Patraparīkṣā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Patraparīkṣā
Digital textresource initally created in 2012 by
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 13, 2025
Print edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/PaP/PaP
, Version:
July 28, 2025
The file at hand, "
PaP-GL-t
", is a transformation of the file "
PaP
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work.
Main steps in the preparation:
2012: Diplomatic capture of Gajādharalāl's 1913 edition by SwiftTechnologies, Mumbai; transliteration with H. Lasic' programme „dev2trans“; small corrections H. Trikha
2017: Creation of the xml resource
2020: Application of the conventions of the Text Encoding Initiative
2022: Integration into DCV
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
corr
,
resp
=
HT
,
type
=
HT
Excluded in attestation HT:
orig
,
resp
=
GL
,
type
=
GL
Excluded in plain text:
front
,
ref
,
type
=
note-block-page-foot
,
type
=
note-block-container
Basic divisional units (
p
,
lg
,
head
and
trailer
) contain within the attribut
n
:
a numerus currens for these units before transformation ("u_number")
PaP-GL 01,01
śrīparamātmane namaḥ |
PaP-GL 01,02
sanātanajainagraṃthamālā |
PaP-GL 01,03
2
PaP-GL 01,04
syādvādavidyāpatiśrīvidyānaṃdasvāmiviracitā
PaP-GL 01,05
patraparīkṣā
PaP-GL 01,06
śrīvarddhamānam ānutya syādvādanyāyanāyakaṃ |
PaP-GL 01,07
prabuddhāśeṣatattvārthaṃ patravākyaṃ vicāryate || 1 ||
PaP-GL 01,08
kasmāt
punaḥ śrīvarddhamānam arhaṃtaṃ bhagavaṃ taṃ syādvādanyāyanāyakaṃ prakarṣeṇa sākṣādbuddhāśeṣadravyaparyāyātmajīvā
-
PaP-GL 01,09
dipadārtham evānutya patravākyam ācāryaparaṃparayā vicarat vicāryate |
nanv akṣapādādyekāṃtavādinām anyatamam ity atrocyate |
PaP-GL 01,10
naikāṃtavādināṃ patravākyaṃ saṃbhavadarthakaṃ |
tattattvādhigamopāyaprakāśarahitatvataḥ || 1 ||
PaP-GL 01,11
yat tu saṃbhavadarthātmā na tat tādṛkṣam īkṣitaṃ |
yathā syādvādabhṛdvākyaṃ tadṛkvedaṃ na tat tathā || 2 ||
PaP-GL 01,12
nanv
akṣapādādīnāṃ patravākyaṃ tāvan
nety
ayuktaṃ
tasya prasiddhāvayavatvena prasiddhatvāt devadattādivākyavat
PaP-GL 01,13
nāpi tadasaṃbhavadarthakaṃ sveṣṭasyārthasya sādhakatvāt |
na cā
'
sādhugūḍhapadaprāyam api patram āsajyate
sādhugūḍhapadaprā
-
PaP-GL 01,14
yasyaiva nirākulasya tasya tair āveditatvāt |
tad ucyate —
PaP-GL 01,15
prasiddhāvayavaṃ vākyaṃ sveṣṭasyārthasya sādhakaṃ |
sādhugūḍhapadaprāyaṃ patram āhur anākulaṃ || 1 ||
PaP-GL 01,16
kathaṃ
punaḥ prasiddhāvayavatvādiviśeṣaṇaviśiṣṭaṃ vākyaṃ patraṃ nāma
tasya śrutipathasamadhigamyapadasamudāya
-
PaP-GL 01,17
viśeṣarūpatvāt patrasya tadviparītākāratvāt
na ca yad yato 'nyat tat tena vyapadiśyate 'tiprasaṃgāt
nīlādayo pi
PaP-GL 01,18
hi kaṃbalādibhyo 'nye na te nīlādivyapadeśahetavaḥ
teṣāṃ tadyapadeśahetutayā pratīyamānatvāt kirīṭādīnāṃ
PaP-GL 01,19
puruṣe tadvyapadeśahetutvavat tadyogāt tatra matvarthīyavidhānāt |
nīlādayaḥ saṃti yeṣāṃ te nīlādayaḥ kaṃbalādaya
iti
PaP-GL 01,20
guṇavacanebhyo matvarthīyasyābhāvaprasiddher
iti cet
upacaritopacārād
iti kramaḥ |
śrotrapathaprasthāyino hi śabdā
-
PaP-GL 01,21
tmakasya padasamudāyaviśeṣarūpasya lipyām upacāraḥ tatra tasya janair āropyamāṇatvāt lipyupacaritavākyasyāpi
PaP-GL 01,22
patre samupacaryamāṇatvāt tatra likhitasya patrasthatvāt tadupacaritopacārāt patravyapadeśasiddheḥ na ca yad yato
PaP-GL 01,23
'nyat tat tenopacārād upacāropacārāt vā vyapadeṣṭum aśakyaṃ śakrād anyatra vyavahartṛjane śakrābhiprāye sphuṭam upacāra
-
PaP-GL 01,24
darśanāt tato 'nyatrāpi kāṣṭādāv upacāropacārāt śakravyapadeśasiddheḥ tad uktaṃ —
PaP-GL 02,01
mukhyaṃ śabdātmakaṃ vākyaṃ lipyām āropyate janaiḥ | patrasthatvāt tu tat patram upacāropacārataḥ || 1 ||
PaP-GL 02,02
athavā prakṛtavākyasya mukhyata eva patravyapadeśa iti nigadāmaḥ padāni trāyaṃte gopyaṃte rakṣyaṃte parebhyaḥ
PaP-GL 02,03
prativādibhyaḥ svayaṃ vijigīṣuṇā yasmin vākye tat patram iti patraśabdasya nirvacanasiddheḥ | tathā loke
PaP-GL 02,04
vyavaharttari śāstre ca guruparvakramāyāte pratīteḥ na ca padāni viniścitapadasvarūpatadabhidheyatattvebhyaḥ parebhya
-
PaP-GL 02,05
s trātum aśakyāny eva kutaścid varṇaviparyāsanādeḥ prakṛtipratyayādigopanād vā tattrāṇasaṃbhavāt padagūḍhādikāvyavattad uktaṃ —
PaP-GL 02,06
trāyaṃte vā padāny asmin parebhyo vijigīṣuṇā | kutaścid iti patraṃ syāl loke śāstre ca rūḍhitaḥ || 2 ||
PaP-GL 02,07
na caivamasādhupadāspadamapi vākyaṃ patramāsajyatesuspaṣṭapadameva vā sādhugūḍhapadaprāyamitivacanāttaduktaṃ —
PaP-GL 02,08
nacāsādhupadaṃ vākyaṃ praspaṣṭapadameva vā | sādhugūḍhapadaprāyamiti tasya viśeṣaṇāt || 3 ||
PaP-GL 02,09
padapādādigūḍhakāvyamevaṃ patraṃ prāpnoti iti cennaprasiddhāvayavatvena viśiṣṭasya patratvavacanāt na hipadagūḍhādikāvyaṃ
PaP-GL 02,10
pramāṇasiddhapratijñādyavayavaviśeṣaṇatayākiṃcitprasiddhaṃ tasya tathā prasiddhaupatravyapadeśasiddheravādhitatvāttaduktaṃ —
PaP-GL 02,11
padagūḍhādikāvyaṃ ca naivaṃ patraṃ prasajyate | prasiddhāvayavatvena viśiṣṭasyābhidhānataḥ ||
PaP-GL 02,12
svayamiṣṭasyārthasyāsādhakamapi tādṛgvākyaṃpatramevamāsaktamiti cenna sveṣṭārthasādhanasyaivehapatravicāre patratva
-
PaP-GL 02,13
vacanāt tadapyabhihitaṃ —
PaP-GL 02,14
sveṣṭhārthāsādhanasyāpi naivaṃ patratvamāpatet | sveṣṭārthasādhanasyaiva patratvavacanādiha ||
PaP-GL 02,15
tato nākṣapādādīnāmekāṃtavādināṃpatravākyamasaṃbhavadarthakaṃ iti kecittadasatyathoktalakṣaṇasya patra
-
PaP-GL 02,16
vākyasya teṣāṃvicāryamāṇasyāvyavasthiteḥ tathāhi — nākṣapādasyatāvadyathoktalakṣaṇaṃ patravākyaṃ saṃbhavati prasi
-
PaP-GL 02,17
ddhāvayavatvasya virahātsugatādīnāmiva | tadavayavāhipratijñādayaḥ paṃcākṣapādenābhidhīyaṃtepratijñāhetūdāharaṇopa
-
PaP-GL 02,18
nayanigamanānyavayavā itisūtrapraṇayanāt | tatrāgamaḥ pratijñā viśvataścakṣuritiviśvato mukho viśvato bāhu
-
PaP-GL 02,19
riti viśvataḥ pātsaṃbāhubhyāṃ dhamati saṃpatattrairdyāvābhūmī janayandevaeka iti yathā āgamārtho vā pratijñā
PaP-GL 02,20
vivādādhyāsitamupalabdhimatkāraṇakamiti | yathāheturanumānaṃ tena pratijñātārthasyānumīyamānatvāt kāryatvāditi |
PaP-GL 02,21
yathā udāharaṇaṃ pratyakṣaṃ vādiprativādinoryatrabuddhisāmyaṃ tadudāharaṇamiti vacanāt vastrādivaditi yathā
PaP-GL 02,22
upanayamupamānaṃ dṛṣṭāṃtaḥ dharmisādhyadharmiṇoḥ sādṛśyāt, "prasiddhasādharmyāt sādhyasādhanamupamānamiti" vacanāt
PaP-GL 02,23
yatkāryaṃ tadupalabdhimatkāraṇakaṃ dṛṣṭaṃ yathā vastrāditathā ca vivādādhyāsitamiti | yathāsarveṣāmekaviṣayatvaprada
-
PaP-GL 02,24
rśanaphalaṃ nigamanaṃtasmādupalabdhimatkāraṇakamiti yathāāgamānumānapratyakṣopamānavat phalasamudāyarūpa
