Āptaparīkṣā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Āptaparīkṣā and Āptaparīkṣāṭīkā
Creation of the digital textresource and its transformations
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 12, 2025
Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/APT/APT
,
October 05, 2024
The textual quality of this file is wanting. The file at hand, "
AP-GL-t
", is a transformation of the file "
APT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Āptaparīkṣā and the Āptaparīkṣāṭīkā.
Main steps in the preparation:
2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai
2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha
2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings
2021: TEI-resource by H. Trikha
2022: Integration DCV by H. Trikha
2024: Review suggested readning SP by H. Trikha
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
orig
,
Excluded in plain text:
front
,
ref
,
note
,
orig
,
type
=
unclear_addition
,
type
=
note-block-page-foot
,
type
=
note-block-container
ĀP-GL 01,1
oṃ
ĀP-GL 01,2
namaḥ siddhebhyaḥ |
ĀP-GL 01,3
sanātanajainagraṃthamālā |
ĀP-GL 01,4
1
ĀP-GL 01,5
ācāryapravaraśrīvidyānaṃdisvāmiviracitā
ĀP-GL 01,6
āptaparīkṣā |
ĀP-GL 1ab
prabuddhāśeṣatattvārthabodhadīdhitimāline |
ĀP-GL 1cd
namaḥ śrījinacaṃdrāya mohadhvāṃtaprabhedine || 1 ||
ĀP-GL 2ab
śreyomārgasya saṃsiddhiḥ prasādāt parameṣṭhinaḥ |
ĀP-GL 2cd
ity āhus tadguṇastotraṃ śāstrādau munipuṃgavāḥ || 2 ||
ĀP-GL 3ab
ity asādhāraṇaṃ proktaṃ viśeṣaṇam aśeṣataḥ |
ĀP-GL 3cd
parasaṃkalpitāptānāṃ vyavacchedaprasiddhaye || 3 ||
ĀP-GL 4ab
anyayogavyavacchedān niścite hi mahātmani |
ĀP-GL 4cd
tasyopadeśasāmarthyād anuṣṭhānaṃ pratiṣṭhitaṃ || 4 ||
ĀP-GL 5ab
tatrāsiddhaṃ munīṃdrasya bhettṛtvaṃ karmabhūbhṛtāṃ |
ĀP-GL 5cd
ye vadaṃti viparyāsāt tān pratyevaṃ pracakṣmahe || 5 ||
ĀP-GL 6ab
prasiddhaḥ sarvatattvajñas teṣāṃ tāvat pramāṇataḥ |
ĀP-GL 6cd
sadāvidhvastaniḥśeṣabādhakāt svasukhādivat || 6 ||
ĀP-GL 7ab
jñātā yo viśvatattvānāṃ sa bhettāṃ karmabhūbhṛtāṃ |
ĀP-GL 7cd
bhavaty evānyathā tasya viśvatattvajñatā kutaḥ || 7 || iti |
ĀP-GL 8ab
nāspṛṣṭaḥ karmabhiḥ śaśvadviśvadṛśvāsti kaścana |
