Vidyānandin's Āptaparīkṣā and ĀptaparīkṣāṭīkāDigitized print edition: Capture of Gajādharalāl's 1913 editionCreation of the digital textresource and its transformationsH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseAugust 14, 2025Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.Digital text resource: /home/deploy/dipal/public/dcv-site/root-resources/APT/APT, October 05, 2024The textual quality of this file is wanting. The file at hand, "APT-GL-p", is a transformation of the file "APT", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Āptaparīkṣā and the Āptaparīkṣāṭīkā. "APT-GL-p" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: 2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings 2021: TEI-resource by H. Trikha2022: Integration DCV by H. Trikha2024: Review suggested readning SP by H. TrikhaIn the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:Excluded in attestation GL: orig, Excluded in plain text: front, ref, note, orig, type=unclear_addition, type=note-block-page-foot, type=note-block-containerश्री­प­र­मा­त्म­ने न­मः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला­याः प्र­थ­मं खं­डं । स्या­द्वा­द­वि­द्या­प­ति­श्री­म­द्वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता आ­प्त­प­री­क्षा प­त्र­प­री­क्षा च श्री­यु­त पं­डि­त­ग­जा­ध­र­ला­ल­जै­न­शा­स्त्रि­णा सं­पा­दि­ते ते च उ­स्मा­ना­वा­द­नि­वा­सि­स्व­र्गी­य­श्रे­ष्ठि­व­र्य­क­स्तू­र­चं­द्र­स्या­त्म­ज­बा­ल­चं­द्र­स्य­स्म­र­णा­र्थं श्री­जै­न­ध­र्म­प्र­चा­रि­णी­स­भा­या मं­त्रि­णा श्री­प­न्ना­ला­ल­जै­ने­न का­शी­स्थ­चं­द्र­प्र­भा­ना­म्नि मु­द्र­ण­यं­त्रा­ल­ये प्र­का­शि­ते । श्री­वी­र­नि­र्वा­ण­सं­व­त्स­रः २­४­३­९ । ख्रि­ष्टा­ब्दः १­९­१­३ । प्र­थ­मं सं­स्क­र­णं­] [­अ­स्य खं­ड­स्य मू­ल्य­म् ए­को­रू­प्य­कः । ओं न­मः सि­द्धे­भ्यः । स­ना­त­न­जै­न­ग्रं­थ­मा­ला । ०­५आ­चा­र्य­प्र­व­र­श्री­वि­द्या­नं­दि­स्वा­मि­वि­र­चि­ता आ­प्त­प­री­क्षा । प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­बो­ध­दी­धि­ति­मा­लि­ने । न­मः श्री­जि­न­चं­द्रा­य मो­ह­ध्वां­त­प्र­भे­दि­ने ॥ १ ॥ क­स्मा­त् पु­नः प­र­मे­ष्ठि­नः स्तो­त्रं शा­स्त्रा­दौ शा­स्त्र­का­राः­प्रा­हु­र् इ­त्य् अ­भि­धी­य­ते­ — १­०श्रे­यो­मा­र्ग­स्य सं­सि­द्धिः प्र­सा­दा­त् प­र­मे­ष्ठि­नः । इ­त्य् आ­हु­स् त­द्गु­ण­स्तो­त्रं शा­स्त्रा­दौ मु­नि­पुं­ग­वाः ॥ २ ॥ श्रे­यो निः­श्रे­य­सं प­र­म­प­रं च । त­त्र प­रं­स­क­ल­क­र्म­वि­प्र­मो­क्ष­ल­क्ष­णं बं­ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षो मो­क्ष इ­ति व­च­ना­त् । त­तो ऽ­प­र­मा­र्हे­त्य­ल­क्ष­णं घा­ति­क­र्म­क्ष­या­द् अ­नं­त­च­तु­ष्ट­य­स्व­रू­प­ला- भ­स्या­प­र­निः­श्रे­य­स­त्वा­त् । न चा­ऽ­त्र­क­स्य चि­दा­त्म­वि­शे­ष­स्य­कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षो ऽ­सि­द्धः सा­ध­क­प्र­मा­ण- १­५स­द्भा­वा­त् । त­था हि । क­श्चि­द् आ­त्म­वि­शे­षः कृ­त्स्त्न­क­र्म­भि­र्वि­प्र­म् उ­च्य­ते कृ­त्स्त्न­बं­ध­हे­त्व­भा­व­नि­र्ज­रा­व­त्त्वा­त् । य­स् तु न कृ­त्स्त्न­क­र्म­भि­र् वि­प्र­म् उ­च्य­ते स न­कृ­त्स्त्न­बं­ध­हे­त्व­भा­वा­नि­र्ज­रा­वा­न् य­था सं­सा­री­कृ­त्स्त्न­बं­ध­हे­त्व­भा­व­नि­र्ज- रा­वां­श् च क­श्चि­द् आ­त्म­वि­शे­ष­स् त­स्मा­त् कृ­त्स्त्न­क­र्म­भि­र् वि­प्र­मु­च्य­ते । न­नु बं­ध ए­वा­त्म­नो ऽ­सि­द्ध­स् त­द्धे­तु­श् चे­ति कु­तो बं­ध­हे­त्व­भा­व­व­त्त्वं­, प्र­ति­षे­ध­स्य वि­धि­पू­र्व­क­त्वा­त् । बं­धा­भा­वे च क­स्य नि­र्ज­रा­, बं­ध­फ­ला­नु­भ­व­नं हि­नि­र्ज­रा बं­धा­भा­वे तु कु­त­स् त­त्फ­ला­व­नु­भ­व­न­म् अ­तः­कृ­त्स्त्न­क­र्म­नि­र्ज­रा­व­त्त्व­म् अ­प्य् अ­सि­द्धं । न चा­सि­द्धं­सा­ध­नं सा­ध्य­सा­ध- २­०ना­या­ल­म् इ­ति क­श्चि­त्­, सो ऽ­प्य् अ­ना­लो­चि­त­त­त्त्वः प्र­मा­ण­तो­बं­ध­स्य प्र­सि­द्धेः । त­था हि । वि­वा­दा­ध्या­सि­तः सं­सा­री बं­ध­वा­न् प­र­तं­त्र­त्वा­द् आ­ला­न­स्तं­भा­ग­त­ह­स्ति­व­त् । प­र­तं­त्रो ऽ­सौ ही­न­स्था­न­प­रि­ग्र­ह­व­त्त्वा­त् का­मो­द्रे- क­प­र­तं­त्र­वे­श्या­गृ­ह­प­रि­ग्र­ह­व­च् छ्rओ­त्रि­य­ब्रा­ह्म­ण­व­त् । ही­न­स्था­नं हि श­री­रं­त­त्प­रि­ग्र­ह­वां­श् च सं­सा­री प्र­सि­द्ध ए­व । क­थं पु­नः श­री­रं ही­न­स्था­न­म् आ­त्म­न इ­त्य् उ­च्य­ते । ही­न­स्था­नं श­री­र­म् आ­त्म­नो दुः­ख­हे­तु­त्वा­त् क­स्य चि­त्का­रा­गृ­ह­व­त् । न­नु दे­व­श­री­र­स्य दुः­ख­हे­तु­त्वा­भा­वा­त्प­क्षा­व्या­प­को हे­तु­र् इ­ति चे­त् न । त­स्या­पि २­५म­र­णे दुः­ख­हे­तु­त्व­सि­द्धेः प­क्ष­व्या­प­क­त्व­व्य­व­स्था­ना­त् । त­द् ए­वं सं­क्षे­प­तो बं­ध­स्य प्र­सि­द्धौ त­द्धे­तु­र् अ­पि सि­द्ध­स्त- स्या­हे­तु­क­त्वे नि­त्य­त्व­प्र­सं­गा­त् । स­तो हे­तु­र­हि­त­स्य­नि­त्य­त्व­व्य­व­स्थि­तेः ऽ­स­द­का­र­ण­व­न् नि­त्य­म् इ­ति­ऽ प­रै­र् अ- भि­धा­ना­त् । त­द्धे­तु­श् च­मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­ग­वि­क­ल्पा­त् पं­च­वि­धः­स्या­त् । बं­धो हि सं­क्षे­प- तो द्वे­धा भा­व­बं­धो द्र­व्य­बं­ध­श् चे­ति । त­त्र­भा­व­बं­धः क्रो­धा­द्या­त्म­क­स् त­स्य हे­तु­र् मि­थ्या­द­र्श­नं­, त­द्भा­वे भा­वा­द् अ­भा­वे चा­भा­वा­त् । क्व­चि­द् अ­क्रो­धा­दि­वि­ष­ये हि­क्रो­धा­दि­वि­ष­य­त्व­श्र­द्धा­नं मि­थ्या­द­र्श­नं त­स्य­वि­प­री­ता­भि­नि­वे­श- ल­क्ष­ण­स्य स­क­ला­स्ति­क­प्र­सि­द्ध­त्वा­त् त­स्य च स­द्भा­वे­ब­हि­रं­ग­स्य स­त्यं­त­रं­गे द्र­व्य­क्रो­धा­दि­बं­धे भा­व­बं­ध­स्य स­द्भा­वः त­द­भा­वे चा­स­द्भा­वः सि­द्ध ए­वे­ति­मि­थ्या­द­र्श­न­हे­तु­को भा­व­बं­धः । त­द्व­द­वि­र­ति­हे­तु­क­श् च­स­मु­त्प­न्न- स­म्य­ग्द­र्श­न­स्या­ऽ­पि क­स्य­चि­द् अ­प्र­कृ­ष्टो भा­व­बं­धः स­त्या­म­वि­र­तौ प्र­ती­य­ते ए­व त­तो ऽ­प्य् अ­प्र­कृ­ष्टो भा­व­बं­धः । प्र­मा­द­हे­तु­कः स्या­द् अ­वि­र­त्य­भा­वे ऽ­पि­, क­स्य­चि­द् वि­र­त­स्य­स­ति प्र­मा­दे त­दु­प­ल­ब्धेः त­तो ऽ­प्य् अ­प्र­कृ­ष्टः । क­षा­य­हे- ०­५तु­कः स­म्य­ग्दृ­ष्टे­र् वि­र­त­स्या­ऽ­प्र­म­त्त­स्या­ऽ­पि क­षा­य­स­द्भा­वे­भा­वा­त् । त­तो ऽ­प्य् अ­प्र­कृ­ष्ट­व­पु­र­ज्ञा­न­ल­क्ष­णो भा­व­बं­धो यो­ग­हे­तु­कः क्षी­ण­क­षा­य­स्या­ऽ­पि यो­ग­स­द्भा­वे त­त्स­द्भा­वा­त् । के­व­लि­न­स् तु यो­ग­स­द्भा­वे ऽ­पि न भा­व­बं­धः­, त­स्य जी­व­न्मु­क्त­त्वा­न् मो­क्ष­प्र­सि­द्धेः । न चै­व­मे­कै­क­हे­तु­क ए­व बं­धः पू­र्व­स्मि­न् पू­र्व­स्मि­न्न् उ­त्त­र­स्यो­त्त­र­स्य बं­ध­हे­तोः स­द्भा­वा­त् । क­षा­य­हे­तु­को हि बं­धो यो­ग­हे­तु­को­ऽ­पि प्र­मा­द­हे­तु­क­श् च यो­ग­क­षा­य­हे­तु­को ऽ­पि । अ­वि­र­ति­हे­तु­क­श् च यो­ग­क­षा­य­प्र­मा­द­हे­तु­कः प्र­ती­य­ते । मि­थ्या­द­र्श­न­हे­तु­क­श् च यो­ग­क­षा­य­प्र­मा­दा­वि­र­ति­हे­तु­कः १­०सि­द्ध इ­ति मि­थ्या­द­र्श­ना­दि­पं­च­वि­ध­प्र­त्य­य­सा­म­र्थ्या­न् मि­थ्या­ज्ञा­न­स्य बं­ध­हे­तोः प्र­सि­द्धेः ष­ट्प्र­त्य­यो ऽ­पि बं­धो ऽ­भि­धी­य­ते । न चा­यं भा­व­बं­धो द्र­व्य­बं­ध­मं­त­रे­ण भ­व­ति­, मु­क्त­स्या­पि त­त्प्र­सं­गा­द् इ­ति द्र­व्य­बं­धः सि­द्धः । सो ऽ­पि मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­ग­हे­तु­क­ए­व बं­ध­त्वा­द् भा­व­बं­ध­व­द् इ­ति मि­थ्या­द­र्श­ना­दि- बं­ध­हे­तुः सि­द्धः । त­द­भा­वः कु­तः सि­द्ध­ये­द् इ­ति चे­त्त­त्प्र­ति­प­क्ष­भू­त­स­म्य­ग्द­र्श­ना­दि­सा­त्मी­भा­वा­त् । स­ति हि स­म्य­ग्द­र्श­ने मि­थ्या­द­र्श­नं नि­व­र्त­ते त­द्वि­रु­द्ध­त्वा­त् । य­थो­ष्ण­स्प­र्शे स­ति शी­त­स्प­र्श इ­ति प्र­ती­तं । त­थै­वा- १­५ऽ­वि­र­ति­र् वि­र­त्यां स­त्या­म् अ­पै­ति । प्र­मा­द­श्चा­प्र­मा­द­प­रि­ण­तौ क­षा­यो ऽ­क­षा­य­ता­यां यो­ग­श् चा­यो­ग­ता­या­मि­ति बं­धे­ह­त्व­भा­वः सि­द्धो ऽ­पू­र्व­क­र्म­णां आ­स्र­व­नि­रो­धः­सं­व­र­, इ­ति व­च­ना­त् । न­नु च स गु­प्ति­स­मि­ति­ध­र्मा- नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रे­भ्यो भ­व­ती­ति सू­त्र­का­र­म­तं न­पु­नः स­म्य­ग्द­र्श­ना­दि­भ्य इ­ति न मं­त­व्यं । गु­प्त्या­दी­नां स­म्य­ग्द­र्श­ना­द्या­त्म­क­त्वा­त् । न हि­स­म्य­ग्द­र्श­न­र­हि­ता गु­प्त्या­द­यः सं­ति स­म्य­ग्ज्ञा­न­र­हि­ता वा ते­षा­म् अ­पि वि­र­त्या­दि­रू­प­त्वा­त् । चा­रि­त्र­भे­दा ह्य् ए­ते­प्र­मा­द­र­हि­ताः क­षा­य­र­हि­ता­श् चा­यो­ग­ता­म् अ­पि ल­भं­ते । २­०त­तो न क­श्चि­द् दो­षः । क­थ­म् आ­त्म­नः पू­र्वो­पा­त्त­क­र्म­णां नि­र्ज­रा सि­द्ध­ये­द् इ­त्य् अ­भि­धी­य­ते । क्व­चि­द् आ­त्म­नि का­र्त्स्य्न­तः पू­र्वो­पा­त्ता­नि क­र्मा­णि नि­र्जी­र्यं­ते ते­षां वि­पा­कां­त­त्वा­त् । या­नि­तु न नि­र्जी­र्यं­ते ता­नि न वि­पा­कां­ता­नि य­था का­ला­दी­नि­, वि­पा­कां­ता­नि च क­र्मा­णि त­स्मा­न् नि­र्जी­र्यं­ते । वि­पा­कां­त­त्वं ना­सि­द्धं क­र्म­णां । त­था हि वि­प­कां­ता­नि क­र्मा­णि फ­ला­व­सा­न­त्वा­द् व्री­ह्या­दि­व­त् । ते­षा­म­न्य­था नि­त्य­त्वा­नु­षं­गा­त् । न च नि­त्या­नि क­र्मा­णि नि­त्यं त­त्फ­ला­नु­भ­व­न­प्र­सं­गा­त् । य­त्र­चा­त्म­वि­शे­षे अ­ना­ग­त­क­र्म­बं­ध­हे­त्व­भा­वा­द­पू­र्व­क­र्मा­नु­त्प­त्ति­स् त­त्र २­५पू­र्वो­पा­त्त­क­र्म­णां य­था­का­ल­म् उ­प­क्र­मा­च् च फ­ल­दा­ना­त्का­र्त्स्न्ये­न नि­र्ज­रा प्र­सि­द्धै­व । त­तः­कृ­त्स्त्न­बं­ध­हे­त्व­भा­व- नि­र्ज­रा­व­त्त्वं सा­ध­नं प्र­सि­द्धं कृ­त्स्त्न­क­र्म­वि­प्र­मो­क्षं­सा­ध­य­त्य् ए­व । त­त­स् त­ल्ल­क्ष­णं प­रं निः­श्रे­य­सं­व्य­व­ति­ष्ठ­ते । त­था­ऽ­र्हे­त्य् अ­ल­क्ष­ण­म् अ­प­रं­सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् सु­खा­दि­व­द् इ­ति­स­र्व­ज्ञ­त्व­सि­द्धौ नि­र्णे­ष्य­ते । श्रे­य­सो मा­र्गः श्रे­यो­मा­र्गो निः­श्रे­यं­सो­पा­यो व­क्ष्य­मा­ण­ल­क्ष­ण­स्त­स्य सं­सि­द्धिः सं­प्रा­प्तिः स­म्य­ग्ज्ञ­प्ति­र् वा सा हि प­र­मे­ष्ठि­नः प्र­सा­दा­द् भ­व­ति मु­नि­पुं­ग­वा­नां य­स्मा­त्त­स्मा­त् ते मु­नि­पुं­ग­वाः सू­त्र­का­रा­द­यः शा­स्त्र­स्या­दौ त­स्य ३­०प­र­मे­ष्ठि­नो गु­ण­स्तो­त्र­म् आ­हु­र् इ­ति सं­बं­धः । प­र­मे­ष्ठी­हि भ­ग­वा­न् प­र­मो ऽ­र्ह­न् त­त्प्र­सा­दा­त् प­र­मा­ग­मा­र्थ­नि­र्ण­यो- प­र­स्य प­र­मे­ष्ठि­नो ग­ण­ध­र­दे­वा­देः सं­प­द्य­ते त­स्मा­च्चा­प­र­प­र­मे­ष्ठि­नः प­र­मा­ग­म­श­ब्द­सं­द­र्भो द्वा­द­शां­ग इ­ति । प­रा­प­र­प­र­मे­ष्ठि­भ्यां प­र­मा­ग­मा­र्थ­श­ब्द­श­री­र­सं­सि­द्धि­स्त­द्वि­ने­य­मु­ख्या­नां ते­भ्य­श् च स्व­शि­ष्या­णा­म् इ­ति गु­रु­पू­र्व- क्र­मा­त् सू­त्र­का­रा­णां प­र­मे­ष्ठि­नः प्र­सा­दा­त्प्र­धा­न­भू­त­प­र­मा­र्थ­स्य श्रे­यो­मा­र्ग­स्य सं­सि­द्धि­र­भि­धी­य­ते । प्र­सा­दः पु­नः प­र­मे­ष्ठि­न­स् त­द्वि­न­या­नां प्र­स­न्न­म­नो­वि­ष­य­त्व­म् ए­व­वी­त­रा­गा­णां तु­ष्टि­ल­क्ष­ण­प्र­सा­दा­सं­भ­वा­त् को­पा­सं­भ­व­व­त् । ३­५त­दा­रा­ध­क­ज­नै­स् तु प्र­स­न्ने­न म­न­सो­पा­स्य­मा­नो भ­ग­वा­न्प्र­स­न्न इ­त्य् अ­भि­धी­य­ते र­सा­य­व­त् । य­थै­व हि प्र­स­न्ने­न म­न­सा र­सा­य­न­म् आ­से­व्य त­त्फ­ल­म् अ­वा­प्रु­वं­तः­सं­तो र­सा­य­न­प्र­सा­दा­द् इ­द­म् अ­स्मा­क­म् आ­रो­ग्या­दि­फ­लं स­मु­त्प­न्न­म् इ­ति प्र­ति­प­द्यं­ते त­था प्र­स­न्ने­न म­न­सा­भ­ग­वं­तं प­र­मो­ष्ठि­न­म् उ­पा­स्य त­दु­पा­स­न­फ­लं श्रे­यो­मा­र्गा­धि- ग­म­ल­क्ष­णं प्र­ति­प­द्य­मा­ना­स् त­द्वि­ने­य­ज­ना­भ­ग­व­त्प­र­मे­ष्ठि­नः प्र­सा­दा­द् अ­स्मा­कं श्रे­यो­मा­र्गा­धि­ग­मः­स­म्प­न्न इ­ति स­म­नु­म­न्यं­ते । त­तः प­र­मे­ष्ठि­नः प्र­सा­दा­त् सू­त्र­का­रा­णां­श्रे­यो­मा­र्ग­स्य सं­सि­द्धे­र् यु­क्तं शा­स्त्रा­दौ प­र­मे­ष्ठि­गु­ण- स्तो­त्रं । मं­ग­ला­र्थं त­द् इ­त्य् ए­के । ते ऽ­प्य् ए­वं प्र­ष्ट­व्याः । किं सा­क्षा­न् मं­ग­ला­र्थं प­र­मे­ष्ठि­गु­ण­स्तो­त्रं प­रं­प­र­या वा । न ता­व­त् सा­क्षा­त् त­द­नं­त­र­म् ए­व मं­ग­ल­प्र­सं­गा­त् । क­स्य­चि­द­पि मं­ग­ला­न­वा­प्त्य­यो­गा­त् । प­रं­प­र­या चे­त् न ०­५किं­चि­द् अ­नि­ष्टं । प­र­मे­ष्ठि­गु­ण­स्तो­त्रा­द् आ­त्म­वि­शु­द्धि­वि­शे­षः­प्रा­दु­र्भ­व­न् ध­र्म­वि­शे­षं स्तो­तुः सा­ध­य­त्य् ए­वा­ऽ­ध­र्म- प्र­ध्व­सं च । त­तो मं­गं सु­खं स­मु­त्प­द्य­त इ­ति­त­द्गु­ण­स्तो­त्रं मं­ग­लं मं­गं ला­ती­ति मं­ग­ल­म् इ­ति व्यु­त्प­त्तेः । म­लं गा­ल­य­ती­ति मं­ग­ल­म् इ­ति वा । म­ल­स्या­ध­र्म­ल­क्ष­ण­स्य प­रं­प­र­या ते­न प्र­ध्वं­स­ना­त् । के­व­लं स­त्पा­त्र- दा­न­जि­नें­द्रा­र्च­ना­दि­क­म् अ­प्य् ए­वं मं­ग­ल­म् इ­ति न­त­द्गु­ण­स्तो­त्र­म् ए­व मं­ग­ल­म् इ­ति नि­य­मः सि­द्ध्य­ति । स्या­न्म­तं मं­गं श्रे­यो­मा­र्ग­सं­प्रा­प्ति­ज­नि­तं प्र­श­म­सु­खं त­ल् ला­त्य­स्मा­त् प­र­मे­ष्ठि­गु­ण­स्तो­त्रा­त् त­द­रा­ध­क इ­ति मं­ग­लं­प­र­मे­ष्ठि- १­०गु­ण­स्तो­त्रं । म­लं वा श्रे­यो­मा­र्ग­सं­सि­द्धौ वि­घ्न­नि­मि­त्तं­पा­पं गा­ल­य­ती­ति मं­ग­लं त­द् इ­ति । त­द् ए­त­द­नु­कू­लं नः प­र­मे­ष्ठि­गु­ण­स्तो­त्र­स्य प­र­म­मं­ग­ल­त्व­प्र­ति­ज्ञा­ना­त् । त­द् उ­क्तं­ — "­आ­दौ म­ध्ये ऽ­व­सा­ने च मं­ग­लं भा­षि­तं बु­धैः । त­ज्जि­नें­द्र­गु­ण­स्तो­त्रं त­द­वि­घ्न­प्र­सि­द्ध­ये­" ॥ न­नु चै­वं भ­ग­व­द्गु­ण­स्तो­त्रं स्व­यं मं­ग­लं न तु­मं­ग­ला­र्थ­म् इ­ति न मं­त­व्यं । स्व­यं मं­ग­ल­स्या­पि मं­ग­ला­र्थ­त्वो­प­प­त्तेः । य­दा हि म­ल­गा­ल­न­ल­क्ष­णं­मं­गं­लं त­दा सु­खा­दा­न­ल­क्ष­ण­मं­ग­ला­य त­द्भ­व­ती­ति­सि­द्धं १­५मं­ग­ला­र्थं । य­दा­पि सु­खा­दा­न­ल­क्ष­णं त­न्मं­ग­लं त­दा­पा­प­गा­ल­न­ल­क्ष­ण­मं­ग­ला­य प्र­भ­व­ती­ति क­थं न मं­ग- ला­र्थं । य­दा­प्य् ए­त­द् उ­भ­य­ल­क्ष­णं मं­ग­लं त­दा तु­मं­ग­लां­त­रा­पे­क्ष­या मं­ग­ला­र्थं त­द् उ­प­प­द्य­त ए­व­आ­निः­श्रे­य­स- प्रा­प्तेः प­रा­प­रं­मं­ग­ल­सं­त­ति­प्र­सि­द्धे­र् इ­त्य् अ­लं वि­स्त­रे­ण । शि­ष्टा­चा­र­प­रि­पा­ल­ना­र्थं ना­स्ति­क­ता­प­रि­हा­रा­र्थं नि­र्वि­घ्न­तः शा­स्त्र­प­रि­स­मा­प्त्य­र्थं च­प­र­मे­ष्ठि­गु­ण­स्तो­त्र­म् इ­त्य् अ­न्ये । ते ऽ­पि त­द् ए­व त­थे­ति­नि­य­म­यि­तु­म् अ­स­म­र्था ए­व । त­प­श्च­र­णा­दे­र् अ­पि त­था­त्व­प्र­सि­द्धेः । न हि­त­प­श्च­र­णा­दिः शि­ष्टा­चा­र­प­रि­पा­ल­ना­द्य­र्थं न भ­व­ती­ति २­०श­क्यं व­क्तुं । य­दि पु­न­र् अ­नि­य­मे­न भ­ग­व­द्गु­ण­सं­स्त­व­नं­शि­ष्टा­चा­र­प­रि­पा­ल­ना­द्य­र्थ­म् अ­भि­धी­य­ते त­दा त­द् ए­व शा­स्त्रा­दौ शा­स्त्र­का­रैः क­र्त­व्य­म् इ­ति नि­य­मो न सि­द्ध्य­ति । न च क्व­चि­त­न् न क्रि­य­ते इ­ति वा­च्यं । त­स्य शा­स्त्रे नि­ब­द्ध­स्या­नि­ब­द्ध­स्य वा वा­चि­क­स्य मा­न­स­स्य वा­वि­स्त­र­तः सं­क्षे­प­तो वा शा­स्त्र­का­रै­र् अ­व­श्यं क­र­णा­त् । त­द­क­र­णे ते­षां त­त्कृ­तो­प­का­र­वि­स्म­र­णा­द­सा­धु­त्व­प्र­सं­गा­त् । सा­धू­नां कृ­त­स्यो­प­का­र­स्या­वि­स्म- र­ण­प्र­सि­द्धेः । ऽ­न हि कृ­त­म् उ­प­का­रं सा­ध­वो वि­स्म­रं­ति­ऽ­इ­ति व­च­ना­त् । य­दि पु­नः स्व­गु­रोः सं­स्म­र­ण­पू­र्व­कं २­५शा­स्त्र­क­र­ण­म् ए­वो­प­का­र­स् त­द्वि­ने­या­ना­म् इ­ति म­तं । त­दा­सि­द्धं प­र­मे­ष्ठि­गु­ण­स्तो­त्रं स्व­गु­रो­र् ए­व प­र­मे­ष्ठि­त्वा­त् । त­स्य गु­रु­त्वे­न सं­स्म­र­ण­स्यै­व त­द्गु­ण­स्तो­त्र­त्व­सि­द्धे­र् इ­त्य­लं वि­वा­दे­न । किं पु­न­स् त­त्प­र­मे­ष्ठि­नो गु­ण­स्तो­त्रं शा­स्त्रा­दौ सू­त्र­का­राः प्रा­हु­र् इ­ति नि­ग­द्य­ते­ — मो­क्ष­मा­र्ग­स्य ने­ता­रं भे­त्ता­रं क­र्म­भू­भृ­तां । ज्ञा­ता­रं वि­श्व­त­त्त्वा­नां वं­दे त­द्गु­ण­ल­ब्ध­ये ॥ १ ॥ अ­त्र मो­क्ष­मा­र्गा­दि­प­दा­ना­म् अ­र्थः पु­र­स्ता­द् व­क्ष्य­ते । वा­क्या­र्थ­स् तू­च्य­ते । मो­क्ष­मा­र्ग­स्य ने­ता­रं क­र्म­भू- ३­०भृ­तां भे­त्ता­रं वि­श्व­त­त्त्वा­नां ज्ञा­ता­र­म् अ­हं वं­दे­त­द्गु­ण­ल­ब्ध्य­र्थि­त्वा­त् । यो य­द् गु­ण­ल­ब्ध्य­र्थी स तं वं­द­मा­नो दृ­ष्टः । य­था शा­स्त्र­वि­द्या­दि­गु­ण­ल­ब्ध्य­र्थी । शा­स्त्र­वि­द्या­दि­वि­दं त­त्प्र­णे­ता­रं च । त­था चा­हं मो­क्ष- मा­र्ग­प्र­णे­तृ­त्व­क­र्म­भू­भृ­द्भे­तृ­त्व­वि­श्व­त­त्त्व­ज्ञा­तृ­त्व­गु­ण­ल­ब­ध्य­र्थी । त­स्मा­न् मो­क्ष­मा­र्ग­स्य ने­ता­रं क­र्म­भू­भृ­तां भे­त्ता­रं वि­श्व­त­त्त्वा­नां ज्ञा­ता­रं वं­दे इ­ति शा­स्त्र­का­रः­शा­स्त्र­प्रा­रं­भे श्रो­ता त­स्य व्या­ख्या­ता वा भ­ग­वं­तं प­र­मे­ष्ठि­नं प­र­म­प­रं च मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वा­दि­भि­र्गु­णैः सं­स्तौ­ति । त­त्प्र­सा­दा­च् छ्रे­यो­मा­र्ग­स्य सं­सि­द्धेः­स­म­र्थ- ३­५ना­त् । कि­म­र्थ पु­न­र् इ­दं भ­ग­व­तो ऽ­सा­धा­र­णं वि­शे­ष­णं­मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वं क­र्म­भू­भृ­द्भे­तृ­त्वं वि­श्व­त­त्त्व­ज्ञा- तृ­त्वं चा­त्र प्रो­क्तं भ­ग­व­द्भि­र् इ­त्य् आ­ह­ —इ­त्य् अ­सा­धा­र­णं प्रो­क्तं वि­शे­ष­ण­म् अ­शे­ष­तः । प­र­सं­क­ल्पि­ता­प्ता­नां व्य­व­च्छे­द­प्र­सि­द्ध­ये ॥ ३ ॥ प­रै­र् वै­शो­षि­का­दि­भिः सं­क­ल्पि­ताः प­र­सं­क­ल्पि­ता­स् ते च ते­आ­प्ता­श् च प­र­सं­क­ल्पि­ता­प्ता म­हे­श्व­रा­द­यः ते­षा­म् अ­शे­ष­तो व्य­व­च्छे­द­प्र­सि­द्ध्य­र्थं य­थो­क्त­म­सा­धा­र­णं वि­शे­ष­ण­म् आ­चा­र्यैः प्रो­क्त­म् इ­ति वा­क्यो­र्थः । न ०­५ही­द­म् ई­श्व­र­क­पि­ल­सु­ग­ता­दि­षु सं­भ­व­ति­बा­ध­क­प्र­मा­ण­स­द्भा­वा­त् । भ­ग­व­त्य् अ­र्ह­त्य् ए­व­त­त्स­द्भा­व­सा­ध­ना­च् चा- सा­धा­र­ण­वि­शे­ष­ण­म् इ­ति व­क्ष्या­मः । न­नु चे­श्व­रा­दी­ना­म् अ­प्या­प्त­त्वे किं दू­ष­णं ये­न त­द्व्य­व­च्छे­दा­र्थ­म् अ­सा­धा- र­णं वि­शे­ष­णं प्रो­च्य­ते किं वा­न्य­यो­ग­व्य­व­च्छे­दा­न् म­हा­त्मा­नि­प­र­मे­ष्ठि­नि नि­श्चि­ते प्र­ति­ष्ठि­तं स्या­द् इ­त्य् आ­रे- का­या­म् इ­द­म् आ­ह­ — अ­न्य­यो­ग­व्य­व­च्छे­दा­न् नि­श्चि­ते हि म­हा­त्म­नि । १­०त­स्यो­प­दे­श­सा­म­र्थ्या­द् अ­नु­ष्ठा­नं प्र­ति­ष्ठि­तं ॥ ४ ॥ भ­वे­द् इ­ति क्रि­या­ध्या­हा­रः । न­नु चा­त्रा­न्ये­षा­म् अ­न्य­यो­ग­व्य­व­च्छे­दा­भा­वे ऽ­पि भ­ग­व­तः प­र­मे­ष्टि­न- स् त­त्त्वो­प­दे­शा­द् अ­नु­ष्ठा­नं प्र­ति­ष्ठा­म् इ­य­र्त्य् ए­व ते­षा­म् अ­वि­रु­द्ध­भा­षि­त्वा­द् इ­ति चे­त् न । प­र­स्प­रा­वि­रु­द्ध­स­म­य­प्र­ण­य­ना­त् त­त्त्व­नि­श्च­या­यो­गा­त् त­द­न्य­त­म­स्या­प्य् उ­प­दे­श­प्रा­मा­ण्या­नि­श्च­या­द­नु­ष्ठा­न­प्र­ति­ष्ठा­नु­प­प­त्तेः । न­नु मो­क्षो- पा­या­नु­ष्ठा­नो­प­दे­श­मा­त्रे ने­श्व­रा­द­यो वि­प्र­प­द्यं­ते त­तो­ऽ­र्ह­दु­प­दे­शा­द् इ­वे­श्व­रा­द्यु­प­दे­शा­द् अ­पि ना­नु­ष्ठा­न­प्र­ति­ष्ठा­नु- १­५प­प­न्ना य­त­स् त­द्व्य­व­च्छे­दे­न प­र­मे­ष्ठी नि­श्ची­य­त इ­ति क­श्चि­त् । सो ऽ­पि न वि­शे­ष­ज्ञः स­म्य­ग्मि­थ्यो­प­दे­श- वि­शे­षा­भा­व­प्र­सं­गा­त् । स्या­न् म­तं । वै­शे­षि­कै­र­भि­म­त­स्या­प्त­स्य निः­श्रे­य­सो­पा­या­नु­ष्ठा­नो­प­दे­श­स् ता­व­त् स­मी­ची­न ए­व बा­ध­क­प्र­मा­णा­भा­वा­त् । श्र­द्धा­वि­शे­षो­प­गृ­ही­तं हि स­म्य­ग्ज्ञा­नं वै­रा­ग्य­नि­मि­त्तं प­रां का­ष्ठा­म् आ­प­न्न­म् अं­त्य- निः­श्रे­य­स­हे­तु­र् इ­त्य् उ­प­दे­शः । त­त्र श्र­द्धा­वि­शे­ष­स् ता­व­दु­पा­दे­ये­षू­पा­दे­य­त­या हे­ये­षु हे­य­त­यै­व श्र­द्धा­नं । स­म्य- ग्ज्ञा­नं पु­न­र् य­था­व­स्थि­ता­र्था­धि­ग­म­ल­क्ष­णं­, त­द्धे­तु­कं­च वै­रा­ग्यं रा­ग­द्वे­ष­प्र­क्ष­यः ए­त­द­नु­ष्ठा­नं च त­द्भा­व­ना- २­०भ्या­स­स् त­स्यै­त­स्य निः­श्रे­य­सो­पा­या­नु­ष्ठा­न­स्यो­प­दे­शो न­प्र­त्य­क्षे­ण बा­ध्य­ते । जी­व­न्मु­क्ते­स् त­त ए­व प्र­त्य­क्ष­तः क­श्चि­त् (­के­षां­चि­त्­) स्व­यं सं­वे­द­ना­त् । प­रैः सं­ह­र्षा­या­स­वि­मु­क्ते­र् अ­नु­मी­य­मा­न­त्वा­त् । जी­व­न्न् ए­व हि वि­द्वा­न् सं­ह­र्षा­या­सा­भ्या­म् ता­भ्यां वि­मु­च्य­त इ­त्य् उ­प­दे­शा­च् च­ना­नु­मा­ना­ग­मा­भ्यां बा­ध्य­ते जी­व­न्मु­क्ति­व­त् । प­र­म­मु­क्ते­र् अ­प्य­त ए­वा­नु­ष्ठा­ना­त् सं­भा­व­नो­प­प­त्तेः । न चा­न्य­त् प्र­मा­णं­बा­ध­कं त­दु­प­दे­श­स्य त­द्वि­प­री­ता­र्थ­व्य­व­स्था­प­क­त्वा­भा­वा- द् इ­ति । त­द् अ­पि न वि­चा­र­क्ष­मं । श्र­द्धा­दि­वि­शे­ष­वि­ष­या­णां­प­दा­र्था­नां य­था­व­स्थि­ता­र्थ­त्वा­सं­भ­वा­त् । द्र­व्या­द­यो २­५हि ष­ट्प­दा­र्था­स् ता­व­द् उ­पा­दे­याः स­दा­त्मा­नः प्रा­ग­भा­वा­द­य­श्चा­स­दा­त्मा­न­स् ते च य­था वै­शे­षि­कै­र् व्या­व­र्ण्य­ते त­था न य­था­र्थ­त­या व्य­व­ति­ष्ठं­ते त­द्ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । द्र­व्यं हि गु­णा­दि­भ्यो भि­न्न­म् ए­कं­, गु­ण­श् चे­त­रे­भ्यो भि­न्न ए­कः­, क­र्म चै­क­म् इ­त­रे­भ्यो भि­न्नं­, सा­मा­न्यं­चै­कं­, वि­शे­ष­श् चै­कः प­दा­र्थः स­म­वा­य­व­त् य­द्य् अ­भ्यु­प­ग- म्य­ते त­दा द्र­व्या­द­यः ष­ट्प­दा­र्थाः सि­द्ध्ये­युः । न च­द्र­व्य­प­द­स्यै­को ऽ­र्थः प­रै­र् इ­ष्य­ते गु­ण­प­द­स्य क­र्म­प­द­स्य सा­मा­न्य­प­द­स्य वि­शे­ष­प­द­स्य च­, य­था स­म­वा­य­प­द­स्यै­कः­स­म­वा­यो ऽ­र्थः इ­ति क­थं ष­ट्प­दा­र्थ­व्य­व­स्थि­तिः । ३­०स्या­न् म­तं । पृ­थि­व्य­प्ते­जो­वा­य्वा­का­श­का­ल­दि­गा­त्म­म­नां­सि न­व­द्र­व्या­णि द्र­व्य­प­द­स्या­र्थ इ­ति क­थ­म् ए­को द्र­व्य- प­दा­र्थः ? सा­मा­न्य­सं­ज्ञा­भि­धा­ना­द् इ­ति चे­त् न । सा­मा­न्य­सं­ज्ञा­याः सा­मा­न्य­व­द्वि­ष­य­त्वा­त् । त­द­र्थ­स्य सा­मा- न्य­प­दा­र्थ­त्वे त­तो वि­शे­षे­ष्व् अ­प्र­वृ­त्ति­प्र­सं­गा­त् । *द्र­व्य­प­दा­र्थ­स्यै­क­स्या­सि­द्धे­श् च । पृ­थि­व्या­दि­षु हि द्र­व्या­म् इ­ति सं­ज्ञा द्र­व्य­त्व­सा­मा­न्य­सं­बं­ध­नि­मि­त्ता । त­त्र द्र­व्य­त्व­मे­कं न द्र­व्यं किं­चि­द् ए­क­म् अ­स्ति । द्र­व्य­ल­क्ष­ण­म् ए­क­म् इ­ति चे­त् त­त् कि­म् इ­दा­नीं द्र­व्य­प­दा­र्थो ऽ­स्तु न चै­त­द् यु­क्तं­ल­क्ष्य­स्य द्र­व्य­स्या­भा­वे त­ल्ल­क्ष­णा­नु­प­प­त्तेः । पृ­थि­व्या­दी­नि ३­५* सा­मा­न्य­रू­प = द्र­व्य­प­दा­र्थ­ — ल­क्ष्या­णि क्रि­या­व­द्गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इ­ति­द्र­व्य­ल­क्ष­णं य­दि प्र­ति­ज्ञा­य­ते । त­दा­ने­क­त्र ल­क्ष्ये­ल­क्ष­णं क­थ­म् ए­क­म् ए­व प्र­यु­ज्य­ते त­स्य प्र­ति­व्य­क्ति­भे­दा­त् । न हि­य­द् ए­व पृ­थि­व्यां द्र­व्य­ल­क्ष­णं त­द् ए­वो­द­का­दि­ष्व् अ­स्ति त­स्या­सा­धा­र­ण­रू­प­त्वा­त् । य­दि पु­न­र् द्र­व्य­ल­क्ष­णं­पृ­थि­व्या­दी­नां गु­णा­दि­भ्यो व्य­व­च्छे­द­क­त­या ता­व­द् अ­सा- धा­र­णो ध­र्मः पृ­थि­व्या­दि­षु न­व­स्व­पि स­द्भा­वा­त्सा­धा­र­णः क­थ­म् अ­न्य­था­ति­व्या­प्त्य­व्या­प्ती ल­क्ष­ण­स्य­नि­रा­क्रि- ०­५ये­ते स­क­ल­ल­क्ष्य­व­स्तु­षु हि व्या­प­क­स्य­ल­क्ष­ण­स्या­व्या­प्ति­प­रि­हा­र­स् त­द­ल­क्ष्ये­भ्य­श् च­व्या­वृ­त्त­स्या­ति­व्या­प्ति­प­रि- हा­रः । स­क­लै­र् ल­क्ष्य­ल­क्ष­ण­ज्ञै­र् अ­भि­धी­य­ते ना­न्य­थे­ति­म­तिः । त­दा­पि नै­को द्र­व्य­प­दा­र्थः सि­द्ध्य­ति । द्र­व्य­ल- क्ष­णा­द् अ­न्य­स्य ल­क्ष्य­स्य द्र­व्य­स्यै­क­स्या­सं­भ­वा­त् । न­वा­पि­पृ­थि­व्या­दी­नि द्र­व्या­ण्य् ए­क­ल­क्ष­ण­यो­गा­द् ए­को द्र­व्य- प­दा­र्थ इ­ति चे­त् न । त­थो­प­चा­र­मा­त्र­प्र­सं­गा­त् । पु­रु­षो­य­ष्टि­र् इ­ति य­था य­ष्टि­सा­ह­च­र्या­द् धि पु­रु­षो य­ष्टि­र् इ­ति क­थ्य­ते न पु­नः स्व­यं य­ष्टि­र् इ­त्य् उ­प­चा­रः प्र­सि­द्ध ए­व­त­था पृ­थि­व्या­दि­र् अ­ने­को ऽ­पि स्व­य­म् ए­क­ल­क्ष­ण­यो­गा­द् ए­क १­०उ­प­च­र्य­ते न तु स्व­य­म् ए­क इ­त्य् आ­या­तं । न च ल­क्ष­ण­म् अ­प्ये­कं पृ­थि­व्या­दि­षु पं­च­सु क्रि­या­व­त्स्व् ए­व क्रि­या­व­द्गु­ण- व­त्स­म­वा­यि­का­र­ण­म् इ­ति द्र­व्य­ल­क्ष­ण­स्य भा­वा­त् निः­क्रि­ये­ष्वा­का­श­का­ल­दि­गा­त्म­सु क्रि­या­व­त्त्व­स्या­भा­वा­त् । गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इ­त्य् ए­ता­व­न्मा­त्र­स्य त­तो ऽ­न्य­स्य­द्र­व्य­ल­क्ष­ण­स्य स­द्भा­वा­त् ल­क्ष­ण­द्व­य­स्य प्र­सि­द्धेः । त­था च द्र­व्य­ल­क्ष­ण­द्व­य­यो­गा­त् द्वा­व् ए­व द्र­व्य­प­दा­र्थौ­स्या­तां । य­दि पु­न­र् द्व­यो­र् अ­पि द्र­व्य­ल­क्ष­ण­यो­र् द्र­व्य­ल­क्ष- ण­त्वा­वि­शे­षा­द् ए­कं द्र­व्य­ल­क्ष­ण­म् इ­त्य् उ­च्य­ते त­दा­पि किं­त­द्द्र­व्य­ल­क्ष­ण­यो­र् द्र­व्य­ल­क्ष­ण­त्व­म् ए­कं न ता­व­त् सा­मा­न्यं १­५त­स्य द्रं­व्य­गु­ण­क­र्मा­श्र­य­त्वा­त् । न चै­ते द्र­व्य­ल­क्ष­णे । द्र­व्ये स्वे­ष्ट­वि­घा­ता­त् । ना­पि गु­णौ । द्र­व्या­श्र­यी अ­गु­ण- वा­न् सं­यो­ग­वि­भा­गे­ष्व् अ­प्य् अ­का­र­ण­म् अ­न­पे­क्ष इ­ति­गु­ण­ल­क्ष­णा­भा­वा­त् । प्र­त्य­या­त्म­क­त्वा­त् त­यो­र् गु­ण­त्व­मि­ति चे­त् न । प्र­त्य­या­त्म­नो­र् ल­क्ष­ण­योः पृ­थि­व्या­दि­ष्व् अ­सं­भ­वा­त् । त­यो­स् त­द­सा­धा­र­ण­ध­र्म­त्वा­सं­भ­वा­द् ए­ते­ना­भि­धा­ना­त् म­नो­र् द्र- व्य­ल­क्ष­ण­यो­र् गु­ण­त्वं प्र­त्या­ख्या­तं । ना­पि ते क­र्म­णी । प­रि­स्पं­दा­त्म­क­त्वा­सं­भ­वा­द् ए­क­द्र­व्य­म् अ­गु­णं सं­यो­ग­वि­भा- गे­ष्व् अ­न­पे­क्ष­का­र­ण­म् इ­ति क­र्म­ल­क्ष­ण­स्या­भा­वा­च् च । त­यो­रे­क­द्र­व्य­त्वे न­व­वि­ध­त्व­प्र­सं­गा­द् द्र­व्य­ल­क्ष­ण­स्य कु­तो २­०द्वि­त्व­म् ए­क­त्वं वा व्य­व­ति­ष्ठ­ते । य­तो द्व­व्य­ल­क्ष­ण­त्व­मे­कं त­त्र प्र­व­र्त­मा­न­म् ए­क­त्वं व्य­व­स्था­प­ये­त्त­थो­प­च­रि­तो­प­चा­र- प्र­सं­ग­श् च द्र­व्य­ल­क्ष­ण­त्वे­नै­के­न यो­गा­द् द्र­व्य­ल­क्ष­ण­यो­रे­क­त्वा­द् ए­कं द्र­व्य­ल­क्ष­णं ते­न चो­प­च­रि­ते­न­द्र­व्य­ल­क्ष­णे­नै­के­न यो­गा­त् पृ­थि­व्या­दी­न्य् ए­को द्र­व्य­प­दा­र्थ इ­ति कु­तः­पा­र­मा­र्थि­को द्र­व्य­प­दा­र्थः क­श्चि­द् ए­कः सि­द्ध­ये­त् । य­द् अ­प्य- भ्य­धा­यि वै­शे­षि­कैः पृ­थि­व्या­दी­नां न­वा­नां­द्र­व्य­त्वे­नै­के­ना­भि­सं­बं­धा­द् ए­क­त्व­म् इ­ति द्र­व्यं ना­मै­कः­प­दा­र्थ इ­ति त­द् अ­पि न यु­क्तं । प­र­मा­र्थ­तो­द्र­व्य­प­दा­र्थ­स्यै­क­स्या­सि­द्धेः त­स्यो­प­चा­रा­द् ए­व प्र­सि­द्धेः । ए­ते­न च­तु­र्विं­श­ति- २­५गु­णा­नां गु­ण­त्वे­नै­के­ना­भि­सं­बं­धा­द् ए­को गु­ण­प­दा­र्थः­, पं­चा­नां च क­र्म­णां क­र्म­त्वे­नै­के­ना­भि­सं­बं­धा­द् ए­कः­क­र्म- प­दा­र्थ इ­त्य् ए­त­त् प्र­त्या­ख्या­तं । त­था­वा­स्त­व­गु­ण­क­र्म­प­दा­र्था­व्य­व­स्थि­तेः क­थं चै­वं­सा­मा­न्य­प­दा­र्थ ए­कः सि­द्ध­ये­द् वि­शे­ष­प­दा­र्थो वा स­म­वा­य­प­दा­र्थो वा । प­रा­प­र­सा­मा­न्य­योः सा­मा­न्यां­त­रे­णै­के­ना­भि­सं­बं­धा­यो­गा­द् वि­शे- षा­णां चे­ति स­म­वा­य ए­वै­कः प­दा­र्थः स्या­त् । य­दि पु­न­र्य­थे­हे­द­म् इ­ति प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­प्र­त्य­या­भा­वा­द् ए­कः स­म­वा­यः त­था द्र­व्य­म् इ­ति प्र­त्य­या­वि­शे­षा­द् ए­को­द्र­व्य­प­दा­र्थः स्या­त् गु­ण इ­ति प्र­त्य­या­वि­शे­षा­द् गु­ण­प­दा­र्थः ३­०क­र्मे­ति प्र­त्य­या­वि­शे­षा­त् क­र्म­प­दा­र्थः सा­मा­न्य­म् इ­ति­प्र­त्य­या­वि­शे­षा­त् सा­मा­न्य­प­दा­र्थः वि­शे­ष इ­ति प्र­त्य­या- वि­शे­षा­द् वि­शे­ष­प­दा­र्थ इ­त्य् अ­भि­धी­य­ते­, त­था­पि­वै­शे­षि­क­तं­त्र­व्या­घा­तो दुः­श­क्यः प­रि­ह­र्तुं­स्या­द्वा­दि­म­त­स्यै­वं प्र­सि­द्धेः । स्या­द्वा­दि­नां हि शु­द्ध­सं­ग्र­ह­न­या­त्स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­द् ए­कं स­न्मा­त्रं त­त्त्वं­शु­द्धं द्र­व्य- म् इ­ति म­तं । त­थै­वा­शु­द्ध­सं­ग्र­ह­न­या­द् ए­कं द्र­व्य­म् ए­को­गु­णा­दि­र् इ­ति­, व्य­व­हा­र­न­या­त् तु य­त् स­त् त­द् द्र­व्यं प­र्या­यो वे­ति भे­दः । य­द् द्र­व्यं त­ज् जी­व­द्र­व्य­म् अ­जी­व­द्र­व्यं च­य­श् च प­र्या­यः सो ऽ­पि प­रि­स्पं­दा­त्म­को ऽ­प­रि­स्पं­दा­त्म­क­श् चे­ति ३­५सो ऽ­पि सा­मा­न्या­त्म­को वि­शे­षा­त्म­क­श् चे­ति । स च द्र­व्या­द­वि­ष्व­ग्भू­तो वि­ष्व­ग्भू­तो वे­ति य­था प्र­ती­ति­र् नि- श्ची­य­ते स­र्व­था बा­ध­का­भा­वा­त् । वै­शे­षि­का­णां तु­त­था­ऽ­भ्यु­प­ग­मो व्या­ह­त ए­व तं­त्र­वि­रो­धा­त् । न हि त­त्तं­त्रे स­न्मा­त्र­म् ए­व त­त्त्वं स­क­ल­प­दा­र्था­नां त­त्रै­वां­त­र्भा­वा­दि­ति न­यो ऽ­स्ति । स्या­न् म­तं । द्र­व्य­प­दे­न स­क­ल­द्व­व्य- व्य­क्ति­भे­द­प्र­भे­दा­नां सं­ग्र­हा­द् ए­को द्र­व्य­प­दा­र्थः­गु­ण इ­त्य् आ­दि­प­दे­न चै­के­न गु­णा­दि­भे­द­प्र­भे­दा­नां सं­ग्र­हा­द्गु­णा- दि­र् अ­प्य् ए­कै­क­प­दा­र्थो व्य­व­ति­ष्ठ­ते "­वि­स्त­रे­णो­प­दि­ष्टा­ना­म­र्था­नां त­त्त्व­सि­द्ध्ये । स­मा­से­ना­भि­धा­नं य­त् सं­ग्र­हं तं वि­दु­र्बु­धाः­" इ­ति ॥ प­दा­र्थ­ध­र्म­सं­ग्र­हः प्र­व­क्ष्य­तै­त्य् अ­त्र प­दा­र्थ­सं­ग्र­ह­स्य ध­र्म­सं­ग्र­ह­स्य चै­वं व्या­ख्या- ना­द् अ­स्त्य् ए­व त­था­ऽ­भि­प्रा­यो वै­शे­षि­का­णा­म् इ­ति । त­द् अ­प्य­वि­चा­रि­त­र­भ्यं । प­र­मा­र्थ­त­स् त­थै­कै­क­स्य द्र­व्या­दि­प­दा- ०­५र्थ­स्य प्र­ति­ष्ठा­नु­प­प­त्तेः । त­स्यै­क­प­द­वि­ष­य­त्वे­नै­क­त्वो­प­चा­रा­त् । न­चो­प­च­रि­त­प­दा­र्थ­सं­ख्या­व्य­व­स्था­यां पा­र- मा­र्थि­की प­दा­र्थ­सं­ख्या स­म­व­ति­ष्ठ­ते ऽ­ति­प्र­सं­ना­त् । न­चै­क­प­द­वा­च्य­त्वे­न ता­त्त्वि­क­म् ए­क­त्वं सि­द्ध्य­ति व्य- भि­चा­रा­त् से­ना­व­ना­दि­प­दे­न ह­स्त्या­दि­ध­वा­दि­प­दा­र्थ­स्या­ने­क­स्य­वा­च्य­स्य प्र­ती­तेः । न­नु से­ना­प­द­वा­च्य ए­क ए­वा­र्थः प्र­त्या­स­त्ति­वि­शे­षः सं­यु­क्त­सं­यो­गा­ल्पी­य­स् त्व­ल­क्ष­णो ह­स्त्या­दी­नां प्र­ती­य­ते­, व­न­श­ब्दे­न च ध­वा­दी­नां ता­दृ­अ­श­प्र­त्या­स­त्ति­वि­शे­ष इ­त्य् ए­क­प­द­वा­च्य­त्वं न­ता­त्त्वि­की­म् ए­क­तां व्य­भि­च­र­ति । त­था चै­व­म् उ­च्य- १­०ते द्र­व्य­म् इ­त्य् ए­कः प­दा­र्थः ए­क­प­द­वा­च्य­त्वा­त् य­द्य­दे­क­प­द­वा­च्यं त­त्त­द् ए­क­प­दा­र्थो य­था से­ना व­ना­दि­स् त­था च द्र­व्य­म् ए­क­प­द­वा­च्यं त­स्मा­द् ए­कः प­दा­र्थः । ए­ते­न­गु­णा­दि­र् अ­प्य् ए­कः प­दा­र्थः प्र­सि­द्धो­दा­ह­र­ण­सा­ध­र्म्या­त् सा- धि­तो वे­दि­त­व्य इ­ति क­श्चि­त् सो ऽ­पि न वि­प­श्चि­त् । से­ना­श­ब्दा­द­ने­क­त्र ह­स्त्या­द्य­र्थे प्र­ती­ति­प्र­वृ­त्ति­प्रा­प्ति- सि­द्धेः । व­न­श­ब्दा­च् च ध­व­ख­दि­र­प­ला­शा­दा­व् अ­ने­क­त्रा­र्थे । य­त्र हि श­ब्दा­त् प्र­ती­ति­प्र­वृ­त्ति­प्रा­प्त­यः स­म­धि­ग­म्य­ते स श­ब्द­स्या­र्थः प्र­सि­द्ध­स् त­था वृ­द्ध­व्य­व­हा­रा­रा­त् । न च­से­ना­व­ना­दि­श­ब्दा­त् प्र­त्या­स­त्ति­वि­शे­षे प्र­ती­ति­प्र­वृ­त्ति­प्रा- १­५प्त­यो ऽ­नु­भू­यं­ते ये­न स त­स्या­र्थः स्या­त् । प्र­त्या­स­त्ति­वि­शि­ष्टा ह­स्त्या­द­यो ध­वा­द­यो वा­से­ना­व­ना­दि­श­ब्दा- ना­म् अ­र्थ इ­ति चे­त् सि­द्ध­स् त­र्ह्य् ए­क­प­द­वा­च्यो ऽ­ने­को 'र्थः । ते­न च क­थ­म् ए­क­प­द­वा­च्य­त्वं न व्य­भि­च­रे­त् । त­था गौ­र् इ­ति प­दे­नै­के­न प­श्वा­दे­र्द­श­प्र­का­र­स्यै­का­द­श­प्र­का­र­स्य वा वा­च्य­स्य द­र्श­ना­च् च­व्य­भि­चा­री हे­तुः । क­श्चि- द् आ­ह न गौ­र् इ­त्य् ए­क­म् ए­व प­दं प­श्वा­दे­र् अ­ने­क­स्या­र्थ­स्य­वा­च­कं त­स्य प्र­ति­वा­च्य­भे­दा­द् अ­न्य ए­व हि गौ­र् इ­ति श­ब्दः प­शो­र् वा­च­को ऽ­न्य­श् च दि­गा­देः अ­र्थ­भे­दा­च्छ­ब्द­भे­द­व्य­व­स्थि­तेः । अ­न्य­या स­क­ल­प­दा­र्थ­स्यै­क­प­द­वा- २­०च्य­त्व­प्र­सं­गा­द् इ­ति । त­स्या­प्य् अ­नि­ष्टा­नु­षं­गः स्या­त् । द्र­व्य­मि­ति प­द­स्या­प्य् अ­ने­क­त्व­प्र­सं­गा­त् । पृ­थि­व्या­द्य­ने- का­र्थ­वा­च­क­त्वा­त् अ­न्य­द् ए­व हि पृ­थि­व्यां द्र­व्य­म् इ­ति प­दं­प्र­व­र्त­ते । अ­न्य­द् ए­वा­प्सु ते­ज­सि वा­य्वा­का­शे का­ले दि­श्या­त्म­नि म­न­सि चे­त्य् ए­क­प­द­वा­च्य­त्वं­द्र­व्य­प­दा­र्थ­स्या­सि­द्धं स्या­त् । न­नु द्र­व्य­त्वा­भि­सं­बं­ध ए­को द्र­व्य­प­द­स्या­र्थो ना­ने­कः पृ­थि­व्या­दिः त­स्य­पृ­थि­व्या­दि­श­ब्दा­वा­च्य­त्वा­त् । त­त ए­क­म् ए­व द्र­व्य­प­दं­ना­ने­क- म् इ­ति चे­त् । कि­म् इ­दा­नीं द्र­व्य­त्वा­भि­सं­बं­धो द्र­व्य­प­दा­र्थः­स्या­त् ? न चा­सौ द्र­व्य­प­दा­र्थ­स्त­स्य द्र­व्य­त्वो­प- २­५ल­क्षि­त­स­म­वा­य­प­दा­र्थ­त्वा­त् । ए­ते­न गु­ण­त्वा­भि­सं­बं­धो­गु­ण­प­द­स्या­र्थः क­र्म­त्वा­भि­सं­बं­धः क­र्म­प­द­स्ये­त्य् ए­त- त् प्र­ति­व्यू­ढं गु­ण­त्वा­भि­सं­बं­ध­स्य­गु­ण­त्वो­प­ल­क्षि­त­स­म­वा­य­प­दा­र्थ­त्वा­त्क­र्म­त्वा­भि­सं­बं­ध­स्य च क­र्म­त्वो­प­ल- क्षि­त­स­म­वा­य­प­दा­र्थ­स्य क­थ­ना­त् । न चै­वं­सा­मा­न्या­दि­प­दा­र्थः सि­द्ध्य­ति । सा­मा­न्या­दि­षु सा­मा­न्यां­त­रा- भि­सं­बं­ध­स्या­सं­भ­वा­द् इ­त्य् उ­क्तं प्रा­क् । ए­ते­न­पृ­थि­वी­त्वा­द्य­भि­सं­बं­धा­त् पृ­थि­वी­त्य् आ­दि­श­ब्दा­र्थ­स्य­व्या­ख्या­नं प्र­त्या- ख्या­तं । न हि पृ­थि­वी­त्वा­भि­सं­बं­धः पृ­थि­वी­श­ब्द­वा­च्यः । पृ­थि­वी­त्वो­प­ल­क्षि­त­स्य स­म­वा­य­स्य पृ­थि­वी­त्वा­भि- ३­०सं­बं­धं­स्य पृ­थि­वी­श­ब्दे­ना­व­च­ना­त् । द्र­व्य­वि­शे­ष­स्य­पृ­थि­वी­श­ब्दे­ना­भि­धा­ना­द् अ­दो­ष इ­ति चे­त् । कः पु­न­र् अ­सौ वृ­क्ष­क्षु­पा­दि­पृ­थि­वी­भे­द­व्य­ति­रि­क्तः पृ­थि­वी­द्र­व्य­वि­शे­षः । पृ­थि­वी­ति प­दे­न सं­गृ­ह्य­मा­ण इ­ति चे­त् । क­थं पु­नः पृ­थि­वी­प­दे­नै­के­ना­ने­का­र्थः सं­गृ­ह्य­ते ? द्र­व्या­दि­प­दे­नै­वे­ति­दुः­ख­बो­धं । क­श् चा­यं सं­ग्र­हो ना­म ? श­ब्दा­त्म­कः प्र­त्य­या­त्म­को ऽ­र्था­त्म­को वा । न ता­व­च् छ­ब्दा­त्म­कः­श­ब्दे­ना­नं­ता­नां द्र­व्या­दि­भे­द­प्र­भे­दा­नां वा सं­ग्र­ही­तु­म् अ­श- क्य­त्वा­त् । त­त्र सं­के­त­स्य क­र्तु­म् अ­श­क्य­त्वा­द् अ­स्म­दा­दे­स्त­द­प्र­त्य­क्ष­त्वा­त् । क्र­मे­ण यु­ग­प­द् वा अ­न­नु­मे­य­त्वा­च् च । न ३­५चा­प्र­त्य­क्षे ऽ­न­नु­मे­ये वा स­र्व­था­प्य् अ­प्र­ति­प­न्ने ऽ­र्थे­सं­के­तः श­क्य­क्रि­यो ऽ­स्ति । स­र्व­ज्ञ­स् त­त्र सं­के­त­यि­तुं स­म- र्थो ऽ­पि ना­ऽ­स­र्व­ज्ञा­न् सं­के­तं ग्रा­ह­यि­तु­म् अ­ल­म् इ­ति कु­तः­सं­के­तः । न चा­सं­के­ति­ते ऽ­र्थे श­ब्दः प्र­व­र्त­ते य­तः सं­गृ­ह्य­ते ऽ­नं­ताः प­दा­र्थाः ये­न श­ब्दे­न स श­ब्दा­त्मा­सं­ग्र­हः सि­द्ध्य­त्य् ए­व । मा भू­च् छ­ब्दा­त्म­कः सं­ग्र­हः प्र­त्य­या­त्म­क­स् त्व् अ­स्तु । सं­गृ­ह्य­ते अ­र्था ये­न प्र­त्य­ये­न स­सं­ग्र­ह इ­ति व्या­ख्या­ना­त् ते­न ते­षां सं­ग्र­ही­तुं श­क्य­त्वा- द् इ­ति चे­त् । कु­तः पु­न­र् अ­सौ प्र­त्य­यः प्र­त्य­क्षा­द् अ­नु­मा­ना­दा­ग­मा­द् वा ? न ता­व­द् अ­स्म­दा­दि­प्र­त्य­क्षा­त् । त­स्या­नं­त- द्र­व्या­दि­भे­द­प्र­भे­दा­गो­च­र­त्वा­त् । ना­पि यो­गि­प्र­त्य­क्षा­त् । यो­गि­न ए­व त­त्सं­ग्र­ह­प्र­सं­गा­द् अ­स्म­दा­दी­नां त­द­यो- ०­५गा­त् । न हि यो­गि­प्र­त्य­क्षा­द् अ­स्म­दा­द­यः सं­प्र­ति­यं­ति­यो­गि­त्व­प्र­सं­गा­त् । ना­प्य् अ­नु­मा­ना­द् अ­नं­त­द्र­व्या­दि­भे­द- प्र­भे­द­प्र­ति­ब­द्धा­ना­म् ए­क­शो ऽ­नं­त­लिं­गा­ना­म् अ­प्र­ति­प­त्ते­र­स्म­दा­द्य­प्र­त्य­क्षा­द् अ­नु­मा­नां­त­रा­त् त­ल्लिं­ग­प्र­ति­प­त्ता­व­न­व­स्था­नु­षं- गा­त् प्र­कृ­ता­नु­मा­नो­द­या­यो­गा­त् । य­दि पु­न­र् आ­ग­मा­त्सं­ग्र­हा­त्म­कः प्र­त्य­यः स्या­त् त­दा यु­क्त्या­नु­गृ­ही­ता­त् त­या- ऽ­न­नु­गृ­ही­ता­द् वा । न ता­व­द् आ­द्यः प­क्ष­स् त­त्र यु­क्ते­रे­वा­सं­भ­वा­त् । ना­पि द्वि­ती­यो यु­क्त्या­ऽ­न­नु­गृ­ही­त­स्या­ग­म­स्य प्रा­मा­ण्या­नि­ष्टे­स् त­दि­ष्टौ वा­ऽ­ति­प्र­सं­गा­त् । न चा­प्र­मा­ण­कः­प्र­त्य­यः सं­ग्र­ह­स् ते­न सं­गृ­ही­ता­ना­म् अ­सं­गृ­ही­त­क­ल्प- १­०ना­त् । य­दि पु­न­र् अ­र्था­त्म­कः सं­ग्र­हो ऽ­भि­धी­य­ते त­दा­सं­ग्र­ह्य­त इ­ति सं­ग्र­हः सं­ग्र­ह्य­मा­णः स­क­लो ऽ­र्थः स्या­त् । स चा­सि­द्ध ए­व त­द्व्य­स्था­प­क­प्र­मा­णा­भा­वा­द् इ­ति क­थं त­स्य व्या­ख्या­नं यु­ज्य­ते य­तः प­दा­र्थ­ध­र्म­सं­ग्र­हः प्र­व­क्ष्य­त इ­ति प्र­ति­ज्ञा­सा­धी­य­सी­ष्य­ते । सं­ग्र­हा­भा­वे च­क­स्य म­हो­द­य­त्वं सा­ध्य­ते ऽ­सि­द्ध­स्य स्व­य­म­न्य­सा- ध­न­त्वो­प­प­त्तेः । ए­ते­न प­दा­र्थ­ध­र्म­सं­ग्र­हः­स­म्य­ग्ज्ञा­न­म् इ­ति व्या­ख्या­नं प्र­ति­व्यू­ढं । त­द­भा­व­स्य­स­म­र्थ­ना­न् म- ह­तो निः­श्रे­य­स­स्या­भ्यु­द­य­स्य चो­द­यो ऽ­स्मा­द् इ­ति म­हो­द­य इ­त्ये­त­द्व्या­ख्या­नं बं­ध्या­सु­त­सौ­भा­ग्या­दि­व्या­व­र्ण­न- १­५म् इ­व प्रे­क्षा­व­ता­म् उ­प­हा­सा­स्प­द­म् आ­भा­स­ते । त­द् ए­वं द्र­व्या­दि­प­दा­र्था­नां य­था­व­स्थि­ता­र्थ­त्वा­भा­वा­न् न त­द्वि­ष­यं स­म्य­ग्ज्ञा­नं ना­पि हे­यो­पा­दे­य­व्य­व­स्था । ये­नो­पा­दे­ये­षू­पा­दे­य­त्वे­न हे­ये­षु च हे­य­त्वे­न श्र­द्धा­नं­श्र­द्धा­वि­शे­ष- स् त­त्पू­र्व­कं च वै­रा­ग्यं त­द­भ्या­स­भा­व­ना­नु­ष्ठा­नं­निः­श्र­य­स­का­र­णं सि­द्ध्ये­त् । त­द­सि­द्धौ च क­थ­म् अ­र्ह­दु­प- दे­शा­द् इ­वे­श्व­रो­प­दे­शा­द् अ­प्य् अ­नु­ष्ठा­नं प्र­ति­ष्ठि­तं स्या­त् । त­त­स् त­द्व्य­व­च्छे­दा­द् ए­व म­हा­त्मा नि­श्चे­त­व्यः । क­पि- ल­सु­ग­त­व्य­व­च्छे­दा­द् इ­वे­ति सू­क्त­म् इ­द­म् अ­न्य­यो­ग­व्य­व­च्छे­दा­न्म­हा­त्म­नि नि­श्चि­तं त­दु­प­दे­श­सा­म­र्थ्या­द् अ­नु­ष्ठा­नं २­०प्र­ति­ष्ठि­तं स्या­द् इ­ति । ए­ते­न ऽ­प्र­ण­म्य­हे­तु­म् ई­श्व­रं मु­निं­क­णा­द­म् अ­न्व­तः­ऽ इ­ति प­रा­प­र­गु­रु­न­म­स्का­र­क­र­ण- म् अ­पा­स्त­म् ई­श्व­र­क­णा­द­यो­र् आ­प्त­त्व­व्य­च्छे­दा­त् । त­यो­र्य­था­व्य­व­स्थि­ता­र्थ­ज्ञा­ना­भा­वा­त् त­दु­प­दे­शा­प्रा­मा­ण्या­द् इ­त्य् अ­लं वि­स्त­रे­ण । वि­श्व­त­त्त्वा­नो ज्ञा­तुः क­र्म­भू­भृ­तां भे­त्तु­र् ए­व­मो­क्ष­मा­र्ग­प्र­ण­य­नो­प­प­त्ते­र् आ­प्त­त्व­नि­श्च­या­त् ॥ ४ ॥ त­त्रा­सि­द्धं मु­नीं­द्र­स्य भे­त्तृ­त्वं क­र्म­भू­भृ­तां । ये व­दं­ति वि­प­र्या­सा­त् ता­न् प्र­त्ये­वं प्र­च­क्ष्म­हे ॥ ५ ॥ २­५त­त्र ते­षु­मो­क्ष­मा­र्ग­प्र­णे­तृ­त्व­क­र्म­भू­भृ­द्भे­त्तृ­त्व­वि­श्व­त­त्त्व­ज्ञा­तृ­त्वे­षु­क­र्म­भू­भृ­तां भे­त्तृ­त्व­म् अ­सि­द्धं । मु­नीं- द्र­स्य वि­प­र्या­सा­त् त­द­भे­त्तृ­त्वा­त् क­र्म­भू­भृ­द­सं­भ­वा­त्स­दा­शि­व­स्य ये व­दं­ति यो­गा­स् ता­न् प्र­त्ये­वं व­क्ष्य­मा­ण­प्र­का- रे­ण प्र­व­क्ष्म­हे प्र­व­दा­म इ­त्य् अ­र्थः ॥ ५ ॥ प्र­सि­द्धः स­र्व­त­त्त्व­ज्ञ­स् ते­षां ता­व­त् प्र­मा­ण­तः । स­दा­वि­ध्व­स्त­निः­शे­ष­बा­ध­का­त् स्व­सु­खा­दि­व­त् ॥ ६ ॥ ३­०य­दि ना­म वि­श्व­त­त्त्व­ज्ञः प्र­मा­णा­त् स­र्व­दा­वि­ध्व­स्त­बा­ध­का­द् आ­त्म­सु­खा­दि­व­त्प्र­सि­द्धो यो­गा­नां त­था­पि कि­म् इ­ष्टं भ­व­तां सि­द्धं भ­वे­द् इ­त्य् आ­ह­ — ज्ञा­ता यो वि­श्व­त­त्त्वा­नां स भे­त्तां क­र्म­भू­भृ­तां । भ­व­त्य् ए­वा­न्य­था त­स्य वि­श्व­त­त्त्व­ज्ञ­ता कु­तः ॥ ७ ॥ इ­ति । स्या­द्वा­दि­ना­म् अ­स्मा­कं क­र्म­भू­भृ­द्भे­त्तृ­त्वं­मु­नी­न्द्र­स्ये­ष्टं सि­द्धं भ­व­ती­ति वा­क्या­र्थः । त­था हि­–­भ­ग- वा­न् प­र­मा­त्मा क­र्म­भू­भृ­तां भे­त्ता भ­व­त्य् ए­व­वि­श्व­त­त्त्वा­नां ज्ञा­तृ­त्वा­त् । य­स् तु न क­र्म­भू­भृ­तां भे­त्ता­स न वि­श्व­त­त्त्वा­नां ज्ञा­ता य­था र­थ्या­पु­रु­षः । वि­श्व­त­त्त्वा­नां­ज्ञा­ता च भ­ग­वा­न् नि­र्बा­ध­बो­ध­सि­द्धः । त­स्मा­त् क­र्म­भू­भृ­तां भे­त्ता भ­व­त्य् ए­वे­ति के­व­ल­व्य­ति­रे­की हे­तुः­सा­ध्या­ऽ­व्य­भि­चा­रा­त् । न ता­व­द् अ­य­म् अ­सि­द्धः ०­५प्र­ति­वा­दि­नो वा­दि­नो वा । ता­भ्या­म् उ­भा­भ्यां प­र­मा­त्म­नः­स­र्व­ज्ञ­त्व­सा­ध­ना­त् । ना­प्य् अ­ने­कां­ति­कः का­र्त्स्न्य­तो दे­श­तो वा वि­प­क्षे वृ­त्त्य­भा­वा­त् । त­त ए­वं न वि­रु­द्धः । न­त्व­यं का­ला­त्य­या­प­दि­ष्ट­स् त­दा­ग­म­बा­धि­त­प­क्ष­नि- र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । स­दै­व मु­क्तः स­दै­वे­श्व­रः­पू­र्व­स्याः को­टे­र् मु­क्ता­त्म­ना­म् इ­वा­भा­वा­द् इ­त्य् आ­ग­मा­न् म­हे- श्व­र­स्य स­र्व­दा क­र्म­णा­म् अ­भा­व­प्र­सि­द्धे­स् त­द्भे­त्तृ­त्व­स्य­बा­ध­प्र­सि­द्धेः । स­तां हि क­र्म­णां क­श्चि­द् भे­त्ता स्या­न् न­पु­न- र् अ­स­ता­म् इ­त्य् अ­प­रः । सो ऽ­पि न प­री­क्षा­द् अ­क्ष­मा­न­सः । त­था त­द्bआ­ध­का­ग­म­स्या­प्र­मा­ण­त्वा­त् त­द­नु­ग्रा­ह­का­नु­मा- १­०ना­भा­वा­त् । न­नु च ने­श्व­रा­ख्यः स­र्व­ज्ञः क­र्म­भू­भृ­तां­भे­त्ता स­दा क­र्म­म­लै­र् अ­स्पृ­ष्ट­त्वा­त् । य­स् तु क­र्म­भू­भृ­तां भे­त्ता स न क­र्म­म­लैः श­श्व­द­स् पृ­ष्टो य­थे­श्व­रा­द् अ­न्यां­मु­क्ता­त्मा श­श्व­द­स् पृ­ष्ट­श् च क­र्म­म­लै­र् भ­ग­वा­न् म­हे­श्व­र­स्त­स्मा­न् न क­र्म­भू­भृ­तां भ­त्ते­त्य् अ­नु­मा­नं­प्र­कृ­त­प­क्ष­बा­ध­का­ग­मा­नु­ग्रा­ह­कं । न­चा­त्रा­सि­द्ध­सा­ध­नं । त­था हि-श­श्व­त्क­र्मं­म­लैः अ­स्पृ­ष्टः प­र­मा­त्मा­ऽ­नु­पा­य­सि­द्ध­त्वा­त् । य­स् तु न त­था स­ना­नु­पा­य­सि­द्धो य­था सा­दि­र् मु­क्ता­त्मा । अ­नु- पा­य­सि­द्ध­श् च स­र्व­ज्ञो भ­ग­वा­न् त­स्मा­त् क­र्म­म­लैः­श­श्व­द­स्पृ­ष्ट इ­त्य् अ­तो ऽ­नु­मा­नां­त­रा­त् त­त्सि­द्धे­र् इ­ति व­दं­तं­प्र­त्या­ह­ — १­५ना­स्पृ­ष्टः क­र्म­भिः श­श्व­द्वि­श्व­दृ­श्वा­स्ति क­श्च­न । त­स्या­नु­पा­य­सि­द्ध­स्य स­र्व­था­ऽ­नु­प­प­त्ति­तः ॥ ८ ॥ न ह्य् अ­नु­पा­य­सि­द्ध­त्वे कु­त­श्चि­त् प्र­मा­णा­द् अ­प्र­सि­द्धे­त­द्ब­ला­त् क­र्म­भिः श­श्व­द­स्पृ­ष्ट­त्व­सा­ध­नं सि­द्धि­म् अ­ध्या­स्ते । त­द­सि­द्धौ च न क­र्म­भू­भृ­द्भे­त्तृ­त्वा­भा­व­स् त­तः सि­ध्य­ति । ये­ने­द­म् अ­नु­मा­नं प्र­स्तु­त­प­क्ष­बा­ध­का­ग­म­स्या­नु­ग्रा­ह­कं सि­द्ध्ये­त् त­त्प्रा­मा­ण्यं सा­ध­ये­त् । न चा­प्र­मा­ण­भू­ते­ना­ग­मे­न­प्र­कृ­तः प­क्षो बा­ध्य­ते हे­तु­श् च का­ला­त्य­या­प­दि­ष्टः २­०स्या­त् । न­न्व् ई­श्व­र­स्या­नु­पा­य­सि­द्ध­त्व­म् अ­ना­दि­त्वा­त् सा­ध्य­ते । त­द­ना­दि­त्वं च त­नु­क­र­ण­भु­व­ना­दौ नि­मि­त्त­का­र­ण- त्वा­द् ई­श्व­र­स्य । न चै­त­द् अ­सि­द्धं । त­था­हि­–­त­नु­भु­व­न­क­र­णा­दि­कं वि­वा­दा­प­न्नं बु­द्धि­म् अ­न्नि­मि­त्त­कं­का­र्य­त्वा­त् । य­त् का­र्यं त­द् बु­द्धि­म न्नि­मि­त्त­कं दृ­ष्टं य­था व­स्त्रा­दि । का­र्यं चे­दं प्र­कृ­तं त­स्मा­द् बु­द्धि­म् अ­न्नि­मि­त्त­कं । यो ऽ­सौ बु­द्धि­मां­स् त­द्धे­तुः स ई­श्व­र इ­ति प्र­सि­द्धं­सा­ध­नं त­द­ना­दि­त्वं सा­ध­य­त्य् ए­व । त­स्य सा­दि­त्वे त­तः पू­र्वे त­न्वा­द्यु­त्प­त्ति­वि­रो­धा­त् । त­दु­त्प­त्तौ वा त­द्बु­द्धि­म­न्नि­मि­त्त­त्वा­भा­व­प्र­सं­गा­त् । य­दि पु­न­स् त­तः पू­र्व- २­५म­न्य­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­म् इ­ष्य­ते त­दा त­तो ऽ­पि­पू­र्व­म­न्य­द्बु­द्धि­नि­मि­त्त­क­त्व­म् इ­ष्य­ते त­दा त­तो ऽ­पि पू­र्व­म- न्य­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­म् इ­त्य् अ­ना­दी­श्व­र­सं­त­तिः सि­द्ध्ये­त् । न चै­षा यु­क्ति­म­ती । पू­र्वे­श्व­र­स्या­नं­त­स्य सि­द्धा­व् उ- त्त­र­स­क­ले­श्व­र­क­ल्प­ना वै­य­र्थ्या­त् । ते­नै­व­त­न्वा­दि­का­र्य­प­र­म्प­रा­याः स­क­ला­य नि­र्मा­णा­त् । त­तो ऽ­पि पू­र्व स्या­नं­त­स्य म­हे­श्व­र­स्य सि­द्धौ त­स्य वै­य­र्थ्या­द् अ­न्य­था­प­र­स्प­र­म् इ­च्छा­व्या­घा­त­प्र­सं­गा­द् अ­ने­के­श्व­र­का­र­ण­त्वा- प­त्ते­श् च ज­ग­तः । सु­दू­र­म् अ­पि ग­त्वा­ऽ­ना­दि­र् ए­क ए­वे­श्व­रो­ऽ­नु­मं­त­व्यः । स पू­र्वे­षा­म् अ­पि गु­रुः का­ले­ना­वि­च्छे­दा- ३­०द् इ­ति त­स्य ज­ग­न्नि­मि­त्त­त्व­सि­द्धे­र् अ­ना­दि­त्व­मं­त­रे­णा­नु­प­प­त्ते­र् इ­त्य् अ­ना­दि­त्वा­सि­द्धिः । त­तो न­क­र्म­भू­भृ­तां भे­त्ता मु­नीं­द्रः श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­त्वा­त् । य­स् तु­क­र्म­भू­भृ­तां भे­त्ता स न श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्टः । य­थो­पा- या­न् मु­क्तः । श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­श् च भ­ग­वां­स् त­स्मा­न् न­क­र्म­भू­भृ­तां भे­त्ता श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्टो ऽ­सा­व् अ­नु­पा­य­सि- द्ध­त्वा­त् । य­स् तु न त­था स ना­नु­पा­य­सि­द्धः । य­था­सो­पा­य­मु­क्ता­त्मा अ­नु­पा­य­सि­द्ध­श् चा­यं त­स्मा­त् स­दा क­र्म­भि­र् अ­स्पृ­ष्टः । अ­नु­पा­य­सि­द्धो ऽ­य­म् अ­ना­दि­त्वा­त् । य­स् तु­न त­था स ना­ना­दिः । य­थे­त­रो मु­क्ता­त्मा । ३­५अ­ना­दि­श् चा­यं त­स्मा­द् अ­नु­पा­य­सि­द्धः । अ­ना­दि­र् अ­यं­त­नु­क­र­ण­भु­व­ना­दि­नि­मि­त्त­त्वा­त् । य­स् तु ना­ना­दिः स न त- नु­क­र­ण­भु­व­ना­दि­नि­मि­त्त­कः । य­था­ऽ­प­रो­मु­क्त­त्मा । त­नु क­र­ण­भु­व­ना­दि­नि­मि­त्तं च भ­ग­वां­स् त­स्मा­द् अ­ना- दिः । त­नु­क­र­ण­भु­व­ना­दि­नि­मि­त्तं तु त­स्य त­न्वा­दे­र्बु­द्धि­मा­न् नि­मि­त्त­त्व­सा­ध­ना­त् । त­न्वा­द­यो बु­द्धि­व­न् नि­मि- त्त­काः का­र्य­त्वा­त् । य­त् का­र्यं त­द् बु­द्धि­म् अ­न्नि­मि­त्त­कं­दृ­ष्टं । य­था व­स्त्रा­दि । का­र्यं च त­न्वा­द­यो­वि­वा­दा­प­न्ना­स् त- स्मा­द् बु­द्धि­म् अ­न्नि­मि­त्त­का इ­त्य् अ­नु­मा­न­मा­ला­ऽ­म­ला । क­र्म­भू­भृ­तां भे­त्ता­र­म् अ­पा­स्य­त्य् ए­व । न चे­दं का­र्य­त्व­म- ०­५सि­द्धं त­न्वा­दे­र् वा­दि­प्र­ति­वा­दि­नोः का­र्य­त्वा­भ्य­नु­ज्ञा­ना­त् । ना­प्य् अ­ने­कां­ति­कं­, क­स्य­चि­त् का­र्य­स्या­बु­द्धि­म् अ­न्नि­मि- त्त­स्या­सं­भ­वा­द् वि­पक्षे वृ­त्त्य­भा­वा­त् । न चे­श्व­र­श­री­रे­ण­व्य­भि­चा­र­स् त­द­सि­द्धे­र् ई­श्व­र­स्या­श­री­र­त्वा­त् । ना­पी- श्व­र­ज्ञा­ने­न । त­स्य नि­त्य­त्वा­त् का­र्य­त्वा­सि­द्धेः । न­चे­श्व­रे­च्छ­या । त­स्ये­च्छ­श­क्ते­र् अ­पि नि­त्य­त्वा­त् क्रि­या­श- क्ति­व­त् । त­त ए­व न वि­रु­द्धं सा­ध­नं स­र्व­था वि­प­क्षे­सं­भ­वा­भा­वा­त् । न­चा­यं का­ल­त्य­या­प­दि­ष्टो हे­तुः प­क्ष­स्य प्र­त्य­क्षा­दि­प्र­मा­णे­नाbआ­धि­त्वा­त् । न हि­त­न्वा­दे­र् बु­द्धि­म् अ­न्नि­मि­त्त­त्वं प्र­त्य­क्षे­ण bआ­ध्य­ते १­०त­स्या­तीं­द्रि­य­त­या त­द­वि­ष­य­त्वा­त् । ना­प्य् अ­नु­मा­ने­न त­स्य त­द्वि­प­री­त­सा­ध­न­स्या­सं­भ­वा­त् । न­नु त­नु­भु­व­न­क­र­णा­द­यो न बु­द्धि­म् अ­न्नि­मि­त्त­का­दृ­ष्ट­क­र्तृ­क­प्र­सा­दा­दि­वि­ल­क्ष­ण­त्वा­द् आ­का­शा­दि­व­द् इ­त्य­नु­मा­नं प­क्ष­स्य बा­ध­क­म् इ­ति चे­त् न । अ­सि­द्ध­त्वा­त् । स­न्नि­वे­शा­दि­वि­शि­ष्ट­त्वे­न­दृ­ष्ट­क­र्तृ­क­प्र­सा­दा­द्य­वि­ल­क्ष­ण­त्वा­त् त­न्वा­दी­नां य­दि पु­न­र् अ­गृ­ही­त­स­म­य­स्य कृ­त­बु­द्ध्यु­त्पा­द­क­त्वा­भा­वा­त्त­न्वा­दी­नां दृ­ष्ट­क­र्तृ­क­वि­ल­क्ष­ण­त्व­म् इ­ष्य­ते त­दा कृ­त्रि- मा­णा­म् अ­पि मु­क्ता­फ­ला­दी­ना­म् अ­गृ­ही­त­स­म­य­स्य­कृ­त­बु­द्ध्य­नु­त्पा­द­क­त्वा­बु­द्धि­म् अ­न्नि­मि­त्त­क­त्व­प्र­सं­गः । न­च १­५दृ­ष्ट­क­र्तृ­क­त्वा­दृ­ष्ट­क­र्तृ­क­त्वा­भ्यां बु­द्धि­म­न्नि­मि­त्त­त्वे­त­र­त्व­सि­द्धिः सा­धी­य­सी त­द­वि­ना­भा­वा­भा­वा­त् । न­ह्य् अ­दृ­ष्ट- क­र्तृ­क­त्व­म् अ­बु­द्धि­म् अ­न्नि­मि­त्त­त्वे­न व्या­प्तं जी­र्ण­प्र­सा­दा­दे­र­दृ­ष्ट­क­र्तृ­क­स्या­पि बु­द्धि­म् अ­न्नि­मि­त्त­त्व­सि­द्धे­र् इ­ति न दृ­ष्ट- क­र्तृ­क­वि­ल­क्ष­ण­त्व­म् अ­बु­द्धि­म् अ­न्नि­मि­त्त­त्वं सा­ध­ये­त् य­तो­ऽ­नु­मा­न­वा­धि­तः प­क्षः स्या­त् का­ला­त्य­या­प­दि­ष्टं च सा­ध­न­म् अ­भि­धी­ये­त । ना­प्य् आ­ग­मे­न प्र­कृ­तः प­क्षो बा­ध्य­ते­त­त्सा­ध­क­स्यै­वा­ग­म­स्य प्र­सि­द्धेः । त­था हि "­वि­श्व- त­श् चक्षु­रु­त वि­श्व­तो­मुखो­, वि­श्व­तो बाहु­रु­त वि­श्व­तः­पात्­, संबा­हु­भ्यां ध­म­ति सं­पत­त्रै­र् द्या­वा­भू­मी ज­न­, २­०य­न् दे­व ए­क­" श्रु­तेः स­द्भा­वा­त् । त­था व्या­स­व­च­नं च । "­अ­ज्ञो जं­तु­र­नी­शो ऽ­य­म् आ­त्म­नः सु­ख­दुः­ख­योः । ई­श्व­र­प्रे­रि­तो ग­च्छे­त् स्व­र्गं वा श्व­भ्र­म् ए­व वा­" इ­ति­प­क्ष­स्या­नु­ग्रा­ह­क­म् ए­व न तु बा­ध­कं । त­तो न­का­ला­त्य­या­प­दि­ष्टो हे­तु­र् अ­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । त­त ए­व­न स­त्प्र­ति­प­क्षः बा­ध­का­नु­मा­ना­भा­वा­द् इ­त्य् अ­न­व­द्यं का­र्य- त्व­सा­ध­नं त­न्वा­दी­नां बु­द्धि­म् अ­न्नि­मि­त्त­त्वं सा­ध­य­त्य् ए­व । य­द् अ­प्य् उ­च्य­ते कै­श्चि­द् बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्ये सा­ध्ये त­न्वा­दी­नां सि­द्ध­सा­ध­न­म­ने­क­त­दु­प­भो­क्तृ­बु­द्धि­म­न्नि­मि­त्त­त्व­सि­द्धेः । ते­षां­त­द­दृ­ष्ट­नि­मि­त्त­त्वा­त् त­द­दृ­ष्ट­स्य २­५चे­त­ना­रू­प­त्वा­त् चे­त­ना­या­श् च बु­द्धि­त्वा­द् बु­द्धि­म­न्नि­मि­त्त­त्व­सि­द्धे­र् इ­ति । त­द् अ­प्य् अ­सा­रं । त­न्वा­द्यु­प­भो­क्तृ­प्रा­णि- ना­म­दृ­ष्ट­स्य ध­र्मा­ध­र्म­सं­ज्ञ­क­स्य चे­त­न­त्वा­सि­द्धे­र­बु­द्धि­त्वा­त् । अ­र्थ­ग्र­ह­णं हि बु­द्धि­श् चे­त­ना न च ध­र्मो­ऽ­र्थ­ग्र- ह­ण­म् अ­ध­र्मो वा त­यो­र् बु­द्धे­र् अ­न्य­त्वा­त् प्र­य­त्ना­दि­व­द् इ­ति­ना­ने­क­बु­द्धि­म् अ­न्नि­मि­त्त­त्वं त­न्वा­दी­नां सि­द्ध्य­ति य­तः सि­द्ध­सा­ध­नं बु­द्दि­म­न्नि­मि­त्त­सा­मा­न्ये सा­ध्ये ऽ­भि­धा­र्य­ते । न­नु च व­स्त्रा­दि स­श­री­रे­णा­स­र्व­ज्ञे­न च बु­द्धि­म­ता कु­बिं­दा­दि­ना क्रि­य­मा­णं दृ­ष्ट­म् इ­ति त­न्वा­दि­का­र्य­म­पि स­श­री­रा­स­र्व­ज्ञ­बु­द्धि­म­न्नि­मि­त्तं सि­द्ध्ये­द् इ- ३­०ती­ष्ट­वि­रु­द्ध­सा­ध­ना­द् वि­रु­द्धं सा­ध­नं । स­र्व­ज्ञे­ना­श­री­रे­ण क्रि­य­मा­ण­स्य क­स्य­चि­द्व­स्त्रा­दि­का­र्य­स्या­सि­द्धे­श् च सा­ध्य वि­क­ल­म् उ­दा­ह­र­ण­म् इ­ति क­श्चि­त् । सो ऽ­पि न यु­क्त­वा­दी­त­था स­र्वा­नु­मा­नो­च्छे­द­प्र­सं­गा­त् । त­था हि सा­ग्नि­र­यं प­र्व­तो धू­म­व­त्त्वा­न् म­हा­न­स­व­द् इ­त्य् अ­त्रा­पि­प­र्व­ता­दौ म­हा­न­स­प­रि­दृ­ष्ट­स्यै­व खा­दि­र­पा­ला­शा­द्य­ग्नि­ना- ग्नि­म् आ­व­स्य सि­द्धे­र् वि­रु­द्ध­सा­ध­ना­द् वि­रु­द्धं सा­ध­नं स्या­त् । ता­र्णा­द्य­ग्नि­ना­ग्नि­म­त्व­स्य प­र्व­ता­दौ सा­ध्य­स्य म­हा­न- सा­दा­व­भा­वा­त् सा­ध्य­वि­क­ल­म् उ­दा­ह­र­ण­म् अ­प्य् अ­नु­ष­ज्ये­त । य­दि­पु­न­र् अ­ग्नि­म­त्व­सा­मा­न्यं दे­शा­दि­वि­शि­ष्टं प­र्व­ता­दौ ३­५सा­ध्य­त इ­ति ने­ष्ट­वि­रु­द्धं सा­ध­नं । ना­पि सा­ध्य­वि­क­ल­मु­दा­ह­र­णं म­हा­न­सा­दा­व् अ­पि दे­शा­दि­वि­शि­ष्ट­स्या­ग्नि- १ अ­बु­द्धि­म­न्नि­मि­त्ता­दि­कं वि­प­क्षः । २­. का­र्य­ज्ञा­नं­वि­वा­दा­ध्या­सि­तं । ३ व­च­नं ४­. व्या­पा­रः ५ व्या­पि­त्वं ६ पु­ण्य­पा- पा­भ्यां । ७ प­र­मा­णु­भिः । १­०म­त्त्व­स्य स­द्भा­वा­द् इ­ति म­तं त­दा त­न्वा­दि­षु बु­द्धि­म­त्रि­मि­त्त­त्व­सा­मा­न्यं त­न्वा­दि­स्व­का­र्य­वि­नि­र्मा­ण­श­क्ति वि­शि­ष्टं सा­ध्य­त इ­ति ने­ष्ट­वि­रु­द्ध सा­ध­नो हे­तुः । ना­पि­सा­ध्य­वि­क­लो दृ­ष्टां­तः स्व­का­र्य­वि­नि­र्मा­ण­श­क्ति वि­शि­ष्ट­स्य बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्य­स्य सा­ध्य­स्य त­त्र­स­द्भा­वा­त् । सि­द्धे च बु­द्धि­म­न्नि­मि­त्त­त्व­सा­मा­न्ये कि­म् अ­यं बु­द्धि­मा­न् हे­तुः स­श­री­रो ऽ­श­री­रो वे­ति वि­प्र­ति­प­त्तौ­त­स्या­श­री­र­त्वं सा­ध्य­ते स­श­री­र­त्वे बा­ध­क- ०­५स­द्भा­वा­त् । त­च्छ­री­रं हि न ता­व­न् नि­य­म­ना­दि सा­व­य­व­त्वा­द­स्म­दा­दि­श­री­र­व­त् । ना­प्य् अ­नि­त्यं सा­दि त­दु- त्प­त्तेः पू­र्व­म् ई­श्व­र­स्या­श­री­त्व­सि­द्धेः श­री­रां­त­रे­ण­स­श­री­र­त्वे ऽ­न­व­स्था­प्र­सं­गा­त् । त­था कि­म् अ­सौ स­र्व­ज्ञो ऽ­स- र्व­ज्ञो वे­ति वि­वा­दे स­र्व­ज्ञ­त्वं सा­ध्य­ते त­स्या­स­र्व­ज्ञ­त्वे­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा­नु­प­प­त्तेः त­न्वा­दि­का­र­ण­त्वा­भा- व­प्र­सं­गा­त् । त­न्वा­दि स­क­ल­का­र­का­णां प­रि­ज्ञा­ना­भा­वे ऽ­पि­प्र­यो­क्तृ­त्वे त­न्वा­दि­का­र्य­व्या­घा­त­प्र­सं­गा­त् । कु­विं­दा­दे­र् व­स्त्रा­दि­का­र­क­स्या­प­रि­ज्ञा­ने त­द्व्या­घा­त­व­त् । न­चे­श्व­र­का­र्य­स्य त­नु­क­र­ण­भु­व­ना­देः क­दा­चि­द् व्या­घा­तः १­०सं­भ­व­ति म­हे­श्व­र­स­मी­हि­त­का­र्य­स्य य­था­का­र­क­सं­पातं­वि­चि­त्र­स्या­दृ­ष्टा­दे­र् अ­व्या­घा­त­द­र्श­ना­त् । य­द् अ­प्य् अ­भ्य- धा­यि त­नु­क­र­ण­भु­व­ना­दि­कं नै­क­स्व­भा­वे­श्व­र­का­र­ण­कृ­तं वि­चि­त्र­का­र्य­त्वा­त् । य­द् वि­चि­त्रं का­र्यं त­न् नै­क­स्व­भा- व­का­र­ण­कृ­तं दृ­ष्टं य­था घ­ट­प­ट­मु­कु­ट­श­क­टा­दि­, वि­चि­त्र­का­र्यं च प्र­कृ­तं त­स्मा­न् नै­क­स्व­भा­वे­श्व­रा­ख्य­का- र­ण­कृ­त­म् इ­ति त­द् अ­प्य् अ­स­म्य­क् सि­द्ध­सा­ध्य­ता­प­त्तेः । न ह्ये­क­स्व­भा­व­म् ई­श्व­रा­ख्यं त­न्वा­दे­र् नि­मि­त्त­का­र­ण­म् इ- ष्य­ते त­स्य ज्ञा­न­श­क्ती­च्छा­श­क्ति­क्रि­या­श­क्ति­त्र­य­स्व­भा­व­त्वा­त् । त­नु­क­र­ण­भु­व­ना­द्यु­प­भो­क्तृ­प्रा­णि­ग­णा- १­५दृ­ष्ट­वि­शे­ष­वै­चि­त्र्य­स­ह­का­रि­त्वा­च् च वि­चि­त्र­स्व­भा­वो­प­प­त्तेः­घ­ट­प­ट­मु­कु­ट­दि­का­र्य­स्या­पि त­न्नि­द­र्श­न­स्य त­दु­त्पा­द­न­वि­ज्ञा­ने­च्छा­क्रि­या­श­क्ति­वि­चि­त्र­त­दु­प­क­र­ण­स­चि­वे­नै­के­न­पु­रु­षे­ण स­मु­त्पा­द­न­सं­भ­वा­त् सा­ध्य­वि­क­ल- ता­नु­षं­गा­त् त­द् ए­वं का­र्य­त्वं हे­तु­स् त­नु­क­र­ण­भु­व­ना­दे­र्बु­द्धि­म­न्नि­मि­त्त­त्वं सा­ध­य­त्य् ए­व स­क­ल­दो­ष­र­हि­त­त्वा­द् इ­ति वै­शे­षि­काः स­म­भ्य­मं­स­त ते ऽ­पि न स­मं­ज­स­वा­चः । त­नु­क­र­ण­भु­व­ना­द­यो बु­द्धि­म­न्नि­मि­त्त­का इ­ति प­क्ष­स्य व्या­प­का­नु­प­लं­भे­न बा­धि­त­त्वा­त् का­र्य­त्वा­दि­हे­तोः­का­ला­त्य­या­प­दि­ष्ट­त्वा­च् च । त­था हि त­न्वा­द­यो न बु­द्धि- २­०म­न्नि­मि­त्त­का­स् त­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भा­त् । य­त्र य­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भ­स् त­त्र न त­न्नि­मि­त्त­क­त्वं दृ­ष्टं य­था घ­ट­घ­टी­श­रा­वो­दं­च­ना­दि­षु­कु­विं­दा­द्य­न्व­य­व्य­ति­रे­का­ऽ­न­नु­वि­धा­यि­षु न­कु­विं­दा­दि­नि­मि­त्त­क­त्वं । बु­द्धि­म­द­न्व­य­व्य­ति­रे­का­ऽ­नु­प­लं­भ­श् च त­न्वा­दि­षु­, त­स्मा­न् न­बु­द्धि­म­न्नि­मि­त्त­क­त्व­म् इ­ति व्या­प­का­नु­प­लं­भः त­त्का­र- ण­क­त्व­स्थ त­द­न्व­य­व्य­ति­रे­को­प­लं­भे­न व्या­प्त­त्वा­त्कु­ला­ल­का­र­ण­क­स्य घ­टा­देः कु­ला­ला­न्व­य­व्य­ति­रे­को­प­लं­भ- प्र­सि­द्धेः स­र्व­त्र बा­ध­का­भा­वा­त् । त­स्य­त­द्व्या­प­क­त्व­व्य­व­स्या­ना­त् । न चा­य­म् अ­सि­द्ध­स् त­न्वा­दी­ना­मी­श्व­र­व्य- २­५ति­रे­का­नु­प­लं­भ­स्य प्र­मा­ण­सि­द्ध­त्वा­त् । स हि न ता­व­त्का­ल­व्य­ति­रे­कः शा­श्व­ति­क­त्वा­दी­श्व­र­स्य क­दा­चि­द् अ- भा­वा­सं­भ­वा­त् । ना­पि दे­श­व्य­ति­रे­कः त­स्य वि­भु­त्वे­न क­चि­द­भा­वा­नु­प­प­त्ते­र् ई­श्व­रा­भा­वे क­दा­चि­त् क्व­चि­त् त- न्वा­दि­का­र्या­भा­वा­नि­श्च­या­त् । स्या­न् म­तं­म­हे­श्व­रा­सि­सृ­क्षा­नि­मि­त्त­त्वा­त् त­न्वा­दि­का­र्य­स्या­य­म् अ­दो­ष इ­ति । त­द् अ­प्य् अ­स­त्यं । त­दि­च्छा­या नि­त्या­नि­त्य­वि­क­ल्प­द्व­या­न­ति­वृ­त्तेः । त­स्या­नि­त्य­त्वे व्य­ति­रे­का­सि­द्धिः । स­र्व­दा- स­द्भा­वा­त् त­न्वा­दि­का­र्यो­त्प­त्ति­प्र­सं­गा­त् । न­न्वी­श्व­रे­च्छा­या­नि­त्य­त्वे ऽ­प्य् अ­स­र्व­ग­त­त्वा­त् व्य­ति­रे­कः सि­द्ध­ए­व ३­०क्व­चि­न् म­हे­श्व­र­सि­सृ­क्षा­पा­ये त­न्वा­दि­का­र्या­नु­त्प­त्ति­सं­भ­वा­दि­ति चे­न् न । त­द्दे­शे व्य­ति­रे­का­भा­व­सि­द्धेः । दे­शां­त­रे स­र्व­दा त­द­नु­प­प­त्तेः का­र्या­नु­द­य­प्र­सं­गा­त् । अ­न्य­था त­द­नि­त्य­त्वा­प­त्तेः अ­नि­त्यै­वे­च्छा­स् त्व् इ­ति चे­त् सा त­र्हि सि­सृ­क्षा म­हे­श्व­र­स्यो­त्प­द्य­मा­ना सि­सृ­क्षां­त­र­पू­र्वि­का­य­दी­ष्य­ते त­दा­ऽ­न­व­स्था­प्र­सं­गः प­रा­प­र- सि­सृ­क्षो­त्प­त्ता­व् ए­व म­हे­श्व­र­स्यो­प­क्षी­ण­श­क्ति­क­त्वा­त् प्र­कृ­त­त­न्वा­दि­का­र्या­नु­द­य ए­व स्या­त् य­दि पु­नः प्र­कृ­त- त­न्वा­दि­का­र्यो­त्प­त्तौ म­हे­श्व­र­स्य सि­सृ­क्षो­त्प­द्य­ते सा­पि त­त्पू­र्व­सि­सृ­क्षा­त इ­त्य् अ­ना­दि­सि­सृ­क्षा­सं­त­ति­र् ना­न­व­स्था- ३­५दो­ष­म् आ­स्कं­द­ति स­र्व­त्र­का­र्य­का­र­ण­सं­ता­न­स्या­ना­दि­त्व­सि­द्धे­र्बी­जां­कु­रा­दि­व­द् इ­त्य् अ­भि­धी­य­ते त­दा यु­ग­प­न् ना­ना­दे- शे­षु त­न्वा­दि­का­र्य­स्यो­त्पा­दो नो­प­प­द्ये­त य­त्र य­त्का­र्यो­त्प­त्त­ये म­हे­श्व­र­सि­सृ­क्षा त­त्र त­स्यै­व का­र्य­स्यो­त्प­त्ति- १­. का­र­क­सं­घा­त­म् इ­त्य् अ­पि पा­ठः १­१घ­ट­ना­त् । न च या­व­त्सु दे­शे­षु या­वं­ति का­र्या­णि­सं­भू­ष्णू­नि ता­वं­त्यः सि­सृ­क्षा­स् त­स्ये­श्व­र­स्य स­कृ­दु­प­जा­यं­त इ­ति व­क्तुं श­क्यं यु­ग­प­द् अ­ने­के­च्छा­प्रा­दु­र्भा­व­वि­रो­धा­द­स्म­दा­दि­व­त् । य­दि पु­न­र् ए­कै­व म­हे­श्व­र­सि­सृ­क्षा यु­ग­प­न् ना­ना­दे­श­का­र्ये ज­न­ना­य प्र­जा­य­त इ­ती­ष्य­ते त­दा­क्र­म­तो ऽ­ने­क­त­न्वा­दि­का­र्यो­त्प­त्ति­वि­रो­ध­स् त­दि­च्छा­याः श­श्व­द­भा­वा­त् । अ­थ म­त­म् ए­त­त् य­त्र य­दा य­था य­त् का­र्य­मु­त्पि­त्सु त­त्र त­दा त­था त­द् उ­त्पा­द­ने­च्छा म­हे- ०­५श्व­र­स्यै­कै­व ता­दृ­शी स­मु­त्प­द्य­ते त­तो ना­ना­दे­शे­ष्व् ए­क­दे­शे­च क्र­मे­ण यु­ग­प­च् च ता­दृ­श­म् अ­न्या­दृ­शं च त­न्वा­दि- का­र्यं प्रा­दु­र्भ­व­न् न वि­रु­ध्य­त इ­ति त­द् अ­प्य् अ­सं­भा­व्यं­क्व­चि­द् ए­क­त्र प्र­दे­शे स­मु­त्प­न्ना­याः सि­सृ­क्षा­या द­वि­ष्ट­दे­शे­षु वि­भि­न्ने­षु ना­ना­वि­धे­षु ना­ना­का­र्य­ज­न­क­त्व­वि­रो­धा­त् अ­न्य­था­त­द­स­र्व­ग­त­त्वे ऽ­पि दे­श­व्य­ति­रे­का­नु­प­प­त्तेः । य­दि हि य­द् दे­शा सि­सृ­क्षा त­द् दे­श­म् ए­व का­र्य­ज­न्म­ना­ऽ­न्य­दे­श­म् इ­ति व्य­व­स्था स्या­त् त­दा दे­श­व्य­ति­रे­कः सि­द्ध्ये- न् ना­न्य­थे­ति सि­सृ­क्षा­या न व्य­ति­रे­को­प­लं­भो म­हे­श्व­र­व­त् । व्य­ति­रे­का­भा­वे च ना­न्व­य­नि­श्च­यः श­क्यः १­०क­र्तुं स­ती­श्व­रे त­न्वा­दि­का­र्या­णां ज­न्मे­त्य् अ­न्व­यो हि­पु­रु­षां­त­रे­ष्व् अ­पि स­मा­नः । ते­ष्व् अ­पि स­त्सु त­न्वा­दि­का­र्यो- त्प­त्ति­सि­द्धेः । न च ते­षां स­र्व­का­र्यो­त्प­त्तौ­नि­मि­त्त­का­र­ण­त्वं दि­क्का­ला­का­शा­ना­म् इ­व सं­म­तं । प­रे­षां­सि­द्धां­त वि­रो­धा­न् म­हे­श्व­र­नि­मि­त्त­का­र­ण­त्व­वै­य­र्थ्या­च् च । य­दि­पु­न­स् ते­षु पु­रु­षां­त­रे­षु स­त्स्व् अ­पि क­दा­चि­त् त­न्वा­दि­का­र्या- नु­त्प­त्ति­द­र्श­ना­न् न त­न्नि­मि­त्त­का­र­ण­त्वं त­द­न्व­या­भा­व­श्चे­ति म­तं त­दे­श्व­रे स­त्य् अ­पि क­दा­चि­त् त­न्वा­दि­का­र्या­नु­त्प- त्ते­र् ई­श्व­र­स्या­पि त­न्नि­मि­त्त­का­र­ण­त्वं मा भू­त् । त­द­न्व­या­सि­द्धि­श् च त­द्व­द् आ­या­ता । ए­ते­ने­श्व­र­सि­सृ­क्षा­यां नि­त्या­यां १­५स­त्या­म् अ­पि त­न्वा­दि­का­र्या­ज­न्म­द­र्श­ना­द् अ­न्व­या­भा­वः सा­धि­तः । का­ला­दी­नां च ते­षु स­त्स्व् अ­पि स­र्व­का­र्या­नु- त्प­त्तेः । स्या­न् म­तं सा­म­ग्री­ज­नि­का का­र्य­स्य नै­कं का­र­णं­त­त­स् त­द­न्व­य­व्य­ति­रे­का­व् ए­व का­र्य­स्या­न्वे­ष­णी­यौ नै­के­श्व­रा­न्व­य­व्य­ति­रे­कौ सा­म­ग्री च त­न्वा­दि­का­र्यो­त्प­त्तौ­त­त्स­म­वा­यि­का­र­ण­म् अ­स­म­वा­यि­का­र­णं नि­मि- त्त­का­र­णं चे­ति । ते­षु स­त्सु का­र्यो­त्प­त्ति­द­र्श­ना­द् अ­स­त्सु­चा­द­र्श­ना­द् इ­ति स­त्य­म् ए­त­त् । के­व­लं य­था सं­म­वा­य्य- स­म­वा­यि­का­र­णा­ना­म् अ­नि­त्या­नां ध­र्मा­दी­नां च नि­मि­त्त­का­र­णा­ना­म­न्व­य­व्य­ति­रे­कौ प्र­सि­द्धौ का­र्य­ज­न्म­नि २­०त­था ने­श्व­र­स्य नि­त्य­स­र्व­ग­त­स्य त­दि­च्छा­या वा­नि­त्यै­क­स्व­भा­वा­या इ­ति त­द­न्व­य­व्य­ति­रे­का­नु­प­लं­भः प्र­सि- द्ध ए­व । न हि सा­म­ग्र्ये­क­दे­श­स्या­न्व­य­व्य­ति­रे­क­सि­द्धौ­का­र्य­ज­न्म­नि स­र्व­सा­म­ग्र्या­स् त­द­न्व­व्य­ति­रे­क­सि- द्धि­र् इ­ति श­क्यं व­क्तुं । प्र­त्ये­कं सा­म­ग्र्या­क­दे­शा­नां­का­र्यो­त्प­त्ता­व् अ­न्व­य­व्य­ति­रे­क­नि­श्च­य­स्य प्रे­क्षा­पू­र्व­का­रि- भि­र् अ­न्वे­ष­णा­त् । प­टा­द्यु­त्प­त्तौ कु­विं­दा­दि­सा­म­ग्र्ये­क­दे­श­व­त् । य­थै­व हि तं­तु­तु­री­वे­म­श­ला­का­दी­ना­म् अ­न्व­य- व्य­ति­रे­का­भ्यां प­ट­स्यो­त्प­त्ति­र् दृ­ष्टा त­था­कु­विं­दा­न्व­य­व्य­ति­रे­का­भ्या­म् अ­पि । त­दु­प­भो­क्तृ­ज­ना­दृ­ष्टा­न्व­य­व्य­ति- २­५रे­का­भ्या­म् इ­वे­ति सु­प्र­ती­तं । न­नु स­र्व­का­र्यो­त्प­त्तौ­दि­क्का­ला­का­शा­दि­सा­म­ग्र्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­व­दी- श्व­रा­दि­सा­म­ग्र्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य सि­द्धे­र् न­व्या­प­का­नु­प­लं­भः सि­द्ध इ­ति चे­त् न दि­क्का­ला­का- शा­दी­ना­म् अ­पि नि­त्य­स­र्व­ग­त­नि­र­व­य­व­त्वे क्व­चि­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­यो­गा­द् उ­दा­ह­र­ण­वै­ष­म्या­त् ते­षा­म् अ­पि हि प­रि­णा­मि­त्वे स­प्र­दे­श­त्वे च प­र­मा­र्थ­तः स्व­का­र्यो­त्प­त्तौ­नि­मि­त्त­त्व­सि­द्धेः ॥ न­न्व् ए­व­म् ई­श्व­र­स्या­पि बु­द्ध्या- दि­प­रि­म­णा­मैः स्व­तो ऽ­र्थां­त­र­भू­तैः प­रि­णा­मि­त्वा­त् स­कृ­त्स­र्व­मू­र्ति­म् अ­द्द्र­व्य­सं­यो­ग­नि­बं­ध­न­प्र­दे­श­सि­द्धे­श् च त­न्वा- ३­०दि­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वं यु­क्तं­त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य त­न्वा­दे­र् उ­प­ष­न्न­त्वा­त् । स्व­तो ऽ­न­र्थां­त­र­भू­तै­र् ए­व हि ज्ञा­ना­दि­प­रि­णा­मै­र् ई­श्व­र­स्य­प­रि­णा­मि­त्वं ने­ष्य­ते स्वा­रं­भ­का­व­य­वै­श् च सा­व­य­व­त्वं नि­रा- क्रि­य­ते । न पु­न­र् अ­न्य­था­, वि­रो­धा­भा­वा­न् न चै­व­म­नि­ष्ट­प्र­सं­गः द्र­व्यां­त­र­प­रि­णा­मै­र् अ­पि­प­रि­णा­मि­त्वा­प्र­सं­गा­त् ते­षां त­त्रा­स­म­वा­या­त् । ये हि य­त्र स­म­वा­यं­ति प­रि­णा­मा­स्तै­र् ए­व त­स्य प­रि­णा­मि­त्वं । प­र­मा­णो­श् च स्वा- रं­भ­का­व­य­वा­भा­वे ऽ­पि स­प्र­दे­श­त्व­प्र­सं­गां ना­नि­ष्टा­प­त्त­ये­नै­या­यि­का­नां । प­र­मा­ण्वं­त­र­सं­यो­ग­नि­बं­ध­न­स्यै­क­स्य ३­५प्र­दे­श­स्य प­र­मा­णो­र् अ­पी­ष्ट­त्वा­त् । न­चो­प­च­रि­त­प्र­दे­श­प्र­ति­ज्ञा आ­त्मा­दि­ष्व् ए­वं वि­रु­द्ध्य­ते­स्वा­रं­भ­का­व­य­व­ल­क्ष- णा­नां प्र­दे­शा­नां त­त्रो­प­च­रि­त­त्व­प्र­ति­ज्ञा­ना­त् । मू­र्ति­म­द्द्र­व्य­सं­यो­ग­नि­वं­ध­ना­नां तु ते­षां पा­र­मा­र्थि­क­त्वा­त् अ­न्य­था स­र्व­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­नां यु­ग­प­द्भा­वि­ना­मु­प­च­रि­त­त्व­प्र­स­गा­त् वि­भु­द्र­व्या­णां स­र्व­ग­त­त्व­म् अ­प्य् उ- १­२प­च­रि­तं स्या­त् । प­र­मा­णो­श् च­प­र­मा­ण्वं­त­र­सं­यो­ग­स्य पा­र­मा­र्थि­का­सि­द्धे­र्द्व्य­णु­का­दि­का­र्य­द्र­व्य­म् अ­पा­र­मा­र्थि- क­म् आ­स­ज्ये­त । का­र­ण­स्यो­च­रि­त­त्वे का­र्य­स्या­नु­प­च­रि­त­त्वा­यो­गा­द् इ­ति के­चि­त् प्र­च­क्ष्य­ते । ते ऽ­पि­स्या­द्वा­दि­म- त­म् अं­ध­स­र्प­वि­ल­प्र­वे­श­न्या­ये­ना­नु­स­रं­तो ऽ­पि ने­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्वं त­न्वा­दि­का­र्यो­त्प­त्तौ स­म­र्थ­यि­तु- म् ई­श­ते । त­था­पि त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्य सा­ध­यि­तु­म­श­क्य­त्वा­द् आ­त्मां­त­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न- ०­५व­त् । य­थै­व ह्य् आ­त्मां­त­रा­णि त­न्वा­दि­का­र्यो­त्प­त्तौ न­नि­मि­त्त­का­र­णा­नि ते­षु स­त्सु भा­वा­द् अ­न्व­य­सि­द्धा­व् अ­पि त­च्छू­न्ये च दे­शे क्व­चि­द् अ­पि त­न्वा­दि­का­र्या­नु­त्प­त्ते­र्व्य­ति­रे­क­सि­द्धा­व् अ­पि च । त­थे­श्व­रे स­त्ये­व त­न्वा­दि­का- र्यो­त्प­त्ते­स् त­च्छू­न्ये प्र­दे­शे क्व­चि­द् अ­पि त­द­नु­त्प­त्ते­स्त­च्छू­न्य­स्य प्र­दे­श­स्यै­वा­भा­वा­द् अ­न्य­य­व्य­ति­रे­क­सि­द्धा­व­पी­श्व- रो नि­मि­त्त­का­र­णं मा भू­त् स­र्व­था वि­शे­षा­भा­वा­त् । स्या­न् म­तं­म­हे­श्व­र­स्य बु­द्धि­म­त्त्वा­त् स­म­स्त­का­र­क­प­रि- ज्ञा­न­यो­गा­त् त­त्प्र­यो­क्तृ­त्व­ल­क्ष­णं नि­मि­त्त­का­र­ण­त्वं­त­न्वा­दि­का­र्यो­त्प­त्तौ व्य­व­ति­ष्ठ­ते । न पु­न­र् आ­त्मां­त­रा­णा­म् अ- १­०ज्ञ­त्वा­त् त­ल्ल­क्ष­ण­नि­मि­त्त­का­र­ण­त्वा­घ­ट­ना­द् इ­ति । त­द् अ­पि न­स­मी­ची­नं स­र्व­ज्ञ­स्य स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा- सि­द्धेः यो­ग्यं­त­र­व­त् । न हि यो­ग्यं­त­रा­णां स­र्व­ज्ञ­त्वे ऽ­पि­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­म् इ­ष्य­ते । न­नु ते­षां स­म­स्त­प­दा­र्थ­ज्ञा­न­स्यां­त्य­स्य यो­गा­भ्या­स­वि­शे­ष­ज­न्म­नः­स­द्भा­वे स­क­ल­मि­थ्या­ज्ञा­न­दो­ष­प्र­वृ­त्ति­ज­न्म­दुः­ख- प­रि­क्ष­या­त् प­र­म­निः­श्रे­य­स­सि­द्धेः­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वा­सि­द्धिः । न पु­न­र् ई­श्व­र­स्य त­स्य­स­दा मु­क्त­त्वा­त् स­दै­वे­श्व­र­त्वा­च् च सं­सा­रि­मु­क्त­वि­ल­क्ष­ण­त्वा­त् । न हि­सं­सा­रि­व­द­ज्ञो म­हे­श्व­रः प्र­ति­ज्ञा­य­ते ना­पि मु­क्त­व­त् १­५स­म­स्त­ज्ञा­नै­श्व­र्य­र­हि­त इ­ति त­स्यै­वं­स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­ल­क्ष­णं नि­मि­त्त­का­र­ण­त्वं­का­या­दि­का­र्यो­त्प­त्तौ सं­भा­व्य­त इ­ति के­चि­त् । ते ऽ­पि न वि­चा­र­च­तु­र­चे­त­सः । का­या­दि­का­र्य­स्य म­हे­श्व­रा­भा­वे क्व­चि­द् अ­भा- वा­सि­द्धे­र् व्य­ति­रे­का­सं­भ­व­स्य प्र­ति­पा­दि­त­त्वा­त् । नि­श्चि­ता­न्व­य­स्या­प्य् अ­भा­वा­त् । न­नु च य­त्र य­दा य­था म­हे­श्व­र­सि­सृ­क्षा सं­भ­व­ति त­त्र त­दा त­था का­या­दि­का­र्य­मु­त्प­द्य­ते । अ­न्य­त्रा­न्य­दा­ऽ­न्य­था त­द­भा­वा­न् नो- त्प­द्य­त इ­त्य् अ­न्व­य­व्य­ति­रे­कौ म­हे­श्व­र­सि­सृ­क्षा­याः­का­या­दि­का­र्य­म् अ­नु­वि­ध­त्ते कुं­भा­दि­का­र्य­व­त् कु­ला­ला­दि- २­०सि­सृ­क्षा­याः । त­तो ना­न्व­य­व्य­ति­रे­क­यो­र् व्या­प­क­यो­र् अ­नु­प­लं­भो­ऽ­स्ति य­तो व्या­प­का­नु­लं­भः प­क्ष­स्य बा­ध­कः स्या­द् इ­ति चे­न् न । त­स्या म­हे­श्व­र­सि­सृ­क्षा­याः­का­या­दि­का­र्यो­त्प­त्तौ नि­त्या­नि­त्य­त्व­वि­क­ल्प­द्व­ये ऽ­पि नि­मि­त्त- का­र­ण­त्व­नि­रा­क­र­णा­त् । त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्या­सि­द्धे­र्व्या­प­का­नु­प­लं­भः प्र­सि­द्ध ए­व प­क्ष­स्य बा­ध­क इ­त्य् अ­नु­मा­न­बा­धि­त­प­क्ष­त्वा­त् का­ल­त्य­या­प­दि­ष्ट­हे­तु­त्वा­च्च न बु­द्धि­म­न्नि­मि­त्त­त्व­सा­ध­नं सा­धी­यः सि­द्धं य­तो ऽ­नु­पा­या­सि­द्धः स­र्व­ज्ञो ऽ­ना­दिः क­र्म­भि­र­स्पृ­ष्टः स­र्व­दा सि­द्ध्ये­द् इ­ति सू­क्तं­"­त­स्या­नु­पा­य­सि­द्ध­स्य २­५स­र्व­था­ऽ­नु­प­प­त्ति­त­" इ­ति । यो 'प्य् आ­ह­मो­क्ष­मा­र्ग­प्र­णी­ति­र् अ­ना­दि­सि­द्ध­स­र्व­ज्ञ­म् अं­त­रे­ण­नो­प­प­द्य­ते सो­पा­य­सि­द्ध­स्य स­र्व­ज्ञ­स्या­न­व­स्था­ना­त् मो­क्ष­मा­र्ग­प्र­णी­ते­र् अ­सं­भ­वा­त­व­स्था­ने वा त­स्य स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­पि सा­क्षा- न् न त­त्त्व­ज्ञा­नं मो­क्ष­स्य का­र­णं त­द्भा­व­भा­वि­त्वा­भा­वा­त्त­त्व­ज्ञा­ना­त् पू­र्वं मो­क्ष­मा­र्ग­स्य प्र­ण­ये­न त­दु­प­दे­श­स्य प्रा­मा­ण्या­यो­गा­द् अ­त­त्त्व­ज्ञ­व­च­ना­द् र­थ्या­पु­रु­ष­व­च­न­व­त् । ना­पि­प्रा­दु­र् भू­त­सा­क्षा­त्त­त्त्व­ज्ञा­न­स्या­पि प­र­म­वै­रा- ग्यो­त्प­त्तेः पू­र्व­म­व­स्था­न­सं­भ­वा­न् मो­क्ष­मा­र्ग­प्र­णी­ति­र् यु­क्ता । सा­क्षा­त् स­क­ल­त­त्त्व­ज्ञा­न­स्यै­व प­र­म­वै­रा­ग्य­स्व­भा­व- ३­०त्वा­त् । ए­ते­न­स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ­निः­श्रे­य­स­म् इ­ति व­द­तो ऽ­पि न मो­क्ष­मा­र्ग प्र­ण­य­न­सि­द्धि­र् इ­ति प्र­ति­पा­दि­तं बो­द्धं । के­व­ल­ज्ञा­नो­त्प­त्तौ क्षा­यि­क­स­म्य­ग्द­र्श­न­स्य क्षा­यि­क­चा­रि­त्र­स्य च प­र­म­प्र­क­र्ष­प­रि­प्रा­प्त­स्य स­द्भा­वा­त् स­म्य­ग्द­र्श­ना­दि­त्र­य­प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ प­र­म­मु­क्ति­प्र­सं­गा­द् अ­व­स्था­ना- यो­गा­न् मो­क्ष­मा­र्गो­प­दे­शा­सं­भ­वा­त् त­दा­प्य् अ­व­स्था­ने स­र्व­ज्ञ­स्य­न ता­व­न्मा­त्र­का­र­ण­त्वं मो­क्ष­स्य स्या­त् त­द्भा­व­भा­वि­त्वा­भा­वा­द् ए­व ज्ञा­न­मा­त्र­व­द् इ­ति त­न् म­त­म् अ­प्य­नू­द्य वि­चा­र­य­न्न् आ­ह­ — ३­५प्र­णी­ति­र् मो­क्ष­मा­र्ग­स्य न वि­ना­ऽ­ना­दि­सि­द्ध­तः । स­र्व­ज्ञा­द् इ­ति त­त्सि­र्द्धि­र् न प­री­क्षा स­हा स हि ॥ ९ ॥ १­३प्र­णे­ता मो­क्ष­मा­र्ग­स्य ना­श­री­रो ऽ­न्य­मु­क्त­व­त् । स­श­री­र­स् तु ना­ऽ­क­र्मा सं­भ­व­त्य् अ­ज्ञ­जं­तु­व­त् ॥ १­० ॥ य­स्मा­द् अ­ना­दि­सि­द्धा­त् स­र्व­ज्ञा­न् मो­क्ष­मा­र्ग­प्र­णी­तिः­सा­दि­स­र्व­ज्ञा­न् मो­क्ष­मा­र्ग­प्र­ण­य­ना­सं­भ­व­भ­या­द् अ­भ्य­नु- ज्ञा­य­ते । सो ऽ­श­री­रो वा स्या­त् स­श­री­रो वा ग­त्यं­त­रा­भा­वा­त् । न ता­व­द् अ­श­री­रो मो­क्ष­मा­र्ग­स्य प्र­णे­ता ०­५सं­भ­व­ति त­द् अ­न्य­मु­क्त­व­द् वा­क्प्र­वृ­त्ते­र् अ­यो­गा­त् । ना­पि­स­श­री­रः स­क­र्म­क­त्व­प्र­सं­गा­द् अ­ज्ञ­प्रा­णि­व­त् । त­तो न अ­ना­दि­सि­द्ध­स्य स­र्व­ज्ञ­स्य मो­क्ष­मा­र्ग­प्र­णी­तिः प­री­क्षां­स­ह­ते य­तो ऽ­सौ व्य­व­स्था­प्य­ते । न­नु चा­श­री­र­त्व- स­श­री­र­त्व­यो­र् मो­क्ष­मा­र्ग­प्र­णी­तिं प्र­त्य­नं­ग­त्वा­त्त­त्त्व­ज्ञा­ने­च्छा­प्र­य­त्न­नि­मि­त्त­त्वा­त् त­स्याः का­या­दि­का­र्यो­त्पा­द­न- व­त् । त­न्मा­त्र­नि­बं­ध­न­त्वो­प­ल­ब्धेः का­र्यो­त्पा­द­न­स्य । त­था­हि कुं­भ­का­रः कुं­भा­दि­का­र्यं कु­र्व­न् न स­श­री- र­त्वे­न कु­र्वी­त स­र्व­स्य स­श­री­र­स्य कू­विं­दा­दे­र् अ­पि­कुं­भा­दि­क­र­ण­प्र­सं­गा­त् । ना­प्य् अ­श­री­र­त्वे­न क­श्चि­त् कुं­भा­दि- १­०का­र्यं कु­रु­ते मु­क्त­स्य त­त्क­र­ण­प्र­सं­गा­त् । किं त­र्हि­कुं­भा­दि­का­र्यो­त्पा­द­न­ज्ञा­ने­च्छा­प्र­य­त्नैः कुं­भ­का­रः कुं­भा­दि­का­र्यं कु­र्व­न्न् उ­प­ल­भ्य­ते त­द­न्य­त­मा­पा­ये ऽ­पि­त­द­नु­प­प­त्तेः ज्ञा­ना­पा­ये क­स्य­चि­द् इ­च्छ­तो ऽ­पि का­र्यो- त्पा­द­ना­द­र्श­ना­त् । का­र्यो­त्पा­द­ने­च्छा­पा­ये च ज्ञा­न­व­तो ऽ­पि­त­द­नु­प­ल­ब्धेः । प­त्र प्र­य­त्ना­पा­ये च का­र्यो- त्पा­द­न­ज्ञा­ने­च्छा­व­तो ऽ­पि त­द­सं­भ­वा­त् । ज्ञा­ना­दि­त्र­य­स­द्भा­वे च का­र्यो­त्प­त्ति­द­र्श­ना­त्त­त्त्व­ज्ञा­ने­च्छा- प्र­य­त्ने नि­बं­ध­न­म् ए­व का­र्य­क­र­ण­म् अ­नु­मं­त­व्यं । त­द­स्ति च म­हे­श्व­र­ज्ञा­ने­च्छा­प्र­य­त्न­त्र­यं । त­तो ऽ­सौ­मो­क्ष­मा­र्ग- १­५प्र­ण­य­नं का­या­दि­का­र्य­व­त् क­रो­त्य् ए­व वि­रो­धा­भा­वा­द् इ­ति­क­श्चि­त् सो ऽ­पि न यु­क्त­वा­दी वि­चा­रा­स­ह­त्वा­त् । स­दा क­र्म­भि­र् अ­स्पृ­ष्ट­स्य क्व­चि­द् इ­च्छा­प्र­य­त्न­यो­र् अ­यो­गा­त् त­दा­ह­ — न चे­च्छा श­क्ति­र् ई­श­स्य क­र्मा­भा­वे ऽ­पि यु­ज्य­ते । त­दि­च्छा वा­ऽ­न­भि­व्य­क्ता क्रि­या­हे­तुः कु­तो ऽ­ज्ञ­व­त् ॥ १­१ ॥ न हि कुं­भ­का­र­स्ये­च्छा­प्र­य­त्नौ कुं­भा­द्यु­त्प­त्तौ­निः­क­र्म­णः­प्र­ती­तौ स­क­र्म­ण ए­व त­स्य त­त्प्र­सि­द्धेः । २­०य­दि पु­नः सं­सा­रि­णः कुं­भ­का­र­स्य क­र्म­नि­मि­त्ते­च्छा सि­द्धा­स­दा­मु­क्त­स्य तु क­र्मां­भा­वे ऽ­पी­च्छा­श­क्तिः । सं­भ­व­ति सो­पा­य­मु­क्त­स्ये­च्छा­पा­या­त् न च त­द्व­दी­श्व­र­स्य­त­द­सं­भ­व इ­ति म­तं । त­दा सा म­हे­श्व­रे­च्छा­श­क्ति- र् अ­भि­व्य­क्ता­ना­भि­व्य­क्ता वा । न ता­व­द् अ­भि­व्य­क्ता­त­दा­भि­व्यं­ज­का­भा­वा­त् त­ज्ज्ञा­न­म् ए­व त­द­भि­व्यं­ज­क­म् इ­ति- चे­त् न त­स्य श­श्व­त्स­द्भा­वा­द् ई­श्व­र­स्य­स­दे­च्छा­भि­व्य­क्ति­प्र­सं­गा­त् । न चै­वं त­स्याः का­दा­चि­त्क­त्वा­त् । अ­न्य­था व­र्ष­श­तां­ते व­र्ष­श­तां­ते म­हे­श्व­रे­च्छो­त्प­द्य­ते इ­ति­सि­द्धां­ता­वि­रो­धा­त् । य­दि पु­न­स् त­न्वा­द्यु­प­भो­क्तृ- २­५प्रा­णि­ग­णा­दृ­ष्टं त­द­भि­व्यं­ज­क­म् इ­ति म­तिः त­दा त­द­दृ­ष्ट­मी­श्व­रे­च्छा­नि­मि­त्त­क­म् अ­न्य­नि­मि­त्त­कं वा । प्र­थ­म- प­क्षे प­र­स्प­रा­श्र­य­दो­षः स­त्या­म् ई­श्व­रे­च्छा­भि­व्य­क्तौ­प्रा­णि­ना­म­दृ­ष्टं स­ति च त­द­दृ­ष्ठे म­हे­श्व­रे­च्छा­भि­व्य­क्ति- र् इ­ति । स्या­न् म­तं प्रा­णि­ना­म् अ­दृ­ष्टं पू­र्वे­श्व­रे­च्छा­नि­मि­त्त­कं­त­द­भि­व्य­क्ति­श् च त­त्पू­र्व­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ता­त् त­द् अ- पि त­द­दृ­ष्टं पू­र्वे­श्व­रे­च्छा­नि­मि­त्त­का­म् इ­त्य् अ­ना­दि­र् इ­यं­का­र्य­का­र­ण­भा­वे­न प्रा­णि­ग­णा­दृ­ष्टे­श्व­रे­च्छा­भि­व्य­क्त्योः सं­त­तिः । त­तो न प­र­स्प­रा­श्र­य­दो­षो बी­जां­कु­र­सं­त­ति­व­द् इ­ति । त­द् अ­नु­प­प­न्नं । ए­का­ने­क­प्रा­ण्य­दृ­ष्ट­नि­मि­त्त- ३­०त्व­वि­क­ल्प­द्व­या­न­ति­क्र­मा­त् । सा ही­श्व­रे­च्छा­भि­व्य­क्ति­र् य­द्ये­क­प्रा­ण्य­दृ­ष्टि­नि­मि­त्ता त­दा त­द्भो­ग्य­का­या­दि- का­र्यो­त्प­त्ता­व् ए­व नि­मि­त्तं स्या­त् न­स­क­ल­प्रा­ण्यु­भो­ग्य­का­या­दि­का­र्यो­त्प­त्तौ­, त­था च­स­कृ­द­ने­क­प्रा­ण्यु­प- भो­ग्य का­या­दि­का­र्यो­प­ल­ब्धि­र् न स्या­त् । य­दि पु­न­र­ने­क­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ता त­दा त­स्या ना­ना­स्व­भा­व­प्र­सं­गो ना­ना­का­या­दि­का­र्य­क­र­णा­त् । न ह्ये­क­प्रा­ण्यु­प­भो­ग्य­का­या­दि­नि­मि­त्ते­नै­के­न­स्व­भा­वे­ने­श्व­रे­च्छा­भि­व्य­क्ता­, ना­ना­प्रा­ण्यु­प­भो­ग्य­का­या­दि­का­र्य­क­र­णा स­म­र्था­, अ­ति­प्र­सं­गा­त् । य­दि पु­न­स् ता­दृ­श ए­वै­क­स्व­भा­वो ना­ना- ३­५प्रा­ण्य­दृ­ष्ट­नि­मि­त्तो ये­न ना­ना­प्रा­ण्यु­प­भो­ग्य­का­या­दि­का­र्या­णां­ना­ना­प्र­का­रा­णा­म् ई­श्व­रे­च्छा नि­मि­त्त­का­र­णं १­४भ­व­ती­ति म­तं त­दा न किं­चि­द् अ­ने­क­स्व­भा­वं व­स्तु­सि­द्ध्ये­त वि­चि­त्र­का­र्य­क­र­णै­क­स्व­भा­वा­द् ए­व भा­वा­द् वि­चि­त्र- का­र्यो­त्प­त्ति­घ­ट­ना­त् । त­था च घ­टा­दि­र् अ­पि­रू­प­र­स­गं­ध­स्प­र्शा­द्य­ने­क­स्व­भा­वा­भा­वे ऽ­पि रू­पा­दि­ज्ञा­न­म­ने­कं का­र्यं कु­र्वी­त­, श­क्यं हि व­क्तुं ता­दृ­गे­क­स्व­भा­वो घ­टा­दे­र्ये­न च­क्षु­रा­द्य­ने­क­सा­म­ग्री स­न्नि­धा­ना­द् अ­ने­क­रू­पा­दि­ज्ञा- न­ज­न­न­नि­मि­त्तं भ­वे­द् इ­ति । कु­तः प­दा­र्थ­ना­ना­त्व­व्य­व­स्था । प्र­त्य­य­ना­ना­त्व­स्या­पि प­दा­र्थै­क­त्वे ऽ­पि भा­वा- ०­५वि­रो­धा­त् । न हि द्र­व्य­म् ए­कः प­दा­र्थः­ना­ना­गु­णा­दि­प्र­त्य­य­वि­शे­ष­ज­न­नै­क­स्वा­भा­वो वि­रु­ध्य­ते । य­दि पु­नः प्र­त्य­य­वि­शे­षा­दि­का­र्य­भे­दा­द्द्र­व्य­गु­णा­दि­प­दा­र्थ­ना­ना­त्व व्य­व­स्था­प्य­ते त­दा­म­हे­श्व­रे­च्छा­याः स­कृ- द् अ­ने­क­प्रा­ण्यु­प­भो­ग­यो­ग्य­का­या­दि­का­र्य­ना­ना­त्वा­न्ना­ना­स्व­भा­व­त्वं क­थ­म् इ­व न सि­ध्ये­त । य­दि पु­न­री­श्व- रे­च्छा­या ना­ना­स­ह­का­रि­ण ए­व ना­ना­स्व­भा­वा­स् त­द्व्य­ति­रे­के­ण­भा­व­स्य स्व­भा­वा­यो­गा­द् इ­ति म­तं त­दा स्व­भा­व­त­द्व­तो­र् भे­दै­कां­ता­भ्यु­प­ग­मः स्या­त् त­स्मिं­श् च­स्व­भा­व त­द्भा­व­वि­रो­धः स­ह्य­विं­ध्य­व­द् आ­प­नी­प­द्ये­त प्र­त्या- १­०स­त्ति­वि­शे­षा­न् नै­व­म् इ­ति चे­त् कः पु­न­र् अ­सौ­प्र­त्या­स­त्ति­वि­शे­षः स­म­वा­यि­नां स­ह­का­रि­णां स­म­वा­यो­ऽ­स­म­वा- यि­नां का­र्यै­का­र्थ­स­म­वा­यः का­र्य­का­र­णै­का­र्थ­स­म­वा­यो वा­नि­मि­त्त­का­र­णा­नां तु का­र्यो­त्प­त्ता­व् अ­पे­क्षा क­र्तृ- स­म­वा­यि­नी क­र्म­स­म­वा­यि­नी वा­ऽ­पे­क्ष­मा­ण­ता प्र­त्या­स­त्ति­र् इ­ति­चे­त् ई­श्व­रो­दि­क्का­ला­का­शा­दी­नि च स­र्व- का­र्या­णा­म् उ­त्पा­द­क­का­र­ण­स्व­भा­व­त्वं प्र­ति­प­द्ये­र­न् त­स्य­ते­षां च त­दु­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वा­त् । त­था स­क­ल­प्रा­ण्य­दृ­ष्टा­नां का­र्या­दि­का­र्य­स­म­वा­य्य­स­म­वा­यि­का­र­णा­नां­च म­हे­श्व­र­स्व­भा­व­त्वं दु­र्नि­वा­रं का­या- १­५दि­का­र्य्यो­त्प­त्तौ त­त्स­ह­का­रि­त्व­सि­द्धे­र् इ­ति­स­र्व­म­स­मं­ज­स­मा­स­ज्ये­त ना­ना­स्व­भा­वै­के­श्व­र­त­त्त्व­सि­द्धेः­त­था च प­र­म­ब्र­म्हे­श्व­र इ­ति ना­म­मा­त्रं भि­द्ये­त प­र­म­ब्र­ह्म­ण­ए­वै­क­स्य ना­ना­स्व­भा­व­स्य व्य­व­स्थि­तेः । स्या­न् म­तं क­थ- म् ए­कं ब्र­ह्म ना­ना­स्व­भा­वा­यो­गि भा­वां­त­रा­भा­वे भ­वे­त्­, भा­वां­त­रा­णा­म् ए­व प्र­त्या­स­त्ति­वि­शि­ष्टा­नां स्व­भा­व­त्वा­द् इ­ति । त­द् अ­प्य् अ­पे­श­लं । भा­वां­त­रा­णां स्व­भा­व­त्वे क­स्य­चि­द् ए­के­न­स्व­भा­वे­न प्र­त्या­स­त्ति­वि­शे­षे­ण प्र­ति­ज्ञा­य­मा­ने ना­ना- त्व­वि­रो­धा­त् । प्र­त्या­स­त्ति­वि­शे­षै­र् ना­ना­स्व­भा­वै­स् ते­षां­स्व­भा­व­त्वा­न् ना­ना­त्वे ते ऽ­पि प्र­त्या­स­त्ति­वि­शे­षाः स्व­भा- २­०वा­स् त­द्व­तो ऽ­प­रैः प्र­त्या­स­त्ति­वि­शे­षा­ख्यैः स्व­भा­वै­र्भ­वे­यु­र् इ­त्य् अ­न­व­स्था­प्र­सं­गा­त् सु­दू­र­म् अ­पि ग­त्वा स्व­भा­व­व­तः स्व­भा­वा­नां स्व­भा­वां­त­र­नि­र­पे­क्ष­त्वे प्र­थ­मे ऽ­पि स्व­भा­वाः­स्व­भा­वां­त­र­नि­र­पे­क्षाः प्र­स­ज्ये­र­न् । त­था च स­र्वे स­र्व­स्य स्व­भा­वा इ­ति स्व­भा­व­सं­क­र­प्र­सं­गः तं­प­रि­जि­ही­र्ष­ता न स्व­भा­व­त­द्व­तो­र् भे­दै­कां­तो ऽ­भ्यु­पं­ग­त­व्यः त­द­भे­दै­कां­ते च स्व­भा­वा­नां त­द्व­ति स­र्वा­त्म­ना­नु­प्र­वे­शा­त्त­द् ए­वै­कं त­त्त्वं प­र­म­ब्र­ह्मे­ति नि­ग­द्य­मा­नं न प्र­मा­ण- वि­रु­द्धं स्या­त् त­द् अ­प्य् अ­नि­च्छ­ता स्व­भा­व­त­द्व­तोः क­थं­चि­त्ता­दा­त्म्य­म् ए­षि­त­व्यं । त­था चे­श्व­रे­च्छा­याः ना­ना- २­५स्व­भा­वाः क­थं­चि­त् ता­दा­त्म्य­म् अ­नु­भ­वं­तो ऽ­ने­कां­ता­त्मि­का­मी­श्व­रे­च्छां सा­ध­ये­युः । ता­म् अ­प्य् अ­नि­च्छ­तै­क­स्व­भा­वे- श्व­रे­च्छा प्र­ति­प­त्त­व्या­, सा­चै­के­न प्रा­ण्य­दृ­ष्टे­ना­भि­व्य­क्तां­त­दे­क­प्रा­ण्यु­प­भो­ग­यो­ग्य­म् ए­व का­या­दि­का­र्यं कु­र्या­त् त­तो न स­कृ­द् अ­ने­क­का­या­दि­का­र्यो­त्प­त्ति­र् इ­ति न­प्रा­ण्य­दृ­ष्ट­नि­मि­त्ते­श्व­रे­च्छा­ऽ­भि­व्य­क्तिः सि­ध्ये­त् । ए­ते­न प­दा­र्थां­त­र­नि­मि­त्ता­ऽ­पी­श्व­रे­च्छा­ऽ­भि­व्य­क्ति­र् अ­पा­स्ता । स्या­न् म­तं म­हे­श्व­रे­च्छा­ऽ­न­भि­व्य­क्तै­व का­र्य­ज­न्म­नि नि­मि­त्तं­, क­र्म­नि­बं­ध­ना­या ए­वे­च्छा­याः क्व­चि­द् अ­भि­व्य­क्ता­या­नि­मि­त्व­द­र्श­ना­त् त­दि­च्छा­याः क­र्म­नि­मि­त्त­त्वा- ३­०भा­वा­द् इ­ति । त­द् अ­प्य् अ­सं­ब­द्धं । क­स्या­श्चि­द् इ­च्छा­याः­स­र्व­था­ऽ­न­भि­व्य­क्ता­याः क्व­चि­त् का­र्ये क्रि­या­हे­तु­त्वा­सि­द्धे­र् अ­ज्ञ- जं­तु­व­त् । क­र्मा­भा­वे चे­च्छा­याः स­र्व­था­ऽ­नु­प­प­त्तेः । त­था­हि वि­वा­दा­ध्या­सि­तः पु­रु­ष­वि­शे­षो ने­च्छा­वा­न् निः­क­र्म­त्वा­त् यो यो निः­क­र्मा स स ने­च्छा­वा­न् य­था­मु­क्ता­त्मा­निः­क­र्मा­चा­यं त­स्मा­न् ने­च्छा­वा­न् इ­ति ने­श्व­र­स्ये­च्छा­सं­भ­वः त­द­भा­वे च न प्र­य­त्नः स्या­त्त­स्ये­च्छा­पू­र्व­क­त्वा­त् त­द­भा­वे भा­वा­वि­रो­धा­त् इ­ति बु­द्धी­च्छा­प्र­य­त्न­मा­त्रा­दी­श्व­रो नि­मि­त्तं का­या­दि­का­र्यो­त्प­त्तौ­कुं­भा­द्यु­त्प­त्तौ कुं­भ­का­र­व­द् इ­ति व व्य­व­ति­ष्ठ­ते । ३­५स्या­द् आ­कू­तं ते वि­वा­दा­प­न्नः पु­रु­ष­वि­शे­षः प्र­कृ­ष्ट­ज्ञा­न­यो­गी­स­दै­वै­श्व­र्य­यो­गि­त्वा­त् य­स् तु न प्र­कृ­ष्ट­ज्ञा­न­यो­गी ना­सौ स­दै­वै­श्व­र्य­यो­गी य­था सं­सा­री । मु­क्त­श् च­स­दै­वै­श्व­र्य­यो­गी च भ­ग­वा­न् त­स्मा­त् प्र­कृ­ष्ट­ज्ञा­न­यो­गी सि­द्धः । स च प्रा­णि­नां भो­ग­भू­त­ये का­या­दि­का­र्यो­त्प­त्तौ­सि­सृ­क्षा­वा­न् प्र­कृ­ष्ट­ज्ञा­न­यो­गि­त्वा­त् य­स् तु न १­५त­था स न प्र­कृ­ष्ट­ज्ञा­न­यो­गी य­था सं­सा­री । मु­क्त­श्च प्र­कृ­ष्ट­ज्ञा­न­यो­गी­चा­यं त­स्मा­त् त­थे­ति त­स्ये­च्छा- व­त्व­सि­द्धिः । त­था च प्र­य­त्न­वा­न् अ­सौ सि­सृ­क्षा­व­त्वा­त् । यो­य­त्र सि­सृ­क्षा­वा­न् स त­त्र प्र­य­त्न­वा­न् दृ­ष्टः य­था घ­टो­त्प­त्तौ कु­ला­लः । सि­सृ­क्षा­वां­श् च­त­नु­क­र­ण­भु­व­ना­दौ भ­ग­वा­न् त­स्मा­त् प्र­य­त्न­वा­न् इ­ति­ज्ञा­ने­च्छा- प्र­य­त्न­त्व­सि­द्धेः । निः­क­र्म­णो ऽ­पि स­दा­शि­व­स्या­श­री­र­स्या­पि­त­न्वा­दि­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्व­सि­द्धे- ०­५र् मो­क्ष­मा­र्ग­प्र­णी­ता­व् अ­पि त­त्का­र­ण­त्व­सि­द्धिः बा­ध­का­भा­वा­दि­ति । त­द् ए­त­द् अ­प्य् अ­स­मं­ज­सं । स­र्व­था निः­क­र्म­णः क­स्य­चि­द् ऐ­श्व­र्य­वि­रो­धा­त् । त­था हि वि­वा­दा­ध्या­सि­तः पु­रु­षो­नै­श्व­र्य­यो­गी निः­क­र्म­क­त्वा­त् यो यो निः­क­र्मा स स नै­श्व­र्य­यो­गी य­था मु­क्ता­त्मा । निः­क­र्मा­चा­यं त­स्मा­न्नै­श्व­र्य­यो­गी । न­न्व् ए­नो­म­लै­र् ए­वा­स्पृ­ष्ट­त्वा­द् अ­ना­दि यो­ग­ज­ध­र्मे­ण यो­गा­दी­श्व­र­स्य निः­क­र्म­त्व­म् अ­सि­द्धा­म् इ­ति चे­त्न त­र्हि स­दा­मु­क्तो ऽ­सौ ध­र्मा­ध­र्म­क्ष­या­द् ए­व मु­क्ति प्र­सि­द्धेः श­श्व­त्क्ले­श­क­र्म­वि­पा­का­श­यै­र् अ­प­रा­मृ­ष्ट­त्वा­द­ना­दि­यो­ग­ज­ध­र्म­सं­बं­धे ऽ­पि जी­व­न् मु­क्ते­र् अ­वि­रो­ध ए­व १­०वै­रा­ग्ये­श्व­र्य­ज्ञा­न­सं­बं­धे ऽ­पि त­द­वि­रो­ध­व­द् इ­ति चे­त्त­र्हि प­र­मा­र्थ­तो मु­क्ता­मु­क्त­स्व­भा­व­ता म­हे­श्व­र­स्या­भ्यु­प- ग­ता स्या­त् त­था­चा­ने­कां­त­सि­द्धि­र् दु­र्न्नि­वा­रा । ए­ते­ना­ना­दि­बु­द्धि­मा­न् नि­मि­त्त­त्व­यो­गा­द् ई­स्व­र­स्य ध­र्म­ज्ञा­न- वै­रा­ग्यै­श्व­र्य­यो­गा­त् श­श्व­त्क्ले­श­क­र्म­वि­पा­का­श­यै­र­प­रा­मृ­ष्ट­त्वा­च् च स­दै­वं मु­क्त­त्वं स­दै­वे­श्व­र­त्वं­ब्रु­वा­णो नै­कां- त­म् अ­भ्य­नु­जा­ना­ती­ति नि­वे­दि­तं प्र­ति­प­त्त­व्यं । क­थं­चि­न्मु­क्त­त्व­स्य क­थं­चि­द् अ­मु­क्त­त्व­स्य च प्र­सि­द्धेः । त­तो ऽ­ने­कां­ता­त्म­क­त्व­प्र­सं­ग­प­रि­जि­ही­र्षु­णा स­र्व­था मु­क्त­ए­वे­श्व­रः प्र­व­क्त­व्यः त­था च स­र्व­था निः­क­र्म­त्वं १­५त­स्यो­र­री­क­र्त­व्य­म् इ­ति ना­सि­द्धं सा­ध­नं । ना­प्य­नै­कां­ति­कं वि­प­क्षे वृ­त्त्य­सि­द्धेः । क्व­चि­द् ऐ­श्व­र्य­यो­गि­नि त्रि­द­शे­श्व­रे­त्या­दौ स­र्व­था निः­क­र्म­त्व­स्य वृ­त्त्य­सि­द्धेः­त­त ए­व न वि­रु­द्धं । ना­पि का­ला­त्य­या­प­दि­ष्टं प­क्ष­स्य प्र­मा­णे­ना­बा­ध­ना­त् । न हि प्र­त्य­क्ष­तो ऽ­स्म­दा­दि­भि­रै­श्व­र्य­यो­गी क­श्चि­न् निः­क­र्मो­प­ल­भ्य­ते य­तः प्रा­त्य­क्ष­बा­धि­तः प­क्षः स्या­त् । ना­प्य् अ­नु­मा­न­त­स् त­त्र स­र्व­स्या­नु­मा­न­स्य­व्या­प­का­नु­प­लं­भे­न बा­धि­त­प­क्ष­स्य का­ला­त्य­या­प­दि­ष्ट- त्व­सा­ध­ना­त् । ना­प्य् आ­ग­म­त­स् त­स्यो­प­लं­भ­स् त­त्र त­स्य­यु­क्त्या­न­नु­गृ­ही­त­स्य प्रा­मा­ण्य­वि­रो­धा­त् । त­द­नु­ग्रा- २­०हि­का­या यु­क्ते­र् अ­सं­भ­वा­द् ए­व यु­क्त्य­नु­गृ­ही­त­स्या­पि न­त­त्रा­ग­म­स्य सं­भा­व­ना य­तः प्रा­मा­ण्ये­ना­बा­ध्य­मा­नः प­क्षो न सि­द्ध्ये­त् हे­तो­श् च­का­ला­त्य­या­प­दि­ष्ट­त्वं प­रि­हा­रो न­भ­वे­त् । ए­ते­न स­प्र­ति­प­क्ष­त्वं सा­ध­न­स्य नि­र­स्तं । प्र­ति­प­क्षा­नु­मा­न­स्य नि­र­व­द्य­स्य­सं­भ­वा­भा­व­सा­ध­ना­त् । त­द् ए­व­म् अ­स्मा­द् अ­नु­मा­ना­दै­श्व­र्य­वि­र­ह­सा- ध­ने म­हे­श्व­र­स्ये­च्छा­प्र­य­त्न­वि­र­हो ऽ­पि सा­धि­तः स्या­त्ध­र्म­वि­र­ह­व­त् । य­थै­व हि निः­क­र्म­त्व­म् ऐ­श्व­र्य­वि­र­हं सा­ध­य­ति त­थे­च्छा­प्र­य­त्न­म् अ­पि त­स्य ते­न व्या­प्ति­सि­द्धेः । क­स्य­चि­द् इ­च्छा­व­तः प्र­य­त्न­व­त­श् च प­र­मै­श्व­र्य २­५यो­गि­नो ऽ­पीं­द्रा­दे­र् निः­क­र्म­त्व­वि­रो­ध­सि­द्धेः । ज्ञा­न­श­क्ति­स् तु­निः­क­र्म­णो ऽ­पि क­स्य­चि­न् न वि­रु­ध्य­ते चे­त­ना­त्म- वा­दि­भिः कै­श्चि­द् वै­शे­षि­क­सि­द्धां­त­म् अ­भ्यु­ग­च्छ­द्भि­र्मु­क्ता­त्म­न्य् अ­पि चे­त­ना­याः प्र­ति­ज्ञा­ना­त् । चे­त­ना च ज्ञा­न- श­क्ति­र् ए­व न पु­न­स् त­द्व्य­ति­रि­क्ता चि­च्छ­क्ति­र् अ­प­रि­णा­मि­न्य­प्र­ति­सं­क्र­मा­ऽ­द­र्शि­त­वि­ष­या शु­द्धा चा­ऽ­नं­ता च य­था का­पि­लै­र् उ­प­व­र्ण्य­ते त­स्याः प्र­मा­ण­वि­रो­धा­त् त­था च­म­हे­श्व­र­स्य क­र्म­भि­र् अ­स्पृ­ष्ट­स्या­पि ज्ञा­न­श­क्ति­र् अ- श­री­र­स्या­पि च मु­क्ता­त्म­न इ­व प्र­सि­द्धा त­त्प्र­सि­द्धौ च । ३­०ज्ञा­न­श­क्त्यै­व निः­शे­ष­का­र्यो­त्प­त्तौ प्र­भुः कि­ल । स­दे­श्व­र इ­ति ख्या­ने­ऽ­नु­मा­न­म् अ­नि­द­र्श­नं ॥ १­२ ॥ न हि क­श्चि­त् क­स्य­चि­त् का­र्यो­त्प­त्तौ ज्ञा­न­श­क्त्ये­व प्र­भु­रु­प­ल­ब्धा य­तो­वि­वा­दा­ध्या­सि­तः पु­रु­षो ज्ञा­न- श­क्त्यै­व स­र्व­का­र्या­ण्यु­त्पा­द­य­ति प्र­भु­त्वा­द् इ­त्य् अ­नु­मा­न­म­नु­दा­ह­र­णं न भ­वे­त् । न­नु सा­ध­र्म्यो­दा­ह­र­णा­भा­वे ऽ­पि वै­ध­र्म्यो­द­ह­र­ण­सं­भ­वा­न् ना­ऽ­नु­दा­ह­र­ण­म् इ­द­म् अ­नु­मा­नं । त­था हि य­स् तु ज्ञा­न­श­क्त्यै­व न का­र्य­म् उ­त्पा­द­य­ति ३­५स न प्र­भुः य­था सं­सा­री क­र्म­प­र­तं­त्र इ­ति­वै­ध­र्म्ये­ण नि­द­र्श­नं सं­भ­व­त्य् ए­वे­ति न मं­त­व्यं । सा­ध­र्म्यो- दा­ह­र­ण­वि­र­हे ऽ­न्व­य­नि­र्ण­या­भा­वा­द् व्य­ति­रे­क­नि­र्ण­य­स्य­वि­रो­धा­त् । त­था श­क्रा­दे­र् ज्ञा­ने­च्छा­प्र­य­त्न­वि­शे­षैr१­६स्व­का­र्यं कु­र्व­तः प्र­भु­त्वे­न व्य­भि­चा­रा­च् च न­हीं­द्रो­ज्ञा­न­श­क्त्यै­व स्व­का­र्यं कु­रु­ते त­स्ये­च्छा­प्र­य­त्न­यो­र­पि भा­वा­त् न­चा­स्य प्र­भु­त्व­म् अ­सि­द्धं प्र­भु­त्व­सा­मा­न्य­स्य­स­क­ला­म­र­वि­ष­य­स्य स्वा­तं­त्र­ल­क्ष­ण­स्या­पि स­द्भा­वा­त् ॥ प्र­ति- वा­दि प्र­सि­द्ध­म् अ­पि नि­द­र्श­न­म् अ­नू­द्य नि­रा­कु­र्व­न्न् आ­ह­ — स­मी­हा­म् अं­त­रे­णा­पि य­था­व­क्ति जि­ने­श्व­रः । ०­५त­थे­श्व­रो ऽ­पि का­र्या­णि कु­र्या­द् इ­त्य् अ­प्य् अ­पे­श­लं ॥ १­३ ॥ स­ति ध­र्म­वि­शे­षे हि ती­र्थ­कृ­त्त्व­स­मा­ह्व­ये । ब्रू­या­ज् जि­ने­श्व­रो मा­र्गं न ज्ञा­ना­द् ए­व के­व­ला­त् ॥ १­४ ॥ सि­द्ध­स्या­पा­स्त­निः­शे­ष­क­र्म­णे वा­ग­सं­भ­वा­त् । वि­ना ती­र्थ­क­र­त्त्वे­न ना­म्ना ना­र्थो­प­दे­श­ना ॥ १­५ ॥ १­०म­हे­श्व­रः स­मी­हा­मं­त­रे­णा­पि प्र­य­त्नं च ज्ञा­न­श­क्त्यै­व­मो­क्ष­मा­र्ग­प्र­ण­य­नं त­न्वा­दि­का­र्यं च कु­र्वी­त म­हे- श्व­र­त्वा­त् य­था प्र­ति­वा­दि­प्र­सि­द्धो जि­ने­श्व­रः­प्र­व­च­नो­प­दे­श­म् इ­ति प्र­ति­वा­दि­प्र­सि­द्ध­म् अ­पि नि­द­र्श­न­म् अ­नु­मा- न­स्य नो­प­प­द्य­ते स्या­द्वा­दि­भिः प्र­ति­ज्ञा­य­मा­न­स्य­जि­ने­श्व­र­स्य ज्ञा­न­श­क्त्यै­व प्र­व­च­न­ल­क्ष­ण­का­र्य­का­र­णा­सि­द्धेः स­त्य् ए­व ती­र्थ­क­र­त्व­ना­म­पु­ण्या­ति­श­ये­द­र्श­न­वि­शु­द्ध्या­दि­भा­व­ना­वि­शे­ष­नि­बं­ध­ने­स­मु­त्प­न्न­के­व­ल­ज्ञा­न­स्यो­द­य- प्रा­प्ते प्र­व­च­ना­ख्य­ती­र्थ­क­र­ण­प्र­सि­द्धेः । प्र­क्षी­णा­शे­ष­क­र्म­णः सि­द्ध­स्य वा­क्प्र­वृ­त्ते­र् अ­सं­भ­वा­त्ती­र्थं क­र­त्व­ना­म­पु- १­५ण्या­ति­श­या­पा­ये के­व­लि­नो ऽ­पि वा­क्प्र­सि­द्ध्य­सं­भ­व­व­त् ? इ­ति­ध­र्म­वि­शे­ष­वि­शि­ष्ट ए­वो­त्त­म­सं­ह­न­न­श­री­रः के­व­ली प्र­व­च­ना­ख्य­ती­र्थ­स्य क­र्ता प्र­सि­द्ध इ­ति क­थ­म­सौ नि­द­र्श­नं म­हे­श्व­र­स्या­पि ॥ १­६ ॥ त­था ध­र्म­वि­शे­षो ऽ­स्य यो­ग­श् च य­दि शा­श्व­तः । त­दे­श्व­र­स्य दे­हो ऽ­स्तु यो­ग्यं­त­र­व­द् उ­त्त­मः ॥ १­६ ॥ य­स्य हि ध­र्म­वि­शे­षो यो­ग­वि­शे­ष­श् च म­ह­र्षि­यो­गि­नः­प्र­सि­द्धः त­स्य दे­हो ऽ­प्य् उ­त्त­म ए­वा­यो­गि­ज­न- २­०दे­हा­द्वि­शि­ष्टः प्र­सि­द्ध­स् त­था म­हे­श्व­र­स्या­पि­दे­हे­नो­त्त­मे­न भ­वि­त­व्यं त­म् अं­त­रे­ण ध­र्म­वि­शे­ष­स्य­यो­ग­वि­शे­ष­स्य वा­ऽ­नु­प­प­त्ति­र् ऐ­श्व­र्या­यो­गा­द् वै­रा­ग्या­यो­ग­व­त् । कु­तो­ज­ग­न्नि­मि­त्त­क­र­ण­त्वं सि­द्ध­यं­द­ज्ञ­जं­तु­व­न् मु­क्ता­त्म­व­च् च म­तां­त­र­म् आ­शं­क्य नि­रा­कु­र्व­न्न् आ­ह । नि­ग्र­हा­नु­ग्र­हौ दे­हं स्वं नि­र्मा­या­न्य­दे­हि­नां । क­रो­ती­श्व­र इ­त्य् ए­त­न् न­प­री­क्षा­क्ष­मं व­चः ॥ १­७ ॥ २­५क­स्य­चि­द् दु­ष्ट­स्य नि­ग्र­हं शि­ष्ट­स्य चा­नु­ग्र­हं­क­रा­ती­श्व­रः प्र­भु­त्वा­त् लो­क­प्र­सि­द्ध­प्र­भु­व­त् । न चै­वं ना­नै­श्व­र­सि­द्धिः ना­ना­प्र­भू­णा­मे­क­म­हा­प्र­भु­तं­त्र­त्व­द­र्श­ना­त् । त­था हि वि­वा­दा­ध्या­सि­ता­ना­ना­प्र­भ­व ए­क म­हा­प्र­भु­तं­त्रा ए­व ना­ना­प्र­भु­त्वा­त् ये ये ना­ना­प्र­भ­व­स् ते­ते अ­त्रै­क­म­हा­प्र­भु­तं­त्रा दृ­ष्टाः य­था सा­मं­त मां­ड­लि­का­द­य ए­क­च­क्र­व­र्ति­तं­त्राः प्र­भ­व­श् चै­ते­ना­ना­च­क्र­व­र्तीं­द्रा­द­यः त­स्मा­द् ए­क­म­हा­प्र­भु­तं­त्रा ए­व यो­ऽ­सौ म­हा­प्र­भुः स म­हे­श्व­र इ­त्य् ए­के­श्व­र­सि­द्धिः । स च­स्व­दे­ह­नि­र्मा­ण­क­रो ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­क­र­त्वा­त् यो ३­०यो ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­क­रः स स्व­दे­ह नि­र्मा­ण­क­रो­दृ­ष्टो य­था रा­जा । त­था चा­य­म् अ­न्य­दे­हि­नां नि­ग्र- हा­नु­ग्र­ह­क­रः त­स्मा­त् स्व­दे­ह­नि­र्मा­ण­क­र इ­ति सि­द्धं । त­था­स­ति स्वं दे­हं नि­र्मा­या­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र- हौ क­रो­ती­श्व­र इ­ति के­षां­चि­त् व­चः त­च् च न प­री­क्षा­क्ष­मं­म­हे­श्व­र­स्या­श­री­र­स्य स्व­दे­ह­नि­र्मा­णा­नु­प­प­त्तेः त­था हि । १­७दे­हां­त­रा­द् वि­ना ता­व­त् स्व­दे­हं ज­न­ये­द् य­दि । त­दा प्र­कृ­त­का­र्ये ऽ­पि दे­हा­धा­न­म् अ­न­र्थ­कं ॥ १­८ ॥ दे­हां­त­रा­त् स्व­दे­ह­स्य वि­धा­ने चा­न­व­स्थि­तिः । त­था च प्र­कृ­तं का­र्यं कु­र्या­द् ई­शो न जा­तु­चि­त् ॥ १­९ ॥ ०­५य­दि ही­श्व­रो दे­हां­त­रा­द् वि­ना­ऽ­पि स्व­दे­ह­म् अनु­ध्या­न­मा­त्रा­दु­त्पा­द­ये­त् त­दा­ऽ­न्य­दे­हि­नां नि­ग्र­हा­नु­ग्र­ह­ल­क्ष­णं का­र्य­म् अ­पि प्र­कृ­तं त­थै­व ज­न­ये­द् इ­ति त­ज्ज­न­ने­दे­हा­धा­न­म् अ­न­र्थ­कं स्या­त् । य­दि पु­न­र् दे­हां­त­रा­द् ए­व­स्व­दे­हं वि­द­धी­त त­दा त­द् अ­पि दे­हां­त­र­म् अ­न्य­स्मा­द् दे­हा­द् इ­त्य् अ­न­व­स्थि­तिः­स्या­त्­, त­था चा­प­रा­प­र­दे­ह­नि­र्मा­ण ए­वो­प­क्षी­ण­श­क्ति­क­त्वा­त् न क­दा­चि­त् प्र­कृ­तं का­र्यं कु­र्या­द् ई­श्व­रः य­थै­व हि­प्र­कृ­त­का­र्य­ज­न­ना­या­पू­र्वं श­री­र­म् ई­श्व­रो नि­ष्पा­द­य­ति­त­थै­व त­च्छ­री­र­नि­ष्पा­द­ना­या­पू­र्वं श­री­रां­त­रं नि­ष्पा­द­ये­द् इ­ति­क­थ­म् अ­न­व­स्था वि­नि­वा­र्ये­त­, न हि के­षां­चि­त् प्रा­णि­नां १­०नि­ग्र­हा­नु­ग्र­ह­क­र­णा­त् पू­र्वं श­री­र­म् ई­श्व­र­स्य प्र­यु­ज्य­ते­त­तो ऽ­पि पू­र्वं श­री­रां­त­र­प्र­सं­गा­त् । अ­ना­दि­श­री­र­सं­त­ति सि­द्धे­र् अ­श­री­र­त्व­वि­रो­धा­त् । न चै­के­न नि­र्मा­ण­श­री­रे­ण­ना­ना­दि­ग्दे­श­व­र्ति­प्रा­णि­वि­शे­ष­नि­ग्र­हा­नु­ग्र­ह- वि­धा­न­म् ई­श्व­र­स्य घ­ट­ते­, य­तो यु­ग­प­न् ना­ना­नि­र्मा­ण­श­री­रा­णि­त­स्य न स्युः त­द­भ्यु­प­ग­मे च त­न्नि­र्मा­णा­य ना­ना­श­री­रां­त­रा­णि भ­वे­यु­र् इ­त्य् अ­ना­दि­ना­ना­श­री­र­सं­त­त­यः­क­थ­म् ई­श्व­र­स्य न प्र­स­ज्ये­र­न् । य­दि पु­न­र् ए­के­न श­री­रे­ण ना­ना स्व­श­री­रा­णि कु­र्वी­त यु­ग­प­त्क्र­मे­ण वा­त­दै­के­नै­व दे­हे­न ना­ना­दि­ग्दे­श­व­र्ति­प्रा­णि­ग­ण­नि­ग्र­हा- १­५नु­ग्र­हा­व् अ­पि त­थै­व कु­र्वी­त । त­था च­क­णा­द­ग­जा­सु­रा­द्य­नु­ग्र­ह­नि­ग्र­ह­वि­धा­ना­यो­लू­का­दि­त­द­नु­रू­प­श­री­र- ना­ना­त्व­क­थ­नं न यु­क्ति­प­थ­प्र­स्था­यि स्या­त् । य­दि पु­न­र् न­दे­हां­त­रा­द् वि­ना स्व­दे­हं ज­न­ये­त्­, ना­पि दे­हां­त­रा­त्­, स्व­य­म् ई­श्व­र­स्य स­व­र्था दे­हा­वि­धा­ना­द् इ­ति म­तं त­द् अ­पि­दू­ष­य­न्न् आ­ह­ — स्व­यं दे­हा­वि­धा­ने तु ते­नै­व व्य­भि­चा­रि­ता । का­र्य­त्वा­देः प्र­यु­क्त­स्य हे­तो­र् ई­श्व­र­सा­ध­ने ॥ २­० ॥ २­०य­दि ही­श्व­रो न स्व­यं स्व­दे­हं वि­ध­त्तं त­दा­ऽ­सौ­त­द्दे­हः किं नि­त्यः स्या­द् अ­नि­त्यो वा न ता­व­न् नि­त्यः सा­व­य­व­त्वा­त् । य­त् सा­व­य­वं त­द् अ­नि­त्यं दृ­ष्टं य­था­घ­टा­दि । सा­व­य­व­श् चे­श्व­र­दे­ह­स् त­स्मा­न् न नि­त्य इ­ति बा­ध­क­स- द्भा­वा­त् । य­दि पु­न­र् अ­नि­त्यः त­दा का­र्यो ऽ­सौ कु­तः प्रा­दु­र्भ­वे­त् । म­हे­श्व­र­ध­र्म­वि­शे­षा­द् ए­वे­ति चे­त् त­र्हि स­र्व- प्रा­णि­नां शु­भा­शु­भ­श­री­रा­दि­का­र्यं त­द्ध­र्मा­ध­र्मे­भ्य ए­व­प्रा­दु­र् भ­वे­द् इ­ति­, किं कृ­त­म् ई­श्व­रे­ण नि­मि­त्त­का­र­ण­त­या प­रि­क­ल्पि­ते­न । त­था च वि­वा­दा­प­न्नं त­नु­क­र­ण­भु­व­ना­दि­कं­बु­द्धि­म­न्निं­मि­त्त­कं का­र्य­त्वा­त् स्वा­रं­भ­का­व­य­व- २­५स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वा­द् इ­त्या­दे­र् हे­तो­री­श्व­र­सा­ध­ना­य प्र­यु­क्त­स्ये­श्व­र­दे­हे­न व्य­भि­चा­रि­ता स्या­त् त­स्या­नी­श्व­र­नि­मि­त्त­त्वे ऽ­पि का­र्य­त्वा­दि­सि­द्धे­र् इ­ति त­तो­ने­श्व­र­सि­द्धिः सं­भा­व्य­ते । सां­प्र­तं शं­क­र­म­त­म् आ- शं­क्य दू­ष­य­न्न् आ­ह­ — य­था­ऽ­नी­शः स्व­दे­ह­स्य क­र्ता दे­हां­त­रा­न् म­तः । पू­र्व­स्मा­द् इ­त्य् अ­ना­दि­त्वा­न् ना­न­व­स्था प्र­स­ज्य­ते ॥ २­१ ॥ ३­०त­थे­श­स्या­पि पू­र्व­स्मा­द् दे­हा­द् दे­हां­त­रो­द्भ­वा­त् । ना­न­व­स्थे­ति यो ब्रू­या­त् त­स्या­ऽ­नी­श­त्व­म् ई­शि­तुः ॥ २­२ ॥ अ­नी­शः क­र्म­दे­हे­ना­ऽ­ना­दि­सं­ता­न­व­र्ति­ता । य­थै­व हि स­क­र्मा­न­स् त­द्व­न् न क­थ­म् ई­श्व­रः ॥ २­३ ॥ १ चिं­त­न­मा­त्रा­त् । १­८न ह्य­नी­शः स्व­श­री­र­स्य श­री­रां­त­रे­ण वि­ना क­र्ता­प्रति­वा­दि­नः सि­द्धो य­म् उ­दा­ह­र­णी­कृ­त्या­श­री­र­स्या- पी­श­स्य स्व­श­री­र­नि­र्मा­णा­य सा­म­र्थ्यं स­म­र्थ्य­ते अ­न­व­स्था­चा­पा­द्य­मा­ना नि­षि­ध्य­ते । पू­र्व­पू­र्व­श­री­रा­पे­क्ष- या­पि त­दु­त्त­रो­त्त­र­श­री­र­क­र­णे । किं त­र्हि का­र्म­ण­श­री­रे­ण­स­श­री­र ए­वा­नी­शः श­री­रां­त­र­म् उ­प­भो­ग­यो­ग्यं नि­ष्पा­द­य­ती­ति प­र­स्य सि­द्धां­तः त­था य­दी­शः­पू­र्व­क­र्म­दे­हे­न स्व­दे­ह­म् उ­त्त­रं नि­ष्पा­द­ये­त् त­दा स­क­र्मै­व­स्या­त् न ०­५श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्टः सि­द्ध्ये­त् त­स्या­नी­श­व­द­ना­दि­सं­ता­न­व­र्ति­ना क­र्म­श­री­रे­ण सं­बं­ध­सि­द्धेः । स­क­ल­क­म­र्णो ऽ­प्य् अ- पा­ये स्व­श­री­र­क­र­णा­यो­गा­न् मु­क्त­व­त् स­र्व­था­निः­क­र्म­णो­बु­द्धी­च्छा­द् वे­ष­प्र­य­त्ना­सं­भ­व­स्या­पि सा­ध­ना­त् ॥ त­तो ने­श­स्य दे­हो ऽ­स्ति प्रो­क्त­दो­षा­नु­षं­ग­तः । ना­पि ध­र्म­वि­शे­षो ऽ­स्य दे­हा­भा­वे वि­रो­ध­तः ॥ २­४ ॥ ये­ने­च्छा­म् अं­त­रे­णा­पि त­स्य का­र्ये प्र­व­र्त­नं । १­०जि­नें­द्र­व­द् घ­टे­ते­ति नो­दा­ह­र­ण­सं­भ­वः ॥ २­५ ॥ इ­त्य् उ­प­सं­हा­र­श्लो­कौ । सां­प्र­त­म् अ­श­री­र­स्य स­दा­शि­व­स्य­यै­र् ज्ञा­न­म् अ­भ्यु­प­ग­तं त ए­व प्र­ष्ट­व्याः कि­म् ई­श­स्य ज्ञा­नं नि­त्य­म् अ­नि­त्यं चे­ति प­क्ष­द्व­ये ऽ­पि दू­ष­ण­म् आ­ह­ — ज्ञा­न­म् ई­श­स्य नि­त्यं चे­द् अ­श­री­र­स्य न क्र­मः । का­र्या­णा­म् अ­क्र­मा­द् धे­तोः का­र्य­क्र­म­वि­रो­ध­तः ॥ २­६ ॥ १­५न­नु च ज्ञा­न­स्य म­हे­श्व­र­स्य नि­त्य­त्वे ऽ­पि ना­क्र­म­त्वं­नि­र­न्व­य­क्ष­णि­क­स्यै­वा­क्र­म­त्वा­त् का­लां­त­र दे­शां­त­र­प्रा­प्ति­वि­रो­धा­त् का­ला­पे­क्ष­स्य दे­शा­पे­क्ष­स्य च­क्र­म­स्या­सं­भ­वा­त् । सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­त् प­र­मा- र्थ­तः क्र­म­व­त्त्वा­नु­प­प­त्तेः कू­ट­स्थ­नि­त्य­व­त् न हि य­था­सां­ख्याः कू­ट­स्थं पु­रु­ष­म् आ­म­नं­ति त­था व­य­म् ई­श्व­र- ज्ञा­नं म­न्या­म­हे त­स्य सा­ति­श­य­नि­त्य­त्वा­त् क्र­मो­प­प­त्तेः­नि­र­ति­श­यं हि पु­रु­ष­त­त्त्वं प्र­ति­स­म­यं स्व­रू­पे­णै­वा- स्ती­ति श­ब्द­ज्ञा­ना­नु­पा­ति­ना वि­क­ल्पे­न व­स्तु­शू­न्ये­न पू­र्व­म् आ­सी­दि­दा­नी­म् अ­स्ति प­श्चा­द् भ­वि­ष्य­ती­ति क्र­म­व­द् इ- २­०व लो­कै­र् व्य­व­हा­र­प­द­वी­मा­नी­य­त इ­ति न प­र­मा­र्थ­तः­क्र­म­व­त्त्वं त­स्य सां­ख्यै­र् अ­भि­धी­य­ते न च क्र­मे­णा­ने­क- का­र्य­का­रि­त्वं त­स्या­क­र्तृ­त्वा­त् स­दो­दा­सी­न­त­या­ऽ­वस्थि­त­त्वा­त् । न च क्र­मे­णा­क्र­मे­ण चा­र्थ­क्रि­या­पा­ये त­स्या- व­स्तु­त्व­म् इ­ति के­षांचि­द् दू­ष­ण­म् अ­व­का­शं ल­भ­ते । व­स्तु­नो­ऽ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­णा­प्र­ति­ष्ठा­ना­त् । अ­न्य­थो­दा- सी­न­स्य किं­चि­द् अ­कु­र्व­तो व­स्तु­त्वा­भा­व प्र­सं­गा­त् । स­त्ता­या­ए­व व­स्तु­ल­क्ष­णो­प­प­त्ते­र् अ­भा­वा­स्या­पि व­स्त्वं­त­र- स्व­भा­व­स्य पु­रु­ष­त­त्त्व­स्य इ­व स्व­स­त्ता­न­ति­क्र­मा­द्व­स्तु­त्वा­वि­रो­धा­त् सा­मा­न्या­दे­र् अ­पि स्व­रू­प­स­त्त्व­स्य व­स्तु­ल- २­५क्ष­ण­स्या­भ्यु­प­ग­मा­त् । न किं­चि­द् व­स्तु स­त्ता­ल­क्ष­णं­व्य­भि­च­र­ती­ति का­पि­ला­नां द­र्श­नं । न पु­न­र् वै­शे­षि­का­णां ई­श्व­र­ज्ञा­न­स्यो­दा­सी­न­स्य क­ल्प­ने­त­त्क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् का­र्य­का­रि­णै­व ते­न­भ­वि­त­व्यं य­च् च का­र्य­का­रि त­त् सा­ति­श­य­म् ए­व यु­क्तं । न चै­वं­प­रि­णा­मि­नि­त्य­ता ज्ञा­न­स्य सां­ख्य­प­रि­क­ल्पि­त­प्र­धा­न­व­त्प्र­स­ज्य­ते­, त­द­ति­श­या­नां क्र­म­भु­वां त­तो भि­न्न­त्वा­त्­, त­द­भे­दे­ऽ­ति­श­या­ना­म् इ­वे­श्व­र­ज्ञा­न­स्या­पि ना­शो­त्पा­द­प्र­सं­गा­त् । ई­श्व­र­ज्ञा­न­व­द् वा त­द­ति­श­या­ना­म­नु­त्पा­द­वि­ना­श­ध­र्म­क­त्व­प्र­सं­गा­त् । त­द् ए­व­म् ई­श्व­र­ज्ञा­नं­क्र­मे­णा­ने­का­ति­श­य ३­०सं­पा­ते क्र­म­व­द् ए­व । क्र­म­व­त­श् चे­श्व­र­ज्ञा­ना­त् का­र्या­णां­क्र­मो न वि­रु­ध्य­त ए­व­, स­र्व­था­प्य् अ­क्र­मा­द् ए­व हे­तोः का­र्य- क्र­म­वि­रो­ध­सि­द्धेः । ए­ते­न सां­ख्यैः प­रि­क­ल्प्य­मा­न­स्य­पु­रु­ष­स्य नि­र­ति­श­य­स्य स­र्व­दो­दा­सी­न­स्य वै­य­र्थ्य­म् आ- पा­दि­त­म् इ­ति बो­द्ध­व्यं । वै­शे­षि­का­णा­म् आ­त्मा­दि­व­स्तु­नो­नि­त्य­स्या­प्य् अ­र्थां­त­र­भू­तै­र् अ­ति­श­यैः सा­ति­श­य­त्वो­प­ग­मा- त् स­र्व­दो­दा­सी­न­स्य क­स्य­चि­द् अ­प्र­ति­ज्ञा­ना­द् इ­ति के­चि­द् आ­च­क्ष­ते । ते ऽ­प्य् ए­वं प्र­ष्ट­व्याः क­थ­म् ई­श्व­र­स्य ज्ञा­न­स्य त­तो ऽ­र्थां­त­र­भू­ता­ना­म् अ­ति­श­या­नां क्र­म­व­त्त्वे वा­स्त­वं­क्र­म­व­त्त्वं सि­द्ध्ये­त­, ते­षां त­त्र स­म­वा­या­द् इ­ति चे­त् स­मा­नः ३­५प­र्य­नु­यो­गः क­थ­म् अ­र्थां­त­र­भू­ता­ना­म् अ­ति­श­या­ना­मी­श्व­र­ज्ञा­न ए­व स­म­वा­यो न पु­न­र् अ­न्य­त्रे­ति त­त्रै­वे­हे­द­मि­ति प्र­त्य­य­वि­शे­षो­त्प­त्ते­र् इ­ति चे­त् न­नु स ए­वे­हे­द­म् इ­ति­प्र­त्य­य­वि­शे­षः कु­तो ऽ­न्य­त्रा­पि न स्या­त् स­र्व­था १­. किं­चि­द्ज्ञः । २­. जै­न­स्य । ३­. सां­ख्यै­र­प्र­ति­पा­द­ना­त् ४ : बौ­द्धा­दी­नां । ५­. क­स्य­चि­दृ­षे । १­९वि­शे­षा­भा­वा­त् । य­थै­व हि­, इ­ह म­हे­श्व­र­ज्ञा­ने­ऽ­ति­श­या इ­ति त­तो ऽ­र्थां­त­र­भा­वि­नो ऽ­पि प्र­ती­यं­ते त­थे­ह घ­टे ते ऽ­ति­श­याः प्र­ती­यं­तां । त­त्रै­व ते­षां स­म­वा­या­दि­हे­द­म् इ­ति प्र­त्य­य­वि­शे­षो न पु­न­र् अ­न्य­त्रे­ति चे­त् सो­य- म् अ­न्यो­न्य­सं­श्र­यः । स­ती­हे­द­म् इ­ति प्र­त्य­य­वि­शे­षे ऽ­ति­श­या­ना­मी­श्व­र­ज्ञा­न ए­व स­म­वा­यः सि­द्ध्ये­त् त­त्रै­व ते­षां स­म­वा­या­द् इ­हे­द­म् इ­ति प्र­त्य­य­वि­शे­षो नि­य­म्य­त इ­ति­नै­क­स्या­पि प्र­सि­द्धिः । भ­व­तु वा ते­षां त­त्र ०­५स­म­वा­यः­, स तु क्र­मे­ण यु­ग­प­द् वा­, क्र­मे­ण चे­त् क­थ­म­क्र­म­म् ई­श्व­र­ज्ञा­नं क्र­म­भा­व्य­ने­का­ति­श­य­स­म­वा­य- क्र­मे­ण प्र­ति­प­द्य­त इ­ति दु­र­व­बो­धं­, क्र­म­व­र्ति­भि­र­ति­श­यां­त­रै­री­श्व­र­ज्ञा­न­स्य क्र­म­व­त्व­सि­द्धे­र् अ­दो­षो ऽ­य­म् इ­ति चे­त् न­नु ता­न्य् अ­प्य् अ­न्या­न्य् अ­ति­श­यां­त­रा­णी­श्व­र­ज्ञा­ना­द­र्थां­त­र­भू­ता­नि क­थं त­स्य क्र­म­व­त् तां सा­ध­ये­यु­र् अ­ति- प्र­सं­गा­त् । ते­षां त­त्र स­म­वा­या­द् इ­ति चे­त् स त­र्हि­त­त्स­म­वा­यः क्र­मे­ण यु­ग­प­द् वे­त्य् अ­नि­वृ­त्तः प­र्य­नु­यो­गो ऽ­न­व- स्था च । य­दि पु­न­र् यु­ग­प­द् ई­श्व­र­ज्ञा­ने ऽ­ति­श­या­नां­स­म­वा­य­स् त­दा त­न्नि­बं­ध­नो ऽ­पि त­स्य क्र­मो । दू­रो­त्सा­रि­त १­०ए­व ते­षा­म् अ­क्र­म­त्वा­द् इ­ति­सा­ति­श­य­स्या­पी­श्व­र­ज्ञा­न­स्या­क्र­म­त्व­सि­द्धिः । त­था­चा­क्र­मा­द् ई­श्व­र­ज्ञा­ना­त् का­र्या­णां क्र­मो न स्या­द् इ­ति सू­क्तं दू­ष­णं । किं च त­दी­श्व­र­ज्ञा­नं­प्र­मा­णं स्या­त् फ­लं वा प­क्ष­द्व­ये ऽ­पि दो­ष­म् आ­द­र्श­य­न्ना­ह­ — त­द्बो­ध­स्य प्र­मा­ण­त्वे फ­ला­भा­वः प्र­स­ज्य­ते । त­तः फ­ला­व­बो­ध­स्या­नि­त्य­स्ये­ष्टौ म­त­क्ष­तिः ॥ २­७ ॥ फ­ल­त्वे त­स्य नि­त्य­त्वं न स्या­न् मा­ना­त् स­मु­द्भ­वा­त् । १­५त­तो ऽ­नु­द्भ­व­ने त­स्य फ­ल­त्वं प्र­ति­ह­न्य­ते ॥ २­८ ॥ ने­श्व­र­ज्ञा­नं नि­त्यं प्र­मा­णं सि­द्ध्ये­त् त­स्य फ­ला­भा­वा­त् । फ­ल­ज्ञा­न­स्या­नि­त्य­स्य प­रि­क­ल्प­ने च म­हे­श्व- र­स्य नि­त्या­नि­त्य­ज्ञा­न­द्व­य­प­रि­क­ल्प­ना­यां सि­द्धां­त­वि­रो­धा­त् । फ­ल­त्वे­वे­श्व­र­ज्ञा­न­स्य नि­त्य­त्वं न स्या­त् प्र­मा­ण­त­स् त­स्य स­मु­द्भ­वा­त् । त­तो ऽ­नु­द्भ­वे त­स्य­फ­ल­त्व­वि­रो­धा­न् न नि­त्य­म् ई­श्व­र­ज्ञा­न­म् अ­भ्यु­प­ग­म­नी­यं त­स्य­नि­ग- दि­त­दो­षा­नु­षं­गे­ण नि­र­स्त­त्वा­त् । किं त­र्ह्य् अ­नि­त्य­म् ए­वे­श्व­र­ज्ञा­न­म् इ­त्य् अ­प­रे । त­न्म­त­म् अ­नू­द्य नि­रा­कु­र्व­न्न् आ­ह­ — २­०अ­नि­त्य­त्वे तु त­ज्ज्ञा­न­स्या­ने­न व्य­भि­चा­रि­ता । का­र्य­त्वा­दे­र् म­हे­शे­ना­क­र­णे ऽ­स्य स्व­बु­द्धि­तः ॥ २­९ ॥ बु­ध्द्यं­त­रे­ण त­द्बु­द्धेः क­र­णे चा­न­व­स्थि­तिः । ना­ना­दि­सं­त­ति­र् यु­क्ता क­र्म­सं­ता­न­तो वि­ना ॥ ३­० ॥ अ­नि­त्यं ही­श्व­र­ज्ञा­न­म् ई­श्व­र­बु­द्धि­का­र्यं य­दि ने­ष्य­ते­त­दा ते­नै­व का­र्य­त्वा­दि­हे­तु­स् त­नु­क­र­ण­भु­व­ना­दे­र् बु- २­५द्धि­म­त्का­र­ण­त्वे सा­ध्ये ऽ­नै­कां­ति­कः स्या­त् । य­दि पु­न­र्बु­द्ध्यं­त­रे­ण स्व­बु­द्धि­म् ई­श्व­रः कु­र्वी­त त­दा प­रा­प­र­बु­द्धि- प्र­ती­क्षा­या­म् ए­वो­प­क्षी­ण­त्वा­द् ई­श्व­र­स्य प्र­कृ­त­बु­द्धेः क­र­णं­न स्या­द् अ­न­व­स्था­ना­त् । स्या­न् म­तं प्र­कृ­त­बु­द्धेः क­र­णे ना- ऽ­पू­र्व­बु­द्ध्यं­त­रं प्र­ती­क्ष­ते म­हे­शः । किं त­र्हि­पू­र्वो­त्प­न्नां बु­द्धि­म् आ­श्रि­त्य प्र­कृ­तां बु­द्धिं कु­रु­तं ता­म् अ­पि­त­त्पू­र्व- बु­द्धि­म् इ­त्य् अ­ना­दि­र् बु­द्धि­सं­त­ति­र् ई­श्व­र­स्य त­तो­ना­न­व­स्थे­ति । त­द् अ­प्य् अ­स­त् । त­था बु­द्धि­सं­ता­न­स्य­क­र्म­सं­ता­ना­पा­ये ऽ­सं­भ­वा­त् । क्र­म­ज­न्मा हि बु­द्धिः प­रा­प­र­त­द्धे­तो­र­दृ­ष्ट­वि­शे­ष­स्य क्र­मा­द् उ­त्प­द्य­ते ना­न्य­था । य­दि पु­न­र्यो­ग- ३­०ज­ध­र्म­सं­त­ते­र् अ­ना­दे­र् ई­श्व­र­स्य स­द्भा­वा­द् अ­य­मनु­पा­लं­भः पू­र्व­स्मा­त् स­मा­धि­वि­शे­षा­द्ध­र्म­स्या­दृ­ष्ट­वि­शे­ष­स्यो­त्पा­दा- त् त­तो बु­द्धि­वि­शे­ष­स्य प्रा­दु­र्भा­वा­द­दृ­ष्ट­सं­ता­न­नि­बं­ध­ना­या ए­व बु­द्धि­सं­त­ते­र­भ्यु­प­ग­मा­द् इ­ति म­तं त­दा­पि क­थ­म् ई­श्व­र­स्य स­क­र्म­ता न सि­द्ध्ये­त् । त­त्सि­द्धौ च­स­श­री­र­ता­ऽ­पि क­थ­म् अ­स्य न स्या­त् त­स्यां च स­त्यां न स­दा मु­क्ति­स् त­स्य सि­द्ध्ये­त् । सदे­ह­मु­क्तेः सदा­सि­द्धौ­तद्दे­हे­न च का­र्य­त्वा­देः सा­ध­न­स्य त­न्वा­दे­र् बु­द्धि­म- त्का­र­ण­त्वे सा­ध्ये क­थ­म् अ­नै­कां­ति­क­ता प­रि­ह­र्तुं श­क्ये­ति­त­स्य बु­द्धि­म­त्का­र­ण­त्वा­सं­भ­वा­त् । सं­भ­वे चा­न- ३­५व­स्था­नु­षं­गा­द् इ­ति प्रा­ग् ए­वो­क्तं । किं चे­दं वि­चा­र्य­ते कि­मी­श्व­र­ज्ञा­न­म् अ­व्या­पि किं वा व्या­पी­ति प्र­थ­म­प­क्षे दू­ष­ण­म् आ­ह । १ अ­दो­षः । २­. जी­व­[­? मु­क्तेः­] [­३­. ? ? ४­. ? ? ] २­०अ­व्या­पि न य­दि ज्ञा­न­म् ई­श्व­र­स्य त­दा क­थं । स­कृ­त्स­र्व­त्र का­र्या­णा­म् उ­त्प­त्ति­र् घ­ट­ते त­तः ॥ ३­१ ॥ य­द्य् ए­क­त्र स्थि­तं दे­शे ज्ञा­नं स­र्व­त्र का­र्य­कृ­त् । त­दा स­र्व­त्र का­र्या­णां स­कृ­त् किं न स­मु­द्भ­वः ॥ ३­२ ॥ ०­५का­र­णां­त­र­वै­क­ल्या­त् त­था­ऽ­नु­त्प­त्ति­र् इ­त्य् अ­पि । का­र्या­णा­म् ई­श्व­र­ज्ञा­ना­हे­तु­क­त्वं प्र­सा­ध­ये­त् ॥ ३­३ ॥ स­र्व­त्र स­र्व­दा त­स्य व्य­ति­रे­का­प्र­सि­द्धि­तः । अ­न्व­य­स्या­पि सं­दे­हा­त् का­र्यं त­द्धे­तु­कं क­थं ॥ ३­४ ॥ त­दी­श्व­र­ज्ञा­नं ता­व­द् अ­व्या­पी­ष्टं प्रा­दे­शि­क­त्वा­त् सु­खा­दि­व­त् । प्रा­दे­शि­क­म् ई­श्व­र­ज्ञा­नं वि­भु­द्र­व्य­वि­शे­ष- १­०गु­ण­त्वा­त् य­द् इ­त्थं त­द् इ­त्थं य­था सु­खा­दि त­था­चे­श्व­र­ज्ञा­नं त­स्मा­त् प्रा­दे­शि­क­म् इ­ति ना­सि­द्धं प्रा­दे­शि­क­त्वं­सा­ध­नं­, न च त­त्सा­ध­न­स्य हे­तोः सा­मा­न्य­गु­णे­न सं­यो­गा­दि­ना­व्य­भि­चा­रो­, वि­शे­ष­ग्र­ह­णा­त् । त­था­पि वि­शे­ष­गु­णे­न- रू­पा­दि­ना­ऽ­नै­कां­ति­क इ­ति न मं­त­व्यं वि­भु­द्र­व्य­ग्र­ह­णा­त् । त­था­पी­ष्ट­वि­रु­द्ध­स्या­नि­त्य­त्व­स्य सा­ध­ना­त् वि­रु- द्धो हे­तुः वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्व­स्या­नि­त्य­त्वे­न व्या­प्त­त्वा­त्­, य­था ही­दं वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्वं प्रा­दे­शि­क­त्व- म् ई­श्व­र­ज्ञा­न­स्य सा­ध­ये­त् त­द्व­द् अ­नि­त्य­त्व­म् अ­पि­त­द­व्य­भि­चा­रा­त् न हि­, क­श्चि­द् वि­भु­द्र­व्य­वि­शे­ष­गु­णो नि­त्यो­दृ­ष्ट १­५इ­त्य् अ­पि ना­शं­क­नी­यं म­हे­श्व­र­स्या­स्म­द्वि­शि­ष्ट­त्वा­त्त­द्वि­ज्ञा­न­स्या­स्म­द्वि­ल­क्ष­ण­त्वा­त् । न ह्य् अ­स्म­दा­दि­वि­ज्ञा­ने यो ध­र्मो दृ­ष्टः स म­हे­श्व­र­वि­ज्ञा­ने ऽ­प्य् आ­पा­द­यि­तुं यु­क्तो­ऽ­ति­प्र­सं­गा­त् । त­स्या­स्म­दा­दि­वि­ज्ञा­न­व­त् स­म­स्ता­र्थ­प­रि- च्छे­द­क­त्वा­भा­व­प्र­स­क्तेः स­र्व­त्रा­स्म­दा­दि­बु­द्ध्या­ना­मे­वा­नि­त्य­त्वे­न व्या­प्त­स्य वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्व­स्य प्र­सि­द्धेः वि­भु­द्र­व्य­स्य वा म­हे­श्व­र­स्यै­वा­भि­प्रे­त­त्वा­त्­, ते­न य­द् उ­क्तं भ­व­ति म­हे­श्व­र­वि­शे­ष­गु­ण­त्वा­त् त­द् उ­क्तं भ­व­ति वि­भु­द्र­व्य­वि­शे­ष­गु­ण­त्वा­द् इ­ति त­तो­ने­ष्ट­वि­रु­द्ध­सा­ध­नो हे­तु­र् य­तो वि­रु­द्धः स्या­त् । न चै­व­मु­दा­ह­र­णा- २­०नु­प­प­त्ति­र् ई­श्व­र­सु­खा­दे­र् ए­वो­दा­ह­र­ण­त्वा­त् त­स्या­पि­प्रा­दे­शि­क­त्वा­त् सा­ध्य­वै­क­ल्या­भा­वा­त् म­हे­श्व­र­वि­शे­ष- गु­ण­त्वा­च् च सा­ध­न­वै­क­ल्या­सं­भ­वा­त् त­तो ऽ­स्मा­द्धे­तो­री­श्व­र­ज्ञा­न­स्य सि­द्धं प्रा­दे­शि­क­त्वं । त­त­श् चा­व्या­पि त­दि­ष्टं य­दि वै­शे­षि­कै­स् त­दा क­थं स­कृ­त् स­र्व­त्र त­न्वा­दि­का­र्या­णा­मु­त्प­त्ति­र् ई­श्व­र­ज्ञा­ना­द् घ­ट­ते त­द् धि नि­मि­त्त­का­र­णं स­र्व­का­र्यो­त्प­त्तौ स­र्व­त्रा­स­न्नि­हि­त­म् अ­पि क­थ­म् उ­प­प­द्य­ते­का­ल­दे­र् व्या­पि­न ए­व यु­ग­प­न् स­र्व­त्र का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्व­प्र­सि­द्धेः । वि­भो­र् ई­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्व­प्र­सि­द्धेः वि­भो­र् ई­श्व­र­स्य­नि­मि­त्त­का­र­ण­त्व- २­५व­च­ना­द् अ­दो­ष इ­ति चे­न् न त­स्य य­त्र प्र­दे­शे­षु बु­द्धि­स्त­त्रै­व नि­मि­त्त­का­र­ण­त्वो­प­प­त्ते­र् बु­द्धि­शू­न्ये ऽ­पि प्र­दे­शां­त­रे त­स्य नि­मि­त्त­का­र­ण­त्वे­न त­त्र का­र्या­णां बु­द्धि­म­न्नि­मि­त्त­त्वं­सि­द्ध्ये­त् त­था च व्य­र्थं बु­द्धि­म­न्नि­मि­त्त­त्व­सा­ध­नं स­र्व­त्र का­र्या­णां बु­द्धि­म­द­भा­वे ऽ­पि भा­वा­प­त्तेः । न­चै­वं का­र्य­त्वा­द­यो हे­त­वो ग­म­काः स्यु­र् बु­द्धि­शू­न्ये­श्व­र- प्र­दे­श­व­र्ति­भि­र् अ­बु­द्धि­म­न्नि­मि­त्तैः का­र्या­दि­भि­र् व्य­भि­चा­रा­त् । त­त­स् ते­षां बु­द्धि­म­न्नि­मि­त्त­त्वा­सि­द्धेः । स्या­न् म­तं प्र­दे­श­व­र्ति­ना­ऽ­पि ज्ञा­ने­न म­हे­श्व­र­स्य­यु­ग­प­त्स­म­स्त­का­र­क­प­रि­च्छे­द­सि­द्धेः स­र्व­का­र्यो­त्प­त्तौ­यु­ग­प­त्स­क­ल­का- ३­०र­क­प्र­यो­क्तृ­त्व­व्य­व­स्थि­तेः नि­खि­ल­त­न्वा­दि­का­याणां बु­द्धि­म­न्नि­नि­त्त­त्वो­प­प­त्तेः नो­क्त­दो­षो ऽ­नु­प्र­स­ज्य­त इ­ति । त­द् अ­प्य् अ­स­म्य­क् । क्र­मे­णा­ने­क­त­न्वा­दि­का­र्य­ज­न्म­नि त­स्य­नि­मि­त्त­का­र­ण­त्वा­यो­गा­त् । ज्ञा­नं ही­श्व­र­स्य य­द्य् ए­क­त्र प्र­दे­शें व­र्त­मा­नं स­म­स्त­का­र­क­श­क्ति­सा­क्षा­त्क­र­णा­त्स­म­स्त­का­र­क­प्र­यो­क्तृ­त्व­सा­ध­ना­त् स­र्व­त्र प­रं­प­र­या का­र्य­का­री­ष्य­ते त­दा यु­ग­प­त्स­र्व­का­र्या­णां स­र्व­त्र किं न­स­मु­द्भ­वः प्र­स­ज्य­ते­, य­तो म­हे­श्व­र­स्य प्रा­क् प­श्चा­च् च का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वा­भा­वो न सि­द्ध्ये­त् । स­म­र्थे­ऽ­पि स­ति नि­मि­त्त­का­र­णे का­र्या­नु­त्पा­द­वि­रो­धा­त् । ३­५स्या­न् म­तं न नि­मि­त्त­का­र­ण­मा­त्रा­त् त­न्वा­दि­का­र्या­णा­म् उ­त्प­त्तिः­स­म­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­णां­त­रा­णा­म् अ­पि २­१स­द्भा­वे का­र्यो­त्प­त्ति­द­र्श­ना­त् न च स­र्व­का­र्या­णां­यु­ग­प­त्स­म­वा­य्य­स­म­वा­यि­नि­मि­त्त­का­र­ण­स­द्भा­वः क्र­मे­णै­व त­त्प्र­सि­द्धेः । त­तः का­र­णां­त­रा­णां वै­क­ल्या­त् त­था यु­ग­प­त्स­र्व­त्र का­र्या­णा­म् अ­नु­त्प­त्ति­र् इ­ति । त­द् अ­पि का­र्या­णां ने­श्व­र­ज्ञा­न­हे­तु­क­त्वं सा­ध­ये­त् । त­द­न्व­य­व्य­ति­रे­का­सि­द्धेः­स­त्य् अ­पी­श्व­र­ज्ञा­ने के­षां­चि­त् का­र्या­णां का­र­णां­त­रा­भा­वे ऽ­नु­त्प­त्तेः का­र­णां­त­र­स­द्भा­व ए­वो­त्प­त्तेः­का­र­णां­त­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्यै­व सि­द्धेः­त­त्का­र्य­त्व­स्यै­व ०­५व्य­व­स्था­ना­त् । न­नु च स­त्य् ए­व ज्ञा­न­व­ति म­हे­श्व­रे­त­न्वा­दि­का­र्या­णा­म् उ­त्प­त्ते­र् अ­न्व­यो ऽ­स्त्य् ए­व । व्य­ति­रे­को ऽ­पि वि­शि­ष्टा­व­स्था­पे­क्ष­या म­हे­श्व­र­स्य वि­द्य­त ए­व­का­र्यो­त्पा­द­न­स­म­र्थ­का­र­णां­त­रा­स­न्नि­धा­न­वि­शि­ष्टे­श्व­रे ऽ­स­ति का­र्या­णा­म् अ­नु­त्प­त्तेः व्य­ति­रे­क­नि­श्च­या­त् । स­र्व­त्रा­व­स्था­पे­क्ष­यै­वा­व­स्था­व­तो ऽ­न्व­य­व्य­ति­रे­क­प्र­ती­तेः । अ­न्य­था त­द­सं­प्र­त्य­या­त् । न ह्य् अ­व­स्थां­त­रे स­ति का­र्यो­त्प­त्ति­र् इ­ति­व­क्तुं श­क्यं स­र्वा­व­स्था­सु त­स्मि­न् स­ति त­दु­त्प­त्ति­प्र­सं- गा­त् । ना­प्य् अ­व­स्था­व­तो ऽ­सं­भ­वे का­र्ये ऽ­स्या­सं­भ­वः सु­श­क्तो­व­क्तुं त­स्य नि­त्य­त्वा­द् अ­भा­वा­नु­प­प­त्तेः । द्र­व्या­व­स्था- १­०वि­शे­षा­भा­वे तु त­त्सा­ध्य­का­र्य­वि­शे­षा­नु­त्प­त्तेः सि­द्धो­व्य­ति­रे­को ऽ­न्व­य­व­त् । न चा­व­स्था­व­तो द्र­व्य­स्या­ना­द्य­नं- त­स्यो­त्प­त्ति­वि­ना­श­शू­न्य­स्या­प­न्ह­वो यु­क्तः­त­स्या­बा­धि­ता­न्व­य­ज्ञा­न­सि­द्ध­त्वा­त् त­द­प­ह्न­वे­सौ­ग­त­म­त­प्र­वे­शा­नु- षं­गा­त् । कु­तः स्या­द्वा­दि­ना­म् इ­ष्ट­सि­द्धि­र् इ­ति क­श्चि­द्वै­शे­षि­क­म­त­म् अ­नु­म­न्य­मा­नः स­मा­भि­ध­त्ते । सो ऽ­प्य् ए­वं­प्र­ष्ट­व्यः कि­म् अ­व­स्था­व­तो ऽ­व­स्था प­दा­र्थां­त­र­भू­ता किं वा ने­ति । प्र­थ­म­क­ल्प­ना­यां क­थ­म् अ­व­स्था­पे­क्ष­या­ऽ­न्व­य­व्य­ति­रे­का- नु­वि­धा­नं त­न्वा­दि­का­र्या­णा­म् ई­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं­यु­ज्य­ते­, धू­म­स्य पा­व­का­न्व­य­व्य­ति­रे­का­नु­वि­धा­ने १­५प­र्व­ता­द्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­प्र­सं­गा­त् । प­दा­र्थां­त­र­त्वा­वि­शे­षा­त् य­थै­व हि प­र्व­ता­देः पा­व­क­स्य­प­दा­र्थां- त­र­त्वं त­थे­श्व­रा­त्का­र­णां­त­र­स­न्नि­धा­न­स्या­व­स्था­वि­शे­ष­स्या­पि स­र्व­था­वि­शे­षा­भा­वा­त् । य­दि पु­न­र् ई­श्व­र­स्या- व­स्था­तो भे­दे ऽ­पि ते­न सं­बं­ध­स­द्भा­वा­त्त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं का­र्या­णा­मी­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न- म् ए­वे­ति म­न्य­ते त­दा प­र्व­ता­देः पा­व­के­न सं­बं­धा­त्पा­व­का­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् अ­पि धू­म­स्य­प­र्व­ता­द्य­न्व­य­व्य- ति­रे­का­नु­वि­धा­न­म् अ­नु­म­न्य­तां­पा­व­क­वि­शि­ष्ट­प­र्व­ता­द्य­न्व­य­व्य­ति­रे­का­नु­क­र­णं­धू­म­स्या­नु­म­न्य­ते ए­व त­द्व­द­व- २­०स्था­वि­शि­ष्टे­श्व­रा­न्व­य­व्य­ति­रे­का­नु­क­र­णं त­न्वा­दि­का­र्या­णां­यु­क्त­म् अ­नु­मं­तु­म् इ­ति चे­न् न प­र्व­ता­दि­व­द् ई­श्व­र­स्य भे­द­प्र­सं­गा­त् । य­थै­व हि पा­व­क­वि­शि­ष्ट­प­र्व­ता­दे­र् अ­न्यः­पा­व­का­वि­शि­ष्ट­प­र्व­ता­दिः सि­द्धः त­द्व­त् का­र­णां­त­र- स­न्नि­धा­न­ल­क्ष­णा­व­स्था­वि­शि­ष्टा­दी­श्व­रा­त् पू­र्वे­त­द­वि­शि­ष्टे­श्व­रो ऽ­न्यः क­थं न प्र­सि­द्ध्ये­त् । स्या­न् मं­त­द्र­व्या­द्य- ने­क­वि­शे­ष­ण­वि­शि­ष्ट­स्या­पि स­त्ता­सा­मा­न्य­स्य य­था न भे­दः­स­म­वा­य­स्य वा­ऽ­ने­क­स­म­वा­यि­वि­शे­ष­ण- वि­शि­ष्ट­स्या­प्य् ए­क­त्व­म् ए­व­त­द्व­द­ने­का­व­स्था­वि­शि­ष्ट­स्या­पी­श्व­र­स्य न भे­दः­सि­द्ध्ये­त् त­द् ए­क­त्व­स्यै­व प्र­मा­ण­तः २­५सि­द्धे­र् इ­ति त­द् ए­त­त्स्व­गृ­ह­मा­न्यं । स­त्ता­सा­मा­न्य­स­म­वा­य­यो­र­पि स्व­वि­शे­ष­ण­भे­दा­द्भे­द­प्र­सि­द्धे­र् व्य­ति­लं­घ­यि­तु- म् अ­श­क्तेः । त­स्यै­का­ने­क­स्व­भा­व­त­यै­व­प्र­मा­ण­गो­च­र­चा­रि­त्वा­त् । त­द् ए­ते­न­ना­ना­मू­र्त्ति­म­द्द्र­व्य­सं­यो­ग­वि­शि­ष्ट­स्य व्यो­मा­त्मा­दि­वि­भु­द्र­व्य­स्या­भे­दः प्र­त्या­ख्या­तः­स्व­वि­शे­ष­ण­भे­दा­द्भे­द­सं­प्र­त्य­या­दे­का­ने­क­स्व­भा­व­त्व­व्य­व­स्था­ना­त् । यो ऽ­प्य् अ­व्य­व­स्था­व­तो ऽ­व­स्थां प­दा­र्थां­त­र­भू­तां­ना­नु­म­न्य­ते त­स्या­पि क­थ­म् अ­व­स्था­भे­दा­द् अ­व­स्था­व­तो भे­दो न­स्या­द् अ­व- स्था­नां वा क­थ­म् अ­भे­दो न भ­वे­त् त­द­र्थां­त­र­त्वा­भा­वा­त् । स्या­द् आ­कू­तं अ­व­स्था­ना­म् अ­व­स्था­व­तः प­दा­र्थां­त­र­त्वा- ३­०भा­वे ऽ­पि न त­द­भे­दः ता­सां त­द्ध­र्म­त्वा­त् न च ध­र्मो­ध­र्मि­णो ऽ­न­र्थां­त­र­म् ए­व ध­र्म­ध­र्मि­व्य­व­हा­र­भे­द­वि­रो­धा­त् भे­दे तु न ध­र्मा­णां भे­दा­द्ध­र्मि­णो भे­दः प्र­त्ये­तुं­श­क्ये­त य­तो ऽ­व­स्था­भे­दा­दी­श्व­र­स्य भे­दः सं­पा­द्य­त इ­ति । त­द् अ­पि स्व­म­नो­र­थ­मा­त्रं ध­र्मा­णां स­र्व­था ध­र्मि­णो भे­दे­ध­र्म­ध­र्मि­भा­व­वि­रो­धा­त् स­ह्य­विं­ध्या­दि­व­त् । न­नु ध­र्म­ध­र्मि­णोः स­र्व­था­भे­दे ऽ­पि नि­र्बा­ध­प्र­त्य­य­वि­ष­य­त्वा­त्न ध­र्म­ध­र्मि­भा­व­वि­रो­धः । स­ह्य­विं­ध्या­दी­नां तु नि­र्बा­ध­ध­र्म­ध­र्मि­सं­प्र­त्य­य­वि­ष­य­त्वा­भा­वा­न् न­ध­र्म­ध­र्मि­भा­व­व्य­व­स्था । न हि व­यं भे­द­म् ए­व­ध­र्म­ध­र्मि­व्य­व­स्था- ३­५नि­बं­ध­न­म् अ­भि­द­ध्म­हे ये­न भे­दे ध­र्म­ध­र्मि­भा­वो­वि­रु­ध्य­ते स­र्व­थै­वा­भे­द इ­व प्र­त्य­य­वि­शे­षा­त्त­द्व्य­व­स्था­भि­धा­ना­त् । स­र्व­त्रा­बा­धि­त­प्र­त्य­यो­पा­य­त्वा­द् वै­शे­षि­का­णां त­द्वि­रो­धा­द् ए­व­वि­रो­ध­सि­द्धे­र् इ­ति क­श्चि­त् । सो ऽ­पि स्व­द­र्श­ना­नु­रा- गां­धी­कृ­त ए­व बा­ध­क­म् अ­व­लो­क­य­न्न् अ­पि ना­व­धा­र­य­ति । ध­र्म­ध­र्मि­प्र­त्य­य­वि­शे­ष­स्यै­व ध­र्म­ध­र्मि­णो­र् भे­दै­कां­ते­ऽ­नु­प- प­त्तेः स­ह्य­विं­ध्या­दि­व­त् प्र­ति­पा­द­ना­त् । य­दि पु­नः­प्र­त्या­स­त्ति­वि­शे­षा­दी­श्व­र­त­द­व­स्थ­यो­र् भे­दे ऽ­पि ध­र्म­ध­र्मि- सं­प्र­त्य­य­वि­शे­षः स्या­त् न तु स­ह्य­विं­ध्या­दी­नां त­द­भा­वा­दि­ति म­तं त­दा­ऽ­सौ प्र­त्या­स­त्ति­र् ध­र्म­ध­र्मि­भ्यां भि­न्ना २­२क­थं च ध­र्म­ध­र्मि­णो­र् इ­ति व्य­प­दि­श्य­ते । न पु­नः­स­ह्य­विं­ध्य­यो­र् इ­ति वि­शे­ष­हे­तु­र् व­क्त­व्यः प्र­त्या­स­त्त्यं­त­रं­त­द्धे­तु- र् इ­ति चे­त् त­द् अ­पि य­दि प्र­त्या­स­त्ति­तद्व­द्भ्यो भि­न्नं त­दा­तद्व्य­प­दे­श­नि­य­म­नि­वं­ध­नं प्र­त्या­स­त्त्यं­त­र­म् अ­भि­धा­नी­यं त­था चा­न­व­स्था­ना­त् कु­तः प्र­कृ­त­प्र­त्या­स­त्ति­नि­य­म­व्य­व­स्था । प्र­त्य­य­वि­शे­षा­द् ए­वे­ति चे­त् । न­नु स ए­व वि­चा­र्यो व­र्त­ते प्र­त्य­य­वि­शे­षः किं प्र­त्या­स­त्ते­स् त­त्त­द् व­द्भ्यां­स­र्व­था भे­दे स­ती­श्व­र­त­द­व­स्थ­योः प्र­त्या­स­त्ति­र् इ­ति­प्रा­दु­र्भ- ०­५व­ति किं वा­ऽ­न­र्थां­त­र­भा­व ए­व क­थं­चि­त् ता­दा­त्म्ये वा । त­त्र स­र्व­था भे­दा­भे­द­यो­र् बा­ध­क­स­द्भा­वा­त् क­थं­चि- त् ता­दा­त्म्य­म् अ­नु­भ­व­तो­र् ए­व त­था प्र­त्य­ये­न भ­वि­त­व्यं­त­त्र बा­ध­का­नु­द­या­त् । न­नु चै­का­ने­क­योः क­थं­चि­त् ता- दा­त्म्य­म् ए­व ध­र्म­ध­र्मि­णोः प्र­त्या­स­त्तिः स्या­द्वा­दि­भि­र­भि­धी­य­ते त­च् च य­दि ता­भ्यां भि­न्नं त­दा न त­यो­र् व्य­प- दि­श्य­ते त­द­भि­न्नं चे­त् किं के­न व्य­प­दे­श्यं । य­दि पु­न­स्ता­भ्यां क­थं­चि­त् ता­दा­त्म्य­स्या­पि प­रं क­थं­चि­त् ता- दा­त्म्य­म् इ­ष्य­ते त­दा प्र­कृ­त­प­र्य­नु­यो­गा­स्या­नि­वृ­तेः प­रा­प­र­क­थं­चि­त् ता­दा­त्म्य­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था स्या­त् । १­०सै­व क­थं­चि­त् ता­दा­त्म्य­प­क्ष­स्य बा­धि­के­ति क­थ­म् अ­यं प­क्षः क्षे­म­क­रः प्रे­क्षा­व­ता­म् अ­क्षू­ण­म् आ­ल­क्ष्य­ते । य­दि­पु­नः क­थं­चि­त् ता­दा­त्म्यं ध­र्म­ध­र्मि­णो­र् भि­न्न­म् ए­वा­भ्य­नु­ज्ञा­य­ते­ता­भ्या­म् अ­न­व­स्था­प­रि­जि­ही­र्ष­या­ऽ­ने­कां­त­वा­दि­ना त­दा ध­र्म­ध­र्मि­णो­र् ए­व भे­दो ऽ­नु­ज्ञा­य­तां सु­दू­र­म् अ­पि ग­त्वा­त­स्या­श्र­य­णी­य­त्वा­त् । त­द­ना­श्र­ये­ण भे­द­व्य­व­हा­र­वि­रो­धा- द् इ­त्य् अ­प­रः सो ऽ­प्य् अ­न­व­बो­धा­कु­लि­तां­तः क­र­ण ए­व । क­थं­चि­त् ता­दा­त्म्यं हि ध­र्म­ध­र्मि­णोः सं­बं­धः स चा­वि- ष्व­ग्भा­व ए­व त­यो­र् जा­त्यं­त­र­त्वे­न सं­प्र­त्य­या­द्व्य­व­स्था­प्य­ते । ध­र्म­ध­र्मि­णो­र् अ­विsव­ग्भा­व इ­ति­व्य­व­हा­र­स् तु न १­५सं­बं­धां­त­र­नि­बं­ध­नो य­तः क­थं­चि­त् ता­दा­त्म्यां­त­रं­सं­बं­धां­त­र­म् अ­न­व­स्था­का­रि प­रि­क­ल्प्य­ते त­त ए­व क­थं­चि- त् ता­दा­त्म्या­द् ध­र्म­ध­र्मि­णोः क­थं­चि­त् ता­दा­त्म्य­म् इ­ति­प्र­त्य­य­वि­शे­ष­स्य क­र­णा­त् । क­थं­चि­त् ता­दा­त्म्य­स्य क­थं­चि­द्भे­द- स्वी­का­र­त्वा­त् क­थं­चि­द् भे­दा­भे­दौ हि क­थं­चि­त् ता­दा­त्म्यं । त­त्र क­थं­चि­द् भे­दा­श्र­य­णा­द् ध­र्म­ध­र्मि­णोः क­थं­चि­त् ता- दा­त्म्य­म् इ­ति भे­द­वि­भ­क्ति­स­द्भा­वा­त् भे­द­व्य­व­हा­र­सि­द्धिः । क­थं­चि­द् अ­भे­दा­श्र­य­णा­त् तु ध­र्म­ध­र्मि­णा­व् ए­व क­थं- चि­त् ता­दा­त्म्य­म् इ­त्य् अ­भे­द­व्य­व­हा­रः प्र­व­र्त­ते­ध­र्म­ध­र्मि­व्य­ति­रे­के­ण क­थं­चि­द् भे­दा­भे­द­यो­र् अ­भा­वा­त्क­थं­चि­द् भे­दो हि २­०ध­र्म ए­व क­थं­चि­द् अ­भे­द­स् तु ध­र्म्य् ए­व क­थं­चि­द्भे­दा­भे­दौ तु ध­र्म­ध­र्मि­णा­व् ए­व ए­वं सि­द्धौ ता­व् ए­व च­क­थं­चि­त् ता­दा- त्म्यं व­स्तु­नो ऽ­भि­धी­य­ते । त­च्छ­ब्दे­न व­स्तु­नः प­रा­म­र्शा­त् । त­स्य व­स्तु­नः आ­त्मा­नौ त­दा­त्मा­नौ त­यो­र् भा­व- स् ता­दा­त्म्यं । भे­दा­भे­द­स्व­भा­व­त्वं क­थं­चि­द् इ­ति­वि­शे­ष­णे­न स­र्व­था भे­दा­भे­द­योः प­र­स्प­र­नि­र­पे­क्ष­योः­प्र­ति- क्षे­पा­त् त­त्प­क्षे नि­क्षि­प्त­दो­ष­प­रि­हा­रः । प­र­स्प­र­सा­पे­क्ष­यो­श्च प­रि­ग्र­हा­त् जा­त्यं­त­र­व­स्तु­व्य­व­स्था­प­ना­त् स­र्व­था शू­न्य­वा­द­प्र­ति­क्षे­प­सि­द्धि­र् इ­ति क­थं­चि­द् भे­दा­भे­दा­त्म­कं­क­थं­चि­द् ध­र्म­ध­र्म्या­त्म­कं क­थं­चि­द् द्र­व्य­पया­र्र्याया­त्म­क­मि­ति २­५प्र­ति­पा­द्य­ते स्या­द्वा­द­न्या­य­नि­ष्ठै­स् त­थै­व त­स्य­प्र­ति­ष्ठि­त­त्वा­त् । सा­मा­न्य­वि­शे­ष­व­न् मे­च­क­ज्ञा­न­व­च् च । त­त्र वि­रो­ध­वै­य्य­धि­क­र­ण्या­दि­दू­ष­ण­म् अ­ने­नै­वा­प­सा­रि­त­म् इ­ति किं न­श् चिं­त­या । न­न्व् ए­वं स्या­द्वा­दि­ना­म् अ­पि द्र­व्य­स्य नि­त्य­त्वा­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं का­र्या­णां न स्या­दी­श्व­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­व­त् प­र्या­या­णां च क्ष­णि­क­त्वा­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् अ­पि न घ­ट­ते­न­ष्टे पू­र्व­प­र्या­ये स्व­य­म् अ­स­त्य् ए­वो­त्त­र­का­र्य­स्यो­त्प­त्तेः स­ति चा­नु­त्प­त्ते­र् अ­न्य­थै­क­क्ष­ण­वृ­त्ति­त्व­प्र­सं­गा­त् । स­र्व­प­र्या­या­णां इ­ति त­द्भा­व­भा­वि­त्वा­नु­प­पा­त्तिः । य­दि पु­न- ३­०र् द्र­व्ये स­त्य् ए­व का­र्या­णां प्र­सृ­ते­स् त­द­न्व­य­सि­द्धि­स्त­न्नि­मि­त्त­प­र्या­या­णा­म् अ­भा­वे वा­नु­त्प­त्ते­र् व्य­ति­रे­क­सि­द्धि­र् इ­ति त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­म् इ­ष्य­ते त­दे­श्व­र­स्य­त­दि­च्छा­वि­ज्ञा­न­यो­श् च नि­त्य­त्वे ऽ­पि त­न्वा­दि­का­र्या­णां त­द्भा­व ए­व भा­वा­त् त­द­न्व­य­स् त­त्स­ह­का­रि­का­र­णा­व­स्था­पा­ये च ते­षा­म­नु­त्प­त्ते­र् व्य­ति­रे­क इ­ति त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­म् इ­ष्य­तां वि­शे­षा­भा­वा­त् त­तः स­र्व­का­र्या­णां­बु­द्धि­म­त्का­र­ण­त्व­सि­द्धि­र् इ­ति प­रे प्र­त्य­व­ति­ष्ठं­ते ते ऽ­पि न का­र्य­का­र­ण­भा­व­वि­दः । स्या­द्वा­दि­नां द्र­व्य­स्य­प­र्या­या­नि­र­पे­क्ष­स्य प­र्या­य­स्य वा द्र­व्य­नि­र­पे­क्ष­स्य द्र­व्य- ३­५प­र्या­य­यो­र् वा प­र­स्प­र­नि­र­पे­क्ष­योः­का­र्य­का­रि­त्वा­न­भ्यु­प­ग­मा­त् त­था प्र­ती­त्य­भा­वा­त्द्र­व्य­प­र्या­या­त्म­क­स्यै­व जा­त्यं­त­र­व­स्तु­नः का­र्य­का­रि­त्वे­न सं­प्र­त्य­या­त्का­र्य­क­र­ण­भा­व­स्य त­थै­व प्र­सि­द्धेः व­स्तु­नि­द्र­व्य­रू­पे­णा­न्व- य­प्र­त्य­य­वि­ष­ये स­त्य् ए­व का­र्य­स्य प्रा­दु­र्भा­वा­त्त­न्नि­बं­ध­न­प­र्या­या­वि­शे­षा­भा­वे च का­र्या­स्या­प्रा­दु­र्भा­वा­त्त­द­न्व­य- व्य­ति­रे­का­नु­क­र­णा­त् का­र्य­का­र­ण­भा­वो व्य­व­ति­ष्ठ­ते । न च­द्र­व्य­रू­पे­णा­पि व­स्तु­नो नि­त्य­त्व­म् अ­व­धा­र्य­ते त­स्य १ प्र­त्या­स­त्ति­ध­र्म­ध­र्मि­भ्यः । २ ध­र्म­ध­र्मि­प्र­त्या­स­त्ती­ना­म् इ­दं प्र­त्या­स­त्त्यं त­म् इ­ति­व्य­प­दे­श­नि­य­म­स्य का­र­णं । २­३प­र्या­ये­भ्यो भं­गु­रे­भ्यः क­थं­चि­द­न­र्थां­त­र­भा­वा­त् क­थं­चि­द् अ­नि­त्य­त्व­सि­द्धे­र् म­हे­श्व­र­स्य­तु वै­शे­षि­कैः स­र्व­था नि­त्य­त्व­प्र­ति­ज्ञा­ना­त् त­द­न्व­य­व्य­ति­रे­का­नु­क­र­णा­सं­भ­वा­त्का­र्या­णा­म् उ­त्प­त्ते­र् अ­यो­गा­त् । प­र्या­या­णां च द्र­व्य­रू­पे­ण नि­त्य­त्व­सि­द्धेः क­थं­चि­न् नि­त्य­त्वा­त् स­व­र्था­नि­त्य­त्वा­न­व­धा­र­णा­त् वि­शि­ष्ट­प­र्या­य­स­द्भा­वे का­र्य­स्यो­द­या­त् त­द­भा­वे चा­नु­द­या­त् का­र्य­स्य त­द­न्व­य­व्य­ति­रे­का­नु­क­र­ण­सि­द्धेः । नि­र­न्व­य­क्ष­णि­क­प­र्या­या­णा­म् ए­व त­द­घ­ट­ना­त् त­त्र ०­५का­र्य­का­र­ण­भा­वा­व्य­व­स्थि­तेः । प­र्या­या­र्थि­क­न­य­प्रा­धा­न्या­द­वि­रो­धा­त् द्र­व्या­र्थि­क­न­य­प्रा­धा­न्ये­न त­द­वि­रो- ध­व­त् । प्र­मा­णा­र्प­ण­या तु द्र­व्य­प­र्या­या­त्म­नि व­स्तु­नि स­ति­का­र्य­स्य प्र­स­व­ना­द् अ­स­ति वा­ऽ­प्र­स­व­ना­त् त­द­न्व­य- व्य­ति­रे­का­नु­वि­धा­नं स­क­ल­ज­न­सा­क्षि­कं का­र्य­का­र­ण­भा­वं­व्य­व­स्था­प­ये­त् स­र्व­थै­कां­त­क­ल्प­ना­यां त­द­भा­वं वि­भा­व­य­ती­ति कृ­त­म् अ­ति­प्र­सं­गि­न्या क­थ­या । म­हे­श्व­र­ज्ञा­न­स्य नि­त्य­स्या­व्या­पि­नो ऽ­पि स­र्व­त्र­का­र्य­क­र­ण­स- म­र्थ­स्य स­र्वे­षु दे­शे­षु स­र्वा­स्मि­न् का­ले व्य­ति­रे­का­प्र­सि­द्धे­र­न्व­य­स्या­पि नि­य­त­स्य नि­श्चे­तु­म् अ­श­क्ते­स् त­न्वा­दि­का­र्यं १­०त­द्धे­तु­कं का­र­णं­त­रा­पे­क्ष­या­पि न सि­ध्य­त्य् ए­वे­ति स्थि­तं । क­स्य­चि­न् नि­त्य­व्य­पी­श्व­र­ज्ञा­ना भ्यु­प­ग­मे ऽ­पि दू­ष­ण­म् अ­ति­दि­श­न्न् आ­ह­ — ए­ते­नै­वे­श्व­र­ज्ञा­नं व्या­पि­नि­त्य­म् अ­पा­कृ­तं । त­स्ये­श­व­त् स­दा का­र्य­क्र­म­हे­तु­त्व­हा­नि­तः ॥ ३­५ ॥ ए­ते­न व्य­ति­रे­का­भा­वा­न्व­य­सं­दे­ह­व्य­व­स्था­प­क­व­च­ने­न­व्या­पि­नि­त्य­म् ई­श्व­र­ज्ञा­नं त­न्वा­दि­का­र्यो­त्प­त्ति- १­५नि­मि­त्त­म् अ­पा­कृ­तं वे­दि­त­व्यं त­स्ये­श्व­र­व­त् स­र्व­ग­त­त्वे­न­क्व­चि­द् दे­शे नि­त्य­त्वे­न क­दा­चि­त् का­ले व्य­ति­रे­का भा­व­नि­श्च­या­त् त­द­न्व­य­मा­त्र­स्य चा­त्मां­त­र­व­न् नि­श्चे­तु­म­श­क्तेः त­स्मि­न् स­ति स­म­र्थे यु­ग­प­त् स­र्व­का­र्या­णा­म् उ­त्प- त्ति­प्र­सं­गा­त् । स­र्व­दा का­र्य­क्र­म­हे­तु­त्व­हा­नेः­का­ल­दे­श­कृ­त­क्र­मा­भा­वा­त् ऽ स­र्व­था स्व­यं क्र­मा­भा­वा­त् ऽ क्र­म­व­त्वे नि­त्य­त्व­स­र्व­ग­त­त्व­वि­रो­धा­त् पा­व­का­दि­व­त् । स्या­न्म­तं प्र­ति­नि­य­त­दे­श­का­ल­स­ह­का­रि­का­र­ण- क्र­म­म् आ­पे­क्ष्य का­र्य­क्र­म­हे­तु­त्वं म­हे­श्व­र­स्य च­त­द्वि­ज्ञा­न­स्या­पि न वि­रु­ध्य­ते इ­ति । त­द् अ­प्य् अ­श­क्य­प्र­ति­ष्ठं­स­ह- २­०का­रि­का­र­णे­षु क्र­म­व­त्सु स­त्सु त­न्वा­दि­का­र्या­णां प्रा­दु­र्भ­व­तां­ते­ष्व् अ­स­त्सु चा­नु­त्प­द्य­म­ना­नां त­द­न्व­य­व्य­ति­रे- का­नु­वि­धा­ना­त् स­द्धे­तु­क­त्व­स्यै­व प्र­सि­द्धे­र्म­हे­श्व­र­ज्ञा­न­हे­तु­क­त्वं दु­र्ज्प­पा­द­म् आ­प­नी­प­द्ये­त । य­दि­पु­नः स­क­ल- स­ह­का­रि­का­र­णा­ना­म् अ­नि­त्या­नां क्र­म­ज­न्म­ना­म् अ­पि­चे­त­न­त्वा­भा­वा­च् चे­त­ने­ना­धि­ष्ठि­ता­नां का­र्य­नि­ष्पा­द­ना­य प्र­वृ­त्ते­र् अ­नु­त्प­त्ते­स् तु­री­तं­तु­वे­म­श­ला­का­दी­नां­कु­विं­दे­ना­न­धि­ष्ठि­ता­नां प­टो­त्पा­द­ना­या­ऽ­प्र­वृ­त्ति­व­च् चे­त­न­स्त­द­धि- ष्ठा­ता सा­ध्य­ते । त­था हि वि­वा­दा­ध्या­सि­ता­नि का­र­णां­त­रा­णि­क्र­म­व­र्ती­न्य­क­मा­णि च चे­त­ना­धि­ष्ठि­ता­न्य् ए­व २­५त­न्वा­दि­का­र्या­णि कु­र्वं­ति स्व­य­म् अ­चे­त­न­त्वा­त् या­नि या­नि­अ­चे­त­ना­नि ता­नि ता­नि चे­त­ना­धि­ष्ठि­ता­न्य् ए­व स्व­का­र्यं कु­र्वा­णा­नि दृ­ष्टा­नि य­था तु­री­तं­त्वा­दी­नि प­ट­का­र्यं­, स्व­य­म­चे­त­ना­नि च का­र­णां­त­रा­णि त­स्मा­च् चे­त­ना­धि­ष्ठि- ता­न्य् ए­व त­न्वा­दि­का­र्या­णि कु­र्वं­ति यो ऽ­सौ ते­षा­म् अ­धि­ष्ठा­ता स­म­हे­श्व­रः पु­रु­ष­वि­शे­षः क्ले­श­क­र्म­वि­पा­का­श­यै- र­प­रा­मृ­ष्टः स­म­स्त­का­र­क­श­क्ति­प­रि­ज्ञा­न­भा­क्सि­सृ­क्षा­प्र­य­त्न­वि­शे­ष­वां­श् च प्र­भु­र् वि­भा­व्य­ते­त­द्वि­प­री­त­स्य स­म­स्त­का­र­का­धि­ष्टा­तृ­त्व­वि­रो­धा­त् ब­हू­ना­म् अ­पि­स­म­स्त­का­र­का­धि­ष्ठा­यि­नां पु­रु­ष­वि­शे­षा­णां प्र­ति­नि­य­त­ज्ञा­ना- ३­०दि­श­क्ति­ना­म् ए­के­न म­हा­प्र­भु­णा­ऽ­धि­ष्ठि­ता­ना­म् ए­व­प्र­वृ­त्ति­घ­ट­ना­त् सा­मं­त­म­हा­सा­मं­त­मं­ड­ली­का­दी­ना­म् ए­कं च­क्र­व­र्त्या­धि­ष्ठि­ता­नां प्र­वृ­त्ति­व­द् इ­ति­म­हे­श्व­र­सि­द्धिः । त­त्रा­चे­त­न­त्वा­द् इ­ति हे­तो­र्व­त्स­वि­वृ­द्धि­नि­मि­त्तं प्र­व­र्त्त- मा­ने­न गो­क्षी­रे­णा­नै­कां­ति­क­त्व­म् इ­ति न शं­क­नी­यं । त­स्या­पि­चे­त­ने­न व­त्से­ना­दृ­ष्ट­वि­शे­ष­स­ह­का­रि­णा­धि­ष्ठि- त­स्यै­व प्र­वृ­त्तेः । अ­न्य­था मृ­ते व­त्से गो­भ­क्ते­नै­व­त­स्य प्र­वृ­त्ति­वि­रो­धा­त् । न च व­त्सा­दृ­ष्ट­वि­शे­ष­व­शा­त् प्र­वृ- त्ता­व् अ­पि स­मा­नो ऽ­यं दो­ष इ­ति श­क्यः­त­त्क्षी­रो­प­भो­क्तृ­ज­ना­दृ­ष्ट­वि­शे­ष­स­ह­का­रि­णा­पि­चे­त­ने­ना­धि­ष्ठि­त­स्य ३­५प्र­वृ­त्ति­घ­ट­ना­त् स­ह­का­रि­णा­म् अ­प्र­ति­नि­य­मा­त् । य­द् अ­पि क­श्चि­द् उ­च्य­ते म­हे­श्व­रो ऽ­पि चे­त­नां­त­रा­धि­ष्ठि­तः प्र­व­र्त­ते चे­त­न­त्वा­द् वि­शि­ष्ट­क­र्म­क­रा­दि­व­द् इ­ति । त­द् अ­पि न स­त्यं­त­द­धि­ष्ठा­प­क­स्यै­व म­हे­श्व­र­त्वा­त् । यो ह्य् अं­त्यो ऽ­धि­ष्टा­ता स्व­त­न्त्रः स म­हे­श्व­र­स् त­तो ऽ­न्य­स्य­म­हे­श्व­र­त्वा­नु­प­प­त्ते­न चां­त्यो ऽ­धि­ष्ठा­ता न व्य­व­ति­ष्ठ­ते­त­न्वा­दि­का­र्या­णा­म् उ- त्प­त्ति­व्य­व­स्था­ना­म् अ­भा­व­प्र­सं­गा­त् । प­रा­प­र­म­हे­श्व­र­प्र­ती­क्षा­या­म् ए­वो­प­क्षी­ण­श­क्ति­त्वा­त् त­तो­नि­र­व­द्य­म् इ­दं २­४सा­ध­न­म् इ­ति कै­श्चि­त् । ते ऽ­पि न हे­तु­सा­म­र्थ्य­वे­दि­नः । अ­चे­त­न­त्व­स्य हे­तोः सं­सा­रि­ज­न­ज्ञा­ने­षु स्व­यं चे­त­न- स्व­भा­वा­त् प­क्षा­व्या­प­क­त्वा­त् । न­नु च न चे­त­न­त्व­प्र­ति­षे­धो­ऽ­चे­त­न­त्वं किं त­र्हि चे­त­ना­स­म­वा­य­प्र­ति­षे­धः स च ज्ञा­ने­ष्व् अ­स्ति ते­षां स्व­यं चे­त­न­त्वा­त्त­त्रा­प­र­चे­त­ना­स­म­वा­या­भा­वा­त् त­तो ऽ­चे­त­न­त्वं सा­ध­नं न प­क्षा­व्या­प­कं ज्ञा­ने­ष्व् अ­पि स­द्भा­वा­द् इ­ति न मं­त­व्यं । सं­सा­र्या­त्म­सु चे­त­ना­स­म­वा­या­त् चे­त­न­त्व­प्र­सि­द्धे­र् अ­चे­त­न- ०­५त्व­स्य हे­तो­र् अ­भा­वा­त् प­क्षा­व्या­प­क­त्व­स्य त­द­व­स्थ­त्वा­त् । य­दि तु सं­सा­र्या­त्म­नां स्व­तो ऽ­चे­त­न­त्वा­द् अ­चे­त­न­त्व­स्य हे­तो­स् त­त्र स­द्भा­वा­न् न­प­क्षा­व्या­प­क­त्व­म् इ­ति म­तिः । त­दा­म­हे­श्व­र­स्या­प्य् अ­चे­त­न­त्व­प्र­सं­गाः । त­स्या­पि स्व­तो ऽ­चे­त­न- त्वा­त् त­था च दृ­ष्टा­दृ­ष्ट­का­र­णां­त­र­व­द् ई­श्व­र­स्या­पि­हे­तु­क­र्तु­श् चे­त­नां­त­रा­धि­ष्ठि­त­त्वं सा­ध­नी­यं त­था­चा­न­व­स्था सु­दू­र­म् अ­पि ग­त्वा क­स्य­चि­त् स्व­त­श् चे­त­न­त्वा­न­भ्यु­प­ग­मा­त् । म­हे­श्व­र­स्य स्व­तो ऽ­चे­त­न­स्या­पि चे­त­नां­त­रा­धि­ष्ठि­त- त्वा­भा­वे ते­नै­व हे­तो­र् अ­ने­कां­ति­क­त्व­म् इ­ति कु­तः­स­क­ल­का­र­का­णां चे­त­ना­धि­ष्ठि­त­त्व­सि­द्धिः य­त इ­दं शो­भ­ते १­०"­अ­ज्ञो जं­तु­र् अ­नी­शो ऽ­य­म् आ­त्म­नः सु­ख­दुः­ख­योः । ई­श्व­र­प्रे­रि­तो ग­च्छे­त् स्व­र्गं वा श्व­भ्र­म् ए­व चे­ति­" । स्या­दा­कू­तं चे­त­ना­ज्ञा­नं त­दा­धि­ष्ठि­त­त्वं स­क­ल­का­र­कां­त­रा­णा­म­चे­त­न­त्वे­न हे­तु­ना सा­ध्य­ते त­च् च ज्ञा­नं स­म­स्त­का­र­क­श- क्ति­प­रि­च्छे­द­कं नि­त्यं गु­ण­त्वा­द् आ­श्र­य­म् अं­त­रे­णा­सं­भा­वा­त्स्वा­श्र­य­म् आ­त्मां­त­रं सा­ध­य­ति स नो म­हे­श्व­र इ­ति । त­द् अ­प्य् अ­यु­क्तं । सं­सा­र्या­त्म­नां ज्ञा­नै­र् अ­पि स्व­यं­चे­त­ना­स्व­भा­वै­र् अ­धि­ष्ठि­त­स्य शु­भा­शु­भ­क­र्म­क­ला­प­स्य­त­त्स­ह­का­रि- क­दं­ब­क­स्य च त­न्वा­दि­का­र्यो­त्प­त्तौ व्या­पा­र­सि­द्धे­री­श्व­र­ज्ञा­ना­धि­ष्ठा­न­प­रि­क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् । त­द­न्व­य- १­५व्य­ति­रे­का­भ्या­म् ए­व त­द्व्य­व­स्था­प­ना­त् । अ­थ म­त­म् ए­त­त्सं­सा­र्या­त्म­नां वि­ज्ञा­ना­नि वि­प्र­कृ­ष्टा­र्था­वि­ष­य­त्वा­न् न ध­र्मा­ध­र्म­प­र­मा­णु­का­ला­द्य­तीं­द्रि­य­का­र­क­वि­शे­ष­सा­क्षा­त्क­र­ण­स­म­र्था­नि । न च त­द­सा­क्षा­त्क­र­णे त­तः प्र­यो­ज­क­त्वं ते­षा­म् अ­व­ति­ष्ठ­ते त­द­प्र­यो­ज­क­त्वे च न त­द­धि­ष्ठि­ता­ना­मे­व ध­र्मा­दी­नां त­न्वा­दि­का­र्य­ज­न्म­नि­प्र­वृ­त्तिः सि­ध्ये­त् त­तो ऽ­तीं­द्रि­या­र्थ­सा­क्षा­त्का­रि­णा ज्ञा­ने­ना­धि­ष्ठि­ता­ना­म् ए­व­स्व­का­र्य्ये व्या­पा­रे­ण भ­वि­त­व्यं त­च् च म­हे­श्व­र­ज्ञा­न- म् इ­ति । त­द् अ­प्य् अ­ना­लो­चि­त­यु­क्ति­कं­स­क­ला­तीं­द्रि­या­र्थ­सा­क्षा­त्का­रि­ण ए­व ज्ञा­न­स्य­का­र­का­धि­ष्ठा­य­क­त्वे­न २­०प्र­सि­द्ध­स्य दृ­ष्टां­त­त­यो­पा­दी­य­मा­न­स्या­सं­भ­वा­त्त­द­धि­ष्ठि­त­त्व­सा­ध­ने हे­तो­र् अ­न्व­य­त्व­प्र­स­क्तेः । न हि­कुं­भ­का­रा­देः कुं­भा­द्यु­त्प­त्तौ त­त्का­र­क­सा­क्षा­त्का­रि ज्ञा­नं वि­द्य­ते­दं­ड­च­क्रा­दि­दृ­ष्ट­का­र­क­सं­दो­ह­स्य ते­न सा­क्षा­त्का­र­णे ऽ­पि त­न्नि­मि­त्ता­दृ­ष्ट­वि­शे­ष­का­ला­दे­र् अ­सा­क्षा­त्क­र­णा­त् । न­नु­लिं­ग­वि­शे­षा­त् त­त्प­रि­च्छि­त्ति­नि­मि­त्त­स्य लैं­गि­क­स्य ज्ञा­न­स्य स­द्भा­वा­त् त­था स्वा­दृ­ष्ट­वि­शे­षाः कुं­भ­का­रा­द­यः­कुं­भा­दि­का­र्या­णि कु­र्वं­ति ने­त­रे ते­षां त­था­वि­धा­दृ­ष्ट- वि­शे­षा­भा­वा­द् इ­त्य् आ­ग­म­ज्ञा­न­स्या­पि त­त्प­रि­च्छे­द­नि­बं­ध­न­स्य­स­द्भा­वा­त् सि­द्ध­म् ए­व कुं­भ­का­रा­दि­ज्ञा­न­स्य कुं­भा- २­५दि­का­र­क­प­रि­च्छे­द­क­त्वं त­त्प्र­यो­क्तृ­त्वे­न­त­द­धि­ष्ठा­न­नि­बं­ध­न­त्वं त­त­स् त­स्य­दृ­ष्टां­त­त­यो­पा­दा­ना­न् न हे­तो­र् अ­न्व­य­त्वा- प­त्ति­र् इ­ति चे­त् त­र्हि स­र्व­सं­सा­रि­णां य­था­स्वं­त­न्वा­दि­का­र्य­ज­न्म­नि प्र­त्य­क्ष­तो ऽ­नु­मा­ना­द् आ­ग­मा­च् च­त­न्नि­मि­त्त­दृ- ष्टा­दृ­ष्ट­का­र­क­वि­ष­य­प­रि­ज्ञा­न­सि­द्धेः क­थ­म् अ­ज्ञ­त्वं­ये­ना­त्म­नः सु­ख­दुः­खो­त्प­त्तौ हे­तु­त्वं न भ­वे­त् य­त­श् च­स­र्व­सं- सा­री­श्व­र­प्रे­रि­त ए­व स्व­र्गं वा श्व­भ्रं वा ग­च्छे­द् इ­ति­स­मं­ज­स­मा­ल­क्ष्य­ते । त­तः कि­म् ई­श्व­र­प­रि­क­ल्प­न­या दृ­ष्टा­दृ­ष्ट­का­र­कां­त­रा­णा­म् ए­व क्र­मा­क्र­म­ज­न्म­ना­म­न्व­य­व्य­ति­रे­का­नु­वि­धा­ता­त् क्र­मा­क्र­म­ज­न्मा­नि त­न्वा­दि­का­र्या­णि ३­०भ­वं­तु त­दु­प­भो­क्तृ­ज­न­स्यै­व ज्ञा­न­व­तः­त­द­धि­ष्ठा­य­क­स्य प्र­मा­णो­प­प­न्न­स्य व्य­व­स्था­प­ना­त् । सां­प्र­त­म् अ­भ्यु­प- ग­म्या­पि म­हे­श्व­र­ज्ञा­नं अ­स्व­सं­वि­दि­तं स्व­सं­वि­दि­तं वे­ति­क­ल्प­ना­द् वि­त­य­सं­भ­वे प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आ­ह­ — अ­स्व­सं­वि­दि­तं ज्ञा­न­म् ई­श्व­र­स्य य­दी­ष्य­ते । त­दा स­र्व­ज्ञ­ता न स्या­त् स्व­ज्ञा­न­स्या­प्र­वे­द­ना­त् ॥ ३­६ ॥ ज्ञा­नां­त­रे­ण त­द्वि­त्तौ त­स्या­प्य् अ­न्ये­न वे­द­नं । ३­५वे­द­ने­न भ­वे­द् ए­व­म् अ­न­व­स्था म­ही­य­सी ॥ ३­७ ॥ ग­त्वा सु­दू­र­म् अ­प्य् ए­वं स्व­सं­वि­दि­त­वे­द­ने । इ­ष्य­मा­णे म­हे­श­स्य प्र­थ­मं ता­दृ­ग् अ­स्तु वः ॥ ३­८ ॥ २­५म­हे­श्व­र­स्य हि वि­ज्ञा­नं य­दि स्वं न वे­द­य­ते­स्वा­त्म­नि क्रि­या­वि­रो­धा­त् त­दा स­म­स्त­का­र­क­श­क्ति­नि­क­र­म् अ­पि क­थं सं­वे­द­ये­त् । त­था हि । ने­श्व­र­ज्ञा­नं­स­क­ल­का­र­क­श­क्ति­नि­क­र­सं­वे­द­कं स्वा­सं­वे­द­क­त्वा­त् । य­द् य­त्स्वा­सं- वे­द­कं त­त् त­न् न स­क­ल­का­र­क­श­क्ति­नि­क­र­सं­वे­द­कं य­था­च­क्षुः­, त­था चे­श्व­र­ज्ञा­नं त­स्मा­न् न त­थे­ति कु­तः स­म­स्त­का- र­का­धि­ष्ठा­य­कं य­त­स् त­दा­श्र­य­स्ये­श्व­र­स्य­नि­खि­ल­का­र्यो­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वं सि­ध्ये­त् अ­स­र्व­ज्ञ­ता­या­ए­व ०­५त­स्यै­व प्र­सि­द्धेः । अ­थ­वा य­दी­श्व­र­स्य ज्ञा­नं स्व­य­मी­श्व­रे­ण न सं­वे­द्य­त इ­त्य् अ­स्व­सं­वि­दि­त­म् इ­ष्य­ते त­दा त­स्य स­र्व­ज्ञ­ता न स्या­त् स्व­ज्ञा­न­प्र­वे­द­ना­भा­वा­त् । न­नु च स­र्वं­ज्ञे­य­म् ए­व जा­न­न् स­र्व­ज्ञः क­थ्य­ते न पु­न­र् ज्ञा­नं त­स्या- ज्ञे­य­त्वा­त् । न च त­द­ज्ञा­ने ज्ञे­य­प­रि­च्छि­त्ति­र् न भ­वे­त्च­क्षु­र­प­रि­ज्ञा­ने त­त्प­रि­च्छे­द्य­रू­पा­प­रि­ज्ञा­न­प्र­सं­गा­त् । क­र­णा­प­रि­ज्ञा­ने ऽ­पि वि­ष­य­प­रि­च्छि­त्ते­र् अ­वि­रो­धा­द् इ­त्य् अ­पि­ना­नु­मं­त­व्यं । स­र्व­ग्र­ह­णे­न ज्ञा­न­ज्ञे­य­ज्ञा­तृ­ज्ञा­प्ति­ल­क्ष- ण­स्य त­त्त्व­च­तु­ष्ट­य­स्य प्र­ति­ज्ञा­ना­त् ऽ­प्र­मा­णं प्र­मा­ता­प्र­मे­यं प्र­मि­ति­र् इ­ति च­त­सृ­षु चै­वं वि­धा­सु त­त्त्वं प­रि- १­०स­मा­प्य­त­ऽ इ­ति व­च­ना­त् । त­द­न्य­त­मा­प­रि­ज्ञा­ने ऽ­पि­स­क­ल­त­त्त्व­प­रि­ज्ञ­ना­नु­प­प­त्तेः कु­तः स­र्व­ज्ञ­ते­श्व­र­स्य सि­ध्ये­त् । ज्ञा­नां­त­रे­ण स्व­ज्ञा­न­स्या­पि वे­द­ना­न्ना­ऽ­स्या­स­र्व­ज्ञा­ते­ति चे­त् त­र्हि त­द् अ­पि ज्ञा­नां­त­रं प­रे­ण­ज्ञा­ने­न ज्ञा­त­व्य­म् इ­त्य् अ­भ्यु­प­ग­म्य­मा­ने ऽ­न­व­स्था म­ही­य­सी स्या­त् । सु­दू­र­म् अ­प्य् अ­नु­सृ­त्य क­स्य­चि­द् वि­ज्ञा­न­स्य स्वा­र्था­व् अ­भा­स­न- स्व­भा­व­त्वे प्र­थ­म­स्यै­व स­ह­स्र­कि­र­ण­व­त्स्वा­र्था­व­भा­स­न­स्व­भा­व­त्व­म् उ­र­री­क्रि­य­ता­म् अ­ल­म­स्व­स­वि­दि­त­ज्ञा­न­क­ल्प- न­या­, स्वा­र्थ­व्य­व­सा­या­त्म­क­ज्ञा­ना­भ्यु­प­ग­मे च यु­ष्मा­कं त­स्य­म­हे­श्व­रा­द्भे­दे प­र्य­नु­यो­ग­म् आ­ह­ — १­५त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं भि­न्नं म­हे­श्व­रा­त् । क­थं त­स्ये­ति नि­र्दे­श्य­म् आ­का­शा­दि­व­द् अं­ज­सा ॥ ३­९ ॥ स­म­वा­ये­न त­स्या­पि त­द्भि­न्न­स्य कु­तो म­तिः । इ­हे­द­म् इ­ति वि­ज्ञा­ना­द् अ­बा­ध्या­द् व्य­भि­चा­रि त­त् ॥ ४­० ॥ इ­ह कुं­डे द­धी­त्य् आ­दि वि­ज्ञा­ने­ना­स्त­वि­द्वि­षा । २­०सा­ध्ये सं­बं­ध­मा­त्रे तु प­रे­षां सि­द्ध­सा­ध­नं ॥ ४­१ ॥ य­दि स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञा­न­म् ई­श्व­र­स्या­भ्य­नु­ज्ञा­य­ते­त­स्या­स्म­दा­दि­वि­शि­ष्ट­त्वा­त् त­दा त­दी­श्व­रा- द् भि­न्न­म् अ­भ्यु­प­गं­त­व्यं । अ­भे­दे सि­द्धां­त­वि­रो­धा­त् । त­था चा­का­शा­दे­र् इ­व क­थं त­स्ये­ति व्य­प­दे­श्य­म् इ­ति प­र्य­नु- यु­ज्म­हे । स्या­न् म­तं भि­न्न­म् अ­पि वि­ज्ञा­नं म­हे­श्व­रा­त् त­स्ये­ति­व्य­प­दि­श्य­ते त­त्र स­म­वा­या­त्­, ना­का­शा­दे­र् इ­ति नि­र्द्दि- श्य­ते त­त्र त­स्या­स­म­वा­या­द् इ­ति । त­द् अ­प्य् अ­यु­क्तं । ता­भ्या­मी­श्व­र­ज्ञा­ना­भ्यां भि­न्न­स्य स­म­वा­य­स्या­पि कु­तः प्र­ति- २­५प­त्ति­र् इ­ति प­र्य­नु­यो­ग­स्य त­द­व­स्थ­त्वा­त् । इ­हे­द­म् इ­ति­प्र­त्य­य­वि­शे­षा­द् बा­ध­क­रा­हि­ता­त् स­म­वा­य­स्य प्र­ति­प­त्तिः त­था­हि­, इ­द­म् इ­हे­श्व­रे ज्ञा­न­म् इ­ती­हे­दं प्र­त्य­यो­वि­शि­ष्ट­प­दा­र्थ­हे­तु­कः स­क­ल­बा­ध­क­र­हि­त­त्वे स­ती­हे­द­मि­ति प्र­त्य­य- वि­शे­ष­त्वा­त् यो यः स­क­ल­बा­ध­क­र­हि­त­त्वे स­ति­प्र­त्य­य­वि­शे­षः स स वि­शि­ष्ट­प­दा­र्थ­हे­तु­को दृ­ष्टः य­था द्र­व्ये­षु द्र­व्य­म् इ­त्य् अ­न्व­य­प्र­त्य­य­वि­शे­षः­सा­मा­न्य­प­दा­र्थ­हे­तु­कः स­क­ल­प­दा­र्थ­बा­ध­क­र­हि­त­त्वे स­ति­प्र­त्य­य­वि­शे­ष- श् चे­हे­द­म् इ­ति प्र­त्य­य­वि­शे­षः त­स्मा­द् वि­शि­ष्ट­प­दा­र्थ­हे­तु­कै­त्य् अ­नु­मी­य­ते । यो ऽ­सौ वि­शि­ष्टः प­दा­थ­स् त­द्धे­तुः स ३­०स­म­वा­यः­, प­दा­र्थां­त­र­स्य त­द्धे­तो­र् अ­सं­भ­वा­त्त­द्धे­तु­क­त्वा­यो­गा­च् च­, न ही­ह तं­तु­षु प­ट इ­ति प्र­त्य­य­स्तं­तु­हे­तु­कः­, तं­तु­षु तं­त­व इ­ति प्र­त्य­य­स्यो­त्प­त्तेः ना­पि प­ट­हे­तु­कः प­टा­त्प­टै­ति प्र­त्य­य­स्यो­द­या­त् । ना­पि वा­स­ना­वि­शे­ष­हे­तु­कः त­स्याः का­र­ण­र­हि­ता­याः सं­भ­वा­भा­वा­त् । पू­र्वं­त­था­वि­ध­ज्ञा­न­स्य त­त्का­र­ण­त्वे त­द् अ­पि कु­तो हे­तो­र् इ­ति­चि­न्त्य- म् ए­त­त् पू­र्व­त­द्वा­स­ना­त् इ­ति चे­न् न । अ­न­व­स्था­प्र­सं­गा­त् । ज्ञा­न­वा­स­न­यो­र् अ­ना­दि­सं­ता­न­प­रि­क­ल्प­ना­यां कु­तो ब­हि­र­र्थ­सि­द्धि­र् अ­ना­दि­वा­स­ना­ब­ला­द् ए­व नी­ला­दि­प्र­त्य­या­ना­म् अ­पि­भा­वा­त् । न चै­वं वि­ज्ञा­न­सं­ता­न­ना­ना­त्व- ३­५सि­द्धिः सं­ता­नां­त­र­ग्रा­हि­णो वि­ज्ञा­न­स्या­पि­सं­ता­नां­त­र­मं­त­रे­ण वा­स­ना­वि­शे­षा­द् ए­व­त­था­प्र­त्य­य­प्र­सू­तेः स्व­प्न- सं­ता­नां­त­र­प्र­त्य­य­व­त् । ना­ना­सं­ता­ना­न­भ्यु­प­ग­मे­चै­क­ज्ञा­न­सं­ता­न­सि­द्धि­र् अ­पि कु­तः स्या­त् । स्व­सं­ता­ना­भा­वे ऽ­पि २­६त­द्ग्रा­हि­णः प्र­त्य­य­स्य भा­वा­त् स्व­सं­ता­न­स्या­प्य­नि­ष्टौ सं­वि­द् अ­द्वै­तं कु­तः सा­ध­ये­त् स्व­तः­प्र­ति­भा­स­ना­दि­ति चे­न् न । त­था वा­स­ना­वि­शे­षा­द् ए­व स्व­तः­प्र­ति­भा­स­स्या­पि भा­वा­त् । श­क्यं हि व­क्तुं स्व­तः­प्र­ति­भा­स­वा­स­ना­व­शा­द् ए­व स्व­तः­प्र­ति­भा­सः सं­वे­द­न­स्य न पु­नः प­र­मा­र्थ­त इ­ति न­किं­चि­त् पा­र­मा­र्थि­कं सं­वे­द­नं सि­ध्ये­त् । त­था च स्व­रू­प­स्य स्व­तो­ग­ति­र् इ­ति रि­क्ता वा­चो­यु­क्तिः । त­द् अ­ने­न­कु­त­श्चि­त् किं­चि­त् प­र­मा­र्थ­तः सा­ध­य­ता दू­ष­य­ता वा ०­५सा­ध­न­ज्ञा­नं दू­ष­ण­ज्ञा­नं वा­ऽ­भ्रां­तं सा­लं­ब­न­म­भ्यु­प­गं­त­व्यं । त­द्व­त् स­र्व­म् अ­बा­धि­तं ज्ञा­नं सा­लं­ब­न­मि­ति क­थ­म् इ­हे­द­म् इ­ति प्र­त्य­य­स्या­बा­धि­त­स्य नि­रा­लं­ब­न­ता ये­न­वा­स­ना­मा­त्र हे­तु­र् अ­यं स्या­त् । ना­पि नि­र्हे­तु­कः क­दा- चि­त्क­त्वा­त् । त­तो ऽ­स्य वि­शि­ष्टः प­दा­र्थो हे­तु­र­भ्यु­प­गं­त­व्य इ­ति वै­शे­षि­काः ते ऽ­प्य् ए­वं प्र­ष्ट­व्याः । को­ऽ­सौ वि­शि­ष्टः प­दा­र्थः स­म­वा­यः सं­बं­ध­मा­त्रं वा । न ता­व­त्स­म­वा­यः­, त­द्धे­तु­क­त्वे सा­ध्ये ऽ­स्ये­हे­द­म् इ­ति प्र­त्य­य­स्ये­ह कुं­डे द­धी­त्य् आ­दि­ना नि­र­स्त­स­म­स्त­बा­ध­के­न प्र­त्य­ये­न­व्य­भि­चा­रि­त्वा­त्­, त­द् अ­पी­हे­द­म् इ­ति वि­ज्ञा­न­म् अ­बा­धं भ­व- १­०त्य् ए­व । न च स­म­वा­य­हे­तु­कं त­स्य सं­यो­ग­हे­तु­क­त्वा­त् । सं­बं­ध­मा­त्रे तु त­न्नि­बं­ध­ने सा­ध्ये प­रे­षां सि­द्ध­सा­ध­न- म् ए­व­, स्या­द्वा­दि­नां स­र्व­त्रे­हे­दं प्र­त्य­य­स्या­बा­धि­त­स्य­सं­बं­ध­मा­त्र­नि­बं­ध­न­त्वे­न सि­द्ध­त्वा­त् । स्या­न् म­तं । वै­शे­षि- का­णा­म् अ­बा­धि­ते­हे­दं प्र­त्य­या­ल् लिं­गा­त् सा­मा­न्य­तः सं­बं­धे­सि­द्धे वि­शे­ष­णा­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रि­या- क्रि­या­व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष­त­द्व­तो­श् च यः सं­बं­धं­इ­हे­दं प्र­त्य­य­लिं­गः स स­म­वा­य ए­व भ­वि­ष्य­ति ल­क्ष- ण­वि­शे­ष­सं­भ­वा­त् । त­था हि "­अ­यु­त­सि­द्धा­ना­मा­धा­र्या­धा­र­भू­ता­ना­म् इ­हे­दं प्र­त्य­य­लिं­गो यः सं­बं­धः­स स­म- १­५वा­य इ­ति प्र­श­स्त­क­रः­" । त­त्र इ­हे­दं प्र­त्य­य­लिं­गः­स­म­वा­य इ­त्य् उ­च्य­मा­ने ऽ­ṃ­त­रा­ला­भा­व­नि­बं­ध­ने­न इ­ह ग्रा­मे­वृ­क्ष इ­ति इ­हे­दं प्र­त्य­ये­न­, व्य­भि­चा­रा­त् सं­बं­ध इ­ति व­च­नं । सं­बं­धो हि इ­हे­दं प्र­त्य­य­लिं­गो यः स ए­व स­म­वा­य इ­ष्य­ते न चां­त­रा­ला­भा­वो ग्रा­म­वृ­क्षा­णां सं­बं­ध इ­ति न ते­न­व्य­भि­चा­रः । त­था­पि इ­हा­का­शे श­कु­नि­र् इ­ति इ­हे­दं प्र­त्य­ये­न सं­यो­ग­सं­बं­ध­मा­त्र­नि­बं­ध­ने­न व्य­भि­चा­र इ­त्या­धा­रा­धे­य­भू­ता­ना­म् इ­ति नि­ग्र­द्य­ते । न हि य­था­ऽ­व- य­वा­व­य­व्या­दी­ना­म् आ­धा­रा­धे­य­भू­त­त्व­म् उ­भ­योः प्र­सि­द्धं­त­था श­कु­न्या­का­श­यो­र् औ­त्त­रा­ध­र्या­यो­गा­त् आ­का­श­स्य २­०स­र्व­ग­त­त्वे­न श­कु­ने­र् उ­प­र्य् अ­पि भा­वा­द् अ­ध­स्ता­द् इ­वे­ति न­त­त्रे­हे­दं प्र­त्य­ये­न व्य­भि­चा­रः । न­न्व् आ­का­श­स्या­तीं­द्रि- य­त्वा­त् त­द् अ­स्म­दा­दी­ना­म् इ­हे­दं प्र­त्य­य­स्या­सं­भ­वा­त् क­थं­ते­न व्य­भि­चा­र­चो­द­ना सा­धी­य­सी­ति न मं­त­व्यं । कु­त­श्चि­ल् लिं­गा­द् अ­नु­मि­ते ऽ­प्य् आ­का­शे श्रु­ति­प्र­सि­द्धे­र् वा­क­स्य­चि­द् इ­हे­द­म् इ­ति प्र­त्य­या­वि­रो­धा­त् त­त्र­, भ्रां­ते­न वा के­षां- चि­द् इ­हे­द­म् इ­ति प्र­त्य­ये­न व्य­भि­चा­र­चो­द­ना­याः­न्या­य­प्रा­प्त­त्वा­त् त­त्प­रि­हा­रा­र्थ­म् आ­धा­रा­धे­य­भू­ता­ना­म् इ­ति व­च­न­स्यो­प­प­त्तेः । न­न्व् ए­व­म् अ­पी­ह कुं­डे द­धी­ति­प्र­त्य­ये­ना­ने­कां­त­स्त­स्य सं­यो­ग­नि­बं­ध­न­त्वे­न स­म­वा­या­हे­तु- २­५त्वा­द् इ­ति न शं­क­नी­य­म् अ­यु­त­सि­द्ध­ना­म् इ­ति प्र­ति­पा­द­ना­त् । न­हि य­था­व­य­वा­व­य­व्या­द­यो ऽ­यु­त­सि­द्धा­स् त­था द­धि­कुं­डा­द­यः ते­षां यु­त­सि­द्ध­त्वा­त् । त­र्ह्य् अ­यु­त­सि­द्धा­ना­म् ए­वे­ति व­क्त­व्य­म् आ­धा­रा­धे­य­भू­ता­ना­म् इ­ति­व­च­न­स्या- भा­वे ऽ­पि व्य­भि­चा­रा­भा­वा­द् इ­ति न चे­त­सि वि­धे­यं । वा­च्य­वा­च­क­भा­वे­ना­का­शा­का­श­श­ब्द­यो­र् व्य­भि­चा- रा­त् ॥ इ­हा­का­शे वा­च्ये वा­च­क आ­का­श­श­ब्द इ­ति इ­हे­दं­प्र­त्य­य­लिं­ग­स्या­यु­त­सि­द्ध­सं­बं­ध­स्य वा­च्य­वा­च­क- भा­व­प्र­सि­द्धेः ते­न व्य­भि­चा­रो­प­प­त्ते­र् आ­धा­रा­धे­य­भू­ता­ना­मि­ति व­च­न­स्यो­प­प­त्तेः । न­न्व् आ­धा­रा­धे­य­भू­ता­ना­म् अ- ३­०यु­त­सि­द्धा­ना­म् अ­पि सं­बं­ध­स्य वि­ष­य­वि­ष­यि­भा­व­स्य सि­द्धेः­कु­तः स­म­वा­य­सि­द्धिः । न ह्य् आ­त्म­नि­–­इ­च्छा­दी­नां ज्ञा­न­म् अ­यु­त­सि­द्धं न व­भ­ति । त­था­ह­म् इ­ति­ज्ञा­न­म् आ­धा­रा­धे­य­भा­व­स्या­प्य् अ­त्र भा­वा­त् न चा­ह­म् इ­ति­प्र­त्य­य­स्या­त्म­वि­ष- य­स्या­यु­त­सि­द्ध­स्या­त्मा­धा­र­स्य वि­ष­य­वि­ष­यि­भा­वो ऽ­सि­द्ध इ­ति कु­त­स् त­योः स­म­वा­य ए­व सि­ध्ये­द् इ­ति न व­क्त­व्यं । आ­धा­रा­धे­य­भू­ता­ना­म् ए­वा­यु­त­सि­द्धा­ना­म् ए­वे­ति चा­व­धा­र­णा­त् । वा­च्य­वा­च­क­भा­वो हि युत­सि­द्धा­ना­म् अ­ना­धा- रा­धे­य­भू­ता­नां च प्र­ती­य­ते वि­ष­य­वि­ष­यि­भा­व­व­त् । त­तो­ऽ­ने­ना­व­धा­रि­त­वि­ष­ये­ण न व्य­भि­चा­रः ३­५सं­भा­व्य­ते । न­न्व् ए­व­म् अ­यु­त­सि­द्धा­ना­म् ए­वे­त्य् अ­व­धा­र­णा­द्व्य­भि­चा­रा­भा­वा­द् आ­धा­रा­धे­य­भू­ता­ना­म् इ­ति व­च­न- म् अ­न­र्थ­कं स्या­त् आ­धा­रा­धे­य­भू­ता­ना­म् ए­वे­त्य् अ­व­धा­र­णे स­त्य­यु­त­सि­द्धा­ना­म् इ­ति व­च­न­व­त् ॥ वि­ष­य­वि­ष­यि­भा­व­स्य वा­च्य­वा­च­क­भा­व­स्य च यु­त­सि­द्धा­ना­म् अ­प्य­ना­धा­र्या­धा­र­भू­ता­ना­म् इ­व सं­भ­वा­त् ते­न­व्य­भि­चा­रा­भा­वा­द् इ­ति च १ अ­यु­त­सि­द्ध­भि­न्ना­ना­म् इ­त्य् अ­र्थः । २­७न म­न­नी­यं । घ­टा­द्ये­क­द्र­व्य­स­म­वा­यि­नां­रू­प­सा­दी­ना­म् अ­यु­त­सि­द्धा­ना­म् ए­व प­र­स्प­रं स­म­वा­या­भा­वा­दे­का­र्थ­स­म- वा­ये­न सं­बं­धे­न व्य­भि­चा­रा­त् । न ह्य् अ­यं यु­त­सि­द्धा­ना­म­पि सं­भ­व­ति वि­ष­य­वि­ष­यि­भा­व­व­द् वा­च्य­वा­च­क­भा­व- व­द् वा त­तो ऽ­यु­त­सि­द्धा­ना­म् ए­वे­त्य् अ­व­धा­र­णे ऽ­पि­व्य­भि­चा­र­नि­वृ­त्य­र्थ­म् आ­धा­र्या­धा­र­भू­ता­ना­म् इ­ति व­च­नं । त­था- ऽ­ऽ­धा­र्या­धा­र­भू­ता­ना­म् ए­वे­ति व­च­ने ऽ­प्या­धा­रा­धे­य­भा­वे­न सं­यो­ग­वि­शे­षे­ण­स­र्व­था­ऽ­ना­धा­र्या­धा­र­भू­ता­ना­म् अ­सं- ०­५भ­व­ता­व्य­भि­चा­रः सं­भा­व्य­त ए­व त­न्नि­वृ­त्य­र्थ­म­यु­त­सि­द्धा­ना­म् ए­वे­ति व­च­न­म् अ­र्थ­व­द् ए­वे­ति नि­र­व­द्य­म् अ­यु­त­सि- द्ध­त्वा­धा­र्या­धा­र­भू­त­त्व­ल­क्ष­णं सं­यो­गा­दि­भ्यो­व्य­व­च्छे­द­कं सं­बं­ध­स्ये­हे­दं प्र­त्य­य­लिं­गे­न­व्य­व­स्था­पि­त­स्य स­म- वा­य­स्व­भा­व­त्वं सा­ध­य­त्य् ए­व । अ­तः सं­बं­ध­मा­त्रे ऽ­पि­सा­ध्ये न सि­द्ध­सा­ध­न­म् इ­ति वै­शे­षि­काः सं­च­क्ष­ते ते­षा­म् अ­यु­त­सि­द्धा­ना­म् इ­ति व­च­नं ता­व­द् वि­चा­र्य­ते । कि­मि­द­म् अ­यु­त­सि­द्ध­त्वं ना­म­वि­शे­ष­णं­, वै­शे­षि­क­शा­स्त्रा­पे­क्ष­या लो­का­पे­क्ष­या वा स्या­त् ॥ उ­भ­य­था­पि न सा­ध्व् इ­त्य् आ­ह ॥ १­०स­त्या­म् अ­यु­त­सि­द्धौ चे­न् ने­दं सा­धु­वि­शे­ष­णं । शा­स्त्री­या­यु­त­सि­द्ध­त्व­वि­र­हा­त् स­म­वा­यि­नोः ॥ ४­२ ॥ द्र­व्यं स्वा­व­य­वा­घा­रं गु­णो द्र­व्य­श्र­यो य­तः लौ­कि­क्य­यु­त­सि­द्धि­स् तु भ­वे­द् दु­ग्धां­भ­सो­र् अ­पि ॥ ४­३ ॥ इ­ह तं­तु­षु प­ट इ­त्य् आ­दि­र् इ­हे­दं प्र­त्य­यः­स­म­वा­य­सं­बं­ध­नि­बं­ध­न ए­व­, नि­र्बा­ध­त्वे­स­त्य­यु­त­सि­द्धे­हे­दं प्र­त्य- १­५य­त्वा­त् । य­स् तु न स­म­वा­य­सं­बं­ध­नि­बं­ध­नः स नै­वं­य­थे­ह­स­म­वा­यि­षु स­म­वा­य इ­ति वा­ध्य­मा­ने­हे­दं प्र­त्य­यः । इ­ह कुं­डे द­धी­ति यु­त­सि­द्धे­हे­दं प्र­त्य­य­श् च । नि­र्बा­ध­त्वे­स­त्य­यु­त­सि­द्धे­हे­दं प्र­त्य­य­श् चा­या­म् इ­ह तं­तु­षु प­ट इ­त्य् आ­दिः­, त­स्मा- त् स­म­वा­य­सं­बं­ध­नि­बं­ध­न इ­ति के­व­ल­व्य­ति­रे­की हे­तु­र­सि­द्ध­त्वा­दि­दो­ष­र­हि­त­त्वा­त् स्व­सा­ध्या वि­ना­भा­वी स­म- वा­य­स­बं­धं सा­ध­य­ती­ति प­रै­र् अ­भि­धी­य­ते स­त्या­म­यु­त­सि­द्धा­व् इ­ति व­च­न­सा­म­र्थ्या­त् । त­त्रे­द­म् अ­यु­त­सि­द्ध­त्वं य­दि शा­स्त्री­यं हे­तो­र् वि­शे­ष­णं त­दा न सा­धु प्र­ति­भा­स­ते­स­म­वा­यि­नो­र् अ­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रि­या २­०क्रि­या­व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष­त­द्व­तो­श् च­शा­स्त्री­य­स्या­यु­त­सि­द्ध­त्व­स्य वि­र­हा­त् वै­शे­षि­क­शा­स्त्रे हि­प्र­सि­द्ध­म् ऽ­अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म् अ­यु­त­सि­द्ध­त्वं­ऽ । त­च् चे­ह ना­स्त्ये­व य­तः का­र­णा­द् द्र­व्यं तं­तु­ल­क्ष­णं स्वा­व­य­वां­शे­षु व­र्त­ते­का­र्य­द्र­व्यं च प­ट­ल­क्ष­णं स्वा­व­य­वे­षु तं­तु­षु व­र्त­त इ­ति­स्वा­व­य­वा­धा­रा­म् इ­त्य् अ­ने­ना­व­य­वा­व­य­वि­नोः­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­सि­द्धे­र् अ- पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म् अ­स­द् ए­वे­ति प्र­ति­पा­दि­तं य­त­श् च गु­णः­का­र्य­द्र­व्या­श्र­यो रू­पा­दि । का­र्य­द्र­व्यं तु स्वा­व­य­वा­धा­रं प्र­ती­य­ते ते­न गु­ण­गु­णि­नो­र् अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्व­म­सं­भा­व्य­मा­नं नि­वे­दि­तं । ए­ते­न क्रि­या­याः­का­र्य­द्र­व्य­व­र्त­ना­त् का­र्य २­५द्र­व्य­स्य च स्वा­व­व­य­वे­षु­, क्रि­या­क्रि­या­व­तो­र­पृ­थ­गा­श्र­य­वृ­त्ति­त्वा­भा­वः क­थि­तः । त­था सा­मा­न्य­स्य­द्र­व्य­त्वा­दे- र् द्र­व्या­दि­षु वृ­त्ते­र् द्र­व्या­दी­नां च स्वा­श्र­ये­षु­, सा­मा­न्य­त­द्व­तोः पृ­थ­गा­श्र­य­वृ­त्ति­त्वं ख्या­पि­तं­त­थै­वा­प­र­वि­शे­ष­स्य का­र्य­द्र­व्ये­षु प्र­वृ­त्तेः का­र्य­द्र­व्या­णां च स्वा­व­य­वे­षु­वि­शे­ष­त­द्व­तो­र् अ­पृ­थ­गा­श्र­य­वृ­त्ति­त्वं नि­र­स्तं वे­दि­त­व्यं । त­तो न शा­स्त्री­या­यु­त­सि­द्धिः स­म­वा­यि­नो­र् अ­स्ति या तु लौ­कि­की­लो­क­प्र­सि­द्धै­क­भा­ज­न­वृ­त्तिः सा दु­ग्धां­भ­सो­र् अ­पि यु­त­सि­द्ध­यो­र् अ­स्ती­ति त­या­पि ना­यु­त­सि­द्ध­त्वं स­त्या­स­म­वा­यि­नोः सा­धी­य इ­ति प्र­ति­प­त्त­व्यं । ३­०पृ­थ­गा­श्र­य­वृ­त्ति­त्वं यु­त­सि­द्धि­र् न चा­न­योः । सा­स्ती­श­स्य वि­भु­त्वे­न प­र­द्र­व्या­श्रि­ति­च्यु­तेः ॥ ४­४ ॥ ज्ञा­न­स्या­पी­श्व­रा­द् अ­न्य­द्र­व्य­वृ­त्ति­त्व­हा­नि­तः । इ­ति ये ऽ­पि स­मा­द­ध्यु­स् तां­श्च प­र्य­नु­युं­ज्म­हे ॥ ४­५ ॥ वि­भु­द्र­व्य­वि­शे­षा­णा­म् अ­न्या­श्र­य­वि­वे­क­तः । ३­५यु­त­सि­द्धिः क­थं तु स्या­द् ए­क­द्र­व्य­गु­णा­दि­षु ॥ ४­६ ॥ २­८स­म­वा­यः प्र­स­ज्ये­ता­यु­त­सि­द्धौ प­र­स्प­रं । ते­षां त­द्द्वि­त­या­स­त्वे स्या­द् व्या­घा­तो दु­रु­त्त­रः ॥ ४­७ ॥ न­नु च पृ­थ­गा­श्र­य­वृ­त्ति­त्वं यु­त­सि­द्धिः ऽ­पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धिः ऽ इ­ति व­च­ना­त् । पृ­थ­गा श्र­य­स­म­वा­यो यु­त­सि­द्धि­र् इ­ति व­द­तां स­म­वा­य­स्य­वि­वा­दा­ध्या­सि­त­त्वा­ल् ल­क्ष­णा­सि­द्धि­प्र­सं­गा­त् । ल­क्ष­ण­स्या- ०­५का­र­क­त्वे­न ज्ञा­प­क­त्वे ऽ­पि ते­न सि­द्धे­न भ­वि­त­व्यं । अ­सि­द्ध­स्य वि­वा­दा­ध्या­सि­त­स्य सं­दि­ग्ध­त्वा­त् त­ल्ल­क्ष­ण- त्वा­यो­गा­त् । सि­द्धं हि क­स्य­चि­द् भे­द­कं ल­क्ष­ण­म् उ­प­प­द्य­ते­ना­न्य­थे­ति ल­क्ष्य­ल­क्ष­ण­भा­व­वि­दो वि­भा­व­यं­ति । त­त्र यु­त­सि­द्ध­त्व­म् ई­श्व­र­ज्ञा­न­यो­र् ना­स्त्य् ए­व म­हे­श्व­र­स्य­वि­भु­त्वा­न् नि­त्य­त्वा­च् चा­न्य­द्र­व्य­वृ­त्ति­त्वा­भा­वा­न् म­हे­श्व­रा­द् अ- न्य­त्र त­द्वि­ज्ञा­न­त्व­स्या­प्र­वृ­त्तेः पृ­थ­गा­श्र­य­वृ­ति­त्वा­भा­वा­त् । कुं­ड­स्य हि कुं­डा­व­य­वे­षु वृ­त्ति­र् द­ध्न­श् च द­ध्य­व­य­वे­ष्व् इ- ति कुं­डा­व­य­व­द् अ­ध्य­व­य­वा­ख्यौ पृ­थ­ग्भु­ता­वा­श्र­यौ त­यो­श्च कुं­ड­स्य द­ध्न­श् च वृ­त्ति­र् इ­ति पृ­थ­गा­श्र­य­वृ­ति­त्वं त­यो- १­०र् अ­भि­धी­य­ते । न चै­वं वि­धं पृ­थ­गा­श्च­या­श्र­यि­त्वं­स­म­वा­यि­नोः सं­भ­व­ति तं­तू­नां स्वा­व­य­वे­ष्व् अं­शु­षु य­था­वृ­त्तिः न त­था प­ट­स्य तं­तु­व्य­ति­रि­क्ते क्व­चि­द् आ­श्र­ये न ह्य् अ­त्र­च­त्वा­रो ऽ­र्थाः प्र­ती­यं­ते । द्वा­व् आ­श्र­यौ पृ­थ­ग्भू­तौ द्वौ चा­श्री­य­णा­व् इ­ति तं­तो­र् ए­व स्वा­व­य­वा­पे­क्ष­या­श्र­यि­त्वा­त्प­टा­पे­क्ष­या वा­श्र­य­त्वा­त् त्र­या­णा­म् ए­वा­र्था­नां प्र­सि­द्धेः पृ­थ- गा­श्र­या­श्र­यि­त्व­स्य यु­त­सि­द्धि­ल­क्ष­ण­स्या­भा­वा­द् अ­यु­त­सि­द्ध­त्वं शा­स्त्री­यं स­म­वा­यि­नोः सि­द्ध­म् ए­व त­तो ऽ­यु­त­सि­द्ध- त्व­वि­शे­ष­णं सा­ध्व् ए­वा­सि­द्ध­त्वा­भा­वा­त् । लौ­कि­क्य­यु­त­सि­द्ध­त्वं तु प्र­ती­ति­बा­धि­तं ना­भ्यु­प­ग­म्य­त ए­वं­त­तः स­वि- १­५शे­ष­णा­द् धे­तोः स­म­वा­य­सि­द्धि­र् इ­ति ये ऽ­पि स­मा­द­ध­ते­वि­द­ग्ध­वै­शे­षि­का­स् तां­श् च प­र्य­नु­युं­ज्म­हे । वि­भु­द्र­व्य­वि­शे- षा­णा­म् आ­त्मा­का­शा­दी­नां क­थं तु यु­त­सि­द्धिः प­रि­क­ल्प­ते­भ­व­द्भि­स् ते­षा­म् अ­न्या­श्र­य­वि­र­हा­त् । पृ­थ­गा­श्र­या­श्र­यि­त्वा- सं­भ­वा­त् । नि­त्या­नां च पृ­थ­ग्ग­ति­म­त्वं यु­त­सि­द्धि­र् इ­त्य् अ­पि­न वि­भु­द्र­व्ये­षु सं­भ­व­ति त­द् धि पृ­थ­ग्ग­ति­म­त्वं द्वि­धा­भि­धी­य­ते कै­श्चि­त् । अ­न्य­त­र­पृ­थ­ग्ग­ति­म­त्वं­उ­भ­य­पृ­थ­ग्ग­ति­म­त्वं चे­ति । त­त्र प­र­मा­ण­वि­भु­द्र­व्य­यो­र् अ- न्य­त­र­पृ­थ­ग्ग­ति­म­त्वं प­र­मा­णो­र् ए­व ग­ति­म­त्वा­त् । वि­भु­द्र­व्य­स्य तु निः­क्रि­य­त्वे­न ग­ति­म­त्वा­भा- २­०वा­त्­, प­र­भा­णू­नां तु प­र­स्प­र­म् उ­भ­य­पृ­थ­ग्ग­ति­म­त्व­मु­भ­यो­र् अ­पि प­र­मा­ण्वोः पृ­थ­क् पृ­थ­ग्ग­ति­म­त्व­सं­भ­वा­त् । त­चै­त­द् द्वि­त­य­म् अ­पि प­र­स्प­रं वि­भु­द्र­व्य­वि­शे­षा­णां­सं­भ­व­ति । त­थै­क­द्र­व्या­श्र­या­णां गु­ण­क­र्म­सा­मा­न्या­नां च­प­र- स्प­रं पृ­थ­गा­श्र­य­वृ­त्ते­र् अ­भा­वा­त् यु­त­सि­द्धिः क­थं नु स्या­दि­ति वि­त­र्क­यं­तु भ­वं­तः । ते­षां यु­त­सि­ध्द्य­भा­वे चा­यु­त- सि­द्धौ स­त्यां स­म­वा­यो ऽ­न्यो­न्यं प्र­स­ज्ये­त स च ने­ष्टः­ते­षा­म् आ­श्र­या­श्र­यि­भा­वा­भा­वा­त् । अ­त्र के­चि­द् वि­भु­द्र­व्य- वि­शे­षा­णा­म् अ­न्यो­न्यं नि­त्य­सं­यो­ग­म् आ­सं­च­क्ष­ते त­स्य कु­त­श्चि­द् अ­जा­त­त्वा­त् । न ह्य् अ­य­म् अ­न्य­त­र­क­र्म­जो य­था स्था­णोः २­५श्ये­ने­न । वि­भू­नां च मू­र्तैः­, ना­प्य् उ­भ­य­क­र्म­जो य­था­मे­ष­यो­र् म­ल्ल­यो­र् वा । न च सं­यो­ग­जो य­था द्वि­तं­तु­क- वी­र­ण­योः श­री­रा­रा­का­श­यो­र् वा । स्वा­व­य­व­सं­यो­ग­पू­र्व­को ह्य­व­य­वि­नः के­ना­चि­त् सं­यो­गः प्र­सि­द्धः । न चा­का­शा­दी­ना­म् अ­व­य­वाः सं­ति नि­र­व­य­व­त्वा­त् त­तो न­त­त्सं­यो­ग­पू­र्व­कः प­र­स्प­रं सं­यो­गो य­तः सं­यो­ग­जः स्या­त् प्रा­प्ति­स् तु ते­षां स­र्व­दा­ऽ­स्ती­ति त­ल्ल­क्ष­ण­सं­यो­गः­, अ­ज­ए­वा­भ्यु­प­ग­त­व्यः । त­त्सि­द्धे­श् च यु­त­सि­द्धि­स् ते­षां प्र­ति­ज्ञा- त­व्या । यु­त­सि­द्धा­ना­म् ए­व सं­यो­ग­स्य नि­श्च­या­त् । न­च् चै­वं­ये ये यु­त­सि­द्धा­स् ते­षां स ह्य् अ­हि­म­व­दा­दी­ना­म् अ­पि ३­०सं­यो­गः प्र­स­ज्य­ते त­था­व्या­प्ते­र् अ­भा­वा­त् सं­यो­गे­न हि­यु­त­सि­द्ध­त्वं व्या­प्तं न यु­व­सि­द्ध­त्वे­न सं­यो­गः त­तो य­त्र य­त्र सं­यो­ग­स् ते­षां त­त्र त­त्र यु­त­सि­द्धि­र् इ­त्य् अ­नु­मी­य­ते­कुं­ड­ब­द­रा­दि­व­त् । ए­वं चै­क­द्र­व्या­श्र­या­णां गु­णा­दी­नां सं­यो­ग­स्या­सं­भ्र­वा­न् न यु­त­सि­द्धिः त­स्य गु­ण­त्वे­न­द्र­व्या­श्र­य­त्वा­त् त­द­भा­वा­न् न यु­त­सि­द्धिः ना­प्य् अ­यु­त­सि­द्धि­र­स्ती­ति स­म­वा­यः प्रा­प्नु­या­त् त­स्ये­हे­दं प्र­त्य­य­लिं­ग­त्वा­दा­धा­र्या­धा­र­भू­त­प­दा­र्थ­वि­ष­य­त्वा­च् च । न चै­ते­प­र­स्प­र­म् आ­धा­र्या­धा- र­भू­ताः स्वा­श्र­ये­ण द्र­व्ये­ण स­हा­धा­र्या­धा­र­भा­वा­त् । न­चै­हे­द­म् इ­ति प्र­त्य­य­स् त­त्रा­बा­धि­तः सं­भ­व­ति य­ल्लिं­गः ३­५सं­बं­धः स­म­वा­यो व्य­व­स्था­प्य­ते । न ही­ह र­से रू­पं­क­र्मे­ति चा­बा­धि­तः प्र­त्य­यो ऽ­स्ति ना­पी­ह सा­मा­न्ये क­र्म- गु­णो वे­ति न त­तः स­म­वा­यः स्या­त् न हि य­त्र­य­त्रा­यु­त­सि­द्धि­स् त­त्र त­त्र स­म­वा­य इ­ति व्या­प्ति­र् अ­स्ति य­त्र­य­त्र स­म­वा­य­स् त­त्र त­त्रा­यु­त­सि­द्धि­र् इ­ति व्या­प्तेः सं­प्र­त्य­या­दि­ति स­र्वं नि­र­व­द्यं प­रो­क्त­दू­ष­णा­न­व­का­शा­त् इ­ति त ए­वं व­द­तः शं­क­रा­द­यो ऽ­पि प­र्य­नु­यो­ज्याः क­थं­पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धिः नि­त्या­नां च­पृ­थ­ग्ग­ति­म­त्व­म् इ­ति २­९यु­त­सि­द्धे­र् ल­क्ष­ण­द्व­य­म् अ­व्या­पि न स्या­त् त­स्य­वि­भु­द्र­व्ये­ष्व् अ­ज­सं­यो­गे­ना­नु­मि­ता­यां यु­त­सि­द्धा­व् अ­भा­वा­त् । य­दि­पु­न- र् ए­त­ल्ल­क्ष­ण­द्व­य­व्य­ति­क्र­मे­ण सं­यो­ग­हे­तु­र् यु­त­सि­द्धि­र् इ­ति­ल­णां­त­र­म् उ­र­री­क्रि­य­ते त­दा कुं­ड­ब­द­रा­दि­षु प­र­मा­ण्वा- का­शा­दि­षु प­र­मा­णु­ष्व् आ­त्म­म­न­स्सू वि­भु­द्र­व्ये­षु च प­र­स्प­रं­यु­त­सि­द्धे­र् भा­वा­ल् ल­क्ष­ण­स्या­व्या­प्त्य­ति­व्या­प्त्व­सं­भ­व­दो­ष- प­रि­हा­रे ऽ­पि क­र्मा­पि यु­त­सि­द्धिं प्रा­प्नो­वि त­स्या­पि सं­यो­गे­हे­तु­त्वा । द­दृ­ष्टे­श्व­र­का­ला­दे­र् इ­वे­ति दुः­श­क्या­ति­व्या­प्तिः ०­५प­रि­ह­र्तुं । सं­यो­ग­स्यै­व हे­तु­र् इ­त्य् अ­व­धा­र­णा­द् अ­दो­षो ऽ­य­मि­ति चे­न् न । ए­व­म् अ­पि हि­म­व­द्विं­ध्य­दि­नां यु­त­सि­द्धेः सं­यो- गा­हे­तो­र् अ­पि प्र­सि­द्धे­र् ल­क्ष­ण­स्या­व्या­प्ति­प्र­स­ङ्गा­त् । हे­तु­र् ए­व­सं­यो­ग­स्ये­त्य् अ­व­धा­र­णा­द् अ­य­म् अ­पि न दो­ष इ­ति चे­न् न । ए­व­म् अ­पि सं­यो­ग­हे­तो­र् यु­ता­सि­द्धेः प्र­सं­गा­त् ॥ सं­यो­ग­स्यै­व हे­तु­र् यु­त­सि­द्धि­र् इ­त्य् अ­व­धा­र­णे ऽ­पि­वि­भा­ग­हे­तु­र् यु­त- सि­द्धिः क­थ­म् इ­व व्य­व­स्था­प्य­ते ॥ न च यु­त­सि­द्धा­नां­सं­यो­ग ए­व वि­भा­ग­स्या­पि भा­वा­त् सं­यो­गो­वि­भा- ग­हे­तु­र् इ­त्य् अ­पि वा­र्तं । त­स्य त­द्वि­रो­धि­गु­ण­त्वा­त्त­द्वि­ना­श­हे­तु­ण­त्वा­त् ॥ सं­यु­क्त­वि­ष­य­त्वा­द् वि­भा­ग­स्य­सं­यो­गो­हे­तु­र् इ­ति १­०चे­न् न त­र्हि वि­भ­क्त­वि­ष­य­त्वा­त् सं­यो­ग­स्य वि­भा­गो हे­तु­र­स्तु । क­यो­श्चि­त् वि­भ­क्त­यो­र् अ­प्य् उ­भ­य­क­र्म­णो ऽ­न्य­त­र­क­र्म- णो ऽ­व­य­व­सं­यो­ग­स्य चा­पा­ये सं­यो­गा­पा­या­न् न वि­भा­गः­सं­यो­ग­हे­तु­र् इ­ति चे­त् त­र्हि सं­यु­क्त­यो­र् अ­प्य् उ­भ­य­क­र्म­णो­ऽ­न्य- त­र­क­र्म­णो ऽ­व­य­व­वि­भा­ग­स्य चा­पा­ये वि­भा­ग­स्या­भा­वा­त्सं­यो­गो वि­भा­ग­स्या­पि हे­तु­र् मा भू­त् । क­थं च श­श्व­द­वि- भ­क्ता­नां वि­भु­द्र­व्य­वि­शे­षा­णा­म् अ­जः सं­यो­गः­सि­ध्य­न्वि­भा­ग­हे­तु­को व्य­व­स्था­प्य­ते । त­त्र यु­त­सि­द्धि­र्वि­भा­ग- हे­तु­र् इ­ति क­थ­म् अ­व­स्था­प्य­ते इ­ति चे­त् स­र्व­स्य हे­तोः­का­र्यो­त्पा­द­ना­नि­य­म­द् इ­ति ब्रू­मः । स­म­र्थो हि हे­तुः स्व­का­र्य- १­५म् उ­त्पा­द­य­ति ना­स­म­र्थः स­ह­का­रि­का­र­णा­न­पे­क्षो ऽ­ति­प्र­सं­गा­त् ॥ ते­न य­था हि­म­व­द्विध्या­दी­नां यु­त­सि­द्धि- र् वि­द्य­मा­ना­पि न सं­यो­ग­म् उ­प­ज­न­य­ति स­ह­का­रि­का­र­ण­स्य­क­र्मा­दे­र् अ­भा­वा­त् त­था वि­भु­द्र­व्य­वि­शे­षा­णां शा­श्व­ति­का यु­त­सि­द्धिः स­त्य् अ­पि न वि­भा­गं­, स­ह­क­रि­का­र­ण­स्या­ऽ­न्य­त­र­क­र्मा­दे­र् अ­भा­वा­द् इ­ति सं­यो­ग­हे­तुं­यु­त­सि­द्धि- म् अ­भ्य­नु­जा­नं­तो वि­भा­ग­हे­तु­म् अ­पि ता­म् अ­भ्य­नु­जा­नं­तु­स­र्व­था­वि­शे­षा­भा­वा­त् त­था च सं­यो­ग­स्यै­व हे­तु­र् यु­त­सि­द्धि­र् इ- त्य् अ­पि ल­क्ष­णं न व्य­व­ति­ष्ठ­त ए­व ल­क्ष­ण­भा­वे च न­यु­त­सि­द्धिः ना­पि यु­त­सि­द्ध्य­भा­व­ल­क्ष­णा­स्या­द­यु­त­सि­द्धि- २­०र् इ­ति यु­त­सि­द्ध्य­यु­त­सि­द्धि­द्वि­त­या­पा­ये व्या­घा­तो दु­रु­त्त­रः­स्या­त् स­र्व­त्र सं­यो­ग­स­म­वा­य­यो­र् अ­भा­वा­त् सं­स- र्ग­हा­ने­; स­क­ला­र्थ­हा­निः स्या­द् इ­त्य् आ­भि­प्रा­यः । सं­यो­गा­पा­ये­ता­व­द् आ­त्मा­तः क­र­ण­सं­यो­गा­द् बु­द्ध्या­दि­गु­णो­त्प- त्ति­र् न भ­वे­त् त­द­भा­वे च आ­त्म­नो व्य­व­स्था­प­नो­पा­या­पा­या­दा­त्म­त­त्व­हा­निः ॥ ए­ते­न भे­री­दं­डा­द्या­का­श­सं­यो­गा- भा­वा­च् छ­ब्द­स्या­नु­त्प­त्ते­र् आ­का­श­व्य­व­स्था­प­नो­पा­या­स­त्वा­दा­का­श­हा­नि­र् उ­क्ता स­र्व­त्रा­व­य­व­सं­यो­गा­भा­वा­त् त­द्वि- भा­ग­स्या­प्य् अ­नु­प­प­त्ते­स् त­न्नि­मि­त्त­स्या­पि श­ब्द­स्या­भा­वा­त् । ए­ते­न प­र­मा­णु­सं­यो­गा­भा­वा­द् व्य­णु­का­दि­प्र­क्र­मे­णा- २­५व­य­वि­नो ऽ­नु­त्प­त्ते­स् त­त्र प­रा­प­रा­दि­प्र­त्य­या­पा­या­त् इ­द­म् अ­तः­पू­र्वे­णे­त्य् आ­दि­प्र­त्य­या­पा­या­च् च न का­लो दि­क् च व्य­व­ति­ष्ठ­त इ­त्य् उ­क्तं । त­था स­म­वा­या­स­त्वे­स­क­ल­स­म­वा­यि­ना­म् अ­भा­वा­न् न म­नः­प­र­मा­ण­वो ऽ­पि सं­भा­व्यं­ते इ­ति स­क­ल­द्र­व्य­प­दा­र्थ­हा­ने­स्त­दा­श्र­य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­प­दा­र्थ­हा­नि­र् अ­पी­ति­स­क­ल­प­दा­र्थ­व्या­घा­ता­त् दु­रु­त्त­रो वै­शे­षि­क­म­त­स्य व्या­घा­तः स्या­त् तं प­रि­जि­ही­र्ष­ता­यु­त­सि­द्धिः कु­त­श्चि­द् व्य­व­स्था­प­नी­या ॥ त­त्र­ — यु­त­प्र­त्य­य­हे­तु­त्वा­द् अ­यु­ती­सि­द्धि­र् इ­ती­र­णे ३­०वि­भु­द्र­व्य­गु­णा­दी­नां यु­त­सि­द्धिः स­मा­ग­ता ॥ ४­८ ॥ य­थै­व हि कुं­ड­ब­द­रा­दि­षु यु­त­प्र­त्य­य उ­त्प­द्य­ते­कुं­डा­दि­भ्यो ब­द­रा­द­यो यु­ता इ­ति त­था वि­भु­द्र­व्य­वि­शे­षु प्र­कृ­ते­षु गु­ण­गु­णि­षु क्रि­या­क्रि­या­व­त्सु सा­मा­न्य­त­द्व­त्सु­वि­शे­ष­त­द्व­त्सु चा­व­य­वा­व­य­वि­षु च यु­त­प्र­त्य­यो भ­व­त्ये­वे­ति वु­त­सि­द्धिः स­मा­ग­ता स­र्व­त्रा­यु­त­प्र­त्य­य­स्या­भा­वा­त् । दे­श­भे­दा­भा­वा­त् त­त्र न यु­त­प्र­त्य­य इ­ति चे­न् न । वा­ता­ऽ- ऽ­त­पा­दि­षु यु­त­प्र­त्य­या­नु­त्प­त्ति­प्र­सं­गा­त् ॥ ते­षां­स्वा­व­य­वे­षु भि­न्ने­षु दे­शे­षु वृ­त्ते­स् त­त्र यु­त­प्र­त्य­य इ­ति­चे­त् कि- ३­५म् ए­वं तं­तु­प­टा­दि­षु प­ट­रु­पा­दि­षु च यु­त­प्र­त्य­यः­प्र­ति­षि­ध्य­ते स्वा­श्र­ये­षु भि­न्ने­षु वृ­त्ते­र् अ­वि­शे­षा­त् त­था च न ते­षा­म् अ­यु­त­सि­द्धिः । त­तो न यु­त­प्र­त्य­य­हे­तु­त्वे­न­यु­त­सि­द्धि­र् व्य­व­ति­ष्ठ­ते । त­द­व्य­व­स्था­ना­च् च किं स्या­द् इ­त्या­ह ॥ य­तो ना­यु­त­सि­द्धिः स्या­द् इ­त्य् अ­सि­द्धं वि­शे­ष­णं । हे­तो­र् वि­प­क्ष­त­स् ता­व­द्व्य­व­च्छे­दं न सा­धे­य­त् ॥ ४­९ ॥ ३­०सि­द्धे ऽ­पि स­म­वा­य­स्य स­म­वा­यि­षु द­र्श­ना­त् । इ­हे­द­म् इ­ति सं­वि­त्तेः सा­ध­नं व्य­भि­चा­रि त­त् ॥ ५­० ॥ त­द् ए­व­म् अ­यु­त­सि­द्धे­र् अ­सं­भ­वे स­त्या­म् अ­यु­त­सि­द्धा­व् इ­ति­वि­शे­ष­णं ता­व­द् अ­सि­द्ध­वि­प­क्षा­द् अ­स­म­वा­या­त् सं­यो­गा- दे­र् व्य­व­च्छे­दं न सा­ध­ये­त् सं­यो­गा­दि­ना­व्य­भि­चा­र­स्या­बा­धि­ते­हे­दं प्र­त्य­य­स्य हे­तो­र् दुः­प­रि­हा­र­त्वा­त्के­व­ल- ०­५म् अ­भ्यु­प­ग­म्या­यु­त­सि­द्ध­त्वं वि­शे­ष­णं हे­तो­र् अ­नै­का­ति­क­त्व­मु­च्य­ते । सि­द्धे ऽ­पि वि­शे­ष­णे सा­ध­न­स्ये­ह स­म­वा­यि­षु स­म­वा­य इ­त्य् अ­यु­ता­सि­द्ध­बा­धि­ते­हे­दं प्र­त्ये­न सा­ध­न­म् ए­त­त्व्य­भि­चा­रि क­थ्य­ते । न ह्य् अ­य­म् अ­यु­त­सि­द्ध­बा­धि­ते­हे­दं प्र­त्य­यः स­म­वा­य­हे­तु­क इ­ति । न­न्व् अ­बा­धि­त­त्व­वि­शे­ष­ण­म­सि­द्ध­म् इ­ति प­र­म­त­मा­शं­क्या­ह ॥ स­म­वा­यां 'न्त­रा­द् वृ­त्तौ स­म­वा­य­स्य त­त्व­तः । स­म­वा­यि­षु त­स्या­पि प­र­स्मा­द् इ­त्य् अ­नि­ष्ठि­तिः ॥ ५­१ ॥ १­०त­द्बा­धा­ऽ­स्ती­त्य् अ­बा­ध­त्वं ना­म ने­ह वि­शे­ष­णं । हे­तोः सि­द्ध­म् अ­ने­कां­तो य­तो ऽ­ने­ने­ति ये वि­दुः ॥ ५­२ ॥ ते­षा­म् इ­हे­ति वि­ज्ञा­ना­द् वि­शे­ष­ण­वि­शे­ष्य­ता । स­म­वा­य­स्य त­द्व­त्सु त­त ए­व न सि­ध्य­ति ॥ ५­३ ॥ वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो ऽ­प्य् अ­न्य­तो य­दि । १­५स्व­सं­बं­धि­षु व­र्ते­त त­दा बा­धा­ऽ­न­व­स्थि­तिः ॥ ५­४ ॥ इ­ह स­म­वा­यि­षु स­म­वा­य इ­ति स­म­वा­य­स­म­वा­यि­नो­र­यु­त­सि­द्ध­त्वे स­म­वा­य­स्य पृ­थ­गा­श्र­या­भा­वा- त् प्र­सि­द्धे स­ती­हे­द­म् इ­ति सं­वि­त्ते­र­बा­धि­त­त्व­वि­शे­ष­ण­स्या­भा­वा­त् न त­या सा­ध­नं­व्य­भि­च­रे­त् त­त्रा­न- व­स्था­या बा­धि­का­याः स­द्भा­वा­त् त­था हि स­म­वा­यि­षु­स­म­व­य­स्य वृ­त्तिः स­म­वा­यां­त­रा­द् य­दी­ष्य­ते त­दा त­स्या­पि स­म­वा­यां­त­र­स्य स­म­वा­य­स­म­वा­यि­षु स्व­सं­बं­धि­षु­वृ­त्ति­र् अ­प­रा­प­र­स­म­वा­य­रू­पै­षि­त­व्यां २­०त­था चा­प­रा­प­र­स­म­वा­य­प­रि­क­ल्प­ना­या­म् अ­नि­ष्ठि­तिः­स्या­त्त­थै­क ए­व स­म­वा­य­स् त­त्वं भा­वे­न व्या­ख्या­ता­म् इ­ति सि­द्धां­त­स्य चा­नि­ष्ठि­तिः सै­वे­हे­द­म् इ­ति प्र­त्य­य­स्य बा­धा­त­तो ना­बा­ध­त्वं ना­म वि­शे­ष­णं हे­तो­र् ये­ना­ऽ­ने­कां­तः स्या­द् इ- ति ये वं­द­ति ते­षां वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो­ऽ­पि स­म­वा­यि­षु स­म­वा­य इ­ति प्र­त्य­या­न् न सि­ध्ये­द् अ­न­व­स्था­याः स­द्भा­वा­त् वि­शे­ष­ण­वि­शे­ष्य­भा­वो हि स­म­वा­य­स­म­व­यि­नां प­रै­रि­ष्टः स­म­वा­य­स्य वि­शे­ष­ण­त्वा­त् स­म­वा- यि­नां वि­शे­ष्य­त्वा­त् अ­न्य­था स­म­वा­य­प्र­ति­नि­य­मा­नु­प­प­त्तेः ॥ स च स­म­वा­य­स­म­वा­यि­भ्यो ऽ­र्थां­त­र­म् ए­व न २­५पु­न­र् अ­न­र्थां­त­रं स­म­वा­य­स्या­पि स­म­वा­यि­भ्यो­ऽ­न­र्थां­त­रा­प­त्तेः स चा­र्थां­त­र­भू­तो­वि­शे­ष­ण­वि­शे­ष्य­भा­वः सं­बं­धः स्व­सं­बं­धि­षु प­र­स्मा­द् ए­व वि­शे­ष­ण­वि­शे­ष्य­भा­वा­त्प्र­ति­नि­य­तः स्या­त् ना­न्य­था त­था चा­प­रा­प­र­वि­शे- ष­ण­वि­शे­ष्य­भा­व­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था वा­धा त­द­व­स्थै­व­त­त­स् त­या स­बा­धा­द् इ­हे­द­म् इ­ति प्र­त्य­या­द्वि­शे­ष­ण- वि­शे­ष्य­भा­वो ऽ­पि न सि­ध्ये­द् इ­ति कु­तः­स­म­वा­य­प्र­ति­नि­य­मः क्व­चि­द् ए­व स­म­व­यि­षु प­रे­षां स्या­त् ॥ वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्या­या­द् अ­व­ग­म्य­ते । ३­०वि­शे­ष­ण­वि­शे­ष्य­त्व­म् इ­त्य् अ­प्य् ए­ते­न दू­षि­तं ॥ ५­५ ॥ य­थे­ह स­म­वा­यि­षु स­म­वा­य इ­ती­हे­दं प्र­त्य­या­द् अ­न­व­स्थ­या बा­ध्य­मा­ना­त् स­म­वा­य­व­द्वि­शे­ष­णा­वि­शे- ष्य­भा­वो न सि­ध्ये­द् इ­ति त­था­वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­या­द­प्य­न­व­स्थ­या­बा­ध्य­मा­न­त्वा­वि­शे­षा­त् त­तो ऽ- ने­ने­हे­दं प्र­त्य­यं दू­ष­णे­न वि­शे­ष­ण­वि­शे­ष्य­त्व­प्र­त्य­यो ऽ­पि­दू­षि­त ए­व ते­नै­व च त­द्दू­ष­णे­न वि­शे­ष­ण­वि­शे- ष्य­त्वं स­र्व­त्र दू­षि­त­म् अ­व­ग­म्य­तां ॥ अ­त्रा­न­व­स्था­प­रि­हा­रं प­रे­षा­म् आ­शं­क्य नि­रा­च­ष्टे ॥ ३­१त­स्या­नं­त्या­त् प्र­तॄ­णा­म् आ­का­क्षा­क्ष­य­तो ऽ­पि वा । न दो­ष इ­ति चे­द् ए­वं स­म­वा­या­दि­ना­पि किं ॥ ५­६ ॥ गु­णा­दि­द्र­व्य­यो­र् भि­न्न­द्र­व्य­यो­श् च प­र­स्प­रं । वि­शे­ष­ण­वि­शे­ष्य­त्व­सं­बं­धो ऽ­स्तु नि­रं­कु­शः ॥ ५­७ ॥ ०­५सं­यो­गः स­म­वा­यो वा त­द्वि­शे­षो ऽ­स्त्व् अ­ने­क­धा । स्वा­तं­त्र्ये स­म­वा­य­स्य स­र्व­थै­क्ये च दो­ष­तः ॥ ५­८ ॥ त­स्य वि­शे­ष­ण­वि­शे­ष्य भा­व­स्या­नं­त्या­त् स­म­वा­य­व­दे­क­त्वा­न­भ्यु­प­ग­मा­त् ना­न­व­स्था दो­षो य­दि प­रैः क­थ्य­ते प्र­प­तॄ­णा­म् आ­कां­क्षा­क्ष­य­तो ऽ­पि वा य­त्र य­स्य­प­ति­प­त्तु­र् व्य­व­हा­र­प­रि­स­मा­प्ते­र् आ­कां­क्षा­यः स्या­त् त­त्रा­प­र­वि­श्वे­ष­णा­वि­शे­ष्य­भा­वा­न­न्वे­ष­णा­द् अ­न­व­स्था­नु­प­प­त्तेः­त­दा स­म­वा­या­दि­ना­पि प­रि­क­ल्पि­ते­न न १­०किं­चि­त् फ­ल­म् उ­प­ल­भा­म्हे स­म­वा­यि­नो­र् अ­पि­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्यै­वा­भ्यु­प­ग­म­नी­य­त्वा­त्सं­यो­गि­नो­र् अ­पि वि­शे­ष­ण­वि­शे­ष्य भा­वा­न­ति­क्र­मा­त् । गु­ण­द्र­व्य­योः­क्रि­या­द्र­व्य­योः द्र­व्य­त्व­द्र­व्य­योः गु­ण­त्व­गु­ण­योः क­र्म- स्व­क­र्म­णोः गु­ण­त्व­द्र­व्य­योः क­र्म­त्व­द्र­व्य­योः­वि­शे­ष­द्र­व्य­यो­श् च द्र­व्य­यो­र् इ­व वि­शे­ष­ण­वि­शे­ष्य­त्व­स्य सा­क्षा­त् प­रं­प­र­या वा प्र­ती­य­मा­न­स्य बा­ध­का­भा­वा­त् । य­थै­व हि गु­णि­द्र­व्यं क्रि­या­व­द्द्र­व्यं द्र­व्य­त्व­व­द्द्र­व्यं वि­शे­ष­व­द्द्र­व्यं गु­ण­त्व­वा­न् गु­णः क­र्म­त्व­व­त् क­र्मे­त्य् अ­त्र­सा­क्षा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वः प्र­ति­भा­स­ते दं­डि­कुं­ड- १­५लि­व­त् त­था प­रं­प­र­या गु­ण­त्व­व­त् द्र­व्य­म् इ­त्य् अ­त्र गु­ण­स्य­द्र­व्य­वि­शे­ष­ण­त्वा­त् गु­ण­त्व­स्य च गु­ण­वि­शे­ष­ण- त्वा­त् वि­शे­ष­णा­वि­शे­ष्य­भा­वो ऽ­पि त­था क­र्म­त्व­व­द् द्र­व्या­म् इ­त्य­त्रा­पि क­र्म­त्व­स्य क­र्म­वि­शे­ष­ण­त्वा­त् क­र्म­णो द्र­व्य­वि­शे­ष­ण­त्वा­त् वि­शे­ष­ण­वि­शे­ष्य­भा­व ए­व नि­रं­कु­शो ऽ­स्तु ॥ न­नु च दं­ड­पु­रु­षा­दी­ना­म् अ­व­य­वा- व­य­व्या­दी­नां च सं­यो­गः स­म­वा­य­श् च­वि­शे­ष­ण­वि­शे­ष्य­भा­व­हे­तुः सं­प्र­ती­य­ते त­स्य त­द्भा­व­ए­व भा­वा­द् इ­ति न मं­त­व्यं । त­द­भा­वे ऽ­पि वि­शे­ष­ण­वि­शे­ष्य भा­व­स्य­स­द्भा­वा­त् ध­र्म­ध­र्मि­व­त् भा­वा­भा­व­व­द् वा । न हि ध­र्म- २­०ध­र्मि­णोः सं­यो­गः त­स्य द्र­व्य­नि­ष्ठ­त्वा­त् । ना­पि स­म­वा­यः­प­रै­रि­ष्य­ते । स­म­वा­य­त­द­स्ति­त्व­योः स­म­वा- यां­त­र­प्र­सं­गा­त् ॥ त­था च भा­वा­भा­व­योः सं­यो­गः­स­म­वा­यो वा प­रै­र् इ­ष्टः सि­द्धां­त­वि­रो­धा­त् त­यो- र् वि­शे­ष­णं वि­शे­ष्य­भा­व­स् तु तै­र् इ­ष्टो दु­ष्ट­श् चे­ति न­सं­यो­ग­स­म­वा­या­भ्यां वि­शे­ष­ण­वि­शे­ष्य­भा­वो व्या­प्तः­, ते­न त­यो­र् व्या­प्त­त्व­सि­द्धिः न हि वि­शे­ष­णा­वि­शे­ष्य­भा­वा­स्या­भा­वे­क­यो­श्चि­त् सं­यो­गः स­म­वा­यो वा व्य­व­ति­ष्ठ- ते ॥ क्व­चि­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­व् इ­व क्षा­यां तु­सं­यो­ग­स­म­वा­य­व्य­व­हा­रो न वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्या- २­५व्या­प­क­त्वं व्य­व­स्था­प­यि­तु­म् अ­लं । स­तो ऽ­प्य् अ­न­र्थि­त्वा­दे­र्वि­व­क्षा­नु­प­प­त्ते­र् व्या­प­क­त्व­प्र­सि­द्धेः । त­तः सं­यो­गः स­म­वा­यो वा अ­न्यो वा­ऽ­वि­ना­भा­वा­दिः सं­बं­ध­स् त­स्यै­व­वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य वि­शे­षो­स् तु ॥ न­नु च स­म­वा­य­स्य स्व­तं­त्र­त्वा­द् ए­क­त्वा­च् च क­थ­म् अ­सौ त­द्वि­शे­षः­स्था­प्य­त इ­ति चे­न् न स­म­वा­य­स्य स्व­तं­त्र­त्वे स­र्व­थै- क­त्वे च दो­ष स­द्भा­वा­त् ॥ त­था हि­ — स्व­तं­त्र­स्य क­थं ता­व­द् आ­श्रि­त­त्वं स्व­यं म­तं । ३­०त­स्या­श्रि­त­त्वे व­च­ने स्वा­तं­त्र्यं प्र­ति­ह­न्य­ते ॥ ५­९ ॥ स­म­वा­यि­षु स­त्स्व् ए­व स­म­वा­य­स्य वे­द­ना­त् । आ­श्रि­त­त्वे दि­गा­दी­नां मू­र्त­द्र­व्या­श्रि­ति­र् न किं ॥ ६­० ॥ क­थं चा­ना­श्रि­तः सि­ध्ये­त् सं­बं­धः स­र्व­था क्व­चि­त् । स्व­सं­बा­धि­षु ये­ना­तः सं­भ­वे­न् नि­य­त­स्थि­तिः ॥ ६­१ ॥ ३­२ए­क ए­व च स­र्व­त्र स­म­वा­यो य­दी­ष्य­ते । त­दा मे­ह­श्व­रे ज्ञा­नं स­म­वै­ति न खे क­थं ॥ ६­२ ॥ इ­हे­ति प्र­त्य­यो ऽ­प्य् ए­ष शं­क­रे न तु खा­दि­षु । इ­ति भे­दः क­थं सि­ध्ये­न् नि­या­म­क­म् अ­प­श्य­तः ॥ ६­३ ॥ ०­५न चा­चे­त­न­ता त­त्र सं­भा­व्ये­त नि­या­मि­का । शं­भा­व् अ­पि त­दा­स्था­ना­त् खा­दे­स् त­द­वि­शे­ष­तः ॥ ६­४ ॥ ने­शो ज्ञा­ता न चा­ज्ञा­ता स्व­यं ज्ञा­न­स्य के­व­लं । स­म­वा­या­त् स­दा ज्ञा­ता य­द्य् आ­त्मै­व स किं स्व­तः ॥ ६­५ ॥ ना­य­म् आ­त्मा च चा­ना­त्मा स्वा­त्म­त्व­स­म­वा­य­तः । १­०स­दा­त्मै­वे­ति चे­द् ए­वं द्र­व्य­म् ए­व स्व­तो ऽ­सि­ध­त् ॥ ६­६ ॥ ने­शो द्र­व्यं न चा­द्र­व्यं द्र­व्य­त्व­स­म­वा­य­तः । स­र्व­दा द्र­व्य­म् ए­वे­ति य­दि स­न्न् ए­व स स्व­तः ॥ ६­७ ॥ न स्व­तः स­न्न­स­न् ना­पि स­त्वे­न स­म­वा­य­तः । स­न्न् ए­व श­श्व­द् इ­त्य् उ­क्तौ व्या­घा­तः के­न वा­र्य­ते ॥ ६­८ ॥ १­५स्व­रू­पे­णा­स­तः स­त्व­स­म­वा­ये च खां­बु­जे । स स्या­त् किं न वि­शे­ष­स्या­भा­वा­त् त­स्य त­तो ऽ­ṃ­ज­सा ॥ ६­९ ॥ स्व­रू­पे­ण स­तः स­त्व­स­म­वा­ये­पि स­र्व­दा । सा­मा­न्य­दौ भ­वे­त् स­त्व­स­म­वा­यो ऽ­वि­शे­ष­तः ॥ ७­० ॥ स्व­तः स­तो य­था स­त्त्व­स­म­वा­य­स् त­था­स्तु सः । २­०द्र­व्य­त्वा­त्म­त्व­बो­द्धृ­त्व­स­म­वा­यो ऽ­पि त­त्त्व­तः ॥ ७­१ ॥ द्र­व्य­स्यै­वा­त्म­नो बो­द्धुः स्व­यं सि­द्ध­स्य स­र्व­दा । न हि स्व­तो त­था­भृ­त­स् त­था­त्व­स­म­वा­य­भा­क् ॥ ७­२ ॥ स्व­यं ज्ञ­त्वे च सि­द्धे ऽ­स्य म­हे­श­स्य नि­र­र्थ­कं । ज्ञा­न­स्य स­म­वा­ये­न ज्ञ­त्व­स्य प­रि­क­ल्प­नं ॥ ७­३ ॥ २­५त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­न­ता­दा­त्म्य­मृ­च्छ­तः । क­थं चि­दी­श्व­र­स्या­ऽ­स्ति जि­ने­श­त्व­म् अ­सं­श­यं ॥ ७­४ ॥ स ए­व मो­क्ष­मा­र्ग­स्य प्र­णे­ता व्य­व­ति­ष्ठ­ते । स­दे­हः स­र्व­वि­न­ष्ट­मो­हो ध­र्म­वि­शे­ष­भा­क् ॥ ७­५ ॥ ३­३ज्ञा­ना­द् अ­न्य­स् तु नि­र्दे­हः स­दे­हो वा न यु­ज्य­ते । शि­वः क­र्तो­प­दे­श­स्य सो ऽ­भे­त्ता क­र्म­भू­भृ­तां ॥ ७­६ ॥ स्व­तं­त्र­त्वे हि स­म­वा­य­स्य ष­ण्णा­मा­श्रि­त­त्व­म् "­अ­न्य­त्र­नि­त्य­द्र­व्ये­भ्य­" इ­ति क­थ­म् आ­श्रि­त­त्वं स्व­यं वै- शे­षि­कै­र् इ­ष्ठा­म् इ­ति तं­त्रा­वि­रो­धो दो­षः । त­स्या­श्रि­त­त्व­प्र­ति­पा­द­ने स्व­तं­त्र­त्व­वि­रो­धा­त् । प­रा­श्रि­त­त्वं­हि पा­र- ०­५तं­त्र्यं ते­न स्वा­तं­त्र्यं क­थं न प्र­ति­ह­न्य­ते । स्या­न्म­तं प­र­मा­र्थ­तः स­म­वा­य­स्या­श्रि­त्वं ध­र्मः क­थ्य­ते य­त­स् तं­त्र­वि­रो­धः स्या­त् किं­तू­प­चा­रा­त् नि­मि­त्तं­तू­प­चा­र­स्य­स­म­वा­यि­षु स­त्सु स­म­वा­य­ज्ञा­नं स­म­वा­यि­शू­न्ये दे­शे स­म­वा­य­ज्ञा­ना­सं­भ­वा­त् प­र­मा­र्थ­त­स् त­स्या­श्रि­त­त्वे­स्वा­श्र­य­ना­शा­त् वि­ना­श­प्र­सं­गा­त् गु­णा­दि­व­द् इ­ति । त­द् अ­स­त् । दि­गा­दी­ना­म् अ­प्य् ए­व­म् आ­श्रि­त­त्व­प्र­सं­गा­त् । मू­र्त­द्र­व्ये­षु स­त्सू­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ते­षु दि­ग्लिं­ग­स्ये­द­म् अ­तः पू­र्वे­णै­त्या­दि­प्र­त्य­य­स्य का­ल­लिं­ग­स्य च­प­र­त्वा­प­र­त्वा­दि­प्र­त्य­य­स्य स­द्भा­वा­त्मू­र्त­द्र­व्या­श्रि­त­त्वो­प­चा­र­प्र­सं- १­०गा­त् । त­था­चा­न्य­त्र नि­त्य­द्र­व्ये­भ्य इ­ति व्या­घा­तः­नि­त्य­द्र­व्य­स्या­पि दि­गा­दे­र् उ­प­चा­रा­द् आ­श्रि­त­त्व­सि­द्धेः । सा­मा­न्य­स्या­पि प­र­मा­र्थ­तो ऽ­ना­श्रि­त­त्व­म् अ­नु­ष­ज्य­ते­स्वा­श्र­य­वि­ना­शे ऽ­पि वि­ना­शा­भा­वा­त् स­म­वा­य­व­त् त­द् इ­दं स्वा­भ्यु­प­ग­म­वि­रु­द्धं वै­शे­षि­का­णां­, उ­प­चा­र­तो ऽ­पि­स­म­वा­य­स्या­श्रि­त­त्वं स्वा­तं­त्र्यं वा । किं च स­म­वा­यो न सं­बं­धः स­र्व­था­ऽ­ना­श्रि­त­त्वा­त् यो यः स­र्व­था­ऽ­ना­श्रि­तः स­स न सं­बं­धो य­था दि­गा­दिः­, स­र्व­था­ऽ­ना- श्रि­त­श् च स­म­वा­यः त­स्मा­न् न सं­बं­ध इ­ति इ­हे­दं­प्र­त्य­य­लिं­गो यः स स­म­वा­यो न स्या­त् अ­यु­त­सि­द्धा­ना- १­५म् आ­धा­र्या­धा­र­भू­ता­ना­म् अ­पि सं­बं­धां­त­रे­णा­श्रि­ते­न­भ­वि­त­व्यं सं­यो­गा­दे­र् अ­सं­भ­वा­त् । स­म­वा­य­स्या­प्य् अ­ना­श्रि­त­स्य सं­बं­ध­त्व­वि­रो­धा­त् । स्या­द् आ­कू­तं । स­म­वा­य­स्य ध­र्मि­णो­ऽ­प्र­ति­प­त्तौ हे­तो­र् आ­श्र­या­सि­द्ध­त्वं । प्र­ति­प­त्तौ ध­र्मि- ग्रा­ह­क­प्र­मा­ण­बा­धि­तः प­क्षो हे­तु­श् च का­ला­त्य­या­पा­दि­ष्टः­प्र­स­ज्ये­त । स­म­वा­यो हि य­तः प्र­मा­णा­त् प्र­ति­प­न्न- स् त­त ए­वा­यु­त­सि­द्ध­सं­बं­ध­त्वं प्र­ति­प­न्न­म् अ­यु­त­सि­द्धा­ना­मे­व सं­बं­ध­स्य स­म­वा­य­व्य­प­दे­श­सि­द्धे­र् इ­ति । त­द् अ­पि न सा­धी­यः । स­ग­वा­यि­ग्रा­हि­णा प्र­मा­णे­ना­श्रि­त­स्यै­व­स­म­वा­य­स्या­वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य प्र­ति­प­त्ते­स्त­स्या­ना- २­०श्रि­त­त्वा­भ्यु­प­ग­मे चा­सं­बं­ध­त्व­स्य प्र­सं­गे­न ४ सा­ध­ना­त् । सा­ध्य­सा­ध­न­यो­र् व्या­प्य­व्या­प­क­भा­व­सि­द्धौ प­र­स्य व्या­प्या­भ्यु­प­ग­मे त­न्नां­त­री­य­क­स्य व्या­प­का­भ्यु­प­ग­म­स्य­प्र­ति­पा­द­ना­त् । न ह्य् अ­ना­श्रि­त­त्व­म­सं­बं­ध­त्वे­न व्या­प्तं दि­गा­दि­ष्व् अ­सि­द्धं । ना­प्य् अ­नै­कां­ति­क­म् अ­ना­श्रि­त­स्य क­स्य­चि­त्सं­बं­ध­त्वा­प्र­सि­द्धेः वि­प­क्षे वृ­त्य­भा­वा­त् त­त ए­व न वि­रु­द्धं । ना­पि स­त्प्र­ति­प­क्षं त­स्या­ना­श्रि­त­स्या­पि­सं­बं­ध­त्व­व्य­व­स्था­प­का­नु­मा­ना­भा­वा­द् इ­ति न प­रे­षां स­म­वा­यः सं­बं­धो­ऽ­स्ति य­तः प्र­ति­नि­य­मः क­स्य­चि­त् क्व­चि­त्स­म­वा­यि­नि व्य­व­स्था­प्य­ते । भ­व­तु वा स­म- २­५वा­यः । कि­म् ए­को ऽ­ने­को वा । य­दि स­र्व­त्रै­क ए­व स­म­वा­यो­ऽ­भ्यु­प­ग­म्य­ते त­दा म­हे­श्व­रे ज्ञा­नं स­म­वै­ति न पु­न­र् ए­वं दि­गा­दौ वे­ति क­थ­म् अ­व­बु­ध्य­ते । इ­हे­ति प्र­त्य­या­दि­ति चे­न् न त­स्ये­ह शं­क­रे ज्ञा­न­म् इ­ति प्र­त्य­य­स्यै­क- स­म­वा­य­हे­तु­क­स्य खा­दि­व्य­व­च्छे­दे­न शं­क­र ए­व­ज्ञा­न­स­म­वा­य­सा­ध­ना­स­म­र्थ­त्वा­त् । नि­य­म­का­द­र्श­ना­द् भे- द­स्य व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । न­नु च वि­शे­ष­ण­भे­द ए­व­नि­या­म­कः स­त्ता­व­त् स­त्ता हि द्र­व्या­दि­वि­शे- ष­ण­भे­दा­द् ए­का­पि भि­द्य­मा­ना दृ­ष्टा­प्र­ति­नि­य­त­द्र­व्या­दि­स­त्व­व्य­व­स्था­पि­का द्र­व्यं स­त् गु­णः स­न्क­र्म ३­०स­द् इ­ति­, द्र­व्या­दि­वि­शे­ष­ण­वि­शि­ष्ट­स्य स­त्प्र­त्य­य­स्य­द्र­व्या­दि­वि­शि­ष्ट­स­त्ता­व्य­व­स्था­प­क­त्वा­त् त­द्व­त्स­म­वा- यि­वि­शे­ष­ण­वि­शि­ष्टे­हे­दं ग­त्य­या­द्वि­शि­ष्ट­स­म­वा­यि­वि­शे­ष­ण­स्य­स­म­वा­य­स्य व्य­व­स्थि­तेः । स­म­वा­यो हि य­द् उ­प­ल­क्षि­तो वि­शि­ष्ट­प्र­त्य­या­त् सि­ध्य­ते त­त्प्र­ति­नि­य­म­हे­तु­रे­वा­भि­धी­य­त य­थे­ह तं­तु­षु प­ट इ­ति तं­तु­प­ट­वि­शि­ष्टे- हे­दं प्र­त्य­या­त् तं­तु­ष्व् ए­व प­ट­स्य स­म­वा­यो नि­य­म्य­ते न­वी­र­णा­दि­षु न­चा­यं वि­शि­ष्टे­हे­दं­प्र­त्य­यः स­र्व­स्य प्र­ति­प­त्तुः प्र­ति­नि­य­त­वि­ष­यः स­म­नु­भू­य­मा­नः प­र्य­नु­यो­गा­र्हः कि­म् इ­ति­भ­व­न् त­त्रै­व प्र­ति­नि­य­तो ऽ­नु­भू­य­ते न पु­न­र् अ- ३­५न्य­त्रे­ति । त­था त­स्य प­र्य­नु­यो­गे क­स्य­चि­त्स्वे­ष्ट­त­त्त्व­व्य­स्था­नु­प­प­त्तेः । त­द्व्य­व­स्था­प­क­प्र­त्य­य­स्या­पि प­र्य­नु- यो­ग्य­त्वा­नि­वृ­त्तेः । सु­दू­र­म् अ­पि ग­त्वा य­दि क­स्या­चि­त्प्र­त्य­य­वि­शे­ष­स्या­नु­भू­य­मा­न­स्य प­र्य­नु­यो­गा­वि­ष­य­त्वा­त् । त­त­स् त­त्व­व्य­व­स्थि­ति­र् अ­भ्यु­प­ग­म्य­ते त­दे­ह शं­क­रे ज्ञा­न­मि­ति वि­शि­ष्ट­हे­दं­प्र­त्य­या­त् प्र­मा­णो­प­प­न्ना­त् त­त्रै­व ज्ञा­न- स­म­वा­यो व्य­व­ति­ष्ठ­ते न खा­दि­षु । वि­शे­ष­ण­भे­दा­त्स­म­वा­य­स्य भे­द­प्र­सि­द्धे­र् इ­ति के­चि­द् व्यु­त्प­न्न­वै­शे­षि­काः ३­४स­म­नु­म­न्यं­तो ऽ­पि न य­था­र्थ­वा­दि­नः । स­म­वा­य­स्य­स­र्व­थै­क­त्वे ना­ना­स­म­वा­यि­वि­शे­ष­ण­त्वा­यौ­गा­त् स­त्ता­दृ­ष्टां त­स्या­पि सा­ध्य­त्वा­त् न­हि स­र्व­थै­का स­त्ता­कु­त­श्चि­त् प्र­मा­णा­त् सि­द्धा । न­नु स­त्प्र­त्य­या­वि­शे­षा- द् वि­शे­ष­लिं­गा­भा­वा­द् ए­का स­त्ता प्र­सि­द्धै­वे­ति चे­न् न । स­र्व­था स­त्प्र­त्य­या­वि­शे­ष­स्या­सि­द्ध­त्वा­द् वि­शि­ष्ठ­लिं­गा­भा­व­स्य च क­थं­चि­त् स­त्प्र­त्य­य­या­वि­शे­ष­स् तु क­थं­चि­द् ए­वै­क­त्वं­स­त्ता­याः सा­ध­ये­त् य­थै­व हि स­त्सा­मा­न्या­दे­शा­त् स­त्स- ०­५द् इ­ति प्र­त्य­य­स्या­वि­शे­ष­स् त­था स­द्वि­शे­षा­दे­शा­त्स­त्प्र­त्य­य­वि­श­षो ऽ­पि घ­टः स­न् प­टः स­न्नि­त्या­दिः स­म­नु- भू­य­ते । घ­टा­दि­प­दा­र्थ ए­व त­त्र वि­शि­ष्टो न स­त्ते­ति चे­न्न । ए­वं घ­टा­दी­ना­म् अ­पि स­र्व­थै­क­त्व­प्र­सं­गा­त् । श­क्यो हि व­क्तुं घ­ट­प्र­त्य­या­वि­शे­षा­द् ए­को­घ­टः त­द्ध­र्मा ए­व­वि­शि­ष्ट­प्र­त्य­य­हे­त­वो वि­शि­ष्टा इ­ति । घ­ट­स्यै­क­त्वे क्व­चि­द् घ­ट­स्य वि­ना­शे प्रा­दु­र्भा­वे वा स­र्व­त्र वि­ना­शः­प्रा­दु­र्भा­वो वा स्या­त् । त­था च प­र­स्प­र­व्या­घा­तः स­कृ­द्घ­ट­वि­ना­श­प्रा­दु­र्भा­व­योः प्र­स­ज्य­ते इ­ति चे­न् न । स­त्ता­या अ­पि स­र्व­थै­क­त्वे क­स्य­चि­त् प्रा­ग­स­तः १­०स­त्ता­याः सं­बं­धे स­र्व­स्य स­कृ­त्स­त्ता­सं­बं­ध­प्र­सं­गा­त् । त­द­सं­बं­धे वा स­र्व­स्या­सं­बं­ध इ­ति प­र­स्प­र­व्या­घा­तः स­त्ता­सं­बं­धा­सं­बं­ध­योः स­कृ­त्त­द्दुः प­रि­हा­रः स्या­त् । प्रा­ग­स­तः क­स्य­चि­द् उ­त्पा­द­क­का­र­ण­स­न्नि­धा­ना­द् उ­त्प­द्य­मा­न­स्य सं­बं­धः प­र­स्य त­द­भा­वा­त् सं­बं­धा­भा­व इ­ति­प्रा­गु­क्त­दो­षा­ऽ­प्र­सं­गे घ­ट­स्या­पि क्व­चि­दु­त्पा­द­क­का­र­ण­भा­वा­द् उ- त्पा­द­स्य ध­र्म­स्य स­द्भा­वे घ­टे­न सं­बं­धः क्व­चि­त् तु­वि­ना­श­हे­तू­पा­दा­ना­द् वि­ना­श­स्य भा­वो घ­ट­स्य ते­ना­सं­बं­ध इ­ति कु­तः प­रो­क्त­दो­ष­प्र­सं­गः । स­र्व­थै­क­त्वे ऽ­पि घ­ट­स्य­त­द्ध­र्मा­णा­म् उ­त्पा­दा­दी­नां स्व­का­र­ण­नि­य­मा­द् दे­श­का- १­५ला­का­र­नि­य­मो­प­प­त्तेः । न ह्य् उ­त्पा­दा­द­यो ध­र्मा घ­टा­द­न­र्थां­त­र­भू­ता ए­व स­त्ता­ध­र्मा­णा­म् अ­पि­त­द­न­र्थां­त­र­त्व­प्र­सं- गा­त् । ते­षां त­तो ऽ­र्थां­त­र­त्वे घ­टा­द् उ­त्पा­दा­दी­ना­म­र्थां­त­र­त्वं