-
PaP-GL 02,25
tvātpaṃcānāmavayavānāmiti vyākhyānāt | na caitepaṃcāvayavāḥ pramāṇato vicāryamāṇā vipaściccetasi suniści
-
PaP-GL 02,26
tāścakāsati, patravākyābhāse'pi saṃbhavāt teṣāṃpakṣadharmatvasapakṣesatvavipakṣāsatvamātrāṇāmivatrayāṇāmavayavānāṃ
PaP-GL 02,27
sugatasaṃmatānāṃ vītādīnāmivakapilavikalpitānāṃ tadabhāve'pi patravākyasya svārthasādhanasyadarśanāt
PaP-GL 02,28
sādhyāvinābhāvaniyamaniścayalakṣaṇādeva hetoḥsādhyaprasiddheḥ taduktaṃ —
PaP-GL 02,29
na caivaṃ lakṣaṇaṃ patramakṣapādasya yujyate | prasiddhāvayavatvasya virahātsugatādivat || 1 ||
PaP-GL 02,30
patrasyāvayavāḥ paṃca pratijñādaya ityasat | patrābhāse'pi sadbhāvātteṣāṃ trairūpamātravat || 2 ||
PaP-GL 02,31
tadabhāve'pi patrasya svārthasādhanatekṣaṇāt | hetoḥsādhyāvinābhāvaniyamātmakato yathā || 3 ||
PaP-GL 02,32
satsatsaditisaṃkṣepātsādhyasādhanadarśanaṃ | vyāptyāḥsāmarthyataḥ sarvanāmābhāve'pi niścitaṃ || 4 ||
PaP-GL 02,33
nanu ca yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭa ityādausati sarvanāmaprayoge vyāptyā sādhyasādhanavacana
-
PaP-GL 03,01
mupalabdhaṃ na punarasati yataḥ satsadityatrasarvanāmaprayogābhāve'pi saṃkṣepatastatsiddhyetdharmiṇaścāvacanamihā
-
PaP-GL 03,02
yuktaṃ agniratradhūmādityādiṣudharmivacanadarśanāditi kaścit so'pyanālocitavacanapathaḥsāmarthyādgamyamānasya
PaP-GL 03,03
sarvanāmno prayogevirodhavaidhuryāt paṃcāvayavavādinaḥsādharmyāvayavavyākhyānādarthatogamyamānānāṃ vaidharmyā
-
PaP-GL 03,04
vayavānāmiva kvacidavaśyaṃ tatprayoge paṃcāvayavavacanenyūnatānuṣaṃgāt avayavavādināṃ bauddhānāṃ tryaṃśasya heto
-
PaP-GL 03,05
rbhāṣaṇāt sāmarthyato gamyamānānāṃ pratijñādīnāmivatatprayoge svayamasādhanāṃgavacanasya nigrahādhikaraṇasya
PaP-GL 03,06
tairabhidhānāt tata eva dharmiṇo'pyavacanamitisaṃkṣiptapatravākyena viruddhyate tasyaparīkṣādakṣairakṣūṇatayopa
-
PaP-GL 03,07
lakṣitatvāttaduktaṃ —
PaP-GL 03,08
vaidharmyāvayavā yadvatpaṃcāvayavavādinaḥ | sādharmyāvayavākhyānādgamyaṃte'rthādabhāṣitāḥ || 1 ||
PaP-GL 03,09
pratijñāyāśca keṣāṃciddhetostryaṃśasya bhāṣaṇāt | sāmarthyādgamyamānatvānna prayojyā yathaiva tu || 2 ||
PaP-GL 03,10
tathā sāmarthyagamyatvātsarvanāmnopyabhāṣaṇaṃ | kvacidiṣṭaṃ parīkṣāyāṃ dakṣairddharmiṇa eva ca || 3 ||
PaP-GL 03,11
nanvevaṃ kvacidapi pratijñādiprayoge na syādvādināṃyuktarūpobhavet tasya sāmarthyādgamyamānatvātsarva
-
PaP-GL 03,12
nāmavaditi na manīṣibhirmanasi nidheyaṃ teṣāṃpratipādyānurodhena prayogopagamāt yathaiva hikasyacitpratibo
-
PaP-GL 03,13
dhyasyānurodhena sādhanavākyesaṃdhābhidhīyate dṛṣṭāṃtādikamapi na caivaṃsādhanasyaikalakṣaṇatvaṃ svayaṃ parīkṣita
-
PaP-GL 03,14
mapakṣipyate tato'nyāṃśānāṃ satāmapitallakṣaṇatvāpāyātsādhanābhāsepitatsaṃbhavādasādhāraṇatāvirahāt tathaiva
PaP-GL 03,15
hikumāranaṃdibhaṭṭārakairapi svavādanyāyenigaditatvāttadāha —
PaP-GL 03,16
pratipādyānurodhena prayogeṣu punaryathā | pratijñāprocyate tajjñaistathodāharaṇādikaṃ || 1 ||
PaP-GL 03,17
na caivaṃ sādhanasyaikalakṣaṇatvaṃ virudhyate | hetulakṣaṇatāpāyādanyāṃśasya tathoditaṃ || 2 ||
PaP-GL 03,18
anyathānupapattyekalakṣaṇaṃ liṃgamaṃgyate | prayogaparipāṭī tu pratipādyānurodhataḥ || 3 ||
PaP-GL 03,19
nanu cātisaṃkṣiptapatravākye hetureva prayoktavyaḥtāvanmātrātsādhyamavaboddhuṃ samarthān narānprati sādhyā
-
PaP-GL 03,20
bhidhānasya nirarthakatvāt prapaṃcatāratamyāt sādhyaṃniścetumīśān prati dvau cāvayavau prayoktavyau pakṣohetuśceti
PaP-GL 03,21
trayaścāvayavāḥ kāṃścana pratipakṣoheturdṛṣṭāṃtaśceti | catvāro vā taevāvayavāḥsopanayāḥ parānugrahapravaṇaiḥ
PaP-GL 03,22
sadbhiḥ prayoktavyāḥ | paṃca vā pratijñāhetūdāharaṇopanayanigamanabhedāt | anyathā tatpratipatterayogādityanye
PaP-GL 03,23
prāhuḥ tadāha —
PaP-GL 03,24
hetureva prayoktavyastāvanmātrātpravedituṃ | samarthānpratibodhyān nṝn sādhyaṃ saṃkṣepato nanu || 1 ||
PaP-GL 03,25
dvau ca trayaśca catvāraḥ paṃca cāvayavāḥ pare | prayoktavyāḥ prapaṃcena sadbhirityapare viduḥ || 2 ||
PaP-GL 03,26
te'pyevaṃ pṛṣṭavyāḥ hetustāvatkevalaḥ prayujyamānaḥkathaṃ prayujyata iti yadi prathamāṃtaḥ satsadityeva
PaP-GL 03,27
tadāsya kutaḥ sādhyatvavyavacchedaḥsādhyalakṣaṇavaikalyāt satsattvasya prasiddhatvātsādhyasyāprasiddhalakṣaṇatvāt kiṃ
PaP-GL 03,28
punaḥ satsadityucyateyatastatsakalajanaprasiddhaṃ sādhyavyavacchedenasādhanatvenaiva buddhyāmahe na punaḥ sādhyanirdeśa
-
PaP-GL 03,29
tvena śaṃkāmahe satsaditi cet ime brūmahe sadanaṃsaditi pramā yato'trābhipretā sarvairgatyarthatvātgatyarthasya ca
PaP-GL 04,01
jñānārthatvātsarve gatyarthā jñānārthe varttaṃte itivacanātsatī vidyamānā sā yasmin tatsatsadvidyamānapramaṃprameyamiti
PaP-GL 04,02
yāvanna kasyacitpramāṇavādinaḥprameyamaprasiddhaṃ | saṃvitamātrapramāṇavādinaḥtadaprasiddhamiti na maṃtavyaṃ tasyāpi
PaP-GL 04,03
saṃvitsvarūpeprameyatvaprasiddheḥ svarūpasya svato gatiritisvayamabhidhānātsaṃvṛtyā tadabhidhāne paramārthataḥ svarū
-
PaP-GL 04,04
pādigativirodhātsaṃvidadvaitasiddherayogāt | yadipunarutpādādisvabhāvatvaṃ satvaṃ tadā tatsatsatsādhyamitiyuktaṃ
PaP-GL 04,05
vidyamānotpādādisvabhāvatvasya satsattvasyakeṣāṃcidaprasiddhatvāt sādhyalakṣaṇasaṃpratipatterityevaṃye bruvaṃte teṣāṃ
PaP-GL 04,06
satsadityukte satsatvasya prasiddhatayāsādhyavyavacchedasiddhāvapi sādhanasya dharmiṇo vyavacchedaḥsiddhyet tasyāpi
PaP-GL 04,07
prasiddhatvena saṃmatatvātprasiddhodharmīti vacanāt yadi punarviduṣāṃsādhyasiddhyarthaṃ dharmiṇo prayojyatvāttasya
PaP-GL 04,08
sādhyāvinābhāvābhāvādeva vyavacchedasiddhiriti mataṃtadā hetuḥ kevalaḥ kathaṃ teṣāṃ prayojyaḥ syāt sveṣṭasi
-
PaP-GL 04,09
ddhyarthaṃ sādhyasyānabhidhāne tenatasyāvinābhāvāprasiddheḥ | prastāvādgamyamānenasādhyenānuktenāpi hetoravinā
-
PaP-GL 04,10
bhāvastāvadvidbhiravadhāryate iti cet nacaitatparīkṣākṣamaṃprastāvasyeṣṭāniṣṭayorarthayoraviśeṣātkatarasminnarthehetuḥ
PaP-GL 04,11
prayuktoyamiti jñātumaśakteḥ kimanityaḥ śabdo nityovetyubhayāṃśāvalaṃvini śaṃsaye sati hetuprayogasyeṣṭa
-
PaP-GL 04,12
tvāt"saṃdigdhe'rthe hetuvacanāditi" kaiścitsvayamabhidhānāt | athayadaikamukhaeva prastāvastryātmakaṃ jagat kathameta
-
PaP-GL 04,13
ditikasyacitpraśne tadā hetustatraivāyamiti jñātuṃ śakyatvātprastāvādgamyamānena sādhyena hetoravinābhāvaḥ
PaP-GL 04,14
siddhyatyevetyapi na saṃgataṃ pṛṣṭaviparītārthehetorvacanasadbhāvadarśanāt atryātmakamidaṃ sarvamitisvayamabhīpsatāṃ
PaP-GL 04,15
tatraiva hetuprayogopapatteḥ yadipunastatra prayuktasya hetorviruddhatvaniścayāt tathā catryātmakasyaiva siddheratryā
-
PaP-GL 04,16
tmakatvasya sādhyatvāyogātna tena hetoravinābhāvasiddhiriti mataṃ tadā tryātmakatvasyāpikutaḥ sādhyatvaṃ,