ĀP-GL 8cd
tasyānupāyasiddhasya sarvathā'nupapattitaḥ || 8 ||
ĀP-GL 9ab
praṇītir mokṣamārgasya na vinā'nādisiddhataḥ |
ĀP-GL 9cd
sarvajñād iti tatsirddhir na parīkṣā sahā sa hi || 9 ||
ĀP-GL 10ab
praṇetā mokṣamārgasya nāśarīro 'nyamuktavat |
ĀP-GL 10cd
saśarīras tu nā'karmā saṃbhavaty ajñajaṃtuvat || 10 ||
ĀP-GL 11ab
na cecchā śaktir īśasya karmābhāve 'pi yujyate |
ĀP-GL 11cd
tadicchā vā'nabhivyaktā kriyāhetuḥ kuto 'jñavat || 11 ||
ĀP-GL 12ab
jñānaśaktyaiva niḥśeṣakāryotpattau prabhuḥ kila |
ĀP-GL 12cd
sadeśvara iti khyāne'numānam anidarśanaṃ || 12 ||
ĀP-GL 13ab
samīhām aṃtareṇāpi yathāvakti jineśvaraḥ |
ĀP-GL 13cd
tatheśvaro 'pi kāryāṇi kuryād ity apy apeśalaṃ || 13 ||
ĀP-GL 14ab
sati dharmaviśeṣe hi tīrthakṛttvasamāhvaye |
ĀP-GL 14cd
brūyāj jineśvaro mārgaṃ na jñānād eva kevalāt || 14 ||
ĀP-GL 15ab
siddhasyāpāstaniḥśeṣakarmaṇe vāgasaṃbhavāt |
ĀP-GL 15cd
vinā tīrthakarattvena nāmnā nārthopadeśanā || 15 ||
ĀP-GL 16ab
tathā dharmaviśeṣo 'sya yogaś ca yadi śāśvataḥ |
ĀP-GL 16cd
tadeśvarasya deho 'stu yogyaṃtaravad uttamaḥ || 16 ||
ĀP-GL 17ab
nigrahānugrahau dehaṃ svaṃ nirmāyānyadehināṃ |
ĀP-GL 17cd
karotīśvara ity etan naparīkṣākṣamaṃ vacaḥ || 17 ||
ĀP-GL 18ab
dehāṃtarād vinā tāvat svadehaṃ janayed yadi |
ĀP-GL 18cd
tadā prakṛtakārye 'pi dehādhānam anarthakaṃ || 18 ||
ĀP-GL 19ab
dehāṃtarāt svadehasya vidhāne cānavasthitiḥ |
ĀP-GL 19cd
tathā ca prakṛtaṃ kāryaṃ kuryād īśo na jātucit || 19 ||
ĀP-GL 20ab
svayaṃ dehāvidhāne tu tenaiva vyabhicāritā |
ĀP-GL 20cd
kāryatvādeḥ prayuktasya hetor īśvarasādhane || 20 ||
ĀP-GL 21ab
yathā'nīśaḥ svadehasya kartā dehāṃtarān mataḥ |
ĀP-GL 21cd
pūrvasmād ity anāditvān nānavasthā prasajyate || 21 ||
ĀP-GL 22ab
tatheśasyāpi pūrvasmād dehād dehāṃtarodbhavāt |
ĀP-GL 22cd
nānavastheti yo brūyāt tasyā'nīśatvam īśituḥ || 22 ||
ĀP-GL 23ab
anīśaḥ karmadehenā'nādisaṃtānavartitā |
ĀP-GL 23cd
yathaiva hi sakarmānas tadvan na katham īśvaraḥ || 23 ||
ĀP-GL 24ab
tato neśasya deho 'sti proktadoṣānuṣaṃgataḥ |
ĀP-GL 24cd
nāpi dharmaviśeṣo 'sya dehābhāve virodhataḥ || 24 ||
ĀP-GL 25ab
yenecchām aṃtareṇāpi tasya kārye pravartanaṃ |
ĀP-GL 25cd
