Patraparīkṣā
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Patraparīkṣā
Digital textresource initally created in 2012 by
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 12, 2025
Print edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/PaP/PaP
, Version:
July 28, 2025
The file at hand, "
PaP-HT-b
", is a transformation of the file "
PaP
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work.
Main steps in the preparation:
2012: Diplomatic capture of Gajādharalāl's 1913 edition by SwiftTechnologies, Mumbai; transliteration with H. Lasic' programme „dev2trans“; small corrections H. Trikha
2017: Creation of the xml resource
2020: Application of the conventions of the Text Encoding Initiative
2022: Integration into DCV
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
corr
,
resp
=
HT
,
type
=
HT
Excluded in attestation HT:
orig
,
resp
=
GL
,
type
=
GL
Excluded in plain text:
front
,
ref
,
type
=
note-block-page-foot
,
type
=
note-block-container
Basic divisional units (
p
,
lg
,
head
and
trailer
) contain within the attribut
n
:
a numerus currens for these units before transformation ("u_number")
śrīvarddhamānam ānutya syādvādanyāyanāyakaṃ
prabuddhāśeṣatattvārthaṃ patravākyaṃ vicāryate
kasmāt
punaḥ śrīvarddhamānam arhaṃtaṃ bhagavaṃ taṃ syādvādanyāyanāyakaṃ prakarṣeṇa sākṣādbuddhāśeṣadravyaparyāyātmajīvādipadārtham evānutya patravākyam ācāryaparaṃparayā vicarat vicāryate
nanv akṣapādādyekāṃtavādinām anyatamam ity atrocyate
naikāṃtavādināṃ patravākyaṃ saṃbhavadarthakaṃ
tattattvādhigamopāyaprakāśarahitatvataḥ
yat tu saṃbhavadarthātmā na tat tādṛkṣam īkṣitaṃ
yathā syādvādabhṛdvākyaṃ tadṛkvedaṃ na tat tathā
nanv
akṣapādādīnāṃ patravākyaṃ tāvan
nety
ayuktaṃ
tasya prasiddhāvayavatvena prasiddhatvāt devadattādivākyavat
nāpi tad
asaṃbhavadarthakaṃ sveṣṭasyārthasya sādhakatvāt
na cāsādhugūḍhapadaprāyam api patram āsajyate
sādhugūḍhapadaprāyasyaiva nirākulasya tasya tair āveditatvāt
tad ucyate
prasiddhāvayavaṃ vākyaṃ sveṣṭasyārthasya sādhakaṃ
sādhugūḍhapadaprāyaṃ patram āhur anākulaṃ
kathaṃ
punaḥ prasiddhāvayavatvādiviśeṣaṇaviśiṣṭaṃ vākyaṃ patraṃ nāma
tasya śrutipathasamadhigamyapadasamudāyaviśeṣarūpatvāt patrasya tadviparītākāratvāt
na ca yad yato 'nyat tat tena vyapadiśyate 'tiprasaṃgāt
nīlādayo
'
pi hi kaṃbalādibhyo 'nye
na te nīlādivyapadeśahetavaḥ
teṣāṃ tad
v
yapadeśahetutayā pratīyamānatvāt kirīṭādīnāṃ puruṣe tadvyapadeśahetutvavat tadyogāt tatra matvarthīyavidhānāt
nīlādayaḥ saṃti yeṣāṃ te nīlādayaḥ kaṃbalādaya
iti
guṇavacanebhyo matvarthīyasyābhāvaprasiddher
iti cet
upacaritopacārād
iti kramaḥ
śrotrapathaprasthāyino hi śabdātmakasya padasamudāyaviśeṣarūpasya lipyām upacāraḥ tatra tasya janair āropyamāṇatvāt lipyupacaritavākyasyāpi patre samupacaryamāṇatvāt tatra likhitasya patrasthatvāt tadupacaritopacārāt patravyapadeśasiddheḥ
na ca yad yato 'nyat tat tenopacārād upacāropacārāt vā vyapadeṣṭum aśakyaṃ śakrād anyatra vyavahartṛjane śakrābhiprāye sphuṭam upacāradarśanāt tato 'nyatrāpi kāṣṭādāv upacāropacārāt śakravyapadeśasiddheḥ
tad uktaṃ
mukhyaṃ śabdātmakaṃ vākyaṃ lipyām āropyate janaiḥ
patrasthatvāt tu tat patram upacāropacārataḥ
athavā prakṛtavākyasya mukhyata eva patravyapadeśa iti nigadāmaḥ
padāni trāyaṃte gopyaṃte rakṣyaṃte parebhyaḥ prativādibhyaḥ svayaṃ vijigīṣuṇā yasmin vākye tat patram iti patraśabdasya nirvacanasiddheḥ tathā loke vyavaharttari śāstre ca guruparvakramāyāte pratīteḥ
na ca padāni viniścitapadasvarūpatadabhidheyatattvebhyaḥ parebhyas trātum aśakyāny eva kutaścid varṇaviparyāsanādeḥ prakṛtipratyayādigopanād vā tattrāṇasaṃbhavāt padagūḍhādikāvyavat
tad uktaṃ
trāyaṃte vā padāny asmin parebhyo vijigīṣuṇā
kutaścid iti patraṃ syāl loke śāstre ca rūḍhitaḥ
na caivamasādhupadāspadamapi vākyaṃ patramāsajyatesuspaṣṭapadameva vā sādhugūḍhapadaprāyamitivacanāttaduktaṃ
nacāsādhupadaṃ vākyaṃ praspaṣṭapadameva vā
sādhugūḍhapadaprāyamiti tasya viśeṣaṇāt
padapādādigūḍhakāvyamevaṃ patraṃ prāpnoti iti cennaprasiddhāvayavatvena viśiṣṭasya patratvavacanāt na hipadagūḍhādikāvyaṃ pramāṇasiddhapratijñādyavayavaviśeṣaṇatayākiṃcitprasiddhaṃ tasya tathā prasiddhaupatravyapadeśasiddheravādhitatvāttaduktaṃ
padagūḍhādikāvyaṃ ca naivaṃ patraṃ prasajyate
prasiddhāvayavatvena viśiṣṭasyābhidhānataḥ
svayamiṣṭasyārthasyāsādhakamapi tādṛgvākyaṃpatramevamāsaktamiti cenna sveṣṭārthasādhanasyaivehapatravicāre patratvavacanāt tadapyabhihitaṃ
sveṣṭhārthāsādhanasyāpi naivaṃ patratvamāpatet
sveṣṭārthasādhanasyaiva patratvavacanādiha
tato nākṣapādādīnāmekāṃtavādināṃpatravākyamasaṃbhavadarthakaṃ iti kecittadasatyathoktalakṣaṇasya patravākyasya teṣāṃvicāryamāṇasyāvyavasthiteḥ tathāhi nākṣapādasyatāvadyathoktalakṣaṇaṃ patravākyaṃ saṃbhavati prasiddhāvayavatvasya virahātsugatādīnāmiva tadavayavāhipratijñādayaḥ paṃcākṣapādenābhidhīyaṃtepratijñāhetūdāharaṇopanayanigamanānyavayavā itisūtrapraṇayanāt tatrāgamaḥ pratijñā viśvataścakṣuritiviśvato mukho viśvato bāhuriti viśvataḥ pātsaṃbāhubhyāṃ dhamati saṃpatattrairdyāvābhūmī janayandevaeka iti yathā āgamārtho vā pratijñā vivādādhyāsitamupalabdhimatkāraṇakamiti yathāheturanumānaṃ tena pratijñātārthasyānumīyamānatvāt kāryatvāditi yathā udāharaṇaṃ pratyakṣaṃ vādiprativādinoryatrabuddhisāmyaṃ tadudāharaṇamiti vacanāt vastrādivaditi yathā upanayamupamānaṃ dṛṣṭāṃtaḥ dharmisādhyadharmiṇoḥ sādṛśyāt prasiddhasādharmyāt sādhyasādhanamupamānamiti vacanāt yatkāryaṃ tadupalabdhimatkāraṇakaṃ dṛṣṭaṃ yathā vastrāditathā ca vivādādhyāsitamiti yathāsarveṣāmekaviṣayatvapradarśanaphalaṃ nigamanaṃtasmādupalabdhimatkāraṇakamiti yathāāgamānumānapratyakṣopamānavat phalasamudāyarūpatvātpaṃcānāmavayavānāmiti vyākhyānāt na caitepaṃcāvayavāḥ pramāṇato vicāryamāṇā vipaściccetasi suniścitāścakāsati patravākyābhāse'pi saṃbhavāt teṣāṃpakṣadharmatvasapakṣesatvavipakṣāsatvamātrāṇāmivatrayāṇāmavayavānāṃ sugatasaṃmatānāṃ vītādīnāmivakapilavikalpitānāṃ tadabhāve'pi patravākyasya svārthasādhanasyadarśanāt sādhyāvinābhāvaniyamaniścayalakṣaṇādeva hetoḥsādhyaprasiddheḥ taduktaṃ