PaP-GL 04,17
prasiddhasya sādhyatvavirodhātsādhanavat | kasyaciddhetoratryātmakatve sādhyeviruddhatāmavabuddhyamānasya sāmarthyāt
PaP-GL 04,18
tryātmakatvesādhye samyagdhetutvanirṇayaghaṭanāttattryātmakaprasiddhatvopapatteḥ yo hyanagnau sādhyedhūmavattvasya
PaP-GL 04,19
hetorviruddhatāmavabudhyate sa tasyāgnausādhye samyagdhetutvamapi budhyata eva | na caivaṃbudhyamānasya pratipādyatā
PaP-GL 04,20
ghaṭate pratipādakavat tatona taṃ prati hetuḥ kevalaḥ prayoktavyaḥ syāt | atha yatpṛṣṭaṃpratipādyena tatra hetu
-
PaP-GL 04,21
ryadācāryeṇa prayujyate tadātasya tenāvinābhāvāvagatirbhavatyeveti mataṃ tadapi nasamīcīnaṃ sādhyanirddeśasyaiva
PaP-GL 04,22
samāgateḥpratipādyakṛtapraśnaviśeṣasyānyathā tatrānupapatteḥutpādādyātmakaṃ sarvaṃ kuta etaditi praśne prameyatvā
-
PaP-GL 04,23
diti hetorvacane'pi saṃbaṃdhātsādhyanirddeśaprasiddheḥekanirddeṣṭuriva bhinnanirddeṣṭurapi tasya tenasaṃbaṃdhāviśeṣāt
PaP-GL 04,24
yathaiva hyekasya vaktuḥsādhyanirdeśānaṃtaraṃ sādhanasya nirdeśe tasyatenāvinābhāvasaṃbaṃdhasādhyasiddheḥ sādhyavyāpta
-
PaP-GL 04,25
sādhanopadarśanaṃ sphuṭamavasīyate tathā pratipādyenasādhyapraśnavacane kṛte pratipādakena sādhanāmidhāne'pi
PaP-GL 04,26
bhinnavaktṛnirdiṣṭayorapisādhyasādhanayoravinābhāvāvirodhātkathamanyathaikavākyasya nānāvaktṛbhirudīryamāṇasya
PaP-GL 04,27
saṃbadhatā siddhyet tataḥ sarveṣāṃ vādināṃ avigānenasiddhaṃ saṃkṣepataḥ sādhyasādhananirdeśamātraṃ na punaḥ kevalaṃ
PaP-GL 04,28
hetuvacanaṃ viduṣāmapi tadayogāt kiṃvat sarveṣāṃ vādināṃavigānena saṃkṣepataḥ sādhyasādhanadarśanaṃ prasiddha
-
PaP-GL 04,29
miticeducyate śrīmadakalaṃkadevasya, pratyakṣaṃ viśadaṃ jñānaṃpramāṇamityādivat | dharmakīrteḥ pratyakṣaṃ kalpanā
-
PaP-GL 04,30
poḍhamabhrāṃtamityādivat | yogasyasadakāraṇavannityamityādivat | sāṃkhyasya caitanyaṃpuruṣasya svarūpamityādivat
PaP-GL 04,31
satsatsaditipatravākyamanākulameva saṃbhāvayāmaḥsvasādhyārthāvinābhāvisādhanasyābhidhānāt yathaiva hiviśada
-
PaP-GL 04,32
jñānātmakatvamaṃtareṇa pratyakṣamanupapannaṃjñānātmakatvena ca vinā pramāṇatvaṃ keṣāṃcitpareṣāṃkalpanāpoḍhābhrāṃtābhyāṃ
PaP-GL 04,33
vinā pratyakṣatvaṃ anyeṣāṃnityatvādṛte sadakāraṇavatvamitareṣāṃ puruṣasvarūpābhāvecaitanyaṃ tathotpādāditrayā
-
PaP-GL 05,01
tmakatvalakṣaṇasatvamaṃtareṇa satsatvākhyāprameyatāpi nopapadyata eva pramāṇabalataḥ prasiddhāyāstasyāḥanyatra
PaP-GL 05,02
kvacitsadbhirniścayāt | ātmādidravyamutpādavyayanirmuktaṃ prameyaṃ siddhaṃparyāyaśca dhrauvyanirmuktaḥ prameyo'stīti
PaP-GL 05,03
cāyuktaṃdravyaparyāyayorbhedābhedaikāṃte'navasthānāt tathācaitatsakalamabhyadhāyi |
PaP-GL 05,04
te'pi prayuṃjate hetuṃ satsatvaṃ yadi kevalaṃ | satsadityeva sādhyatvavyavacchedo'sya tatkṛtaḥ || 1 ||
PaP-GL 05,05
sādhyalakṣaṇavaikalyātsatyatvasya prasiddhitaḥ | sadanaṃsatpramā hyatra satī sā yatra tanmataṃ || 2 ||
PaP-GL 05,06
satsatprameyametacca prasiddhaṃ mānavādinaḥ | saṃvinmātre'pi mānasya svarūpesti prameyatā || 3 ||
PaP-GL 05,07
utpādādisvabhāvatvaṃ sattvaṃ sādhyaṃ tu yujyate | tasyāprasiddhitaḥ sādhyalakṣaṇaṃ pratipattitaḥ || 4 ||
PaP-GL 05,08
evamācakṣate ye'pi teṣāṃ syāddharmiṇaḥ kutaḥ | sādhanasyavyavacchedaḥ prasiddhatvena saṃmatāt || 5 ||
PaP-GL 05,09
viduṣāmaprayojyatvāddharmiṇaḥ sādhyasiddhaye | tasyasādhyāvinābhāvābhāvādeveti tanmataṃ || 6 ||
PaP-GL 05,10
hetuḥ kathaṃ prayojyaḥ syātkevalaḥ sveṣṭasiddhaye | sādhyasyāvacane tenāvinābhāvāprasiddhitaḥ || 7 ||
PaP-GL 05,11
prastāvādgamyamānena hetoḥ sādhyena buddhyate | vidvadbhiravinābhāvo'nuktenāpīti cenna vai || 8 ||
PaP-GL 05,12
prastāvasyārthayoriṣṭāniṣṭayoraviśeṣataḥ | kvārthe hetuḥprayukto'yamiti jñātumaśaktitaḥ || 9 ||
PaP-GL 05,13
yadyekamukhaeva syāt prastāvastryātmakaṃ jagat | kathametaditi praśne tadā hetuḥ sa tatra cet || 10 ||
PaP-GL 05,14
na pṛṣṭaviparītārthe hetorvacanasaṃbhavāt | atryātmakamidaṃ viśvāmiti svayamabhīpsatāṃ || 11 ||
PaP-GL 05,15
tatra hetorviruddhatvaniścayātsādhyatā na cet | tathātryātmakaṃ siddhestasya syātsādhyatā kutaḥ || 12 ||
PaP-GL 05,16
yo hyagnau viruddhatvaṃ dhūmavattvasya budhyate | so'gnausādhye kathaṃ tasya na vidyātsatyahetutāṃ || 13 ||
PaP-GL 05,17
na caivaṃ budhyamānasya ghaṭate pratipādyatā | pratipādakavadyena hetustaṃ prati kevalaḥ || 14 ||
PaP-GL 05,18
yatpṛṣṭaṃ pratipādyena tatra hetuḥ prayujyate | yadācāryeṇa tenāsyāvinābhāvagatistathā || 15 ||
PaP-GL 05,19
bhavatyeveti cetsādhye nirddeśopyevamāgataḥ | pratipādakṛtaḥ praśnaviśeṣaḥ kvānyathāsya sa || 16 ||
PaP-GL 05,20
utpādādyātmakaṃ viśvaṃ kuta etaddhi niścitaṃ | iti praśneprameyatvāditi hetorvacasyapi || 17 ||
PaP-GL 05,21
prasiddhaḥ sādhyanirdeśaḥ saṃbaṃdhādupavarṇitaḥ | etenaivaikanirdeṣṭuriva bhinnādapi sphuṭaṃ || 18 ||
PaP-GL 05,22
tataḥ saṃkṣepataḥsiddhaḥ sarveṣāmavigānataḥ | sādhyasādhananirdeśamātrakaṃ na tu hetuvāk || 19 ||
PaP-GL 05,23
pratyakṣaṃ viśadaṃ jñānaṃ pramāṇaṃ jñānamityapi | akalaṃkavacoyadvatsādhyasādhanasūcakaṃ || 20 ||
PaP-GL 05,24
pratyakṣaṃ kalpanāpoḍhamabhrāṃtamiti kīrtivāk | sadakāraṇavannityamiti yogavaco'pi ca || 21 ||
PaP-GL 05,25
caitanyaṃ puruṣasya syātsvarūpamiti sāṃkhyavāk | evamādiparairiṣṭaṃ sveṣṭasiddhinibaṃdhanaṃ || 22 ||
PaP-GL 05,26
satsatsaditi tadvatsyātpatravākyamanākulaṃ | svasādhyarthāvinābhāvisādhanasyābhidhānataḥ || 23 ||
PaP-GL 05,27
utpādāditrayātmatvamaṃtareṇa prameyatā | na hikvacitprasiddhāsti pramāṇavalataḥ satāṃ || 24 ||
PaP-GL 05,28
notpādavyayanirmuktamātmādidravyamasti naḥ | prameyaṃnāpi paryāyo dhrauvyamukto'sti kaścana || 25 ||
PaP-GL 05,29
dravyaparyāyayorbhedābhedaikāṃte'navasthiteḥ | śrīmatsamaṃtabhadrāryaiyuktividbhistathoktitaḥ || 26 ||
PaP-GL 05,30
dravyaparyāyayoraikyaṃ tayoravyatirekataḥ | pariṇāmaviśeṣācca śāktimacchaktibhāvataḥ || 27 ||
PaP-GL 05,31
saṃjñāsaṃkhyāviśeṣācca svalakṣaṇaviśeṣataḥ | prayojanādibhedācca tannānātvaṃ na sarvathā || 28 ||
PaP-GL 05,32
tatra dravyaṃ tāvadanvayitadevedamityavādhitapratyabhijñāsamadhigamyaṃ paryāyovyāvṛtākārasvabhāvaḥ sa bheda
-
PaP-GL 06,01
pratyayasamadhigamyaḥkathaṃcittayoraikyamavyatirekāt yayostu naikyaṃ natayoravyatirekaḥ yathā himavadviṃdhyayoravya
-
PaP-GL 06,02
tirekaścadravyaparyāyayostasmāttayoraikyamiti kevalavyatirekī hetuḥnanu caikyamavyatireka eva sa eva hetuḥ
PaP-GL 06,03
kathamupapannaḥsyātsādhyasamatvāditi na maṃtavyaṃ kathaṃcittādātmyasyaikyasyasādhyatvāt parasparamaśakyavivecana
-
PaP-GL 06,04
tvasyāvyatirekasyasādhanatvāt tasyā sādhyasamatvābhāvāt parasparaṃvyatirecanaṃvyatirekaḥ, tadabhāvastvavyatirekaḥ
PaP-GL 06,05
sacaśakyavivecanameveti kathaṃ sādhyasamatvaṃ nacaivamasiddhohetuḥ kasyacijjīvādidravyasya svaparyāyebhyo jñānādibhyaḥ
PaP-GL 06,06
paradravyaparyāyāṃtarāṇi svaparyāyāṇāṃca jñānādīnāṃdravyāṃtaraṃ netumaśakyatvasyaparasparamaśakyavivecanatvasya dravyapa
-
PaP-GL 06,07
ryāyayoḥsuprasiddhatvāt anyathā jñānādiparyāyāṇāṃ jīvaparyāyatvāyogātjīvādidravyatvasya ca taddravyatvavirodhāt
PaP-GL 06,08
nanu satyapidravye tatparyāyāṇāmutpādāt utpannānāṃ ca vināśātkathamaśakyavivecanatvaṃ siddhamiti tu na śaṃ
-
PaP-GL 06,09
kanīyaṃparyāyāṇāmutpādavināśābhāve paryāyatvāyogātteṣāmutpādavyayalakṣaṇatvāt dravyasyadhrauvyalakṣaṇatvavat ||
PaP-GL 06,10
samudeti vilayamṛcchati bhāvo niyamena paryayanayasyanodeti no vinaśyati bhāvanayāliṃgito nityaṃ ||
PaP-GL 06,11
iti vacanāt | na ca kālābhedo'śakyavivecanatvaṃekakālavartināṃ nānārthānāmatiprasaṃgāt tataḥ
PaP-GL 06,12
kālābhedesatyapi dravyaparyāyornāśakyavivecanatvaṃ yathoktalakṣaṇaṃviruddhyate | deśābhedo'śakyavivecana
-
PaP-GL 06,13
mityapi vārtaṃvātātapādīnāmapi tatprasaṃgāt śāstrīyodeśābhedo'śakyavivecanatvamiti cettarhi dravyaparyāyayo
-
PaP-GL 06,14
statkathamasiddhaṃ || nanu paryāyāṇāṃ rūpādīnāṃghaṭādidravyadeśatvāt ghaṭādidravyasya tusvāraṃbhakāvayavadeśatvāt
PaP-GL 06,15
tatpadārthāntaratvasiddhiriti cenna pramāṇābhāvātguṇaguṇinau kriyākriyāvaṃtau jātitadvaṃtau viśeṣatadvaṃtau
PaP-GL 06,16
avayavāvāyavinau ca parasparataḥ padārthāṃtarabhūtaubhinnapratibhāsatvāt yau yau bhinnapratibhāsau tau tauparasparataḥ
PaP-GL 06,17
padārthāṃtarabhūtau yathā ghaṭapaṭaubhinnapratibhāsau tau ityanumānasadbhāvānna pramāṇābhāva iticenna asyānumānasya
PaP-GL 06,18
viruddhatvāt iṣṭaviruddhasyakathaṃcidārthāṃtarasya sādhanātkathaṃcidbhinnapratibhāsatvasya kathaṃcidārthāṃtareṇavyāptatvāt
PaP-GL 06,19
sarvathā bhinnapratibhāsatvasya hetutvepunarasiddho hetuḥ dṛṣṭāṃtaśca sādhyasādhanavikalaḥ pratīyateghaṭapaṭayoḥ sarvathā
-
PaP-GL 06,20
rthāṃtaratvasya sādhyasyasarvathābhinnapratibhāsatvasya casādhanadharmasyāprātītikatvāt | saddravyādyātmanā tayo
PaP-GL 06,21
rabhinnatvādabhinnapratibhāsamānatvācca | nanu casaddravyādyātmano'pi ghaṭapaṭābhyāṃ bhinnatvāt kathaṃ tenatayo
-
PaP-GL 06,22
rabhedaḥ syāt | abhinnapratibhāsatvaṃ vā, satvaṃ hiparasāmānyaṃ satsvabhāvaḥ dravyatvaṃ cāparasāmānyaṃdravyasvabhāvaḥ
PaP-GL 06,23
tathā pārthivasvabhāvopi iti kathamasautatonārthāṃtarabhūta: syāditi kaścit so'pi na yuktavādīsatvādarthī
-
PaP-GL 06,24
taratve tayorasatvaprasaṃgātdravyādisvabhāvāccātyaṃtabhede tayoradravyādiprasakteḥ | sattāsaṃbadhāt tayoḥ satvaṃ
PaP-GL 06,25
dravyatvasaṃbaṃdhātdravyatvopapatteḥpārthivatvādisaṃbaṃdhātpārthivatvādivyavasthānānnadoṣaiti cet kathamasataḥ
PaP-GL 06,26
svayamadravyasyāpārthivādeśca | tadatyaṃtabhinnasatvādisaṃbaṃdhādapi sadādirūpatā yuktāsvaraviṣāṇāderapi tatprasaṃ
-
PaP-GL 06,27
gāt | prāgasadādeḥsattādisaṃbaṃdhāt sadādirūpatve pradhvaṃsābhāvasyasvakāraṇavyāpārātprāgabhūtasya tadanaṃtaraṃ
PaP-GL 06,28
bhavataḥsattādiprasaṃgaḥ | tasya tadāpi sattādisaṃbaṃdhāsaṃbhavāt natatprasaṃga iticettadidaṃ jāḍyavijṛṃbhitaṃ,
PaP-GL 06,29
ākṣepasyaivaparihāratayā vyavahārāt prāgasataḥ sattāsaṃbaṃdhātsatve'pipradhvaṃsābhāvasya sattāsaṃbaṃdhaḥ kasmānna
PaP-GL 06,30
bhavati, tataḥsatvaṃ cetyākṣepaḥ tasya sattāsaṃbaṃdhāsaṃbhavāt iti sa evaparihāraḥ kathamajaḍairabhidhīyate sādhya
-
PaP-GL 06,31
meva ca sādhanaṃkutastasya sattāsaṃbaṃdhābhāvaḥ sattāsaṃbaṃdhābhāvāditi kutaḥsattāsaṃbaṃdhalakṣaṇasatvābhāvaḥ sattā
-
PaP-GL 06,32
saṃbaṃdhābhāvāditivā yadiḥ punaḥ prāgasatvādaviśeṣe'pi ghaṭapaṭayorevasattāsaṃbaṃdhaḥ tannimittaṃ ca sattvaṃ tathā
PaP-GL 07,01
pratīteḥ na punaḥ pradhvaṃsābhāvasya tadabhāvāditimataṃ tadā kathaṃcitsattāditādatmyāt sattādivyavahāro ghaṭa
-
PaP-GL 07,02
paṭayoriti naikāṃtena satvādi tato bhinnaṃ yenasaddravyātmanā ghaṭapaṭayorabhedaḥkathaṃcidabhinnapratibhāsatvaṃ vā na
PaP-GL 07,03
syātsādhyasādhanavaikalyaṃ vā dṛṣṭāṃtasya tato nadravyaparyāyorbhedaikāṃtasādhanaṃ niravadyamasti yatastayoḥpadārthaṃ
-
PaP-GL 07,04
taratvasiddhauśāstrīyadeśabhedalakṣaṇaśakyavivecanatvopapatteḥaśakyavivecanatvamavyatireko heturasiddhaḥ śakyeta
PaP-GL 07,05
nacāyamanaikāṃtiko viruddho vā sarvadā vipakṣevṛttyabhāvāt iti siddhatyevāto hetoḥkathaṃciddravyaparyāyayoraikyaṃ
PaP-GL 07,06
tathā"dravyaparyāyayorekyaṃ pariṇāmaviśeṣāt yayostu naikyaṃ natayoḥ pariṇāmaviśeṣaḥ, yathā sahyaviṃdhyayoḥ
PaP-GL 07,07
pariṇāmaviśeṣaśca dravyaparyāyayoḥtasmādaikyamityapi vyatirekīhetuḥ nanu ca koyaṃpariṇāmaviśeṣonāma yadi
PaP-GL 07,08
pūrvavināśāduttarotpādastadā vādyasiddhaḥniranvayavināśātyaṃtāpūrvotpādayoḥ syādvādināmaniṣṭatvāt | athapūrvasya
PaP-GL 07,09
tirobhāvāduttarasyāvirbhāvastadāpi vādyasiddhaḥsarvathāsatastirobhāvāvirbhāvamātrānabhyupagamāt etenasvāśrayā
-
PaP-GL 07,10
dbhinnasvabhāvaḥ samavāyāttatra vartamānaḥpariṇāmaviśeṣa iti vādyasiddhaḥ pratipāditaḥ teṣāṃtathāpyanabhyupagamāt
PaP-GL 07,11
athapūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇastadāprativādyasiddhaḥ saugatasāṃkhyayaugānāṃ tathābhūta
-
PaP-GL 07,12
pariṇāmaviśeṣāsiddheḥ iti kaścitsopi na yuktavādīpūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇasya pariṇā
-
PaP-GL 07,13
maviśeṣasya pramāṇataḥ siddhatvāt | tathā hi sarvaṃ vastuyathoktapariṇāmaviśeṣabhāk satvāt sarvathāpyapariṇāmini
PaP-GL 07,14
saugatādīṣṭapariṇāmena pariṇāmini ca satvavirodhāttadvirodhaśca arthakriyāvyāghātāt tadvyāghātaśca krama
-
PaP-GL 07,15
yaugapadyāsambhavāt tadasaṃbhavaścaniranvayavinaśvaraniraṃśaikāṃte deśakālakṛtakramasyanānākāryakaraṇaśaktinānā
-
PaP-GL 07,16
tvanibaṃdhanayaugapadyasya cavirodhāt sarvathā sadātmakakūṭasthavatparasparato'tyaṃtabhinnadharmadharmimātravacca nahyatra
PaP-GL 07,17
deśakṛtaḥ kramaḥ pipīlikādivat nāpi kālakṛto vābījāṃkurādivat saṃbhavatyekasyānekadeśakālavartinora
PaP-GL 07,18
nabhyupagamāt yo yatraiva sa tatraiva yo yadaiva tadaivasaḥ "na deśakālayorvyāptirbhāvānāmiha vidyate" itivacanāt
PaP-GL 07,19
nanu ca kṣaṇikaikasvalakṣaṇāpekṣayā deśakālavyāptyabhāvātbhāvānāṃ mābhūt deśakālakṛtaḥ kramaḥ sakṛdeka
-
PaP-GL 07,20
syānekasvabhāvāpekṣayā yaugapadyavat saṃtānāpekṣayā tusyāt tasyānekasahakārikālāpāpekṣayā anekakāryakaraṇa
-
PaP-GL 07,21
yaugapadyavat iti cenna saṃtānasamudāyayorevakramayaugapadyābhyāmarthakriyākāritvāt vastutvasiddhiprasaṃgātsvalakṣa
-
PaP-GL 07,22
ṇasyāvastutāpatteḥ | syādākūtaṃyadanvayavyatirekānuvidhānātkramaśaḥkāryotpattistatsvalakṣaṇaṃ kramaśaḥ kāryakāri
PaP-GL 07,23
yathākasyacijjāgradvijñānaṃ kramaśaḥsvapnajñānaprabodhajñānādikāraṇaṃ kiṃcittuyugapatkāryakāri yadanvayavyati
-
PaP-GL 07,24