jineṃdravad ghaṭeteti nodāharaṇasaṃbhavaḥ || 25 ||
ĀP-GL 26ab
jñānam īśasya nityaṃ ced aśarīrasya na kramaḥ |
ĀP-GL 26cd
kāryāṇām akramād dhetoḥ kāryakramavirodhataḥ || 26 ||
ĀP-GL 27ab
tadbodhasya pramāṇatve phalābhāvaḥ prasajyate |
ĀP-GL 27cd
tataḥ phalāvabodhasyānityasyeṣṭau matakṣatiḥ || 27 ||
ĀP-GL 28ab
phalatve tasya nityatvaṃ na syān mānāt samudbhavāt |
ĀP-GL 28cd
tato 'nudbhavane tasya phalatvaṃ pratihanyate || 28 ||
ĀP-GL 29ab
anityatve tu tajjñānasyānena vyabhicāritā |
ĀP-GL 29cd
kāryatvāder maheśenākaraṇe 'sya svabuddhitaḥ || 29 ||
ĀP-GL 30ab
budhdyaṃtareṇa tadbuddheḥ karaṇe cānavasthitiḥ |
ĀP-GL 30cd
nānādisaṃtatir yuktā karmasaṃtānato vinā || 30 ||
ĀP-GL 31ab
avyāpi na yadi jñānam īśvarasya tadā kathaṃ |
ĀP-GL 31cd
sakṛtsarvatra kāryāṇām utpattir ghaṭate tataḥ || 31 ||
ĀP-GL 32ab
yady ekatra sthitaṃ deśe jñānaṃ sarvatra kāryakṛt |
ĀP-GL 32cd
tadā sarvatra kāryāṇāṃ sakṛt kiṃ na samudbhavaḥ || 32 ||
ĀP-GL 33ab
kāraṇāṃtaravaikalyāt tathā'nutpattir ity api |
ĀP-GL 33cd
kāryāṇām īśvarajñānāhetukatvaṃ prasādhayet || 33 ||
ĀP-GL 34ab
sarvatra sarvadā tasya vyatirekāprasiddhitaḥ |
ĀP-GL 34cd
anvayasyāpi saṃdehāt kāryaṃ taddhetukaṃ kathaṃ || 34 ||
ĀP-GL 35ab
etenaiveśvarajñānaṃ vyāpinityam apākṛtaṃ |
ĀP-GL 35cd
tasyeśavat sadā kāryakramahetutvahānitaḥ || 35 ||
ĀP-GL 36ab
asvasaṃviditaṃ jñānam īśvarasya yadīṣyate |
ĀP-GL 36cd
tadā sarvajñatā na syāt svajñānasyāpravedanāt || 36 ||
ĀP-GL 37ab
jñānāṃtareṇa tadvittau tasyāpy anyena vedanaṃ |
ĀP-GL 37cd
vedanena bhaved evam anavasthā mahīyasī || 37 ||
ĀP-GL 38ab
gatvā sudūram apy evaṃ svasaṃviditavedane |
ĀP-GL 38cd
iṣyamāṇe maheśasya prathamaṃ tādṛg astu vaḥ || 38 ||
ĀP-GL 39ab
tatsvārthavyavasāyātmajñānaṃ bhinnaṃ maheśvarāt |
ĀP-GL 39cd
kathaṃ tasyeti nirdeśyam ākāśādivad aṃjasā || 39 ||
ĀP-GL 40ab
samavāyena tasyāpi tadbhinnasya kuto matiḥ |
ĀP-GL 40cd
ihedam iti vijñānād abādhyād vyabhicāri tat || 40 ||
ĀP-GL 41ab
iha kuṃḍe dadhīty ādi vijñānenāstavidviṣā |
ĀP-GL 41cd
sādhye saṃbaṃdhamātre tu pareṣāṃ siddhasādhanaṃ || 41 ||
ĀP-GL 42ab
satyām ayutasiddhau cen nedaṃ sādhuviśeṣaṇaṃ |
ĀP-GL 42cd
śāstrīyāyutasiddhatvavirahāt samavāyinoḥ || 42 ||
