Pramāṇaparīkṣā 1914
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Pramāṇaparīkṣā
Digital representation of Gajādharalāl Jaina's 1914 edition
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-viracitā ... Āptamīmāṃsā Vidyānandasvāmi-viracitā Pramāṇaparīkṣā ca. Gajādharalālajaina-sampādite. (Sanātanajainagranthamālā 9-10). Kāśī 1914.
Digital text resource:
dcv/text/resources/PrP
,
February 21, 2022
The file at hand, "
PrP-GL-t
", is a transformation of the file "
PrP
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work.
"
PrP-GL-t
" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc.
Main steps in the preparation:
Diplomatic capture of Gajādharalāl 1914 edition by H. Trikha, May 2012.
Transliteration with Lasic' programme „dev2trans“ September 2012.
Creation of the xml resource, September 2017.
Application of the conventions of the Text Encoding Initiative, March 2020.
Integration into DCV, February 2022
Meaningful transformations:
PrP-GL-p
: Digitized print edition
PrP-HT-d
: Digital edition
Excluded in attestation GL:
resp
=
HT
,
type
=
HT
Excluded in attestation HT:
resp
=
GL
,
type
=
GL
,
pb
,
lb
Excluded in transformation plain-text and skipped in text searches:
type
=
note-block-page-foot
type
=
note-block-container
type
=
inline
ref
PrP-GL 51,01
sanātanajainagraṃthamālā
PrP-GL 51,02
9
PrP-GL 51,03
syādvādapatiśrīvidyānaṃdasvāmiviracitā
PrP-GL 51,04
pramāṇaparīkṣā |
PrP-GL 51,05
jayaṃti nirjitāśeṣasarvathaikāṃtanītayaḥ |
PrP-GL 51,06
satyavākyādhipāḥ śaśvadvidyānaṃdā jineśvarāḥ || 1 ||
PrP-GL 51,07
atha pramāṇa
-
parīkṣā — tatra pramāṇalakṣaṇaṃ parīkṣyate —
PrP-GL 51,08
"samyagjñānaṃ pramāṇaṃ pramāṇatvānyathānupapatteḥ | sannikarṣādirajñānamapi pramāṇaṃ svārthapramitau sādhakatama
-
PrP-GL 51,09
tvāt ? iti nāśaṃkanīyaṃ | tasya svapramitau sādhakatamatvāsaṃbhāvāt | na hyacetano'rthaḥ svapramitau karaṇaṃ paṭā
-
PrP-GL 51,10
divat | so'rthapramitau karaṇamityapyanālocitavacanaṃ naiyāyikānāṃ svapramitāvasādhakatamasyārthapramitau
PrP-GL 51,11
sādhakatamatvānupapatteḥ | tathāhi — na sannikarṣādirarthapramitau sādhakatamaḥ svapramitāvasādhakatamatvātpaṭa
-
PrP-GL 51,12
vat | pradīpādibhirvyabhicāraḥ sādhanasya ? iti na maṃtavyaṃ | teṣāmarthaparicchittāvakaraṇatvāt | tatra nayanama
-
PrP-GL 51,13
nasoreva karaṇatayā svayamabhimatatvāt | pradīpādīnāṃ tatsahakāritayopacārataḥ karaṇavyavahārānusaraṇāt |
PrP-GL 51,14
na copacārato'rthaprakāśana eva pradīpādiḥ karaṇaṃ na punaḥ svaprakāśana iti manyamāno nirmalamanā manīṣibhiḥ,
PrP-GL 51,15
anumanyate | nayānādeḥ
-
arthasaṃvedanamiva pradīpādisaṃvedanamapyupajanayataḥ pradīpādīnāṃ sahakāritvāviśeṣāt |
PrP-GL 51,16
teṣāmarthaprakāśanavat svaprakāśane'pi karaṇatopacāravyavasthiteḥ | nayanādinā
-
anekāṃta ityapi na mananīyaṃ
PrP-GL 51,17