rekābhyāṃ yaugapadyenakāryotpattiḥ yathā pradīpasvalakṣaṇaṃtailaśoṣaṇāṃdhakārāpanayaṃkāraṇaṃ | nacaivamekasyāneka
-
PaP-GL 07,25
svabhāvāpattistasyatādṛśaikasvabhāvatvāt iti tadasat kūṭasthasyāpyevaṃkramākramakāryakāritvopapatteḥ śakyaṃ hi
PaP-GL 07,26
vaktuṃ śāśvatikobhāvaḥ svānvayavyatirekābhyāṃ krameṇākrameṇa vānekaṃ kāryaṃprādurbhāvayan tathā tannimittaṃ |
PaP-GL 07,27
nacānekasvabhāvatvaṃtasya tathāvidhaikasvabhāvatvāt || nityasya kathaṃvyatireka iti cet kṣaṇikasya kathaṃ |
PaP-GL 07,28
sakalakālakalāvyāpteriti cet | nityasyāpisakaladeśāvyāptervyatireko'stu | nanunityādbhinnakāryasyotpattau
PaP-GL 08,01
deśavyatirekasyāpi na saṃbhavaḥ tadanutpattau tutaddeśasyaiva kāryasya sarvadotpatteḥ pratītivirodha iti cettarhi
PaP-GL 08,02
kṣaṇikādbhinnakālasya kāryotpādevyatirekābhāvastadabhāvaeva tadbhāvāt, tadabhinnakālasyotpāde kāryatvavirodhaḥ
PaP-GL 08,03
samasamayavartitvātsvātmavat | kṣaṇikalakṣaṇe svakālesati bhavataḥ kālāṃtare'pi kāryasyānvayavat tadā tasminna
-
PaP-GL 08,04
satyabhavato vyatirekaḥ siddhyatīti cet tarhi nitye'pisvadeśe sati deśāṃtare'pi bhavataḥ kāryasyānvayavat
PaP-GL 08,05
tatrāpyasati tasyābhavato vyatirekaḥ siddhyet | nacaivamanabhimatadeśasyāpi kāryasya janma prasajyatenityavādinaḥ
PaP-GL 08,06
kṣaṇikavādino'pi tadanabhimatakālasyajanmaprasaṃgāt | tataḥ svayogyabhinnakālasyotpattau nityādapisvayogya
-
PaP-GL 08,07
bhinnadeśasyotpatteralaṃ prabaṃdhena sarvathākṣaṇiketaravādinoḥ parasparamanatiśayāt kṣaṇikaikāṃtasyatasyānyatra
PaP-GL 08,08
prapaṃcato nirākaraṇācca napūrvāparasvabhāvavināśotpādamātreṇa pariṇāmena pariṇāmisarvaṃ vastu nāpyāvinābhāva
-
PaP-GL 08,09
mātreṇa nityaikāntetadanupapatteḥ kūṭasthasyāvirbhāvatirobhāvotpattautadavasthāvirodhāt anityatānuṣaṃgāt
PaP-GL 08,10
tadavasthayostadupapattau tatastayorbhedakalpānatikramātbhede nityasyāvastheti vyapadeśasiddhiḥ saṃbaṃdhābhāvāt |
PaP-GL 08,11
avasthāvasthāvadbhāvaeva saṃbaṃdhaiticet na tasyabhedaikāṃte sahyaviṃdhyavadaghaṭanāt | etena dravyasyabhinnena guṇā
-
PaP-GL 08,12
dinā pariṇāmena pariṇāmitvaṃ pratyākhyātaṃguṇādidravyayoḥ samavāyasyāpi bhedaikāṃtetadvadanupapatteraviśeṣāt |
PaP-GL 08,13
deśābhedāttayoḥ saṃbaṃdha iticenna vātātapayorātmākāśayorvā tatprasaṃgātkālabhedādubhayābhedācca sa tayo
-
PaP-GL 08,14
rityasyāpyanenāpāstaṃ | tayoraviśvagbhāvādupapannaḥ saṃbaṃdhaḥ iti cet sa yadideśakālābheda eva tadā saeva
PaP-GL 08,15
doṣaḥ tatonyaścetsvabhāvābhedaḥ, pratibhāsābhedo, vyapadeśābhedo, vā natāvatsvabhāvābhedaḥ saṃbhavati dravyasya
PaP-GL 08,16
guṇādeścabhinnasvabhāvatvopagamāt | pratibhāsavyapadeśābhedo'pi nayuktaḥ, tasyāsiddhatvāt | kathaṃcidekadravya
-
PaP-GL 08,17
tādātmyamaviśvagbhāva iti cet syādvādamatasiddhiḥsaivāstu gatyaṃtarābhāvāt iti yathoktapariṇāmenaiva pariṇā
-
PaP-GL 08,18
mitvaṃ sattvasya vyāpakaṃ siddhaṃ tatastasyaiva sādhanamitisiddhaḥ pariṇāmaviśeṣo hetuḥ dravyaparyāyayoḥ kathaṃcidaikyaṃ
PaP-GL 08,19
sādhayati | yathaiva hi dravyasya dravyarūpatayā sthitiḥ, pūrvāparaparyāyarūpatayā tu nāśotpādau pariṇāmaviśeṣastathā
PaP-GL 08,20
paryāyasyāpi svarūpeṇātmalābho vināśaśca dravyarūpatayā tusthitiriti tallakṣaṇaḥ pariṇāmaviśeṣo'styeva |
PaP-GL 08,21
tathādravyaparyāyayoḥ kathaṃcidaikyaṃ śaktimacchaktibhāvāt yayostunaikyaṃ na tayoḥ śaktimacchaktibhāvaḥ yathā
PaP-GL 08,22
sahyavindhyayoḥśaktimacchaktibhāvaśca dravyaparyāyayoriti vyatirekīheturanyathānupapattilakṣaṇaḥ sādhyaṃ sādhayati |
PaP-GL 08,23
śaktimaddhi dravyaṃ śaktayaḥ paryāyāḥ pratītāeva tadbhāvaḥśaktimacchaktibhāvaḥ siddhonyathānupapattyātmako hetuḥ |
PaP-GL 08,24
nacānyathānupapattirasiddhā kathaṃcidaikyamaṃtareṇadravyaparyāyayorbhedaikāṃte tadabhedaikāṃte caśaktimacchaktibhāvasyā
-
PaP-GL 08,25
saṃbhavāt | aśakyavivecanalakṣaṇapariṇāmaviśeṣavat | tathādravyaparyāyayoḥ kathaṃcinnānātvaṃ saṃjñāsaṃkhyālakṣaṇa
-
PaP-GL 08,26
prayojanapratibhāsabhedātkuṭapaṭavatśakrapuraṃdarādisaṃjñābhedena kalatraṃ dārāityādisaṃkhyābhedena jñānādisva
-
PaP-GL 08,27
lakṣaṇabhedenatāpodyotādiprayojanabhedena spaṣṭāspaṣṭādipratibhāsabhedenaca vyabhicārī heturiticenna tasyāpi
PaP-GL 08,28
kathaṃcidbhedamaṃtareṇānupapadyamānatvātsarvasyaikānekasvabhāvatābiniścayātsaṃjñeyasaṃkhyeyasvalakṣyaprayojyapratibhāsya
PaP-GL 08,29
svabhāvabhedārpaṇāyāmevasaṃjñādibhedavyavahārasiddheranyathātiprasaṃgāttato'navadyaṃ dravyaparyāyayoḥ kathaṃcidbhedasādhanaṃ
PaP-GL 08,30
kathaṃcidaikyasādhanavat nacaivaṃvirodhavaiyadhikaraṇyādidūṣaṇaṃ, pramāṇasiddhayoḥkathaṃcidbhedābhedayostadagocaratvāt
PaP-GL 08,31
kvacitsarvathābhedābhedayoreva virodhādiviṣayatayāvasāyāt | nanu cadravyaparyāyayoryamātmānamāśritya bhedo yaṃcāśri
-
PaP-GL 08,32
tyābhedastau yadi tato bhinnau tadā bhedaeva na hibhinnādabhinnamabhinnaṃnāmanānābhājanasthakṣīrādabhinnakṣīrāṃtaravat
PaP-GL 08,33
athābhinnau tathāpi na bhedaḥ taduktaṃ —
PaP-GL 08,34
yāvātmānau samāśritya bhedābhedaudvayostayoḥ | tāvabhinnau tataḥ syātāṃ yadi bhedastadā na kim || 1 ||
PaP-GL 08,35
kiṃ bhinnau yadi tau bhedaḥ sarvathākena vāryate | bhinnādabhinnayorbhedā bhinnārthādabhedavat || 2 ||
PaP-GL 09,01
iti sa evamapyupālaṃbho vastuni na bhavatyevasvamithyāvikalpayoreva tatsaṃbhavāt vastuno dravyaparyāyā
-
PaP-GL 09,02
tmanorjātyaṃtarasya tadaṃśayordravyaparyāyayoḥkathaṃcidbhedābhedātmanoḥ pratītisiddhatvāt naca tathāpratītiḥ mithyā,
PaP-GL 09,03
bādhakasya tadviparītagrāhiṇaḥ pramāṇasyakasyacidapyasaṃbhavāt tatrānavasthāderanavatārāt tathā hidravyaparyāyayo
-
PaP-GL 09,04
ryamātmānaṃ dravyasvabhāvamāśrityābhedaḥsyādvādināṃ saṃmataḥ sa evābhedo na punaranyotrāyaṃparyāyamātmānamāśritya
PaP-GL 09,05
tayorbhedo vyavahriyate saevaparyāyātmā bhedaḥ tatonāpara ityāhuranekāṃtavādinaḥ tatonaivābhedaikāṃtaḥ prasajyate
PaP-GL 09,06
bhedaikāṃto vā tathābhyadhāyiityevamapyupālaṃbho na saṃbhavati vastuni tathāpratītisiddhatvādvādhakasyāpyasaṃbhavāt |
PaP-GL 09,07
dravyaparyāyoścātra bhedaḥsyādvādināṃ mataḥ | dravyātmānaṃ yamāśritya sa evābhedaityapi || 1 ||
PaP-GL 09,08
paryāyātmānamāśritya paṃcabhedaḥprakīrtyate | sa eva bheda ityāhustattadekāṃtatā kutaḥ || 2 ||
PaP-GL 09,09
iti tata eva ca pratītisiddhatvādbādhakābhāvādapiśītoṣṇasparśavat dravyaparyāyorvirodho dhvastaḥ syāt
PaP-GL 09,10
tadvadvaiyadhikaraṇyaṃ ca dhvastaṃ syāt tata evānavasthādhvastā syāt dravyarūpeṇābhedasyaiva paryāyarūpeṇa bhedasyaivo
-
PaP-GL 09,11
bhayasvabhāve vastuni vyavasthitatvātsunayārpitaikāṃtāvadhāraṇasyāpi anekāṃtāpratighātatvāt | nanu ca pramāṇā
-
PaP-GL 09,12
rpaṇādanekāṃtaevanayāryaṇāccaikāṃtaevetyapyekāṃtaeva prasakta iti cennatasyāpyaparanayapramāṇaviṣayatāyāmekāṃ