ĀP-GL 43ab
dravyaṃ svāvayavāghāraṃ guṇo dravyaśrayo yataḥ
ĀP-GL 43cd
laukikyayutasiddhis tu bhaved dugdhāṃbhasor api || 43 ||
ĀP-GL 44ab
pṛthagāśrayavṛttitvaṃ yutasiddhir na cānayoḥ |
ĀP-GL 44cd
sāstīśasya vibhutvena paradravyāśriticyuteḥ || 44 ||
ĀP-GL 45ab
jñānasyāpīśvarād anyadravyavṛttitvahānitaḥ |
ĀP-GL 45cd
iti ye 'pi samādadhyus tāṃśca paryanuyuṃjmahe || 45 ||
ĀP-GL 46ab
vibhudravyaviśeṣāṇām anyāśrayavivekataḥ |
ĀP-GL 46cd
yutasiddhiḥ kathaṃ tu syād ekadravyaguṇādiṣu || 46 ||
ĀP-GL 47ab
samavāyaḥ prasajyetāyutasiddhau parasparaṃ |
ĀP-GL 47cd
teṣāṃ taddvitayāsatve syād vyāghāto duruttaraḥ || 47 ||
ĀP-GL 48ab
yutapratyayahetutvād ayutīsiddhir itīraṇe
ĀP-GL 48cd
vibhudravyaguṇādīnāṃ yutasiddhiḥ samāgatā || 48 ||
ĀP-GL 49ab
yato nāyutasiddhiḥ syād ity asiddhaṃ viśeṣaṇaṃ |
ĀP-GL 49cd
hetor vipakṣatas tāvadvyavacchedaṃ na sādheyat || 49 ||
ĀP-GL 50ab
siddhe 'pi samavāyasya samavāyiṣu darśanāt |
ĀP-GL 50cd
ihedam iti saṃvitteḥ sādhanaṃ vyabhicāri tat || 50 ||
ĀP-GL 51ab
samavāyāṃ
'
ntarād vṛttau samavāyasya tatvataḥ |
ĀP-GL 51cd
samavāyiṣu tasyāpi parasmād ity aniṣṭhitiḥ || 51 ||
ĀP-GL 52ab
tadbādhā'stīty abādhatvaṃ nāma neha viśeṣaṇaṃ |
ĀP-GL 52cd
hetoḥ siddham anekāṃto yato 'neneti ye viduḥ || 52 ||
ĀP-GL 53ab
teṣām iheti vijñānād viśeṣaṇaviśeṣyatā |
ĀP-GL 53cd
samavāyasya tadvatsu tata eva na sidhyati || 53 ||
ĀP-GL 54ab
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'py anyato yadi |
ĀP-GL 54cd
svasaṃbaṃdhiṣu varteta tadā bādhā'navasthitiḥ || 54 ||
ĀP-GL 55ab
viśeṣaṇaviśeṣyatvapratyāyād avagamyate |
ĀP-GL 55cd
viśeṣaṇaviśeṣyatvam ity apy etena dūṣitaṃ || 55 ||
ĀP-GL 56ab
tasyānaṃtyāt pratṝṇām ākākṣākṣayato 'pi vā |
ĀP-GL 56cd
na doṣa iti ced evaṃ samavāyādināpi kiṃ || 56 ||
ĀP-GL 57ab
guṇādidravyayor bhinnadravyayoś ca parasparaṃ |
ĀP-GL 57cd
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'stu niraṃkuśaḥ || 57 ||
ĀP-GL 58ab
saṃyogaḥ samavāyo vā tadviśeṣo 'stv anekadhā |
ĀP-GL 58cd
svātaṃtrye samavāyasya sarvathaikye ca doṣataḥ || 58 ||
ĀP-GL 59ab
svataṃtrasya kathaṃ tāvad āśritatvaṃ svayaṃ mataṃ |
ĀP-GL 59cd