na caivaṃ lakṣaṇaṃ patramakṣapādasya yujyate
prasiddhāvayavatvasya virahātsugatādivat
patrasyāvayavāḥ paṃca pratijñādaya ityasat
patrābhāse'pi sadbhāvātteṣāṃ trairūpamātravat
tadabhāve'pi patrasya svārthasādhanatekṣaṇāt
hetoḥsādhyāvinābhāvaniyamātmakato yathā
satsatsaditisaṃkṣepātsādhyasādhanadarśanaṃ
vyāptyāḥsāmarthyataḥ sarvanāmābhāve'pi niścitaṃ
nanu ca yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭa ityādausati sarvanāmaprayoge vyāptyā sādhyasādhanavacanamupalabdhaṃ na punarasati yataḥ satsadityatrasarvanāmaprayogābhāve'pi saṃkṣepatastatsiddhyetdharmiṇaścāvacanamihāyuktaṃ agniratradhūmādityādiṣudharmivacanadarśanāditi kaścit so'pyanālocitavacanapathaḥsāmarthyādgamyamānasya sarvanāmno prayogevirodhavaidhuryāt paṃcāvayavavādinaḥsādharmyāvayavavyākhyānādarthatogamyamānānāṃ vaidharmyāvayavānāmiva kvacidavaśyaṃ tatprayoge paṃcāvayavavacanenyūnatānuṣaṃgāt avayavavādināṃ bauddhānāṃ tryaṃśasya hetorbhāṣaṇāt sāmarthyato gamyamānānāṃ pratijñādīnāmivatatprayoge svayamasādhanāṃgavacanasya nigrahādhikaraṇasya tairabhidhānāt tata eva dharmiṇo'pyavacanamitisaṃkṣiptapatravākyena viruddhyate tasyaparīkṣādakṣairakṣūṇatayopalakṣitatvāttaduktaṃ
vaidharmyāvayavā yadvatpaṃcāvayavavādinaḥ
sādharmyāvayavākhyānādgamyaṃte'rthādabhāṣitāḥ
pratijñāyāśca keṣāṃciddhetostryaṃśasya bhāṣaṇāt
sāmarthyādgamyamānatvānna prayojyā yathaiva tu
tathā sāmarthyagamyatvātsarvanāmnopyabhāṣaṇaṃ
kvacidiṣṭaṃ parīkṣāyāṃ dakṣairddharmiṇa eva ca
nanvevaṃ kvacidapi pratijñādiprayoge na syādvādināṃyuktarūpobhavet tasya sāmarthyādgamyamānatvātsarvanāmavaditi na manīṣibhirmanasi nidheyaṃ teṣāṃpratipādyānurodhena prayogopagamāt yathaiva hikasyacitpratibodhyasyānurodhena sādhanavākyesaṃdhābhidhīyate dṛṣṭāṃtādikamapi na caivaṃsādhanasyaikalakṣaṇatvaṃ svayaṃ parīkṣitamapakṣipyate tato'nyāṃśānāṃ satāmapitallakṣaṇatvāpāyātsādhanābhāsepitatsaṃbhavādasādhāraṇatāvirahāt tathaiva hikumāranaṃdibhaṭṭārakairapi svavādanyāyenigaditatvāttadāha
pratipādyānurodhena prayogeṣu punaryathā
pratijñāprocyate tajjñaistathodāharaṇādikaṃ
na caivaṃ sādhanasyaikalakṣaṇatvaṃ virudhyate
hetulakṣaṇatāpāyādanyāṃśasya tathoditaṃ
anyathānupapattyekalakṣaṇaṃ liṃgamaṃgyate
prayogaparipāṭī tu pratipādyānurodhataḥ
nanu cātisaṃkṣiptapatravākye hetureva prayoktavyaḥtāvanmātrātsādhyamavaboddhuṃ samarthān narānprati sādhyābhidhānasya nirarthakatvāt prapaṃcatāratamyāt sādhyaṃniścetumīśān prati dvau cāvayavau prayoktavyau pakṣohetuśceti trayaścāvayavāḥ kāṃścana pratipakṣoheturdṛṣṭāṃtaśceti catvāro vā taevāvayavāḥsopanayāḥ parānugrahapravaṇaiḥ sadbhiḥ prayoktavyāḥ paṃca vā pratijñāhetūdāharaṇopanayanigamanabhedāt anyathā tatpratipatterayogādityanye prāhuḥ tadāha
hetureva prayoktavyastāvanmātrātpravedituṃ
samarthānpratibodhyān nṝn sādhyaṃ saṃkṣepato nanu
dvau ca trayaśca catvāraḥ paṃca cāvayavāḥ pare
prayoktavyāḥ prapaṃcena sadbhirityapare viduḥ
te'pyevaṃ pṛṣṭavyāḥ hetustāvatkevalaḥ prayujyamānaḥkathaṃ prayujyata iti yadi prathamāṃtaḥ satsadityeva tadāsya kutaḥ sādhyatvavyavacchedaḥsādhyalakṣaṇavaikalyāt satsattvasya prasiddhatvātsādhyasyāprasiddhalakṣaṇatvāt kiṃ punaḥ satsadityucyateyatastatsakalajanaprasiddhaṃ sādhyavyavacchedenasādhanatvenaiva buddhyāmahe na punaḥ sādhyanirdeśatvena śaṃkāmahe satsaditi cet ime brūmahe sadanaṃsaditi pramā yato'trābhipretā sarvairgatyarthatvātgatyarthasya ca jñānārthatvātsarve gatyarthā jñānārthe varttaṃte itivacanātsatī vidyamānā sā yasmin tatsatsadvidyamānapramaṃprameyamiti yāvanna kasyacitpramāṇavādinaḥprameyamaprasiddhaṃ saṃvitamātrapramāṇavādinaḥtadaprasiddhamiti na maṃtavyaṃ tasyāpi saṃvitsvarūpeprameyatvaprasiddheḥ svarūpasya svato gatiritisvayamabhidhānātsaṃvṛtyā tadabhidhāne paramārthataḥ svarūpādigativirodhātsaṃvidadvaitasiddherayogāt yadipunarutpādādisvabhāvatvaṃ satvaṃ tadā tatsatsatsādhyamitiyuktaṃ vidyamānotpādādisvabhāvatvasya satsattvasyakeṣāṃcidaprasiddhatvāt sādhyalakṣaṇasaṃpratipatterityevaṃye bruvaṃte teṣāṃ satsadityukte satsatvasya prasiddhatayāsādhyavyavacchedasiddhāvapi sādhanasya dharmiṇo vyavacchedaḥsiddhyet tasyāpi prasiddhatvena saṃmatatvātprasiddhodharmīti vacanāt yadi punarviduṣāṃsādhyasiddhyarthaṃ dharmiṇo prayojyatvāttasya sādhyāvinābhāvābhāvādeva vyavacchedasiddhiriti mataṃtadā hetuḥ kevalaḥ kathaṃ teṣāṃ prayojyaḥ syāt sveṣṭasiddhyarthaṃ sādhyasyānabhidhāne tenatasyāvinābhāvāprasiddheḥ prastāvādgamyamānenasādhyenānuktenāpi hetoravinābhāvastāvadvidbhiravadhāryate iti cet nacaitatparīkṣākṣamaṃprastāvasyeṣṭāniṣṭayorarthayoraviśeṣātkatarasminnarthehetuḥ prayuktoyamiti jñātumaśakteḥ kimanityaḥ śabdo nityovetyubhayāṃśāvalaṃvini śaṃsaye sati hetuprayogasyeṣṭatvāt saṃdigdhe'rthe hetuvacanāditi kaiścitsvayamabhidhānāt athayadaikamukhaeva prastāvastryātmakaṃ jagat kathametaditikasyacitpraśne tadā hetustatraivāyamiti jñātuṃ śakyatvātprastāvādgamyamānena sādhyena hetoravinābhāvaḥ siddhyatyevetyapi na saṃgataṃ pṛṣṭaviparītārthehetorvacanasadbhāvadarśanāt atryātmakamidaṃ sarvamitisvayamabhīpsatāṃ tatraiva hetuprayogopapatteḥ yadipunastatra prayuktasya hetorviruddhatvaniścayāt tathā catryātmakasyaiva siddheratryātmakatvasya