-
PaP-GL 09,13
tātmakatvātavyavasthitānekāṃtopagamāt ākāṃkṣākṣayādevavyavasthānasiddheranavasthādoṣābhāvāt | saṃkaraśca
-
PaP-GL 09,14
dhvastaḥ syāt tayoryugapatprāptyabhāvāt | vyatirekaścaparasparaviṣayagamanābhāvāt | pratiniyatasvarūpatvātsaṃśī
-
PaP-GL 09,15
tirapi dhvastā | tathānayornayapramāṇābhyāṃ suniścitatvāttathaivāpratipattirabhāvaśca dhvastaḥ syāt yaugābhimata
-
PaP-GL 09,16
sāmānyaviśeṣavat citrādvaitavādinaścitravedanavat, sāṃkhyasya satvarajastamomayaikapradhānavatcitrapaṭavaccāpareṣāṃ
PaP-GL 09,17
naikasyānekatvaṃ virodhaṃ bhajatenāpi vaiyadhikaraṇyādidoṣamiti pratipattavyaṃ | taduktaṃ —
PaP-GL 09,18
tata eva virodho'travibhinnāśrayatāpi vā | anavasthādyapi dhvastaṃsyātsāmānyavirodhavat || 1 ||
PaP-GL 09,19
citravedanavaccāpisatvādyātmapradhānavat | citravastravadekasyānekatvaṃ navirodhabhāk ||
2
iti
PaP-GL 09,20
evaṃ ca na satsattvalakṣaṇaṃ prameyatvaṃ nityaikāṃtādiṣukvacidapi sarvathaikāṃte saṃbhavati pramāṇeneva nayairapi
PaP-GL 09,21
jātyaṃtarasyānekāṃtātmano vastunaḥ pravedanāt | nityatvādyekāṃtapravedanetatpratipakṣā'nityatvādidharmāṇāmanirā
-
PaP-GL 09,22
karaṇāttatra teṣāmapi guṇībhūtānāṃ sadbhāvāt etāvataiva vipakṣevyāvṛttiniścayena hetoḥ prakṛtasyānyathānupa
-
PaP-GL 09,23
pannatāpradhānalakṣaṇabhūtā siddhā | tato yuktaṃsādhyasādhanavacanaṃ saṃkṣepataḥ patravākye kevalasyahetorati
PaP-GL 09,24
saṃkṣepato prayogāprayogāt, sarvathāvicārāsahatvāt, sādhyanirdeśasahitasyaiva hetoḥprayogārhatvasamarthanāt, taduktaṃ
-
PaP-GL 09,25
tathā ca na prameyatvaṃdhrauvyaikāṃtādiṣu kvacit | nayairapi guṇībhūtānekāṃtasyapravedanāt ||
PaP-GL 09,26
siddhā caitāvatāhetoranyathānupapannatā | pradhānalakṣaṇaṃ yuktāsādhyasādhanabāk tataḥ || iti
PaP-GL 09,27
viśeṣāśrayaṇātkasya kasyāvayavasya vacanaṃ patreprayogayogyamiti udāhriyate |
PaP-GL 09,28
sādhyadharmaviśiṣṭasya dharmiṇaḥsādhanasya ca | vacaḥ prayujyate patre viśeṣāśrayato yathā ||
PaP-GL 09,29
svāṃtabhāsitabhūtyādyatryaṃtātmatadubhāṃtabhāk | parāṃtadyotitoddīptamitītaḥ svātmakatvataḥ || iti
PaP-GL 09,30
aṃta eva hyāṃtaḥ svārthike'ṇi bhavati vānaprasthādivatprādipāṭhāyekṣayā sorāṃtaḥ svāṃtaḥ — ut tena
PaP-GL 09,31
bhāsitādyotitā bhūtirudbhūtirityarthaḥ sā ādyā yeṣāṃ tesvāṃtabhāsitabhūtyādyāsteca te aṃtāśca te udrū
-
PaP-GL 09,32
tivināśadhrauvyadharmā ityarthaḥ, ta evātmānaḥ tān tanotiiti svāṃtabhāsitabhūtyādyatryaṃtātmataditi sādhya
-
PaP-GL 09,33
dharmaḥubhāṃtā vāk yasya tadubhāṃtabhāk viśvamiti dharmo tasyasādhyadharmaviśiṣṭasya nirdeśaḥ utpādāditrisva
-
PaP-GL 09,34
bhāvavyāpisarvamiti yāvat | parāṃto yasyeti parāṃtaḥ praḥsaeva dyotitaṃdyotanamupasarga ityarthaḥ tenoddīptā sā
PaP-GL 09,35
cāsau mitiścatāmitaḥ svātmā yasya tatparāṃtādyetitoddīptamitīḥ tatsvātmakaṃpramitiḥ prāptasvarūpamiti yāvat
PaP-GL 09,36
tasya bhāvastattvaṃprameyatvaṃ tasmāttataḥ prameyatvāt ityarthaḥ pramāṇaviṣayasyaprameyatvāditi etasya sādhanasya cā
-
PaP-GL 09,37
nyathānupapannatvaniyamaniścayalakṣaṇasyoktanyāyenasamarpitasya vacanaṃ yatreti viśeṣāśrayeṇa prayujyate, dṛṣṭāṃto
-
PaP-GL 09,38
padarśanābhāve'pihetorgamakatvasamarthanāt | tathā trayaścatvāraḥ paṃca ṣaḍādayovā patravākye'vayavāḥsyuḥ niya
-
PaP-GL 09,39
masyāvyavasthānādityetadabhidhīyate |
PaP-GL 10,01
citrādyadaṃtarāṇīyamārekāṃtātmakatvataḥ | yaditthaṃ na taditthaṃ na yathā kiṃciditi trayaḥ || 1 ||
PaP-GL 10,02
tathācedamiti proktāścatvāro'vayavāmatāḥ | tasmāttatheti nirdeśe paṃca patrasya kasyacit || 2 ||
PaP-GL 10,03
ṣaḍādayo'pi caivaṃsyurniyamasyāvyavasthiteḥ | sādharmyetaradṛṣṭāṃtābhidhāne cayathā kvacit || 3 ||
PaP-GL 10,04
citramekānekarūpaṃ tadatatīticitrātekānekarūpavyāpyanekātātmakamityarthaḥ sarvaviśvayadityādisarva
-
PaP-GL 10,05
nāmapāṭhāpekṣayā yadaṃto viśvaśabdaḥ | yadaṃtosyetiyadaṃta itivṛtteḥ, yadaṃtena rāṇīyaṃ śabdanīyaṃ viśvamityarthaḥ
PaP-GL 10,06
tadanenānekāṃtātmakaṃ viśvamiti pakṣanirdeśaḥ kṛtaḥ, ārekāsaṃśayaḥ sāṃtosyetyārekāṃtaḥ prameyaḥ pramāṇaprame
-
PaP-GL 10,07
yasaṃśayetyādipāṭhāpekṣayā sa ātmā svabhāvo yasyatadārekāṃtātmakaṃ tasya bhāvastattvaṃ tasmāditisādhanadharmani
-
PaP-GL 10,08
rdeśaḥ yaditthaṃ na bhavati yaccitrānnabhavati taditthaṃ na bhavati ārekāṃtātmakaṃ na bhavati yathākiṃcinna kiṃcit
PaP-GL 10,09
yathācākiṃcit sarvathaikāṃtātmakaṃtattvaṃ parābhyupagatamiti trayo'vayavāḥ patre prayujyaṃtetathā cedaṃ prameyātmakaṃ
PaP-GL 10,10
cedaṃ viśvamitipakṣadharmopasaṃhāravacane catvarovayavāḥ prayoge'mīdṛṣṭāḥ tasmāttathānekāṃtavyāpīti nirdeśe
PaP-GL 10,11
paṃcāvayavāḥ | patravākyasya kasyacit ṣaḍādayopi caivaṃpratipādyāḥ pratipādyāśayavaśāt syuḥ teṣāmiyatta
-
PaP-GL 10,12
yācāvadhāraṇasyābhāvāt tanna sādharmyadṛṣṭāṃtasyavaidharmyadṛṣṭāṃtasya ca gamyamānasyāpi vacaneṣaḍavayavāḥ syuḥ |
PaP-GL 10,13
yathānityaḥ śabdaḥ kṛtakatvātyatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭaḥ yatpunarnityaṃtadakṛtakaṃ dṛṣṭaṃ yathākāśaṃ kṛta
-
PaP-GL 10,14
kaśca śabdaḥtasmādanitya iti atraiva sādharmyopanaye vaidharmyopanaye cakṛtakaḥ śabdaḥ, akṛtakastu na bhava
-
PaP-GL 10,15
tīti prayujyamānesaptāvayavāḥ syuḥ tasmādanityo nityastu na bhavati itinigamanavacane'ṣṭau, anityaḥ śabdo
PaP-GL 10,16
na tu nityaḥ, itipratijñādvayavacane navāvayavāḥ syuḥkṛtakatvādakṛtakatvābhāvāditi hetuprayoge daśāpi
PaP-GL 10,17
śrūyaṃte gamyamānāvayavaprayoge punaruktadoṣābhāvāt, pratijñādyavayavaprayogavat pakṣadharmopasaṃhāravadvādurāśaṃkā
-
PaP-GL 10,18
vyavacchedasya phalasya sadbhāvāviśeṣāt, sarvatra niṣphalatvāyogāt, tathāvidhapratipādyāśayaviśeṣasaṃbhavācca, yataścaivaṃ
PaP-GL 10,19
tasmātsādhyāvinābhūtasya sādhanasyopadarśanaṃ pramāṇasiddhaṃtadabhāve sādhyaprasiddheḥ, paṃcāvayavādyupadarśanaṃ tu
PaP-GL 10,20
pareṣāṃ na pramāṇasiddhaṃbodhyānurodhamātrādetadupadarśanāt evaṃ ca naikāṃtavādināṃprasiddhāvayavaṃ vākyaṃ saṃbhavati
PaP-GL 10,21
yat patrākhyāṃ labhetataduktaṃ —
PaP-GL 10,22
tataḥsādhyāvinābhūtasādhanasyopadarśanaṃ | pramāṇāsiddhametasyābhāve sādhyāprasiddhitaḥ || 1 ||
PaP-GL 10,23
bodhyānurodhamātrāttuśeṣāvayavadarśanāt | pareṣāṃ na pramāṇena prasiddhāvayavaṃvaca iti || 2 ||
PaP-GL 10,24
kiṃca yanmate varṇā api na vyavatiṣṭhaṃte padānyapi catasya vākyaṃ kutaḥ pramāṇāt siddhyet yat
PaP-GL 10,25
patralakṣaṇenayathoktena samanvitaṃ syāt | nanu yaugānāṃ varṇādayovyavatiṣṭhaṃta eva ākāśaguṇatvena śabdā
-
PaP-GL 10,26
nāmabhyupagamāt tadbādhakābhāvāditi na saṃbhāvyaṃ tathābādhakasadbhāvāt kiṃ tāvadbādhaka iti ceducyate
PaP-GL 10,27
nākāśaguṇaḥ śabdaḥ bāhyeṃdriyajñānajñānaviṣayatvātya evaṃ saevaṃ yathā sparśa tathā ca śabdastasmānnākāśa