tasyāśritatve vacane svātaṃtryaṃ pratihanyate || 59 ||
ĀP-GL 60ab
samavāyiṣu satsv eva samavāyasya vedanāt |
ĀP-GL 60cd
āśritatve digādīnāṃ mūrtadravyāśritir na kiṃ || 60 ||
ĀP-GL 61ab
kathaṃ cānāśritaḥ sidhyet saṃbaṃdhaḥ sarvathā kvacit |
ĀP-GL 61cd
svasaṃbādhiṣu yenātaḥ saṃbhaven niyatasthitiḥ || 61 ||
ĀP-GL 62ab
eka eva ca sarvatra samavāyo yadīṣyate |
ĀP-GL 62cd
tadā mehaśvare jñānaṃ samavaiti na khe kathaṃ || 62 ||
ĀP-GL 63ab
iheti pratyayo 'py eṣa śaṃkare na tu khādiṣu |
ĀP-GL 63cd
iti bhedaḥ kathaṃ sidhyen niyāmakam apaśyataḥ || 63 ||
ĀP-GL 64ab
na cācetanatā tatra saṃbhāvyeta niyāmikā |
ĀP-GL 64cd
śaṃbhāv api tadāsthānāt khādes tadaviśeṣataḥ || 64 ||
ĀP-GL 65ab
neśo jñātā na cājñātā svayaṃ jñānasya kevalaṃ |
ĀP-GL 65cd
samavāyāt sadā jñātā yady ātmaiva sa kiṃ svataḥ || 65 ||
ĀP-GL 66ab
nāyam ātmā ca cānātmā svātmatvasamavāyataḥ |
ĀP-GL 66cd
sadātmaiveti ced evaṃ dravyam eva svato 'sidhat || 66 ||
ĀP-GL 67ab
neśo dravyaṃ na cādravyaṃ dravyatvasamavāyataḥ |
ĀP-GL 67cd
sarvadā dravyam eveti yadi sann eva sa svataḥ || 67 ||
ĀP-GL 68ab
na svataḥ sannasan nāpi satvena samavāyataḥ |
ĀP-GL 68cd
sann eva śaśvad ity uktau vyāghātaḥ kena vāryate || 68 ||
ĀP-GL 69ab
svarūpeṇāsataḥ satvasamavāye ca khāṃbuje |
ĀP-GL 69cd
sa syāt kiṃ na viśeṣasyābhāvāt tasya tato 'ṃjasā || 69 ||
ĀP-GL 70ab
svarūpeṇa sataḥ satvasamavāyepi sarvadā |
ĀP-GL 70cd
sāmānyadau bhavet satvasamavāyo 'viśeṣataḥ || 70 ||
ĀP-GL 71ab
svataḥ sato yathā sattvasamavāyas tathāstu saḥ |
ĀP-GL 71cd
dravyatvātmatvaboddhṛtvasamavāyo 'pi tattvataḥ || 71 ||
ĀP-GL 72ab
dravyasyaivātmano boddhuḥ svayaṃ siddhasya sarvadā |
ĀP-GL 72cd
na hi svato tathābhṛtas tathātvasamavāyabhāk || 72 ||
ĀP-GL 73ab
svayaṃ jñatve ca siddhe 'sya maheśasya nirarthakaṃ |
ĀP-GL 73cd
jñānasya samavāyena jñatvasya parikalpanaṃ || 73 ||
ĀP-GL 74ab
tatsvārthavyavasāyātmajñānatādātmyamṛcchataḥ |
ĀP-GL 74cd
kathaṃ cidīśvarasyā'sti jineśatvam asaṃśayaṃ || 74 ||
ĀP-GL 75ab
sa eva mokṣamārgasya praṇetā vyavatiṣṭhate |
ĀP-GL 75cd
sadehaḥ sarvavinaṣṭamoho dharmaviśeṣabhāk || 75 ||
ĀP-GL 76ab
jñānād anyas tu nirdehaḥ sadeho vā na yujyate |
ĀP-GL 76cd