sādhyatvāyogātna tena hetoravinābhāvasiddhiriti mataṃ tadā tryātmakatvasyāpikutaḥ sādhyatvaṃ prasiddhasya sādhyatvavirodhātsādhanavat kasyaciddhetoratryātmakatve sādhyeviruddhatāmavabuddhyamānasya sāmarthyāt tryātmakatvesādhye samyagdhetutvanirṇayaghaṭanāttattryātmakaprasiddhatvopapatteḥ yo hyanagnau sādhyedhūmavattvasya hetorviruddhatāmavabudhyate sa tasyāgnausādhye samyagdhetutvamapi budhyata eva na caivaṃbudhyamānasya pratipādyatā ghaṭate pratipādakavat tatona taṃ prati hetuḥ kevalaḥ prayoktavyaḥ syāt atha yatpṛṣṭaṃpratipādyena tatra heturyadācāryeṇa prayujyate tadātasya tenāvinābhāvāvagatirbhavatyeveti mataṃ tadapi nasamīcīnaṃ sādhyanirddeśasyaiva samāgateḥpratipādyakṛtapraśnaviśeṣasyānyathā tatrānupapatteḥutpādādyātmakaṃ sarvaṃ kuta etaditi praśne prameyatvāditi hetorvacane'pi saṃbaṃdhātsādhyanirddeśaprasiddheḥekanirddeṣṭuriva bhinnanirddeṣṭurapi tasya tenasaṃbaṃdhāviśeṣāt yathaiva hyekasya vaktuḥsādhyanirdeśānaṃtaraṃ sādhanasya nirdeśe tasyatenāvinābhāvasaṃbaṃdhasādhyasiddheḥ sādhyavyāptasādhanopadarśanaṃ sphuṭamavasīyate tathā pratipādyenasādhyapraśnavacane kṛte pratipādakena sādhanāmidhāne'pi bhinnavaktṛnirdiṣṭayorapisādhyasādhanayoravinābhāvāvirodhātkathamanyathaikavākyasya nānāvaktṛbhirudīryamāṇasya saṃbadhatā siddhyet tataḥ sarveṣāṃ vādināṃ avigānenasiddhaṃ saṃkṣepataḥ sādhyasādhananirdeśamātraṃ na punaḥ kevalaṃ hetuvacanaṃ viduṣāmapi tadayogāt kiṃvat sarveṣāṃ vādināṃavigānena saṃkṣepataḥ sādhyasādhanadarśanaṃ prasiddhamiticeducyate śrīmadakalaṃkadevasya pratyakṣaṃ viśadaṃ jñānaṃpramāṇamityādivat dharmakīrteḥ pratyakṣaṃ kalpanāpoḍhamabhrāṃtamityādivat yogasyasadakāraṇavannityamityādivat sāṃkhyasya caitanyaṃpuruṣasya svarūpamityādivat satsatsaditipatravākyamanākulameva saṃbhāvayāmaḥsvasādhyārthāvinābhāvisādhanasyābhidhānāt yathaiva hiviśadajñānātmakatvamaṃtareṇa pratyakṣamanupapannaṃjñānātmakatvena ca vinā pramāṇatvaṃ keṣāṃcitpareṣāṃkalpanāpoḍhābhrāṃtābhyāṃ vinā pratyakṣatvaṃ anyeṣāṃnityatvādṛte sadakāraṇavatvamitareṣāṃ puruṣasvarūpābhāvecaitanyaṃ tathotpādāditrayātmakatvalakṣaṇasatvamaṃtareṇa satsatvākhyāprameyatāpi nopapadyata eva pramāṇabalataḥ prasiddhāyāstasyāḥanyatra kvacitsadbhirniścayāt ātmādidravyamutpādavyayanirmuktaṃ prameyaṃ siddhaṃparyāyaśca dhrauvyanirmuktaḥ prameyo'stīti cāyuktaṃdravyaparyāyayorbhedābhedaikāṃte'navasthānāt tathācaitatsakalamabhyadhāyi
te'pi prayuṃjate hetuṃ satsatvaṃ yadi kevalaṃ
satsadityeva sādhyatvavyavacchedo'sya tatkṛtaḥ
sādhyalakṣaṇavaikalyātsatyatvasya prasiddhitaḥ
sadanaṃsatpramā hyatra satī sā yatra tanmataṃ
satsatprameyametacca prasiddhaṃ mānavādinaḥ
saṃvinmātre'pi mānasya svarūpesti prameyatā
utpādādisvabhāvatvaṃ sattvaṃ sādhyaṃ tu yujyate
tasyāprasiddhitaḥ sādhyalakṣaṇaṃ pratipattitaḥ
evamācakṣate ye'pi teṣāṃ syāddharmiṇaḥ kutaḥ
sādhanasyavyavacchedaḥ prasiddhatvena saṃmatāt
viduṣāmaprayojyatvāddharmiṇaḥ sādhyasiddhaye
tasyasādhyāvinābhāvābhāvādeveti tanmataṃ
hetuḥ kathaṃ prayojyaḥ syātkevalaḥ sveṣṭasiddhaye
sādhyasyāvacane tenāvinābhāvāprasiddhitaḥ
prastāvādgamyamānena hetoḥ sādhyena buddhyate
vidvadbhiravinābhāvo'nuktenāpīti cenna vai
prastāvasyārthayoriṣṭāniṣṭayoraviśeṣataḥ
kvārthe hetuḥprayukto'yamiti jñātumaśaktitaḥ
yadyekamukhaeva syāt prastāvastryātmakaṃ jagat
kathametaditi praśne tadā hetuḥ sa tatra cet
na pṛṣṭaviparītārthe hetorvacanasaṃbhavāt
atryātmakamidaṃ viśvāmiti svayamabhīpsatāṃ
tatra hetorviruddhatvaniścayātsādhyatā na cet
tathātryātmakaṃ siddhestasya syātsādhyatā kutaḥ
yo hyagnau viruddhatvaṃ dhūmavattvasya budhyate
so'gnausādhye kathaṃ tasya na vidyātsatyahetutāṃ
na caivaṃ budhyamānasya ghaṭate pratipādyatā
pratipādakavadyena hetustaṃ prati kevalaḥ
yatpṛṣṭaṃ pratipādyena tatra hetuḥ prayujyate
yadācāryeṇa tenāsyāvinābhāvagatistathā
bhavatyeveti cetsādhye nirddeśopyevamāgataḥ
pratipādakṛtaḥ praśnaviśeṣaḥ kvānyathāsya sa
utpādādyātmakaṃ viśvaṃ kuta etaddhi niścitaṃ
iti praśneprameyatvāditi hetorvacasyapi
prasiddhaḥ sādhyanirdeśaḥ saṃbaṃdhādupavarṇitaḥ
etenaivaikanirdeṣṭuriva bhinnādapi sphuṭaṃ
tataḥ saṃkṣepataḥsiddhaḥ sarveṣāmavigānataḥ
sādhyasādhananirdeśamātrakaṃ na tu hetuvāk
pratyakṣaṃ viśadaṃ jñānaṃ pramāṇaṃ jñānamityapi
akalaṃkavacoyadvatsādhyasādhanasūcakaṃ
pratyakṣaṃ kalpanāpoḍhamabhrāṃtamiti kīrtivāk
sadakāraṇavannityamiti yogavaco'pi ca
caitanyaṃ puruṣasya syātsvarūpamiti sāṃkhyavāk
evamādiparairiṣṭaṃ sveṣṭasiddhinibaṃdhanaṃ
satsatsaditi tadvatsyātpatravākyamanākulaṃ
svasādhyarthāvinābhāvisādhanasyābhidhānataḥ
utpādāditrayātmatvamaṃtareṇa prameyatā
na hikvacitprasiddhāsti pramāṇavalataḥ satāṃ
notpādavyayanirmuktamātmādidravyamasti naḥ
prameyaṃnāpi paryāyo dhrauvyamukto'sti kaścana
dravyaparyāyayorbhedābhedaikāṃte'navasthiteḥ
śrīmatsamaṃtabhadrāryaiyuktividbhistathoktitaḥ
dravyaparyāyayoraikyaṃ tayoravyatirekataḥ
pariṇāmaviśeṣācca śāktimacchaktibhāvataḥ
saṃjñāsaṃkhyāviśeṣācca svalakṣaṇaviśeṣataḥ
prayojanādibhedācca tannānātvaṃ na sarvathā
tatra dravyaṃ tāvadanvayitadevedamityavādhitapratyabhijñāsamadhigamyaṃ paryāyovyāvṛtākārasvabhāvaḥ sa bhedapratyayasamadhigamyaḥkathaṃcittayoraikyamavyatirekāt yayostu naikyaṃ natayoravyatirekaḥ yathā himavadviṃdhyayoravyatirekaścadravyaparyāyayostasmāttayoraikyamiti kevalavyatirekī hetuḥnanu caikyamavyatireka eva sa eva hetuḥ kathamupapannaḥsyātsādhyasamatvāditi na maṃtavyaṃ kathaṃcittādātmyasyaikyasyasādhyatvāt parasparamaśakyavivecanatvasyāvyatirekasyasādhanatvāt tasyā sādhyasamatvābhāvāt parasparaṃvyatirecanaṃvyatirekaḥ tadabhāvastvavyatirekaḥ sacaśakyavivecanameveti kathaṃ sādhyasamatvaṃ nacaivamasiddhohetuḥ kasyacijjīvādidravyasya svaparyāyebhyo jñānādibhyaḥ paradravyaparyāyāṃtarāṇi svaparyāyāṇāṃca jñānādīnāṃdravyāṃtaraṃ netumaśakyatvasyaparasparamaśakyavivecanatvasya dravyaparyāyayoḥsuprasiddhatvāt anyathā jñānādiparyāyāṇāṃ jīvaparyāyatvāyogātjīvādidravyatvasya ca taddravyatvavirodhāt nanu satyapidravye tatparyāyāṇāmutpādāt utpannānāṃ ca vināśātkathamaśakyavivecanatvaṃ siddhamiti tu na śaṃkanīyaṃparyāyāṇāmutpādavināśābhāve paryāyatvāyogātteṣāmutpādavyayalakṣaṇatvāt dravyasyadhrauvyalakṣaṇatvavat