tasyāpyupakaraṇarūpasyācetanasvabhāvasyārthapratipattau karaṇatopacārāt | paramārthato bhāveṃdriyasyaiva
-
arthagrahaṇaśa
-
PrP-GL 51,18
ktilakṣaṇasya sādhakatamatayā karaṇatādhyavasanāt | na caitadasiddhaṃ viśuddhadhiṣaṇajanamanasi yuktiyuktatayā parivarta
-
PrP-GL 51,19
mānatvāt | tathāhi —
PrP-GL 51,20
"yadasannidhāne kārakāṃtarasannidhāne'pi yannopapadyate tat tatkaraṇakaṃ | yathā kuṭhārāsannidhāne kāṣṭachedanama
-
PrP-GL 51,21
nutpadyamānaṃ kuṭhārakaraṇakaṃ | notpadyate ca bhāveṃdriyāsamavadhāne'rthasaṃvedanamupakaraṇasadbhāve'pi, iti tadbhāveṃdri
-
PrP-GL 51,22
yakaraṇakaṃ | bahiḥkaraṇasannikarṣādhīnatāyāṃ hi padārthasaṃvedanasya, nayanasannikarṣāt kalaśa iva nabhasi nāyana
-
PrP-GL 51,23
saṃvedanodayaḥ kuto na bhavet ? | na hi nayananabhasoranyatarakarmajaḥ saṃyogo na vidyate eveti vaktuṃ yuktaṃ
PrP-GL 51,24
sakalamūrtimaddravyasaṃyogānnabhasi sarvagatatvasādhanavirodhāt | na ca nayanamamūrtimadeva ? tasya parairbhautikatayo
-
PrP-GL 51,25
pagatatvāt | paudgalikatayāsmābhirupakaraṇasyābhimatatvāt | nanu nabhasi nayanasannikarṣasya yogyatāvirahānna
PrP-GL 51,26
saṃvedananimittatā? ityapi na sādhīyaḥ tadyogyatāyā eva sādhakatamatvānuṣaṃgāt | kā ceyaṃ sannikarṣasya yogya
-
PrP-GL 51,27
tā nāma ? viśiṣṭā śaktiriti cet ? sā tarhi sahakārisannidhilakṣaṇā anumaṃtavyā |
PrP-GL 52,01
"sahakārisāṃnidhyaṃ śaktiḥ"
ityuddyotakaravacanāt | sahakārikāraṇaṃ ca dravyaṃ guṇaḥ karmā
-
PrP-GL 52,02
di vā syāt ? na tāvadātmadravyaṃ sahakāri tatsannidhānasya nayananabhaḥsannikarṣe'pi samānatvāt | ete
-
PrP-GL 52,03
na kāladravyaṃ digdravyaṃ ca sahakāri nirākṛtaṃ tatsānnidhyasyāpi sarvasādharaṇatvāt | manodravyaṃ sahakāri
PrP-GL 52,04
ityapi na saṃgataṃ tatsannidherapi samānatvāt | kadācittadgatamanasaḥ puruṣasyākṣārthasannikarṣasya saṃbhavāt |
PrP-GL 52,05
etena ātmā manasā yujyate, mana iṃdriyeṇa, iṃdriyamartheneti catuṣṭayasannikarṣo'rthapramitau sādhakatama iti
PrP-GL 52,06
sāmigrīṃpramāṇavādo dūṣitaḥ — tatsāmigryāśca nabhasi sadbhāvāt | kālādinimittakāraṇasāmigrīvat | yadi
PrP-GL 52,07
punastejodravyaṃ sahakāri tatsannidhānāt cākṣuṣādijñānaprabhavāditi mataṃ tadāpi na viśeṣaḥ ghaṭādāviva
PrP-GL 52,08
gagane'pi locanasannikarṣasyālokasannidhiprasiddheḥ saṃvedanānuṣaṃgasya durnivāratvāt | athādṛṣṭaviśeṣo
PrP-GL 52,09
guṇaḥ sahakārī tatsānnidhyaṃ saṃyuktasamavāyena, cakṣuṣā saṃyukte puruṣe tvadṛṣṭaviśeṣasya samavāyāt iti manyadhvaṃ
PrP-GL 52,10
tarhi kadācinnabhasi nāyanaṃsavedanodayaḥ kuto na bhavet ? | sarvadā sarvasya tatrādṛṣṭaviśeṣasya sahakāriṇo'sa
-
PrP-GL 52,11
nnidhānāt iti cet? kathamevamīśvarasya nabhasi cakṣuṣā jñānaṃ śrotrādibhiriva ghaṭate ? samādhiviśeṣopajani
-
PrP-GL 52,12
tadharmaviśeṣānugṛhītena manasā gaganādyaśeṣapadārthasaṃvedanodaye tu maheśvarasya bahiḥkaraṇamanarthakatāmiyāt |
PrP-GL 52,13
phalāsaṃbhavāt | bahiḥkaraṇarahitasya ca nāṃtaḥkaraṇamupapadyeta paranirvṛttātmavat | tataḥ kathamaṃtaḥkaraṇena dharmā