śivaḥ kartopadeśasya so 'bhettā karmabhūbhṛtāṃ || 76 ||
ĀP-GL 77ab
etenaiva prativyūḍhaḥ kapilo 'py upadeśakaḥ |
ĀP-GL 77cd
jñānād arthāṃtaratvasyā'viśeṣāt sarvathā svataḥ || 77 ||
ĀP-GL 78ab
jñānasaṃsargato jñatvam ajñasyāpi na tattvataḥ |
ĀP-GL 78cd
vyomavac cetanasyāpi nopapadyeta muktavat || 78 ||
ĀP-GL 79ab
pradhānaṃ jñatvato mokṣamārgasyā'stūpadeśakaṃ |
ĀP-GL 79cd
tasyaiva viśvaveditvādbhetṛtvāt karmabhūbhṛtāṃ || 79 ||
ĀP-GL 80ab
ity asaṃbhāvyam evāsyā'cetanatvāt paṭādivat |
ĀP-GL 80cd
tadasaṃbhavato nūnam anyathā niṣphalaḥ pumān || 80 ||
ĀP-GL 81ab
bhoktā''tmā cet sa evāstu kartā tadavirodhataḥ |
ĀP-GL 81cd
virodhe tu tayor bhoktuḥ syād bhujau kartṛtā kathaṃ || 81 ||
ĀP-GL 82ab
pradhānaṃ mokṣamārgasya praṇetṛ stūyate pumān |
ĀP-GL 82cd
mumukṣubhir iti brūyāt ko 'nyo 'kiṃcitkarātmanaḥ || 82 ||
ĀP-GL 74ab
sugato 'pi na nirvāṇamārgasya pratipādakaḥ |
ĀP-GL 74cd
viśvatattvajñatāpāyāt tattvataḥ kapilādivat || 74 ||
ĀP-GL 75ab
"saṃvṛttyā viśvatattvajñaḥ śreyomārgopadeśy api |
ĀP-GL 75cd
buddho vandyo na tu svapnas tādṛg ity ajñaceṣṭitaṃ" || 75 ||
ĀP-GL 86ab
yat tu saṃvedanādvaitaṃ puruṣādvaitavan na tat |
ĀP-GL 86cd
siddhyet svato 'nyato vāpi pramāṇāt sveṣṭahānitaḥ || 86 ||
ĀP-GL 87ab
so 'rhann eva munīṃdrāṇāṃ vaṃdyaḥ samavatiṣṭhate |
ĀP-GL 87cd
tatsadbhāve pramāṇasya nirbādhyasya viniścayāt || 87 ||
ĀP-GL 88ab
tato 'ṃtaritatattvāni pratyakṣāṇy arhato 'ṃjasā |
ĀP-GL 88cd
prameyatvād yathāsmādṛk pratyakṣārthāḥ suniścitāḥ || 88 ||
ĀP-GL 89ab
hetor na vyabhicāro 'tra dūrārthair maṃdarādibhiḥ |
ĀP-GL 89cd
sūkṣmair vā paramāṇvādyais teṣāṃ pakṣīkṛtatvataḥ || 89 ||
ĀP-GL 90ab
tattvānyaṃtaritānīha deśakālasvabhāvataḥ |
ĀP-GL 90cd
dharmādīni hi sādhyaṃte pratyakṣāṇi jineśinaḥ || 90 ||
ĀP-GL 91ab
na cāsmādṛksamakṣāṇām evam arhatsamakṣatā |
ĀP-GL 91cd
na sidhyed iti maṃtavyam avivādād dvayor api || 91 ||
ĀP-GL 92ab
na cāsiddhaṃ prameyatvaṃ kārtsnyato bhāgato 'pivā |
ĀP-GL 92cd
sarvathāpy aprameyasya padārthasyāvyavasthiteḥ || 92 ||
ĀP-GL 93ab
yadi ṣaṅbhiḥ pramāṇaḥ syāt sarvajñaḥ kena vāryate |
ĀP-GL 93cd
iti bruvann aśeṣārthaprameyatvam ihecchati || 93 ||
ĀP-GL 94ab
codanātaś ca niḥśeṣapadārthajñānasaṃbhave |