samudeti vilayamṛcchati bhāvo niyamena paryayanayasyanodeti no vinaśyati bhāvanayāliṃgito nityaṃ
iti vacanāt na ca kālābhedo'śakyavivecanatvaṃekakālavartināṃ nānārthānāmatiprasaṃgāt tataḥ kālābhedesatyapi dravyaparyāyornāśakyavivecanatvaṃ yathoktalakṣaṇaṃviruddhyate deśābhedo'śakyavivecanamityapi vārtaṃvātātapādīnāmapi tatprasaṃgāt śāstrīyodeśābhedo'śakyavivecanatvamiti cettarhi dravyaparyāyayostatkathamasiddhaṃ nanu paryāyāṇāṃ rūpādīnāṃghaṭādidravyadeśatvāt ghaṭādidravyasya tusvāraṃbhakāvayavadeśatvāt tatpadārthāntaratvasiddhiriti cenna pramāṇābhāvātguṇaguṇinau kriyākriyāvaṃtau jātitadvaṃtau viśeṣatadvaṃtau avayavāvāyavinau ca parasparataḥ padārthāṃtarabhūtaubhinnapratibhāsatvāt yau yau bhinnapratibhāsau tau tauparasparataḥ padārthāṃtarabhūtau yathā ghaṭapaṭaubhinnapratibhāsau tau ityanumānasadbhāvānna pramāṇābhāva iticenna asyānumānasya viruddhatvāt iṣṭaviruddhasyakathaṃcidārthāṃtarasya sādhanātkathaṃcidbhinnapratibhāsatvasya kathaṃcidārthāṃtareṇavyāptatvāt sarvathā bhinnapratibhāsatvasya hetutvepunarasiddho hetuḥ dṛṣṭāṃtaśca sādhyasādhanavikalaḥ pratīyateghaṭapaṭayoḥ sarvathārthāṃtaratvasya sādhyasyasarvathābhinnapratibhāsatvasya casādhanadharmasyāprātītikatvāt saddravyādyātmanā tayo rabhinnatvādabhinnapratibhāsamānatvācca nanu casaddravyādyātmano'pi ghaṭapaṭābhyāṃ bhinnatvāt kathaṃ tenatayorabhedaḥ syāt abhinnapratibhāsatvaṃ vā satvaṃ hiparasāmānyaṃ satsvabhāvaḥ dravyatvaṃ cāparasāmānyaṃdravyasvabhāvaḥ tathā pārthivasvabhāvopi iti kathamasautatonārthāṃtarabhūta syāditi kaścit so'pi na yuktavādīsatvādarthītaratve tayorasatvaprasaṃgātdravyādisvabhāvāccātyaṃtabhede tayoradravyādiprasakteḥ sattāsaṃbadhāt tayoḥ satvaṃ dravyatvasaṃbaṃdhātdravyatvopapatteḥpārthivatvādisaṃbaṃdhātpārthivatvādivyavasthānānnadoṣaiti cet kathamasataḥ svayamadravyasyāpārthivādeśca tadatyaṃtabhinnasatvādisaṃbaṃdhādapi sadādirūpatā yuktāsvaraviṣāṇāderapi tatprasaṃgāt prāgasadādeḥsattādisaṃbaṃdhāt sadādirūpatve pradhvaṃsābhāvasyasvakāraṇavyāpārātprāgabhūtasya tadanaṃtaraṃ bhavataḥsattādiprasaṃgaḥ tasya tadāpi sattādisaṃbaṃdhāsaṃbhavāt natatprasaṃga iticettadidaṃ jāḍyavijṛṃbhitaṃ ākṣepasyaivaparihāratayā vyavahārāt prāgasataḥ sattāsaṃbaṃdhātsatve'pipradhvaṃsābhāvasya sattāsaṃbaṃdhaḥ kasmānna bhavati tataḥsatvaṃ cetyākṣepaḥ tasya sattāsaṃbaṃdhāsaṃbhavāt iti sa evaparihāraḥ kathamajaḍairabhidhīyate sādhyameva ca sādhanaṃkutastasya sattāsaṃbaṃdhābhāvaḥ sattāsaṃbaṃdhābhāvāditi kutaḥsattāsaṃbaṃdhalakṣaṇasatvābhāvaḥ sattāsaṃbaṃdhābhāvāditivā yadiḥ punaḥ prāgasatvādaviśeṣe'pi ghaṭapaṭayorevasattāsaṃbaṃdhaḥ tannimittaṃ ca sattvaṃ tathā pratīteḥ na punaḥ pradhvaṃsābhāvasya tadabhāvāditimataṃ tadā kathaṃcitsattāditādatmyāt sattādivyavahāro ghaṭapaṭayoriti naikāṃtena satvādi tato bhinnaṃ yenasaddravyātmanā ghaṭapaṭayorabhedaḥkathaṃcidabhinnapratibhāsatvaṃ vā na syātsādhyasādhanavaikalyaṃ vā dṛṣṭāṃtasya tato nadravyaparyāyorbhedaikāṃtasādhanaṃ niravadyamasti yatastayoḥpadārthaṃtaratvasiddhauśāstrīyadeśabhedalakṣaṇaśakyavivecanatvopapatteḥaśakyavivecanatvamavyatireko heturasiddhaḥ śakyeta nacāyamanaikāṃtiko viruddho vā sarvadā vipakṣevṛttyabhāvāt iti siddhatyevāto hetoḥkathaṃciddravyaparyāyayoraikyaṃ tathā dravyaparyāyayorekyaṃ pariṇāmaviśeṣāt yayostu naikyaṃ natayoḥ pariṇāmaviśeṣaḥ yathā sahyaviṃdhyayoḥ pariṇāmaviśeṣaśca dravyaparyāyayoḥtasmādaikyamityapi vyatirekīhetuḥ nanu ca koyaṃpariṇāmaviśeṣonāma yadi pūrvavināśāduttarotpādastadā vādyasiddhaḥniranvayavināśātyaṃtāpūrvotpādayoḥ syādvādināmaniṣṭatvāt athapūrvasya tirobhāvāduttarasyāvirbhāvastadāpi vādyasiddhaḥsarvathāsatastirobhāvāvirbhāvamātrānabhyupagamāt etenasvāśrayādbhinnasvabhāvaḥ samavāyāttatra vartamānaḥpariṇāmaviśeṣa iti vādyasiddhaḥ pratipāditaḥ teṣāṃtathāpyanabhyupagamāt athapūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇastadāprativādyasiddhaḥ saugatasāṃkhyayaugānāṃ tathābhūtapariṇāmaviśeṣāsiddheḥ iti kaścitsopi na yuktavādīpūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇasya pariṇāmaviśeṣasya pramāṇataḥ siddhatvāt tathā hi sarvaṃ vastuyathoktapariṇāmaviśeṣabhāk satvāt sarvathāpyapariṇāmini saugatādīṣṭapariṇāmena pariṇāmini ca satvavirodhāttadvirodhaśca arthakriyāvyāghātāt tadvyāghātaśca kramayaugapadyāsambhavāt tadasaṃbhavaścaniranvayavinaśvaraniraṃśaikāṃte deśakālakṛtakramasyanānākāryakaraṇaśaktinānātvanibaṃdhanayaugapadyasya cavirodhāt sarvathā sadātmakakūṭasthavatparasparato'tyaṃtabhinnadharmadharmimātravacca nahyatra deśakṛtaḥ kramaḥ pipīlikādivat nāpi kālakṛto vābījāṃkurādivat saṃbhavatyekasyānekadeśakālavartinora nabhyupagamāt yo yatraiva sa tatraiva yo yadaiva tadaivasaḥ na deśakālayorvyāptirbhāvānāmiha vidyate itivacanāt nanu ca kṣaṇikaikasvalakṣaṇāpekṣayā deśakālavyāptyabhāvātbhāvānāṃ mābhūt deśakālakṛtaḥ kramaḥ sakṛdekasyānekasvabhāvāpekṣayā yaugapadyavat saṃtānāpekṣayā tusyāt tasyānekasahakārikālāpāpekṣayā anekakāryakaraṇayaugapadyavat iti cenna saṃtānasamudāyayorevakramayaugapadyābhyāmarthakriyākāritvāt vastutvasiddhiprasaṃgātsvalakṣaṇasyāvastutāpatteḥ syādākūtaṃyadanvayavyatirekānuvidhānātkramaśaḥkāryotpattistatsvalakṣaṇaṃ kramaśaḥ kāryakāri yathākasyacijjāgradvijñānaṃ kramaśaḥsvapnajñānaprabodhajñānādikāraṇaṃ kiṃcittuyugapatkāryakāri yadanvayavyatirekābhyāṃ yaugapadyenakāryotpattiḥ yathā pradīpasvalakṣaṇaṃtailaśoṣaṇāṃdhakārāpanayaṃkāraṇaṃ nacaivamekasyānekasvabhāvāpattistasyatādṛśaikasvabhāvatvāt iti tadasat kūṭasthasyāpyevaṃkramākramakāryakāritvopapatteḥ śakyaṃ hi vaktuṃ śāśvatikobhāvaḥ svānvayavyatirekābhyāṃ krameṇākrameṇa vānekaṃ kāryaṃprādurbhāvayan tathā tannimittaṃ nacānekasvabhāvatvaṃtasya tathāvidhaikasvabhāvatvāt nityasya kathaṃvyatireka iti cet kṣaṇikasya kathaṃ sakalakālakalāvyāpteriti cet nityasyāpisakaladeśāvyāptervyatireko'stu nanunityādbhinnakāryasyotpattau deśavyatirekasyāpi na saṃbhavaḥ tadanutpattau tutaddeśasyaiva kāryasya sarvadotpatteḥ pratītivirodha iti cettarhi kṣaṇikādbhinnakālasya kāryotpādevyatirekābhāvastadabhāvaeva tadbhāvāt tadabhinnakālasyotpāde kāryatvavirodhaḥ samasamayavartitvātsvātmavat kṣaṇikalakṣaṇe svakālesati bhavataḥ kālāṃtare'pi kāryasyānvayavat tadā tasminnasatyabhavato vyatirekaḥ siddhyatīti cet tarhi nitye'pisvadeśe sati deśāṃtare'pi bhavataḥ kāryasyānvayavat tatrāpyasati tasyābhavato vyatirekaḥ siddhyet nacaivamanabhimatadeśasyāpi kāryasya janma prasajyatenityavādinaḥ kṣaṇikavādino'pi tadanabhimatakālasyajanmaprasaṃgāt tataḥ svayogyabhinnakālasyotpattau nityādapisvayogyabhinnadeśasyotpatteralaṃ prabaṃdhena sarvathākṣaṇiketaravādinoḥ parasparamanatiśayāt kṣaṇikaikāṃtasyatasyānyatra prapaṃcato nirākaraṇācca napūrvāparasvabhāvavināśotpādamātreṇa pariṇāmena pariṇāmisarvaṃ vastu nāpyāvinābhāvamātreṇa nityaikāntetadanupapatteḥ kūṭasthasyāvirbhāvatirobhāvotpattautadavasthāvirodhāt anityatānuṣaṃgāt tadavasthayostadupapattau tatastayorbhedakalpānatikramātbhede nityasyāvastheti vyapadeśasiddhiḥ saṃbaṃdhābhāvāt avasthāvasthāvadbhāvaeva saṃbaṃdhaiticet na tasyabhedaikāṃte sahyaviṃdhyavadaghaṭanāt etena dravyasyabhinnena guṇādinā pariṇāmena pariṇāmitvaṃ pratyākhyātaṃguṇādidravyayoḥ samavāyasyāpi bhedaikāṃtetadvadanupapatteraviśeṣāt deśābhedāttayoḥ saṃbaṃdha iticenna vātātapayorātmākāśayorvā tatprasaṃgātkālabhedādubhayābhedācca sa tayorityasyāpyanenāpāstaṃ tayoraviśvagbhāvādupapannaḥ saṃbaṃdhaḥ iti cet sa yadideśakālābheda eva tadā saeva doṣaḥ tatonyaścetsvabhāvābhedaḥ pratibhāsābhedo vyapadeśābhedo vā natāvatsvabhāvābhedaḥ saṃbhavati dravyasya guṇādeścabhinnasvabhāvatvopagamāt pratibhāsavyapadeśābhedo'pi nayuktaḥ tasyāsiddhatvāt kathaṃcidekadravyatādātmyamaviśvagbhāva iti cet syādvādamatasiddhiḥsaivāstu gatyaṃtarābhāvāt iti yathoktapariṇāmenaiva pariṇāmitvaṃ sattvasya vyāpakaṃ siddhaṃ tatastasyaiva sādhanamitisiddhaḥ pariṇāmaviśeṣo hetuḥ dravyaparyāyayoḥ kathaṃcidaikyaṃ sādhayati yathaiva hi dravyasya dravyarūpatayā sthitiḥ pūrvāparaparyāyarūpatayā tu nāśotpādau pariṇāmaviśeṣastathā paryāyasyāpi svarūpeṇātmalābho vināśaśca dravyarūpatayā tusthitiriti tallakṣaṇaḥ pariṇāmaviśeṣo'styeva tathādravyaparyāyayoḥ kathaṃcidaikyaṃ śaktimacchaktibhāvāt yayostunaikyaṃ na tayoḥ śaktimacchaktibhāvaḥ yathā sahyavindhyayoḥśaktimacchaktibhāvaśca dravyaparyāyayoriti vyatirekīheturanyathānupapattilakṣaṇaḥ sādhyaṃ sādhayati śaktimaddhi dravyaṃ śaktayaḥ paryāyāḥ pratītāeva tadbhāvaḥśaktimacchaktibhāvaḥ siddhonyathānupapattyātmako hetuḥ nacānyathānupapattirasiddhā kathaṃcidaikyamaṃtareṇadravyaparyāyayorbhedaikāṃte tadabhedaikāṃte caśaktimacchaktibhāvasyāsaṃbhavāt aśakyavivecanalakṣaṇapariṇāmaviśeṣavat tathādravyaparyāyayoḥ kathaṃcinnānātvaṃ saṃjñāsaṃkhyālakṣaṇaprayojanapratibhāsabhedātkuṭapaṭavatśakrapuraṃdarādisaṃjñābhedena kalatraṃ dārāityādisaṃkhyābhedena jñānādisvalakṣaṇabhedenatāpodyotādiprayojanabhedena spaṣṭāspaṣṭādipratibhāsabhedenaca vyabhicārī heturiticenna tasyāpi kathaṃcidbhedamaṃtareṇānupapadyamānatvātsarvasyaikānekasvabhāvatābiniścayātsaṃjñeyasaṃkhyeyasvalakṣyaprayojyapratibhāsya svabhāvabhedārpaṇāyāmevasaṃjñādibhedavyavahārasiddheranyathātiprasaṃgāttato'navadyaṃ dravyaparyāyayoḥ kathaṃcidbhedasādhanaṃ kathaṃcidaikyasādhanavat nacaivaṃvirodhavaiyadhikaraṇyādidūṣaṇaṃ pramāṇasiddhayoḥkathaṃcidbhedābhedayostadagocaratvāt kvacitsarvathābhedābhedayoreva virodhādiviṣayatayāvasāyāt nanu cadravyaparyāyayoryamātmānamāśritya bhedo yaṃcāśrityābhedastau yadi tato bhinnau tadā bhedaeva na hibhinnādabhinnamabhinnaṃnāmanānābhājanasthakṣīrādabhinnakṣīrāṃtaravat athābhinnau tathāpi na bhedaḥ taduktaṃ
yāvātmānau samāśritya bhedābhedaudvayostayoḥ
tāvabhinnau tataḥ syātāṃ yadi bhedastadā na kim
kiṃ bhinnau yadi tau bhedaḥ sarvathākena vāryate
bhinnādabhinnayorbhedā bhinnārthādabhedavat
iti sa evamapyupālaṃbho vastuni na bhavatyevasvamithyāvikalpayoreva tatsaṃbhavāt vastuno dravyaparyāyātmanorjātyaṃtarasya tadaṃśayordravyaparyāyayoḥkathaṃcidbhedābhedātmanoḥ pratītisiddhatvāt naca tathāpratītiḥ mithyā bādhakasya tadviparītagrāhiṇaḥ pramāṇasyakasyacidapyasaṃbhavāt tatrānavasthāderanavatārāt tathā hidravyaparyāyayoryamātmānaṃ dravyasvabhāvamāśrityābhedaḥsyādvādināṃ saṃmataḥ sa evābhedo na punaranyotrāyaṃparyāyamātmānamāśritya tayorbhedo vyavahriyate saevaparyāyātmā bhedaḥ tatonāpara ityāhuranekāṃtavādinaḥ tatonaivābhedaikāṃtaḥ prasajyate bhedaikāṃto vā tathābhyadhāyiityevamapyupālaṃbho na saṃbhavati vastuni tathāpratītisiddhatvādvādhakasyāpyasaṃbhavāt
dravyaparyāyoścātra bhedaḥsyādvādināṃ mataḥ
dravyātmānaṃ yamāśritya sa evābhedaityapi
paryāyātmānamāśritya paṃcabhedaḥprakīrtyate
sa eva bheda ityāhustattadekāṃtatā kutaḥ