प्र­ति­प­त्त­व्यं । त­था च त ए­व वि­शि­ष्टा न­घ­ट इ­ति क­थं न घ­टै­क­त्व­म् आ­प­द्य­ते । न­नु घ­ट­स्य नि­त्य­त्वे­क­थ­म् उ­त्पा­दा­द­यो ध­र्मा नि­त्य­स्या­नु­त्पा­दा­वि­ना­श- ध­र्म­क­त्वा­द् इ­ति चे­त् त­र्हि स­त्ता­या नि­त्य­त्वे क­थ­मु­त्प­द्य­मा­नै­र् अ­र्थैः सं­बं­धः प्र­भ­ज्य­मा­नै­श् चे­ति­चिं­त्य­तां । स्व­का­र­ण­व­शा­द् उ­त्प­द्य­मा­ना भ­ज्य­मा­ना­श् चा­र्थाः­श­श्व­द­व­स्थि­त­या स­त्त­या सं­बं­ध्यं­ते । न पु­नः­श­श्व­द­व­स्थि- २­०ते­न घ­टे­न स्व­का­र­ण­सा­म­र्थ्या­द् उ­त्पा­दा­द­यो ध­र्माः­सं­बं­ध्यं­त इ­ति स्व­द­र्श­न­प­क्ष­पा­त­मा­त्रं । घ­ट­स्य­स­र्व­ग­त­त्वे प­दा­र्थां­त­रा­णा­म् अ­भा­वा­प­त्ते­र् उ­त्पा­दा­दि­ध­र्म­का­र­णा­ना­म् अ­प्य­सं­भ­वा­त् क­थ­म् उ­त्पा­दा­द­यो ध­र्माः स्यु­र् इ­ति चे­त् स­त्ता­याः स­र्व­ग­त­त्वे ऽ­पि प्रा­ग­भा­वा­दी­नां क्व­चि­द् अ­नु­प­प­त्तेः­क­थ­म् उ­त्पा­द्य­मा­नैः प्र­भ­ज्य­मा­नै­श् चा­र्थैः सं­बं­धः सि­ध्ये­त् । प्रा­ग­भा­वा­भा­वे हि क­थं प्रा­ग­स­तः­प्रा­दु­र्भ­व­तः स­त्त­या सं­बं­धः प्र­ध्वं­सा­भा­वा­भा­वे हि­क­थं वि­न­श्य­तः प­श्चा­द् अ­स­तः स­त्ता­याः सं­बं­धा­भा­व इ­ति स­र्वे­दु­र­व­बो­धं । स्या­न् म­तं स­त्ता­याः स्वा­श्र­य­वृ­त्ति­त्वा- २­५त् स्वा­श्र­या­पे­क्ष­या स­र्व­ग­त­त्वं न स­क­ल­प­दा­र्था­पे­क्ष­या­सा­मा­न्या­दि­षु प्रा­ग­भा­वा­दि­षु च त­द्व­त्य­भा­वा­त् त­त्रा बा­धि­त­स्य स­त्प्र­त्य­य­स्या­भा­वा­द् द्र­व्या­दि­ष्व् ए­व त­द­नु­भ­वा­दि­ति । त­द् अ­पि स्व­गृ­ह­मा­न्यं । घ­ट­स्या­प्य् ए­व­म् अ­बा­धि­त- घ­ट­प्र­त्य­यो­त्प­त्ति­हे­तु­ष्व् ए­व स्वा­श्र­ये­षु भा­वा­त् न­स­र्व­प­दा­र्थ­व्या­पि­त्वं प­दा­र्थां­त­रे­षु­घ­ट­प्र­त्य­यो­त्प­त्त्य­हे­तु­षु त­द­भा­वा­द् इ­ति व­क्तुं श­क्य­त्वा­त् । न­न्व् ए­को घ­टः क­थ­मं­त­रा­ल­व­र्ति­प­टा­द्य­र्था­न् प­रि­हृ­त्य ना­ना­प्र­दे­शे­षु द­वि- ष्टे­षु भि­न्ने­षु व­र्त­ते यु­ग­प­द् इ­ति चे­त् क­थ­म् ए­का स­त्ता­सा­मा­न्य­वि­शे­ष­स­म­वा­या­न् प्रा­ग­भा­वा­दीं­श् च प­रि­हृ­त्य- ३­०द्र­व्या­दि­प­दा­र्था­न् स­क­ला­न् स­कृ­द् व्या­प्नो­ती­ति स­मा­नः­प­र्य­नु­यो­गः त­स्याः स्व­य­म् अ­मू­र्त­त्वा­त् के­न­चि­त् प्र­ति­घा- ता­भा­वा­द् अ­दो­ष इ­ति चे­त् त­र्हि घ­ट­स्या­प्य् अ­न­भि­व्य­क्ति­मू­र्तेः­के­न­चि­त् प्र­ति­बं­धा­भा­वा­त् स­र्व­ग­त­त्वे को दो­षः स­र्व­त्र घ­ट­प्र­त्य­य­प्र­सं­ग इ­ति चे­त् स­त्ता­याः स­र्व­ग­त­त्वे­स­र्व­त्र स­त्प्र­त्य­यः किं न स्या­त् । प्रा­ग­भा­वा­दि­षु त­स्या­स् तु ति­रो­धा­ना­न् न स­त्प्र­त्य­य­हे­तु­त्व­म् इ­ति चे­त्घ­ट­स्या­पि प­दा­र्थां­त­रे­षु­त­त्ति­रो­धा­ना­द्ध­ट­प्र­त्य­य­हे­तु­त्वं मा भू­त् । न चै­वं स­र्वं स­र्व­त्र वि­द्य­ते इ­ति व­द­तः­सां­ख्य­स्य किं­चि­द् वि­रु­द्धं बा­ध­का­भा­वा­त् ति­रो­धा­ना­वि- ३­५र्भा­वा­भ्यां स्व­प्र­त्य­या­वि­धा­न­स्य क्व­चि­त्स्व­प्र­त्य­य­वि­धा­न­स्या­वि­रो­धा­त् । किं च घ­टा­दि­सा­मा­न्य­स्य­घ­टा­दि- व्य­क्ति­ष्व् अ­भि­व्य­क्त­स्य त­दं­त­रा­ले चा­न­भि­व्य­क्त­स्य­घ­ट­प्र­त्य­य­हे­तु­त्वा­हे­तु­त्वे स्व­य­म् उ­र­री­कु­र्वा­णः क­थं न­घ­ट­स्य स्व­व्यं­ज­क­दे­शे ऽ­भि­व्य­क्त­स्या­न्य­त्र चा­न­भि­व्य­क्त­स्य­घ­ट­प्र­त्य­य­हे­तु­त्वा­हे­तु­त्वे ना­भ्यु­प­ग­च्छ­ती­ति स्वे­च्छा­का­री । स्या­न् म­तं ना­ना घ­टः स­कृ­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वा­त्प­ट­क­ट­मु­कु­टा­दि­प­दा­र्थां­त­र­व­द् इ­ति त­र्हि ना­ना स­त्ता यु­ग­प­द्बा­ध­का­भा­वे स­ति­भि­न्न­दे­श­द्र­व्या­दि­षू­प­ल­भ्य­मा­न­त्वा­त् त­द्व­द् इ­ति­द­र्श­नां­त­र­म् आ­या­तं न्या­य­स्य ३­५स­मा­न­त्वा­त् । न हि वि­भि­न्न­दे­शे­षु घ­ट­प­टा­दि­षु­यु­ग­प­त्स­त्वो­प­लं­भो ऽ­सि­द्धः सं­तो ऽ­मी घ­टा­द­य इ­ति प्र­ती- ते­र् अ­बा­धि­त­त्वा­त् । व्यो­म्ना­नै­कां­ति­को ऽ­यं हे­तु­र् इ­ति चे­न् न । त­स्य प्र­त्य­क्ष­तो­भि­न्न­दे­श­त­या­ऽ­तीं­द्रि­य­स्य यु­ग­प­दु­प- लं­भा­भा­वा­त् । प­रे­षां­यु­ग­प­द्भि­न्न­दे­शा­का­श­लिं­ग­श­ब्दो­प­लं­भा­सं­भ­वा­च् च­ना­नु­मा­न­तो ऽ­पि भि­न्न­दे­श­त­या यु­ग- प­दु­प­लं­भो ऽ­स्ति य­त­स् ते­ना­नै­कां­ति­क­त्वं हे­तो­र् अ­भि­धी­य­ते । ना­ना­दे­शा­का­श­लिं­ग­श­ब्दा­नां ना­ना­दे­श­स्थ­पु­रु­षैः ०­५श्र­व­णा­द् आ­का­श­स्या­नु­मा­ना­त् यु­ग­प­द्भि­न्न­दे­श­त­यो­प­लं­भ­स्य­प्र­सि­द्धा­व् अ­पि न ते­न व्य­भि­चा­रः सा­ध­न­स्य त­स्य प्र­दे­श­भे­दा­न् ना­ना­त्व­सि­द्धेः । निः­प्र­दे­श­स्य­यु­ग­प­द्भि­न्न­दे­श­का­ल­स­क­ल­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­ना­म­नु­प­प­त्ते­र् ए­क­प­र- मा­णु­व­न् न चे­यं स­त्ता स्व­तं­त्रः प­दा­र्थः सि­द्धः­प­दा­र्थ­ध­र्म­त्वे­न प्र­ती­य­मा­न­त्वा­द् अ­स­त्त्व­व­त् । य­थै­व हि­घ­ट­स्या- स­त्त्वं प­ट­स्या­स­त्त्व­म् इ­ति प­दा­र्थ­ध­र्म­त­या­प्र­ती­य­मा­न­त्वा­न् ना­स­त्त्वं स्व­तं­त्रः प­दा­र्थः त­था­घ­ट­स्य स­त्त्वं प­ट­स्य स­त्त्व­म् इ­ति प­दा­र्थ­ध­र्म­त्वे­नो­प­ल­भ्य­मा­न­त्वा­त् स­त्त्व­म् अ­पि­स­र्व­था वि­शे­षा­भा­वा­त् स­र्व­त्र घ­टः स­न् प­टः स­न् इ­ति १­०प्र­त्य­य­स्या­वि­शे­षा­द् ए­कं स­त्त्वं प­दा­र्थ­ध­र्म­त्वे ऽ­पी­ति चे­त्त­र्हि स­र्व­त्रा­स­द् इ­ति प्र­त्य­य­स्या­वि­शे­षा­द् भा­व­प­र­तं­त्र­त्वे ऽ­प्य् ए­क­म् अ­स­त्व­म् अ­भ्यु­प­ग­म्य­तां प्रा­ग् अ­स­त् प­श्चा­द् अ­स­दि­त­र­त्रे­त­र­द् अ­स­द् अ­त्यं­त­म् अ­स­द् इ­ति प्र­त्य­य­वि­शे­षा­त्प्रा­ग­स­त्त्व­प­श्चा- द् अ­स­त्त्वे­त­रे­त­रा­स­त्त्वा­त्यं­ता­स­त्त्व­भे­द­सि­द्धे­र् नै­क­म­स­त्व­म् इ­ति चे­त् । न­न्व् ए­वं वि­ना­शा­त् पू­र्वं स­त्त्वं प्रा­क्स­त्त्वं स्व­रू­प­ला­भा­द् उ­त्त­रं स­त्त्वं प­श्चा­त् स­त्त्वं स­मा­न­जा­ती­य­योः­के­न­चि­द् रू­पे­णे­त­रे­त­र­त्र­स­त्त्व­म् इ­त­रे­त­र­स­त्त्वं का­ल­त्र­ये ऽ­प्य् अ­ना­द्य­नं­त­स्य स­त्त्व­म् अ­त्यं­त­स­त्त्वा­म् इ­ति स­त्त्व­भे­दः­किं ना­नु­म­न्य­ते स­त्प्र­त्य­य­स्या­पि प्रा­क्का­ला­दि­त­या वि­शे­ष- १­५सि­द्धे­र् बा­ध­का­भा­वा­त् य­था चा­स­त्त्व­स्य स­र्व­थै­क­त्वे­क्व­चि­त् का­र्यो­त्प­त्तौ प्रा­ग­भा­व­वि­ना­शे स­र्व­त्रा­भा­व­वि­ना- श­प्र­सं­गा­त् । न किं­चि­त् प्रा­ग् अ­स­द् इ­ति स­र्व­का­र्य­म् अ­ना­दि स्या­त् । न किं­चि­त् प­श्चा­द् अ­स­द् इ­ति त­द­नं­तं स्या­त् न क्व­चि­त् किं­चि­द् अ­स­द् इ­ति स­र्वं स­र्वा­त्म­कं स्या­न् न क्व­चि­द­त्यं­त­म् अ­स­द् इ­ति स­र्वं स­र्व­त्र स­र्व­दा प्र­स­ज्ये­ते­ति बा­ध­क- म् अ­पि त­था स­त्त्वै­क­त्वे स­मा­न­म् उ­प­ल­भा­म­हे क­स्य­चि­त्प्र­ध्वं­से स­त्त्वा­भा­वे स­र्व­त्र स­त्त्वा­भा­व­प्र­सं­गा­त् न किं­चि­त् कु­त­श्चि­त् प्रा­क् स­त् प­श्चा­त् स­द् वा ना­पी­त­र­त्रे­त­र­त् स­त्स्या­त् अ­त्यं­त­स­द् वे­ति स­र्व­शू­न्य­ता­प­त्ति­र् दुः­श­क्या- २­०प­रि­ह­र्तुं । तां प­रि­जि­ही­र्ष­ता स­त्त्व­स्य भे­दो­ऽ­भ्यु­प­गं­त­व्य इ­ति नै­का स­त्ता स­व­र्था­सि­ध्ये­द् अ­स­त्ता­व­त्त­द­नं­त- प­र्या­य­तो­प­प­त्तेः । स्या­न् म­ति­र् ए­षा ते क­स्य­चि­त् का­र्य­स्य­प्र­ध्वं­से ऽ­पि न स­त्ता­याः प्र­ध्वं­स­स् त­स्या­नि­त्य­त्वा­त् प­दा­र्थां­त­रे­षु स­त्प्र­त्य­य­हे­तु­त्वा­त् प्रा­क्का­ला­दि­वि­शे­ष­ण­भे­दे­ऽ­प्य् अ­भि­न्न­त्वा­त् स­र्व­था शू­न्य­तां प­रि­ह­र­तो ऽ­पि स­त्ता­नं­त­प­र्या­य­ता­नु­प­प­त्ति­र् इ­ति सा­पि न सा­धी­य­सी क­स्य­चि­त्का­र्य­स्यो­त्पा­दे ऽ­पि प्रा­ग­भा­व­स्या­भा­वा­नु­प- प­त्ति­प्र­सं­गा­त् त­स्य नि­त्य­त्वा­त् । प­दा­र्थां­त­रा­णा­म् उ­त्प­त्तेः­पू­र्वं प्रा­ग­भा­व­स्य स्व­प्र­त्य­य­हे­तोः स­द्भा­व­सि­द्धेः २­५स­मु­त्प­न्नै­क­का­र्य­वि­शे­ष­ण­त­या वि­ना­श­व्य­व­हा­रो ऽ­पि­प्रा­ग­भा­व­स्या­वि­ना­शि­नो ना­ना­नु­त्प­न्न­का­र्या­पे­क्ष­या वि­शे­ष­ण­भे­दे ऽ­पि भे­दा­सं­भ­वा­द् ए­क­त्वा­वि­रो­धा­त् । न ह्यु­त्प­त्तेः पू­र्वं घ­ट­स्य प्रा­ग­भा­वः प­ट­स्य प्रा­ग­भा­व इ­त्य् आ­दि वि­शे­ष­ण­भे­दे ऽ­प्य् अ­भा­वो भि­द्य­ते घ­ट­स्य स­त्ता­प­ट­स्य स­त्ते­त्य् आ­दि­वि­शे­ष­ण­भे­दे ऽ­पि स­त्ता­व­त् । न­नु प्रा­ग­भा­व­स्य नि­त्य­त्वे का­र्यो­त्प­त्ति­र् न स्या­त् त­स्य­त­त्प्र­ति­बं­ध­क­त्वा­त् त­द­प्र­ति­बं­ध­क­त्वे प्रा­ग् अ­पि­का­र्यो­त्प­त्तेः का­र्य­स्या- ना­दि­त्व­प्र­सं­ग इ­ति चे­त् त­र्हि स­त्ता­या नि­त्य­त्वे का­र्य­स्य­प्र­ध्वं­सो न स्या­त् त­स्या­स् त­त्प्र­ति­बं­ध­क­त्वा­त् ३­०त­द­प्र­ति­बं­ध­क­त्वे प्र­ध्वं­सा­त् प्रा­ग् अ­पि­प्र­ध्वं­स­प्र­सं­गा­त् । का­र्य­स्य स्थि­ति­र् ए­व न स्या­त्का­र्य­स­त्ता हि प्र­ध्वं- सा­त् प्रा­क् प्र­ध्वं­स­स्य प्र­ति­घा­ति­के­ति का­र्य­स्य स्थि­तिः­सि­ध्ये­न् ना­न्य­था । य­दि पु­न­र् ब­ल­व­त्प्र­ध्वं­स­का­र­ण­स- न्नि­पा­ते का­र्य­स्य स­त्तो न प्र­ध्वं­सं प्र­ति­ब­ध्ना­ति त­तः­पू­र्वं तु ब­ल­व­द्वि­ना­श­का­र­णा­भा­वा­त् प्र­ध्वं­सं प्र­ति­ब­ध्ना- त्य् ए­व त­तो न प्रा­ग् अ­पि प्र­ध्वं­स­प्र­सं­ग इ­ति म­तं त­दा­ब­ल­व­दु­त्पा­द­क­का­र­णो­प­धा­ना­त् का­र्य­स्यो­त्पा­दं प्रा­ग­भा­वः स­न्न् अ­पि न वि­रु­ण­द्धि का­र्यो­त्पा­द­ना­त् पू­र्वं­त­दु­त्पा­द­का­र­णा­भा­वा­त् तं वि­रु­ण­द्धि त­तो न प्रा­ग् अ­पि­का­र्यो­त्प- ३­५त्ति­र् ये­न का­र्य­स्या­ना­दि­त्व­प्र­सं­ग इ­ति प्रा­ग­भा­व­स्य स­र्व­दा­स­द्भा­वो म­न्य­तां स­त्ता­व­त् । त­था चै­क ए­व स­र्व­त्र प्रा­ग­भा­वो व्य­ति­ष्ठ­ते । प्र­ध्वं­सा­भा­व­श् च न प्रा­ग­भा­वा­द­र्थां­त­र­भू­तः स्या­त् का­र्य­वि­ना­श­वि­शि­ष्ट­स्य त­स्यै­व प्र­ध्वं­सा­भा­व इ­त्य् अ­भि­धा­ना­त्त­स्यै­वे­त­रे­त­र­व्या­वृ­त्ति­वि­शि­ष्ट­स्ये­त­रे­त­रा­भा­वा­भि­धा­न­व­त् ॥ न­नु च का­र्य­स्य वि­ना­श ए­व प्र­ध्वं­सा­भा­वो न पु­न­स् त­तो ऽ­न्यः । ये­न­वि­ना­श­वि­शि­ष्टः प्र­ध्वं­सा­भा­व इ­त्य् अ­भि­धी­य­ते । ना­पी- त­रे­त­र­व्या­वृ­त्ति­र् इ­त­रे­त­रा­भा­वा­द् अ­न्या ये­न त­था­वि­शि­ष्ट­स्ये­त­रे­त­रा­भा­वा­भि­धा­ना­म् इ­ति चे­त् त­र्ही­दा­नीं­का­र्य- ३­६स्यो­त्पा­द ए­व प्रा­ग­भा­वा­भा­व­स् त­तो­ऽ­र्थां­त­र­स्या­सं­भ­वा­त् क­थं ते­न का­र्य­स्य प्र­ति­बं­धः­सि­ध्ये­त् का­र्यो­त्पा­दा- त् प्रा­ग­भा­वा­भा­व­स्या­र्थां­त­र­त्वे प्रा­ग् ए­व का­र्यो­त्पा­दः स्या­त्श­श्व­द­भा­वा­भा­वे श­श्व­त्स­द्भा­व­व­त् । न ह्य् अ­न्य­दै­वा- भा­व­स्या­भा­वो ऽ­न्य­दै­व भा­व­स्य स­द्भा­व इ­ति­अ­भा­वा­भा­व­स­द्भा­व­योः का­ल­भे­दो यु­क्तः स­र्व­त्रा­भा­वा­भा- व­स्यै­व भा­व­स­द्भा­व­प्र­सि­द्धेः­भा­वा­भा­व­स्या­भा­व­प्र­सि­द्धि­व­त् त­था च का­र्य­स­द्भा­व ए­व­त­द­भा­वा­भा­वः ०­५का­र्या­भा­व ए­व न त­द्भा­व­स्या­भा­व इ­त्य् अ­भा­व­वि­ना­श­व­द्भा­व­वि­ना­श­प्र­सि­द्धेः न भा­वा­भा­वौ प­र­स्प­र­म् अ­ति­श- या­ते य­त­स् त­यो­र् अ­न्य­त­र­स्यै­वै­क­त्व­नि­त्य­त्वे­ना­ना­त्वा­नि­त्य­त्वे वा व्य­व­ति­ष्ठ­ते ॥ त­द­ने­ना­स­त्व­स्य­ना­ना­त्व­म् अ- नि­त्य­त्वं च प्र­ति­जा­न­ता स­त्त्व­स्या­पि त­त्प्र­ति­ज्ञा­त­व्य­म् इ­ति­क­थं­चि­त् स­त्तै­का स­द् इ­ति प्र­त्य­या­वि­शे­षा­त् । क­थं­चि­द् अ­ने­का प्रा­क्स­दि­त्या­दि स­त्प्र­त्य­य­भे­दा­त् । क­थं­चि­न् नि­त्या सैं­वं य­स­त्त­ति­प्र­त्य­भि­ज्ञा­ना­त् क­थं­चि­द् अ­नि­त्या का­ल­भे­दा­त् पू­र्वं स­त्ता प­श्चा­त् स­त्ते­ति स­त्प्र­त्य­य­भे­दा­त् स­क­ल­बा­ध­का­भा­वा­द् अ­नु­मं­त­व्या त­त्प्र­ति­प­क्ष­भू­ता­ऽ­स- १­०त्ता­व­त् । त­तः स­म­वा­यि­वि­शे­ष­ण­वि­शि­ष्टे­हे­दं प्र­त्य­य­हे­तु­त्वा­त्स­म­वा­यः स­म­वा­यि­वि­शे­ष­प्र­ति­नि­य­म­हे­तु- र् द्र­व्या­दि­वि­शे­ष­ण­वि­शि­ष्ट­स­त्प्र­त्य­हे­तु­त्वा­द्द्र­व्या­दि­वि­शे­ष­प्र­ति­नि­य­म­हे­तुः स­त्ता­व­द् इ­ति वि­ष­मौ­प­न्या­सः स­त्ता­या ना­ना­त्व­सा­धा­ना­त् त­द्व­त्स­म­वा­य­स्य ना­ना­त्व­सि­द्धेः सो­ऽ­पि हि क­थं­चि­द् ए­क ए­व इ­हे­दं प्र­प्र­त्य­या- वि­शे­षा­त् । क­थं­चि­द् अ­ने­क ए­व ना­ना­स­म­वा­यि­वि­शि­ष्टे­हे­दं­प्र­त्य­य­भे­दा­त् । क­थं­चि­न् नि­त्य ए­व प्र­त्य­भि­ज्ञा­य- मा­न­त्वा­त् । क­थं­चि­द् अ­नि­त्य ए­व का­ल­भे­दे­न प्र­ती­य­मा­न­त्वा­त् । न चै­क­त्रा­धि­क­र­णे प­र­स्प­र­म् ए­क­त्वा­ने­क­त्वे १­५नि­त्य­त्वा­नि­त्य­त्वे वा वि­रु­द्धे स­क­ल­बा­ध­क­र­हि­त­त्वे स­त्यु­प­ल­भ्य­मा­न­त्वा­त् क­थं­चि­त् स­त्वा­स­त्व­व­त् । य­द् अ­प्य् अ- भ्य­धा­यि स­त्त्वा­स­त्त्वे नै­क­त्र व­स्तु­नि स­कृ­त्सं­भ­व­त­स्त­योः वि­धि­प्र­ति­षे­ध­रू­प­त्वा­त् । य­यो­र् वि­धि­प्र­ति­षे­ध­रू- प­त्वं ते नै­क­त्र व­स्तु­नि स­कृ­त्सं­भ­व­तो य­था­शी­त­त्वा­शी­त­त्वे । वि­धि­प्र­ति­षे­ध­रू­पे च स­त्त्वा­स­त्त्वे­त­स्मा­न् नै­क­त्र व­स्तु­नि स­कृ­त्सं­भ­व­त इ­ति । त­द् अ­प्य् अ­नु­प­प­न्नं व­स्तु­न्ये­क­त्रा­भि­धे­य­त्वा­न­भि­धे­य­त्वा­भ्यां स­कृ­त्सं­भ­व­द्भ्यां व्य­भि­चा­रा­त् क­स्या­चि­त् स्वा­भि­धा­य­का­भि­धा­ना­पे­क्ष­या­अ­भि­धे­य­त्व­म् अ­न्या­भि­धा­य­का­भि­धा­ना­पे­क्ष­या चा­न­भि- २­०धे­य­त्वं स­कृ­दु­प­ल­भ्य­मा­न­म् अ­बा­धि­त­मे­क­त्रा­भि­धे­य­त्वा­न­भि­धे­य­त्व­योः स­कृ­त्सं­भ­वं सा­ध­य­ती­त्य­भ्य­नु­ज्ञा­ने स्व­रू- पा­द्य­पे­क्ष­या स­त्त्वं प­र­रू­पा­द्य­पे­क्ष­या चा­स­त्वं नि­र्बा­ध­म­नु­भू­य­मा­न­म् ए­क­त्र व­स्तु­नि स­त्वा­स­त्व­योः स­कृ­त्सं­भ­वं किं न सा­ध­ये­त् वि­धि­प्र­ति­षे­ध­रू­प­त्वा­वि­शे­षा­त् । क­थं­चि­दु­प­ल­भ्य­मा­न­यो­र् वि­रो­धा­न­व­का­शा­त् ये­नै­व स्व­रू­पे­ण स­त्त्रं ते­नै­वा स­त्व­म् इ­ति स­र्व­था­ऽ­र्पि­त­यो­र् ए­व­स­त्वा­स­त्व­यो­र् यु­ग­प­द् ए­क­त्र वि­रो­ध­सि­द्धेः । क­थं­चि­त्स­त्वा­स­त्व- यो­र् ए­क­त्र व­स्तु­नि स­कृ­त्प्र­सि­द्धौ च त­द्व­दे­क­त्वा­ने­क­त्व­यो­र्नि­त्य­त्वा­नि­त्य­त्व­यो­श् च स­कृ­द् ए­क­त्र नि­र्ण­या­न् न किं- २­५चि­द् वि­प्र­ति­षि­द्धं स­म­वा­य­स्या­पि त­था प्र­ति­ते­र् अ­बा­धि­त­त्वा­त् । स­र्व­थै­क­त्वे म­हे­श्व­र ए­व ज्ञा­न­स्य स­म­वा­या- द् वृ­त्ति­र् न पु­न­र् आ­का­शा­दि­स्वि­ति प्र­ति­नि­य­म­स्य नि­या­म­क­म­प­श्य­तो नि­श्च­या­सं­भ­वा­त् । न चा­का­शा­दी­ना- म् अ­चे­त­न­ता नि­या­मि­का चे­त­ना­त्म­गु­ण­स्य ज्ञा­न­स्य चे­त­ना­त्म­न्ये­व म­हे­श्व­रे स­म­वा­यो­प­प­त्ते­र् अ­चे­त­न­द्र­व्य­ग­ग­ना- दौ त­द­यो­गा­त् ज्ञा­न­स्य त­द्गु­ण­त्वा­भा­वा­द् इ­ति व­क्तु यु­क्तं । शं­भो­र् अ­पि स्व­तो ऽ­चे­त­न­त्व­प्र­ति­ज्ञा­ना­त् स्वा­दि- भ्य­स्त­स्य वि­शे­षा­सि­द्धेः । स्या­द् आ­कू­तं ने­श्व­रः स्व­त­श्चे­त­नो ऽ­चे­त­नो वा चे­त­न­स­म­वा­या­त् तु चे­त­यि­ता स्वा­द्- ३­०य­स् तु न चे­त­ना­स­म­वा­या­च् चे­त­यि­ता­रः क­दा­चि­द् अ­तो ऽ­स्ति­ते­भ्य­स् त­स्य वि­शे­ष इ­ति । त­द् अ­प्य् अ­स­त् । स्व­तो म­हे- श्व­र­स्य स्व­रू­पा­न­व­धा­र­णा­न् निः­स्व­रू­प­ता­प­त्तेः । स्व­यं­त­स्या­त्म­रू­प­त्वा­न् न स्व­रू­प­हा­नि­र् इ­ति चे­न् न । आ­त्म­ना­ऽ­प्य् आ- त्म­त्व­यो­गा­द् आ­त्म­त्वे­न व्य­व­हा­रो­प­ग­मा­त् स्व­तो ऽ­ना­त्म­त्वा­दा­त्म­रू­प­स्या­प्य् अ­सि­द्धेः । य­दि पु­नः स्व­यं ना­त्मा- म­हे­शो ना­प्य् अ­ना­त्मा के­व­ल­म् आ­त्म­त्व­यो­दा­त्मे­ति म­तं । त­दा­स्व­तः कि­म् अ­सौ स्या­त् ? द्र­व्य­म् इ­ति चे­न् न । द्र­व्य- त्व­यो­गा­द् द्र­व्य­व्य­व­हा­र­व­च­ना­त् । स­तो द्र­व्य­स्व­रू­पे­णा­पि­म­हे­श्व­र­स्या­व्य­व­स्थि­तेः । य­दि तु न स्व­तो ऽ­सौ ३­५द्र­व्यं ना­प्य् अ­द्र­व्यं द्र­व्य­त्व­यो­गा­द् द्र­व्य­म् इ­ति­प्र­ति­पा­द्य­ते । त­दा न स्व­यं द्र­व्यं स्व­रू­प­स्या­प्य् अ­भा­वा­त् किं­स्व­रू­पः शं­भु­र् भ­वे­द् इ­ति व­क्त­व्यं । स­न्न् ए­व स्व­य­म् अ­सा­व् इ­ति चे­न्न । स­त्व­यो­गा­त् स­न्न् इ­ति व्य­व­हा­र­सा­ध­ना­त् स्व­तः स­द्रू­प­स्या­प्र­सि­द्धेः । अ­थ न स्व­तः स­न्न­चा­स­न् स­त्व­स­म­वा­या­त् तु स­न्न् इ­त्य् अ­भि­धी­य­ते त­दा व्या­घा­तो दु­रु- त्त­रः स्या­त् स­त्वा­स­त्व­यो­र् अ­न्यो­न्य­व्य­व­च्छे­द­रू­प­यो­रे­क­त­र­स्य प्र­ति­षे­धे ऽ­न्य­त­र­स्य वि­धा­न­प्र­सं­गा­त् उ­भ­य प्र­ति­षे­ध­स्या­सं­भ­वा­त् । क­थ­म् ए­वं स­र्व­था स­त्त्वो­स­त्व­याः­स्या­द्वा­दि­भिः प्र­ति­षे­धे ते­षां व्य­घा­तो न भ­वे­द् इ­ति चे­न् न ३­७तैः क­थं­चि­त् स­त्त्वा­स­त्त्व­यो­र् वि­धा­ना­त् । स­र्व­था­स­त्त्वा­स­त्त्वे हि क­थं­चि­त्स­त्त्वा­स­त्त्व­व्य­व­च्छे­दे­ना­भ्यु­प­ग­म्ये­ते स­र्व­था स­त्त्व­स्य क­थं­चि­त् स­त्त्व­स्य व्य­व­च्छे­दे­न­व्य­व­स्था­ना­त् । अ­स­त्त्व­स्य च क­थं­चि­द् अ­स­त्त्व­व्य­व­च्छे­दे­ने- ति स­र्व­था स­त्त्व­स्य प्र­ति­षे­धे क­थं­चि­त् स­स­त्व­स्य­वि­धा­ना­त् । स­र्व­था चा­स­त्व­स्य नि­षे­धे क­थं­चि­त् स­त्व­स्य­वि­धि- र् इ­ति क­थं स­र्व­था स­त्त्वा­स­त्व­प्र­ति­षे­धे स्या­द्वा­दि­नां­व्या­घा­तो दु­रु­त्त­रः स्या­त् स­र्व­थै­कां­त­वा­दि­ना­म् ए­व त­स्य ०­५दु­रु­त्त­र­त्वा­त् ॥ ए­ते­न द्र­व्य­त्वा­द्र­व्य­त्व­यो­रा­त्म­त्वा­ना­त्व­यो­श् चे­त­न­त्वा­चे­त­न­त्व­यो­श् च­प­र­स्प­र­व्य­व­च्छे­द­रू­प- यो­र् यु­ग­प­त् प्र­ति­षे­धे व्या­घा­तो दु­रु­त्त­रः प्र­ति­पा­दि­तः । त­दे­क­त­र­प्र­ति­षे­धे ऽ­न्य­त­र­स्य वि­धे­र् अ­व­श्यं भा­वा­त् उ­भ­य­प्र­ति­षे­ध­स्या­सं­भ­वा­त् । क­थं­चि­त् स­त्वा­स­त्व­यो­र्वै­शे­षि­कै­र् अ­न­भ्यु­प­ग­मा­त् किं च स्व­रू­पे­णा­स­ति म­हे­श्व­र- स­त्व­स­म­वा­ये प्र­ति­ज्ञा­य­मा­ने खां­बु­जे स­त्व­स­म­वा­यः­प­र­मा­र्थ­तः किं न भ­वे­त् स्व­रू­पे­णा­स­त्वा­वि­शे­षा­त् । खां­बु­ज­स्या­भा­वा­न् न त­त्र स­म­वा­यः पा­र­मा­र्थि­क स­द्व­र्गे­द्र­व्य­गु­ण­क­र्म­ल­क्ष­णे स­त्व­स­म­वा­य­सि­द्धेः । म­हे­श्व­र १­०ए­वा­त्म­द्र­व्य­वि­शे­ष­स­त्व­स­म­वा­य इ­ति च स्व­म­नो­र­थ­मा­त्रं­स्व­रू­पे­णा­स­तः क­स्य­चि­त् स­द्व­र्ग­त्वा­सि­द्धेः ॥ स्व­रू­पे­ण स­ति म­हे­श्व­रे स­त्व­स­म­वा­यो­प­ग­मे सा­मा­न्या­दा­व् अ­पि­स­त्व­स­म­वा­य­प्र­सं­गः स्व­रू­पे­ण स­त्वा­वि­शे­षा­त् । य­थै­व हि म­हे­श्व­र­स्य स्व­रू­प­त स­त्वं वृ­द्ध­वै­शे­षि­कै­रि­ष्य­ते त­दा पृ­थि­व्या­दि­द्र­व्या­णां रू­पा­दि­गु­णा­ना­म् उ­त्क्षे- प­णा­दि­क­र्म­णां सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां च प्रा­ग­भा­वा­दी­ना­म­पी­ष्य­त ए­व त­था­पि क्व­चि­द् ए­व स­त्व­स- म­वा­य­सि­द्धौ नि­य­म­हे­तु­र् व­क्त­व्यः स­त्स­द् इ­ति ज्ञा­न­म­बा­धि­तं नि­य­म­हे­तु­र् इ­ति चे­न् न । त­स्य सा­मा­न्या­दि­ष्व् अ­पि १­५भा­वा­त् । य­थै­व हि द्र­व्यं स­त् गु­णः स­त् क­र्म स­द् इ­ति­ज्ञा­न­म् अ­बा­धि­त­म् उ­त्प­द्य­ते त­था सा­मा­न्य­म् अ­स्ति वि­शे­षो ऽ­स्ति स­म­वा­यो ऽ­स्ति प्रा­ग­भा­वा­द­यः सं­ती­ति ज्ञा­न­म् अ­प्य­बा­धि­त­म् ए­व । सा­मा­न्या­दि­प्रा­ग­भा­वा­दि­त­त्त्वा­स्ति- त्वं । अ­न्य­था त­द्वा­दि­भिः क­थ­म् अ­भ्यु­प­ग­म्य­ते । त­त्रा­स्ति­त्व­ध­र्म­स­द्भा­वा­द् अ­स्ती­ति ज्ञा­नं न पु­नः­स­त्ता­सं­बं­धा- द् अ­न­व­स्था­प्र­सं­गा­त् ॥ सा­मा­न्य­क­ल्प­ना­त् । वि­शे­षे­षु च­सा­मा­न्यो­प­ग­मे सा­मा­न्य­ज्ञा­ना­त् वि­शे­षा­नु­प­लं­भा- द् उ­भ­य­त­द्वि­शे­ष­स्म­र­णा­च् च क­स्य­चि­द् अ­व­श्यं भा­वि­नि­सं­श­ये त­द्व्य­व­च्छे­दा­र्थ वि­शे­षां­त­र­क­ल्प­ना­नु­षं­गः । पु­न- २­०स् त­त्रा­पि सा­म­न्य­क­ल्प­ने ऽ­व­श्यं भा­वी स­शं­यः स­ति त­स्मिं­स्त­द्व्य­व­च्छे­दा­य त­द्वि­शे­षां­त­र­क­ल्प­ना­या­म् अ­न- व­स्था­प्र­सं­गा­त् । प­रा­प­र­वि­शे­ष­सा­मा­न्य­क­ल्प­न­स्या­नि­वृ­त्तेः­सु­दू­र­म् अ­पि ग­त्वा वि­शे­षे­षु सा­मा­न्या­न­भ्यु­प­ग­मे सि­द्धाः सा­मा­न्य­र­हि­ता वि­शे­षाः स­म­वा­ये च­स­मा­न्य­स्या­सं­भ­वः प्र­सि­द्ध ए­व त­स्य­क­त्वा­त् सं­भ­वे­चा­न- व­स्था­नु­षं­गा­त् स­म­वा­ये सा­मा­न्य­स्य स­म­वा­यां­त­र­क­ल्प­ना­द् इ­ति­न सा­मा­न्या­दि­षु स­द् इ­ति ज्ञा­नं स­त्ता- नि­बं­ध­नं बा­ध्य­मा­न­त्वा­त् । त­था प्रा­ग­भा­वा­दि­ष्व् अ­पि स­त्ता­स­म­वा­ये प्रा­ग­भा­वा­दि­त्व­वि­रो­धा­त् न स­त्ता­नि­बं­ध­न- २­५म् अ­स्ती­ति ज्ञा­नं । त­तो ऽ­स्ति­त्व­ध­र्म­वि­शे­ष­ण­सा­म­र्थ्या­द् ए­व­त­त्रा­स्ती­ति ज्ञा­न­म् अ­भ्यु­प­गं­त­व्यं । अ­न्य­था­ऽ­स्ती­ति व्य­व­हा­रो­यो­गा­द् इ­ति के­चि­द् वै­शे­षि­काः स­म­भ्य­मं­स­त तां­श् च­प­रे प्र­ति­क्षि­पं­ति । सा­मा­न्या­दि­षू­प­च­रि­त­स­त्वा­भ्यु- प­ग­मा­त् मु­ख्य­स­त्वे बा­ध­क­स­द्भा­वा­न् न पा­र­मा­र्थि­क­स­त्वं­, स­त्ता­स­बं­धा­दि वा­ऽ­स्ति­त्व­ध­र्म­वि­शे­ष­ण­ब­ला­द् अ­पि सं­भा­व्य­ते­, स­त्ता­व्य­ति­रे­के­णा­स्ति­त्व­ध­र्म­ग्रा­ह­क­प्र­मा­णा­भा­वा­त्­ऽ­अ­न्य­था­स्ति­त्वं ध­र्मे­ष्व् अ­स्ती­ति प्र­त्य­या­द् अ­स्ति- त्वां­त­र­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­नु­षं­गा­त् । त­त्रो­प­चा­रि­त­स्या­स्ति­त्व­स्य प्र­ति­ज्ञा­ने सा­मा­न्या­दि­ष्व् अ­पि­त­दु­प­च­रि- ३­०त­म् अ­स्तु मु­ख्ये बा­ध­क­स­द्भा­वा­त् स­र्व­त्रो­प­चा­र­स्य­मु­ख्य­बा­ध­क­स­द्भा­वा­द् ए­वो­प­प­त्तेः । प्रा­ग­भा­वा­दि­ष्व् अ­पि मु­ख्या­स्ति­त्व­बा­ध­को­प­प­त्ते­र् उ­प­चा­र­त­ए­वा­स्ति­त्व­व्य­व­हा­र­सि­द्धे­र् इ­ति ते­षां द्र­व्या­दि­ष्व् अ­पि स­द् इ­ति­ज्ञा­नं स­त्ता- नि­बं­ध­नं कु­तः सि­ध्ये­त् त­स्या­पि बा­ध­क­स­द्वा­वा­त् । ते­षां­स्व­रू­प­तो ऽ­स­त्वे स­त्वे वा स­त्ता­सं­बं­धा­नु­प­प­त्तेः । स्व­रू­पे­णा­स­त्सु द्र­व्या­दि­षु स­त्ता­सं­बं­धे­ति प्र­सं­ग­स्य­बा­ध­क­स्य प्र­ति­पा­द­ना­त् । स्व­रू­प­तः स­त्सु स­त्ता­सं­ब­धे अ­न­व­स्था त­स्य बा­ध­क­स्यो­प­नि­पा­त­त् स­त्ता सं­बं­धे­ना­पि­स­त्सु स­त्वं पु­नः स­त्ता­सं­ब­न्ध­प­रि­क­ल्प­न­प्र­सं­गा­त् ३­५त­स्य वै­य­र्थ्या­त् अ­प­रि­क­ल्प­ने स्व­रू­प­तः स­त्स्व् अ­पि त­त ए­व­स­त्ता­सं­बं­ध­प­रि­क­ल्प­नं मा भू­त् स्व­रू­प­तः स­त्वा- द् अ­सा­धा­र­णा­त् स­त्स­द् इ­त्य् अ­नु­वृ­त्ति­प्र­त्य­य­स्या­नु­प­प­त्तेः । द्र­व्या­दि­षु त­न्नि­बं­ध­न­स्य सा­धा­र­ण­स­त्ता­सं­बं­ध­स्य प­रि­क­ल्प­नं न व्य­र्थ­म् इ­ति चे­न् न । स्व­रू­प­स­त्वा­द् ए­व­स­दृ­शा­त् स­द् इ­ति प्र­त्य­य­स्यो­प­प­त्तेः । स­दृ­शे­त­रे प­रि­णा­म- सा­म­र्थ्या­द् ए­व द्र­व्या­दी­नां­सा­धा­र­णा­सा­धा­र­ण­स­त्व­नि­बं­ध­न­स्य स­त्प्र­त्य­य­स्य­घ­ट­ना­त् । स­व­र्था­ऽ­र्थां­त­र­भू­त- स­त्ता­सं­बं­ध­सा­म­र्थ्या­त् स­द् इ­ति प्र­त्य­य­स्य­सा­धा­र­ण­स्या­यो­गा­त् । स­त्ता­व­द् द्र­व्यं स­त्ता­वा­न् गु­णः स­त्ता­व­त् क­र्मे­ति ३­८स­त्ता­सं­बं­ध­स्य प्र­त्य­य­स्य प्र­सं­गा­त् ॥ न पु­नः स­द्द्र­व्यं स­न् गु­णः स­त्क­र्मे­ति प्र­त्य­यः स्या­त् । न हि घं­टा सं­बं­धा­द् ग­वि घं­टे­ति ज्ञा­न­म् अ­नु­भू­य­ते घं­टा­वा­न्न् इ­ति­ज्ञा­न­स्य त­त्र प्र­ती­तेः । य­ष्टि­सं­बं­धा­त् पु­रु­षो य­ष्टि­र् इ­ति­प्र­त्य­य- द­र्श­ना­त् तु स­त्ता­सं­ब­धा­द् द्र­व्या­दि­षु स­त्ते­ति प्र­त्य­यः स्या­त­भे­दे भे­दो­प­चा­रा­त् । न पु­नः स­द् इ­दि प्र­त्य­य­स् त­था चो­प­चा­रा­त् द्र­व्या­दी­नां स­त्ता­व्य­प­दे­शो न पु­नः प­र­मा­र्थ­तः­सि­ध्ये­त् । स्या­न् म­तं स­त्ता­सा­मा­न्य­वा­च­क- ०­५स्या­स­त्ता­श­ब्द­स्ये­व स­च्छ­ब्द­स्या­पि स­द्भा­वा­त् सं­ब­धं­धा­त्सं­ति द्र­व्य­गु­ण­क­र्मा­णी­ति व्य­प­दि­श्यं­ते भा­व­स्य भा­व­व­द­भि­धा­यि­ना­पि श­ब्दे­ना­भि­धा­न­प्र­सि­द्धेः । वि­षा­णी­क­कु­द्मा­न् प्रां­ते­वा­ल­धि­र् इ­ति गो­त्व­लिं­ग­म् इ­त्य् आ­दि- व­त् वि­षा­ण्या­दि­वा­चि­ना श­ब्दे­न वि­षा­णि­त्वा­दे­र् भा­व­स्या­भि­धा­ना­दि­ति । त­द् अ­प्य् अ­नु­प­प­न्नं । त­थो­प­चा­रा­द् ए­व स­त्प्र­त्य­य­प्र­सं­गा­त् ॥ पु­रु­षे य­ष्टि­सं­बं­धा­द् य­ष्टि­र् इ­ति­प्र­त्य­य­व­त् ॥ य­दि पु­न­र् य­ष्टि­पु­रु­ष­योः सं­यो­गा­त् पु­रु­षो य­ष्टि­र् इ­ति ज्ञा­न­म् उ­प­च­रि­तं यु­क्तं । न पु­न­र् द्र­व्या­दौ स­दि­ति ज्ञा­नं त­त्र स­त्व­स्य स­म­वा­या­द् इ­ति म­तं त­द् ऽ­व­य- १­०वे­ष्व् अ­व­य­वि­नः स­म­वा­या­द् अ­व­य­वि­ठ्य­प­दे­शः स्या­त् न पु­न­र­व­य­वि­व्य­प­दे­शः । द्र­व्ये च गु­ण­स्य स­म­वा­या- द् गु­ण­व्य­प­दे­शो ऽ­स्तु क्रि­या­स­म­वा­या­त् क्रि­या­व्य­प­दे­श­स् त­था च­न क­दा­चि­द् अ­व­य­वि­ष्व् अ­व­य­व­प्र­त्य­यः गु­णि­नि गु­णि- प्र­त्य­यः क्रि­या­व­ति क्रि­या­व­त्प्र­त्य­य­श् चो­प­प­द्ये­ते­ति म­हा­न्व्या­घा­तः प­दा­र्थां­त­र­भू­त­स­त्ता­स­म­वा­य­वा­दि­ना­म् अ­नु- ष­ज्ये­त त­द् ए­वं स्व­तः स­त ए­वे­श्व­र­स्य स्व­स­म­वा­यो­ऽ­भ्यु­प­गं­त­व्यः क­थं­चि­त् स­दा­त्म­त­या प­रि­ण­त­स्यै­व स­त्व- स­म­वा­य­स्यो­प­प­त्तेः । अ­न्य­था प्र­मा­णे­न बा­ध­ना­त् स्व­यं­स­तः स­त्व­स­म­वा­ये ऽ­स्य च प्र­मा­ण­प्र­सि­द्धेः । स्व­यं १­५द्र­व्या­त्म­ना प­रि­ण­त­स्य द्र­व्य­त्व­स­म­वा­यः । स्व­यं­ज्ञा­ना­त्म­ना प­रि­ण­त­स्य म­हे­श्व­र­स्य ज्ञा­न­स­म­वा­य इ­ति यु­क्त­म् उ­त्प­श्या­मः स्व­यं नी­ला­त्म­नी­ल­स­म­वा­य­व­त् ॥ न­हि क­श्चि­द् अ­त­था प­रि­ण­त­स् त­था­त्व­स­म­वा­य- भा­ग् उ­प­ल­भ्य­ते ऽ­ति­प्र­सं­गा­त् । त­तः प्र­मा­ण­व­ला­न्म­हे­श्व­र­स्य स­त्व­द्र­व्य­त्वा­त्म­त्व­व­त् स्व­यं ज्ञ­त्व­प्र­सि­द्धे- र् ज्ञा­न­स्य स­म­वा­या­त् त­स्य ज्ञ­त्व­प­रि­क­ल्प­नं न कं­चि­द­र्थं पु­ष्णा­ति । ज्ञ­व्य­व­हा­रं पु­ष्णा­ती­ति चे­न् न । ज्ञे प्र­सि­द्धे ज्ञ­व्य­व­हा­र­स्या­पि स्व­तः प्र­सि­द्धेः । य­स्य हि यो­ऽ­र्थः प्र­सि­द्धः स त­त्र त­द्व्य­व­हा­रं प्र­व­र्त­य­न्न् उ­प- २­०ल­ब्धो य­था प्र­सि­द्धा­का­शा­त्मा । आ­का­शे त­द्व्य­व­हा­र­प्र­सि­द्धे­ज्ञ­श् चः क­श्चि­त् त­स्मा­त् ज्ञे त­द्व्य­व­हा­रं प्र­व­र्त- य­ति । य­दि तु प्र­सि­द्धे ऽ­पि ज्ञे ज्ञ­त्व­स­म­वा­य­प­रि­क­ल्प­न­म­ज्ञ­व्य­व­च्छे­दा­र्था­म् इ­ष्य­ते त­दा प्र­सि­द्धे ऽ­प्य् आ­का- शे ऽ­ना­का­श­व्य­व­च्छे­दा­र्थ­म् आ­का­श­त्व­स­म­वा­य­प­रि­क­ल्प­न­मि­ष्य­तां त­स्यै­क­त्वा­द् आ­का­श­त्वा­सं­भ­वा­त् स्व­रू­पा­नि­श्च­या- द् ए­वा­का­श­व्य­व­हा­र­प्र­वृ­त्तौ ज्ञे ऽ­पी­श्व­रे स्व­रू­प­नि­श्च­या­द् ए­व­ज्ञ­व्य­व­हा­रो ऽ­स्तु किं त­त्र ज्ञा­न­स­म­वा­य­प­रि­क- ल्प­न­या ज्ञा­न­प­रि­णा­म­प­रि­ण­तो हि ज्ञः प्र­ति­पा­द­यि­तुं श­क्यो­ना­र्थां­त­र­भू­तः ज्ञा­न­स­म­वा­ये­न त­तो ज्ञा­न- २­५स­म­वा­य­वा­न् ए­वे­ह सि­ध्ये­त् न पु­न­र् ज्ञा­ता । न ह्य­र्थां­त­र­भू­ते ज्ञा­ने स­मु­त्प­न्ने ज्ञा­ता­, स्म­र­णे स्म­र्ता­, भो­गे च भो­क्ते­ति त­त्प्र­ती­ति­कं द­र्श­नं त­दा­त्म­ना प­रि­ण­त­स्यै­व­त­था व्य­प­दे­श­प्र­सि­द्धेः । प्र­ती­ति­ब­ला­द् धि त­त्त्वं व्य­व­स्था­प­यं­तो य­द्य् अ­था नि­र्बा­धं प्र­ती­ति­यं­ति त­थै­व­व्य­व­ह­रं­ती­ति प्रे­क्षा­पू­र्व­का­रि­णः स्यु­र् ना­न्य­था । त­तो म­हे- श्व­रो ऽ­पि ज्ञा­ता व्य­व­र्ह­र्त­व्यो ज्ञा­तृ­स्व­रू­पे­ण प्र­मा­ण­तः­प्र­ती­य­मा­न­त्वा­त् । य­द् ये­न स्व­रू­पे­ण प्र­मा­ण­तः प्र­ती- य­मा­नं त­त् त­था व्य­व­ह­र्त­व्यं य­था सा­मा­न्या­दि­स्व­रू­प­त­या­ज्ञा­तृ­स्व­रू­पे­ण प्र­मा­ण­तः प्र­ती­य­मा­न­श् च म­हे­श्व­र- ३­०स् त­तो ज्ञा­ते­ति व्य­व­ह­र्त­व्य इ­ति । त­द् अ­र्थ­म­र्थां­त­र­भू­त­ज्ञा­न­स­म­वा­य­प­रि­क­ल्प­न­म् अ­न­र्थ­क­म् ए­व त­दे­वं प्र­मा­ण- ब­ला­त् स्वा­र्थ­व्य­व­सा­या­त्म­के ज्ञा­ने प्र­सि­द्धे म­हे­श्व­र­स्य­त­तो भे­दै­कां­त­नि­रा­क­र­णे च क­थं­चि­त् स्वा­र्थ­व्य­व- सा­या­त्म­क­ज्ञा­ना­द् अ­भे­दो ऽ­भ्यु­प­गं­त­व्यः क­थं­चि­त्ता­दा­त्म्य­स्यै­व स­म­वा­य­स्य व्य­व­स्था­प­ना­त् । त­था च ना­म्नि वि­वा­दो ना­र्थे जि­ने­श्व­र­स्यै­व म­हे­श्व­र इ­ति ना­म­क­र­णा­त्क­थं­चि­त् सा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं ता­दा­त्म्य­मृ­च्छ­तः पु­रु­ष­वि­शे­ष­स्य जि­ने­श्व­र­त्व­नि­श्च­या­त् । त­था च स ए­व हि­मो­क्ष­मा­र्ग­स्य प्र­णे­ता व्य­व­ति­ष्ठ­ते स­दे­ह­त्वे ३­५ध­र्म­वि­शे­ष­त्वे च स­ति स­र्व­वि­न्न­ष्ट­मो­ह­त्वा­त् य­स् तु न­मो­क्ष­मा­र्ग­स्य मु­ख्यः प्र­णे­ता स न स­दे­हो य­था मु­क्ता- त्मा ध­र्म­वि­शे­ष­भा­ग् वा य­था­ऽ­ṃ­त­कृ­त्के­व­ली । ना­पि­स­र्व­वि­न्न­ष्ट­मो­हो य­था र­थ्या­पु­रु­षः । स­दे­ह­त्वे ध­र्म­वि- शे­ष­त्वे च स­ति स­र्व­वि­न्न­ष्ट­मो­ह­श् च जि­ने­श्व­र­स् त­स्मा­न्मो­क्ष­मा­र्ग­स्य प्र­णे­ता व्य­व­ति­ष्ठ­त ए­व स्वा­र्थ­व्य­व­सा­या- त्म­क­ज्ञा­ना­त् । स­र्व­था­ऽ­र्थां­त­र­भू­त­स् तु शि­वः स­दे­हो­नि­र्दे­हो वा न मो­क्ष­मा­र्गो­प­दे­श­स्य क­र्ता यु­ज्य­ते क­र्म­भू­भृ­ता­म् अ­भे­तृ­त्वा­त् । यो यः क­र्म­भू­भृ­ता­म् अ­भे­त्ता स­स न स­र्व­वि­न्न­ष्ट­मो­हो य­था­ऽ­ऽ­का­शा­दि­र् अ­भ­व्यो ३­९वा सं­सा­री चा­त्मा­, क­र्म­भू­भृ­ता­म् अ­भे­त्ता च शि­वः­प­रै­र् उ­पे­य­ते त­स्मा­न् न स­र्वा­वि­न्न­ष्ट­मो­ह इ­ति सा­क्षा­न् मो- क्ष­मा­र्गो­प­दे­श­स्य क­र्ता न भ­वे­त् नि­र­स्तं च पू­र्वं­वि­स्त­र­त­स् त­स्य श­श्व­त्क­र्म­भि­र् अ­स्पृ­ष्ट­त्वं पु­रु­ष­वि­शे­ष­स्ये­त्य­लं वि­स्त­रे­ण प्रा­गु­क्ता­र्ध­स्यै­वा­त्रो­प­सं­हा­रा­त् । य­था चे­श्व­र­स्य मो­क्ष­मा­र्गो­प­दे­शि­त्वं न प्र­ति­ष्ठा­म् इ­य­र्ति त­था क­पि­ल­स्या­पी­त्य् अ­ति­दि­श्य­ते । ०­५ए­ते­नै­व प्र­ति­व्यू­ढः क­पि­लो ऽ­प्य् उ­प­दे­श­कः । ज्ञा­ना­द् अ­र्थां­त­र­त्व­स्या­ऽ­वि­शे­षा­त् स­र्व­था स्व­तः ॥ ७­७ ॥ ज्ञा­न­सं­स­र्ग­तो ज्ञ­त्व­म् अ­ज्ञ­स्या­पि न त­त्त्व­तः । व्यो­म­व­च् चे­त­न­स्या­पि नो­प­प­द्ये­त मु­क्त­व­त् ॥ ७­८ ॥ क­पि­ल ए­व मो­क्ष­मा­र्ग­स्यो­प­दे­श­कः क्ले­श­क­र्म­वि­पा­का­श­या­नां­भे­त्ता र­ज­स्त­म­सो­स् ति­र­स्क­र­णा­त् । स­म- १­०स् त­त­त्त्व­ज्ञा­न­वै­रा­ग्य­सं­प­न्नो ध­र्म­वि­शे­षै­श्व­र्य­यो­गी च­प्र­कृ­ष्ट­स­त्त्व­स्या­वि­र्भा­वा­त् वि­शि­ष्ट­दे­ह­त्वा­च् च । न पु­न- र् ई­श्व­र­स्­, त­स्या­का­श­स्य­वा­ऽ­श­री­र­स्य­ज्ञा­ने­च्छा­क्रि­या­श­क्त्य­सं­भ­वा­त् मु­क्ता­त्म­व­त् । स­दे­ह­स्या­पि­स­दा क्ले­श­क­र्म­वि­पा­का­श­यै­र् अ­प­रा­मृ­ष्ट­त्व­वि­रो­धा­त् । ध­र्म­वि­शे­ष­स­द्भा­वे च त­स्य त­त्सा­ध­न­स­मा­धि­वि­शे­ष­स्या- व­श्यं­भा­वा­त् त­न्नि­मि­त्त­स्या­पि­ध्या­न­धा­र­णा­प्र­त्य­या­हा­र­प्रा­णा­या­मा­स­न­य­म­नि­य­म­ल­क्ष­ण­स्य यो­गां­ग­स्या- भ्यु­प­ग­म­नी­य­त्वा­त् । अ­न्य­था स­मा­धि­वि­शे­षा­सि­द्धे­र्ध­र्म­वि­शे­षा­नु­त्प­त्ते­र् ज्ञा­ना­द्य­ति­श­य­ल­क्ष­णै­श्व­र्या­यो­गा­द् अ- १­५नी­श्व­र­त्व­प्र­सं­गा­त् । स­त्त्व­प्र­क­र्ष­यो­गि­त्वे च क­स्य­चि­त्स­दा­मु­क्त­स्या­नु­पा­य­सि­द्ध­स्य सा­ध­क­प्र­मा­णा­भा­वा­द् इ­ति नि­री­श्व­र­सां­ख्य­वा­दि­नः प्र­च­क्ष­ते । ते­षां क­पि­लो ऽ­पि­ती­र्थ­क­र­त्वे­ना­भि­प्रे­तः प्र­कृ­ते­नै­वे­श्व­र­स्य मो­क्ष­मा­र्गो- प­दे­शि­त्व­नि­रा­क­र­णे­नै­व प्र­ति­व्यू­ढः प्र­ति­प­त्त­व्यः स्व­त­स्त­स्या­पि ज्ञा­ना­द् अ­र्थां­त­र­त्वा­वि­शे­षा­त् स­र्व­ज्ञ­त्वा­यो­गा­त् स­र्वा­र्थ­ज्ञा­न­सं­स­र्गा­त् त­स्य स­र्व­ज्ञ­त्व­प­रि­क­ल्प­न­म् अ­पि न­यु­क्त­म् आ­का­शा­दे­र् अ­पि स­र्व­ज्ञ­त्व­प्र­सं­गा­त् । त­था­वि­ध- ज्ञा­न­प­रि­णा­मा­श्र­य­प्र­धा­न­सं­स­र्ग­स्या­वि­शे­षा­त् । त­द­वि­शे­षे­ऽ­पि क­पि­ल ए­व स­र्व­ज्ञ­श् चे­त­न­त्वा­न् न पु­न­र् आ­का- २­०शा­दि­र् इ­त्य् अ­पि न यु­ज्य­ते । ते­षां (­क­पि­ला­नां म­ते­)मु­क्ता­त्म­न­श् चे­त­न­त्वे ऽ­पि ज्ञा­न­सं­स­र्ग­तः स­र्व­ज्ञ­त्वा­न­भ्यु- प­ग­मा­त् । स­बी­ज­स­मा­धि­सं­प्र­ज्ञा­त­यो­ग­का­ले ऽ­पि­स­र्व­ज्ञ­त्व­वि­रो­धा­त् । स्या­न् म­तं­, न मु­क्त­स्य ज्ञा­न­सं­स­र्गः सं­भ­व­ति त­स्य सं­प्र­ज्ञा­त­यो­ग­का­ले ए­व वि­ना­शा­त् । "­त­दा­द्र­ष्टुः (­पु­रु­ष­स्य­) स्व­रू­पे ऽ­व­स्था­न­म् इ­ति­" व­च- ना­त् । मु­क्त­स्य तु सं­स्का­र­वि­शे­ष­स्या­पि वि­ना­शा­त् । अ­सं­प्र­ज्ञा­त­स्यै­व सं­स्का­र­वि­शे­ष­ता­व­च­ना­त् । च­रि­ता- र्थे­न ज्ञा­ना­दि­प­रि­णा­म­शू­न्ये­न प्र­धा­ने­न सं­स­र्ग­मा­त्रे ऽ­पि­त­न्मु­क्ता­त्मा­नं प्र­ति त­स्य न­ष्ट­त्वा­त् । सं­सा­र्या­त्मा- २­५न­म् ए­व प्र­त्य­न­ष्ट­त्व­व­च­ना­त् न क­पि­ल­स्य चे­त­न­स्य­स्व­रू­प­स्य ज्ञा­न­सं­स­र्गा­त् स­र्व­ज्ञ­त्वा­भा­व­सा­ध­ने मु­क्ता­त्मो- दा­ह­र­णं त­त्र ज्ञा­न­सं­स­र्ग­स्या­सं­भ­वा­द् इ­ति । त­द् अ­प्य­सा­रं । प्र­धा­न­स्य स­र्व­ग­त­स्या­नं­त­स्य सं­स­र्ग­वि­शे­षा­नु­प- प­त्तेः । क­पि­ले­न स­ह त­स्य सं­स­र्गे स­र्वा­त्म­ना­सं­स­र्ग­प्र­सं­गा­त् । क­स्य­चि­न् मु­क्ति­वि­रो­धा­न् मु­क्ता­त्म­नो वा प्र­धा­ने­ना­सं­स­र्गे क­पि­ल­स्या­पि ते­ना­सं­स­र्ग­प्र­स­क्तेः । अ­न्य­था वि­रु­द्ध­ध­र्मा­ध्या­सा­त् प्र­धा­न­भे­दो­प­प­त्तेः । न­नु च प्र­धा­न­म् ए­कं नि­र­व­य­वं स­र्व­ग­तं न के­न­चि­द् आ­त्म­ना­सं­स्पृ­ष्ट­म् अ­प­रे­णा­सं­स्पृ­ष्ट­म् इ­ति वि­रु­द्ध­ध­र्मा­ऽ­ध्या­सी­ष्य­ते ३­०ये­न त­द्भे­दो­प­प­त्तेः । किं त­र्हि ? स­र्व­दा स­र्वा­त्म­सं­स­र्गि­के­व­लं मु­क्ता­त्मा­नं प्र­ति­न­ष्ट­म् अ­पी­त­रा­त्मा­नं प्र­त्य­न­ष्टं नि­वृ­त्ता­धि­का­र­त्वा­त् प्र­वृ­त्ता­धि­का­र­त्वा­च् चे­ति चे­न् न­वि­रु­द्ध­ध­र्मा­ध्या­स­स्य त­द­व­स्थ­त्वा­त् । प्र­धा­न­स्य­भे­दा­नि­वृ­त्तेः न ह्य् ए­क­म् ए­व नि­वृ­त्ता­धि­का­रि­त्व­प्र­वृ­त्ता­दि­का­र­त्व­यो­र्यु­ग­प­दा­धि­क­र­णं यु­क्तं न­ष्ट­त्वा­न­ष्ट­त्व­यो­र् इ­व वि­रो­धा­त् । वि­ष­य­भे­दा­न् न त­यो­र् वि­रो­धः क­श्चि­त् क्व­चि­त्पि­तृ­त्व­पु­त्र­त्व­ध­र्म­व­त् त­यो­र् ए­क­वि­ष­य­यो­र् ए­व वि­रो­धा­त् । नि­वृ­त्ता­धि- का­र­त्वं हि मु­क्त­पु­रु­ष­वि­ष­यं प्र­वृ­त्ता­दि­का­र­त्वं पु­न­र­मु­क्त­पु­रु­ष­वि­ष­य­म् इ­ति । भि­न्न पु­रु­षा­पे­क्ष­या भि­न्न­वि­ष­य­त्वं । ३­५न­ष्ट­त्वा­न­ष्ट­त्व­ध­र्म­यो­र् अ­पि मु­क्ता­त्मा­न­म् ए­व प्र­ति­वि­रो­धः­स्या­द् अ­मु­क्ता­त्मा­नं प्र­त्ये­व वा । न चै­वं मु­क्ता­त्मा­पे­क्ष- या प्र­धा­न­स्य न­ष्ट­ध­र्म­त्व­व­च­ना­त् अ­मु­क्ता­पे­क्ष­या­चा­न­ष्ट­त्व­प्र­ति­ज्ञा­ना­द् इ­ति क­श्चि­त् सो ऽ­पि न वि­रु­द्ध­ध­र्मा- या­सा­न् मु­च्य­ते प्र­धा­न­स्यै­क­रू­प­त्वा­त् ये­नै­व हि रू­पे­ण­प्र­धा­नं मु­क्ता­त्मा­नं प्र­ति­च­रि­ता­धि­का­रं न­ष्टं च ४­०प्र­ति­ज्ञा­य­ते ते­नै­वा­न­व­सि­ता­धि­का­र­म् अ­न­ष्ट­म­मु­क्ता­त्मा­नं प्र­ती­ति क­थं न वि­रो­धः प्र­सि­ध्ये­त् । य­दि पु­ना रू­पां­त­रे­ण त­थे­ष्य­ते त­दा न प्र­धा­न­म् ए­क­रू­पं स्या­त्रू­प­द्व­य­स्य सि­द्धेः । त­था चै­क­म् अ­नै­क­रू­पं प्र­धा­नं­सि­ध्ये­त् स­र्व­म् अ­ने­कां­ता­त्म­कं व­स्तु सा­ध­ये­त् । स्या­द् आ­कू­तं न­प­र­मा­र्थ­तः प्र­धा­नं वि­रु­द्ध­यो­र् ध­र्म­यो­र् अ­धि­क­र­णं­त­योः श­ब्द­ज्ञा­ना­नु­पा­ति­ना व­स्तु­शू­न्ये­न वि­क­ल्पे­ना­ध्या­रो­पि­त­त्वा­त्पा­र­मा­र्थि­क­त्वे ध­र्म­यो­र् अ­पि ध­र्मां­त­र­प­रि­क­ल्प- ०­५ना­या­म् अ­न­व­स्था­ना­त् । सु­दू­र­म् अ­पि ग­त्वा क­स्य­चि­दा­रो­पि­त­ध­र्मा­भ्यु­प­ग­मे प्र­धा­न­स्या­प्य् आ­रो­पि­ता­वे­व न­ष्ट­त्वा- न­ष्ट­त्व­ध­र्मौ स्या­ता­म् अ­व­सि­ता­न­व­सि­ता­धि­का­र­त्व­ध­र्मौ च­त­द­पे­क्षा­नि­मि­त्तं स्व­रू­प­द्व­यं च त­तो नै­क­म् अ­ने­क­रू­पं प्र­धा­नं सि­ध्ये­त् । य­तः स­र्वं व­स्त्वे­का­ने­का­त्म­कं सा­ध­ये­दि­ति । त­द् अ­पि न वि­चा­र­स­हं । मु­क्ता­मु­क्त­त्व­यो- र् अ­पि पुं­सा­म् अ­पा­र­मा­र्थि­क­त्व­प्र­सं­गा­त् । स­त्य­म् ए­त­त­त् । न­त­त्त्व­तः पु­रु­ष­स्य मु­क्त­त्वं सं­सा­रि­त्वं वा ध­र्मो ऽ­स्ति प्र­धा­न­स्यै­व सं­सा­रि­त्व­प्र­सि­द्धेः । त­स्यै­व च­मु­क्ति­का­र­ण­त­त्त्व­ज्ञा­न­वै­रा­ग्य­प­रि­णा­मा­न् मु­क्ति­त्वो­प­प­त्तेः । १­०त­द् ए­वं मु­क्तेः पू­र्वं निः­श्रे­य­स­मा­र्ग­स्यो­प­दे­श­कं प्र­धा­न­मि­ति प­र­म­त­म् अ­नू­द्य दू­ष­य­न्न् आ­ह । प्र­धा­नं ज्ञ­त्व­तो मो­क्ष­मा­र्ग­स्या­ऽ­स्तू­प­दे­श­कं । त­स्यै­व वि­श्व­वे­दि­त्वा­द्भे­तृ­त्वा­त् क­र्म­भू­भृ­तां ॥ ७­९ ॥ इ­त्य् अ­सं­भा­व्य­म् ए­वा­स्या­ऽ­चे­त­न­त्वा­त् प­टा­दि­व­त् । त­द­सं­भ­व­तो नू­न­म् अ­न्य­था नि­ष्फ­लः पु­मा­न् ॥ ८­० ॥ १­५भो­क्ता­ऽ­ऽ­त्मा चे­त् स ए­वा­स्तु क­र्ता त­द­वि­रो­ध­तः । वि­रो­धे तु त­यो­र् भो­क्तुः स्या­द् भु­जौ क­र्तृ­ता क­थं ॥ ८­१ ॥ प्र­धा­नं मो­क्ष­मा­र्ग­स्य प्र­णे­तृ स्तू­य­ते पु­मा­न् । मु­मु­क्षु­भि­र् इ­ति ब्रू­या­त् को ऽ­न्यो ऽ­किं­चि­त्क­रा­त्म­नः ॥ ८­२ ॥ प्र­धा­न­म् ए­वा­स्तु मो­क्ष­मा­र्ग­स्यो­प­दे­श­कं ज्ञ­त्वा­त् । य­स् तु­न मो­क्ष­मा­र्ग­स्यो­प­दे­श­कः स न ज्ञो दृ­ष्टो २­०य­था घ­टा­दिः मु­क्ता­त्मा च­, ज्ञं च प्र­धा­नं त­स्मा­न्मो­क्ष­मा­र्ग­स्यो­प­दे­श­कं । न च क­पि­ला­दि­पु­रु­ष­सं­स­र्ग्ग­भा­जः प्र­धा­न­स्य ज्ञ­त्व­म् अ­सि­द्धं वि­श्व­वे­दि­त्वा­त् । य­स् तु न ज्ञः­स न वि­श्व­वे­दी य­था घ­टा­दिः । वि­श्व­वे­दि च प्र­धा­नं त­तो ज्ञ­म् ए­व च वि­श्व­वे­दि च त­त्सि­द्धं­स­क­ल­क­र्म­भू­भृ­द्भे­तृ­त्वा­त् । त­था हि-क­पि­ला­त्म­ना सं­स्पृ­ष्टं प्र­धा­नं वि­श्व­वे­दि क­र्म­रा­शि­वि­ना­शि­त्वा­त् । य­त् तु न­वि­श्व­वे­दि त­न् न क­र्म­रा­शि­वि­ना­शी­ष्टं दृ­ष्टं वा य­था व्यो­मा­दि । क­र्म­रा­शि­वि­ना­शि च प्र­धा­नं त­स्मा­द्वि­श्व­वे­दि । न वा­ऽ­स्य क­र्म­रा­शि­वि­ना­शि­त्व­म् अ­सि­द्धं २­५र­ज­स्त­मो­वि­व­र्ता­शु­द्ध­क­र्म­नि­क­र­स्य सं­प्र­ज्ञा­त­यो­ग­ब­ला­त्प्र­ध्वं­स­सि­द्धेः स­त्त्व­प्र­क­र्षा­च् च सं­प्र­ज्ञा­त­यो­ग­घ­ट­ना­त् । त­त्र स­र्व­ज्ञ­वा­दि­नां वि­वा­दा­भा­वा­त् इ­ति सां­ख्या­नां द­र्श­नं । त­द् अ­प्य् अ­सं­भा­व्य­म् ए­व । स्व­य­म् ए­व प्र­धा­न­स्या­चे­त- न­त्वा­भ्यु­प­ग­मा­त् । त­था हि न प्र­धा­नं क­र्म­रा­शि­वि­ना­शि­स्व­य­म् अ­चे­त­न­त्वा­त् । य­त् स्व­य­म् अ­चे­त­नं त­न् न क­र्म- रा­शि­वि­ना­शि दृ­ष्टं य­था व­स्त्रा­दि । स्व­य­म् अ­चे­त­नं च­प्र­धा­नं त­स्मा­न् न क­र्म­रा­शि­वि­ना­शि । चे­त­न­सं­स­र्गा- त् प्र­धा­न­स्य चे­त­न­त्वो­प­ग­मा­द् अ­सि­द्ध­सा­ध­न­म् इ­ति चे­न् न । स्व­य­म् इ­ति वि­शे­ष­णा­त् । स्व­यं हि प्र­धा­न­म् अ­चे­त­न­म् ए­व ३­०चे­त­न­सं­स­र्गा­त् तू­प­चा­रा­द् ए­व त­च्चे­त­न­म् उ­च्य­ते स्व­रू­प­तः­पु­रु­ष­स्यै­व चे­त­न­त्वो­प­ग­मा­त् "­चै­त­न्यं पु­रु­ष­स्य स्व- रू­प­म् इ­ति­" व­च­ना­त् । त­तः सि­द्ध­म् ए­वे­दं सा­ध­नं­क­र्म­रा­शि­वि­ना­शि­त्वा­भा­वं सा­ध­य­ति त­स्मा­च् च वि­श्व­वे­दि- त्वा­भा­वः क­र्म­रा­शि­वि­ना­शि­त्वा­भा­वे क­स्य­चि­द्वि­श्व­वे­दि­त्व­वि­रो­धा­त् । त­त­श् च न प्र­धा­न­स्य ज्ञ­त्वं स्व­य­म­चे- त­न­स्य ज्ञ­त्वा­नु­प­ल­ब्धेः । न चा­ज्ञ­स्य­मो­क्ष­मा­र्ग­स्यो­प­दे­श­क­त्वं सं­भा­व्य­त इ­ति । प्र­धा­न­स्य­स­र्व­म् अ­सं­भा­व्य- म् ए­व स्व­य­म् अ­चे­त­न­स्य सं­प्र­ज्ञा­त­स­मा­धे­र् अ­पि दु­र्घ­ट­त्वा­त् । बु­द्धि­स­त्त्व­प्र­क­र्ष­स्या­सं­भ­वा­द् र­ज­स्त­मो­म­ला­व­र­ण- ३­५वि­ग­म­स्या­पि दु­रु­प­पा­द­त्वा­त् । य­दि पु­न­र् अ­चे­त­न­स्या­पि­प्र­धा­न­स्य वि­प­र्य­या­द् बं­ध­सि­द्धेः सं­सा­रि­त्वं त­त्त्व- ४­१ज्ञा­ना­त् क­र्म­म­ला­व­र­ण­वि­ग­मे स­ति स­मा­धि­वि­शे­षा­द्वि­वे­क­ख्या­तेः स­र्व­ज्ञ­त्वं मो­क्ष­मा­र्गो­प­दे­शि­त्वं जी­व­न्मु­क्त- द­शा­यां वि­वे­क­ख्या­ते­र् अ­पि नि­रो­धे नि­र्बी­ज­स­मा­धे­र् मु­क्त­त्वा­मि­ति का­पि­ला म­न्यं­ते त­दा­ऽ­यं पु­रु­षः प­रि­क- ल्प्य­मा­नो नि­ष्फ­ल ए­व स्या­त् प्र­धा­ने­नै­वं­सं­सा­र­मो­क्ष­त­त्का­र­ण­प­रि­णा­म­ता­प­र्या­प्त­त्वा­त् । न­नु च­सि­द्धे ऽ­पि प्र­धा­ने सं­सा­रा­दि­प­रि­णा­मा­नां क­र्त­रि भो­ग्ये­, भो­क्ता­पु­रु­षः क­ल्प­नी­य ए­व भो­ग्य­स्य भो­क्ता­र­म् अं­त­रे­णा- ०­५नु­प­प­त्ते­र् इ­ति न मं­त­व्यं । त­स्यै­व भो­क्तु­र् आ­त्म­नः­क­र्तृ­त्व­सि­द्धेः प्र­धा­न­स्य क­र्तुः प­रि­क­ल्प­ना­न­र्थ­क्या­त् । न­हि क­र्तृ­त्व­भो­क्तृ­त्व­योः क­श्चि­द् वि­रो­धो ऽ­स्ति भो­क्तु­र्भु­जि­क्रि­या­या­म् अ­पि क­र्तृ­त्व­वि­रो­धा­नु­षं­गा­त् । त­था च क­र्त­रि भो­क्तृ­त्वा­नु­प­प­त्ते­र् भो­क्ते­ति न व्य­प­दि­श्य­ते । स्या­न्म­तं भो­क्ते­ति क­र्त­रि श­ब्द­यो­गा­त् पु­रु­ष­स्य न वा­स्त­वं क­र्तृ­त्वं श­ब्द­ज्ञा­ना­नु­पा­ति­नः क­र्तृ­त्व­वि­क­ल्प­स्य­व­स्तु­शू­न्य­त्वा­द् इ­ति । त­द् अ­प्य् अ­सं­बं­द्धं । भो­क्तृ­त्वा­दि­ध­र्मा­णा- म् अ­पि पु­रु­ष­स्या­वा­स्त­व­त्वा­प­त्तेः । त­थो­प­ग­मा­च् चे­त­य­त इ­ति­चे­त­नः पु­रु­षो न व­स्तु­तः सि­द्ध्ये­त् । चे­त­न- १­०श­ब्द­ज्ञा­ना­नु­पा­ति­नो वि­क­ल्प­स्य व­स्तु­शू­न्य­त्वा­त्क­र्तृ­त्व­भो­क्तृ­त्वा­दि­श­ब्द­ज्ञा­ना­नु­पा­ति­वि­क­ल्प­व­त् । स­क­ल- श­ब्द­वि­क­ल्प­गो­च­रा­ति­क्रां­त­त्वा­च् चि­ति­श­क्तेः­पु­रु­ष­स्या­व­क्त­व्य­त्व­म् इ­ति चे­न् न । त­स्या­व­क्त­व्य­श­ब्दे­ना­पि­व­च- न­वि­रो­धा­त् । त­था­प्य् अ­व­च­ने क­थं प­र­प्र­त्या­य­न­म् इ­ति­सं­प्र­धा­र्यं का­य­प्र­ज्ञ­प्ते­र् अ­पि श­ब्दा­वि­ष­य­त्वे­न प्र­वृ­त्त्य- यो­गा­त् । स्व­यं च त­था­वि­धं पु­रु­षं स­क­ल­वा­ग्गो­च­रा­ती­त­म­किं­चि­त्क­रं कु­तः प्र­ति­प­द्ये­त । स्व­सं­वे­द­ना- द् इ­ति चे­न् न । त­स्य ज्ञा­न­शू­न्ये पुं­स्य­सं­भ­वा­त् स्व­रू­प­स्य­च स्व­यं सं­चे­त­ना­यां पु­रु­षे­ण प्र­ति­ज्ञा­य­मा­ना­यां १­५बु­द्ध्य­व­सि­त­म् अ­र्थं पु­रु­ष­श् चे­त­य­ते इ­ति व्या­ह­न्य­ते­स्व­रू­प­स्य बु­द्ध्य­न­व­सि­त­स्या­पि ते­न सं­वे­द­ना­त् । य­था च बु­द्ध्य­न­व­सि­त­म् आ­त्मा­न­म् आ­त्मा सं­चे­त­य­ते त­था ब­हि­र­र्थ­म् अ­पि सं­चे­त­य­तां कि­म् अ­न­या बु­द्ध्या नि­ष्का­र­ण- म् उ­प­क­ल्पि­त­या । स्वा­र्थ­सं­वे­द­के­न पु­रु­षे­ण त­त्कृ­त्य­स्य­कृ­त­त्वा­त् । य­दि पु­न­र् अ­र्थ­सं­वे­द­न­स्य का­दा­चि­त्क­त्वा- द् बु­द्ध्य­व­सा­य­स् त­त्रा­पे­क्ष्य­ते त­स्य­स्व­का­र­ण­बु­द्धि­का­दा­चि­त्क­त­या का­दा­चि­त्क­स्या­र्थ­सं­वे­द­न­स्य­का­दा­चि­त्क- ता­हे­तु­त्व­सि­द्धेः । बु­द्ध्य­ध्य­व­सा­या­न­पे­क्षा­यां पुं­सो­ऽ­र्थ­सं­वे­द­ने श­श्व­द् अ­र्थ­सं­वे­द­न­प्र­सं­गा­द् इ­ति म­न्य­ध्वं­त­दा- २­०र्थ­सं­वे­दि­नः पु­रु­ष­स्या­पि सं­चे­त­ना का­दा­चि­त्का कि­म् अ­पे­क्षा­स्या­त् अ­र्थ­सं­वे­द­ना­पे­क्ष­ये­ति चे­त् कि­म् इ­दा­नी­म् अ- र्थ­सं­वे­द­नं पु­रु­षा­द् अ­न्य­द् अ­भि­धी­य­ते ? त­था­भि­धा­ने­स्व­रू­प­सं­वे­द­न­म् अ­पि पुं­सो ऽ­न्य­त्प्रा­प्तं त­स्य का­दा­चि­त्क­त­या शा­श्व­ति­क­त्वा­भा­वा­त् ता­दृ­श­स्व­र्uūप­सं­वे­द­ना­द् आ­त्म­नो­ऽ­न­न्य­त्वे ज्ञा­ना­द् ए­वा­न­न्य­त्व­म् इ­ष्य­तां । ज्ञा­ना­स्या­नि- त्य­त्वा­त् त­तो ऽ­न­न्य­त्वे पु­रु­ष­स्या­नि­त्य­त्व­प्र­सं­ग इ­ति चे­त् । स्व­र्uūप­सं­वे­द­ना­द् अ­प्य् अ­नि­त्य­त्वा­द् आ­त्म­नो ऽ­न­न्य­त्वे क­थं­चि­द् अ­नि­त्य­त्व­प्र­सं­गो दुः­प­रि­हा­र ए­व । स्व­र्uūप­सं­वे­द­न­स्य नि­त्य­त्वे ऽ­र्थ­सं­वे­द­न­स्या­पि नि­त्य­ता स्या­दे­व २­५प­रा­पे­क्षा­त­स् त­स्या­नि­त्य­त्वे स्व­र्uūप­सं­वे­द­न­स्या­प्य­नि­त्य­त्व­म् अ­स्तु न चा­त्म­नः क­थं­चि­द् अ­नि­त्य­त्व­म् अ­यु­क्तं । स­र्व­था नि­त्य­त्वे प्र­मा­ण­वि­रो­धा­त् सो 'यं सां­ख्यः­पु­रु­षं का­दा­चि­त् का­र्थ­सं­चे­त­ना­त् म­क­म् अ­पि नि­र­ति­श­यं नि­त्य- म् आ­च­क्षा­णो ज्ञा­ना­त् का­दा­चि­त्का­द् अ­न­न्य­त्व­म् अ­नि­त्य­त्व­भ­या­न् न­प्र­ति­प­द्य­त इ­ति कि­म् अ­पि म­हा­द्भु­तं । प्र­धा- न­स्य चा­नि­त्य­त्वा­द् व्य­क्ता­द् अ­न­र्थां­त­र­भू­त­स्य नि­त्य­तां­प्र­ती­य­न् पु­रु­ष­स्या­पि ज्ञा­ना­द् अ­शा­श्व­ता­द् अ­न­र्थां­त­र­भू­त­स्य नि­त्य­त्व­म् उ­पै­तु स­र्व­था वि­शे­षा­भा­वा­त् के­व­लं­ज्ञा­न­प­रि­णा­मा­श्र­य­स्य प्र­धा­न­स्या­दृ­ष्ट­स्या­पि­प­रि­क­ल्प­ना­यां ३­०ज्ञा­ना­त्म­क­स्य च पु­रु­ष­स्य स्वा­र्थ­व्य­व­सा­यि­नो दृ­ष्ट­स्य हा­निः­पा­पी­य­सी स्या­त् । दृ­ष्ट­हा­नि­र् अ­दृ­ष्ट­प­रि­क­ल्प­ना च पा­पी­य­सी­ति स­क­ल­प्रे­क्षा­व­ता­म् अ­भ्यु­प­ग­म­नी­य­त्वा­त् । त­त­स्तां प­रि­जि­ही­र्ष­ता पु­रु­ष ए­व ज्ञा­न­र्द­श­नो- प­यो­ग­ल­क्ष­णः क­श्चि­त् प्र­क्षी­ण­क­र्मा स­क­ल­त­त्त्व­सा­क्षा­त्का­री­मो­क्ष­मा­र्ग­स्य प्र­णे­ता पु­ण्य­श­री­रः पु­ण्या­ति श­यो­द­ये स­ति स­न्नि­हि­तो­क्त­प­रि­ग्रा­ह­क­वि­ने­य­मु­ख्यः­प्र­ति­प­त्त­व्य­स् त­स्यै­व मु­मु­क्षु­भिः प्रे­क्षा­व­द्भिः स्तु­त्य- तो­प­प­त्तेः । प्र­धा­नं तु मो­क्ष­मा­र्ग­स्य प्र­णे­तृ त­तो­ऽ­र्थां­त­र­भू­त ए­वा­त्मा मु­मु­क्षु­भिः स्तू­य­ते इ­त्य् अ­किं­चि­त्क­रा- ३­५त्म­वा­द्य् ए­व ब्रू­या­न् न त­तो ऽ­न्य इ­त्य् अ­लं प्र­सं­गे­न । यो ऽ­प्य् आ­ह मा भू­त् क­पि­लो नि­र्वा­ण­स्य प्र­णे­ता म­हे­श्व­र­व­त् त­स्य वि­चा­र्य­मा­ण­स्य त­था व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः सु­ग­त­स् तु नि­र्वा­ण­भा­गो­प­दे­श­को ऽ­स्तु स­क­ल­बा­ध­क- प्र­मा­णा­भा­वा­द् इ­ति त­म् अ­पि नि­रा­क­र्तु­म् उ­प­क्र­म­ते ॥ ४­२सु­ग­तो ऽ­पि न नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः । वि­श्व­त­त्त्व­ज्ञ­ता­पा­या­त् त­त्त्व­तः क­पि­ला­दि­व­त् ॥ ७­४ ॥ यो य­स् त­त्व­तो वि­श्व­त­त्त्व­ज्ञ­ता­ऽ­पे­तः स स न­नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­को य­था­क­पि­ला­दि­स्त­था च सु­ग­त इ­त्य् ए­वं ना­सि­द्धं सा­ध­नं त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ­ता­पे­त­त्व­स्य सु­ग­ते ध­र्मि­णि स­द्भा­वा­त् । स हि­वि­श्व­त- ०­५त्त्वा­न्य­ती­ता­ना­ग­त­व­र्त­मा­ना­नि सा­क्षा­त् कु­र्वं­स् त­द्धे­तु­को­ऽ­भ्यु­प­गं­त­व्यः ते­षां सु­ग­त­ज्ञा­न­हे­तु­त्वा­भा­वे सु­ग­त­ज्ञा­न वि­ष­य­त्व­वि­रो­धा­त् । ना­का­र­णं वि­ष­य इ­ति स्व­य­म् अ­भि­धा­ना­त् । त­था­ऽ­ती­ता­नां त­त्का­र­ण­त्वे ऽ­पि न व­र्त- मा­ना­ना­म् अ­र्था­नां सु­ग­त­ज्ञा­न­का­र­ण­त्वं स­म­स­म­य­भा­वि­नां­का­र्य­का­र­ण­भा­वा­भा­वा­द् अ­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना- यो­गा­त् । न ह्य् अ­न­नु­कृ­ता­न्व­य­व्य­ति­रे­को ऽ­र्थः क­स्य­चि­त्का­र­ण­म् इ­ति यु­क्तं व­क्तुं । ना­न­नु­कृ­ता­न्व­य­व्य­ति­रे­कं का­र­ण­म् इ­ति प्र­ती­तेः । त­था भ­वि­ष्य­तां चा­र्था­नां न­सु­ग­त­ज्ञा­न­क­र­ण­ता यु­क्ता य­त­स् त­द्वि­ष­यं सु­ग­त­ज्ञा­नं १­०स्या­द् इ­ति वि­श्व­त­त्त्व­ज्ञ­ता­पे­त­त्वं सु­ग­त­स्य सि­द्ध­म् ए­व­त­था प­र­मा­र्थ­तः स्व­रू­प­मा­त्रा­व­लं­बि­त्वा­त् स­र्व­वि­ज्ञा- ना­नां सु­ग­त­ज्ञा­न­स्या­पि स्व­रू­प­मा­त्र­वि­ष­य­त्व­मे­वो­र­री­क­र्त­व्यं त­स्य ब­हि­र् अ­र्थ­वि­ष­य­त्वे­स्वा­र्थ­सं­वे­द­क­त्वा­त् स­र्वा­चि­त्त­चै­त्ताना­म् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इ­ति व­च­नं­वि­रो­ध­म् अ­ध्या­सी­त । ब­हि­र् अ­र्था­का­र­त­यो­त्प­द्य­मा­न­त्वा­त् सु­ग­त­ज्ञा­न­स्य ब­हि­र् अ­र्थ­वि­ष­य­त्वो­प­चा­र­क­ल्प­ना­यां न­प­र­मा­र्थ­तो ब­हि­र् अ­र्थ­वि­ष­यं सु­ग­त­ज्ञा­न­म­त­स् त­त्त्व­त इ­ति वि­शे­ष­ण­म् अ­पि ना­सि­द्धं सा­ध­न­स्य । ना­पि वि­रु­द्धं­वि­प­क्ष ए­व वृ­त्ते­र् अ­भा­वा­त् क­पि­ला­दौ स­प­क्षे ऽ­पि १­५स­द्भा­वा­त् । न­नु त­त्त्व­तो वि­श्व­त­त्त्व­ज्ञ­ता­पे­ते­न­मो­क्ष­मा­र्ग­स्य प्र­ति­पा­द­के­न दि­ग्ना­गा­चा­र्या­दि­ना सा­ध­न­स्य व्य­भि­चा­र इ­ति चे­न् न । त­स्या­पि प­क्षी­कृ­त­त्वा­त् । सु­ग­त­ग्र­ह­णे­न सु­ग­त­म­ता­नु­सा­रि­णां स­र्वे­षां गृ­ही­त- त्वा­त् । त­र्हि स्या­द्वा­दि­ना­ऽ­नु­त्प­न्न­के­व­ल­ज्ञा­ने­न त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ­ता­पे­ते­न सू­त्र­का­रा­दि­ना नि­र्वा­ण­मा­र्ग­स्यो- प­दे­श­के­ना­नै­कां­ति­कं सा­ध­न­म् इ­ति चे­न् न । त­स्या­पि स­र्वं­ज्ञ­प्र­ति­पा­दि­त­नि­र्वा­ण­मा­र्गो­प­दे­शि­त्वे­न त­द­नु­वा­द- क­त्वा­त् प्र­ति­पा­द­क­त्व­सि­द्धेः । सा­क्षा­त् त­त्त्व­तो­वि­श्व­त­त्त्व­ज्ञ ए­व हि नि­र्वा­ण­मा­र्ग­स्य प्र­व­क्ता­, ग­ण­ध­र­दे­वा­द् अ­य- २­०स् तु सू­त्र­का­र­प­र्यं­ता­स् त­द­नु­व­क्ता­र ए­व­गु­रु­प­र्व­क्र­मा­वि­च्छे­दा­द् इ­ति स्या­द्वा­दि­नां द­र्श­नं त­तो न तै­र­ने­कां­ति­को हे­तु­र् य­तः सु­ग­त­स्य नि­र्वा­ण­मा­र्ग­स्यो­प­दे­शि­त्वा­भा­वं न­सा­ध­ये­त् । स्या­न् म­तं न सु­ग­त­ज्ञा­नं वि­श्व­त­त्त्वे­भ्यः स­मु­त्प­न्नं त­दा­का­र­तां चा­प­न्नं त­द­ध्य­व­सा­यि च त­त्स­क्षा­त् का­रि सौ­ग­तै­र् अ­भि­धी­य­ते । "­भि­न्न­का­लं क­थं ग्रा­ह्य­म् इ­ति चे­द् ग्रा­ह्य­तां वि­दुः । हे­तु­त्व­म् ए­व यु­क्ति­ज्ञा­स्त­दा­का­रा­र्प­ण­क्ष­म­म्­" इ­त्य् अ­ने­न त­दु­त्प­त्ति­ता­द् रू­प्य­यो- ग्रा­ह्य­त्व­ल­क्ष­ण­त्वे­न व्य­व­हा­रि­णः प्र­त्य­भि­धा­ना­त् "­य­त्रै­व­ज­न­ये­दे­नां त­त्रै­वा­स्य प्र­मा­ण­ते­" त्य् अ­ने­न­च त­द­ध्य- २­५व­सा­यि­त्व­स्य प्र­त्य­क्ष­ल­क्ष­ण­त्वे­न व­च­न­म् अ­पि न­सु­ग­त­प्र­त्य­क्षा­पे­क्ष­या व्य­व­हा­र­ज­ना­पे­क्ष­यै­व त­स्य व्या­ख्या­ना­त् सु­ग­त­प्र­त्य­क्षे स्व­सं­वे­द­न­प्र­त्य­क्ष इ­व­त­ल्ल­क्ष­ण­स्या­सं­भ­वा­त् । य­थै­व हि­स्व­सं­वे­द­न­प्र­त्य­क्षं स्व­स्मा­द् अ­नु­त्प­द्य- मा­न­म् अ­पि स्वा­का­र­म न­नु­कु­र्वा­णं स्व­स्मि­न् व्य­व­सा­य­म् अ­ज­न­य­त्प्र­त्य­क्ष­म् इ­ष्य­ते क­ल्प­ना­पो­ढा­भ्रां­त­त्व­ल­क्ष­ण­स­द्भा- वा­त् त­था यो­गि­प्र­त्य­क्ष­म् अ­पि व­र्त­मा­ना­ती­ता­ना­ग­त­त­त्त्वे­भ्यः­स्व­य­म् अ­नु­त्प­द्य­मा­नं त­दा­का­र­म् अ­न­नु­कु­र्व­त् त­द­व्य- व­सा­य­म् अ­ज­न­य­त् प्र­त्य­क्षं त­ल्ल­क्ष­ण­यो­गि­त्वा­त् प्र­ति­प­द्य­ते । क­थ­म् अ­न्य­था स­क­ला­र्थ­वि­ष­यं वि­धू­त­क­ल्प­ना­जा­लं च ३­०सु­ग­त­प्र­त्य­क्षं सि­द्ध्ये­त् त­स्य भा­व­ना­प्र­क­र्ष­प­र्यं­त­ज­त्वा­च् च । न स­म­स्ता­र्थ­ज­त्वं यु­क्तं­ऽ­भा­व­ना प्र­क­र्ष­प­र्यं­त­जं च यो­गि­ज्ञा­न­म्­ऽ इ­ति व­च­ना­त् । भा­व­ना हि द्वि­वि­धा श्रु­त­म­यी­चिं­ता­म­यी च । त­त्र श्रु­त­म­यी श्रू­य­मा- णे­भ्यः प­रा­र्था­नु­मा­न­वा­क्ये­भ्यः स­मु­त्प­द्य­मा­ने­न­श्रु­त­श­ब्द­वा­च्य­ता­म् आ­स्कं­द­ता नि­र्वृ­त्ता­, प­रं प्र­क­र्ष प्र­ति- प­द्य­मा­ना स्वा­र्था­नु­मा­न­ल­क्ष­ण­या चिं­त­या नि­र्वृ­त्तां­चिं­ता­म­यीं भा­व­ना­मा­र­भे­त सा च प्र­कृ­ष्य­मा­णा प­रं प्र­क­र्ष­प­र्यं­तं सं­प्रा­प्ता यो­गि­प्र­त्य­क्षं ज­न­य­ति त­त­स्त­त्व­तो वि­श्व­त­त्व­ज्ञ­ता­सि­द्धेः सु­ग­त­स्य न त­द­पे­त­त्वं­सि­द्ध्य­ति ३­५य­तो नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः सु­ग­तो न भ­वे­द् इ­ति । त­द­पि न वि­चा­र­क्ष­मं । भा­व­ना­या वि­क­ल्पा­त्मि- का­याः श्रु­त­म­य्या­श् चिं­ता­म­य्या­श् चा­व­स्तु­वि­ष­या­या व­स्तु­वि­ष­य­स्य­यो­गि­ज्ञा­न­स्य ज­न्म­वि­रो­धा­त् कु­त­श्चि­द् अ­त­त्त्व- १ चि­त्ता­नां स­मू­हः सं­त­ति­रि­ति­या­व­त् । २ नि­र्वि­क­ल्प­बु­द्धिं । ४­३वि­ष­या­द् अ­वि­क­ल्प­ज्ञा­ना­त्त­त्त्व­वि­ष­य­स्य­ज्ञा­न­स्या­नु­प­ल­ब्धेः । का­म­शो­क­भ­यो­न्मा­द­चो­र­स्व­प्ना­द्यु­प­प्लु­त­ज्ञा­ने­भ्यः का­मि­नी­म् ऋ­ते­ष्ट­ज­न­श­त्रु­सं­घा­ता­नि­य­ता­र्थ­गो­च­रा­णां पु­र­तो­ऽ­व­स्थि­ता­ना­म् इ­व द­र्श­न­स्या­प्य् अ­भू­ता­र्थ­वि­ष­य­त­या त­त्त्व­वि­ष­य­त्वा­भा­वा­त् । त­था चा­भ्य­धा­यि­"­का­म­शो­क­भ­यो­न्मा­द­चो­र­स्व­प्ना­द्यु­प­प्लु­ताः । अ­भू­ता­न् अ­पि प­श्यं­ति पु­र­तो ऽ­व­स्थि­ता­नि वे­" ति ॥ न­नु च­का­मा­दि­भा­व­ना­ज्ञा­ना­द् अ­भू­ता­ना­म् अ­पि का­मि­न्या­दी­नां पु­र­तो ०­५ऽ­व­स्थि­त­ना­म् इ­व स्प­ष्टं सा­क्षा­द् द­र्श­न­म् उ­प­ल­भ्य­ते कि­मं­ग पु­नः श्रु­ता­नु­मा­न­भा­व­ना­ज्ञा­ना­त् प­र­म­प्र­क­र्ष­प्रा­प्ता- च् चतु­रा­र्य­स­त्या­नां प­र­मा­र्थ­स­तां­दुः­ख­स­मु­द­य­नि­रो­ध­मा­र्गा­णां यो­गि­नः सा­क्षा­द् द­र्श­नं न­भ­व­ती­त्य् अ­य­म् अ­र्थो ऽ­स्य श्लो­क­स्य सौ­ग­तै­र् वि­व­क्षि­तः । स्प­ष्ट­ज्ञा­न­स्य भा­व­ना­प्र­क­र्षो­त्प­त्तौ का­मि­न्या­दि­षु भा­व­ना­प्र­क­र्ष­स्य त­द्वि­ष­य- स्प­ष्ट­ज्ञा­न­ज­न­क­स्य दृ­ष्टां­त­त­या प्र­ति­पा­द­ना­त् । न च­श्रु­ता­नु­मा­न­भा­व­ना ज्ञा­त­म् अ­त­त्त्व­वि­ष­यं त­त­स् त­त्व­स्य प्रा­प्य­त्वा­त् । श्रु­तं हि प­रा­र्था­नु­मा­नं­त्रि­रू­प­लिं­ग­प्र­का­श­कं व­च­नं चिं­ता च स्वा­र्था­नु­मा­नं सा­ध्या­वि­ना­भा­वि- १­०त्रि­रू­प­लिं­ग­ज्ञा­नं त­स्य वि­ष­यो द्वे­धा प्रा­प्य­श् चा­लं­ब­नि­य­श्च त­त्रा­लं­ब्य­मा­न­स्य सा­ध्य­सा­मा­न्य­स्य त­द्वि­ष­य­स्या- व­स्तु­त्वा­द् अ­त­त्व­वि­ष­य­त्वे ऽ­पि प्रा­प्य­स्व­ल­क्ष­णा­पे­क्ष­या­त­त्व­वि­ष­य­त्वं व्य­व­व­स्था­प्य­ते व­स्तु­वि­ष­यं प्रा­मा­ण्यं द्व­यो­र् ऽ­पि प्र­त्य­क्षा­नु­मा­न­यो­र् इ­ति व­च­ना­त् । य­थै­व हि­प्र­त्य­क्षा­द् अ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­त इ­त्य् अ­र्थ­क्रि­या­का­रि स्व­ल­क्ष­ण­व­स्तु­वि­ष­यं­प्र­त्य­क्षं प्र­ती­य­ते त­था प­रा­र्था­नु­मा­ना­त् स्वा­र्था­नु­मा­ना- च् चा­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो ऽ­र्थ­क्रि­या­यां न­वि­सं­वा­द्य­त इ­त्य् अ­र्था­क्रि­या­का­रि च­तु­रा­र्य­स­त्य­व­स्तु­वि­ष­य­म­नु­मा­न- १­५म् आ­स्थी­य­त इ­त्य् उ­भ­योः प्रा­प्य­व­स्तु­वि­ष­यं प्र­मा­ण्यं सि­द्धं­प्रा­त्य­क्ष­स्ये­वा­नु­मा­न­स्या­र्था­सं­भ­वे सं­भ­वा­भा­व सा­ध­ना­त् । त­द् उ­क्तं । "­अ­र्थ­स्या­सं­भ­वे ऽ­भा­वा­त् प्र­त्य­क्षे­ऽ­पि प्र­मा­ण­ता । प्र­ति­ब­द्ध­स्व­भा­व­स्य त­द्धे­तु­त्वे स­मं द्व­य­म्­" इ­ति ॥ त­द् ए­वं श्रु­ता­नु­मा­न­भा­व­ना­ज्ञा­ना­त्प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­च् च­तु­रा­र्य­स­त्य­ज्ञा­न­स्य स्प­ष्ट­त­म- स्यो­त्प­त्ते­र् अ­वि­रो­धा­त् । सु­ग­त­स्य वि­श्व­त­त्व­ज्ञ­ता­प्र­सि­द्धै­व प­र­म­वै­तृ­ष्ण्य­व­त् । सं­पू­र्णं ग­तः सु­ग­त इ­ति­नि- र्व­च­ना­त् सु­क­ल­श­व­त् । सु­श­ब्द­स्य सं­पू­र्ण­वा­चि­त्वा­त् सं­पू­र्णं­हि सा­क्षा­च् च­तु­रा­र्य­स­त्य­ज्ञा­नं सं­प्रा­प्तः सु­ग­त २­०इ­ष्य­ते । त­था शो­भ­नं ग­तः सु­ग­त इ­ति सु­श­ब्द­स्य­शो­भ­ना­र्थ­त्वा­त् सु­रू­प­क­न्या­व­त् नि­रु­च्य­ते । शो­भ­नो ह्य् अ­वि­द्या­तृ­ष्णा­शू­न्यो ज्ञा­न­सं­ता­न­स्त­स्या­शो­भ­ना­भ्या­म­वि­द्या­तृ­ष्णा­भ्यां व्या­वृ­त­त्वा­त् सं­प्रा­प्तः सु­ग­त इ­ति नि­रा­श्र­व­चि­त्त­सं­ता­न­स्य सु­ग­त­त्व­व­र्ण­ना­त् । त­था सु­ष्ठु­ग­तः सु­ग­त इ­ति पु­न­र् अ­ना­वृ­त्या­ग­त इ­त्य् उ­च्य­ते । सु­श­ब्द­स्य पु­न­र् अ­ना­वृ­त्य­र्थ­त्वा­त् सु­न­ष्ट­ज्व­र­व­त् । पु­न­र­वि­द्या­तृ­ष्णा­क्रां­त­चि­त्त­सं­ता­ना­वृ­त्ते­र् अ­भा­वा­त् नि­रा­श्र­व चि­त्त­सं­ता­न­स­द्भा­वा­च् च "­ति­ष्ठं­त्य् ए­व प­रा­धी­ना ये­षां तु म­ह­ती कृ­पे­ति­" व­च­ना­त् ॥ कृ­पा हि त्रि­वि­धा २­५स­त्त्वा­लं­ब­ना पु­त्र­क­ल­त्रा­दि­षु । ध­र्मा­ल­ब­ना सं­घा­दि­षु । नि­रा­लं­ब­ना सं­पु­ट­सं­द­ष्ट­मं­डू­को­द्ध­र­णा­दि­षु । त­त्र म­ह­ती नि­रा­लं­ब­ना कृ­पा सु­ग­ता­नां­स­त्त्व­ध­र्मा­न­पे­क्ष­त्वा­द् इ­ति ते ति­ष्ठं­त्य् ए­व न क­दा­चि­न्नि­र्वां­ति ध­र्म­दे­श­न­या ज­ग­द् उ­प­का­र­नि­र­त­त्वा­ज् ज­ग­त­श् चा­नं­त­त्वा­त् ऽ­बु­द्धो भ­वे­यं­ज­ग­ते हि­ता­ये­ऽ ति भा­व­न­या बु­द्ध­त्व सं­व­र्त­क­स्य ध­र्म- वि­शे­ष­स्यो­त्प­त्ते­र् ध­र्म­दे­श­ना­वि­रो­धा­भा­वा­द् वि­व­क्षा­मं­त­रे­णा­पि वि­धू­त­क­ल्प­ना­जा­ल­स्य बु­द्ध­स्य­मो­क्ष­मा­र्गो­प­दे­शि­न्या वा­चो ध­र्म­वि­शे­षा­द् ए­व प्र­वृ­त्तेः स ए­व नि­र्वा­ण­मा­र्ग­स्य­प्र­ति­पा­द­कः स­म­व­ति­ष्ठ­ते वि­श्व­त­त्त्व­ज्ञ­त्त्वा­त् का­र्त्स्न्य­तो ३­०वि­तृ­ष्ण­त्वा­च् चे­ति । के­चि­द् आ­च­क्ष­ते सौ­त्रां­ति­क­म­ता­नु­सा­रि­णः­सौ­ग­ता­स् ते­षां त­त्त्व­व्य­व­स्था­म् ए­व न सं­भा­व­या­मः । किं पु­न­र् वि­श्व­त­त्त्व­ज्ञः सु­ग­तः स च नि­र्वा­ण­मा­र्ग­स्य­प्र­ति­पा­द­क इ­त्य् अ­सं­भा­व्य­मा­नं प्र­मा­ण­वि­रु­द्धं प्र­ति­प­द्ये­म- हि । त­था­हि प्र­ति­क्ष­ण­वि­न­श्व­रा व­हि­र­र्थाः प­र­मा­ण­वः प्र­त्य­क्ष­तो ना­नु भू­ता ना­नु भू­यं­ते स्थि­र् अ­स्थू­ल­सा­धा­र­णा- का­र­स्य प्र­त्य­क्ष­बु­द्धौ घ­टा­दे­र् अ­र्थ­स्य प्र­ति­भा­स­ना­त्य­दि पु­न­र् अ­स्या­स­न्ना­ऽ­सं­स्पृ­ष्ट­रू­पां प­र­मा­ण­वः­प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­सं­ते प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नी तु क­ल्प­ना सं­वृ­त्तिः­स्थि­र् अ­स्थू­ल­सा­धा­र­णा­का­र­म् आ­त्म­न्य् अ­वि­द्य­मा­न­म् आ­रो­प­य­ती­ति ३­५सां­वृ­ता­लं­ब­नाः पं­च­वि­ज्ञा­१­न­का­या इ­ति नि­ग­द्यं­ते । त­दा­नि­रं­शा­नां क्ष­णि­क­प­र­मा­णू­नां का ना­मा­ऽ­त्या- स­न्न­ते­ति वि­चा­र्यं । व्य­व­धा­ना­भा­व इ­ति चे­त् त­र्हि­स­जा­ती­य­स्य वि­जा­ती­य­स्य च व्य­व­धा­य­क­स्या­भा­वा­त् ते­षां व्य­व­धा­ना­भा­वः सं­स­र्ग ए­वो­क्तः स्या­त् स च स­र्वा­त्म­ना न­सं­भ­व­त्य् ए­वै­क­प­र­मा­णु­मा­त्र­प्र­च­य­प्र­सं­गा­त् । १ रू­पं­, वे­द­ना­, वि­ज्ञा­न­, सं­ज्ञा सं­स्का­र इ­ति­दुः­खं दु­खं­, सु­ल­क्ष­णं सु­ल­क्ष­ण­म्­, क्ष­णि­कं क्ष­णि­क­म्­, शू­न्य श­न्यू­म् । इ­ति च­तु­रा­र्य­स­त्या­ना­म् । ४­४ना­प्य् ए­क­दे­शे­ने दि­ग्भा­ग­भे­दे­न ष­ड्भि प­र­मा­णु­भि­रे­क­स्य प­र­मा­णोः सं­सृ­ष्ट­मा­न­स्य ष­डं­श­ता­प­त्तेः त­त ए­वा सं­सृ­ष्टाः प­र­मा­ण­वः प्र­त्य­क्षे­णा­लं­ब्यं­त इ­ति चे­त् क­थ­म­त्या­स­न्ना­स् ते वि­रो­धा­द् द­वि­ष्ट­दे­श­व्य­व­धा­ना­भा­वा­द् अ- त्या­स­न्ना­स्त इ­ति चे­न् न । स­मी­प­दे­श­व्य­व­धा­नो­प­ग­म­प्र­सं­गा­त् । त­था च स­मी­प­दे­श­व्य­व­धा­य­कं व­स्तु व्य­व­धी- य­मा­न­प­र­मा­णु­भ्यां सं­सृ­ष्टं व्य­व­हि­तं वा स्या­त्ग­त्यं­त­रा­भा­वा­त् । न ता­व­त् सं­सृ­ष्टं त­त्सं­स­र्ग­स्य­स­र्वा­त्म­नै- ०­५क­दे­शे­न वा वि­रो­धा­त् । ना­पि व्य­व­हि­तं­व्य­व­धा­य­कां­त­र­प­रि­क­ल्प­ना­नु­षं­गा­त् व्य­व­धा­य­कां­त­र­म् अ­पि व्य­व­धी­य­मा­ना­भ्यां सं­सृ­ष्टं व्य­व­हि­तं चे­ति पु­नः­प­र्य­नु­यो­गे ऽ­न­व­स्था­ना­द् इ­ति क्वा­त्या­स­न्ना­ऽ­सं­सृ­ष्ट­रू­पाः प­र­मा­ण­वो ब­हिः सं­भ­वे­युः । ये प्र­त्य­क्ष­वि­ष­याः स्यु­स्ते­षां प्र­त्य­क्षा­वि­ष­य­त्वे न का­र्य­लिं­गं स्व­भा­व­लिं­गं वा प­र­मा­ण्वा­त्म­कं प्र­त्य­क्ष­तः सि­ध्ये­त् प­र­मा­ण्वा­त्म­क­सा­ध्य­व­त्क्व­चि­त् त­द­सि­द्धौ च न का­र्य­का­र­ण­यो­र् व्या­प्य- व्या­प­क­यो­र् वा त­द्भा­वः सि­ध्ये­त्प्र­त्य­क्षा­नु­प­लं­भ­व्य­ति­रे­के­ण त­त्सा­ध­ना­सं­भ­वा­त्त­द­सि­द्धौ च न स्वा­र्था­नु­मा­न- १­०मु­दि­या­त् । त­स्य लिं­ग­द­र्श­न­सं­बं­ध­स्म­र­णा­भ्या­मे­वो­द­य­प्र­सि­द्धैः । त­द­भा­वे त­द­नु­प­प­त्तेः । स्वा­र्था­नु­मा­ना­नु­प­प­त्तौ च न प­रा­र्था­नु­मा­न­रू­पं श्रु­त­म् इ­ति क्व श्रु­त­म­यी चिं­ता­म­यी­च भा­व­ना स्या­त् य­त­स् त­त्प्र­क­र्ष­प­र्यं­त­जं यो­गि­प्र­त्य­क्ष- म् उ­र­री­क्रि­य­ते त­तो न वि­श्व­त­त्त्व­ज्ञ­ता सु­ग­त­स्य त­त्त्व­तो­ऽ­स्ति ये­न सं­पू­र्णं ग­तः सु­ग­तः शो­भ­नं ग­तः सु­ग­तः सु­ष्ठु ग­त इ­ति सु­श­ब्द­स्य सं­पू­र्णा­द्य­र्थ­त्र­य­म् उ­दा­हृ­त्य­सु­ग­त­श­ब्द­स्य नि­र्व­च­न­त्र­य­म् उ­प­व­र्ण्य­ते । स­क­ला­वि­द्या­तृ­ष्णा- प्र­हा­णा­च् च स­र्वा­र्थ­ज्ञा­न­वै­तृ­ष्ण्य­सि­द्धेः सु­ग­त­स्य­ज­ग­द्धि­तै­षि­णः प्र­मा­ण­भू­त­स्य स­र्व­दा­व­स्थि­त­स्य वि­धू­त- १­५क­ल्प­ना­जा­ल­स्या­पि ध­र्म­वि­शे­षा­द्वि­ने­य­ज­न­सं­म­त­त­त्त्वो­प­दे­श­प्र­ण­य­नं सं­भा­व्य­ते­सौ­त्रां­ति­क­म­ते वि­चा­र्य मा­ण­स्य प­र­मा­र्थ­तो ऽ­र्थ­स्य व्य­व­स्था­प­ना­यो­गा­द् इ­ति सू­क्तं­सु­ग­तो ऽ­पि नि­र्वा­ण­मा­र्ग­स्य न प्र­ति­पा­द­क- स्त­त्त्व­तो वि­श्व­त­त्त्व­ज्ञ­ता­पा­या­त् क­पि­ला­दि­व­द् इ­ति । ये ऽ­पि­ज्ञा­न­प­र­मा­ण­व ए­व प्र­ति­क्ष­ण­वि­श­रा­र­वः प­र­मा­र्थ- सं­तो न ब­हि­र­र्त्थ­प­र­मा­ण­वः प्र­मा­णा­भा­वा­द् अ­व­य­व्या­दि­व­दि­ति यो­गा­चा­र­म­ता­नु­सा­रि­णः प्र­ति­प­द्यं­ते ते­षा- म् अ­पि न सं­वि­त्प­र­मा­ण­वः स्व­सं­वे­द­न­प्र­त्य­क्ष­तः­प्र­सि­द्धा­स् त­त्र ते­षा­म् अ­न­व­भा­स­ना­द् अं­त­रा­त्म­न ए­व सु­ख २­०दुः­खा­द्य­ने­क­वि­व­र्त­व्या­पि­नः प्र­ति­भा­स­ना­त् त­था­प­र­प्र­ति­भा­सो ऽ­ना­द्य­वि­द्या­वा­स­ना­ब­ला­त् स­मु­प­जा­य­मा­नो भ्रां­त ए­वे­ति चे­न् न । बा­ध­क­प्र­मा­ण­भा­वा­त् । न­न्व् ए­कः­पु­रु­षः क्र­म­भु­वः सु­खा­दि­प­र्या­या­न् स­ह­भु­व­श् च गु­णा­न् कि­म् ए­के­न स्व­भा­वे­न व्या­प्नो­त्य् अ­ने­के­न वा । न ता­व­द् ए­के­न ते­षा­म् ए­क­रू­प­ता­प­त्तेः । ना­प्य् अ­ने­के­न त­स्या­प्य् अ­ने­क- स्व­भा­व­त्वा­त् भे­द­प्र­सं­गा­द् ए­क­त्व­वि­रो­धा­द् इ­त्य् अ­पि न वा­ध­कं वे­द्य­वे­द­का­का­रै­क­ज्ञा­ने­न त­स्या­प­सा­रि­त­त्वा­त् सं­वे­द­नं ह्य् ए­कं वे­द्य­वे­द­का­का­रौ स्व­सं­वि­त्स्व­भा­वे­नै­के­न व्या­प्नो­ति न च त­यो­र् ए­क­रू­प­ता­, सं­वि­द्रू­पे­णै­क­रू­प­तै- २­५वे­ति चे­त् त­र्ह्य् आ­त्मा सु­ख­दुः­ख­ज्ञा­ना­दी­न्स्व­भा­वे­नै­के­ना­त्म­त्वे­न व्या­प्नो­ति ते­षा­मा­त्म­रू­प­त­यै­क­त्वा­वि­रो­धा­त् क­थ­म् ए­वं सु­खा­दि­भि­न्ना­का­रः प्र­ति­भा­स इ­ति चे­द् वे­द्या­दि­भि­न्ना­का­रः प्र­ति­भा­सः क­थ­म् ए­क­त्र सं­वे­द­ने स्या­द् इ­ति स­मः प­र्य­नु­यो­गः । वे­द्या­दि­वा­स­ना­भे­दा­द् इ­ति चे­त्सु­खा­दि­प­र्या­य­प­रि­णा­म­भे­दा­द् ए­क­त्रा­त्म­नि सु­खा­दि­भि­न्ना- का­रः प्र­ति­भा­सः किं न भ­वे­त् । वे­द्या­द्या­का­र­प्र­ति­भा­स­भे­दे ऽ­प्य् ए­कं सं­वे­द­न­म­श­क्य­विं­व­च­न­त्वा­द् इ­ति व­द­न्न् अ- पि सु­खा­द्य­ने­का­का­र­प्र­ति­भा­से ऽ­प्य् ए­क ए­वा­त्मा­श­श्व­द­श­क्य­वि­वे­च­ना­त्वा­द् इ­ति व­दं­तं क­थं प्र­त्या­च­क्षी­त ३­०य­थै­व हि सं­वे­द­न­स्यै­क­स्य वे­द्या­द्या­का­राः सं­वे­द­नां­त­रं­ने­तु­म् अ­श­क्य­त्वा­द् अ­श­क्य­वि­वे­च­नाः सं­वे­द­न­म् ए­कं त­था- त्म­नः सु­खा­द्या­का­राः श­श्व­दा­त्मां­त­रं ने­तु­म् अ­श­क्य­त्वा­द­श­क्य­वि­वे­च­नाः क­थ­म् ए­क ए­वा­त्मा न भ­वे­त् । य­द्य् अ­था- प्र­ति­भा­स­ते त­त्त­थै­व व्य­व­ह­र्त­व्यं य­था­वे­द्या­द्या­का­रा­त्म­कै­क­सं­वे­द­न­रू­प­त­या प्र­ति­भा­स­मा­नं­सं­वे­द­नं त­था च सु­ख­ज्ञा­ना­द्य­ने­का­का­रै­का­त्म­रू­प­त­या प्र­ति­भा­स­मा­न­श्चा­त्मा त­स्मा­त् त­था व्य­व­ह­र्त­व्य इ­ति ना­तः सु­खा­द्य­ने­का­का­रा­त्मा प्र­ति­भा­स­मा­नो नि­रा­क­र्तुं श­क्य­ते । य­दि­तु वे­द्य­वे­द­का­का­र­यो­र् भ्रां­त­त्वा­त् त­द्वि­वि­क्त- ३­५म् ए­व सं­वे­द­न­मा­त्रं प­र­मा­र्थ­स­द् इ­ति नि­ग­द्य­ते त­दा­त­त्प्र­च­य­रू­प­म् ए­क­प­र­मा­णु­रू­पं वा । न ता­व­त् प्र­च­य- रू­पं ब­हि­र् अ­र्थ­प­र­मा­णू­ना­म् इ­व सं­वे­द­न­प­र­मा­णू­ना­म् अ­पि­प्र­च­य­स्य वि­चा­र्य­मा­ण­स्या­सं­भ­वा­त् ॥ ना­प्य् ए­क- प­र­मा­णु­रू­पं स­कृ­द् अ­पि त­स्य प्र­ति­भा­सा­भा­वा­द्ब­हि­र­र्थै­क­प­र­मा­णु­व­त् । त­तो ऽ­पि न सं­वि­त् प­र­मा­णु­रू­पो ऽ­पि सु­ग­तः स­क­ल­सं­ता­न­सं­वि­त्प­र­मा­णु­रू­पा­णि च­तु­रा­र्य­स­त्या­नि­दुः­खा­दी­नि प­र­मा­र्थ­तः सं­वे­द­य­ते वे­द्य- वे­द­क­भा­व­प्र­सं­गा­द् इ­ति न त­त्त्व­तो वि­श्व­त­त्त्व­ज्ञः स्या­त्­, ये­ना­सौ नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः स­म­नु­म- ४­५न्य­ते ॥ स्या­न् म­तं सं­वृ­त्त्या वे­द्य­वे­द­क­भा­व­स्य­स­द्भा­वा­त् सु­ग­तो वि­श्व­त­त्त्वा­नां ज्ञा­ता श्रे­यो­मा­र्ग­स्य चो­प­दे­ष्टा स्तू­य­ते त­त्त्व­त­स् त­द­सं­भ­वा­द् इ­ति त­द् अ­प्य­ज्ञ­चे­ष्टि­त­म् इ­ति नि­वे­द­य­ति­ — "­सं­वृ­त्त्या वि­श्व­त­त्त्व­ज्ञः श्रे­यो­मा­र्गो­प­दे­श्य् अ­पि । बु­द्धो व­न्द्यो न तु स्व­प्न­स् ता­दृ­ग् इ­त्य् अ­ज्ञ­चे­ष्टि­तं­" ॥ ७­५ ॥ ०­५न­नु च सं­वृ­त­त्वा­वि­शे­षे ऽ­पि सु­ग­त­स्व­प्न­सं­वे­द­न­योः­सु­ग­त ए­व वं­द्य­स् त­स्य भू­त­स्व­भा­व­त्वा­द् वि­प­र्य­यै­र् अ- बा­ध्य­मा­न­त्वा­द् अ­र्थ­क्रि­या­हे­तु­त्वा­च् च । न तु­स्व­प्न­सं­वे­द­नं वं­द्यं त­स्य सं­वृ­त्त्या­पि बा­ध्य­मा­न­त्वा­त्भू­ता­र्थ- त्वा­भा­वा­द् अ­र्थ­क्रि­या­हे­तु­त्वा­भा­वा­च् चे­ति चे­न् न­भू­त­त्व­सां­वृ­त­त्व­यो­र् वि­प्र­ति­षे­धा­त् । भू­तं हि स­त्यं­सां­वृ­त­म् अ­स­त्यं त­योः क­थ­म् ए­क­त्र स­कृ­त्सं­भ­वः । सं­वृ­तिः स­त्यं भू­त­मि­ति चे­न् न । त­स्य वि­प­र्य­यै­र् अ­बा­ध्य­मा­न­त्वा­यो­गा­त् स्व­प्न­सं­वे­द­ना­द् अ­वि­शे­षा­त् । न­नु च सं­वृ­ति­र् अ­पि द्वे­धा­सा­दि­र् अ­ना­दि­श् च । सा­दिः स्व­प्न­सं­वे­द­ना­दिः । १­०सा वा­ध्य­ते सु­ग­त­सं­वे­द­ना­ऽ­ना­दिः सा न बा­ध्य­ते­सं­वृ­ति­त्वा­वि­शे­षे ऽ­पी­ति चे­न् न । सं­सा­र­स्या­बा­ध्य­त्व­प्र­स- ङ्गा­त् स ह्य् अ­ना­दि­र् ए­वा­ना­द्य­वि­द्या­वा­स­ना­हे­तु­त्वा­त् प्र­वा­ध्य­ते­मु­क्ति­का­र­ण­सा­म­र्थ्या­त् । अ­न्य­था क­स्य­चि­त् सं­सा­रा­भा­वा­प्र­सि­द्धेः । सं­वृ­त्या सु­ग­त­स्य बं­द्य­त्वे च­प­र­मा­र्थ­तः किं ना­म वं­द्यं स्या­त् सं­वे­द­ना­द्वै­त­म् इ­ति चे­न् न त­स्य स्व­तो ऽ­न्य­तो वा प्र­ति­प­त्त्य­भा­वा­द् इ­त्य् आ­ह­ — य­त् तु सं­वे­द­ना­द्वै­तं पु­रु­षा­द्वै­त­व­न् न त­त् । १­५सि­द्ध्ये­त् स्व­तो ऽ­न्य­तो वा­पि प्र­मा­णा­त् स्वे­ष्ट­हा­नि­तः ॥ ८­६ ॥ त­द् धि सं­वे­द­ना­द्वै­तं न ता­व­त्स्व­तः सि­ध्य­ति­पु­रु­षा­द्वै­त­व­त् । स्व­रू­प­स्य स्व­तो­ग­ते­र् अ­भा­वा­त् । अ­न्य- था क­स्य­चि­त् त­त्र वि­प्र­ति­प­त्ते­र् अ­यो­गा­त् पु­रु­षा­द्वै­त­स्या­पि­प्र­सि­द्धे­र् इ­ष्ट­हा­नि­प्र­सं­गा­च् च । न­नु च पु­रु­षा­द्वै­तं न स्व­तो ऽ­व­सी­य­ते त­स्य नि­त्य­स्य स­क­ल­का­ल­क­ला­प­व्या­पि­त­या­स­र्व­ग­त­स्य च स­क­ल­दे­श­प्र­ति­ष्टि­त- त­या वा­ऽ­नु­भ­वा­भा­वा­द् इ­ति चे­न् न । सं­वे­द­ना­द्वै­त­स्या­पि­क्ष­णि­क­स्यै­क­क्ष­ण­स्था­यि­त­या नि­रं­श­स्यै­क­प­र- २­०मा­णु­रू­प­त­या स­कृ­द् अ­प्य् अ­नु­भ­वा­भा­वा­वि­शे­षा­त् । य­दि पु­न­र­न्य­तः प्र­मा­णा­त् सं­वे­द­ना­द्वै­त­सि­द्धिः स्या­त् त­दा­पि स्वे­ष्ट­हा­नि­र् अ­व­श्यं­भा­वि­नी सा­ध्य­सा­ध­न­यो­र­भ्यु­प­ग­मे द्वै­त­सि­द्धि­प्र­सं­गा­त् । य­था चा­नु­मा­ना- त् सं­वे­द­ना­द्वै­तं सा­ध्य­ते । य­त् सं­वे­द्य­ते त­त् सं­वे­द­न­मे­व । य­था सं­वे­द­न­स्व­रू­पं सं­वे­द्य­न्ते च नी­ल­सु­खा­दी­नि । त­था पु­रु­षा­द्वै­त­म् अ­पि वे­दां­त­वा­दि­भिः सा­ध्य­ते । प्र­ति­भा­स ए­वे­दं स­र्वं प्र­ति­भा­स­मा­न­त्वा­त्­, य­द् य­त् प्र- ति­भा­स­मा­नं त­त् त­त् प्र­ति­भा­स ए­व य­था प्र­ति­भा­स­स्व­रू­पं­प्र­ति­भा­स­मा­नं चे­दं ज­ग­त् त­स्मा­त् प्र­ति­भा­स ए­वे- २­५त्य् अ­नु­मा­ना­त् । न ह्य् अ­त्र ज­ग­तः प्र­ति­भा­स­मा­न­त्व­म् अ­सि­द्धं­सा­क्षा­द् अ­सा­क्षा­च् च त­स्या­ऽ­प्र­ति­भा­स­मा­न­त्वे स­क­ल- श­ब्द­वि­क­ल्प­वा­ग्गो­च­रा­ति­क्रां­त­त­या व­क्तु­म् अ­श­क्तेः प्र­ति­भा­स­श्च चि­द्रू­प ए­व अ­चि­द्रू­प­स्य प्र­ति­भा­स­त्व- वि­रो­धा­त् । चि­न्मा­त्रं च पु­रु­षा­द्वै­तं त­स्य च­दे­श­का­ला­का­र­तो वि­च्छे­दा­नु­प­ल­क्ष­ण­त्वा­त् । नि­त्य­त्वं स­र्व­ग­त­त्वं नि­रा­का­र­त्वं च व्य­व­ति­ष्ठ­ते । न हि स­क­श्चि­त् का­लो ऽ­स्ति य­श् चि­न्मा­त्र­प्र­ति­भा­स­शू­न्यः­प्र­ति­भा­स- वि­शे­ष­स्यै­व वि­च्छे­दा­न् नी­ल­सु­खा­दि­प्र­ति­भा­स­वि­शे­ष­व­त् । स­ह्य् ए­क­दा प्र­ति­भा­स­मा­नो ऽ­न्य­दा न प्र­ति­भा­स­ते ३­०प्र­ति­भा­सां­त­रे­ण वि­च्छे­दा­त् प्र­ति­भा­स­मा­त्रं तु­स­क­ल­प्र­ति­भा­स­वि­शे­ष­का­ले ऽ­प्य् अ­स्ती­ति न का­ल­तो वि­च्छि­न्नं ना­पि दे­श­तः क्व­चि­द् दे­शे प्र­ति­भा­स­वि­शे­ष­स्य­दे­शां­त­र­प्र­ति­भा­स­वि­शे­षे­ण वि­च्छे­दे ऽ­पि­प्र­ति­भा­स­मा­त्र­स्या- वि­च्छे­दा­द् इ­ति न दे­श­वि­च्छ­न्नं प्र­ति­भा­स­मा­त्रं ना­प्या­का­र­वि­च्छि­न्नं के­न­चि­द् आ­का­रे­ण प्र­ति­भा­स­वि­शे­ष­स्यै- वा­का­रां­त­र­प्र­ति­भा­स­वि­शे­षे­ण वि­च्छे­दो­प­ल­ब्धेः­प्र­ति­भा­स­मा­त्र­स्य स­र्वा­का­र­प्र­ति­भा­स­वि­शे­षे­षु स­द्भा­वा­द् आ- का­रे­णा­प्य् अ­वि­च्छि­न्नं त­त्­, प्र­ति­भा­स­वि­शे­षा­श् च­दे­श­का­ला­का­रै­र् वि­च्छि­द्य­मा­नाः य­दि न प्र­ति­भा­सं­ते त­दा न ३­५त­द्व्य­व­स्था­ऽ­ति­प्र­सं­गा­त् प्र­ति­भा­स­न्ते चे­त्प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्टा ए­व प्र­ति­भा­स­स्व­रू­प­व­त् । न­हि प्र­ति­भा­स­मा­नं किं­चि­त् प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्टं­नो­प­ल­ब्धं ये­ना­नै­कां­ति­कं प्र­ति­भा­स­मा­न­त्वं स्या­त् त­था दे­श­का­ला­का­र­भे­दा­श् च प­रै­र् अ­भ्यु­प­ग­म्य­मा­ना य­दि न­प्र­ति­भा­सं­ते क­थ­म् अ­भ्यु­प­ग­मा­र्हाः स्व­य­म् अ­प्र­ति- ४­६भा­स­मा­न­स्या­पि क­स्य­चि­द् अ­भ्यु­प­ग­मे­ऽ­ति­प्र­सं­गा­नि­वृ­त्तेः प्र­ति­भा­स­मा­ना­स् तु ते ऽ­पि­प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्टा ए­वे­ति क­थं तैः प्र­ति­भा­स­मा­त्र­स्य वि­च्छे­दः­स्व­रु­पे­णा­स्व­रु­पे­ण स्व­स्य वि­च्छे­दा­नु­प­प­त्तेः स­न्न् अ­पि­दे­श­का­ला- का­रै­र् वि­च्छे­दः प्र­ति­भा­स­मा­त्र­स्य प्र­ति­भा­स­ते न वा ? प्र­ति­भा­स­ते चे­त् प्र­ति­भा­स­स्व­रू­प­म् ए­व त­स्य च वि­च्छे­द इ­ति ना­म­क­र­णे न किं­चि­द् अ­नि­ष्ठं । न प्र­ति­भा­स­ते­चे­त् क­थ­म् अ­स्ति न प्र­ति­भा­स­ते चा­स्ति वे­ति वि- ०­५प्र­ति­षे­धा­त् । न­नु च दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टाः क­छं­चि­द­प्र­ति­भा­स­मा­ना अ­पि सं­तः स­द्भि­र् बा­ध­का- भा­वा­द् इ­ष्यं­त ए­वे­ति चे­न् न । ते­षा­म् अ­पि­श­ब्द­ज्ञा­ने­ना­नु­मा­न­ज्ञा­ने­न वा प्र­ति­भा­स­मा­न­त्वा­त् । त­त्रा­प्य् अ­प्र­ति भा­स­मा­ना­नां स­र्व­था­ऽ­स्ति­त्व­व्य­व­स्था­नु­प­प­त्तेः ॥ न­न्वे­वं श­ब्द­वि­क­ल्प­ज्ञा­ने प्र­ति­भा­स­मा­नाः प­र­स्प­र­वि­रु- द्धा­र्थ­प्र­वा­दाः श­श­वि­षा­णा­द­य­श् च न­ष्टा­नु­त्प­ना­श् च रा­व­ण­शं­ख­च­क्र­व­र्त्या­द­यः क­थ­म् अ­पा­क्रि­यं­तो ते­षा­म­न­पा­क­र­णे क­थं पु­रु­षा­द्वै­त­सि­द्धि­र् इ­ति चे­न् न । ते­षा­म् अ­पि­प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सा­ध­ना­त् । ए­ते­न य­द् उ­च्य­ते १­०कै­श्चि­त् "­अ­द्वै­तै­कां­त­प­क्षे ऽ­पि दृ­ष्टो भे­दो वि­रु­ध्य­ते । का­र­का­णां क्रि­या­या­श् च नै­कं स्व­स्मा­त् प्र­जा­य­ते । क­र्म­द्वै­तं फ­ल­द्वै­तं लो­क­द्वै­तं च नो भ­वे­त । वि­द्या­वि­द्या­द्व­यं न­स्या­द् वं­ध­मो­क्ष­द्व­यं त­थे­ति­" । त­द् अ­पि प्र­त्या­ख्या­तं क्रि­या­णां का­र­का­णां च दृ­ष्ट­स्य भे­द­स्य प्र­ति­भा­स­मा­न­स्य­पु­ण्य­पा­प­क­र्म­द्वै­त­स्य त­त्फ­ल­द्वै­त­स्य च सु­ख­दुः­ख- ल­क्ष­ण­स्य लो­क­द्वै­त­स्यै­ह प­र­लो­क­वि­क­ल्प­स्य­वि­द्या­वि­द्या­द्वै­त­स्य च स­त्ये­त­र­ज्ञा­न­भे­द­स्य­बं­ध­मो­क्ष­द्व­य­स्य च पा­र­तं­त्र्य­स्व­भा­व­स्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्वा­द्वि­रो­ध­क­त्वा­सि­द्धेः स्व­य­म् अ­प्र­ति­भा­स­मा­न­स्य च १­५वि­रो­ध­क­त्वं दु­रु­प­पा­दं स्वे­ष्ट­त­त्त्व­स्या­पि स­र्वे­षा­म­प्र­ति­भा­स­मा­ने­न वि­रो­ध­के­न वि­रो­धा­प­त्ते­र् न किं­चि­त् त- त्त्व­म् अ­वि­रु­द्धं स्या­त् । य­द् अ­प्य् अ­भ्य­धा­यि "­हे­तो­र­द्वै­त­सि­द्धि­श् चै­द्द्वै­तं स्या­द् धे­तु­सा­ध्य­योः । हे­तु­ना चे­द्वि­ना सि­द्धि­र् द्वै­तं वा­ङ्मा­त्र­तो न किं­" इ­ति । त­द् अ­पि न­पु­रु­षा­द्वै­त­वा­दि­नः प्र­ति­क्षे­प­कं (प्र­ति­भा­स­मा­न­त्व­स्य­हे­तोः स­र्व­स्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सा­ध­न­स्य स्व­यं­प्र­ति­भा­स­प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व­सि­द्धे­र् द्वै­त­सि­द्धि- नि­बं­ध­न­त्वा­भा­वा­त् । हे­तु­ना वि­ना चो­प­नि­ष­द्वा­क्य­मा­त्रा­त्पु­रु­षा­द्वै­त­सि­द्धौ न वा­ङ्मा­त्रा­द् अ­द्वै­त­सि­द्धिः २­०प्र­स­ज्य­ते न चो­प­नि­ष­द्वा­क्य­म् अ­पि प­र­म­पु­रु­षा­द् अ­न्य­द् ए­व­त­स्य प्र­ति­भा­स­मा­न­स्य प­र­म­पु­रु­ष­स्व­भा­व­त्व­सि­द्धैः) य­द् अ­पि कै­श्चि­न् नि­ग­द्य­ते पु­रु­षा­द्वै­त­स्या­नु­मा­ना­त् प्र­सि­द्धौ­प­क्ष­हे­तु­दृ­ष्टां­ता­ना­म् अ­व­श्यं भा­वा­त् तै­र् वि­ना­ऽ­नु­मा­न- स्या­नु­द­या­त् कु­तः पु­रु­षा­द्वै­तं सि­ध्ये­त् ? प­क्षा­दि­भे­द­स्य­सि­द्धे­र् इ­ति त­द् अ­पि न यु­क्ति­म­त् । प­क्षा­दी­ना­म् अ­पि प्र­ति­भा­स­मा­ना­नां प्र­ति­भा­सां­तः­प्र­ति­ष्टा­नां­प्र­ति­भा­स­मा­त्रा­बा­ध­क­त्वा­द् अ­नु­मा­न­व­त् । ते­षा­म् अ­प्र­ति­भा­स- मा­ना­नां तु स­द्भा­वा­प्र­सि­द्धेः कु­तः पु­रु­षा­द्वै­त­वि­रो­धि­त्वं । य­द् अ­प्य् उ­च्य­ते कै­श्चि­त् पु­रु­षा­द्वै­तं त­त्त्वं प­रे­ण प्र­मा- २­५णे­न प्र­ती­य­मा­नं प्र­मे­यं त­त्त्वं त­त्प­रि­च्छि­त्ति­श् च­प्र­मि­तिः प्र­मा­ता च य­दि वि­द्य­ते त­दा क­थं पु­रु­षा­द्वै­तं प्र­मा­ण­प्र­मे­य­प्र­मा­तृ­प्र­मि­ती­नां ता­त्त्वि­की­नां स­द्भा­वा­त्त­त्त्व­च­तु­ष्ट­य­प्र­सि­द्धि­र् इ­ति । त­द् अ­पि न वि­चा­र­क्ष­मं । प्र­मा­णा­दि­च­तु­ष्ट­य­स्या­पि प्र­ति­भा­स­मा­न­स्य­प्र­ति­भा­स­मा­त्रा­त्म­नः प­र­म­ब्र­ह्म­णो ब­हि­र्भा­वा­भा­वा­त् । त­द्ब­हि­र्भू­र्त­स्य द्वि­ती­य­त्वा­यो­गा­त् । ए­ते­न­षो­ड­श­प­दा­र्थ­प्र­ती­त्या प्रा­ग­भा­वा­दि­प्र­ती­त्या च पु­रु­षा- द्वै­तं वा­ध्य­त इ­ति व­द­न्न् इ­वा­रि­तः । तै­र् अ­पि­प्र­ति­भा­स­मा­नै­र् द्र­व्या­दि­प­दा­र्थै­र् इ­व प्र­ति­भा­स­मा­त्रा­द्ब­हि­र्भू­तैः ३­०पु­रु­षा­द्वै­त­स्य बा­ध­ना­यो­गा­त् । स्व­य­म् अ­प्र­ति­भा­स­मा­नै­स् तु­स­द्भा­व­व्य­व­स्था­म् अ­प्र­ति­प­द्य­मा­नै­स् त­स्य बा­ध­ने श­श­वि­षा­णा­दि­भि­र् अ­पि स्वे­ष्ट­प­दा­र्थ­नि­य­म­स्य­बा­ध­न­प्र­सं­गा­त् ॥ ए­ते­न सां­ख्या­दि­प­रि­क­ल्पि­तै­र् अ­पि प्र­कृ­त्या­दि­त­त्त्वैः पु­रु­षा­द्वै­तं न बा­ध्य­ते इ­ति नि­ग­दि­तं बो­द्ध­व्यं । न चा­त्रं पु­रु­ष­द्वै­ते य­म­नि­य­मा­स­न­प्रा­णा- या­म् अ­प्र­त्या­हा­र­धा­र­णा­ध्या­न­स­मा­ध­यो ऽ­ष्टौ यो­गां­गा­नि यो­गो वा सं­प्र­ज्ञा­तो ऽ­सं­प्र­ज्ञा­त­श् च यो­ग­फ­लं च वि­भू­ति­कै­व­ल्य­ल­क्ष­णं वि­रु­ध्य­ते प्र­ति­भा­स­मा­त्रा­त् त­द्ब­हि­र्भा­वा­भा­वा­त् प्र­ति­भा­स­मा­न­त्वे­न त­था भा­व- ३­५प्र­सि­द्धेः । ये ऽ­प्य् आ­हुः प्र­ति­भा­स­मा­न­स्या­पि व­स्तु­नः­प्र­ति­भा­सा­द् भे­द­प्र­सि­द्धेः न प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वं प्र­ति­भा­सो हि ज्ञा­नं स्व­यं न प्र­ति­भा­स­ते स्वा­त्म­नि­क्रि­या­वि­रो­धा­त् त­स्य ज्ञा­नां­त­र­वे­द्य­त्व­सि­द्धे­र् ना­पि त­द्वि­ष­य­भू­तं व­स्तु स्व­यं प्र­ति­भा­स­मा­नं त­स्य ज्ञे­य­त्वा­त् । ज्ञा­ने­नै­व प्र­ति­भा­स­त्व­सि­द्धे­र् इ­ति स्व­यं प्र­ति­भा­स- मा­न­त्वं सा­ध­न­म् अ­सि­द्धं न क­स्य­चि­त्प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वं सा­ध­ये­त् । प­र­तः­प्र­ति­भा­स­मा­न­त्वं तु वि­रु­द्धं प्र­ति­भा­स­ब­हि­र्भा­व­सा­ध­न­त्वा­द् इ­ति ते ऽ­पि­स्व­द­र्श­न­प­क्ष­पा­ति­न ए­व ज्ञा­न­स्य स्व­य­म् अ­प्र­ति­भा­स­ने­ज्ञा­नां­त- ४­७रा­द् अ­पि प्र­ति­भा­स­न­वि­रो­धा­त् प्र­ति­भा­स­त इ­ति­प्र­ति­भा­सै­क­त­या स्वा­तं­त्रे­ण प्र­ती­ति­वि­रो­धा­त् प्र­ति­भा­स्य­त इ­त्य् ए­वं प्र­त्य­य­प्र­सं­गा­त् ॥ त­स्य प­रे­ण ज्ञा­ने­न­प्र­ति­भा­स­मा­न­त्वा­त् प­र­स्य ज्ञा­न­स्य च ज्ञा­नां­त­रा­प्र­ति­भा­स­ने प्र­ति­भा­स­त इ­ति सं­प्र­त्य­यो न स्या­त् ॥ सं­वे­द­नां­त­रे­ण­प्र­ति­भा­स्य­त्वा­त् । त­था चा­न­व­स्था­ना­न् न किं­चि­त्सं- वे­द­नं व्य­व­ति­ष्ठ­ते ॥ न च ज्ञा­नं प्र­ति­भा­स­त इ­ति­प्र­ती­ति­र् भ्रां­ता बा­ध­का­भा­वा­त् । स्वा­त्म­नि क्रि­या वि­रो­धो ०­५बा­ध­क इ­ति चे­त् का पु­नः स्वा­त्म­नि क्रि­या वि­रु­ध्य­ते ज्ञ­प्ति­रु­त्प­त्ति­र् वा ? न ता­व­त् प्र­थ­म­क­ल्प­ना स्वा­त्म­नि ज्ञ­प्ते­र् वि­रो­धा­भा­वा­त् स्व­यं प्र­का­श­नं हि ज्ञ­प्तिः । त­च् च­सू­र्य्या­लो­क­ना­दौ स्वा­त्म­नि प्र­ती­य­त ए­व­, सू­र्या­लो­कः प्र­का­श­ते­ऽ ऽ­प्र­दी­पः प्र­का­श­ते­ऽ इ­ति प्र­ती­तेः । द्वि­ती­य­क­ल्प­ना तु न वा­ध­का­रि­णी­, स्वा­त्म­न्य् उ­त्प­त्ति­ल­क्ष- णा­याः क्रि­या­याः प­रै­र् अ­न­भ्यु­प­ग­मा­त् । न हि किं­चि­त् स्व­स्मा­दु­त्प­द्य­ते इ­ति प्रे­क्षा­वं­तो ऽ­नु­म­न्यं­ते । सं­वे­द­नं स्व­स्मा­द् उ­त्प­द्य­त इ­ति तु दू­रा­त् सा­रि­त­म् ए­व । त­तः क­थं­स्वा­त्म­नि क्रि­या­वि­रो­धो बा­ध­कः स्या­त् ? न च स­र्वा १­०क्रि­या व­स्तु­नः स्वा­त्म­नि वि­रु­ध्य­त इ­ति प्र­ती­ति­र् अ­स्ति­ति­ष्ठ­त्य् आ­स्ते­भ­व­ती­ति धा­त्व­र्थ­ल­क्ष­णा­याः क्रि­या­याः स्वा­त्म­न्य् ए­व प्र­ती­तेः । ति­ष्ठ­त्या­दे­र् धा­तो­र् अ­क­र्म­क­त्वा­त्क­र्म­णि क्रि­या­नु­त्प­त्तेः । स्वा­त्म­न्य् ए­व क­र्त­रि स्था­ना­दि- क्रि­ये­ति चे­त् त­र्हि भा­स­ते त­द्धा­तो­र् अ­क­र्म­क­त्वा­त् क­र्म­णि­क्रि­या­वि­रो­धा­त् क­र्त­र्य् ए­व प्र­ति­भा­स­न­क्रि­या­ऽ­स्तु ज्ञा­नं प्र­ति­भा­स­त इ­ति प्र­ती­तेः । सि­द्धे च ज्ञा­न­स्य स्व­यं­प्र­ति­भा­स­मा­न­त्वे स­क­ल­स्य व­स्तु­नः स्व­तः प्र­ति­भा­स­मा­न­त्वं सि­द्ध­म् ए­व । सु­खं प्र­ति­भा­स­ते रू­पं­प्र­ति­भा­स­त इ­त्य् अं­त­र्ब­हि­र्व­स्तु­नः स्वा­तं­त्र्ये­ण क­र्तृ­ता­म् अ­नु- १­५भ­व­तः प्र­ति­भा­स­न­क्रि­या­धि­क­र­ण­स्य प्र­ति­भा­स­मा­न­स्य­नि­रा­क­र्तु­म् अ­श­क्तेः ॥ त­तो ना­सि­द्धं सा­ध­नं य­तः पु­रु­षा­द्वै­तं न सा­ध­ये­त् । ना­पि वि­रु­द्धं प­र­तः­प्र­ति­भा­स­मा­न­त्वा­प्र­ती­तेः­, क­स्य­चि­त् प्र­ति­भा­सा­द् ब­र्हि­र्भा­व- सा­ध­ना­त् । ए­ते­न प­रो­क्ष­ज्ञा­न­वा­दि­नः सं­वे­द­न­स्य स्व­य प्र­ति­भा­स­मा­न­त्व­म् अ­सि­द्ध­म् आ­च­क्षा­णाः स­क­ल- ज्ञे­य­स्य ज्ञा­न­स्य च ज्ञा­ना­त् प्र­ति­भा­स­मा­न­त्वा­त् सा­ध­न­स्य­वि­रु­द्ध­ता­म् अ­भि­द­धा­नाः प्र­ति­ध्व­स्ताः ज्ञा­नं प्र­का­श­ते ब­हि­र् व­स्तु प्र­का­श­त इ­ति प्र­ती­त्या स्व­यं­प्र­ति­भा­स­मा­न­त्व­स्य सा­ध­न­स्य व्य­व­स्था­प­ना­त् । ये त्व् आ­त्मा­स्व­यं २­०प्र­का­श­त फ­ल­ज्ञा­न चे­त्य् आ­वे­द­यं­ति ते­षा­म् आ­त्म­नि फ­ल­ज्ञा­ने­वा स्व­यं प्र­ति­भा­स­मा­न­त्वं सि­द्धं स­र्व­स्य व­स्तु­नः प्र­ति­भा­स­मा­न­त्वं सा­ध­य­त्य् ए­व । त­था हि­वि­वा­दा­ध्या­सि­तं व­स्तु स्व­यं प्र­ति­भा­स­ते प्र­ति­भा­स- मा­न­त्वा­त् । य­द् य­त् प्र­ति­भा­स­मा­नं त­त् त­त् स्व­यं­प्र­ति­भा­स­ते य­था भ­ट्ट­म­ता­नु­सा­रि­णा­म् आ­त्मा प्र­भा­क­र­म­ता­नु- सा­रि­णां वा फ­ल­ज्ञा­नं । प्र­ति­भा­स­मा­नं चां­त­र्ब­हि­र्व­स्तु­ज्ञा­न­ज्ञे­य­रू­पं वि­वा­दा­ध्या­सि­तं त­स्मा­त् स्व­यं प्र­ति­भा- स­ते । न ता­व­द् अ­त्र प्र­ति­भा­स­मा­न­त्व­म् अ­सि­द्धं स­र्व­स्य­व­स्तु­नः स­र्व­था­ऽ­प्य् अ­प्र­ति­भा­स­मा­न­स्य स­द्भा­व­वि­रो- २­५धा­त् । सा­क्षा­द् अ­सा­क्षा­च् च प्र­ति­भा­स­मा­न­स्य तु सि­द्धं­प्र­ति­भा­स­मा­न­त्वं त­तो भ­व­त्य् ए­व सा­ध्य­सि­द्धिः । सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­द् इ­ति नि­र­व­द्यं­पु­रु­षा­द्वै­त­सा­ध­नं सं­वे­द­ना­द्वै­त­वा­दि­नो ऽ­भी­ष्ट­हा­न­ये भ­व­त्य् ए­व न हि­का­र्य­का­र­ण­ग्रा­ह्य­ग्रा­ह­क­वा­च्य­वा­च­क­सा­ध्य­सा­ध­क­बा­ध्य­बा­ध­क­वि­शे­ष­ण­वि­शे­ष्य­भा­व- नि­रा­क­र­णा­त् सं­वे­द­ना­द्वै­तं व्य­व­स्था­प­यि­तुं श­क्यं­का­र्य­का­र­ण­भा­वा­दी­नां प्र­ति­भा­स­मा­न­त्वा­त् । प्र­ति­भा­स­मा­त्रां­तः­प्र­वि­ष्टा­नां नि­रा­क­र्तु­म् अ­श­क्तेः स्व­य­म­प्र­ति­भा­स­मा­ना­नां तु सं­भ­वा­भा­वा­त् सं­वृ­त्या­पि ३­०व्य­हा­र­वि­रो­धा­त् स­क­ल­वि­क­ल्प­वा­ग्गो­च­रा­ति­क्रां­त­ता­प­त्तेः । सं­वे­द­न­मा­त्रं चै­क­क्ष­ण­स्था­यि य­दि किं­चि­त् का­र्यं न कु­र्या­त् त­दा व­स्त्व् ए­व न स्या­त् । व­स्तु­नो­ऽ­र्थ­क्रि­या­का­रि­त्व­ल­क्ष­ण­त्वा­त् । क­रो­ति चे­त् का­र्य- का­र­ण­भा­वः सि­ध्ये­त् । त­स्य हे­तु­म­त्वे च स­ए­वा­का­र्य­का­र­ण­भा­वः का­र­ण­र­हि­त­त्वे तु नि­त्य­ता­प­त्तिः । सं­वे­द­न­स्य स­तो ऽ­का­र­ण­व­तो नि­त्य­त्व­प्र­सि­द्धे­र् इ­ति­प्र­ति­भा­स­मा­ना­त्म­नः पु­रु­ष­त्व­स्यै­व सि­द्धिः स्या­त् ॥ किं च क्ष­णि­क­सं­वे­द­न­मा­त्र­स्य ग्रा­ह्य­ग्रा­ह्य­क­वै­धु­र्यं­य­दि के­न­चि­त् प्र­मा­णे­न गृ­ह्य­ते । त­दा ग्रा­ह्य­ग्रा­ह­क­भा­वः ३­५क­थं नि­रा­क्रि­ये­त । न गृ­ह्य­ते चे­त् कु­तो­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्य­सि­द्धिः ? स्व­रू­प­प­सं­वे­द­ना­द् ए­वे­ति चे­त्त­र्हि सं­वे- द­ना­द्वै­त­स्य स्व­रू­प­सं­वे­द­नं ग्रा­ह­कं­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्यं तु ग्रा­ह्य­म् इ­ति स ए­व­ग्रा­ह्य­ग्रा­ह­क­भा­वः ॥ स्या- न् म­तं "­ना­न्यो ऽ­नु­भा­व्यो बु­ध्द्या­ऽ­स्ति त­स्या­ना­नु­भ­वो ऽ­प­रः­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्व­यं सै­व प्र­का­श­त­" इ­ति व­च­ना­न् न बु­द्धेः किं­च्aiद् ग्रा­ह्य­म् अ­स्ति ना­पि बु­द्धिः­क­स्य­चि­द् ग्रा­ह्या स्व­रू­पे ऽ­पि ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वा­त् ऽ­स्व­रू­प­स्य स्व­तो ग­ति­र्­ऽ इ­त्य् ए­त­स्या­पि सं­वृ­त्या­भि­धा­ना­त्प­र­मा­र्थ­त­स् तु बु­द्धिः स्व­यं प्र­का­श­ते च­का­स्ती- ४­८त्य् ए­वो­च्य­ते न पु­नः स्व­रू­पं गृ­ह्णा­ति­ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्यं च स्व­रू­पा­द् अ­व्य­ति­रि­क्तं गृ­ह्णा­ति­जा­ना­ती­त्य् अ- भि­धी­य­ते । नि­रं­श­सं­वे­द­ना­द्वै­ते त­था­भि­धा­न­वि­रो­धा­दि­ति । त­द् अ­पि न पु­रु­षा­द्वै­त­वा­दि­नः प्र­ति­कू­लं स्व­यं प्र­का­श­मा­न­स्य सं­वे­द­न­स्यै­व प­र­म­पु­रु­ष­त्वा­त् ॥ न हि त­त्सं­वे­द­नं पू­र्वा­प­र­का­ल­व्य­व­च्छि­न्नं सं­ता- नां­त­र­ब­हि­र­र्थ­व्या­वृ­त्तं च प्र­ति­भा­स­ते य­तः­पू­र्वा­प­र­क्ष­ण­सं­ता­नां­त­र­ब­हि­र­र्था­ना­म् अ­भा­वः सि­द्ध्ये­त्ते­षां ०­५सं­वे­द­ने­ना­ग्र­ह­णा­द् अ­भा­व इ­ति चे­त् स्व­सं­वे­द­न­स्या­पि­सं­वे­द­नां­त­रे­णा­ग्र­ह­णा­द् अ­भा­वो ऽ­स्तु त­स्य स्व­यं प्र­का­श- ना­न् ना­भा­व इ­ति चे­त् पू­र्वो­त्त­र­स्व­सं­वि­त्क्ष­णा­नां­सं­ता­नां­त­र­सं­वे­द­ना­नां च ब­हि­र­र्था­ना­म् इ­व स्व­यं­प्र­का­श- मा­ना­नां क­थ­म् अ­भा­वः सा­ध्य­ते क­थं ते­षां स्व­यं­प्र­का­श­मा­न­त्वं ज्ञा­य­त इ­ति चे­त् स्व­य­म् अ­प्र­का­श­मा­न­त्वं­ते­षां क­थं सा­ध्य­त इ­ति स­मा­नः प­र्य­नु­यो­गः ॥ स्व­सं­दे­न­स्व­रू­प­स्य प्र­का­श­मा­न­त्व­म् ए­व ते­षा­म­प्र­का­श­मा­न­त्व- म् इ­ति चे­त् त­र्हि ते­षां प्र­का­श­मा­न­त्व­म् ए­व­स्व­सं­वे­द­न­स्यै­वा­प्र­का­श­मा­न­त्वं किं न स्या­त् ? स्व­सं­वे­द­न­स्य स्व­य- १­०म् अ­प्र­का­श­मा­न­त्वे प­रैः प्र­का­श­मा­न­त्वा­भा­वः सा­ध­यि­तु­म­श­क्यः प्र­ति­षे­ध­स्य वि­धे­र् वि­ष­य­त्वा­त् स­र्व­त्र स­र्व­दा स­र्व­था­ऽ­प्य् अ­स­तः प्र­ति­षे­ध­वि­रो­धा­त् इ­ति चे­त् त­र्हि­स्व­सं­वे­द­ना­त् प­रे­षां प्र­का­श­मा­न­त्वा­भा­वे क­थं त­त्प्र­ति- षे­धः सा­ध्य­त इ­ति स­मा­न­श् च­र्चः । वि­क­ल्प­प्र­ति­भा­षि­णां­ते­षां स्व­सं­वे­द­ना­व­भा­सि­त्वं प्र­ति­षि­ध्य­त इ­ति चे­न् न वि­क­ल्पा­व­भा­सि­त्वा­द् ए­व स्व­यं प्र­का­श­मा­न­त्वा­सि­द्धेः । त­था­हि य­द्य् अ­द्वि­क­ल्प­प्र­ति­भा­सि त­त् त­त् स्व­यं प्र­का­श­ते य­था वि­क­ल्प­स्व­रू­पं त­था च स्व­सं­वे­द­न­पू­र्वो­त्त­र­क्ष­णाः­सं­ता­नां­त­र­सं­वे­द­ना­नि ब­हि­र­र्था­श् चे­ति स्व­यं प्र­का­श- १­५मा­न­त्व­सि­द्धिः श­श­वि­षा­णा­दि­भि­र् वि­न­ष्टा­नु­त्प­न्नै­श् च भा­वै­र्वि­क­ल्पा­व­भा­सि­भि­र् व्य­भि­चा­र इ­ति चे­न् न ते­षा­म् अ­पि प्र­ति­भा­स­मा­त्रां­त­र्भू­ता­नां स्व­यं प्र­का­श­मा­न­त्व­सि­द्धेः­अ­न्य­था वि­क­ल्पा­व­भा­सि­त्वा­यो­गा­त् । सो ऽ­यं सौ­ग­तः स­क­ल­दे­श­का­ल­वि­प्र­कृ­ष्टा­न् अ­प्य् अ­र्था­न् वि­क­ल्प­बु­द्धौ­प्र­ति­भा­स­मा­ना­त् स्व­य­म् अ­भ्यु­प­ग­म­य­न् स्व­यं प्र­का­श­मा­न­त्वं ना­भ्यु­पै­ती­ति कि­म् अ­पि म­हा­द्भु­तं ? त­था­भ्यु­प­ग­मे च स­र्व­स्य प्र­ति­भा­स­मा­त्रां­तः प्र­वि­ष्ट­त्व- सि­द्धेः पु­रु­षा­द्वै­त­सि­द्धि­र् ए­व स्या­त् न पु­न­स्त­द्ब­हि­र्भू­त­सं­वे­द­ना­द्वै­त­सि­द्धिः । मा भू­न्नि­रं­श­सं­वे­द­ना­द्वै­तं चि­त्रा­द्वै­तं २­०चि­त्रा­द्वै­त­स्य व्य­व­स्था­प­ना­त् । का­ल­त्र­य­त्रि­लो­क­व­र्ति­प­दा­र्था­का­रा­सं­वि­च्चि­त्रा­प्य् ए­का श­श्व­द­श­क्य­वि­वे­च- न­त्वा­त् स­र्व­स्य वा­दि­न­स् त­त ए­व क्व­चि­द् ए­क­त्व­व्य­व­स्था­प­ना­त­न्य­था क­स्य­चि­द् ए­क­त्वे­ना­भि­म­त­स्या­प्य् ए­क­त्वा- सि­द्धि­र् इ­ति चे­न् न ए­व­म् अ­पि प­र­म­ब्र­ह्म­ण ए­व प्र­सि­द्धेः­स­क­ल­दे­श­का­ला­का­र­व्या­पि­नः सं­वि­न् मा­त्र­स्यै­व प­र­म- ब्र­ह्म­त्व­व­च­ना­त् । न चै­क­क्ष­ण­स्था­यि­नी चि­त्रा सं­वि­त्चि­त्रा­द्वै­त­म् इ­ति सा­ध­यि­तुं श­क्य­ते त­स्याः का­र्य­का- र­ण­भू­त­चि­त्र­सं­वि­न् नां­त­री­य­त्व­च्चि­त्रा­द्वै­त­प्र­सं­गा­त्-त­त्का­र्य­का­र­ण­चि­त्र­सं­वि­दो ऽ­न­भ्यु­प­ग­मे स­द­हे­तु­क­त्वा- २­५न् नि­त्य­त्व­सि­द्धेः क­थं न चि­त्रा­द्वै­त­त­मै­व ब्र­ह्मा­द्वै­त­मि­ति न सं­वे­द­ना­द्वै­त­व­च् चि­त्रा­द्वै­त­म् अ­पि सौ­ग­त­स्य­व्य­व­ति­ष्ठ­ते स­र्व­था शू­न्यं तु त­त्व­म् अ­सं­वे­द्य­मा­नं न व्य­व­ति­ष्ठ­ते ॥ सं­वे­द्य­मा­नं तु स­र्व­त्र स­र्व­था स­र्व­दा प­र­म­ब्र­ह्म­णो ना­ति­रि­च्य­ते त­त्रा­क्षे­प­स­मा­धा­ना­नां­प­र­म­ब्र­ह्म­सा­ध­ना­नु­कू­ल­त्वा­त् । त­तो न सु­ग­त­स् त­त्व­तः­सं­वृ­त्या वा वि­श्व­त­त्व­ज्ञः सं­भ­व­ती­ति न नि­र्वा­ण­मा­र्ग­स्य प्र­ति­पा­द­कः­स्या­त् ॥ प­र­म­पु­रु­ष ए­व वि­श्व­त­त्व­ज्ञः श्रे­यो­मा­र्ग­स्य प्र­णे­ता­व्व­व­ति­ष्ठ­तां त­स्यो­क्त­न्या ये­न सा­ध­ना­त् इ­त्य् अ- ३­०प­रः सो ऽ­पि न वि­चा­र­स­हः । पु­रु­षो­त्त­म­स्या­पि य­था­प्र­ति­पा­द­नं वि­चा­र्य­मा­ण­स्या­यो­गा­त् । प्र­ति­भा­स- मा­त्रं चि­द्रू­पं प­र­म­ब्र­ह्मो­क्तं त­श् च य­था प­र­मा­र्थि­कं­दे­श­का­ला­का­रा­णां भे­दे ऽ­पि व्य­भि­चा­रा­भा­वा­त् त­त्प्र- ति­भा­स­वि­शे­षा­णा­म् ए­व व्य­भि­चा­रा­द् अ­व्य­भि­चा­रि­त्व­ल­क्ष­ण­त्वा­त्त­स्ये­ति त­च् च वि­चा­र्य­ते । य­द् ए­त­त्प्र­ति­भा­स­मा­त्रं त­त् स­क­ल­प्र­ति­भा­स­वि­शे­ष­र­हि­तं त­त् स­हि­तं वा स्या­त् ? प्र­थ­म­प­क्षे त­द् अ­सि­द्ध­म् ए­व स­क­ल­प्र­ति­भा­स­वि­शे­ष- र­हि­त­स्य प्र­ति­भा­स­मा­त्र­स्या­नु­भ­वा­भा­वा­त् । के­न­चि­त्प्र­ति­भा­स­वि­शे­षे­ण स­हि­त­स्यै­व त­स्य प्र­ति­भा­स­ना- ३­५त् क्व­चि­त् प्र­चि­भा­स­वि­शे­ष­स्या­भा­वे ऽ­पि पु­न­र् अ­न्य­त्र भा­वा­त्क­दा­चि­द् अ­भा­वे ऽ­पि चा­न्य­दा स­द्भा­वा­त् के­न­चि­द् आ­का­र- वि­शे­षे­ण त­द­सं­भ­वे ऽ­पि चा­का­रां­त­रे­ण सं­भ­वा­द् दे­श­का­ला­का­र­वि­शे­षा­पे­क्ष­त्वा­त् त­त्प्र­ति­भा­स­वि­शे­षा­णां त­था व्य­भि­चा­रा­भा­वा­द् अ­व्य­भि­चा­रि­त्वा­सि­द्धेः­त­त्व­ल­क्ष­णा­न­ति­क्र­मा­न् न त­त्व­ब­हि­र्भा­वो यु­क्तः । त­था­हि य­द्य् अ- थै­वा­व्य­भि­चा­रि त­त्त­थै­व त­त्वं य­था प्र­ति­भा­स­मा­त्रं­प्र­ति­भा­स­मा­त्र­त­यै­व व्य­भि­चा­रि त­थै­व त­त्वं । अ­नि­य­त­दे­श­का­ला­का­र­त­यै­वा­व्य­भि­चा­री च प्र­ति­भा­स­वि­शे­ष इ­ति­प्र­रि­आ­भा­स­मा­त्र­व­त् प्र­ति­भा­स­वि­शे­ष- ४­९स्या­पि व­स्तु­त्व­सि­द्धेः । न हि यो य­द्दे­श­त­या­प्र­ति­भा­स­वि­शे­षः स त­द्दे­श­तां व्य­भि­च­र­ति । अ­न्य­था भ्रां­त­त्व­प्र­सं­गा­त् । शा­खा­दे­श­त­या चं­द्र­प्र­ति­भा­स­व­त् ॥ ना­पि यो य­त्का­ल­त­या प्र­ति­भा­स­वि­शे­षः स त­त्का­ल­तां व्य­भि­च­र­ति । त­व्द्य­भि­चा­रि­णो­ऽ­स­त्य­त्व­व्य­व­स्था­ना­न् नि­शि म­ध्यं­दि­न­त­या­स्व­प्न­प्र­ति­भा­स­वि­शे­ष- व­त् ॥ ना­पि यो य­दा­का­र­त­या प्र­ति­भा­स­वि­शे­षः स­त­दा­का­र­तां वि­सं­व­द­ति त­द्वि­सं­वा­दि­नो मि­थ्या­ज्ञा­न­त्व- ०­५सि­द्धेः । का­म­ला­द्यु­प­ह­त­च­क्षु­षः शु­क्ले शं­खे­पी­ता­का­र­ता­प्र­ति­भा­स­वि­शे­ष­व­त् ॥ न च वि­त­थै­र् दे­श­का­ला- का­र­व्य­भि­चा­रि­भिः प्र­ति­भा­स­वि­शे­षैः स­दृ­शा ए­व­दे­श­का­ला­का­रा­व्य­भि­चा­रि­णः प्र­ति­भा­स­वि­शे­षाः प्र­ति­ल­क्ष­यि­तुं यु­ज्यं­ते य­त इ­दं वे­दां­त­वा­दि­नां व­च­नं­शो­भे­त "­आ­दा­वं­ते च य­न् ना­स्ति व­र्त­मा­ने ऽ­पि त­त् त­था । वि­त­थैः स­दृ­शाः सं­तो ऽ­वि­त­था ए­व ल­क्षि­ताः­" इ­ति ते­षा­म­वि­त­था­ना­म् आ­दा­वं­ते चा­स­त्वे ऽ­पि व­र्त­मा­ने स­त्त्व­प्र­सि­द्धे­र् बा­ध­क­प्र­मा­णा­भा­वा­त् ॥ न हि य­था­स्व­प्ना­दि­भ्रां­त­प्र­ति­भा­स­वि­शे­षे­षु त­त्का­ले ऽ­पि बा­ध­कं १­०प्र­मा­ण­मु­दे­ति त­था जा­ग्र­द्द­शा­या­म् अ­भ्रां­त­प्र­ति­भा­स­वि­शे­षे­षु­त­त्र सा­ध­क­प्र­मा­ण­स्यै­व स­द्भा­वा­त् । स­म्य- ङ्म­या त­दा दृ­ष्टो ऽ­र्थो ऽ­र्थ­क्रि­या­का­रि­त्वा­त् त­स्य मि­थ्या­त्वे­ऽ­र्थ­क्रि­या­का­रि­त्व­वि­रो­धा­त् इं­द्र­जा­ला­दि­प­रि- दृ­ष्टा­र्थ­व­द् इ­ति न च भ्रां­ते­त­र­व्य­व­स्था­यां चां­डा­ला­द­यो­ऽ­पि वि­प्र­ति­प­द्यं­ते त­था चो­क्त­म् अ­क­लं­क­दे­वैः "­इं­द्र- जा­ला­दि­षु भ्रां­त­म् ई­र­यं­ति न चा­प­रं । अ­पि­चां­डा­ल­गो­पा­ल­बा­ल­लो­ल­वि­लो­च­ना­" इ­ति ॥ किं­च त­त्प्र­ति­भा­स­मा­त्रं सा­मा­न्य­रू­पं द्र­व्य­रू­पं वा ? प्र­थ­म­प­क्षे स­त्ता­मा­त्र­म् ए­व स्या­त् त­स्यै­व प­र­सा­मा­न्य­रू­प- १­५त­या प्र­ति­ष्ठा­ना­त् त­स्य स्व­यं प्र­ति­भा­स­मा­न­त्वे­प्र­ति­भा­स­मा­त्र­म् ए­व त­त्त्व­म् अ­न्य­था त­द­व्य­व­स्थि­ते­र् इ­ति चे­न्न स­त् स­द् इ­त्य् अ­न्व­य­ज्ञा­ना­वि­ष­य­त्वा­त् स­त्ता­सा­मा­न्य­स्य­व्य­व­स्थि­तेः स्व­यं प्र­ति­भा­स­मा­न­त्वा­सि­द्धेः । स­त्ता प्र­ति­भा­स­त इ­ति तु वि­ष­ये वि­ष­यि­ध­र्म­स्यो­प­चा­रा­त्प्र­ति­भा­स­मा­नं हि वि­ष­यि­णो ज्ञा­न­स्य ध­र्मः स वि­ष­ये स­त्ता­सा­मा­न्ये ऽ­ध्या­रो­प्य­ते त­द­ध्या­रो­प­नि­मि­त्तं तु­प्र­ति­भा­स­मा­नं क्रि­या­धि­क­र­ण­त्वं । य­थै­व हि सं­वि- त्प्र­ति­भा­स­ते इ­ति क­र्तृ­स्था प्र­ति­भा­स­न­क्रि­या त­था­त­द्वि­ष­य­स्था­प्य् उ­प­च­र्य्य­ते स­क­र्म­क­स्य घा­तोः­क­र्तृ­क­र्म­स्थ- २­०क्रि­या­र्थ­त्वा­त् य­थौ­द­नं प­च­ती­ति प­च­न­क्रि­या पा­च­क­स्था­पा­च्य­मा­न­स्था च प्र­ती­य­ते त­द्व­द­क­र्म­क­स्य धा­तोः क­र्तृ­स्थ­क्रि­या­मा­त्रा­र्थ­त्वा­त् प­र­मा­र्थ­तः­क­र्म­स्थ­क्रि­या­ऽ­सं­भ­वा­त् क­र्तृ­स्था क्रि­या क­र्म­ण्य् उ­प­च­र्य्य­ते ॥ न­नु च स­ति मु­ख्ये स्व­यं प्र­ति­भा­स­मा­ने क­स्य­चि­त् प्र­मा­ण­तः सि­द्धे­प­र­त्र त­द्वि­ष­ये त­दु­प­चा­र­क­ल्प­ना यु­क्ता य­था- ऽ­ग्नौ दा­ह­पा­का­द्य­र्थ­क्रि­या­का­रि­णि त­द्ध­र्म­द­र्श­ना­न् मा­ण­व­के­त­दु­प­चा­र­क­ल्प­ना­ऽ­ग्नि­र् मा­ण­व­क इ­ति । न च किं­चि­त् सं­वे­द­नं स्व­यं प्र­ति­भा­स­नं सि­द्धं­सं­वे­द­नां­त­र­सं­वे­द्य­त्वा­त् । सं­वे­द­न­स्य क्व­चि­द­व­स्था­ना­भा­वा­त् । २­५सु­दू­र­म् अ­पि ग­त्वा क­स्य­चि­त् सं­वे­द­न­स्य स्व­यं­प्र­ति­भा­स­मा­न­स्या­न­भ्यु­प­ग­मा­त् क­थं त­द्ध­र्म­स्यो­प­चा­र­स्त­द्वि­ष­ये घ­टे­ते­ति क­श्चि­त् । सो ऽ­पि ज्ञा­नां­त­र­वे­द्य­ज्ञा­न­वा­दि­न­मु­पा­ल­भ­तां प­रो­क्ष­ज्ञा­न­वा­दि­नं वा ॥ न­नु च प­रो­क्ष- ज्ञा­न­वा­दी भ­ट्ट­स् ता­व­न् नो­प­लं­भा­र्हः स्व­यं­प्र­ति­भा­स­ना­न­स्या­त्म­न­स् ते­ना­भ्यु­प­ग­मा­त् त­द्ध­र्म­स्य­प्र­ति­भा­स­मा­न­स्य वि­ष­ये­षू­प­चा­र­घ­ट­ना­त् ॥ घ­टः प्र­ति­भा­स­ते­, घ­टा­द­यः­प्र­ति­भां­स­त इ­ति घ­ट­प­टा­दि­प्र­ति­भा­स­ना­न् य­था­नु­प- प­त्या च क­र­ण­भू­त­स्य प­रो­क्ष­स्या­पि ज्ञा­न­स्य प्र­ति­प­त्ते­र­वि­रो­धा­त् रू­प­प्र­ति­भा­स­ना­च् च­क्षुः प्र­ति­प­त्ति­व­त् ॥ ३­०त­था क­र­ण­ज्ञा­न­म् आ­त्मा­नं चा­प्र­त्य­क्षं व­द­न् प्रा­भा­क­रो ऽ­पि­नो­पा­लं­भ­म् अ­र्ह­ति फ­ल­ज्ञा­न­स्य स्व­यं प्र­ति­भा­स­मा­न­स्य ते­न प्र­ति­ज्ञा­ना­त् त­द्ध­र्म­स्य वि­ष­ये­षू­प­चा­र­स्य सि­द्धेः । फ­ल­ज्ञा­नं च क­र्तृ­क­र­णा­भ्यां वि­ना नो­प­प­द्य­त इ­ति । त­द् ए­व क­र्ता­रं क­र­ण­ज्ञा­नं चा­प्र­त्य­क्ष­म् अ­पि व्य­व­स्था­प­य­ति य­था रू­पे प्र­ति­भा­स­न­क्रि­या फ­ल­रू­पा­च­क्षु­ष्मं­तं च­क्षु­श् च प्र­त्या­प­य­ती­ति के­चि­न् म­न्यं­ते ते­षा­म् अ­पि­भ­ट्ट­म­ता­नु­सा­रि­णा­म् आ­त्म­नः स्व­रू­प­प­रि­च्छे­दे­ऽ­र्थ­प­रि­च्छे­द- स्या­पि सि­द्धेः । स्वा­र्थ­प­रि­च्छे­द­क­पु­रु­ष­प्र­सि­द्धौ त­तो­ऽ­न्य­स्य प­रो­क्ष­ज्ञा­न­स्य क­ल्प­ना न किं­चि­द् अ­र्थं पु­ष्णा­ति । ३­५प्र­भा­क­र­म­ता­नु­सा­रि­णां फ­ल­ज्ञा­न­स्य­स्वा­र्थ­प­रि­च्छि­त्ति­रू­प­स्य प्र­सि­द्धौ क­र­ण­ज्ञा­न­क­ल्प­ना­व­त् । क­र्तुः क­र­ण­म् अं­त- रे­ण क्रि­या­यां व्या­पा­रा­नु­प­प­त्तेः प­रो­क्ष­ज्ञा­न­स्य क­र­ण­स्य­क­ल्प­ना­ना­ना­र्थि­के­ति चे­न् न म­न­स­श् च­क्षु­रा­दे­श् चां­त­र्ब­हिः- प­रि­च्छि­त्तौ क­र­ण­स्य स­द्भा­वा­त् त­तो ब­हि­र्भू­त­स्य­क­र­णां­त­र­स्य क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् त­तः­स्वा­र्थ- प­रि­च्छे­द­क­स्य पुं­सः फ­ल­ज्ञा­न­स्य वा­स्वा­र्थ­प­रि­च्छि­त्ति­स्व­भा­व­स्य प्र­सि­द्धौ स्या­द्वा­दि­द­र्श­न­स्यै­व­प्र­सि­द्धैः । स्व­यं प्र­ति­भा­स­मा­न­स्या­त्म­नो ज्ञा­न­स्य वा ध­र्मः क्व­चि­त्त­द्वि­ष­ये क­थं­चि­द् उ­प­च­र्य्य­त इ­ति स­त्ता­सा­मा­न्यं प्र­ति- ५­०भा­स­ते प्र­ति­भा­स­वि­ष­यो भ­व­ती­त्य् उ­च्य­ते न चै­वं­प्र­ति­भा­स­मा­त्रे त­स्या­नु­प्र­वे­शः सि­ध्ये­त् प­र­मा­र्थ­तः सं­वे- द­न­स्यै­व स्व­यं प्र­ति­भा­स­मा­न­त्वा­त् ॥ स्या­न् म­तं न­स­त्ता­सा­मा­न्यं प्र­ति­भा­स­मा­त्रं त­स्य द्र­व्या­दि­मा­त्र­व्या­प­क- त्वा­त् सा­मा­न्या­दि­षु प्रा­ग­भा­वा­दि­षु चा­भा­वा­त् किं त­र्हि­स­क­ल­भा­वा­भा­व­व्या­प­कं प्र­ति­भा­स­सा­मा­न्यं प्र­ति- भा­स­मा­त्र­म­भि­धी­य­ते इ­ति । त­द् अ­पि न स­म्य­क्प्र­ति­भा­स­सा­मा­न्य­स्य प्र­ति­भा­स­वि­शे­ष­नां­त­री­य­क­त्वा­त्प्र­ति­भा- ०­५सा­द्वै­त­वि­रो­धा­त् सं­तो ऽ­पि प्र­ति­भा­स­वि­शे­षाः स­त्य­तां न­प्र­ति­प­द्यं­ते सं­वा­द­क­त्वा­भा­वा­त् स्व­प्ना­दि­प्र­ति­भा­स­वि­शे- ष­व­द् इ­ति चे­न् न प्र­ति­भा­स­सा­मा­न्य­स्या­प्य् अ­स­त्य­त्व­प्र­सं­गा­त्श­क्यं हि व­क्तुं प्र­ति­भा­स­सा­मा­न्य­म् अ­स­त्यं वि­सं­वा­द- क­त्वा­त् स्व­प्ना­दि­प्र­ति­भा­स­सा­मा­न्य­व­द् इ­ति ॥ न हि­स्व­प्ना­दि­प्र­ति­भा­स­वि­शे­षा ए­व वि­सं­वा­दि­नो न पु­नः प्र­ति- भा­स­सा­मा­न्यं त­द्व्या­प­क­म् इ­ति व­क्तुं यु­क्तं­श­श­वि­षा­ण­ग­ग­न­कु­सु­म­कू­र्म­रो­मा­दी­ना­म् अ­स­त्वे ऽ­पि­त­द्व्या­प­क- सा­मा­न्य­स्य स­त्त्व­प्र­सं­गा­त् । क­थ­म् अ­स­तां व्या­प­कं­किं­चि­त् स­त् स्या­द् इ­ति चे­त् क­थ­म् अ­स­त्या­नां प्र­ति­भा­स­वि­शे- १­०षा­णां व्या­प­कं प्र­ति­भा­स­सा­मा­न्यं स­त्य­म् इ­ति स­मो वि­त­र्कः । त­स्य स­र्व­त्र स­र्व­दा वा वि­च्छे­दा­त् स­त्यं त­द् इ­ति चे­न् न ए­वं दे­श­का­ला­का­र­वि­शि­ष्ट­स्यै­व त­स्य­स­त्य­त्व­सि­द्धेः । स­र्व­दे­श­वि­शे­ष­र­हि­त­स्य स­र्व­का­ल- वि­शे­ष­र­हि­त­स्य च स­र्वा­का­र­वि­शे­ष­र­हि­त­स्यै­व स­र्व­त्र­स­र्व­था स­र्व­दे­ति वि­शे­ष­यि­तु­म् अ­श­क्तेः । त­था च प्र­ति­भा­स­सा­मा­न्यं स­क­ल­दे­श­का­ला­का­र­वि­शे­ष­वि­शि­ष्ट­म­भ्यु­प­ग­च्छ­न्न् ए­व वे­दां­त­वा­दी स्व­य­म् ए­क­द्र­व्य­म् अ­नं­त- प­र्या­यं पा­र­मा­र्थि­क­म् इ­ति प्र­ति­प­त्तु­म् अ­र्ह­ति­प्र­मा­ण­ब­ला­या­त­त्वा­त् त­द् ए­वा­स्तु प­र­म­पु­रु­ष­स्यै­व­बो­ध­म­य­प्र­का­श- १­५वि­श­द­स्य मो­हा­न्ध­का­रा­प­ह­स्यां­र्या­मि­नः सु­नि­र्णी­त­त्वा­त् त­त्र­सं­श­या­नां प्र­ति­घा­ता­त् स­क­ल­लो­को­द्यो­त­न­स- म­र्त्थ­स्य ते­जो­नि­धे­र् अं­शु­मा­लि­नो ऽ­पि त­स्मि­न् स­त्ये­व­प्र­ति­भा­स­ना­त्­, अ­स­ति चा­प्र­ति­भा­स­ना­दि­ति क­श्चि­त् त­द् उ­क्तं "­यो लो­का­न् ज्व­ल­य­त्य् अ­न­ल्प­म­हि­मा सो­ऽ­प्य् ए­ष ते­जो­नि­धि­र् य­स्मि­न् स­त्य् अ­व­भा­ति ना­स­ति पु­न­र् दे­वो ऽ­ṃ­शु- मा­ली स्व­यं । त­स्मि­न् बो­ध­म­य­प्र­का­श­वि­श­दे मो­हां­ध­का­रा­प­हे­ये ऽ­ṃ­त­र्या­मि­नि पू­रु­षे प्र­तिं­ह­ताः सं­शे­र­ते ते ह­ताः­" इ­ति । त­द् अ­पि न­पु­रु­षा­द्वै­त­व्य­व­स्था­प­न­प­र­मा­भा­स­ते त­स्या­ऽ­ṃ­त­र्या­मि­नः­पु­रु­ष­स्य बो­ध­म­य­प्र­का­श- २­०वि­श­द­स्यै­व बो­ध्य­म­य­प्र­का­श्य­स्या­सं­भ­वा­नु­प­प­त्तेः । य­दि­पु­नः स­र्वं बो­ध्यं बो­ध­म­य­म् ए­व प्र­का­श­मा­न­त्वा- द् बो­ध­स् वा­त्म­व­द् इ­ति म­न्य­ते त­दा बो­ध­स्या­पि­बो­ध्य­म­य­त्वा­प­त्ति­र् इ­ति पु­रु­षा­द्वै­त­म् इ­च्छ­तो­बो­ध्या­द्वै­त­सि­द्धिः । बो­धा­भा­वे क­थं बो­ध्य­सि­द्धि­र् इ­ति चे­द् बो­ध्या­भा­वे ऽ­पि­बो­ध­सि­द्धिः क­थं ? बो­ध्य­नां­त­री­य­क­त्वा­द् बो­ध­स्य । स्व­प्ने­द्र­जा­ला­दि­षु बो­ध्या­भा­वे ऽ­पि बो­ध­सि­द्धे­र् न­बो­ध्य­नां­त­री­य­को­बो­ध इ­ति चे­न् न त­त्रा­पि­बो­ध्य­सा­मा­न्य­स­द्भा­व ए­व बो­धो­प­प­त्तेः । न हि सं­श­य­स्व­प्ना­दि­बो­धो ऽ­पि­बो­ध्य­सा­म­न्यं व्य­भि­च­र­ति बो­ध्य­वि­शे­षे­स्व् ए­व त­स्य २­५व्य­भि­चा­रा­द् भ्रां­त­त्व­सि­द्धेः ॥ न च स­र्व­स्य बो­ध्य­स्य­स्व­यं प्र­का­श­मा­त्रं सि­द्धं स्व­यं प्र­का­श­मा­न­बो­ध­वि­ष­य- त­या त­स्य त­थो­प­चा­रा­त् स्व­यं­प्र­का­श­मा­नां­शु­मा­लि­प्र­भा­भा­र­वि­ष­य­भू­ता­नां लो­का­नां­प्र­का­श­मा­नो­प­चा­र- व­त् त­तो य­था लो­का­नां प्र­का­श्या­ना­म् अ­भा­वे न ता­न् अं­शु­मा­ली­ज्व­ल­यि­तु­म् अ­लं त­था बो­ध्या­नां नी­ल­सु­खा­दी­ना­म् अ- भा­वे न बो­ध­म­य­प्र­का­श­वि­श­दो ऽ­ṃ­त­र्या­मी ता­न् प्र­का­श­यि­तु­मी­श इ­ति प्र­ति­प­त्त­व्यं । त­था चां­तः प्र­का­श- मा­ना­न् अं­त­प­र्या­यै­क­पु­रु­ष­द्र­व्य­व­त्­, ब­हिः­प्र­का­श्या­नं­त­प­र्या­यै­का­चे­त­न­द्र­व्य­म् अ­पि­प्र­ति­ज्ञा­त­व्य­म् इ­ति चे­त­ना­चे­त­न- ३­०द्र­व्य­द्वै­त­सि­द्धिः । न पु­रु­षा­द्वै­त­सि­द्धिः­सं­वे­द­ना­द्वै­त­सि­द्धि­व­त् । चे­त­न­द्र­व्य­स्य च सा­मा­न्या­दे­शा­दे­क­त्वे ऽ­पि वि­शे­षा­दे­शा­द् अ­ने­क­त्वं सं­सा­रि­मु­क्त­वि­क­ल्पा­त् । स­र्व­थै­क­त्वे­स­कृ­त्त­द्वि­रो­धा­त् । अ­चे­त­न­द्र­व्य­स्य स­र्व­थै­क­त्वे मू­र्ता­मू­र्त­द्र­व्य­वि­रो­ध­व­त् । मू­र्ति­म­द­चे­त­न­द्र­व्यं हि­पु­द्ग­ल­द्र­व्य­म् अ­ने­क­भे­दं प­र­मा­णु­स्कं­ध­वि­क­ल्पा­त् पृ­थि­व्या- दि­वि­क­ल्पा­च् च ध­र्मा­ध­र्मा­का­श­का­ल­वि­क­ल्प­म् अ­मू­र्ति­म् अ­द्द्र­व्यं­च­तु­र्धा च­तु­र्वि­ध­का­र्य­वि­शे­षा­नु­मे­य­म् इ­ति द्र­व्य­स्य ष­ङ्वि­ध­स्य प्र­मा­ण­ब­ला­त् त­त्वा­र्था­लं­का­रैः स­म­र्थ­ना­त् । त­त्प­र्या­या­णां चा­ती­ता­न् आ­ग­त­व­र्त­मा­ना­न् अं­ता­र्थ­व्यं­ज­न- ३­५वि­क­ल्पा­नां सा­मा­न्य­तः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णा­त्प­र­मा­ग­मा­त् प्र­सि­द्धेः । सा­क्षा­त् के­व­ल­ज्ञा­न­वि­ष­य- त्वा­च् च न द्र­व्यै­कां­त­सि­द्धिः प­र्या­यै­कां­त­सि­द्धि­र् वा । न­चै­ते­षां स­र्व­द्र­व्य­प­र्या­या­णां के­व­ल­ज्ञा­ने प्र­ति­भा­स­मा- ना­ना­म् अ­पि प्र­ति­भा­स­मा­त्रां­तः प्र­वे­शः सि­ध्ये­त्वि­ष­य­वि­ष­यि­भे­दा­भा­वे स­र्वा­भा­व­प्र­सं­गा­त् नि­र्वि­ष­य­स्य प्र­ति­भा­स­स्या­सं­भ­वा­न् निः­प्र­ति­भा­स­स्य वि­ष­य­स्य­वा­ऽ­व्य­व­स्था­ना­त् । त­त­श् चा­द्वै­तै­कां­ते का­र­का­णां क­र्मा­दी­नां क्रि­या­णां प­रि­स्पं­द­ल­क्ष­णा­नां धा­त्व­र्थ­ल­क्ष­णा­नां च दृ­ष्टो­भे­दो वि­रु­ध्य­त ए­व त­स्य प्र­ति­भा­स­मा­न­स्या­पि ५­१प्र­ति­भा­स­मा­त्रां­तः प्र­वे­शा­भा­व­त् । स्व­यं­प्र­ति­भा­स­मा­न­ज्ञा­न­वि­ष­य­त­या प्र­ति­भा­स­मा­न­तो­प­चा­रा­त् स्व­यं- प्र­ति­भा­स्य­मा­न­त्वे­न व्य­व­स्था­ना­त् । न च प्र­ति­भा­स­मा­त्र­मे­व त­द्भे­दं प्र­ति­भा­सं ज­न­य­ति त­स्य त­दं­तः प्र­वि­ष्ट­स्य ज­न्य­त्व­वि­रो­धा­त् । प्र­ति­भा­स­मा­त्र­स्य च­ज­न­क­त्वा­यो­गा­त् । नै­कं स्व­स्मा­त् प्र­जा­य­त इ­त्य् अ­पि सू­क्तं । त­था क­र्म­द्वै­त­स्य फ­ल­द्वै­त­स्य लो­क­द्वै­त­स्य­च वि­द्या­वि­द्या­द्व­य­व­द् बं­ध­मो­क्ष­द्व­य­व­च् च प्र­ति­भा­स­मा­न- ०­५प्र­मा­ण­वि­ष­य­त­या व्य­व­स्थि­तेः प्र­ति­भा­स­मा­न­स्या­पि­प्र­मे­य­त­या व्य­व­स्थि­तेः प्र­ति­भा­स­मा­त्रां­तः प्र­वे­शा­नु- प­प­त्ते­र् अ­भा­वा­पा­द­नं वे­दां­त­वा­दि­ना­म् अ­नि­ष्टं । सू­क्त­म् ए­व­स­मं­त­भ­द्र­स्वा­मि­भिः त­था­, हे­तो­र् अ­द्वै­त­सि­द्धिः य­दि प्र­ति­भा­स­मा­त्र­व्य­ति­रे­कि­णः प्र­ति­भा­स­मा­ना­द् अ­पि य­दी­ष्य­ते­त­दा हे­तु­सा­ध्य­यो­र् द्वै­तं स्या­द् इ­त्य् अ­पि सू­क्त­म् ए­व प­क्ष­हे­तु­दृ­ष्टां­ता­नां कु­त­श्चि­त् प्र­ति­भा­स­मा­ना­ना­म् अ­पि­प्र­ति­भा­स­मा­त्रा­नु­प्र­वे­शा­सं­भ­वा­त् । ए­ते­न हे­तु­ना वि­नो- प­नि­ष­द्वा­क्य­वि­शे­षा­त् पु­रु­षा­द्वै­त­सि­द्धौ वा­ङ्मा­त्रा­त्क­र्म­कां­ड­प्र­ति­पा­द­क­वा­क्या­द्वै­त­सि­द्धि­र् अ­पि किं न भ­वे­त् । १­०त­स्यो­प­नि­ष­द्वा­क्य­स्य प­र­म­ब्र­ह्म­णो ऽ­ṃ­तः­प्र­वे­शा­सि­द्धेः । ए­ते­न वै­शे­षि­का­दि­भिः प्र­ति­ज्ञा­त­प­दा­र्थ­भे­द­प्र­ती­त्या पु­रु­षा­द्वै­तं बा­ध्य­त ए­व त­द्भे­द­स्य प्र­त्य­य­वि­शे­षा­त्प्र­ति­भा­स­मा­न­स्या­पि प्र­ति­भा­स­मा­त्रा­त्म­क­त्वा­सि­द्धेः । कु­तः प­र­म­पु­रु­ष ए­व वि­श्व­त­त्त्वा­नां ज्ञा­ना मो­क्ष­मा­र्ग­स्य प्र­णे­ता­व्य­व­ति­ष्ठ­ते । त­द् ए­व­म् ई­श्व­र­क­पि­ल­सु­ग­त­ब्र­ह्म­णां वि­श्व­त­त्व­ज्ञ­ता­पा­या­न् नि­र्वा­ण­मा­र्ग­प्र­ण­य­ना­नु­प­प­त्ते­र् य­स्य­वि­श्व­त­त्त्व­ज्ञ­ता क­र्म­भू­भृ­तां भे­त्तृ­ता मो­क्ष­मा­र्ग­प्र­णे­तृ­ता च प्र­मा­ण­ब­ला­त् सि­द्धा । १­५सो ऽ­र्ह­न्न् ए­व मु­नीं­द्रा­णां वं­द्यः स­म­व­ति­ष्ठ­ते । त­त्स­द्भा­वे प्र­मा­ण­स्य नि­र्बा­ध्य­स्य वि­नि­श्च­या­त् ॥ ८­७ ॥ किं पु­न­स् त­त्प्र­मा­ण­म् इ­त्य् आ­ह­ — त­तो ऽ­ṃ­त­रि­त­त­त्त्वा­नि प्र­त्य­क्षा­ण्य् अ­र्ह­तो ऽ­ṃ­ज­सा । प्र­मे­य­त्वा­द् य­था­स्मा­दृ­क् प्र­त्य­क्षा­र्थाः सु­नि­श्चि­ताः ॥ ८­८ ॥ २­०का­नि पु­न­रं­त­रि­त­त­त्त्वा­नि दे­शा­द्यं­त­रि­त­त­त्त्वा­नां स­त्त्वे­प्र­मा­णा­भा­वा­न् ॥ न ह्य् अ­स्म­दा­दि­प्र­त्य­क्षं त­त्र प्र­मा­णं दे­श­का­ल­स्व­भा­वा­व्य­ब­हि­त­व­स्तु­वि­ष­य­त्वा­त् । स­त्सं­प्र­यो­गे पु­रु­ष­स्यें­द्रि­या­णां य­द् बु­द्धि­ज­न्म त­त् प्र- त्य­क्ष­म् इ­ति व­च­ना­त् ॥ ना­प्य् अ­नु­मा­नं त­त्र प्र­मा­णं­त­द­वि­ना­भा­वि­नो लिं­ग­स्या­भा­वा­त् ॥ ना­प्य् आ­ग­म­स् त­द­स्ति- त्वे प्र­मा­णं त­स्या­पौ­रु­षे­य­स्य स्व­रू­पे प्रा­मा­ण्य­सं­भ­वा­त् । पौ­रु­षे­य­स्या­स­र्व­ज्ञ­प्र­णी­त­स्य प्रा­मा­ण्या­सं­भ­वा­त् । पौ­रु­षे­य­स्य स­र्व­ज्ञ­प्र­णी­त­स्य तु स­र्व­ज्ञ­सा­ध­ना­त् पू­र्व­म­सि­द्धेः ॥ ना­प्य् अ­र्था­प­त्तिः दे­शा­द्यं­त­रि­त­त­त्वै­र्वि­ना­ऽ­नु­प­प­द्य­मा- २­५न­स्य क­स्य­चि­द् अ­र्थ­स्य प्र­मा­ण­ष­ट्क­प्र­सि­द्ध­स्या­सं­भ­वा­त् ॥ न चो­प­मा­न­म् अं­त­रि­त­त­त्त्वा­स्ति­त्वे प्र­मा­णं त­त्स­दृ­श­स्य क­स्य­चि­द् उ­प­मा­न­भू­त­स्या­र्थ­स्या­सि­द्धे­रु­प­मे­य­भू­तां­त­रि­त­त­त्त्व­व­त् । त­दु­प­लं­भ­क­प्र­मा­ण­पं­च­का­भा­वे च कु­तो ऽ­ṃ­त- रि­त­त­त्त्वा­नि सि­ध्ये­यु­र् य­तो ध­र्म्य­सि­द्धि­र् न भ­वे­त् ? ध­र्मि­ण­श् चा­सि­द्धौ हे­तु­र् आ­श्र­या­सि­द्ध इ­ति के­चि­त् ते ऽ­त्र न प­री­क्ष­काः । के­षां­चि­त् स्फ­टि­का­द्यं­त­रि­ता­र्था­ना­म­स्म­दा­दि­प्र­त्य­क्ष­तो ऽ­स्ति­त्व­सि­द्धेः प­रे­षां कु­ड्या­दि­दे­श­व्य­व­हि- ता­ना­म् अ­ग्न्या­दी­नां त­द­वि­ना­भा­वि­नो धू­मा­दि­लिं­गा­द् अ­नु­मा­ना­त्का­लां­त­रि­ता­ना­म् अ­पि भ­वि­ष्य­तां वृ­ष्ट्या­दी­नां ३­०वि­शि­ष्ट­मे­घो­न्न­ति­द­र्श­ना­द् अ­स्ति­त्व­सि­द्धेः । अ­ती­ता­नां­पा­व­का­दी­नां भ­स्मा­दि­वि­शे­ष­द­र्श­ना­त् प्र­सि­द्धेः । स्व­भा- वां­त­रि­ता­नां तु क­र­ण­श­क्त्य­दी­ना­म् अ­र्था­प­त्त्या­स्ति­त्व­सि­द्धेः । ध­र्मि­णा­म् अं­त­रि­त­त­त्त्वा­नां प्र­सि­द्ध­त्वा­द् धे­तो- श् चा­श्र­या­सि­द्ध­त्वा­नु­प­प­त्तेः ॥ न­न्व् ए­वं ध­र्मि­सि­द्धा­व् अ­पि­हे­तो­श् चा­श्र­या­सि­द्ध­त्वा­भा­वे ऽ­पि प­क्षो ऽ­प्र­सि­द्ध­वि­शे- ष­णः स्या­त् ॥ अ­र्ह­प्र­त्य­क्ष­त्व­स्य सा­ध्य­ध­र्म­स्य क्व­चि­द­प्र­सि­द्धे­र् इ­ति न मं­त­व्यं पु­रु­ष­वि­शे­ष­स्या­र्ह­तः सं­ब­द्ध­व- र्त­मा­ना­र्थे­षु प्र­त्य­क्ष­त्व­प्र­वृ­त्ते­र् अ­वि­रो­धा­द­र्ह­त्प्र­त्य­क्ष­स्य वि­शे­ष­ण­स्य सि­द्धौ वि­रो­धा­भा­वा­त् । त­द्वि­रो­धे क्व­चि- ३­५ज् जै­मि­न्या­दि­प्र­त्य­क्ष­वि­रो­धा­प­त्तेः ॥ न­नु च­सं­वृ­त्त्यां­त­रि­त­त­त्वा­न्य् अ­र्ह­तः प्र­त्य­क्षा­णी­ति सा­ध­ने­सि­द्ध­सा­ध­न- म् ए­व नि­पु­ण­प्र­ज्ञे त­थो­प­चा­र­प्र­वृ­त्ते­र् अ­नि­वा­र­णा­द् इ­त्य् अ­पि­ना­शं­क­नी­य­म् अं­ज­से­ति व­च­ना­त् । प­र­मा­र्थ­तो ह्य् अं­त­रि­त- ५­२त­त्त्वा­नि प्र­त्य­क्षा­ण्य् अ­र्ह­तः सा­ध्यं­ते न पु­न­रु­प­चा­र­तो य­तः सि­द्ध­सा­ध­न­म् अ­नु­म­न्य­ते ॥ त­था­पि ह­तो­र्वि­प­क्ष- वृ­त्ते­र् अ­नै­कां­ति­क­त्व­म् इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह — हे­तो­र् न व्य­भि­चा­रो ऽ­त्र दू­रा­र्थै­र् मं­द­रा­दि­भिः । सू­क्ष्मै­र् वा प­र­मा­ण्वा­द्यै­स् ते­षां प­क्षी­कृ­त­त्व­तः ॥ ८­९ ॥ ०­५न हि का­नि­चि­द् दे­शां­त­रि­ता­नि का­लां­त­रि­ता­नि वा त­त्वा­नि­प­क्ष­ब­हि­र्भू­ता­नि सं­ति य­त­स् त­त्र व­र्त­मा­नः प्र­मे­य­त्वा­द् इ­ति हे­तु­र् व्य­भि­चा­री स्या­त् ता­दृ­शां स­र्वे­षां­प­क्षी­क­र­णा­त् । त­था हि­ — त­त्त्वा­न्यं­त­रि­ता­नी­ह दे­श­का­ल­स्व­भा­व­तः । ध­र्मा­दी­नि हि सा­ध्यं­ते प्र­त्य­क्षा­णि जि­ने­शि­नः ॥ ९­० ॥ य­थै­व हि ध­र्मा­ध­र्म­त­त्त्वा­नि का­नि­चि­द् दे­शां­त­रि­ता­नि­दे­शां­त­रि­त­पु­रु­षा­श्र­य­त्वा­त् । का­नि­चि­त् का­लां- १­०त­रि­ता­नि का­लां­त­रि­त­प्रा­णि­ग­णा­दि­क­र­ण­त्वा­त् । का­नि­चि­त्स्व­भा­वां­ता­नि दे­श­का­ला­व्य­व­हि­ता­ना­म् अ­पि ते­षां स्व­भा­व­तो ऽ­तीं­द्रि­य­त्वा­त् । त­था­हि­म­व­न्मं­द­र­म­क­रा­क­रा­दी­न्य् अ­पि दे­शां­त­रि­ता­नि­न­ष्टा­नु­त्प­न्ना­नं­त­प­र्या­य- त­त्त्वा­नि च का­लां­त­रि­ता­नि­, स्व­भा­वां­त­रि­ता­नि च­प­र­मा­ण्वा­दी­नि­, जि­ने­श्व­र­स्य प्र­त्य­क्षा­णि सा­ध्यं­ते न च प­क्षी­कृ­तै­र् ए­व व्य­भि­चा­रो­द्भा­व­नं यु­क्तं स­र्व­स्या­नु­मा­न­स्य­व्य­भि­चा­रि­त्व­प्र­सं­गा­त् ॥ न­नु मा भू­द् व्य­भि­चा­री हे­तुः दृ­ष्टां­त­स् तु सा­ध्य­वि­क­ल इ­त्य् आ­शं­का­म् अ­प­ह­र्तु­मा­ह­ — १­५न चा­स्मा­दृ­क्स­म­क्षा­णा­म् ए­व­म् अ­र्ह­त्स­म­क्ष­ता । न सि­ध्ये­द् इ­ति मं­त­व्य­म् अ­वि­वा­दा­द् द्व­यो­र् अ­पि ॥ ९­१ ॥ ये ह्य् अ­स्मा­दृ­शां प्र­त्य­क्षाः सं­ब­द्धां व­र्त­मा­ना­श् चा­र्था­स्ते क­थ­म् अ­र्ह­तः पु­रु­ष­वि­शे­ष­स्य प्र­त्य­क्षाः न स्यु­स् त­द्दे­श- का­ल­व­र्ति­नः पु­रु­षां­त­र­स्या­पि त­द­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् त­तो न स्या­द्वा­दि­न इ­व स­र्व­ज्ञा­भा­व­वा­दि­नो ऽ­प्य् अ­त्र वि- व­दं­ते । वा­दि­प्र­ति­वा­दि­नो­र् अ­वि­वा­दा­च् च­सा­ध्य­सा­ध­न­ध­र्म­यो­र् दृ­ष्टां­ते­न च न सा­ध्य­वै­क­ल्यं­सा­ध­न­वै­क­ल्यं २­०वा य­तो ऽ­न­न्व­य­हे­तुः स्या­त् ॥ न­न्व् अ­तीं­द्रि­य­प्र­त्य­क्ष­तो­ऽ­ṃ­त­रि­त­त­त्त्वा­नि प्र­त्य­क्षा­ण्य­र्ह­तः सा­ध्य­तें किं­चें­द्रि­य- प्र­त्य­क्ष­त इ­ति सं­प्र­धा­र्यं । प्र­थ­म­प­क्षे सा­ध्य­वि­क­लो­दृ­ष्टां­तः स्या­त् । अ­स्मा­दृ­क्प्र­त्य­क्षा­णा­म् अ­र्था­ना­म् अ­तीं­द्रि­य- प्र­त्य­क्ष­तो ऽ­र्ह­त्प्र­त्य­क्ष­त्वा­सि­द्धेः । द्वि­ती­य­प­क्षे­प्र­मा­ण­बा­धि­तः प­क्षः इं­द्रि­य­प्र­त्य­क्ष­तो ध­र्मा­ध­र्मा­दी­ना­मं­त­रि­त- त­त्त्वा­ना­म् अ­र्ह­त्प्र­त्य­क्ष­त्व­स्य प्र­मा­ण­बा­धि­त­त्वा­त् । त­था हि­ना­र्ह­दिं­द्रि­य­प्र­त्य­क्षं ध­र्मा­दी­न्य् अं­त­रि­त­त­त्वा­नि सा­क्षा­त् क­र्तुं स­म­र्थ­म् इं­द्रि­य­प्र­त्य­क्ष­त्वा­द­स्म­दा­दीं­द्रि­य­प्र­त्य­क्ष­व­त् इ­त्य् अ­नु­मा­नं प­क्ष­स्य बा­ध­कं­न चा­त्र हे­तोः २­५सां­ज­न­च­क्षुः­प्र­त्य­क्षे­णा­नै­कां­ति­क­त्वं । त­स्या­पि­ध­र्मा­ध­र्मा­दि­सा­क्षा­त्का­रि­त्वा­भा­वा­त् ना­पी­श्व­रें­द्रि­य­प्र­त्य­क्षे­ण त­स्या­सि­द्ध­त्वा­त् स्या­द्वा­दि­ना­म् इ­व मी­मां­स­का­ना­म् अ­पि­त­द­प्र­सि­द्धे­र् इ­ति च न चो­द्यं । प्र­त्य­क्ष­सा­मा­न्य­तो ऽ­र्ह­त् प्र- य­क्ष­त्व­सा­ध­ना­त् । सि­द्धे वां­त­रि­त­त्वा­नां सा­मा­न्य­तो 'र्ह­त्प्र­त्य­क्ष­त्वे ध­र्मा­दि­सा­क्षा­त्का­रि­णः प्र­त्य­क्ष­स्य सा­म- र्थ्या­द् अ­तीं­द्रि­य­प्र­त्य­क्ष­त्व­सि­द्धेः । त­था दृ­ष्टां­त­स्य­सा­ध्य­वै­क­ल्य­दो­षा­न­व­का­शा­त् क­थ­म् अ­न्य­था­भि­प्रे­ता­नु­मा­ने­ऽ प्य् अ­यं दो­षो न भ­वे­त् । त­था हि नि­त्यः श­ब्दः­प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­त् पु­रु­ष­व­द् इ­ति । अ­त्र कू­ट­स्थ­नि­त्य­त्वं­सा­ध्य­ते ३­०का­लां­त­र­स्था­यि­नि­त्य­त्वं वा ? प्र­थ­म­क­ल्प­ना­या­म­प्र­सि­द्ध­वि­शे­ष­णः प­क्षः कू­ट­स्थ­नि­त्य­त्व­स्य क्व­चि­द­न्य­त्रा­प्र- सि­द्धे­स् त­त्र प्र­त्य­भि­ज्ञा­न­स्यै­वा­सं­भ­वा­त्पू­र्वा­प­र­प­रि­णा­म­शू­न्य­त्वा­प्र­त्य­भि­ज्ञा­न­स्य­पू­र्वो­त्त­र­प­रि­णा­म­व्या­पि­न्य् ए­क- त्र व­स्तु­नि स­द्भा­वा­त् । पु­रु­षे च कू­ट­स्थ­नि­त्य­त्व­स्य­सा­ध्य­स्या­भा­वा­त् त­स्य सा­ति­श­य­त्वा­त् सा­ध्य­शू­न्यो दृ­ष्टां­तः द्वि­ती­य­क­ल्प­ना­यां तु स्व­म­त­वि­रो­धः । श­ब्दे­का­लां­त­र­स्था­यि­नि­त्य­त्व­स्या­न­भ्यु­प­ग­मा­त् । य­दि पु­न­र्नि­त्य­त्व- सा­मा­न्यं सा­ध्य­ते सा­ति­श­ये­त­र­नि­त्य­त्व­वि­शे­ष­स्य सा­ध­यि­तु­म­नु­प­क्रां­त­त्वा­द् इ­ति म­तं त­दां­त­रि­त­त­त्त्वा­नां ३­५प्र­त्य­क्ष­सा­मा­न्य­तो ऽ­र्ह­त् प्र­त्य­क्ष­ता­यां सा­ध्या­यां न किं­चि­द्दो­ष­म् उ­त्प­श्या­मः इ­ति ना­प्र­सि­द्ध­वि­शे­ष­णः प­क्षः सा­ध्य­शू­न्यो वा दृ­ष्टां­तः प्र­स­ज्य­ते । सां­प्र­तं हे­तोः­स्व­रू­पा­सि­द्ध­त्वं प्र­ति­षे­ध­य­न्न् आ­ह­ —५­३न चा­सि­द्धं प्र­मे­य­त्वं का­र्त्स्न्य­तो भा­ग­तो ऽ­पि­वा । स­र्व­था­प्य् अ­प्र­मे­य­स्य प­दा­र्थ­स्या­व्य­व­स्थि­तेः ॥ ९­२ ॥ य­दि ष­ङ्भिः प्र­मा­णः स्या­त् स­र्व­ज्ञः के­न वा­र्य­ते । इ­ति ब्रु­व­न्न् अ­शे­षा­र्थ­प्र­मे­य­त्व­म् इ­हे­च्छ­ति ॥ ९­३ ॥ ०­५चो­द­ना­त­श् च निः­शे­ष­प­दा­र्थ­ज्ञा­न­सं­भ­वे । सि­द्ध­म् अं­त­रि­ता­र्था­नां प्र­मे­य­त्वं स­म­क्ष­व­त् ॥ ९­४ ॥ सो ऽ­यं मी­मां­स­कः प्र­मा­ण­व­ला­त् स­र्व­स्या­र्थ­स्य­व्य­व­स्था­म् अ­भ्यु­प­य­न् ष­ङ्भि प्र­मा­णैः स­म­स्ता­र्थ­ज्ञा­नं वा नि­वा­र­य­न् चो­द­ना­तो हि भू­तं भ­वं­तं भ­वि­ष्यं­तं­सू­क्ष्मं व्य­व­हि­तं वि­प्र­कृ­ष्ट­म् इ­त्य् ए­वं जा­ती­य­क­म् अ­र्थ­म­व­ग­म- यि­तु­म् अ­ल­म् इ­ति स्व­यं प्र­ति­पा­द्य­मा­नः­सू­क्ष्मां­त­रि­त­दू­रा­र्था­नां प्र­मे­य­त्व­म­स्म­त्प्र­त्य­क्षा­र्था­ना­म् इ­व क­थ­म् अ­प­ह्नु­वी­त १­०य­तः सा­क­ल्ये­न प्र­मे­य­त्वं प­क्ष­व्या­प­क­म् अ­सि­द्धं ब्रू­या­त् । न­नु च प्र­मा­त­र्य् आ­त्म­नि­, क­र­णे च ज्ञा­ने­, फ­ले च प्र­मि­ति­क्रि­या­ल­क्ष­णे­, प्र­मे­य­त्वा­सं­भ­वा­त् क­र्म­ता­मा­प­न्ने­ष्वे­वा­र्थे­षु प्र­मे­ये­षु भा­वा­द् भा­गा­सि­द्धं सा­ध­नं प­क्षा- व्या­प­क­त्वा­द् इ­ति चे­न् नै­त­द् ए­व प्र­मा­तु­र् आ­त्म­नः स­र्व­था­प्य­प्र­मे­य­त्वे प्र­त्य­क्ष­त इ­वा­नु­मा­ना­द् अ­पि प्र­मी­य­मा­ण­त्वा- भा­व­प्र­सं­गा­त् प्र­त्य­क्षे­ण हि क­र्म­त­या­ऽ­ऽ­त्मा न प्र­ती­य­ते­इ­ति प्र­भा­क­र­द­र्श­नं । न पु­नः स­र्वे­णा­पि प्र­मा­णे­न­, त­द्व्य­व­स्था­प­न­वि­रो­धा­त् । क­र­ण­ज्ञा­नं च प्र­त्य­क्ष­तः­क­र्म­त्वे­ना­प्र­ती­य­मा­न­म् अ­पि घ­टा­द्य­र्थ­प­रि­च्छि­त्त्य­न्य­था- १­५नु­प­प­त्या­नु­मी­य­मा­नं न स­र्व­था­प्य् अ­प्र­मे­यं ज्ञा­ते­त्य­नु­मा­ना­द् अ­व­ग­च्छ­ति बु­द्धि­म् इ­ति­भा­ष्य­का­र­सं­व­र­व­च­न­वि­रो­धा­त् फ­ल­ज्ञा­नं च प्र­मि­ति­ल­क्ष­णं स्व­सं­वे­द­न­प्र­त्य­क्ष­मि­च्छ­तः का­र्या­नु­मे­यं च क­थ­म् अ­प्र­मे­यं सि­द्ध­ये­त् । ए­ते­न क­र­ण­ज्ञा­न­स्य फ­ल­ज्ञा­न­स्य च प­रो­क्ष­त्व­म् इ­च्छ­तो ऽ­पि­भ­ट्ठ­स्या­नु­मे­य­त्वं सि­द्धं बो­द्ध­व्यं । घ­टा­द्य­र्थ­प्रा­क­ट्ये- ना­नु­मी­य­मा­न­स्य स­र्व­स्य ज्ञा­न­स्य क­थं­चि­त्प्र­मे­य­त्व­सि­द्धेः । त­तो नां­त­रि­त­त­त्त्वे­षु ध­र्मि­षु­प्र­मे­य­त्वं सा­ध- न­म् अ­सि­द्धं । वा­दि­न इ­व प्र­ति­वा­दि­नो ऽ­पि क­थं­चि­त् त­त्र­प्र­मे­य­त्व­प्र­सि­द्धेः सं­दि­ग्ध­व्य­ति­रे­क­म् अ­प्य् ए­त­न् न भ­व­ती­त्या­ह- २­०य­न् ना­र्ह­तः स­म­क्षं त­न् न­प्र­मे­यं ब­हि­र्ग­तः । मि­थ्यै­कां­तो य­थे­त्य् ए­वं व्य­ति­रे­को ऽ­पि नि­श्चि­तः ॥ ९­५ ॥ मि­थ्यै­कां­त­ज्ञा­ना­नि हि निः­शे­षा­ण्य् अ­पि­प­र­मा­ग­मा­नु­मा­ना­भ्या­म् अ­स्म­दा­दी­नां प्र­मे­या­णि च प्र­त्य­क्षा­णि चा­र्ह­त इ­ति न वि­प­क्ष­तां भ­जं­ते त­द्वि­ष­या­स् तु प­रै­र­भि­म­न्य­मा­नाः स­र्व­थै­कां­ता नि­र­न्व­य­क्ष­णि­क­त्वा­द­यो ना­र्ह­त्प्र­त्य­क्षा इ­ति ते वि­प­क्षा ए­व न च ते कु­त­श्चि­त्प्र­मा­णा­त् प्र­मी­यं­त इ­ति न प्र­मे­या­स् ते­षा­म् अ­स­त्त्वा­त् । त­तो २­५ये ना­र्ह­तः प्र­त्य­क्षा­स् ते न प्र­मे­या य­था­स­र्व­थै­कां­त­ज्ञा­न­वि­ष­या इ­ति सा­ध्य­व्या­वृ­त्तौ­सा­ध­न­व्या­वृ­त्ति­नि­श्च­या- न् नि­श्चि­त­व्य­ति­रे­कं प्र­मे­य­त्वं सा­ध­नं नि­श्चि­ता­न्व­यं च­प्र­मे­य­त्वं स­म­र्थि­तं त­तो भ­व­त्य् ए­व सा­ध्य­सि­द्धि­र् इ­त्या­ह­ — सु­नि­श्चि­ता­न्व­या­द् धे­तोः प्र­सि­द्ध­व्य­ति­रे­क­तः । ज्ञा­ता­र्ह­न् वि­श्व­त­त्त्वा­ना­म् ए­वं सि­ध्ये­द् अ­बा­धि­तः ॥ ९­६ ॥ न­नु च सू­क्ष्मां­त­रि­त­दू­रा­र्था­नां वि­श्व­त­त्त्वा­नां­सा­क्षा­त्क­र्ता­ऽ­र्ह­न् न सि­द्ध्य­त्य् ए­वा­स्मा­द् अ­नु­मा­ना­त् प­क्ष­स्य ३­०प्र­मा­ण­बा­धि­त­त्वा­द् धे­तो­श् च बा­धि­त­वि­ष­य­त्वा­त् । त­था हि दे­श­का­ल­स्व­भा­वां­त­रि­ता­र्था ध­र्मा­ध­र्मा­द­यो ऽ­र्ह­तः­प्र­त्य­क्षा इ­ति प­क्षः स चा­नु­मा­ने­न बा­ध्य­ते ध­र्मा­द­यो न क­स्य­चि­त्प्र­त्य­क्षाः श­श्व­द­त्यं­त­प­रो­क्ष­त्वा­त् ये तु क­स्य­चि- त् प्र­त्य­क्षा­स् ते ना­त्यं­त­प­रो­क्षाः य­था घ­टा­द­यो ऽ­र्थाः­अ­त्यं­त­प­रो­क्षा­श् च ध­र्मा­द­य­स् त­र­स्मा­न् न क­स्य­चि­त् प्र­त्य­क्षा इ­ति । न ता­व­द् अ­त्यं­त­प­रो­क्ष­त्वं ध­र्मा­दी­ना­म् अ­सि­द्धं­क­दा­चि­त् क्व­चि­त् क­थ­ञ्चि­त् क­स्य­चि­त् प्र­त्य­क्ष­त्वा­सि­द्धेः स­र्व- स्य प्र­त्य­क्ष­स्य त­द्वि­ष­य­त्वा­भा­वा­त् । त­था हि­वि­वा­दा­ध्या­सि­तं प्र­त्य­क्षं न ध­र्मा­द्य­र्थ­वि­ष­यं­प्र­त्य­क्ष­श­ब्द­वा­च्य- ५­४त्वा­द् य­द् इ­त्थं त­द् इ­त्थं य­था­स्म­दा­दि­प्र­त्य­क्षं­प्र­त्य­क्ष­श­ब्द­वा­च्यं च वि­व­दा­ध्या­सि­तं त­त्प्र­त्य­क्षं त­स्मा­न् न­ध­र्मा­द्य­र्थ- वि­ष­यं इ­त्य् अ­नु­मा­ने­न ध­र्मा­द्य­र्थ­वि­ष­य­स्य प्र­त्य­क्ष­स्य­नि­रा­क­र­णा­त् न चे­द­म् अ­स्म­दा­दि­प्र­त्य­क्षा­गो­च­र­वि­प्र­कृ­ष्टा­र्थ- ग्रा­हि गृ­द्ध्र­व­रा­ह­पि­पी­लि­का­दि­च­क्षुः­श्रो­त्र­घ्रा­ण­प्र­त्य­क्षै­र्व्य­भि­चा­रि सा­ध­नं ते­षा­म् अ­पि ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य- त्वा­द् अ­स्म­दा­दि­प्र­त्य­क्ष­वि­ष­य­स­जा­ती­या­र्थ­ग्र­ह­णा­न­ति­क्र­मा­त्स्व­वि­ष­य­स्यै­वें­द्रि­ये­ण ग्र­ह­णा­द् इं­द्रि­यां­त­र­वि­ष­य­स्या­प­रि- ०­५च्छि­त्तेः । न­नु च­प्र­ज्ञा­मे­घा­स्मृ­ति­श्रु­त्यू­हा­पो­ह­प्र­बो­ध­श­क्ती­नां­प्र­ति­पु­रु­ष­म् अ­ति­श­य­द­र्श­ना­त् क­स्या­चि­त् सा­ति­श­यं प्र­त्य­क्षं सि­ध्य­त्प­रां का­ष्ठा­म् आ­प­द्य­मा­नं­ध­र्मा­दि­सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्का­रि सं­भा­व्य­त ए­व । इ­त्य् अ­पि­न मं­त­व्यं । प्र­ज्ञा­मे­धा­दि­भिः पु­रु­षा­णां स्तो­क­स्तो­कां­त­र­त्वे­न­सा­ति­श­य­त्व­द­र्श­ना­त् । क­स्य­चि­द­तीं­द्रि­या­र्थ­द­र्श­ना­नु­प­ल­ब्धेः । त­द् उ­क्तं भ­ट्टे­न "­ये ऽ­पि सा­ति­श­या दृ­ष्टाः प्र­ज्ञा­मे­घा­दि­भि­र्न­राः । स्तो­क­स्तो­कां­त­र­त्वे­न न त्व् अ­तीं­द्रि­य­द­र्श­ना- द् इ­ति­" । न­नु च क­श्चि­त् प्र­ज्ञा­वा­न् पु­रु­षः शा­स्त्र­वि­ष­या­न्सू­क्ष्मा­न­र्था­नु­प­ल­ब्धुं प्र­भु­र् उ­प­ल­भ्य­ते त­द्व­त्प्र­त्य­क्ष- १­०तो ऽ­पि ध­र्मा­दि­सू­क्ष्मा­न­र्था­न् सा­क्षा­त् क­र्तुं क्ष­मः कि­म् इ­ति न­सं­भा­व्य­ते ? ज्ञा­ना­ति­श­या­नां नि­य­म­यि­तु­म् अ- श­क्ते­र् इ­त्य् अ­पि न चे­त­सि नि­धे­यं । त­स्य­स्व­जा­त्य­न­ति­क्र­मे­णै­व नि­र­ति­श­यो­प­प­त्तेः । न हि सा­ति­श­यं­व्या­क- र­ण­म् अ­ति­दू­र­म् अ­पि जा­ना­नो­न­क्ष­त्र­ग्र­ह­च­क्रा­ति­चा­रा­दि­नि­र्ण­ये­न ज्यो­तिः­शा­स्त्र­वि­दो­ऽ­ति­शे­ते त­द्बु­द्धेः श­ब्दा­प- श­ब्द­यो­र् ए­व प्र­क­र्षो­प­प­त्तेः । वै­या­क­र­णां­त­रा­ति­शा­य­न­स्यै­व सं­भ­वा­त् । ज्यो­ति­र्वि­दो­ऽ­पि चं­द्रा­र्क­ग्र­ह­णा­दि­षु नि­र्ण­ये­न प्र­क­र्षं प्र­ति­प­द्य­मा­न­स्या­पि न भ­व­त्या­दि­श­ब्द­सा­धु­त्व­ज्ञा­ना­ति­श­ये­न वै­या­क­र­णा­ति­शा­यि­त्व­मु­त्प्रे­क्ष­ते १­५त­था वे­दे­ति­हा­सा­दि­ज्ञा­ना­ति­श­य­व­तो ऽ­पि क­स्य­चि­न् न­स्व­र्ग­दे­व­ता­ध­र्मा­ध­र्म­सा­क्षा­त्क­र­ण­म् उ­प­प­द्य­ते ए­त­द­भ्य- धा­यि "­ए­क­शा­स्त्र­प­रि­ज्ञा­ने दृ­श्य­ते ऽ­ति­श­यो म­हा­न् । न­नु­शा­स्त्रां­त­र­ज्ञा­नं त­न्मा­त्रे­णै­व ल­भ्य­ते । ज्ञा­त्वा व्या­क­र­णं दू­रं बु­द्धिः श­ब्दा­प­श­ब्द­योः । प्र­कृ­ष्य­ते न­न­क्ष­त्र­ति­थि­ग्र­ह­ण­नि­र्ण­ये । ज्यो­र्ति­वि­च् च प्र­कृ­ष्टो ऽ­पि चं­द्रा­र्क­ग्र­ह­णा­दि­षु । न भ­व­त्य् आ­दि­श­ब्दा­नां सा­धु­त्वं­ज्ञा­तु­म् अ­र्ह­ति । त­था वे­दे­ति­हा­सा­दि­ज्ञा­ना­ति­श­य­वा­न् अ­पि । न स्व­र्ग­दे­व­ता­ऽ­पू­र्व­प्र­त्य­क्षी­क­र­णे क्ष­म­" इ­ति । ए­ते­न य­दु­क्तं स­र्व­ज्ञ­वा­दि­ना ज्ञा­नं क्व­चि­त् प­र­रं का­ष्ठां प्र­ति- २­०प­द्य­ते प्र­कृ­ष्य­मा­ण­त्वा­त् य­द् य­त् प्र­कृ­ष्य­मा­णं त­त् त­त्क्व­चि­त् प­रां­का­ष्टां प्र­ति­प­द्य­मा­नं दृ­ष्टं य­था प­रि­मा­ण­मा­प­र- मा­णोः प्र­कृ­ष्य­मा­णं न­भ­सि­, प्र­कृ­ष्य­मा­णं च ज्ञा­नं त­स्मा­त्क्व­चि­त् प­रां का­ष्ठां प्र­ति­प­द्य­त इ­ति । त­द् अ­पि प्र­त्या- ख्या­तं ज्ञा­नं हि ध­र्मि­त्वे­नो­पा­दी­य­मा­नं प्र­त्य­क्ष­ज्ञा­नं­, शा­स्त्रा­र्थ­ज्ञा­न­म् अ­नु­मा­ना­दि­ज्ञा­नं­, वा भ­वे­द् ग­त्यं­त­रा­भा­वा­त् त­त्रें­द्रि­य­प्र­त्य­क्षं प्र­ति­प्रा­णि­वि­शे­षं प्र­कृ­ष्य­मा­ण­म् अ­पि­स्व­वि­ष­या­न­ति­क्र­मे­णै­व प­रां का­ष्टा प्र­ति­प­द्य­ते गृ­द्ध्र­व­रा­हा- दीं­द्रि­य­प्र­त्य­क्ष­ज्ञा­न­व­त् । न पु­न­र­तीं­द्रि­या­र्थ­वि­ष­य­त्वे­ने­ति प्र­ति­पा­द­ना­त् । शा­स्त्रा­र्थ­ज्ञा­न­म् अ­पि व्या­क­र­णा­दि- २­५वि­ष­यं प्र­कृ­ष्य­मा­णं प­रां का­ष्ठा­म् उ­प­व्र­ज­न् न­शा­स्त्रां­त­र­वि­ष­य­त­या ध­र्मा­दि­सा­क्षा­त्का­रि­त­या वा­ता­मा­स्ति­ध्नु­ते त­था­ऽ­नु­मा­ना­दि­ज्ञा­न­म् अ­पि प्र­कृ­ष्य­मा­ण­म् अ­नु­मे­या­दि­वि­ष­य­त­या­प­रां का­ष्ठा­म् आ­स्कं­दे­त् । न पु­न­स् त­द्वि­ष­य­स­क्षा- त्का­रि­त­या । ए­ते­न ज्ञा­न­सा­मा­न्यं ध­र्मि क्व­चि­त् प­र­म­प्र­क­र्ष­म् इ­य­र्ति प्र­कृ­ष्य­मा­ण­त्वा­त् प­र­मा­णु­व­द् इ­ति व­द­न्न् अ­पि नि­र­स्तः । प्र­त्य­क्षा­दि­ज्ञा­न­व्य­क्ति­ष्व­न्य­त­म­ज्ञा­न­व्य­क्ते­र् ए­व प­र­म­प्र­क­र्ष­ग­म­न­सि­द्धे­स्त­द्व्य­ति­रे­के­ण ज्ञा­न- सा­मा­न्य­स्य प्र­क­र्ष­ग­म­ना­नु­प­प­त्ते­स् त­स्य नि­र­ति­श­य­त्वा­त् । य­द्य् अ­पि के­न­चि­द् अ­भि­धी­य­ते श्रु­त­ज्ञा­न­म् अ­नु­मा­न- ३­०ज्ञा­नं वा­ऽ­भ्य­स्य­मा­न­म् अ­भ्या­स­स् आ­त्मी­भा­वे­त­द­र्थ­सा­क्षा­त्का­रि­त­या प­रां द­शा­म् आ­स­द­य­ति त­द् अ­पि­स्व­की­य­म­नो­र­थ- मा­त्रं क्व­चि­द् अ­भ्या­स­स­ह­स्रे­णा­पि ज्ञा­न­स्य­स्व­वि­ष­य­प­रि­च्छि­त्तौ वि­ष­यां­त­र­प­र­च्छि­त्ते­र् अ­नु­प­प­त्ते­र्ना­हि ग­ग­न- त­लो­त्प्ल­व­न­म् अ­भ्य­स्य­तो ऽ­पि क­स्य­चि­त् पु­रु­ष­स्य­यो­ज­न­श­त­स­ह­स्रो­त्प्ल­व­नं लो­कां­तो­त्प्ल­व­नं वा सं­भा­व्य­ते­त­स्य द­श­ह­स्तां­त­रो­त्प्ल­व­न­मा­त्र­द­र्श­ना­त् त­द् अ­प्य् उ­क्तं "­द­श­ह­स्तां­त­रं व्यो­म्नि यो­ना­मो­स्लु­त्य ग­च्छ­ति न यो­ज­न­म­सौ ग­न्तुं श­क्तो ऽ­भ्या­स­श­तै­र् अ­पि­" इ­त्य् अ­त्रा­भि­धी­य­ते य­त् ता­व­दु­क्तं वि­वा­दा­ध्या­सि­तं च प्र­त्य­क्षं न ध­र्म्मा­दि- ३­५सू­क्ष्मा­द्य­र्थ­वि­ष­यं प्र­त्य­क्ष­श­ब्द­वा­च्य­त्वा­द­स्म­दा­दि­प्र­त्य­क्ष­व­द् इ­ति त­त्र कि­म् इ­दं प्र­त्य­क्षं­, स­त्सं­प्र­यो­गे पु­रु­ष- स्यें­द्रि­या­णां बु­द्धि­ज­न्म­प्र­त्य­क्ष­म् इ­ति चे­त् त­र्हि­वि­वा­दा­ध्या­सि­त­स्य प्र­त्य­क्ष­स्यै­त­त्प्र­त्य­क्ष­वि­ल­क्ष­ण­त्वा­त्प्र­त्य­क्ष- श­ब्द­वा­च्य­त्वे ऽ­पि न ध­र्मा­दि­सू­क्ष्मा­द्य­र्थ­वि­ष­य­त्वा­भा­वः­सि­ध्य­ति या­दृ­शं हीं­द्रि­य­प्र­त्य­क्षं प्र­त्य­क्ष­श­ब्द­वा­च्यं ध­र्मा­द्य­र्था­सा­क्षा­त्का­रि दृ­ष्टं ता­दृ­श­म् ए­व दे­शां­त­रे­का­लां­त­रे च वि­वा­दा­ध्या­सि­तं प्र­त्य­क्षं त­था सा­ध­यि­तुं­यु­क्तं त­था­वि­ध­प्र­त्य­क्ष­स्यै­व ध­र्मा­द्य­वि­ष­य­त्व­स्य सा­ध­ने­प्र­त्य­क्ष­श­ब्द­वा­च्य­स्य हे­तो­र् ग­म­क­त्वो­प­प­त्तेः ॥ त­स्य ५­५ते­ना­वि­ना­भा­व­नि­य­म् अ­नि­श्च­या­त् न पु­न­स्त­द्वि­ल­क्ष­ण­स्या­र्ह­त्प्र­त्य­क्ष­स्य­ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य­त्वा­भा­वः सा­ध­यि­तुं श­क्य­स् त­स्य त­द­ग­म­क­त्वा­द् अ­वि­ना­भा­व­नि­य­म­नि­श्च­या­नु­प­प­त्तेः श­ब्द­सा­म्ये ऽ­प्य् अ­र्थ­भे­दा­त् क­थ­म् अ- न्य­था वि­षा­णि­नी वा­ग् गो­श­ब्द­वा­च्य­त्वा­त् प­शु­व­द् इ­त्य् अ­नु­मा­नं­ग­म­कं न स्या­त् । य­दि पु­न­र् गो­श­ब्द­वा­च्य­त्व- स्या­वि­शे­षो ऽ­पि प­शो­र् ए­व वि­षा­णि­स्वं त­तः सि­ध्य­ति त­त्रै­व­त­त्सा­ध­ने त­स्य ग­म­क­त्वा­न् न पु­न­र् वा­गा­दौ त­स्य ०­५त­द्वि­ल­क्ष­ण­त्वा­द् इ­ति म­तं त­दा प्र­त्य­क्ष­श­ब्द­वा­च्य­त्वा­वि­शे­षे­ऽ­पि ना­र्ह­त्प्र­त्य­क्ष­स्य सू­क्ष्मा­द्य­र्थ­वि­ष­य­त्वा­सि­द्धि- र् अ­र्थ­भे­दा­त् । अ­क्ष्णो­ति व्या­प्नो­ति जा­ना­ती­त्य् अ­क्षः आ­त्मा त­म् ए­व­प्र­ति­ग­तं प्र­त्य­क्ष­म् इ­ति हि भि­न्ना­र्थ­म् ए­वें­द्रि­य- प्र­त्य­क्षा­त् त­स्या­शे­षा­र्थ­गो­च­र­त्वा­त् मु­ख्य­प्र­त्य­क्ष­त्व­सि­द्धेः । त­था हि वि­वा­दा­ध्य­सि­त­म् अ­र्ह­त्प्र­त्य­क्षं मु­ख्यं निः­शे­ष­द्र­व्य­प­र्या­य­वि­ष­य­त्वा­त् य­त् तु न मु­ख्यं त­न् न­त­था य­था­ऽ­स्म­दा­दि­प्र­त्य­क्षं­, स­र्व­द्र­व्य­प­र्या­य­वि­ष­यं चा­र्ह­त्प्र­त्य­क्षं त­स्मा­न् मु­ख्यं । न चे­द­म् अ­सि­द्धं सा­ध­नं । त­था हि स­र्व­द्र­व्य­प­र्या­य­वि­ष­य­म् अ­र्ह­त्प्र­त्य­क्षं­क्र­मा­ति­क्रां­त- १­०त्वा­त् क्र­मा­ति­क्रां­तं त­न्म­नो­क्षा­न­पे­क्ष­त्वा­न् म­नो­क्षा­न­पे­क्षं­त­त्स­क­ल­क­लं क­वि­क­ल­त्वा­त् स­क­ला­प्र­श­मा­ज्ञा­ना- द­र्श­ना­वी­र्य­ल­क्ष­ण­क­लं क­वि­क­लं त­त्­, प्र­क्षी­ण­का­र­ण­मो­ह­ज्ञा­ना­द­र्श­ना­व­र­ण­वी­र्यां­त­रा­य­त्वा­त् । य­न् ने­त्थं त­न् नै­वं य­था­ऽ­स्म­दा­दि­प्र­त्य­क्षं । इ­त्थं च त­त् त­स्मा­द् ए­व­म् इ­ति­हे­तु­सि­द्धिः । न­नु च प्र­क्षी­ण­मो­हा­दि­च­तु­ष्ट­य­त्वं कु­तो ऽ­र्ह­तः सि­द्धं ? त­त्का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­द­र्श­ना­त् । त­था हि मो­हा­दि­च­तु­ष्ट­यं क्व­चि­द् अ­त्यं­तं प्र­क्षी­य­ते त­त्का- र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­वा­त् । य­त्र य­त्का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­व­स् त­त्र त­द् अ­त्यं­तं­प्र­क्षी­य­मा­णं दृ­ष्टं य­था १­५च­क्षु­षि ति­मि­रं त­था च के­व­लि­नि मो­हा­दि­च­तु­ष्ट­य­स्य­का­र­ण­प्र­ति­प­क्ष­प्र­क­र्ष­स­द्भा­वः त­स्मा­द् अ­त्यं­तं प्र­क्षी­य­ते । किं पु­नः का­र­णं मो­हा­दि­च­तु­ष्ट­य­स्ये­ति चे­द् उ­च्य­ते । मि­थ्या­द­र्श­न­मि­थ्या­ज्ञा­न­मि­थ्या­चा­रि­त्र­त्र­यं त­स्य त­द्भा­व ए­व भा­वा­त् य­स्य य­द्भा­व ए­व भा­व­स्त­स्य­त­त्का­र­णं य­था श्ले­ष्म­वि­शे­ष­स् ति­मि­र­स्य­, मि­थ्या­द­र्श­ना- दि­त्र­य­स­द्भा­व ए­व भा­व­श् च मो­हा­दि­च­तु­ष्ट­य­स्य त­स्मा­त्त­त्का­र­णं । कः पु­न­स् त­स्य प्र­ति­प­क्ष इ­ति चे­त् स­म्य- ग्द­र्श­ना­दि­त्र­यं त­त्त्प्र­क­र्षे त­द­प­क­र्ष­द­र्श­ना­त । य­स्य­प्र­क­र्षे य­द् अ­प­क­र्ष­स् त­स्य स प्र­ति­प­क्षो य­था शी­त­स्या­ग्निः । २­०स­म्य­ग्द­र्श­ना­दि­त्र­य­प्र­क­र्षे ऽ­प­क­र्ष­श् च­मि­थ्या­द­र्श­ना­दि­त्र­य­स्य त­स्मा­त् त­स्य प्र­ति­प­क्षः । कु­तः­पु­न­स् त­त्प्र­ति­प­क्ष­स्य स­म्य­ग्द­र्श­ना­दि­त्र­य­स्य प्र­क­र्ष­प­र्यं­त­ग­म­नं­प्र­कृ­ष्य­मा­ण­त्वा­त् य­त् प्र­कृ­ष्य­मा­णं त­त् क्व­चि­त्प्र­क­र्ष­प­र्यं­तं ग­च्छ­ति य­था प­रि­मा­ण­म् आ­प­र­मा­णोः प्र­कृ­ष्य­मा­णं न­भ­सि­, प्र­कृ­ष्य­मा­णं च स­म्य­ग्द­र्श­ना­दि­त्र­यं त­स्मा­त्क्व­चि­त्प्र­क­र्ष- प­र्यं­तं ग­च्छ­ति य­त्र य­त् प्र­क­र्ष­ग­म­नं त­त्र त­त्प्र­ति­प­क्ष­मि­थ्या­द­र्श­ना­दि­त्र­य­म् अ­त्यं­तं प्र­क्षी­य­ते य­त्र य­त्प्र­क्ष­यः­, त­त्र त­त्का­र्य­स्य मो­हा­दि­क­र्म­च­तु­ष्ट­या­त्यं­ति­कः क्ष­य इ­ति­त­त् का­र्या­प्र­श­मा­दि­क­लं­क­च­तु­ष्ट­य­वै­क­ल्या­त् सि­द्धं २­५स­क­ल­क­लं­क­वि­क­ल­त्व­म् अ­र्ह­त्प्र­त्य­क्ष­स्य­म­नो­क्ष­नि­र­पे­क्ष­त्वं सा­ध­य­ति । त­च् चा­क्र­म­व­त्वं त­द् अ­पि­स­र्व­द्र­व्य­प­र्या­य- वि­ष­य­त्वं त­तो मु­ख्यं त­त्प्र­त्य­क्षं प्र­सि­द्धं । सां­व्य­व­हा­रि­कं तु म­नो­क्षा­पे­क्षं वै­श­द्य­स्य दे­श­तः­स­द्भा­वा­त् इ­ति न प्र­त्य­क्ष­श­ब्द­वा­च्य­त्व­सा­ध­र्म्य­मा­त्रा­त्ध­र्मा­दि­सू­क्ष्मा­द्य­र्था­वि­ष­य­त्वं वि­वा­दा­ध्या­सि­त­स्य­प्र­त्य­क्ष­स्य सि­ध्य­ति य­तः प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­त् का­ला­त्य­या­पा­दि­श­ष्टो­हे­तुः स्या­त् त­द् ए­वं नि­र­व­द्या­द् धे­तो­र् वि­श्व­त­त्त्वा­नां ज्ञा­ता­ऽ­र्ह­न्न् ए­वा­व­ति­ष्ठ­ते स­क­ल­बा­ध­क­प्र­मा­ण­र­हि­त­त्वा­च् च­त­था हि । ३­०प्र­त्य­क्ष­म् अ­प­रि­च्छिं­द­त्त्त्रि­का­लं भु­व­न­त्र­यं । र­हि­तं वि­श्व­त्व­ज्ञै­र् न हि त­द्बा­ध­कं भ­वे­त् ॥ ९­७ ॥ ना­नु­मा­नो­प­मा­ना­र्था­प­त्त्या­ग­म­ब­ला­द् अ­पि । वि­श्व­ज्ञा­भा­व­सं­सि­द्धि­स् ते­षां स­द्वि­ष­य­त्व­तः ॥ ९­८ ॥ ना­र्ह­न् निः­शे­ष­त­त्व­ज्ञो व­क्तृ­त्व­पु­रु­ष­त्व­तः । ३­५ब्र­ह्मा­दि­व­द् इ­ति प्रो­क्त­म् अ­नु­मा­नं न बा­ध­कं ॥ ९­९ ॥ ५­६हे­तो­र् अ­स्य वि­प­क्षे­ण वि­रो­धा­भा­व­नि­श्च­या­त् । व­क्तृ­त्वा­देः प्र­क­र्षे ऽ­पि ज्ञा­ना­नि­र्ह्रा­स­सि­द्धि­तः ॥ १­०­० ॥ नो­प­मा­न­म् अ­शे­षा­णां नृ­णा­म् अ­नु­प­लं­भ­तः । उ­प­मा­नो­प­मे­या­नां त­द्बा­ध­क­म् अ­सं­भ­वा­त् ॥ १­०­१ ॥ ०­५ना­र्था­प­त्ति­र् अ­स­र्व­ज्ञं ज­ग­त् सा­ध­यि­तुं क्ष­मा । क्षी­ण­त्वा­द् अ­न्य­था­भा­वा­भा­वा­त् त­त् त­द् अ­बा­धि­का ॥ १­०­२ ॥ ना­ग­मो ऽ­पौ­रु­षे­यो ऽ­स्ति स­र्व­ज्ञा­भा­व­सा­ध­नः । त­स्य का­र्ये प्र­मा­ण­त्वा­द् अ­न्य­था­ऽ­नि­ष्ट­सि­द्धि­तः ॥ १­०­३ ॥ पौ­रु­षे­यो ऽ­प्य् अ­स­र्व­ज्ञ­प्र­णी­तो ना­स्य बा­ध­कः । १­०त­त्र त­स्या­प्र­मा­ण­त्वा­द् ध­र्मा­दा­व् इ­व त­त्त्व­तः ॥ १­०­४ ॥ अ­भा­वो ऽ­पि प्र­मा­णं ते नि­षे­ध्या­धा­र­वे­द­ने । नि­षे­ध्य­स्म­र­णे च स्या­न् ना­स्ति­ता ज्ञा­न­म् अं­ज­सा ॥ १­०­५ ॥ न­चा­शे­ष­ज­ग­ज्ज्ञा­नं कु­त­श्चि­द् उ­प­प­द्य­ते । ना­पि स­र्व­ज्ञ­सं­वि­त्तिः पू­र्वं त­त्स्म­र­णं कु­तः ॥ १­०­६ ॥ १­५ये­ना­शे­ष­ज­ग­त् य­स्य स­र्व­ज्ञ­स्य नि­षे­ध­नं । प­रो­प­ग­म­त­स् त­स्य नि­षे­धे स्वे­ष्ट­बा­ध­नं ॥ १­०­७ ॥ मि­थ्यै­कां­त­नि­षे­ध­स् तु यु­क्तो ऽ­ने­कां­त­सि­द्धि­तः । ना­स­र्व­ज्ञ­ज­ग­त्सि­द्धेः स­र्व­ज्ञ­प्र­ति­षे­ध­नं ॥ १­०­८ ॥ ए­वं सि­द्धः सु­नि­र्णे­ता­सं­भ­व­द्बा­ध­क­त्व­तः । २­०सु­ख­व­द्वि­श्व­त­त्त्व­ज्ञः सो ऽ­र्ह­न्न् ए­व भ­वा­न् इ­ह ॥ १­०­९ ॥ स क­र्म­भू­भृ­तां भे­त्ता त­द्वि­प­क्ष­प्र­क­र्ष­तः । य­था शी­त­स्य भे­त्ते­ह क­श्चि­द् उ­ष्ण­प्र­क­र्ष­तः ॥ १­१­० ॥ य­स्य ध­र्मा­दि­सू­क्ष्मा­द्य­र्थाः प्र­त्य­क्षा भ­ग­व­तो ऽ­र्ह­तः­स­र्व­ज्ञ­स्या­नु­मा­न­सा­म­र्थ्या­त् त­स्य बा­ध­कं प्र­मा­णं प्र­त्य­क्षा­दी­ना­म् अ­न्य­त­मं भ­वे­त् ग­त्यं­त­रा­भा­वा­त् त­त्र न­ता­व­द् अ­स्म­दा­दि­भिः प्र­त्य­क्षं स­र्व­त्र स­र्व­दा स­र्व­ज्ञ­स्य २­५बा­ध­कं ते­न त्रि­का­ल­भु­व­न­त्र­य­स्य­स­र्व­ज्ञ­र­हि­त­स्या­प­रि­च्छे­दा­त् त­त्प­रि­च्छे­दे­त­स्या­स्म­दा­दि­प्र­त्य­क्ष­त्व­वि­रो­धा­त् ना­पि यो­गि­प्र­त्य­क्षं त­द्बा­ध­कं त­स्य त­त्सा­ध­क­त्वा­त्स­र्व­त­ज्ञ­भा­व­वा­दि­नां त­द­न­भ्यु­प­ग­मा­च् च । ना­प्य् अ­नु­मा­नो- प­मा­ना­र्था­प­त्त्या­ग­मा­नां सा­म­र्थ्या­त्स­र्व­ज्ञ­स्या­भा­व­सि­द्धिः­ते­षां स­द्वि­ष­य­त्वा­त् प्र­त्य­क्ष­व­त् । स्या­न् म­तं ना­र्ह­न्निः- शे­ष­त­त्त्व­वे­दी व­क्तृ­त्वा­त् पु­रु­ष­त्वा­त्ब्र­ह्मा­दि­व­दि­त्या­द्य­नु­मा­ना­त् स­र्व­ज्ञ­त्व­नि­रा­कृ­तिः सि­ध्य­त्य् ए­व­स­र्व­ज्ञ­वि­रु- द्ध­स्या­स­र्व­ज्ञ­स्य का­र्यं व­च­न हि त­द­भ्यु­प­ग­म्य­मा­नं­स्व­का­र­णं किं­चि­ज् ज्ञ­त्वं सा­ध­य­ति त­च् च सि­ध्य­त्स्व­वि­रु­द्धं ३­०निः­शे­ष­ज्ञा­नं नि­व­र्त­य­ती­ति वि­रु­द्ध­का­र्यो­प­ल­ब्धिः शी­ता­भा­वे­सा­ध्ये धू­म­व­द्वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­र् वा स­र्व- ५­७ज्ञ­त्वे­न हि वि­रु­द्ध­म­स­र्व­ज्ञ­त्वं ते­न च व्या­प्तं­व­क्तृ­त्व­म् इ­ति । ए­ते­न पु­रु­ष­त्वो­प­ल­ब्धि­र्वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि- र् उ­क्ता स­र्व­ज्ञ­त्वे­न हि वि­रु­द्ध­म् अ­स­र्व­ज्ञ­त्वं ते­न च­व्या­प्तं पु­रु­ष­त्व­म् इ­ति । त­था च स­र्व­ज्ञो य­दि व­क्ता­ऽ­भ्यु­प- ग­म्य­ते य­दि वा पु­रु­ष­स् त­था­पि व­क्तृ­त्व­पु­रु­ष­त्वा­भ्यां­त­द­भा­वः सि­ध्य­ती­ति के­चि­द् आ­च­क्ष­ते ? त­द् ए­त­द् अ­प्य् अ­नु­मा- न­द्वि­त­यं त्रि­त­यं वा प­रैः प्रो­क्तं न स­र्व­ज्ञ­स्य­बा­ध­क­म् अ­वि­ना­भा­व­नि­य­म­नि­श्च­य­स्या­सं­भ­वा­त् । हे­तो­र् वि­प­क्षे ०­५बा­ध­क­प्र­मा­णा­भा­वा­द् अ­स­र्व­ज्ञे हि सा­ध्ये त­द्वि­प­क्षः­स­र्व­ज्ञ ए­व त­त्र च प्र­कृ­त­स्य हे­तो­र् न बा­ध­क­म् अ­स्ति । वि­रो­धो बा­ध­क इ­ति चे­न् न स­र्व­ज्ञ­स्य व­क्तृ­त्वे­न­वि­रो­धा­सि­द्धेः । त­स्य ते­न वि­रो­धो हि सा­मा­न्य­तो वि­शे- ष­तो वा स्या­त् । न ता­व­त् सा­मा­न्य­तो व­क्तृ­त्वे­न स­र्व­ज्ञ­त्वं­वि­रु­ध्य­ते­, ज्ञा­न­प्र­क­र्षे व­क्तृ­त्व­स्या­प­क­र्ष­प्र­सं­गा­त् । य­द् धि ये­न वि­रु­द्धं त­त्प्र­क­र्षे त­स्या­प­क­र्षो दृ­ष्टो य­था­पा­व­क­स्य प्र­क­र्षे त­द्वि­रो­धि­नो हि­म­स्य । न च ज्ञा­न- प्र­क­र्षे व­क्तृ­त्व­स्या­प­क­र्षो दृ­ष्ट­स् त­स्मा­न् न त­त् त­द्वि­रु­द्धं व­क्ता च स्या­त् स­र्व­ज्ञ­श् च स्या­द् इ­ति­सं­दि­ग्ध­वि­प­क्ष­व्या- १­०वृ­त्ति­को हे­तु­र् न स­र्व­ज्ञा­भा­वं सा­ध­ये­त् । य­दि पु­न­र्व­क्तृ­त्व­वि­शे­षे­ण स­र्व­ज्ञ­स्य वि­रो­धो ऽ­भि­धी­य­ते­, त­दा हे­तु­र् अ­सि­द्ध ए­व न हि प­र­मा­त्त्म­नो यु­क्ति­शा­स्त्र­वि­रु­द्धो­व­क्तृ­त्व­वि­शे­षः सं­भ­व­ति यः स­र्व­ज्ञ­वि­रो­धी त­स्य यु­क्ति­शा­स्त्रा­वि­रु­द्धा­र्थ­व­क्तृ­त्व­नि­श्च­या­त् । न च­यु­क्ति­शा­स्त्रा­वि­रो­धि व­क्तृ­त्वं ज्ञा­ना­ति­श­य­म् अं­त­रे­ण दृ­ष्टं­त­तः स­क­ला­र्थ­वि­ष­यं व­क्तृ­त्वं यु­क्ति­शा­स्त्रा­वि­रो­धि­सि­द्ध्य­त्स­क­ला­र्थ­वे­दि­त्व­म् ए­व सा­ध­ये­त् इ­ति व­क्तृ­त्व­वि­शे­षो वि­रु­द्धो हे­तुः सा­ध्य­वि­प­री­त­सा­ध­ना­त् । त­था पु­रु­ष­त्व­म् अ­पि­सा­मा­न्य­तः स­र्व­ज्ञा­भा­व­सा­ध­ना­यो­पा­दी­य- १­५मा­नं सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­म् ए­व सा­ध्यं न सा­ध­ये­त्वि­प­क्षे­ण वि­रो­धा­सि­द्धेः पु­रु­ष­श् च स्या­त् का­श्चि­त् स- र्व­ज्ञ­श् चे­ति । न­हि ज्ञा­ना­ति­श­ये­न त­त्त्पु­रु­ष­त्वं वि­रु­ध्य­ते­क­स्य­चि­त् सा­ति­श­य­ज्ञा­न­स्य म­हा­पु­रु­ष­त्व­सि­द्धेः । पु­रु­ष­त्व- वि­शे­षो हे­तु­श् चे­त् स य­द्य् अ­ज्ञा­ना­दि­दो­ष­दू­षि­त­पु­रु­ष­त्व­म् उ­च्य­ते­त­दा हे­तु­र् अ­सि­द्धः प­र­मे­ष्ठि­नि त­था­वि­ध­पु­रु­ष- त्वा­सं­भ­वा­त् । अ­थ नि­र्दो­ष­पु­रु­ष­त्व­वि­शे­षो हे­तु­स् त­दा­वि­रु­द्धः सा­ध्य­वि­प­र्य­य­सा­ध­ना­त् स­क­ला­ज्ञा­ना­दि­दो­ष- वि­क­ल­पु­रु­ष­त्वं हि प­र­मा­त्म­नि सि­ध्य­त्स­क­ल­ज्ञा­ना­दि­गु­ण­प्र­क­र्ष­प­र्यं­त­ग­म­न­म् ए­व सा­ध­ये­त्त­स्य ते­न २­०व्या­प्त­त्वा­द् इ­ति ना­नु­मा­नं स­र्व­ज्ञ­स्य बा­ध­कं बु­ध्या­म­हे । ना­प्य् उ­प­मा­नं त­स्यो­प­मा­नो­प­मे­य­ग्र­ह­ण­पू­र्व­क­त्वा­त् प्र­सि­द्धे हि गो­ग­व­य­यो­र् उ­प­मा­नो­प­मे­य­भू­त­योः सा­दृ­श्ये­दृ­श्य­मा­ना­द् गो­र् ग­व­ये वि­ज्ञा­ना­म् उ­प­मा­नं सा­दृ­श्यो­पा- ध्यु­प­मे­य­वि­ष­य­त्वा­त् । त­थो­क्त­म् । "­दृ­श्य­मा­ना­द् य­द् अ­न्य­त्र­वि­ज्ञा­न­म् उ­प­जा­य­ते । सा­दृ­श्यो­पा­धि­तः कै­श्चि- द् उ­प­मा­न­म् इ­ति स्मृ­तं­" । न चो­प­मा­न­भू­ता­ना­म् अ­स्म­दा­दी­ना­मु­प­मे­य­भू­ता­नां चा­स­र्व­ज्ञ­त्वे­न सा­ध्या­नां पु­रु­ष- वि­शे­षा­णां सा­क्षा­त्क­र­णं सं­भ­व­ति । न च ते­ष्व­सा­क्षा­त्क­र­णे­षु त­त्सा­दृ­श्यं प्र­सि­ध्य­ति । न­चा­प्र­सि­द्ध­त- २­५त्सा­दृ­श्यः स­र्व­ज्ञा­भा­व­वा­दि स­र्वे ऽ­प्य् अ­स­र्व­ज्ञाः पु­रु­षाः­का­लां­त­र­दे­शां­त­र­व­र्ति­नो य­था­स्म­द् आ­द­य इ­त्य् उ­प­मा­नं क­र्तु­म् उ­त्स­ह­ते जा­त्यं­ध इ­व दु­ग्ध­स्य ब­को­प­मा­नं त­त्सा­क्षा­त्क­र­णे वा स ए­व स­र्व­ज्ञ इ­ति । क­थ­म् उ­प­मा­नं त­द­भा­व­सा­ध­ना­या­लं । त­था­र्था­प­त्ति­र् अ­पि न­स­र्व­ज्ञ­र­हि­तं ज­ग­त् स­र्व­दा सा­ध­यि­तुं क्ष­मा क्षी­ण­त्वा­त्त­स्याः सा­ध्या­वि­ना­भा­व­नि­य­मा­भा­वा­त् स­र्व­ज्ञे­न र­हि­तं ज­ग­त्त­त्कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­वा­न्य­था­नु­प­प­त्ते­र् इ­त्य­र्था­प­त्ति­र् अ­पि न सा­धी­य­सी­स­र्व­ज्ञ­कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­व­स्या­र्था­प­त्त्यु­त्था­प­क­स्या­र्थ­स्य­प्र­त्य­क्षा­द्य­न्य­त­म­प्र­मा­णे­न वि­ज्ञा­तु­म् अ- ३­०श­क्तेः । न­न्व् अ­पौ­रु­षा­द् वे­दा­द् ए­व ध­र्मा­द्यु­प­दे­श­सि­द्धेः । ध­र्मे चो­द­नै­व प्र­मा­णा­म् इ­ति व­च­ना­न् न ध­र्मा­दि­सा­क्षा­त्क­री क­श्चि­त् पु­रु­षः सं­भ­व­ति य­तो ऽ­सौ ध­र्मा­द्यु­प­दे­श­का­री स्या­त् । त­तः सि­द्ध ए­व स­र्व­ज्ञ­कृ­त­ध­र्मा­द्यु­प­दे­शा­सं­भ­व इ­ति चे­न् न । वे­दा­द् अ­पौ­रु­षे­या­द् ध­र्मा­द्यु­प­दे­श­नि­श्च­या­यो­गा­त् स­हि­वे­दः के­न­चि­द् व्या­ख्या­तो ध­र्म­स्य प्र­ति­पा­द­कः स्या­द् अ­व्या­ख्या­तो वा ? प्र­थ­म­प­क्षे त­द्व्या­ख्या­ता रा­गा­दि­मा­न्वि­रो­गा वा ? रा­गा­दि­मां­श् चे­न् न त­द्व्या­ख्या­ना- द् वे­दा­र्थ­नि­श्च­य­स् त­द­स­त्य­त्व­स्य सं­भ­वा­त् । व्या­ख्या­ता हि­रा­गा­द् द्वे­षा­द् अ­ज्ञा­ना­द् वा वि­त­था­र्थ­म् अ­पि व्या­च­क्षा­णो ३­५दृ­ष्ट इ­ति वे­दा­र्थं वि­त­थ­म् अ­पि व्या­च­क्षी­त­, अ­वि­त­थ­म् अ­पि­व्या­च­क्षी­त नि­या­म­का­भा­वा­त् । गु­रु­प­र्व­क्रा­मा­या­त- वे­दा­र्थ­वे­दी म­हा­ज­नो नि­या­म­क इ­ति चे­न् न त­स्या­पि­रा­गा­दि­म­त्वे य­था­र्थ­वे­दि­त्वा­नि­र्ण­या­नु­प­प­त्तेः गु­रु­प­र्व­क्र- मा­या­त् अ­स्य वि­त­था­र्थ­स्या­पि वे­दे सं­भा­व्य­मा­न­त्वा­द् उ­प­नि­ष­द्वा­क्या­र्थ­व­द् ई­श्व­रा­द्य­र्थ­व­द् वा न हि स­गु­रु­प­र्व­क्र­मा- या­तो न भ­व­ति वे­दा­र्थो वा न चा­वि­त­थः प्र­ति­प­द्य­ते­मी­मां­स­कै­स् त­द्व­द­ग्नि­ष्टो­मे­न य­जे­त स्व­र्ग­का­म इ­त्य् आ­दि वे­द­वा­क्य­स्या­प्य् अ­र्थः क­थं वि­त­थः पु­रु­ष­व्या­ख्या­ना­न् न­श­क्ये­त व­क्तुं । य­दि पु­न­र् वी­त­रा­ग­द्वे­ष­मो­हो वे­द­स्य व्या- ५­८ख्या­ता प्र­ति­ज्ञा­य­ते त­दा स ए­व पु­रु­ष­वि­शे­षः­स­र्व­ज्ञः कि­म् इ­ति न क्ष­म्य­ते वे­दा­र्था­नु­ष्ठा­न­प­रा­य­ण ए­व वी­त­रा­ग­द्वे­षः पु­रु­षो ऽ­भ्यु­प­ग­म्य­ते वे­दा­र्थ­व्या­ख्या­न­वि­ष­य­ए­व रा­ग­द्वे­षा­भा­वा­त् न पु­न­र् वी­त­स­क­ल­वि­ष­य- रा­ग­द्वे­षः क­श्चि­त् क­स्य­चि­त् क्व­चि­द् वि­ष­य­वी­त­रा­ग­द्वे­ष­स्या­पि­वि­ष­यां­त­रे रा­ग­द्वे­ष­द­र्श­ना­त् त­था­वे­दा­र्थ­वि­ष­य ए­व वी­त­मो­ह­पु­र­ष­स् त­द्व्या­ख्या­ता­ऽ­भ्य­नु­ज्ञा­य­ते न स­क­ल­वि­ष­ये­क­स्य­चि­त् क्व­चि­त् सा­ति­श­य­ज्ञा­न­स­द्भा­वे ऽ­पि वि­ष- ०­५यां­तु­रे­षु अ­ज्ञा­न­द­र्श­ना­त् न च स­क­ल­वि­ष­य­रा­ग­द्वे­ष­प्र­क्ष­यो­ज्ञा­न­प्र­क­र्षो वा वे­दा­र्थं व्या­च­क्षा­ण­स्यो­प­यो­गी यो हि य­द्व्या­च­ष्टे त­स्य त­द्वि­ष­य­रा­ग­द्वे­षा­ज्ञा­ना­भा­वः­प्रे­क्षा­व­द्भि­र् अ­न्वि­ष्य­ते रा­गा­दि­म­तो वि­प्र­लं­भ­सं­भ­वा­त् न पु­नः स­र्व­वि­ष­ये क­स्य­चि­च् छा­स्त्रां­त­रे­य­था­र्थ­व्या­ख्या­न­नि­र्ण­य­वि­गे­धा­त् त­था­पि त­द­न्वे­ष­णे च­स­र्व­ज्ञ­वी­त­रा­ग ए­व स­र्व­स्य शा­स्त्र­स्य व्या­ख्या­ता­भ्यु­प­गं­त­व्य इ­त्य­स­र्व­ज्ञ­शा­स्त्र­व्या­ख्या­न­व्य­व­हा­रो नि­खि­ल­ज­न­प्र­सि­द्धो ऽ­पि न भ­वे­त् । न चै­दं यु­गी­न­शा­स्त्र­व्या­ख्या­ता क­श्चि­त्प्र­क्षी­णा­शे­ष­रा­ग­द्वे­षः स­र्व­ज्ञः प्र­ती­य­ते इ­ति­नि­य­त­वि­ष­य- १­०शा­स्त्रा­र्थ­प­रि­ज्ञा­नं त­द्वि­ष­य­रा­ग­द्वे­ष­र­हि­त­त्वं च­य­था­र्थ­व्या­ख्या­न­नि­बं­ध­नं त­द्व्या­ख्या­तु­र् अ­भ्यु­प­गं­त­व्यं­त­च् च वे­दा­र्थ­व्या­च­क्षा­ण­स्या­पि­ब्र­ह्म­प्र­जा­प­ति­म­नु­प्र­मु­ख­जै­नि­न्या­दे­र् वि­द्य­ते ए­व त­स्य­वे­दा­र्थ­वि­ष­या­ज्ञा­न­रा­ग­द्वे­ष- वि­क­ल­त्वा­द् अ­न्य­था त­द्व्या­ख्या­न­स्य शि­ष्ट­प­र­म्प­र­या­प­रि­ग्र­ह­वि­रो­धा­त् त­तो वे­द­स्य व्या­ख्या­ता त­द­र्थ­ज्ञ ए­व न पु­नः स­र्व­ज्ञः त­द्वि­ष­य­रा­ग­द्वे­ष­र­हि­त ए­व न पु­नः­स­क­ल­वि­ष­य­रा­ग­द्वे­ष­शू­न्यो य­तः स­र्व­ज्ञो वी­त­रा­ग­श् च पु­रु­ष­वि­शे­षः क्ष­म्य­ते इ­ति के­चि­त् ते ऽ­पि न मी­मां­स­का­, स­क­ल­स­म­य­व्या­ख्या­न­स्य य­था­र्थ­भा­वा­नु­षं­गा­त् । १­५स्या­न् म­तं स­म­यां­त­रा­णां व्या­ख्या­नं न य­था­र्थं­बा­ध­क­प्र­मा­ण­स­द्भा­वा­त् प्र­सि­द्ध­मि­थ्यो­प­दे­श­व्या­ख्या­न­व­त् इ­ति त­द् अ­पि न वि­चा­र­क्ष­मं वे­द­व्या­ख्या­न­स्या­पि­बा­ध­क­स­द्भा­वा­त् य­थै­व हि सु­ग­त­क­पि­ला­दि­स­म­यां­त­रा­णां प­र­स्प­र­वि­रु­द्धा­र्था­भि­धा­यि­त्वं बा­ध­कं त­था भा­वना­नियो­गवि­धि­धा­त्व­र्था­दि­वे­द­वा­क्या­र्थ­व्या­ख्या­ना­ना- म् अ­पि त­त्प्र­सि­द्ध­म् ए­व । न चै­चे­षां म­ध्ये भा­व­ना­मा­त्र­स्य­नि­यो­ग­मा­त्र­स्य वा वे­द­वा­क्या­र्थ­स्या­न्य­यो­ग­व्य­व­च्छे- दे­न नि­र्ण­यः क­र्तुं श­क्य­ते स­र्व­था वि­शे­षा­भा­वा­त्त­त्रा­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­द् इ­ति दे­वा­ग­मा­लं­कृ­तौ २­०त­त्त्वा­र्था­लं­का­रे वि­द्या­न­न्द­म­हो­द­ये च वि­स्त­र­तो नि­र्णी­तं­प्र­ति­प­त्त­व्यं त­तो न के­न­चि­त् पु­रु­षे­ण व्या­ख्या­ता- द् वे­दा­द् ध­र्मा­द्यु­प­दे­शः स­म­व­ति­ष्ठ­ते­, ना­प्य् अ­व्या­ख्या­ता­त्­, त­स्य स्व­यं स्वा­र्थ­प्र­ति­पा­द­क­त्वे­न­त­द­र्थ­वि­प्र­ति­प­त्त्य­भा­व- प्रं­स­गा­त् । दृ­श्य­ते च त­द­र्थ­वि­प्र­ति­प­त्ति­र् वे­द­वा­दि­ना­म् इ­ति­न वे­दा­द् ध­र्मा­द्यु­प­दे­श­स्य सं­भ­वः । पु­रु­ष­वि­शे­षा­द् ए­व स­र्व­ज्ञ­वी­त­रा­गा­त् त­स्य सं­भ­वा­त् त­तो न­ध­र्मा­द्यु­प­दे­शा­सं­भ­वः पु­रु­ष­वि­शे­ष­स्य सि­द्धेः यः­स­र्व­ज्ञ­र­हि­तं ज­ग- त् सा­ध­ये­द् इ­ति कु­तो ऽ­र्था­प­त्तिः स­र्व­ज्ञ­स्य बा­धि­का । य­दि­पु­न­र् आ­ग­मः स­र्व­ज्ञ­स्य बा­ध­कः त­दा­प्य् अ­सा­व­पौ­रु­षे­यः २­५पौ­रु­षे­यो वा­, न ता­व­द् अ­पौ­रु­षे­य­स् त­स्य का­र्या­द् अ­र्था­द­न्य­त्र प­रैः प्र­मा­ण्या­नि­ष्टे­र् अ­न्य­था­नि­ष्टा­सि­द्धि­प्र­सं­गा­त्­, ना­पि पौ­रु­षे­य­स् त­स्या­स­र्व­ज्ञ­पु­रु­ष­प्र­णी­त­स्य प्र­मा­ण्या­नु­प­प­त्तेः­स­र्व­ज्ञ­प्र­णी­त­स्य तु प­रे­षा­म् अ­सि­द्धे­र् अ­न्य­था स­र्व­ज्ञ­सि­द्धेः त­त­स् त­द­भा­वा­यो­गा­द् इ­ति न प्र­भा­क­र­म­ता­नु­सा­रि­णां­प्र­त्य­क्षा­दि­प्र­मा­णा­ना­म् अ­न्य­त­म­म् अ­पि प्र­मा­णं स­र्व­ज्ञा­भा- वा­सा­ध­ना­या­लं य­तः स­र्व­ज्ञ­बा­ध­क­म् अ­भि­धी­य­ते । भ­ट्ट­म­ता­नु­सा­रि­णा­म् अ­पि स­र्व­ज्ञ­स्या­भा­व­सा­ध­न­म् अ­भा­व- प्र­मा­णं नो­प­प­द्य­त ए­व त­द् धि­स­दु­प­लं­भ­प्र­मा­ण­पं­च­क­नि­वृ­त्ति­रू­पं सा च­स­र्व­ज्ञ­वि­ष­य­स­दु­प­लं­भ­क- ३­०प्र­मा­ण­पं­च­क­नि­वृ­त्ति­र् आ­त्म­नः प­रि­णा­मो वा वि­ज्ञा­नं­वा­न्य­व­स्तु­नि स्या­द् ग­त्यं­त­रा­भा­वा­त् । न ता­व- त् स­र्व­ज्ञ­वि­ष­य­प्र­त्य­क्षा­दि­प्र­मा­ण­रू­पे­णा­त्म­नः प­रि­णा­मः­स­र्व­ज्ञ­स्या­भा­व­सा­ध­कः स­त्य् अ­पि स­र्व­ज्ञे त­त्सं­भ­वा­त् त­द्वि­ष­य­स्य ज्ञा­न­स्या­सं­भ­वा­त् त­स्या­तीं­द्रि­य­त्वा­त्प­र­चे­तो­वृ­त्ति­वि­शे­ष­व­त् । ना­पि नि­षे­ध्या­त् स­र्व­ज्ञा­द् अ­न्य­व­स्तु­नि वि­ज्ञा­नं­, त­दे­क­ज्ञा­न­सं­स­र्गि­णः क­स्य­चि­द् व­स्तु­नो ऽ­भा­वा­त्घ­टै­क­ज्ञा­न­सं­स­र्गि­भू­त­ल­व­त् न हि य­था घ­ट- भू­त­ल­यो­श् चा­क्षु­षै­क­ज्ञा­न­सं­स­र्गा­त् के­व­ल­भू­त­ले­प्र­ति­षे­ध्या­द् घ­टा­द् अ­न्य­त्र व­स्तु­नि वि­ज्ञा­नं­घ­टा­भा­व­व्य­व- ३­५हा­रं सा­ध­य­ति त­था प्र­ति­षे­ध्या­त् स­र्व­ज्ञा­द् अ­न्य­त्र व­स्तु­नि­वि­ज्ञा­नं न त­द­भा­व­सा­ध­न­स­म­र्थं सं­भ­व­ति स­र्व­ज्ञ­स्या­तीं­द्रि­य­त्वा­त् त­द्वि­ष­य­ज्ञा­न­स्या­सं­भ­वा­त्त­दे­क­ज्ञा­न­सं­स­र्गि­णो ऽ­स्म­दा­दि­प्र­त्य­क्ष­स्य क­स्य­चि­द् व­स्तु­नो­ऽ­भ्यु- प­ग­मा­द् अ­नु­मा­ना­द्ये­क­ज्ञा­ने­न स­र्व­ज्ञ­त­द­न्य­व­स्तु­नोः­सं­स­र्गा­त् स­र्व­ज्ञै­क­ज्ञा­न­सं­स­र्गि­णि क्व­चि­द् अ­नु­मे­ये ऽ­र्थे­ऽ­नु- १ भा­ट्टाः । २ प्रा­मा­क­राः । ३ वे­दा­न्ति­नः । ५­९मा­न­ज्ञा­नं सं­भ­व­त्य् ए­वे­ति चे­त्र त­था क्व­चि­त्स­र्व­ज्ञ­स्य सि­द्धि­प्र­सं­गा­त् स­र्व­त्र स­र्व­दा स­र्व­स्य­स­र्व­ज्ञ­स्या­भा­वे क­स्य­चि­द् व­स्तु­न­स् ते­नै­क­ज्ञा­न­सं­स­र्गा­यो­गा­त्त­द­न्य­व­स्तु­वि­ज्ञा­न­ल­क्ष­णा­द् अ­भा­व­प्र­मा­णा­त्स­र्व­ज्ञा­भा­व­सा­ध­न­वि­रो­धा­त् । किं च गृ­ही­त्वा नि­षे­ध्या­धा­र­व­स्तु­स­द्भा­वं स्मृ­त्वा च­त­त्प्र­ति­यो­गि­नं नि­षे­ध्य­म् अ­र्थं ना­स्ती­ति ज्ञा­नं मा­न­स­म् अ­क्षा­न­पे­क्षं जा­य­त इ­ति ये­षां द­र्श­नं ते­षां­नि­षे­ध्य­स­र्व­ज्ञा­धा­र­भू­तं त्रि­का­लं भु­व­न­त्र­यं च ०­५कु­त­श्चि­त् प्र­मा­णा­द् ग्रा­ह्यं त­त्प्र­ति­यो­गी च प्र­ति­षे­ध्यः­स­र्व­ज्ञः स्म­र्त्त­व्य ए­वा­न्य­था त­त्र ना­स्ति­ता­ज्ञा­न­स्य मा­न­स­स्या­नु­प­प­त्ते­र् न च­नि­षे­ध्या­धा­र­त्रि­का­ल­ज­ग­त्र­य­स­द्भा­व­ग्र­ह­णं कु­त­श्चि­त्प्र­मा­णा­न् मी­मां­स­क­स्या­स्ति ना­पि प्र­ति­षे­ध्य­स­र्व­ज्ञ­स्य स्म­र­णं त­स्य­प्रा­ग­न­नु­भू­त­त्वा­त् पू­र्वं त­द­नु­भ­वे वा क्व­चि­त् स­र्व­त्र­स­र्व­दा स­र्व­ज्ञा- भा­व­सा­ध­न­वि­रो­धा­त्­, न­नु च प­रा­भ्यु­प­ग­मा­त् स­र्व­ज्ञः­सि­द्ध­स् त­दा­धा­र­भू­तं च त्रि­का­लं भु­व­न­त्र­यं सि­द्धं­, त­त्र श्रु­त­स­र्व­ज्ञ­स्म­र­ण­नि­मि­त्तं त­दा­धा­र­व­स्तु­ग्र­ह­ण­नि­मि­त्तं­च स­र्व­ज्ञे ना­स्ति­ता­ज्ञा­नं मा­न­स­म् अ­क्षा­न­पे­क्षं यु­क्त- १­०म् ए­वे­ति चे­न् न । स्वे­ष्ट­बा­ध­न­प्र­सं­गा­त् प­रा­भ्यु­प­ग­म­स्य हि­प्र­मा­ण­सि­द्ध­त्वे ते­न सि­द्धं स­र्व­ज्ञं प्र­ति­षे­ध­तो ऽ­भा­व- प्र­मा­ण­स्य त­द्बा­ध­न­प्र­सं­गा­त् त­स्या­प्र­मा­ण­त्वे न त­तो­नि­षे­ध्या­धा­र­व­स्तु­ग्र­ह­णं नि­षे­ध्य­स­र्व­ज्ञ­स्म­र­णं वा त­थ्यं स्या­त् त­द­भा­वे त­त्र स­र्व­ज्ञे ऽ­भा­व­प्र­मा­णं न­प्रा­दु­र् भ­वे­द् इ­ति त­द् ए­व स्वे­ष्ट­बा­ध­नं दु­र्वा­र­म् आ­या­तं । न­न्वे­कं मि­थ्यै­कां­त­स्य प्र­ति­षे­धः स्या­द्वा­दि­भिः क­थं वि­धी­य­ते­त­स्य क्व­चि­त् क­थं­चि­त् क­दा­चि­द् अ­नु­भ­वा­भा­वे स्म­र­णा- सं­भ­वा­त् त­स्या­न­नु­स्म­र्य­मा­ण­स्य प्र­ति­षे­धा­यो­गा­त् क्व­चि­दा­चि­त्त­द­नु­भ­वे वा स­र्व­था त­त्प्र­ति­षे­ध­वि­रो­धा­त् १­५प­रा­भ्यु­प­ग­मा­त् प्र­सि­द्ध­स्य मि­थ्यै­कां­त­स्य स्म­र्य­मा­ण­स्य­प्र­ति­षे­धे ऽ­पि स प­रा­भ्यु­प­ग­मः प्र­मा­ण­म् अ­प्र­मा­णं वा­, य­दि प्र­मा­णं त­दा ते­नै­व मि­थ्यै­कां­त­स्या­भा­व­सा­ध­ना­य­प्र­व­र्त­मा­नं प्र­मा­णं बा­ध्य­ते इ­ति स्या­द्वा­दि­ना­म् अ­पि स्वे­ष्ट­बा­ध­नं­, य­दि पु­न­र् अ­प्र­मा­णं प­रा­भ्यु­प­ग­म­स् त­दा­पि­त­तः सि­द्ध­स्य मि­थ्यै­कां­त­स्य स्म­र्य­मा­ण­स्य ना­स्ती­ति ज्ञा­नं प्र­जा­य­मा­नं मि­थ्यै­व स्या­द् इ­ति त­द् ए­व स्वे­ष्ट­बा­ध­नं­प­रे­षा­म् इ­वे­ति न मं­त­व्य स्या­द्वा­दि­ना­म् अ­ने­कां­त­सि­द्धे­र् ए­व मि­थ्यै­कां­त­नि­षे­ध­न­स्य व्य­व­स्था­ना­त् प्र­मा­ण­तः प्र­सि­द्धे­हि ब­हि­रं­त­र् वा व­स्तु­न्य् अ­ने­कां­ता­त्म­नि त­त्रा­ध्या­रो­प्य- २­०मा­ण­स्य मि­थ्यै­कां­त­स्य द­र्श­न­मो­हो­द­या­कु­लि­त­चे­त­सां बु­द्धौ­वि­प­री­ता­भि­नि­वे­श­स्य प्र­ति­भा­स­मा­न­स्य प्र­ति- बे­धः क्रि­य­ते प्र­ति­षे­ध­व्य­व­हा­रो वा प्र­व­र्त­ते­वि­प्र­ति­प­न्न­प्र­त्या­य­ना­य स­न्न­यो­प­न्या­सा­त् । न चै­व­म् अ­स­र्व­ज्ञ- ज­ग­त्सि­द्धे­र् ए­व स­र्व­ज्ञ­प्र­ति­षे­धो यु­ज्य­ते त­स्याः कु­त­श्चि­त्प्र­मा­णा­द् अ­सं­भ­व­स्य स­म­र्थ­ना­त् त­द् ए­व­म् अ­भा­व­प्र­मा­ण­स्या- पि स­र्व­ज्ञ­बा­ध­क­स्य­स­दु­प­लं­भ­क­प्र­मा­ण­पं­च­क­व­द­सं­भ­वा­दे­शां­त­र­का­लां­त­र­पु­रु­षां­त­रा­पे­क्ष­या­ऽ­पि त­द्बा­ध­क­शं- का­न­व­का­शा­त् सि­द्धः सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णः­स­र्व­ज्ञः स्व­सु­खा­दि­व­त् स­र्व­त्र व­स्तु­सि­द्धौ सु­नि­र्णी­ता- २­५सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्व­म् अं­त­रे­णा­श्वा­स­नि­बं­ध­न­स्य­क­स्य­चि­द् अ­भा­वा­त् । स च वि­श्व­त­त्वा­नां ज्ञा­ता­र्ह­न्न् ए­व प­र­मे- श्व­रा­दे­र् वि­श्व­त­त्व­ज्ञ­ता­निं­रा­क­र­णा­द् ए­वा­व­सी­य­ते । स ए­व­क­र्म­भू­भृ­तां भे­त्ता नि­श्ची­य­ते ऽ­न्य­था त­स्य वि­श्व­त­त्व- ज्ञ­ता­नु­प­प­त्तेः । स्या­द् आ­कू­तं क­र्म­णां का­र्य­का­र­ण­सं­ता­ने­न­प्र­र्व­त­मा­ना­ना­म् अ­ना­दि­त्वा­द् वि­ना­श­हे­तो­र् अ­भा­वा­त् क­थं क­र्म­भू­भृ­तां भे­त्ता वि­श्व­त­त्त्व­ज्ञो ऽ­पि क­श्चि­द्व्य­व­स्था­प्य­ते इ­ति त­द् अ­प्य् अ­स­त् वि­प­क्ष­प्र­क­र्ष­प­र्यं­त­ग­म­ना­त्क­र्म­णां सं­ता­न­रू­प­त­या­ना­दि­त्वे ऽ­पि प्र­क्ष­य­प्र­सि­द्धेः न ह्य­ना­दि­सं­त­ति­र् अ­पि शी­त­स्प­र्शः क्व­चि­द् वि­प­क्ष­स्यो­ष्ण­स्प­र्श­स्य­प्र­क- ३­०र्ष­प­र्यं­त­ग­म­ना­न् नि­र्मू­लं प्र­ल­य­म् उ­प­ब्र­ज­न्नो­प­ल­ब्धो ना­पि का­र्य­का­र­ण­रू­प­त­या बी­जां­कु­र­सं­ता­नो वा­ना­दि­र­पि प्र­ति- प­क्ष­भू­त­द­ह­ना­न् नि­र्द­ग्ध­की­जो नि­र्द­ग्धां­कु­रो वा न­प्र­ती­य­त इ­ति व­क्तुं श­क्यं­, य­तः क­र्म­भू­भृ­तां सं­ता­नो­ना­दि­र­पि क्व­चि­त् प्र­ति­प­क्ष­स् आ­त्मी­भा­वा­न् न प्र­क्षी­य­ते त­तो य­था­शी­त­स्यो­ष्ण­स्प­र्श­प्र­क­र्ष­वि­शे­षे­ण क­श्चि­द् भे­त्ता त­था­क­र्म­भू- भृ­तां त­द्वि­प­क्ष­प्र­क­र्ष­वि­शे­षे­ण भे­त्ता भ­ग­वा­न्वि­श्व­त­त्व­ज्ञ इ­ति सु­नि­श्चि­तं न­श्चे­तः कः पु­नः क­र्म­भू­भृ­तां वि­प­क्ष इ­ति चे­द् उ­च्य­ते । ३­५ते­षा­म् आ­गा­मि­नां ता­व­द् वि­प­क्षः सं­व­रो­म­तः त­प­सा सं­चि­ता­नां तु नि­र्ज­रा क­र्म­भू­भृ­तां ॥ १­१­१ ॥ द्वि­वि­धा हि क­र्म­भू­भृ­तः के­चि­द् आ­गा­मि­नः प­रे­पू­र्व­भ­व­सं­ता­न­सं­चि­ता­स् त­त्रा­गा­मि­नां क­र्म­भू­भृ­तां वि­प­क्ष- स् ता­व­त् सं­व­र­स् त­स्मि­न् स­ति ते­षा­म् अ­नु­त्प­त्तेः सं­व­रो हि­क­र्म­णा­मा­श्र­व­नि­रो­धः स­चा­श्र­वो मि­थ्या­द­र्श­ना­वि­र­ति- ६­०प्र­मा­द­क­षा­य­यो­ग­वि­क­ल्पा­त् पं­च­वि­ध­स् त­स्मि­न् स­ति­क­र्म­णा­मा­स्र­वा­त् क­र्मा­ग­म­न­हे­तो­र् आ­स्र­व इ­ति व्य­प- दे­शा­त् क­र्मा­ण्य् आ­स्र­वं­त्य् आ­ग­च्छं­ति य­स्मा­द् आ­त्म­नि स­आ­स्र­व इ­ति नि­र्व­च­ना­त् स ए­व हि वं­ध­हे­तु­र् वि­नि­श्चि­तः प्रा­ग्वि­शे­षे­ण । मि­थ्या­ज्ञा­न­स्य मि­थ्या­द­र्श­ने ऽ­ṃ­त­र्भा­वा­त्त­न्नि­रो­धः पु­नः का­र्त्स्न्य­तो दे­श­तो वा त­त्र का- र्त्स्न्य­तो गु­प्ति­भिः स­म्य­ग्यो­ग­नि­ग्र­ह­ल­क्ष­णा­भि­र् वि­धी­य­ते । स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रै­स् तु दे­श­त- ०­५स् त­न्नि­रो­धः सि­द्धः स­म्य­ग्यो­ग­नि­ग्र­ह­स् तु सा­क्षा­द­यो­ग­के­व­लि­न­श्च­र­म् अ­क्ष­ण­प्रा­प्त­स्य प्रो­च्य­ते त­स्यै­व­स­क­ल­क­र्म- भू­भृ­न्नि­रो­ध­नि­वं­ध­न­त्व­सि­द्धेः स­म्य­ग्द­र्श­ना­दि­त्र­य­स्य­च­र­म­क्ष­ण­प­रि­प्रा­प्त­स्य सा­क्षा­न् मो­क्ष­हे­तो­स् त­था­भि­धा­ना­त् पू­र्व­त्र गु­ण­स्था­ने त­द­भा­वा­द् यो­ग­स­द्भा­वा­त्स­यो­ग­के­व­लि­क्षी­ण­क­षा­यो­प­शां­त­क­षा­य­गु­ण­स्था­ने त­तो 'पि पू­र्व­त्र सू­क्ष्म­सां­प­रा­या­नि­वृ­त्ति­वा­द­र­सां प­रा­ये चा­पू­र्व­क­र­णे­चा­प्र­म­त्ते च क­षा­य­यो­ग­वि­शि­ष्ट­स­द्भा­वा­त् त­तो 'पि पू- र्व­त्र प्र­म­त्त­गु­ण­स्था­ने प्र­मा­द­क­षा­य­यो­ग­नि­र्णी­ते­सं­य­ता­सं­य­त­स­म्य­ग्दृ­ष्टी­गु­ण­स्था­ने प्र­मा­द­क­षा­य­वि­शि­ष्ट- १­०यो­गा­नां त­तो 'पि पू­र्व­स्मि­न् गु­ण­स्था­न­त्र­ये­क­षा­य­प्र­मा­दा­वि­र­त­मि­थ्या­द­र्श­न­वि­शि­ष्ट­यो­ग­स­द्भा­व­नि­श्च­या­त् । यो­गो हि त्रि­वि­धः का­या­दि­भे­दा­त् ऽ का­य­वा­ङ्म­नः­क­र्म यो­गः­, इ­ति सू­त्र­का­र­व­च­ना­त् का­य­व­र्ग­णा­लं- ब­नो ह्य् आ­त्म­प्र­दे­श­प­रि­स्पं­दः का­य­यो­गो वा­ग्व­र्ग­णा­लं­ब­नो­वा­ग्यो­गो म­नो­व­र्ग­णा­लं­ब­नो म­नो­यो­गः ऽ­स आ­स्र­व­, इ­ति व­च­ना­त् मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­या­णा­म् आ­स्र­व­त्वं­न स्या­द् इ­ति न मं­त­व्यं यो­ग­स्य स­क­ला­श्र­व- व्या­प­क­त्वा­त् त­द्ग्र­ह­णा­द् ए­व ते­षां प­रि­ग्र­हा­त् त­न्नि­ग्र­हे­ते­षा­न् नि­ग्र­हा­प्र­सि­द्धेः यो­ग­नि­ग्र­हे मि­थ्या­द­र्श­ना­दी­नां­नि­ग्र- १­५हः सि­द्ध ए­वा­यो­ग­के­व­लि­नि­, त­द­भा­वा­त् क­षा­य­नि­ग्र­हे­त­त्पू­र्वा­स्र­व­नि­रो­ध­व­त् क्षी­ण­क­षा­ये­, प्र­मा­द­नि­ग्र­हे पू­र्वा­स्र­व­नि­रो­ध­व­द­प्र­म­त्ता­दौ । स­र्वा­वि­र­ति­नि­रो­धे­त­त्पू­र्वा­स्र­व­मि­थ्या­द­र्श­न­नि­रो­ध­व­च् च­, प्र­म­त्ते­सं­य­ता­सं­य­ते च । मि­थ्या­द­र्श­न­नि­रो­धे त­त्पू­र्वा­स्र­व­नि­रो­ध­व­च् च­सा­सा­द­ना­दौ । पू­र्व­पू­र्वा­स्र­व­नि­रो­धे ह्य् उ­त्त­रा­स्र­व­नि­रो­धः सा­ध्य ए­व न पु­न­र् उ­त्त­रा­स्र­व­नि­रो­धे पू­र्वा­स्र­व­नि­रो­ध­स्त­त्र त­स्य सि­द्ध­त्वा­त् का­या­दि­यो­ग­नि­रो­धे ऽ­प्य् ए­वं व­क्त- व्यं त­त्रा­प्य् उ­त्त­र­यो­ग­नि­रो­धे­पू­र्व­यो­ग­नि­रो­ध­स्या­व­श्यं­भा­वा­त् का­य­यो­ग­नि­रो­धे हि­त­त्पू­र्व­वा­ङ्मा­न­स- २­०नि­रो­धः सि­द्ध ए­व वा­ग्यो­ग­नि­रो­धे च म­नो­यो­ग­नि­रो­धः­पू­र्व­यो­ग­नि­रो­धे तू­त्त­र­यो­ग­नि­रो­धो भा­ज्य­त इ­ति स­क­ल­यो­ग­नि­रो­ध­ल­क्ष­ण­या प­र­म­गु­प्त्या­स­क­ला­स्र­व­नि­रो­धः प­र­म­सं­व­रः सि­द्धः । स­मि­त्या­दि­भिः पु­न- र् अ­प­रः सं­व­रो दे­श­त ए­वा­स्र­व­नि­रो­ध­स­द्भा­वा­त् त­त्र हि यो­य­दा­स्र­व­प्र­ति­प­क्षः स त­स्य सं­व­र इ­ति य­था­यो- ग­म् आ­ग­मा­वि­रो­धे­ना­भि­धा­नी­यं क­र्मा­ग­म­न­का­र­ण­स्या­स्र­व­स्य­नि­रो­धे क­र्म­भू­भृ­ता­म् आ­गा­मि­ना­म् अ­नु­त्प­त्ति­सि­द्धे- र् अ­न्य­था ते­षा­म् अ­हे­तु­क­त्वा­प­त्तेः स­र्व­स्य सं­सा­रि­णः­स­र्व­क­र्मा­ग­म­न­प्र­स­क्ते­श् च त­तः सं­व­रो वि­प­क्षः­क­र्म­भू­भृ- २­५ता­म् आ­गा­मि­ना­म् इ­ति स्थि­तं सं­चि­ता­नां तु नि­र्ज्ज­रा वि­प­क्षः सा­च द्वि­वि­धा­नु­प­क्र­मो­प­क्र­मि­की च त­त्र पू­र्वा य­था­का­लं सं­सा­रि­णः स्या­त् उ­प­क्र­म­की तु त­प­सा­द्वा­द­श­वि­धे­न सा­ध्य­ते सं­व­र­व­त्­, य­थै­व­हि त­प­सा सं­चि- ता­नां क­र्म­भू­भृ­तां नि­र्ज्ज­रा वि­धी­य­ते य­था­ऽ­ऽ­गा­मि­नां­सं­व­रो­पी­ति सं­चि­ता­नां क­र्म­णां नि­र्ज­रा वि­प­क्षः प्र­ति­पा­द्य­ते । अ­थै­त­स्य क­र्म­णां वि­प­क्ष­स्य­प­र­म­प्र­क­र्षः कु­तः प्र­सि­द्धो य­त­स् ते­षा­म् आ­त्यं­ति­कः­क्ष­यः स्या­द् इ­त्य् आ­ह "­त­त्प्र­क­र्षः पु­नः सि­द्धः प­र­मः प­र­मा­त्म­नि । ३­०ता­र­त­म्य­वि­शे­ष­स्य सि­द्धे­र् उ­ष्ण­प्र­क­र्ष­व­त् ॥ १­१­२ ॥ य­स्य ता­र­त­म्य­प्र­क­र्ष­स् त­स्य क्व­चि­त् प­र­मः प्र­क­र्षः­सि­द्ध्य­ति य­थो­ष्ण­स्य­, ता­र­त­म्य­प्र­क­र्ष­श् च क­र्म­णां वि­प­क्ष­स्य­सं­व­र­नि­र्ज­रा­ल­क्ष­ण­स्या­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­गु­ण­स्था­न­वि­शे­षे­षु­प्र­मा­ण­तो नि­श्ची­य­ते त­स्मा- त् प­र­मा­त्म­नि त­स्य प­र­मः प्र­क­र्षः सि­द्ध्य­ती­त्य् अ­व­ग­म्य­ते । दुः­खा­दि­प्र­क­र्षे­ण व्य­भि­चा­र इ­ति चे­न् न दुः­ख­स्य स­प्त­म­न­र­क­भू­मौ न­र­का­णां प­र­म­प्र­क­र्षा­सि­द्धेः­स­र्वा­र्थ­सि­द्धौ दे­वा­नां सां­सा­रि­क­सु­ख­प­र­म­प्र­क­र्ष­व­त् । ए­ते­न ३­५क्रो­ध­मा­न­मा­या­लो­भा­नां ता­र­त­म्ये­न व्य­भि­चा­र­शं­का नि­र­स्ता­ते­षा­म् अ­भ­व्ये­षु मि­थ्या­दृ­ष्टि­षु च प­र­म­प्र­क­र्ष- सि­द्धे­स् त­त्प्र­क­र्षो हि प­र­मो ऽ­नं­ता­नु­बं­धि­त्व­ल­क्ष­ण­स्स च त­त्र प्र­सि­द्धः क्रो­धा­दी­ना­म् अ­नं­ता­नु­बं­धि­नां त­त्र­स- द्भा­वा­त् । ज्ञा­न­हा­नि­प्र­क­र्षे­ण व्य­भि­चा­र इ­ति चे­न् न त­स्या­पि­क्षा­यो­प­श­मि­क­स्य ही­य­मा­न­त­या प्र­कृ­ष्य­मा­ण- ६­१स्य प्र­सि­द्ध­स्य के­व­लि­नि प­र­म­प्र­क­र्ष­सि­द्धेः­क्षा­यि­क­स्य तु हा­ने­र् ए­वा­नु­प­ल­ब्धेः कु­त­स् त­त्प्र­क­र्षो ये­न­व्य­भि- चा­रः श­क्य­ते । के पु­नः क­र्म­भू­भृ­तो ए­षां वि­प­क्षः­प­र­म­प्र­क­र्ष­भा­क् सा­ध्य­त इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह क­र्मा­णि द्वि­वि­धा­न्य­त्र द्र­व्य­भा­व­वि­क­ल्प­तः । द्र­व्य­क­र्मा­णि जी­व­स्य पु­द्ग­ला­त्मा­न्य­ने­क­धा ॥ १­१­३ ॥ ०­५भा­व­क­र्मा­णि चै­त­न्य­वि­व­र्त्ता­त्मा­नि भां­ति नुः । क्रो­धा­दी­नि स्व­वे­द्या­नि क­थं­चि­च् चि­द­भे­द­तः ॥ १­१­४ ॥ त­त्स्कं­ध­रा­श­यः प्रो­क्ता भू­भृ­तो ऽ­त्र स­मा­धि­तः । जी­वा­द् वि­श्ले­ष­णं भे­दः सं­ता­ना­त्यं­त­सं­क्ष­यः ॥ १­१­५ ॥ जी­वं प­र­तं­त्री­कु­र्वं­ति स प­र­तं­त्री­क्रि­य­ते वा यै­स्ता­नि क­र्मा­णि­, जी­वे­न वा मि­थ्या­द­र्श­ना­दि­प­रि­णा­मैः क्रि­यं­त १­०इ­ति क­र्मा­णि ता­नि द्वि­प्र­का­रा­णि द्र­व्य­क­र्मा­णि भा­व­क­र्मा­णि च­त­त्र द्र­व्य­क­र्मा­णि ज्ञा­ना­व­र­णा­दी­न् य­ष्टौ मू­ल- प्र­कृ­ति­भे­दा­त् त­था­ऽ­ष्ट­च­त्वा­रिं­श­दु­त्त­र­श­त­मु­त्त­र­प्र­कृ­ति­वि­क­ल्पा­त् त­थो­त्त­रो­प्र­कृ­ति­भे­दा­द् अ­ने­क­प्र­का­रा­णि­ता­नि च पु­द्ग­ल­प­रि­णा­मा­त्म­का­नि जी­व­स्य पा­र­तं­त्र्य­नि­मि­त्त­त्वा­न्नि­ग­डा­दि­व­त्­, क्रो­धा­दि­भि­र् व्य­भि­चा­र इ­ति चे­न् न ते­षां जी­व­प­रि­णा­मा­नां पा­र­तं­त्र्य­स्व­रू­पा­त्­, पा­रं­त­त्र्यं हि­जी­व­स्य क्रो­धा­दि­प­रि­णा­मो न पु­नः पा­र­तं­त्र्य­नि­मि- त्तं । न­नु च ज्ञा­ना­व­र­ण­द­र्श­ना­व­र­ण­मो­ह­नी­यां­त­रा­या­णा­मे­वा­नं­त­ज्ञा­न­द­र्श­न­सु­ख­वी­र्य्य­ल­क्ष­ण­जी­व­स्व­रू­प- १­५घा­ति­त्वा­त् पा­रं­त­त्र्य­नि­मि­त्त­त्वं पु­न­र्ना­म­गो­त्र­स­द्वे­द्या­यु­षां ते­षा­म् आ­त्म­स्व­रू­पा­घा­ति­त्वा­त्पा­र­तं­त्र्य­नि­मि­त्त­त्वा- सि­द्धे­र् इ­ति प­क्षा­व्या­प­को हे­तु­र् व­न­स्प­ति­चै­त­न्ये स्वा­प­व­दि­ति चे­न् न ते­षा­म् अ­पि जी­व­स्व­रू­प­सि­द्ध­त्व­प्र­ति­बं­धि- त्वा­त् पा­र­तं­त्र्य­नि­मि­त्त­त्वो­प­प­त्तेः क­थ­म् ए­वं ते­षा­म­घा­ति­क­र्म­त्व­म् इ­ति चे­ज् जी­व­न्मु­क्ति­ल­क्ष­ण­प­र­मा­र्हं­त्य­ल­क्ष्मी- घा­ति­क­त्वा­भा­वा­द् इ­ति ब्रू­म­हे त­तो न प­क्षा­व्या­प­को हे­तुः­, ना­प्य् अ­न्य­था­नु­प­त्ति­नि­य­म­नि­श्च­य­वि­क­लः पु­द्ग­ल- प­रि­णा­मा­त्म­क­सा­ध्य­म् अं­त­रे­ण पा­र­तं­त्र्य­ति­मि­त्त­त्व­स्य­सा­ध­न­स्या­नु­प­प­त्ति­नि­य­म­नि­र्ण­या­त् ता­नि च स्व­का­र्ये­ण २­०य­था­ना­म प्र­ती­य­मा­ने­ना­नु­मी­यं­ते­दृ­ष्ट­का­र­ण­व्य­भि­चा­र­द­दृ­ष्ट­का­र­ण­सि­द्धेः । भा­व­क­र्मा­णि पु­न­श् चै­त­न्य- प­रि­णा­मा­त्म­का­नि क्रो­धा­द्या­त्म­प­रि­णा­मा­नां­क्रो­धा­दि­क­र्मो­द­य­नि­मि­त्ता­ना­म् औ­द­यि­क­त्वे ऽ­पि क­थं­चि­द् आ­त्म- नो ऽ­न­र्थां­त­र­त्वा­च् चि­द्रू­प­त्वा­वि­रो­धा­त् ज्ञा­न­रू­प­त्वं तु­ते­षां वि­प्र­ति­षि­द्धं ज्ञा­न­स्यौ­द­यि­क­त्वा­भा­वा­द्ध­र्मा­ध­र्म­योः क­र्म­रू­प­यो­र् आ­त्म­गु­ण­त्वा­न् नौ­द­यि­क­त्वं ना­पि­पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्व­म् इ­ति के­चि­त् ते 'पि न­यु­क्ति­वा­दि­नः क­र्म- णा­म् आ­त्म­गु­ण­त्वे त­त्पा­र­तं­त्र्य­नि­मि­त­त्वा­यो­गा­त् स­र्व­दा­ऽ­ऽ­त्म­नो­वं­धा­नु­प­प­त्ते­र् मु­क्ति­प्र­सं­गा­त् । न हि यो य­स्य २­५गु­णः स त­स्य पा­रं­त­त्र्य­नि­मि­त्तं य­था पृ­थि­व्या­देः­रू­पा­दिः­, आ­त्म­गु­ण­श् च ध­र्मा­ध­र्म­सं­ज्ञ­कं क­र्म प­रै­र­भ्यु- प­ग­म्य­त इ­ति न त­दा­त्म­नः पा­रं­त­त्र्य­नि­मि­त्तं स्या­त् त­त­ए­व च ऽ­प्र­धा­न­वि­व­र्त्तः शु­क्लं कृ­ष्णं च क­र्म­, इ­त्य् अ­पि मि­थ्या त­स्या­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्वा­भा­वे क­र्म­त्वा­यो­गा­द­न्य­था­वि­प्र­सं­गा­त् । प्र­धा­न­पा­रं­त­त्र्य­नि­मि­त्त­त्वा- त् त­स्य क­र्म­त्व­म् इ­ति चे­न् न प्र­धा­न­स्य ते­न वं­धो­प­ग­मे­मो­क्षो­प­ग­मे च पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­त् । वं­ध­मो­क्ष- फ­ला­नु­भ­व­न­स्य पु­रु­षे प्र­ति­ष्ठा­ना­न् न­पु­रु­ष­क­ल्प­ना­वै­य­र्थ्या­म् इ­ति चे­त­द् ए­त­द­सं­व­द्धा­भि­धा­नं­प्र­धा­न­स्य वं­ध­मो­क्षौ­, ३­०पु­रु­ष­स् त­त्फ­ल­म् अ­नु­भ­व­ती­ति­कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­सं­गा­त्­, प्र­धा­ने­न हि कृ­तौ­वं­ध­मो­क्षौ न च त­स्य त­त्फ- ला­नु­भ­व­न­म् इ­ति कृ­त­ना­शः पु­रु­षे­ण तु तौ न कृ­तौ­त­त्फ­ला­नु­भ­व­नं च त­स्ये­त्य् अ­कृ­ता­भ्या­ग­मः क­थं प­रि­ह­र्तुं श­क्यः । पु­रु­ष­स्य चे­त­न­त्वा­त् फ­ला­नु­भ­व­नं­, न­प्र­धा­न­स्या­चे­त­न­त्वा­द् इ­ति चे­न् न मु­क्ता­त्म­नो ऽ­पि­प्र­धा­न­कृ­त­क­र्म­फ- ला­नु­भ­व­ना­नु­षं­गा­त् । मु­क्त­स्य प्र­धा­न­सं­स­र्गा­भा­वा­न् न­त­त्फ­ला­नु­भ­व­न­म् इ­ति चे­त् त­र्हि सं­सा­रि­णः प्र­धा­न­सं­स- र्गा­द् वं­ध­फ­ला­नु­भ­व­नं सि­द्धं त­था च पु­रु­ष­स्यै­व­वं­धः सि­द्धः प्र­धा­ने­न सं­स­र्ग­स्य­वं­ध­फ­ला­नु­भ­व­न­नि­मि­त्त- ३­५स्य बं­ध­रू­प­त्वा­द् बं­ध­स्यै­व सं­स­र्ग्ग इ­ति ना­म­क­र­णा­त् स­चा­त्म­नः प्र­धा­न­सं­स­र्ग­का­र­ण­म् अं­त­रे­ण न सं­भ­व- ती­ति पु­रु­ष­स्य मि­थ्या­द­र्श­ना­दि­प­रि­णा­म­स् त­त्का­र­ण­म् इ­ति­प्र­त्ये­त­व्यं । प्र­धा­न­प­रि­णा­म­स्यै­व त­त्सं­स­र्ग­का­र­ण- ६­२त्वे मु­क्ता­त्म­नो 'पि त­त्सं­स­र्ग­का­र­ण­त्व­प्र­स­क्ते­रि­ति मि­थ्या­द­र्श­ना­दी­नि भा­व­क­र्मा­णि पु­रु­ष­प­रि­णा­मा­त्म­का- न्य् ए­व पु­रु­ष­स्य प­रि­णा­मि­त्वो­प­प­त्ते­स् त­स्या­प­रि­णा­मि­त्वे­व­स्तु­त्व­वि­रो­धा­न् नि­र­न्व­य­वि­न­श्व­र­क्ष­णि­क­चि­त्त­व­त् । द्र­व्य­क­र्मा­णि तु पु­द्ग­ल­प­रि­णा­मा­त्म­का­न्य् ए­व प्र­धा­न­स्य­पु­द्ग­ल­प­र्या­य­त्वा­त् पु­द्ग­ल­स्ये­व प्र­धा­न­म् इ­ति ना­म क­र­णा­त्­, न च प्र­धा­न­स्य पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्व­म् अ­सि­द्धं­पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­त्वा­त् पु­रु­ष­स्या­पु­द्ग­ल­द्र­व्य­स्य ०­५त­द­नु­प­ल­ब्धि­र् बु­द्ध्य­हं­का­रा­दि­प­रि­णा­मा­त्म­क­त्वा­त् न हि­प्र­धा­ने बु­द्ध्या­दि­प­रि­णा­मो घ­ट­ते­, त­था हि न प्र­धा­नं बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­त्वा­द् य­त् तु­बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं त­न् न पृ­थि­व्या­दि- प­रि­णा­मा­त्म­कं दृ­ष्टं य­था पु­रु­ष­द्र­व्यं त­था च प्र­धा­नं­त­स्मा­न् न बु­द्ध्या­दि­प­रि­णा­मा­त्म­कं । पु­रु­ष­स्य बु­द्ध्या­दि­प­रि­णा­मा­त्म­क­त्वा­सि­द्धे­र् न वै­ध­र्म्य­दृ­ष्टां­त­ते­ति­चे­न् न त­स्य त­त्सा­ध­ना­त् त­था हि बु­द्ध्या­दि­प­रि­णा- मा­त्म­कः पु­रु­ष­श् चे­त­न­त्वा­द् य­स् तु न­बु­द्ध­या­दि­प­रि­णा­मा­त्म­कः स न चे­त­नो दृ­ष्टो य­था घ­टा­दि­श्चे­त­न­श् च पु­रु­ष- १­०स् त­स्मा­द् बु­द्ध्या­दि­प­रि­णा­मा­त्म­क इ­ति स­म्य­ग­नु­मा­ना­त्­, त­था­का­श­प­रि­णा­मा­त्म­क­त्व­म् अ­पि प्र­धा­न­स्य न घ­ट­ते­मू­र्ति­म­त्पृ­थि­व्या­दि­प­रि­णा­मा­त्म­क­स्या­मू­र्ता­का­श­प­रि­णा­मा­त्म­क­त्व­वि­रो­धा­द्घ­टा­दि­व­त् । श­ब्दा­दि- त­न्मा­त्रा­णां तु पु­द्ग­ल­द्र­व्य­प­रि­णा­मा­त्म­क­त्व­म् ए­व­क­र्में­द्रि­य­द्र­व्य­म­नो­व­त् भा­व­म­नो­बु­द्धीं­द्रि­या­णां तु­पु­रु­ष­प- रि­णा­मा­त्म­क­त्व­सा­ध­ना­न् न जी­व­पु­द्ग­ल­द्र­व्य­व्य­ति­रि­क्तं­द्र­व्यां­त­र­म् अ­न्य­त्र ध­र्मा­ध­र्मा­का­श­का­ल­द्र­व्ये­भ्य इ­ति न प्र­धा­नं ना­म त­त्त्वां­त­र­म् अ­स्ति स­त्त्व­र­ज­स्त­म­सा­म् अ­पि­द्र­व्य­भा­व­रू­पा­णां पु­द्ग­ल­द्र­व्य­पु­रु­ष­द्र­व्य­प­रि­णा­म­त्वो- १­५प­प­त्ते­र् अ­न्य­था त­द­घ­ट­ना­द् इ­ति द्र­व्य­क­र्मा­णि­पु­द्ग­ला­त्म­का­न्य् ए­व सि­द्धा­नि भा­व­क­र्म­णां­जी­व­प­रि­णा­म­त्व­सि­द्धे- स् ता­नि च द्र­व्य­क­र्मा­णि पु­द्ग­ल­स्कं­ध­रू­पा­णि प­र­मा­णू­नां­क­र्म­त्वा­नु­प­त्ते­स् ते­षां जी­व­स्व­रू­प­प्र­ति­बं­ध­क­त्वा­भा­वा- द् इ­ति क­र्म­स्कं­ध­सि­द्धि­स् ते च क­र्म­स्कं­धा ब­ह­व इ­ति­क­र्म­स्कं­ध­रा­श­यः सि­द्धा­स् ते च भू­भृ­त इ­व भू­भृ­त इ­ति व्य­प­दि­श्यं­ते स­मा­धि­व­च­ना­त् ते­षां क­र्म­भू­भृ­तां भे­दो­वि­श्ले­ष­ण­म् ए­व न पु­न­र् अ­त्यं­त­सं­क्ष­यः स­तो­द्र­व्य­स्यां­त्यं­त- वि­ना­शा­नु­प­प­त्तेः प्र­सि­द्ध­त्वा­त् त­त ए­व क­र्म­भू­भृ­तां­भे­त्ता भ­ग­वा­न् प्रो­क्तो न पु­न­र् वि­ना­श­यि­ते­ति नि­र­व­द्या­म् इ­दं २­०भे­त्ता­रं क­र्म­भू­भृ­तां ज्ञा­ता­रं वि­श्व­त­त्त्वा­ना­म् इ­ति­वि­शे­ष­णा­द्वि­त­यं मो­क्ष­मा­र्ग­स्य ने­ता­र­म् इ­ति वि­शे­ष­ण­व­त् ॥ कः­पु­न­र्मो­क्ष इ­त्य् आ­ह । स्वा­त्म­ला­भ­स् त­तो मो­क्षः कृ­त्स्न­क­र्म­क्ष­या­त्म­तः नि­र्ज्ज­रा­सं­व­रा­भ्यां तु स­र्व­स­द्वा­दि­ना­म् इ­ह ॥ १­१­६ ॥ य­त ए­वं त­तः स्वा­त्म­ला­भो जी­व­त्य मो­क्षः कृ­त्स्नां­नां­क­र्म­णा­म् आ­गा­मि­नां सं­चि­ता­नां च सं­व­र­नि­र्ज्ज­रा- २­५भ्यां क्ष­या­द् वि­श्ले­षा­त् स­र्व­स­द्वा­दि­नां म­त इ­ति स­र्वे­षा­मा­स्ति­का­नां मो­क्ष­स्व­रू­पे वि­वा­दा­भा­वं द­र्श­य­ति ते­षा­म् आ­त्म­स्व- रू­पे क­र्म­स्व­रू­पे च वि­वा­दा­त् स च प्रा­ग् ए­व नि­र­स्तो 'नं­त­ज्ञा­ना­दि­च­तु­ष्ट­य­स्य सि­द्ध­त्व­स्य चा­त्म­नः स्व­रू­प­स्य­प्र­मा- ण­प्र­सि­द्ध­त्वा­न् न ह्य् अ­चे­त­न­त्व­म् आ­त्म­नः स्व­रू­पं त­स्य­ज्ञा­न­स­म­व­यि­त्व­वि­रो­धा­द् आ­का­शा­दि­त­त्का­र­णा­दृ­ष्ट­वि­शे­षा- सं­भ­वा­च् च त­द्व­त् त­स्यां­तः­क­र­ण­सं­यो­ग­स्या­पि दु­र्घ­ट­त्वा­त्प्र­ती­य­ते च ज्ञा­न­म् आ­त्म­नि त­त­स् त­स्य ना­चै­त­न्यं स्व­रू­पं । ज्ञा­न­स्य चै­त­न्य­स्या­नि­त्य­त्वा­त् क­थ­म् आ­त्म­नो नि­त्य­स्य­त­त्स्व­रू­प­म् इ­ति चे­न् ना­नं­त­स्य ज्ञा­न­स्या­ना­दे­श् चा­नि­त्य­त्वै­कां­ता- ३­०भा­वा­त् । ज्ञा­न­स्य नि­त्य­त्वे न क­दा­चि­द् ज्ञा­न­म् आ­त्म­नः स्या­दि­ति चे­न् न त­दा­व­र­णो­द­ये त­द­वि­रो­धा­त् ए­ते­न स­म- स्त­व­स्तु­वि­ष­य­ज्ञा­न­प्र­सं­गो ऽ­पि वि­नि­वा­रि­त­स्त­द्घा­ति­क­र्मो­द­ये स­ति सं­सा­रि­ण­स् त­द­सं­भ­वा­त् त­त्क्ष­ये तु­के­व- लि­नः स­र्व­द्र­व्य­प­र्या­य­वि­ष­य­स्य ज्ञा­न­स्य प्र­मा­ण­तः­प्र­सि­द्धेः स­र्व­ज्ञ­त्व­स्य सा­ध­ना­त् । चै­त­न्य­मा­त्र­म् ए­वा­त्म­नः स्व­रू­प­म् इ­त्य् अ­ने­न नि­र­स्तं ज्ञा­न­स्व­भा­व­र­हि­त­स्य­चे­त­न­त्व­वि­रो­धा­द् ग­ना­दि­व­त् । प्र­भा­स्व­र­म् इ­दं चि­त्त­म् इ­ति स्व- सं­वे­द­न­मा­त्रं चि­त्त­स्य स्व­रू­पं व­द­न्न् अ­पि­स­क­ला­र्थ­वि­ष­य­ज्ञा­न­सा­ध­ना­न् नि­र­स्तः स्व­सं­वि­न्मा­त्रे­ण­वे­द­ने­न स­र्वा­र्य- ३­५सा­क्षा­त्का­र­ण­वि­रो­धा­त् । त­द् ए­वं­प्र­ति­वा­दि­प­रि­क­ल्पि­ता­त्म­स्व­रू­प­स्य प्र­मा­ण­बा­धि­त­त्वा­त्स्या­द्वा­दि­नि­ग­दि­त- म् ए­वा­नं­त­ज्ञा­ना­दि­स्व­रू­प­म् आ­त्म­नो व्य­व­ति­ष्ठ­ते त­त­स्त­स्यै­व ला­भो मो­क्षः सि­द्ध्ये­न् न पु­नः स्वा­त्म­प्र­हा­ण­म् इ­ति प्र­ति­प­द्ये­म­हि प्र­मा­ण­सि­द्ध­त्वा­त् त­था क­र्म­स्व­रू­पे च­वि­प्र­ति­प­तिः क­र्म­वा­दि­नां क­ल्प­ना­भे­दा­त् सा च पू­र्वं नि­र- स्ते­त्य् अ­लं वि­वा­दे­न । न­नु च सं­व­र­नि­र्ज­रा­मो­क्षा­णां­भे­दा­भा­वः क­र्मा­भा­व­स्व­रू­प­त्वा­वि­शे­षा­द् इ­ति चे­न् न सं­व­र- ६­३स्या­गा­मि­क­र्मा­नु­त्प­त्ति­ल­क्ष­ण­त्वा­द् आ­स्त्र­व­नि­रो­धः­सं­व­र इ­ति व­च­ना­त् नि­र्ज­रा­या­स् तु सं­चि­त­क­र्म­वि­प्र­मो­क्ष- ल­क्ष­ण­त्वा­द् दे­श­तः क­र्म­वि­प्र­मो­क्षो­नि­र्ज्ज­रे­ति प्र­ति­पा­द­ना­त्कृ­त्स्न­क­र्म­वि­प्र­मो­क्ष­स्यै­व मो­क्ष­त्व­व­च­ना­त् त­तः सं­चि- त्ता­ना­ग­त­द्र­व्य­भा­व­क­र्म­णां वि­प्र­मो­क्ष­स्य­सं­व­र­नि­र्ज्ज­र­यो­र् अ­भा­वा­त् ता­भ्यां मो­क्ष­स्य भे­दः सि­द्धः । न­नु च ना­स्ति­का­न् प्र­ति मो­क्ष­स्व­रू­पे ऽ­पि वि­वा­द इ­ति चे­न् न ते­षा­म­त्रा­न­धि­का­रा­त् त­दे­वा­ह । ०­५ना­स्ति­का­नां न नै­वा­स्ति प्र­मा­णं त­न्नि­रा­कृ­तौ । प्र­ला­प­मा­त्र­कं ते­षां ना­व­धे­यं म­हा­त्म­नां ॥ १­१­७ ॥ ये­षां प्र­त्य­क्ष­म् ए­व प्र­मा­णं ना­स्ति­का­नां ते क­थं­मो­क्ष­नि­रा­क­र­णा­य प्र­मा­णां­त­रं व­दे­युः स्वे­ष्ट­हा­नि­प्र­सं- गा­त् प­रा­भ्यु­प­ग­ते­न प्र­मा­णे­न मो­क्षा­भा­व­म् आ­च­क्षा­णां­मो­क्ष­स­द्भा­व­म् ए­व कि­न् ना­च­क्ष­ते न चे­द् वि­क्षि­प्त­म­न­सः प­र­प­र्य­नु­यो­ग­प­र­त­या प्र­ला­प­मां­त्रे तु म­हा­त्म­नां­ना­व­धे­यं ते­षा­म् उ­पे­क्षा­र्ह­त्वा­त् त­तो नि­र्वि­वा­द ए­व मो­क्षः­प्र­ति­प- १­०त्त­व्यः । क­स् त­र्हि मो­क्ष­मा­र्ग इ­त्य् आ­ह । मा­र्गो मो­क्ष­स्य वै स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­कः । वि­शे­षे­ण प्र­प­त्त­व्यो ना­न्य­था त­द्वि­रो­ध­तः ॥ १­१­८ ॥ मो­क्ष­स्य हि मा­र्ग्गः सा­क्षा­त् प्र­प्त्यु­पा­यो वि­शे­ष­प्र­त्या­य­नी­यो­ऽ­सा­धा­र­ण­का­र­ण­स्य त­था­भा­वो­प­प­त्ते­र् न पु­नः सा­मा­न्य­तः सा­धा­र­ण­का­र­ण­स्य­द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­वा­वि­शे­ष­स्य स­द्भा­वा­त् स च त्र­यो­त्म­क ए­व १­५प्र­ति­प­त्त­व्यः त­था हि स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­को­मो­क्ष­मा­र्गः सा­क्षा­न् मो­क्ष­मा­र्ग­त्वा­द् य­स् तु न स­म्य­ग्द- र्श­ना­दि­त्र­या­त्म­कः स न सा­क्षा­न् मो­क्ष­मा­र्गो य­था­ज्ञा­न­मा­त्रा­दि सा­क्षा­न्मो­क्ष­मा­र्ग­श् च वि­वि­दा­ध्या­सि­त- स् त­स्मा­त् स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क इ­त्य् अ­त्र ना­प्र­सि­द्धो­ध­र्मी मो­क्ष­मा­र्ग­मा­त्र­स्य स­क­ल­मो­क्ष­वा­दि­ना­म् अ­वि­वा- द­स्य ध­र्म्मि­त्वा­त् त­त ए­व ना­प्र­सि­द्ध­वि­शे­ष्यः प­क्षो ना­प्य­प्र­सि­द्ध­वि­शे­ष­णः स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्व­स्य व्या­धि­वि­मो­क्ष­मा­र्ग­र­सा­य­ना­दौ प्र­सि­द्ध­त्वा­त् । न हि­र­सा­य­न­श्र­द्धा­न­मा­त्रं स­म्य­ग्ज्ञा­ना­च­र­ण­र­हि­तं स­क- २­०ला­म­य­वि­ना­श­ना­या­लं ना­पि र­सा­य­न­ज्ञा­न­मा­त्रं­श्र­द्धा­ना­च­र­ण­र­हि­तं न च र­सा­य­ना­च­र­ण­मा­त्रं­श्र­द्धा­न- ज्ञा­न­शू­न्यं ते­षा­म् अ­न्य­त­मा­पा­ये­स­क­ल­व्या­धि­वि­प्र­मो­क्ष­ल­क्ष­ण­स्य­र­सा­य­न­फ­ल­स्या­सं­भ­वा­त् त­द्व­त् स­क­ल­क­र्म्म- म­हा­व्या­धि­वि­प्र­मो­क्षो ऽ­पि­त­त्त्व­श्र­द्धा­न­ज्ञा­ना­च­र­ण­त्र­या­त्म­का­द् ए­वो­पा­या­द­न­पा­य­म् उ­प­प­द्य­ते त­द­न्य­त­मा­पा­ये त­द­नु­प­प­त्तेः । न­नु चा­यं प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धो हे­तुः­श­ब्दा­नि­त्य­त्वे श­ब्द­त्व­व­द् इ­ति न मं­त­व्यं प्र­ति­ज्ञा­र्थै­क- दे­श­त्वे­न हे­तो­र् अ­सि­द्ध­त्वा­यो­गा­त् प्र­ति­ज्ञा हि­ध­र्म्मि­ध­र्म­स­मु­दा­य­ल­क्ष­णा त­दे­क­दे­श­स् तु ध­र्मी ध­र्मो वा­त­त्र न २­५ध­र्मी ता­व­द् अ­प्र­सि­द्धः प्र­सि­द्धो ध­र्म्मी­ति व­च­ना­त् न­चा­यं ध­र्मि­त्व­वि­व­क्षा­या­म् अ­प्र­सि­द्ध इ­ति व­क्तुं यु­क्तं­प्र­मा- ण­त­स् त­त्स्तं­प्र­त्य­य­स्या­वि­शे­षा­त् न­नु मो­क्ष­मा­र्गो ध­र्मी­मो­क्ष­मा­र्ग­त्वं हे­तु­स् त­च् च न­, ध­र्मि­सा­मा­न्य­रू­प­त्वा­त्सा­ध­न- ध­र्म­त्वे­न प्र­ति­पा­द­ना­द् इ­त्य् अ­प­रः सो 'प्य् अ­नु­कू­ल­मा­च­र­ति सा­ध­न­ध­र्म­स्य ध­र्मि­रु­प­त्वा­भा­वे­प्र­ति­ज्ञा­र्थे­क­दे­श­त्व­नि­रा- क­र­णा­त् वि­शे­षं ध­र्मि­णं कृ­त्वा सा­मा­न्यं हे­तुं ब्रु­व­तो न­दो­षं इ­ति प­रैः स्व­य­म् अ­भि­धा­ना­त्­, प्र­य­त्ना­नं­त­री­य­कः क्ष­णि­कः श­ब्दः प्र­य­त्ना­नं­त­री­य­क­त्वा­द् इ­त्य् आ­दि­व­त् कः­पु­न­र् अ­त्र वि­शे­षो ध­र्मी मो­क्ष­मा­र्ग इ­ति ब्रू­मः कु­तो ऽ­स्य- ३­०वि­शे­षः स्वा­स्थ्य­मा­र्गा­त् न ह्य् अ­त्र मा­र्ग­सा­मा­न्यं ध­र्म्मि किं­त­र्हि मो­क्ष­वि­शे­ष­णो मा­र्ग­वि­शे­षः क­थ­म् ए­वं मो­क्ष- मा­र्ग­त्वं सा­मा­न्यं मो­क्ष­मा­र्गा­णा­म् अ­ने­क­व्य­क्ति­नि­ष्ठ­स्वा­त् क्व­चि­न् मा­न­स­शा­री­र­व्या­धि­वि­शे­षा­णां मो­क्ष­मा­र्गः क्व­चि­द् द्र­व्य­भा­व­स­क­ल­क­र्मा­णा­म् इ­ति मो­क्ष­मा­र्ग­त्वं सा­मा­न्यं­श­ब्द­त्व­व­त् श­ब्द­त्वं हि य­था श­ब्द­वि­शे­षे व­र्ण- प­द­वा­क्या­त्म­के वि­वा­दा­स्प­दे त­था त­त­वि­त­त­घ­न­सु­षि­र­श­ब्दे­ऽ­पि श्रा­व­ण­ज्ञा­न­ज­न­न­स­म­र्थ­त­या (­श­ब्द­व्य­प­दे­शं ना­ति­क्रा­म­ति­) इ­ति श­ब्द­वि­शे­षं ध­र्म्मि­णं कृ­त्वा श­ब्द­त्वं­सा­मा­न्यं हे­तुं ब्रु­वा­णो न कं­चि­द् दो­ष­म् आ­स्ति­घ्नु­ते ३­५त­था­न­न्व­य­दो­ष­स्या­प्य् अ­भा­वा­त् त­द्व­न्मो­क्ष­मा­र्ग­वि­शे­षं­ध­र्म्मि­ण­म् अ­भि­धा­य मो­क्ष­मा­र्ग­त्वं स­मा­न्यं सा­ध­न­म् अ­भि- द­धा­नो नो­प­ल­ब्ध­व्यः । त­था सा­ध्य­ध­र्मो ऽ­पि­प्र­ति­ज्ञा­र्थै­क­दे­शो हे­तु­त्वे­नो­पा­दी­य­मा­नो न­प्र­ति­ज्ञा­र्थै­क­दे­श- त्वे­ना­सि­द्ध­स् त­स्य ध­र्मि­णा व्य­भि­चा­रा­त्प्र­ति­ज्ञा­र्थै­क­दे­श­स्या­पि ध­र्मि­णो ऽ­सि­द्ध­त्वा­नु­प­प­त्तेः किं­त­र्हि सा­ध्य­त्वे- ६­४ना­सि­द्ध इ­ति न प्र­ति­ज्ञा­र्थै­क­दे­शो ना­मा­सि­द्धो हे­तु­र­स्ति वि­प­क्षे बा­ध­क­प्र­भा­णा­भा­वा­त् । अ­न्य­था­नु­प­प­न्न- त्व­नि­य­मा­नि­श्च­या­द् अ­ग­म­को ऽ­यं हे­तु­र् इ­ति चे­न् न­ज्ञा­न­मा­त्रा­दौ वि­प­क्षे मो­क्ष­मा­र्ग­त्व­स्य हे­तोः­प्र­मा­ण­बा­धि­त­त्वा­त् । स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वे हि मो­क्ष­मा­र्ग­स्य सा­ध्ये­ज्ञा­न­मा­त्रा­दि­त्रि­प­क्ष­स् त­त्र च न मो­क्ष­मा­र्ग­त्वं सि­द्धं बा­ध­क­स­द्भा­वा­त् त­था हि ज्ञा­न­मा­त्रं न क­र्म­म­हा­व्या­धि­मो­क्ष­मा­र्गः श्र­द्धा­ना­च­र­ण­शू­न्य­त्वा­त् शा­री­र- ०­५मा­न­स­व्या­धि­वि­मो­क्ष­का­र­ण­र­सा­य­न­ज्ञा­न­मा­त्र­व­त् ना­प्या­च­र­ण­मा­त्रं त­त्का­र­णं श्र­द्धा­न­ज्ञा­न­शू­न्य­त्वा­त् र­सा­य­ना­च­र­ण­मा­त्र­व­त् ना­पि ज्ञा­न­वै­रा­ग्ये त­दु­पा­य­स्त­त्व­श्र­द्धा­न­वि­धु­र­त्वा­द् र­सा­य­न­ज्ञा­न­वै­रा­ग्य­मा­त्र­व- द् इ­ति सि­द्धो ऽ­न्य­था­नु­प­प­त्ति­नि­य­मः सा­ध­न­स्य त­तो­मो­क्ष­मा­र्ग­स्य स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्व­सि­द्धिः । प­रं­प­र­या मो­क्ष­मा­र्ग­स्य स­म्य­ग्द­र्श­न­मा­त्रा­त्म­क­त्व­सि­द्धे­र्व्य­भि­चा­री हे­तु­र् इ­ति चे­न् न सा­क्षा­द् इ­ति वि­शे­ष­णा­त् सा- क्षा­न् मो­क्ष­मा­र्ग­त्वं स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वं न­व्य­भि­च­र­ति क्षी­ण­क­षा­य­च­र­म् अ­क्ष­ण­व­र्त्ति­प­र­मा­र्हं­त्य­ल­क्ष- १­०ण­जी­व­न्मो­क्ष­मा­र्ग इ­वे­ति सु­प्र­ती­तं त­थै­वा­यो­ग­के­व­लि­च­र­म­क्ष­ण­व­र्ति­कृ­त्स्न­क­र्म­क्ष­य­ल­क्ष­ण­मो­क्ष­मा­र्गः सा­क्षा­न् मो­क्ष­मा­र्ग­त्वं स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­त्वं न­व्य­भि­च­र­ति त­पो­वि­शे­ष­स्य प­र­म­शु­क्ल­ध्या­न­ल­क्ष­ण­स्य स­म्य­क्चा­रि­त्रे ऽ­ṃ­त­र्भा­वा­द् इ­ति वि­स्त­र­त­स् त­र­त­स्त­त्वा­र्था­लं­का­रे यु­क्त्या­ग­म­वि­रो­ध­नं प­री­क्षि­त­म­व­बो­द्ध­व्यं त­द् ए­वं वि­ध­स्य मो­क्ष­मा­र्ग­स्य प्र­णे­ता वि­श्व­त­त्त्व­ज्ञः सा­क्षा­त्प­रं­प­र­या वे­ति शं­का­या­म् इ­द­म् आ­ह । प्र­णे­ता मो­क्ष­मा­र्ग­स्या­बा­ध्य­मा­न­स्य स­र्व­था । १­५सा­क्षा­द् य ए­व स ज्ञे­यो वि­श्व­त­त्त्व­ज्ञ­ता­श्र­यः ॥ १­१­९ ॥ न हि प­रं­प­र­या मो­क्ष­मा­र्ग­स्य प्र­णे­ता­गु­रु­प­र्व­क्र­मा­वि­च्छे­दा­द् अ­धि­ग­व­त­त्त्वा­र्थ­शा­स्त्रा­र्थो ऽ­प्य­स्म­दा­दि­भिः सा­क्षा­द् वि­श्व­त्त्व­ज्ञ­ता­याः स­मा­श्र­यः सा­ध्य­ते प्र­ती­ति­वि­रो­धा­त्किं त­र्हि सा­क्षा­न् मो­क्ष­मा­र्ग­स्य स­क­ल­बा­ध­क­प्र­मा­ण- र­हि­त­स्य यः प्र­णे­ता स ए­व वि­श्व­त­त्त्व­ज्ञ­ता­श्र­य­स्त­त्वा­र्थ­सू­त्र­का­रै­र् उ­मा­स्वा­भि­प्र­भृ­ति­भिः प्र­ति­पा­द्य­ते­भ­ग­व­द्भिः सा­क्षा­त्स­र्व­त­त्व­ज्ञ­ता­म् अ­न्त­रे­ण सा­क्षा­द­बा­धि­त­मो­क्ष­मा­र्ग­स्य­प्र­ण­य­ना­नु­प­प­त्ते­र् इ­ति वं­दे त­द्गु­ण­ल­ब्ध­य इ­त्य् ए­त- २­०द् व्या­ख्या­तु­म् अ­नाः प्रा­ह वी­त­निः­शे­ष­दो­षो ऽ­तः प्र­वं­द्यो ऽ­र्ह­न् गु­णां­बु­धिः । त­द्गु­ण­प्रा­प्त­ये स­द्भि­र् इ­ति सं­क्षे­प­तो ऽ­न्व­यः ॥ १­२­० ॥ य­त­श् च यः सा­क्षा­न् मो­क्ष­मा­र्ग­स्या­बा­धि­त­स्य प्र­णे­ता स­ए­व वि­श्व­त­त्त्वा­नां ज्ञा­ता क­र्म­भू­भृ­तां भे­त्ता­ऽ- त ए­वा­र्ह­न् प्र­वं­द्यो मु­नें­द्रै­स् त­स्य­वी­त­निः­शे­ष­ज्ञा­ना­दि­दो­ष­त्वा­त्त­स्या­नं­त­ज्ञा­ना­दि­गु­णां­बु­धि­त्वा­च् च यो हि २­५गु­णां­बु­धिः स ए­व त­द्गु­ण­ल­ब्ध­ये स­द्भि­र् आ­चा­र्यै­र्वं­द­नी­यः स्या­न् ना­न्य इ­ति मो­क्ष­मा­र्ग­स्य ने­ता­रं भे­त्ता­रं क­र्म­भू­भृ­तां ज्ञा­ता­रं वि­श्व­त­त्त्वा­नां भ­ग­वं­त­म् अ­र्हं­त­मे­वा­न्य­यो­ग­व्य­व­च्छे­दे­न नि­र्णी­त­म् अ­हं वं­दे त­द्गु­ण- ल­ब्ध्य­र्थ­म् इ­ति सं­क्षे­प­तः शा­स्त्रा­दौ­प­र­मे­ष्ठि­गु­ण­स्तो­त्र­स्य मु­नि­पुं­ग­वै­र्वि­धी­य­मा­न­स्या­न्व­यः सं­प्र­दा­या­व्य- व­च्छे­द­ल­क्ष­णः प­दा­र्थ­घ­ट­ना­ल­क्ष­णो वा ल­क्ष­णी­यः­प्र­पं­च­त­स् त­द­न्व­य­स्या­क्षे­प­स­मा­धा­न­ल­क्ष­ण­स्य श्री­म­त्स्वा- मि­स­मं­त­भ­द्रै­र् दे­वा­ग­मा­ख्या­प्त­मी­मां­सा­यां प्र­का­श­ना­त्त­त्त्वा­र्थ­वि­द्या­नं म­हो­द­या­लं­का­रे­षु च त­द­न्व­य­स्य ३­०व्य­व­स्था­प­ना­द् अ­लं प्र­सं­ग­प­रं­प­र­या अ­त्र स­मा­स­त­स्त­द्वि­नि­श्च­या­त् क­स्मा­त् पु­न­र् ए­वं वि­धो­भ­ग­वा­न् स­क­ल­प­री­क्षा­ल- क्षि­त­मो­ह­क्ष­यः सा­क्षी­कृ­त­वि­श्व­त­त्त्वा­र्थो वं­द्य­ते स­द्भि­रि­त्य् आ­वे­द्य­ते । मो­हा­क्रां­ता­न् न भ­व­ति गु­रो­र् मो­क्ष­मा­र्ग प्र­णी­ति  । न­र्ते त­स्याः स­क­ल­क­लु­ष­ध्वं­स­जा स्वा­त्म­ल­ब्धिः  ।  । त­स्यै वं­द्यः प­र­गु­रु­र् इ­ह क्षी­ण मो­ह­स् त्व­म् अ­र्ह­न्  । ३­५सा­क्षा­त् कु­र्व­न्न् अ­म­ल­क­म् इ­वा­शे­ष­त­त्त्वा­नि ना­थ ॥ १­२­१ ॥ ६­५मो­ह­स् ता­व­द् अ­ज्ञा­नं रा­गा­दि­प्र­पं­च­स् ते­ना­क्रां­ता­द्गु­रो­र् मो­क्ष­मा­र्ग­स्य य­थो­क्त­स्य प्र­णी­ति­र् नो­प­प­द्य­ते य­स्मा- द् रा­ग­द्वे­षा­ज्ञा­न­प­र­व­शी­कृ­त­मा­न­स् अ­स्य­स­म्य­ग्गु­रु­त्वे­ना­भि­म­न्य­मा­न­स्या­पि­य­था­र्थो­प­दे­शि­त्व­नि­श्च­या­स­भ- वा­त् त­स्य वि­त­था­र्था­भि­धा­न­शं­का­न­ति­क्र­मा­त् दू­रे­मो­क्ष­मा­र्ग­प्र­णी­ति­र् य­त­श् च त­स्या मो­क्ष­मा­र्ग­प्र­णी­ते­र् वि­ना मो­क्ष­मा­र्ग्गं भा­व­ना­प्र­क­र्ष­प­र्यं­त­ग­म­ने­न­स­क­ल­क­र्म­ल­क्ष­ण­क­लु­ष­प्र­ध्वं­स­ज­न्या­नं­त­ज्ञा­ना­दि­ल­क्ष­णा­स्वा­त्म­ल- ०­५ब्धिः प­र­म­नि­र्वृ­त्तिः क­स्य­चि­न् न घ­ट­ते त­स्मा­त् त­स्यै स्वा­त्मा­त्म­ल­ब्ध­ये त्व­म् ए­वा­र्ह­न् प­र­म­गु­रु­रि­ह शा­स्त्रा­दौ­वं­द्यः क्षी­ण­मो­ह­त्वा­त् क­र­त­ल­नि­हि­त­स्फ­टि­क­म­णि­व­त्सा­क्षा­त्कृ­ता­शे­ष­त­त्त्वा­र्थ­त्वा­च् च न ह्य् अ­क्षी­ण­मो­हः­सा­क्षा­द् अ­शे­ष- त­त्त्वा­नि दृ­ष्टुं स­म­र्थः क­पि­ला­दि­व­न् ना­पि­सा­क्षा­द­प­रि­ज्ञा­ता­शे­ष­त­त्त्वा­र्थो मो­क्ष­मा­र्ग­प्र­णी­त­ये­स­म­र्थो न च त­द­स­म­र्थः प­र­म­गु­रु­र् अ­भि­धा­तुं श­क्य­स् त­द्वे­दे वे­ति न­मो­हा­क्रां­तः प­र­म­निः­श्रे­य­सा­र्थि­भि­र् अ­भि­वं­द­नी­यः । क­थ- म् ए­व­म् आ­चा­र्य्या­द­यः प्र­वं­द­नी­याः स्यु­र् इ­ति चे­त्प­र­म­गु­रु­व­च­ना­नु­सा­रि­त­या ते­षां प्र­व­र्त्त­मा­न­त्वा­द् दे­श­तो मो­ह- १­०र­हि­त­त्वा­च् च ते­षां वं­द­नी­य­त्व­म् इ­ति प्र­ति­प­द्या­म­हे त­त­ए­व प­रा­प­र­गु­रु­गु­ण­स्तो­त्रं शा­स्त्रा­दौ मु­नीं­द्रै­र् वि­हि­त- म् इ­ति व्या­ख्या­न­म् अ­नु­व­र्त­नी­यं­, पं­चा­ना­म् अ­पि प­र­मे­ष्ठि­नां­गु­रु­त्वो­प­प­त्तेः का­र्त्स्न्य­तो दे­श­त­श् च क्षी­ण­मो­ह­त्व- सि­द्धे­र् अ­शे­ष­त­त्त्वा­र्थ­ज्ञा­न­प्र­सि­द्धे­श् च­य­था­र्था­भि­धा­यि­त्व­नि­श्च­या­द् वि­त­था­र्था­भि­धा­न­शं­का­पा­या­न्मो­क्ष­मा­र्ग­प्र­णी- तौ गु­रु­त्वो­प­प­त्ते­स् त­त्प्र­सा­दा­द् अ­भ्यु­द­य­नि­श्रे­य­स­सं­प्रा­प्ते­र­व­श्यं­भा­वा­त् त­द् ए­व­म् आ­प्त­प­री­क्षै­षा वि­हि­ता हि­त­प­री- क्षा­द­क्षै­र् वि­च­क्ष­णैः पु­नः पु­न­श् चे­त­सि प­रि­म­ल­नी­ये­त्या­च­क्ष्म­हे । १­५न्य­क्षे­णा­प्त­प­री­क्षा­प्र­ति­प­क्षं क्ष­प­यि­तुं क्ष­मा सा­क्षा­त् । प्रे­क्षा­व­ता­म् अ­भी­क्ष्णं वि­मो­क्ष­ल­क्ष्मी­क्ष­णा­यं सं­ल­क्ष्या ॥ १­२­२ ॥ श्री­म­त्त­त्वा­र्थ­शा­स्त्रा­द्भु­त­स­लि­ल­नि­धे­रि­द्ध­र­त्नो­द्भ­व­स्य प्रो­त्था­ना­रं­भ­का­ले स­क­ल­म­ल­भि­दे शा­स्त्र­का­रैः कृ­तं­य­त् । स्तो­त्रं ती­र्थो­प­मा­नं प्र­थि­त­पृ­थु­प­थं­स्वा­मि­मी­मां­सि­तं त­त्  । २­०वि­द्या­नं­दैः स्व­श­क्त्या क­थ­म् अ­पि क­थि­तं­स­त्य­वा­क्या­र्थ­सि­द्ध्यै ॥ १­२­३ ॥ इ­ति त­त्त्वा­र्थ­शा­स्त्रा­दौ मु­नीं­द्र­स्तो­त्र­गो­च­रा । प्र­णी­ता­प्त­प­री­क्षे­यं कु­वि­वा­द­नि­वृ­त्त­ये ॥ १­२­४ ॥ वि­द्या­नं­द­हि­मा­च­ल­मु­ख­प­द्म­वि­नि­र्ग­ता सु­गं­भी­रा आ­प्त­प­री­क्षा­टी­का गं­गा­व­च्चि­र­त­रं ज­य­तु ॥ १ ॥ २­५भा­स्व­द्भा­सि­र­दो­षा कु­म­ति­म­त­ध्वां­त­भे­द­ने प­ट्वी । आ­प्त­प­री­क्षा­लं­कृ­ति­र् आ­चं­द्रा­र्कं चि­रं ज­य­तु ॥ २ ॥ स ज­य­तु वि­द्या­नं­दो र­त्न­त्र­य­भू­रि­भू­ष­ण­स् स­ब­लं । त­त्त्वा­र्था­र्ण­व­त­रे­ण स­दु­पा­यः प्र­क­टि­तो ये­न ॥ ३ ॥ इ­त्य् आ­प्त­प­री­क्षा स­मा­प्ता ।