-
PaP-GL 10,28
guṇaḥ śabdaḥ iti nānyathānupapattiśūnyaṃ sādhanaṃ | gaganaguṇatve śabdasya tadanupapatteḥ paramaṃmahatvādivat |
PaP-GL 10,29
ghaṭākāśasaṃyogādinā vyabhicārīdaṃ sādhanamiti cennabāhyeṃdriyajñānaviṣayatvāsiddheḥ atīṃdriyayorivātīṃ
-
PaP-GL 10,30
dviyeṃdriyakayorapi saṃyogasya vibhāgādeśca vātadaghaṭanāt, anyathātiprasaṃgāt taduktaṃ —
PaP-GL 10,31
varṇā na vyavatiṣṭhaṃte padānyapi cayanmate | tasya vākyaṃ kutaḥ siddhyet yatpatraṃ lakṣaṇānvitaṃ || 1 ||
PaP-GL 10,32
na śabdaḥ khaguṇobāhyakaraṇajñānagatvataḥ | sparśavat khaguṇasyaivaṃpramāṇavyāhatatvataḥ || 2 || iti
PaP-GL 10,33
na ca mīmāṃsakasyāpi sarvagatāmūrtadravyanityaikātmakovarṇo yujyate tasya bāhyendriyagrāhyasvabhāvatvāt
PaP-GL 10,34
ghaṭādivat | nākāśena hetorvyabhicāraḥ tasyabāhyeṃdriyāgrāhyasvabhāvatvāt kālādivatśuṣirasyāpyākāśasyā
-
PaP-GL 10,35
numeyatvāt tatramūrtadravyasyābhāve kasyacidamūrtadravyasya siddheḥtucchasyābhāvasyāghaṭanāt, nirāśrayasya guṇā
-
PaP-GL 10,36
deranupapatteḥ pariśeṣādākāśasya sādhanāt | śubhramākāśaṃśyāmalaṃ cedamiti pratyayāccakṣurgrāhyamākāśamiti
PaP-GL 10,37
cennaālokāṃdhakārayorākāśatvopacārāt tathā pratyayasya bhāvān tatraghanadravyābhāve'sya tadupacārahetu
-
PaP-GL 10,38
tvāttayorevākāśadravyatvopagame svamatavirodhāt nacānyatkiṃcitsarvagatāmūrtanityaikātmakaṃ dravyaṃbāhyeṃdriyagrā
-
PaP-GL 10,39
hyasvabhāvaṃ dṛṣṭaṃ yena vyabhicārīdaṃsādhanaṃ syāt tataḥ paṭavanna tathā śabdaḥ | taduktaṃ —
PaP-GL 11,01
na casarvagatāmūrtanityaikātmātra yujyate | varṇobāhyeṃdriyagrāhyasvabhāvatvād ghaṭādivat || 1 || iti
PaP-GL 11,02
varṇavyatiriktaṃ padaṃ vākyaṃ vā sphoṭākhyamityapi nasaṃbhavati grāhakābhāvāt arthapratipattyanyathānupapa
-
PaP-GL 11,03
ttigrāhiketi cenna tasyāstattvataḥkathaṃcidvarṇātmakapadavākyahetutvopapatteḥparopagatasphoṭasyānabhivyaktasyārtha
-
PaP-GL 11,04
pratipattihetutvavirodhāt, varṇaistadabhivyakterapipratyekamayogāt, varṇāṃtaroccāraṇavaiyarthyāt, paunaḥpunyenavākyārtha
PaP-GL 11,05
bodhanānuṣaṃgāt samuditairapitadabhivyakterasaṃbhavāt, varṇānāṃ samudāyāghaṭanāt, pūrvavarṇaśravaṇāhitasaṃskārasya
PaP-GL 11,06
pratipatturaṃtyavarṇaśravaṇānaṃtaraṃ tadabhivyaktautathārthapratipattereva siddheḥ sphoṭaparikalpanā vaiyarthyāt, pratītyatilaṃgha
-
PaP-GL 11,07
nācca kramaviśiṣṭavarṇaviśeṣebhyaevārthapratītisadbhāvāt teṣāmeva padavākyarūpatvopapatteḥ | nacāgamamātrāt pada
-
PaP-GL 11,08
vākyasphoṭapratipattistasyapramāṇyasiddheḥ | na cānyadgrāhakamasti yatastadvyavasthātatvataḥ syāt taduktaṃ —
PaP-GL 11,09
narte varṇātpadaṃ nāma naca vākyaṃpadādṛte | sphoṭākhyaṃ grāhakābhāvāt pareṣṭasyāsya tattvataḥ || 1 ||
PaP-GL 11,10
yasya punaḥ syādvādinaḥ śabdātmakaṃ bāhyaṃ vākyaṃpudgalarūpaṃ cidātmakaṃ cāṃtaraṃgamātmasvabhāvaṃ pramāṇā
-
PaP-GL 11,11
tsiddhyati tasya vākyaṃ patraṃ bhavetproktalakṣaṇenānvitaṃ, siddhe dharmiṇi vākyetaddharmasyoditalakṣaṇasya parīkṣā
-
PaP-GL 11,12
viṣayatvaghaṭanāt | nanu cānekāṃtavādino'pi vākyasya grāhakaṃ kiṃ pramāṇaṃyatastatsiddhiriti cet cidātma
-
PaP-GL 11,13
noṃ'taraṃgasyasvasaṃvedanapratyakṣaṃ tadātmarūpatvātvarṇapadavākyajñānapariṇato hyātmā bhāvato varṇaḥ padaṃvākyaṃ
PaP-GL 11,14
ca gīyate tataevārthapratipattighaṭanātliṃgajñānātmakabhāvaliṃgālliṃgipratipattivat, cakṣurādijñānādrūpādiprati
-
PaP-GL 11,15
pattivacca, sarvasyācetanasyārthapratipattihetuvirodhāt anyatropacārāttatkāraṇatvāt tatkāryatvācca tadupacā
-
PaP-GL 11,16
rasiddheḥ | tathābāhyasyeṃdriyapratyakṣaṃ grāhakaṃ tata eva tatpudgalātmakaṃtadanātmakasyeṃdriyapratyakṣagrāhyatvānupapatteriti
PaP-GL 11,17
vicāritamanyatra prapaṃcena | taduktaṃ —
PaP-GL 11,18
bāhyaṃ śabdātmakaṃ vākyamaṃtaraṃgaṃcidātmakaṃ | pudgalātmasvarūpaṃ tu pramāṇādyasya siddhyati || 1 ||
PaP-GL 11,19
tatra vākyaṃ bhavet patraṃ tattvatolakṣaṇānvitaṃ | siddhe dharmiṇi dharmasya parīkṣāviṣayatvataḥ || 2 || iti
PaP-GL 11,20
svābhyupagamamātrāt sarvathaikāṃtavādināṃ vidyamānamapivākyaṃ dharmiṇaḥ sveṣṭārthasādhanatvadharmādhikaraṇaṃ
PaP-GL 11,21
svasādhyārthāvinābhāviliṃgasya kasyacidapi anupapatteḥtadabhidhānāt sarvasya hetorasiddhatvācca | taducyate —
PaP-GL 11,22
vākyaṃ sadapi naikāṃtapakṣesveṣṭārthasādhanaṃ | svāsādhyārthāvinābhāviliṃgasyānupapattitaḥ || 1 ||
PaP-GL 11,23
asiddhatvācca sarvasyahetostadabhidhānataḥ | kvārthasiddhistathācoktaṃtattvārthaślokavārtike || 2 ||
PaP-GL 11,24
tatra svarūpato'siddho vādinaḥśūnyasādhane | sarvo heturyathā brahmatattvopaplavasādhane || 3 ||
PaP-GL 11,25
sattvādiḥ sarvathā sādhyeśabdabhaṃguratādike | syādvādinaḥ kathaṃcittusarvathaikāṃtavādinaḥ || 4 ||
PaP-GL 11,26
śabdāvinaśvaratve tu sādhyekṛtakatādayaḥ | hetavo'siddhatāṃ yāṃti bauddhādeḥprativādinaḥ || 5 ||
PaP-GL 11,27
jainasya sarvathaikāṃtedhūmavattvādayo'gniṣu | sādhyeṣu hetavo'siddhāḥ parvatādautathā mitaḥ || 6 ||
PaP-GL 11,28
śabdādau cākṣuṣatvādirubhayāsiddhaiṣyate | niśśeṣo'pi tathāśūnyabrahmādvaitapravādinoḥ || 7 ||
PaP-GL 11,29
vādyasiddhobhayāsiddhau tatrasādhyāprasādhanau | samarthanavihīnaḥ syādasiddhaḥprativādinaḥ || 8 ||
PaP-GL 11,30
heturyasyāśrayo na syādāśrayāsiddhaeva saḥ | svasādhyena vinābhāvābhāvādagamako mataḥ || 9 ||
PaP-GL 11,31
pratyakṣādeḥ pramāṇatvesaṃvāditvādayo yathā | śūnyopaplavaśabdādyadvaitavādāvalaṃbināṃ || 10 ||
PaP-GL 11,32
saṃdehaviṣayaḥ sarvaḥ saṃdigdhāsiddhaucyate | yathāgamapramāṇatve rudroktatvādirāsthitaḥ || 11 ||
PaP-GL 11,33
sannapyajñāyamāno'trājñātāsiddhovibhāvyate | saugatāderyathā sarvaḥ sattvādiḥ sveṣṭasādhane || 12 ||
PaP-GL 11,34
na nirvikalpakādhyakṣādastihetorviniścayaḥ | tatpṛṣṭhajādvikalpāccāvastugocarataḥ kvacit || 13 ||
PaP-GL 11,35
anumānāṃtarāddhetuniścayevānavasthitiḥ | parāparānumānānāṃ pūrvapūrvatra vṛttitaḥ || 14 ||
PaP-GL 11,36
jñānaṃ jñānāṃtarādhyakṣaṃvedatānenadarśitaḥ | sarvo heturavijñāto'navasthānāviśeṣataḥ || 15 ||
PaP-GL 11,37
arthāpattiparicchedyaṃparokṣajñānamādṛtāḥ | sarve ye tepyanenoktāsvājñātāsiddhihetavaḥ || 16 ||
PaP-GL 11,38
pratyakṣaṃ tu phalajñānamātmānaṃ vāsvasaṃvidaṃ | prāhurye karaṇajñānaṃ vyarthaṃ teṣāṃ niveditaṃ || 17 ||
PaP-GL 12,01
pradhānapariṇamitvādacetanamitīritaṃ | jñānaṃyaiste kathaṃ na syurajñātāsiddhahetavaḥ || 18 ||
PaP-GL 12,02
pratijñārthaikadeśastu svarūpāsiddhaeva naḥ | śabdo nāśī vināśitvādityādiḥ sādhyasaṃnnibhaḥ || 19 ||
PaP-GL 12,03
yaḥ sādhyaviparītārthāvyabhicārīsuniścitaḥ | sa viruddhovaboddhavyastathaiveṣṭavighātakṛt || 20 ||
PaP-GL 12,04
satvādiḥ kṣaṇikatvādau yathāsyādvādividviṣāṃ | anekāṃtātmakatvasya niyamāttena sādhanāt || 21 ||
PaP-GL 12,05