iti tata eva ca pratītisiddhatvādbādhakābhāvādapiśītoṣṇasparśavat dravyaparyāyorvirodho dhvastaḥ syāt tadvadvaiyadhikaraṇyaṃ ca dhvastaṃ syāt tata evānavasthādhvastā syāt dravyarūpeṇābhedasyaiva paryāyarūpeṇa bhedasyaivobhayasvabhāve vastuni vyavasthitatvātsunayārpitaikāṃtāvadhāraṇasyāpi anekāṃtāpratighātatvāt nanu ca pramāṇārpaṇādanekāṃtaevanayāryaṇāccaikāṃtaevetyapyekāṃtaeva prasakta iti cennatasyāpyaparanayapramāṇaviṣayatāyāmekāṃtātmakatvātavyavasthitānekāṃtopagamāt ākāṃkṣākṣayādevavyavasthānasiddheranavasthādoṣābhāvāt saṃkaraścadhvastaḥ syāt tayoryugapatprāptyabhāvāt vyatirekaścaparasparaviṣayagamanābhāvāt pratiniyatasvarūpatvātsaṃśītirapi dhvastā tathānayornayapramāṇābhyāṃ suniścitatvāttathaivāpratipattirabhāvaśca dhvastaḥ syāt yaugābhimatasāmānyaviśeṣavat citrādvaitavādinaścitravedanavat sāṃkhyasya satvarajastamomayaikapradhānavatcitrapaṭavaccāpareṣāṃ naikasyānekatvaṃ virodhaṃ bhajatenāpi vaiyadhikaraṇyādidoṣamiti pratipattavyaṃ taduktaṃ
tata eva virodho'travibhinnāśrayatāpi vā
anavasthādyapi dhvastaṃsyātsāmānyavirodhavat
citravedanavaccāpisatvādyātmapradhānavat
citravastravadekasyānekatvaṃ navirodhabhāk iti
evaṃ ca na satsattvalakṣaṇaṃ prameyatvaṃ nityaikāṃtādiṣukvacidapi sarvathaikāṃte saṃbhavati pramāṇeneva nayairapi jātyaṃtarasyānekāṃtātmano vastunaḥ pravedanāt nityatvādyekāṃtapravedanetatpratipakṣā'nityatvādidharmāṇāmanirākaraṇāttatra teṣāmapi guṇībhūtānāṃ sadbhāvāt etāvataiva vipakṣevyāvṛttiniścayena hetoḥ prakṛtasyānyathānupapannatāpradhānalakṣaṇabhūtā siddhā tato yuktaṃsādhyasādhanavacanaṃ saṃkṣepataḥ patravākye kevalasyahetorati saṃkṣepato prayogāprayogāt sarvathāvicārāsahatvāt sādhyanirdeśasahitasyaiva hetoḥprayogārhatvasamarthanāt taduktaṃ
tathā ca na prameyatvaṃdhrauvyaikāṃtādiṣu kvacit
nayairapi guṇībhūtānekāṃtasyapravedanāt
siddhā caitāvatāhetoranyathānupapannatā
pradhānalakṣaṇaṃ yuktāsādhyasādhanabāk tataḥ iti
viśeṣāśrayaṇātkasya kasyāvayavasya vacanaṃ patreprayogayogyamiti udāhriyate
sādhyadharmaviśiṣṭasya dharmiṇaḥsādhanasya ca
vacaḥ prayujyate patre viśeṣāśrayato yathā
svāṃtabhāsitabhūtyādyatryaṃtātmatadubhāṃtabhāk
parāṃtadyotitoddīptamitītaḥ svātmakatvataḥ iti
aṃta eva hyāṃtaḥ svārthike'ṇi bhavati vānaprasthādivatprādipāṭhāyekṣayā sorāṃtaḥ svāṃtaḥ ut tena bhāsitādyotitā bhūtirudbhūtirityarthaḥ sā ādyā yeṣāṃ tesvāṃtabhāsitabhūtyādyāsteca te aṃtāśca te udrūtivināśadhrauvyadharmā ityarthaḥ ta evātmānaḥ tān tanotiiti svāṃtabhāsitabhūtyādyatryaṃtātmataditi sādhyadharmaḥubhāṃtā vāk yasya tadubhāṃtabhāk viśvamiti dharmo tasyasādhyadharmaviśiṣṭasya nirdeśaḥ utpādāditrisvabhāvavyāpisarvamiti yāvat parāṃto yasyeti parāṃtaḥ praḥsaeva dyotitaṃdyotanamupasarga ityarthaḥ tenoddīptā sā cāsau mitiścatāmitaḥ svātmā yasya tatparāṃtādyetitoddīptamitīḥ tatsvātmakaṃpramitiḥ prāptasvarūpamiti yāvat tasya bhāvastattvaṃprameyatvaṃ tasmāttataḥ prameyatvāt ityarthaḥ pramāṇaviṣayasyaprameyatvāditi etasya sādhanasya cānyathānupapannatvaniyamaniścayalakṣaṇasyoktanyāyenasamarpitasya vacanaṃ yatreti viśeṣāśrayeṇa prayujyate dṛṣṭāṃtopadarśanābhāve'pihetorgamakatvasamarthanāt tathā trayaścatvāraḥ paṃca ṣaḍādayovā patravākye'vayavāḥsyuḥ niyamasyāvyavasthānādityetadabhidhīyate
citrādyadaṃtarāṇīyamārekāṃtātmakatvataḥ
yaditthaṃ na taditthaṃ na yathā kiṃciditi trayaḥ
tathācedamiti proktāścatvāro'vayavāmatāḥ
tasmāttatheti nirdeśe paṃca patrasya kasyacit
ṣaḍādayo'pi caivaṃsyurniyamasyāvyavasthiteḥ
sādharmyetaradṛṣṭāṃtābhidhāne cayathā kvacit
citramekānekarūpaṃ tadatatīticitrātekānekarūpavyāpyanekātātmakamityarthaḥ sarvaviśvayadityādisarvanāmapāṭhāpekṣayā yadaṃto viśvaśabdaḥ yadaṃtosyetiyadaṃta itivṛtteḥ yadaṃtena rāṇīyaṃ śabdanīyaṃ viśvamityarthaḥ tadanenānekāṃtātmakaṃ viśvamiti pakṣanirdeśaḥ kṛtaḥ ārekāsaṃśayaḥ sāṃtosyetyārekāṃtaḥ prameyaḥ pramāṇaprameyasaṃśayetyādipāṭhāpekṣayā sa ātmā svabhāvo yasyatadārekāṃtātmakaṃ tasya bhāvastattvaṃ tasmāditisādhanadharmanirdeśaḥ yaditthaṃ na bhavati yaccitrānnabhavati taditthaṃ na bhavati ārekāṃtātmakaṃ na bhavati yathākiṃcinna kiṃcit yathācākiṃcit sarvathaikāṃtātmakaṃtattvaṃ parābhyupagatamiti trayo'vayavāḥ patre prayujyaṃtetathā cedaṃ prameyātmakaṃ cedaṃ viśvamitipakṣadharmopasaṃhāravacane catvarovayavāḥ prayoge'mīdṛṣṭāḥ tasmāttathānekāṃtavyāpīti nirdeśe paṃcāvayavāḥ patravākyasya kasyacit ṣaḍādayopi caivaṃpratipādyāḥ pratipādyāśayavaśāt syuḥ teṣāmiyattayācāvadhāraṇasyābhāvāt tanna sādharmyadṛṣṭāṃtasyavaidharmyadṛṣṭāṃtasya ca gamyamānasyāpi vacaneṣaḍavayavāḥ syuḥ yathānityaḥ śabdaḥ kṛtakatvātyatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭaḥ yatpunarnityaṃtadakṛtakaṃ dṛṣṭaṃ yathākāśaṃ kṛtakaśca śabdaḥtasmādanitya iti atraiva sādharmyopanaye vaidharmyopanaye cakṛtakaḥ śabdaḥ akṛtakastu na bhavatīti prayujyamānesaptāvayavāḥ syuḥ tasmādanityo nityastu na bhavati itinigamanavacane'ṣṭau anityaḥ śabdo na tu nityaḥ itipratijñādvayavacane navāvayavāḥ syuḥkṛtakatvādakṛtakatvābhāvāditi hetuprayoge daśāpi śrūyaṃte gamyamānāvayavaprayoge punaruktadoṣābhāvāt pratijñādyavayavaprayogavat pakṣadharmopasaṃhāravadvādurāśaṃkāvyavacchedasya phalasya sadbhāvāviśeṣāt sarvatra niṣphalatvāyogāt tathāvidhapratipādyāśayaviśeṣasaṃbhavācca yataścaivaṃ tasmātsādhyāvinābhūtasya sādhanasyopadarśanaṃ pramāṇasiddhaṃtadabhāve sādhyaprasiddheḥ paṃcāvayavādyupadarśanaṃ tu pareṣāṃ na pramāṇasiddhaṃbodhyānurodhamātrādetadupadarśanāt evaṃ ca naikāṃtavādināṃprasiddhāvayavaṃ vākyaṃ saṃbhavati yat patrākhyāṃ labhetataduktaṃ
tataḥsādhyāvinābhūtasādhanasyopadarśanaṃ
pramāṇāsiddhametasyābhāve sādhyāprasiddhitaḥ
bodhyānurodhamātrāttuśeṣāvayavadarśanāt
pareṣāṃ na pramāṇena prasiddhāvayavaṃvaca iti