ĀP-GL 94cd
siddham aṃtaritārthānāṃ prameyatvaṃ samakṣavat || 94 ||
ĀP-GL 95ab
yan nārhataḥ samakṣaṃ tan naprameyaṃ bahirgataḥ |
ĀP-GL 95cd
mithyaikāṃto yathety evaṃ vyatireko 'pi niścitaḥ || 95 ||
ĀP-GL 96ab
suniścitānvayād dhetoḥ prasiddhavyatirekataḥ |
ĀP-GL 96cd
jñātārhan viśvatattvānām evaṃ sidhyed abādhitaḥ || 96 ||
ĀP-GL 97ab
pratyakṣam aparicchiṃdatttrikālaṃ bhuvanatrayaṃ |
ĀP-GL 97cd
rahitaṃ viśvatvajñair na hi tadbādhakaṃ bhavet || 97 ||
ĀP-GL 98ab
nānumānopamānārthāpattyāgamabalād api |
ĀP-GL 98cd
viśvajñābhāvasaṃsiddhis teṣāṃ sadviṣayatvataḥ || 98 ||
ĀP-GL 99ab
nārhan niḥśeṣatatvajño vaktṛtvapuruṣatvataḥ |
ĀP-GL 99cd
brahmādivad iti proktam anumānaṃ na bādhakaṃ || 99 ||
ĀP-GL 100ab
hetor asya vipakṣeṇa virodhābhāvaniścayāt |
ĀP-GL 100cd
vaktṛtvādeḥ prakarṣe 'pi jñānānirhrāsasiddhitaḥ || 100 ||
ĀP-GL 101ab
nopamānam aśeṣāṇāṃ nṛṇām anupalaṃbhataḥ |
ĀP-GL 101cd
upamānopameyānāṃ tadbādhakam asaṃbhavāt || 101 ||
ĀP-GL 102ab
nārthāpattir asarvajñaṃ jagat sādhayituṃ kṣamā |
ĀP-GL 102cd
kṣīṇatvād anyathābhāvābhāvāt tat tad abādhikā || 102 ||
ĀP-GL 103ab
nāgamo 'pauruṣeyo 'sti sarvajñābhāvasādhanaḥ |
ĀP-GL 103cd
tasya kārye pramāṇatvād anyathā'niṣṭasiddhitaḥ || 103 ||
ĀP-GL 104ab
pauruṣeyo 'py asarvajñapraṇīto nāsya bādhakaḥ |
ĀP-GL 104cd
tatra tasyāpramāṇatvād dharmādāv iva tattvataḥ || 104 ||
ĀP-GL 105ab
abhāvo 'pi pramāṇaṃ te niṣedhyādhāravedane |
ĀP-GL 105cd
niṣedhyasmaraṇe ca syān nāstitā jñānam aṃjasā || 105 ||
ĀP-GL 106ab
nacāśeṣajagajjñānaṃ kutaścid upapadyate |
ĀP-GL 106cd
nāpi sarvajñasaṃvittiḥ pūrvaṃ tatsmaraṇaṃ kutaḥ || 106 ||
ĀP-GL 107ab
yenāśeṣajagat yasya sarvajñasya niṣedhanaṃ |
ĀP-GL 107cd
paropagamatas tasya niṣedhe sveṣṭabādhanaṃ || 107 ||
ĀP-GL 108ab
mithyaikāṃtaniṣedhas tu yukto 'nekāṃtasiddhitaḥ |
ĀP-GL 108cd
nāsarvajñajagatsiddheḥ sarvajñapratiṣedhanaṃ || 108 ||
ĀP-GL 109ab
evaṃ siddhaḥ sunirṇetāsaṃbhavadbādhakatvataḥ |
ĀP-GL 109cd
sukhavadviśvatattvajñaḥ so 'rhann eva bhavān iha || 109 ||
ĀP-GL 110ab
sa karmabhūbhṛtāṃ bhettā tadvipakṣaprakarṣataḥ |
ĀP-GL 110cd
yathā śītasya bhetteha kaścid uṣṇaprakarṣataḥ || 110 ||
ĀP-GL 111ab