-
PrP-GL 52,14
digrahaṇaṃ manaso'saṃbhave ca na samādhiviśeṣastadupajanitadharmaviśeṣo vā ghaṭāmaṭāṭyate tasyātmāṃtaḥkaraṇasaṃ
-
PrP-GL 52,15
yoganibaṃdhanāt |
PrP-GL 52,16
syānmataṃ śiśiraraśmiśekharasya samādhiviśeṣasaṃtatirdharmaviśeṣasaṃtatiśca sarvārthajñānasaṃtatiheturanā
-
PrP-GL 52,17
dyaparyavasānā, satatamenomalairaspṛṣṭatvāt | tasya saṃsārisādi muktivilakṣaṇatvāt sarvathā muktatayaiva prasiddha
-
PrP-GL 52,18
tvāt iti tadapyasamīcīnaṃ evamīśvarasyāpi enomalavilayāderevārthasaṃvedanodbhavaprasakteḥ | satatamenomalā
-
PrP-GL 52,19
bhāvo hi yathā satatamarthajñānasaṃtānahetururarīkriyate tathā kādacitkainomalābhāvaḥ kadācidarthapramitinimitta
-
PrP-GL 52,20
yuktamutpaśyāmaḥ tasyaiva sannikarṣasahakāritopapatteḥ | tatsānnidhyasyaiva ca sannikarṣaśaktirūpatvasiddheḥ | tadbhāvādeva
PrP-GL 52,21
ca nayanasannikarṣe'pi nabhasi saṃvedanānutpattighaṭanāt | tatra viśiṣṭadharmo'pi na pāpamalāpāyādaparaḥ
PrP-GL 52,22
pratipadyate bhāvāṃtarasvabhāvatvādabhāvasya, niḥsvabhāvasya sakalapramāṇagocarātikrāṃtatvena vyavasthāpayitumaśakya
-
PrP-GL 52,23
tvāt iti puruṣaguṇaviśeṣasadbhāva eva pāpamalābhāvo vibhāvyate | sa cātmaviśuddhiviśeśo jñānāvaraṇavīryāṃtarāya
-
PrP-GL 52,24
kṣayopaśamabhedaḥ svārthapramitau śaktiryogyateti ca syādvādavedibhirabhidhīyate | pramāturupalabdhilakṣaṇaprāpta
-
PrP-GL 52,25
tāpi nātorthāṃtarabhāvamanubhavati puṃsaḥ saṃvedanāvaraṇavīryāṃtarāyalakṣaṇapāpamalāpagamavirahe kvacidupalabdhilakṣaṇa
-
PrP-GL 52,26
prāptatānupalabdheḥ, nayanonmīlanādikarmaṇo dṛśyādṛśyayoḥ sādhāraṇatvāt pradyotādikaraṇasākalyavat | etena
PrP-GL 52,27
nayanonmīlanādikarmasānnikarṣasahakāriviṣayagataṃ copalabhyatvasāmānyamiti pratyākhyātaṃ tatsannidhāne satya
-
PrP-GL 52,28
pi kvacitkasyacit pramityanupapatteḥ kālākāśādivat | na hi tatropalabhyatvasāmānyamasaṃbhāvyaṃ yogino
-
PrP-GL 52,29
'pyanupalabdhiprasaṃgāt | asmādṛśāpekṣayopalabhyatvasāmānyamanyadeva yogīśvarāpekṣādupalabhyatāsāmānyāditi
-
PrP-GL 52,30
cet ? tatkimanyat ? anyatra yogyatāviśeṣāt | pratipuruṣaṃ bhedamāstighnuvānāditi sa eva pramātuḥ pramityu
-
PrP-GL 52,31
tāviśeṣaḥ svārthagrahaṇaśaktiḥ | ātmano bhāvakaraṇaṃ jñānameva phalarūpatvāt svārthajñānātkathaṃcidabhinnatvāt
PrP-GL 52,32
sarvathāpi tato bhede nātmasvabhāvatvopatteḥ | na caivamupagaṃtuṃ yuktaṃ ? ātmana evobhayanimittavaśāttathāpariṇā
-
PrP-GL 52,33
māt | ātmano hi jānātyaneneti karaṇasādhanāt bhedopavarṇanaṃ kathaṃ cidabhinnakartṛkasya karaṇasya prasiddheḥ
PrP-GL 52,34
agnirauṣṇyena dahatīṃdhanamiti yathā | svātaṃtryavivakṣāyāṃ tu jānātīti jñānamātmaiva, kartṛsādhanatvāttadātmajñā
-
PrP-GL 52,35
nayorabhedaprādhānyāt ātmana eva svārthagrahaṇapariṇāmamāpannasya jñānavyapadeśasiddheḥ auṣṇyapariṇāmamāpa
-
PrP-GL 52,36