kiṃca yanmate varṇā api na vyavatiṣṭhaṃte padānyapi catasya vākyaṃ kutaḥ pramāṇāt siddhyet yat patralakṣaṇenayathoktena samanvitaṃ syāt nanu yaugānāṃ varṇādayovyavatiṣṭhaṃta eva ākāśaguṇatvena śabdānāmabhyupagamāt tadbādhakābhāvāditi na saṃbhāvyaṃ tathābādhakasadbhāvāt kiṃ tāvadbādhaka iti ceducyate nākāśaguṇaḥ śabdaḥ bāhyeṃdriyajñānajñānaviṣayatvātya evaṃ saevaṃ yathā sparśa tathā ca śabdastasmānnākāśaguṇaḥ śabdaḥ iti nānyathānupapattiśūnyaṃ sādhanaṃ gaganaguṇatve śabdasya tadanupapatteḥ paramaṃmahatvādivat ghaṭākāśasaṃyogādinā vyabhicārīdaṃ sādhanamiti cennabāhyeṃdriyajñānaviṣayatvāsiddheḥ atīṃdriyayorivātīṃdviyeṃdriyakayorapi saṃyogasya vibhāgādeśca vātadaghaṭanāt anyathātiprasaṃgāt taduktaṃ
varṇā na vyavatiṣṭhaṃte padānyapi cayanmate
tasya vākyaṃ kutaḥ siddhyet yatpatraṃ lakṣaṇānvitaṃ
na śabdaḥ khaguṇobāhyakaraṇajñānagatvataḥ
sparśavat khaguṇasyaivaṃpramāṇavyāhatatvataḥ iti
na ca mīmāṃsakasyāpi sarvagatāmūrtadravyanityaikātmakovarṇo yujyate tasya bāhyendriyagrāhyasvabhāvatvāt ghaṭādivat nākāśena hetorvyabhicāraḥ tasyabāhyeṃdriyāgrāhyasvabhāvatvāt kālādivatśuṣirasyāpyākāśasyānumeyatvāt tatramūrtadravyasyābhāve kasyacidamūrtadravyasya siddheḥtucchasyābhāvasyāghaṭanāt nirāśrayasya guṇāderanupapatteḥ pariśeṣādākāśasya sādhanāt śubhramākāśaṃśyāmalaṃ cedamiti pratyayāccakṣurgrāhyamākāśamiti cennaālokāṃdhakārayorākāśatvopacārāt tathā pratyayasya bhāvān tatraghanadravyābhāve'sya tadupacārahetutvāttayorevākāśadravyatvopagame svamatavirodhāt nacānyatkiṃcitsarvagatāmūrtanityaikātmakaṃ dravyaṃbāhyeṃdriyagrāhyasvabhāvaṃ dṛṣṭaṃ yena vyabhicārīdaṃsādhanaṃ syāt tataḥ paṭavanna tathā śabdaḥ taduktaṃ
na casarvagatāmūrtanityaikātmātra yujyate
varṇobāhyeṃdriyagrāhyasvabhāvatvād ghaṭādivat iti
varṇavyatiriktaṃ padaṃ vākyaṃ vā sphoṭākhyamityapi nasaṃbhavati grāhakābhāvāt arthapratipattyanyathānupapattigrāhiketi cenna tasyāstattvataḥkathaṃcidvarṇātmakapadavākyahetutvopapatteḥparopagatasphoṭasyānabhivyaktasyārthapratipattihetutvavirodhāt varṇaistadabhivyakterapipratyekamayogāt varṇāṃtaroccāraṇavaiyarthyāt paunaḥpunyenavākyārtha bodhanānuṣaṃgāt samuditairapitadabhivyakterasaṃbhavāt varṇānāṃ samudāyāghaṭanāt pūrvavarṇaśravaṇāhitasaṃskārasya pratipatturaṃtyavarṇaśravaṇānaṃtaraṃ tadabhivyaktautathārthapratipattereva siddheḥ sphoṭaparikalpanā vaiyarthyāt pratītyatilaṃghanācca kramaviśiṣṭavarṇaviśeṣebhyaevārthapratītisadbhāvāt teṣāmeva padavākyarūpatvopapatteḥ nacāgamamātrāt padavākyasphoṭapratipattistasyapramāṇyasiddheḥ na cānyadgrāhakamasti yatastadvyavasthātatvataḥ syāt taduktaṃ
narte varṇātpadaṃ nāma naca vākyaṃpadādṛte
sphoṭākhyaṃ grāhakābhāvāt pareṣṭasyāsya tattvataḥ
yasya punaḥ syādvādinaḥ śabdātmakaṃ bāhyaṃ vākyaṃpudgalarūpaṃ cidātmakaṃ cāṃtaraṃgamātmasvabhāvaṃ pramāṇātsiddhyati tasya vākyaṃ patraṃ bhavetproktalakṣaṇenānvitaṃ siddhe dharmiṇi vākyetaddharmasyoditalakṣaṇasya parīkṣāviṣayatvaghaṭanāt nanu cānekāṃtavādino'pi vākyasya grāhakaṃ kiṃ pramāṇaṃyatastatsiddhiriti cet cidātmanoṃ'taraṃgasyasvasaṃvedanapratyakṣaṃ tadātmarūpatvātvarṇapadavākyajñānapariṇato hyātmā bhāvato varṇaḥ padaṃvākyaṃ ca gīyate tataevārthapratipattighaṭanātliṃgajñānātmakabhāvaliṃgālliṃgipratipattivat cakṣurādijñānādrūpādipratipattivacca sarvasyācetanasyārthapratipattihetuvirodhāt anyatropacārāttatkāraṇatvāt tatkāryatvācca tadupacārasiddheḥ tathābāhyasyeṃdriyapratyakṣaṃ grāhakaṃ tata eva tatpudgalātmakaṃtadanātmakasyeṃdriyapratyakṣagrāhyatvānupapatteriti vicāritamanyatra prapaṃcena taduktaṃ
bāhyaṃ śabdātmakaṃ vākyamaṃtaraṃgaṃcidātmakaṃ
pudgalātmasvarūpaṃ tu pramāṇādyasya siddhyati
tatra vākyaṃ bhavet patraṃ tattvatolakṣaṇānvitaṃ
siddhe dharmiṇi dharmasya parīkṣāviṣayatvataḥ iti
svābhyupagamamātrāt sarvathaikāṃtavādināṃ vidyamānamapivākyaṃ dharmiṇaḥ sveṣṭārthasādhanatvadharmādhikaraṇaṃ svasādhyārthāvinābhāviliṃgasya kasyacidapi anupapatteḥtadabhidhānāt sarvasya hetorasiddhatvācca taducyate
vākyaṃ sadapi naikāṃtapakṣesveṣṭārthasādhanaṃ
svāsādhyārthāvinābhāviliṃgasyānupapattitaḥ
asiddhatvācca sarvasyahetostadabhidhānataḥ
kvārthasiddhistathācoktaṃtattvārthaślokavārtike
tatra svarūpato'siddho vādinaḥśūnyasādhane
sarvo heturyathā brahmatattvopaplavasādhane
sattvādiḥ sarvathā sādhyeśabdabhaṃguratādike
syādvādinaḥ kathaṃcittusarvathaikāṃtavādinaḥ
śabdāvinaśvaratve tu sādhyekṛtakatādayaḥ
hetavo'siddhatāṃ yāṃti bauddhādeḥprativādinaḥ
jainasya sarvathaikāṃtedhūmavattvādayo'gniṣu
sādhyeṣu hetavo'siddhāḥ parvatādautathā mitaḥ
śabdādau cākṣuṣatvādirubhayāsiddhaiṣyate
niśśeṣo'pi tathāśūnyabrahmādvaitapravādinoḥ
vādyasiddhobhayāsiddhau tatrasādhyāprasādhanau
samarthanavihīnaḥ syādasiddhaḥprativādinaḥ
heturyasyāśrayo na syādāśrayāsiddhaeva saḥ
svasādhyena vinābhāvābhāvādagamako mataḥ
pratyakṣādeḥ pramāṇatvesaṃvāditvādayo yathā
śūnyopaplavaśabdādyadvaitavādāvalaṃbināṃ
saṃdehaviṣayaḥ sarvaḥ saṃdigdhāsiddhaucyate
yathāgamapramāṇatve rudroktatvādirāsthitaḥ
sannapyajñāyamāno'trājñātāsiddhovibhāvyate
saugatāderyathā sarvaḥ sattvādiḥ sveṣṭasādhane
na nirvikalpakādhyakṣādastihetorviniścayaḥ
tatpṛṣṭhajādvikalpāccāvastugocarataḥ kvacit
anumānāṃtarāddhetuniścayevānavasthitiḥ
parāparānumānānāṃ pūrvapūrvatra vṛttitaḥ
jñānaṃ jñānāṃtarādhyakṣaṃvedatānenadarśitaḥ
sarvo heturavijñāto'navasthānāviśeṣataḥ
arthāpattiparicchedyaṃparokṣajñānamādṛtāḥ
sarve ye tepyanenoktāsvājñātāsiddhihetavaḥ
pratyakṣaṃ tu phalajñānamātmānaṃ vāsvasaṃvidaṃ
prāhurye karaṇajñānaṃ vyarthaṃ teṣāṃ niveditaṃ
pradhānapariṇamitvādacetanamitīritaṃ
jñānaṃyaiste kathaṃ na syurajñātāsiddhahetavaḥ
pratijñārthaikadeśastu svarūpāsiddhaeva naḥ
śabdo nāśī vināśitvādityādiḥ sādhyasaṃnnibhaḥ
yaḥ sādhyaviparītārthāvyabhicārīsuniścitaḥ