teṣām āgāmināṃ tāvad vipakṣaḥ saṃvaromataḥ
ĀP-GL 111cd
tapasā saṃcitānāṃ tu nirjarā karmabhūbhṛtāṃ || 111 ||
ĀP-GL 112ab
"tatprakarṣaḥ punaḥ siddhaḥ paramaḥ paramātmani |
ĀP-GL 112cd
tāratamyaviśeṣasya siddher uṣṇaprakarṣavat || 112 ||
ĀP-GL 113ab
karmāṇi dvividhānyatra dravyabhāvavikalpataḥ |
ĀP-GL 113cd
dravyakarmāṇi jīvasya pudgalātmānyanekadhā || 113 ||
ĀP-GL 114ab
bhāvakarmāṇi caitanyavivarttātmāni bhāṃti nuḥ |
ĀP-GL 114cd
krodhādīni svavedyāni kathaṃcic cidabhedataḥ || 114 ||
ĀP-GL 115ab
tatskaṃdharāśayaḥ proktā bhūbhṛto 'tra samādhitaḥ |
ĀP-GL 115cd
jīvād viśleṣaṇaṃ bhedaḥ saṃtānātyaṃtasaṃkṣayaḥ || 115 ||
ĀP-GL 116ab
svātmalābhas tato mokṣaḥ kṛtsnakarmakṣayātmataḥ
ĀP-GL 116cd
nirjjarāsaṃvarābhyāṃ tu sarvasadvādinām iha || 116 ||
ĀP-GL 117ab
nāstikānāṃ na naivāsti pramāṇaṃ tannirākṛtau |
ĀP-GL 117cd
pralāpamātrakaṃ teṣāṃ nāvadheyaṃ mahātmanāṃ || 117 ||
ĀP-GL 118ab
mārgo mokṣasya vai samyagdarśanāditrayātmakaḥ |
ĀP-GL 118cd
viśeṣeṇa prapattavyo nānyathā tadvirodhataḥ || 118 ||
ĀP-GL 119ab
praṇetā mokṣamārgasyābādhyamānasya sarvathā |
ĀP-GL 119cd
sākṣād ya eva sa jñeyo viśvatattvajñatāśrayaḥ || 119 ||
ĀP-GL 120ab
vītaniḥśeṣadoṣo 'taḥ pravaṃdyo 'rhan guṇāṃbudhiḥ |
ĀP-GL 120cd
tadguṇaprāptaye sadbhir iti saṃkṣepato 'nvayaḥ || 120 ||
ĀP-GL 121a
mohākrāṃtān na bhavati guror mokṣamārga praṇīti
ĀP-GL 121b
narte tasyāḥ sakalakaluṣadhvaṃsajā svātmalabdhiḥ |
ĀP-GL 121c
tasyai vaṃdyaḥ paragurur iha kṣīṇa mohas tvam arhan
ĀP-GL 121d
sākṣāt kurvann amalakam ivāśeṣatattvāni nātha || 121 ||
ĀP-GL 122ab
nyakṣeṇāptaparīkṣāpratipakṣaṃ kṣapayituṃ kṣamā sākṣāt |
ĀP-GL 122cd
prekṣāvatām abhīkṣṇaṃ vimokṣalakṣmīkṣaṇāyaṃ saṃlakṣyā || 122 ||
ĀP-GL 123a
śrīmattatvārthaśāstrādbhutasalilanidheriddharatnodbhavasya
ĀP-GL 123b
protthānāraṃbhakāle sakalamalabhide śāstrakāraiḥ kṛtaṃyat |
ĀP-GL 123c
stotraṃ tīrthopamānaṃ prathitapṛthupathaṃsvāmimīmāṃsitaṃ tat
ĀP-GL 123d
vidyānaṃdaiḥ svaśaktyā katham api kathitaṃsatyavākyārthasiddhyai || 123 ||
ĀP-GL 124ab
iti tattvārthaśāstrādau munīṃdrastotragocarā |
ĀP-GL 124cd
praṇītāptaparīkṣeyaṃ kuvivādanivṛttaye || 124 ||
ĀP-GL 56,55
ity āptaparīkṣā samāptā |