pārārthyaṃ cakṣurādīnāṃ saṃghātatvaṃprasādhayet | teṣāṃ dravyavivartatvamevamiṣṭavighātakṛt || 22 ||
PaP-GL 12,06
viruddhānna ca bhinnosausvayamiṣṭādviparyaye | sāmarthyasyāviśeṣeṇa bhedevātiprasaṃgataḥ || 23 ||
PaP-GL 12,07
vivādādhyāsitaṃ dhīmaddhetukaṃkṛtakatvataḥ | yathā śakaṭamityādiviruddho'nena darśitaḥ || 24 ||
PaP-GL 12,08
yathā hi buddhimatpūrvaṃ jagadetaprasādhayet | tathā buddhimato hetoranekatvaṃ śarīritāṃ || 25 ||
PaP-GL 12,09
svaśarīrasya kartātmā nāśarīro'stisarvathā | kārmaṇena śarīreṇānādisaṃbaṃdhasiddhitaḥ || 26 ||
PaP-GL 12,10
yataḥ sādhye śarīritve dhīmatovyabhicāritāṃ | jagatkartuḥ prapadyeta tena hetuḥ kutārkikaḥiti || 27 ||
PaP-GL 12,11
yataścaivamakṣapādādeḥ sarvathaikāṃtavādinaḥsādhyārthāvinābhāviliṃgaṃ sarvathā na saṃbhavatyasiddhatādidoṣa
-
PaP-GL 12,12
dūṣitatvāt tasmānna tasya patraṃsaṃbhavadarthake pratiṣṭhāpayituṃ śakyaṃ kadācijjainān pratitaduktaṃ —
PaP-GL 12,13
tato naivākṣapādādeḥ patraṃsaṃbhavadarthakaṃ | pratiṣṭhāpayituṃ śakyaṃ jātu syādvādinaḥprati || 1 ||
PaP-GL 12,14
kuta iti cet
PaP-GL 12,15
tattatvādhigamopāyaprakāśarahitatvataḥ | ityetasya prasiddhatvāddhetoravyabhicārataḥ || 1 ||
PaP-GL 12,16
kaḥ punarasau tattvasyādhigamo nāmetisvārthākāraviniścayaḥ sunirvādha iti brūmaḥnirvikalpakadarśanasya
-
PaP-GL 12,17
viniścayasya saṃśayasyevatattvādhigamatvānupapatteḥ kṣaṇakṣayapradarśanavatsvākāramātraviniścayasyāpi tadbhāvā
-
PaP-GL 12,18
yogātvedyākāraviniścayavirahe svākāraviniścayasyānanubhavātsvasaṃvedanasyāpi vedyavedakākārātmanaḥ pratīteḥ
PaP-GL 12,19
tathārthākāramātraviniścayasyāpitattvādhigamattvāghaṭanātsvākāraviniścayamaṃtareṇārthākāraviniścayavirodhāt |
PaP-GL 12,20
svārthākāraviniścayasyāpi kālāṃtarādau sabādhasyatadvirodhāt marīcikāviniścaye toyaviniścayavat, deśakālāṃ
-
PaP-GL 12,21
tarāpekṣayāpi suṣṭhu nirbādhasya tathābhāvasiddheritiprapaṃcitatvādanyatra | taduktaṃ —
PaP-GL 12,22
tattvasyādhigamastāvatsvārthākāraviniścayaḥ | sunirbādhonyathā tasya vyavasthānupapattitaḥ || 1 ||
PaP-GL 12,23
tarhi kastasyopāya iti cet kathyate sākalyena pramāṇaṃdeśato nayaḥ pratipattustattvādhigamopāyaḥ
PaP-GL 12,24
pratīyata evatasya śāstre vistarataḥ samarthitatvāt nacāsausarvathaikāṃtavādināmakṣapādādīnāmupapattimāskaṃdati
PaP-GL 12,25
teṣāṃ sveṣṭasya dṛṣṭeṣṭabādhitatvāt iticiṃtitaprāyaṃprapaṃcato'nyatra parīkṣādakṣabuddhibhirlakṣaṇīyaṃ, ta eva hisaṃkṣepe
-
PaP-GL 12,26
ṇāpyuktaṃ lakṣayituṃ kṣamaṃte taduktaṃ —
PaP-GL 12,27
tasyopāya punaḥ kārtsyenaikadeśena vāmataḥ | pratipattuḥ pramāṇaṃ vā sannayo vā pratīyate || 1 ||
PaP-GL 12,28
na cāsausarvathaikāṃtavādināmupapadyate | dṛṣṭeṣṭavādhanātteṣāṃsveṣṭasyetyapi ciṃtitaṃ || 2 ||
PaP-GL 12,29
lakṣyaṃ prapaṃcatonyatraparīkṣādakṣabuddhibhiḥ | saṃkṣepatopyupakṣiptaṃ te hilakṣayituṃ kṣamāḥ || 3 ||
PaP-GL 12,30
kaḥ punastattvādhigamopāyasya prakāśa iti cet pratipādyaṃprati sādhuśabdaistasya sphuṭaṃ pradarśanaṃ
PaP-GL 12,31
prakāśaḥ | nacākṣapādādīnāṃ sarvathā tadvyavasthāsti pramāṇavākyāsaṃbhavāt | tadapyabhāṇi —
PaP-GL 12,32
prakāśastasya sadvācā pratipādyaṃprati sphuṭaṃ | darśanaṃ na caiteṣāṃ tadvyavasthāsti sarvathā || 1 ||
PaP-GL 12,33
tadanenaikāṃtavādināṃ patravākyaṃ, na saṃbhavadarthakaṃ, tattattvādhigamopāyaprakāśarahitatvāt ityanumānaṃ
PaP-GL 12,34
samarthitaṃ pratipattavyaṃ tathā patravākyaṃgūḍhamanyaccārthagūḍhādi vādinā tribhirabhihitaṃ saptakṛtvovā tathaikaviṃśati
PaP-GL 12,35
vā pariṣatprativādibhyāmavijñātārthaṃyadā tadā tadevāvijñātārthaṃ nāma nigrahasthānamāyātaṃtallakṣaṇasyānvayāt
PaP-GL 12,36
tata eva cāpratipattinigrahasthānaṃtattvato bhavedetasya yadā svapatravākyasyārthaṃ vyācaṣṭevādiprativādipari
-
PaP-GL 12,37
ṣatpratyāyanāya tadāpivakturvipratipattirnāma nigrahasthānaṃ tenamithyārthapratipādanāt tatpratipāditārthasya visaṃ
-
PaP-GL 12,38
vāditvasiddheranekāṃtena bādhanāt syādvādibhiḥpaścātpatravākyasyānekāṃtārthasya sādhanemithyātvapratītirviprati
-
PaP-GL 13,01
pattiriti lakṣaṇasyabhāvāt vākchalaṃ vāsaṃbhavadarthaparityāgenāsaṃbhavato'rthasya parikalpanātna hi pramā
-
PaP-GL 13,02
ṇabalānnaiyāyikādiparikalpitaḥ patravākyesaṃbhavannarthaḥ siddhaḥ pratyakṣāṃdibalādanekāṃtasyaivaprasiddheḥ pratyaṃkṣaṃ
PaP-GL 13,03
hi tāvat bahiraṃtaśca tattvaṃbhāvābhāvātmakaṃ vyavasyati sarvathā virodhābhāvātbādhakarahitaṃ jātucit ekāṃ
-
PaP-GL 13,04
tasyāsākṣātkaraṇāttathābhūtānekadharmādhiṣṭhānaṃ bhāvaḥviśeṣaṇaviśeṣyādivyavahārānyathānupapatterityanumānācca
PaP-GL 13,05
sarvaṃ bhāvābhāvātmakaṃ siddhaṃ | āgamāc casunirbādhakapramāṇād iti prapaṃcato ‘nyatra tattvārthālaṃkāredevāgame ca
PaP-GL 13,06
proktam iha patraparīkṣāyāṃ sadbhir avagataṃvyamity alaṃ prapaṃcena tad apy uktaṃ |
PaP-GL 13,07
tathā triḥsaptakṛtvo'pipatravākyamudīritaṃ | vādināgūḍhamanyaccāvijñātārthamupāgataṃ || 1 ||
PaP-GL 13,08
pariṣatprativādibhyāmavijñātatvasaddhitaḥ | tataścāpratipattiḥ syānnigrahasthānamaṃjasā || 2 ||
PaP-GL 13,09
vakturvipratipattirvāmithyārthapratipādanāt | visaṃvādakatāyogāt taduktārthasyatattvataḥ || 3 ||
PaP-GL 13,10
syādvādibhiḥ punaḥpatrasyānekāṃtasādhane | bhavedvipratipattirvākchalaṃ vālakṣaṇānvayāt || 4 ||
PaP-GL 13,11
taddhi saṃbhavato'rthasya parityāgenakalpanaṃ | yadasaṃbhavatorthasya pramāṇabalataśchalaṃ || 5 ||
PaP-GL 13,12
na ceha saṃbhavannarthoyaugādiparikalpitaḥ | pratyakṣādibalātsiddhastatonekāṃtasiddhitaḥ || 6 ||
PaP-GL 13,13
bhāvābhāvātmakaṃ vastu bahiraṃtaścatatvataḥ | pratyakṣaṃ niścinotyeva sarvathā bādhavarjitaṃ || 7 ||
PaP-GL 13,14
vāstavānekadharmādhiṣṭhānaṃ bhāvoviśeṣataḥ | viśeṣaṇaviśeṣyādivyavahāraprasiddhitaḥ || 8 ||
PaP-GL 13,15
siddhamityanumānāccānaṃtadharmasamāśritaṃ | samastaṃ vastu nirbādhādāgamācca pramāṇataḥ || 9 ||
PaP-GL 13,16
iti prapaṃcataḥproktamanyatrehāvagamyatāṃ | sarvaṃ patraparīkṣāyāṃsadbhirityuparamyate || 10 ||
PaP-GL 13,17
tadevaṃ patravicāraprakaraṇaparisamāptau vijigīṣoḥsyādvādino vacanaṃ caturaṃgaṃ nirākṛtāśeṣamidhyāpravādaṃ
PaP-GL 13,18
prasaraṃ śriyāsamyagdarśanādilakṣaṇayopāyabhūtayopameyānaṃtajñānādilakṣaṇalakṣmīparyaṃtatayāsadā jayatviti jaya
PaP-GL 13,19
vādenāsaṃśayati —
PaP-GL 13,20
jīyānnirastaniśśeṣasarvathaikāṃtaśāsanaṃ |
PaP-GL 13,21
sadā śrīvarddhamānasya vidyānaṃdasya śāsanaṃ || 1 ||
PaP-GL 13,22
sūktābhāso bhavatibhavatastāvaduttārahetuḥ
PaP-GL 13,23
svasyānyeṣāṃ gurutamatamaśchicca mādhyasthabhājāṃ |
PaP-GL 13,24
tanmatvaivaṃ vipulamatibhistatrayatno vidheyo
PaP-GL 13,25
nānaṃdāyākhilakhaladhiyāṃ taṃ hi kaḥ kartumīśaḥ || 2 ||
PaP-GL 13,26
itiśrīsyādvādapatividyānaṃdasvāmiviracitā
PaP-GL 13,27
patraparīkṣā samāptā |
PaP-GL 13,28
śubhaṃ bhūyāt