sa viruddhovaboddhavyastathaiveṣṭavighātakṛt
satvādiḥ kṣaṇikatvādau yathāsyādvādividviṣāṃ
anekāṃtātmakatvasya niyamāttena sādhanāt
pārārthyaṃ cakṣurādīnāṃ saṃghātatvaṃprasādhayet
teṣāṃ dravyavivartatvamevamiṣṭavighātakṛt
viruddhānna ca bhinnosausvayamiṣṭādviparyaye
sāmarthyasyāviśeṣeṇa bhedevātiprasaṃgataḥ
vivādādhyāsitaṃ dhīmaddhetukaṃkṛtakatvataḥ
yathā śakaṭamityādiviruddho'nena darśitaḥ
yathā hi buddhimatpūrvaṃ jagadetaprasādhayet
tathā buddhimato hetoranekatvaṃ śarīritāṃ
svaśarīrasya kartātmā nāśarīro'stisarvathā
kārmaṇena śarīreṇānādisaṃbaṃdhasiddhitaḥ
yataḥ sādhye śarīritve dhīmatovyabhicāritāṃ
jagatkartuḥ prapadyeta tena hetuḥ kutārkikaḥiti
yataścaivamakṣapādādeḥ sarvathaikāṃtavādinaḥsādhyārthāvinābhāviliṃgaṃ sarvathā na saṃbhavatyasiddhatādidoṣadūṣitatvāt tasmānna tasya patraṃsaṃbhavadarthake pratiṣṭhāpayituṃ śakyaṃ kadācijjainān pratitaduktaṃ
tato naivākṣapādādeḥ patraṃsaṃbhavadarthakaṃ
pratiṣṭhāpayituṃ śakyaṃ jātu syādvādinaḥprati
kuta iti cet
tattatvādhigamopāyaprakāśarahitatvataḥ
ityetasya prasiddhatvāddhetoravyabhicārataḥ
kaḥ punarasau tattvasyādhigamo nāmetisvārthākāraviniścayaḥ sunirvādha iti brūmaḥnirvikalpakadarśanasyaviniścayasya saṃśayasyevatattvādhigamatvānupapatteḥ kṣaṇakṣayapradarśanavatsvākāramātraviniścayasyāpi tadbhāvāyogātvedyākāraviniścayavirahe svākāraviniścayasyānanubhavātsvasaṃvedanasyāpi vedyavedakākārātmanaḥ pratīteḥ tathārthākāramātraviniścayasyāpitattvādhigamattvāghaṭanātsvākāraviniścayamaṃtareṇārthākāraviniścayavirodhāt svārthākāraviniścayasyāpi kālāṃtarādau sabādhasyatadvirodhāt marīcikāviniścaye toyaviniścayavat deśakālāṃtarāpekṣayāpi suṣṭhu nirbādhasya tathābhāvasiddheritiprapaṃcitatvādanyatra taduktaṃ
tattvasyādhigamastāvatsvārthākāraviniścayaḥ
sunirbādhonyathā tasya vyavasthānupapattitaḥ
tarhi kastasyopāya iti cet kathyate sākalyena pramāṇaṃdeśato nayaḥ pratipattustattvādhigamopāyaḥ pratīyata evatasya śāstre vistarataḥ samarthitatvāt nacāsausarvathaikāṃtavādināmakṣapādādīnāmupapattimāskaṃdati teṣāṃ sveṣṭasya dṛṣṭeṣṭabādhitatvāt iticiṃtitaprāyaṃprapaṃcato'nyatra parīkṣādakṣabuddhibhirlakṣaṇīyaṃ ta eva hisaṃkṣepeṇāpyuktaṃ lakṣayituṃ kṣamaṃte taduktaṃ
tasyopāya punaḥ kārtsyenaikadeśena vāmataḥ
pratipattuḥ pramāṇaṃ vā sannayo vā pratīyate
na cāsausarvathaikāṃtavādināmupapadyate
dṛṣṭeṣṭavādhanātteṣāṃsveṣṭasyetyapi ciṃtitaṃ
lakṣyaṃ prapaṃcatonyatraparīkṣādakṣabuddhibhiḥ
saṃkṣepatopyupakṣiptaṃ te hilakṣayituṃ kṣamāḥ
kaḥ punastattvādhigamopāyasya prakāśa iti cet pratipādyaṃprati sādhuśabdaistasya sphuṭaṃ pradarśanaṃ prakāśaḥ nacākṣapādādīnāṃ sarvathā tadvyavasthāsti pramāṇavākyāsaṃbhavāt tadapyabhāṇi
prakāśastasya sadvācā pratipādyaṃprati sphuṭaṃ
darśanaṃ na caiteṣāṃ tadvyavasthāsti sarvathā
tadanenaikāṃtavādināṃ patravākyaṃ na saṃbhavadarthakaṃ tattattvādhigamopāyaprakāśarahitatvāt ityanumānaṃ samarthitaṃ pratipattavyaṃ tathā patravākyaṃgūḍhamanyaccārthagūḍhādi vādinā tribhirabhihitaṃ saptakṛtvovā tathaikaviṃśati vā pariṣatprativādibhyāmavijñātārthaṃyadā tadā tadevāvijñātārthaṃ nāma nigrahasthānamāyātaṃtallakṣaṇasyānvayāt tata eva cāpratipattinigrahasthānaṃtattvato bhavedetasya yadā svapatravākyasyārthaṃ vyācaṣṭevādiprativādipariṣatpratyāyanāya tadāpivakturvipratipattirnāma nigrahasthānaṃ tenamithyārthapratipādanāt tatpratipāditārthasya visaṃvāditvasiddheranekāṃtena bādhanāt syādvādibhiḥpaścātpatravākyasyānekāṃtārthasya sādhanemithyātvapratītirvipratipattiriti lakṣaṇasyabhāvāt vākchalaṃ vāsaṃbhavadarthaparityāgenāsaṃbhavato'rthasya parikalpanātna hi pramāṇabalānnaiyāyikādiparikalpitaḥ patravākyesaṃbhavannarthaḥ siddhaḥ pratyakṣāṃdibalādanekāṃtasyaivaprasiddheḥ pratyaṃkṣaṃ hi tāvat bahiraṃtaśca tattvaṃbhāvābhāvātmakaṃ vyavasyati sarvathā virodhābhāvātbādhakarahitaṃ jātucit ekāṃtasyāsākṣātkaraṇāttathābhūtānekadharmādhiṣṭhānaṃ bhāvaḥviśeṣaṇaviśeṣyādivyavahārānyathānupapatterityanumānācca sarvaṃ bhāvābhāvātmakaṃ siddhaṃ āgamāc casunirbādhakapramāṇād iti prapaṃcato 'nyatra tattvārthālaṃkāredevāgame ca proktam iha patraparīkṣāyāṃ sadbhir avagataṃvyamity alaṃ prapaṃcena tad apy uktaṃ
tathā triḥsaptakṛtvo'pipatravākyamudīritaṃ
vādināgūḍhamanyaccāvijñātārthamupāgataṃ
pariṣatprativādibhyāmavijñātatvasaddhitaḥ
tataścāpratipattiḥ syānnigrahasthānamaṃjasā
vakturvipratipattirvāmithyārthapratipādanāt
visaṃvādakatāyogāt taduktārthasyatattvataḥ
syādvādibhiḥ punaḥpatrasyānekāṃtasādhane
bhavedvipratipattirvākchalaṃ vālakṣaṇānvayāt
taddhi saṃbhavato'rthasya parityāgenakalpanaṃ
yadasaṃbhavatorthasya pramāṇabalataśchalaṃ
na ceha saṃbhavannarthoyaugādiparikalpitaḥ
pratyakṣādibalātsiddhastatonekāṃtasiddhitaḥ
bhāvābhāvātmakaṃ vastu bahiraṃtaścatatvataḥ
pratyakṣaṃ niścinotyeva sarvathā bādhavarjitaṃ
vāstavānekadharmādhiṣṭhānaṃ bhāvoviśeṣataḥ
viśeṣaṇaviśeṣyādivyavahāraprasiddhitaḥ
siddhamityanumānāccānaṃtadharmasamāśritaṃ
samastaṃ vastu nirbādhādāgamācca pramāṇataḥ
iti prapaṃcataḥproktamanyatrehāvagamyatāṃ
sarvaṃ patraparīkṣāyāṃsadbhirityuparamyate
tadevaṃ patravicāraprakaraṇaparisamāptau vijigīṣoḥsyādvādino vacanaṃ caturaṃgaṃ nirākṛtāśeṣamidhyāpravādaṃ prasaraṃ śriyāsamyagdarśanādilakṣaṇayopāyabhūtayopameyānaṃtajñānādilakṣaṇalakṣmīparyaṃtatayāsadā jayatviti jaya vādenāsaṃśayati
jīyānnirastaniśśeṣasarvathaikāṃtaśāsanaṃ
sadā śrīvarddhamānasya vidyānaṃdasya śāsanaṃ
sūktābhāso bhavatibhavatastāvaduttārahetuḥ
svasyānyeṣāṃ gurutamatamaśchicca mādhyasthabhājāṃ
tanmatvaivaṃ vipulamatibhistatrayatno vidheyo
nānaṃdāyākhilakhaladhiyāṃ taṃ hi kaḥ kartumīśaḥ
itiśrīsyādvādapatividyānaṃdasvāmiviracitā patraparīkṣā samāptā śubhaṃ bhūyāt