nnasyāgnerauṣṇyavyapadeśavat | tena jñānātmā jñānātmanā jñeyaṃ jānāti iti vyavahārasya pratītisiddhatvāt | yathā ca
PrP-GL 53,01
jñānātmaiva pramātā syāt, ajñānātmanaḥ khādeḥ pramātṛtvāyogāt tathā jñānātmaiva pramāṇaṃ svārthapramitau jñāna
-
PrP-GL 53,02
kriyātmikāyāṃ karaṇātvāt | ajñānātmanastatra sādhakatamatvāghaṭanānnājñāne pramāṇaṃ, anyatropacārataḥ | tato
-
PrP-GL 53,03
nājñānena iṃdriyasannikarṣaliṃgaśabdādinā sādhanasya vyabhicāraḥ | nāpi vyatirekāsiddhiḥ samyagjñānatvasya
PrP-GL 53,04
sādhyasya nivṛttau pramāṇatvasya sādhanasya paṭādau vinivṛttiviniścayāt | kevalavyatirekiṇo'pi sādhanasya
PrP-GL 53,05
samarthanāt | tataḥ sūktaṃ samyagjñānameva pramāṇamajñānasya pramāṇatvāyogānmithyājñānavaditi |
PrP-GL 53,06
kiṃ punaḥ samyagjñānaṃ ? abhidhīyate–svārthavyavasāyātmakaṃ samyagjñānaṃ samyagjñānatvāt | yattu na svārthavyavasāyā
-
PrP-GL 53,07
tmakaṃ tanna samyagjñānaṃ yathā saṃśayaviparyāsānadhyavasāyāḥ | samyagjñānaṃ ca vivādāpannaṃ tasmātsvārthavyavasāyātmakamiti
PrP-GL 53,08
suniścitānyathānupapattiniyamaniścayalakṣaṇo hetuḥ prasiddha eva samyagavabodhādīnāṃ sādhyadharmiṇi sadbhāvāt | sva
-
PrP-GL 53,09
saṃvedaneṃdriyamanoyogipratyakṣaiḥ samyagjñānaiḥ–avyavasāyātmakairvyabhicārī hetuḥ ? iti svamanorathamātraṃ saugatasya teṣāṃ
PrP-GL 53,10
samyagjñānatvavirodhāt | samyagjñānatvaṃ hyavisaṃvādakatvena vyāptaṃ tadabhāve tadasaṃbhavāt | tadapi pravartakatvena vyāptaṃ
PrP-GL 53,11
tadabhāve tadasaṃbhavāt | tadapyarthaprāpakatvena arthaprāpakasyāvisaṃvaditvāt | nirviṣayajñānavat | tadapi pravarta
-
PrP-GL 53,12
katvena vyāptaṃ apravartakasyārthāpratyāyakatvāt | tadvat pravartakatvamapi viśvaviṣayopadarśakatvena vyāptaṃ svaviṣayamu
-
PrP-GL 53,13
padarśayataḥ pravartakavyavahāraviṣayatvasiddheḥ | na hi puruṣaṃ haste gṛhītvā jñānaṃ pravartayati | svaviṣayaṃ rūpaṃ darśayat
PrP-GL 53,14
pravartakamucyate arthaprāpakaṃ ca ityavisaṃvādakaṃ samyagvedakaṃ pramāṇaṃ tadviparītasya mithyājñānatvaprasiddheḥ saṃśaya
-
PrP-GL 53,15
vaditi dharmottaramataṃ | tatrāvyavasāyātmakasya caturvidhasyāpi samakṣasya samyagvedanatvaṃ na vyavatiṣṭhate tasya
PrP-GL 53,16
svaviṣayopadarśakatvā'siddheḥ | tatsiddhau vā nīlādāviva kṣaṇakṣayādāvapi tadupadarśakatvaprasakteḥ | tato yada
-
PrP-GL 53,17
vyavasāyātmakaṃ jñānaṃ na tatsvaviṣayopadarśakaṃ yathā gacchataḥ tṛṇasparśasaṃvedanaṃ | adhyavasāyi prasiddhamavyavasāyātmakaṃ
PrP-GL 53,18
ca saugatābhimatadarśanamiti vyāpakānupalabdhiḥ siddhā | vyavasāyātmakasya vyāpakasyābhāve tadvyāpyatvasya
PrP-GL 53,19
svaviṣayopadarśakatvasyānanubhavāt |
PrP-GL 53,20
syādākutaṃ — tena vyavasāyātmakatvena svaviṣayopadarśakatvasya vyāptiḥ siddhimadhivasati tasya vyavasā
-
PrP-GL 53,21
yajanakatvena vyāptatvāt | nīladhavalādau vyavasāyajananāddarśanasya tadupadarśakatvavyavasthiteḥ | kṣaṇakṣayasvarga
-
PrP-GL 53,22
prāpaṇaśaktyādau vyavasāyājanakatvāt tadanupadarśakatvavyavasthānāt | gacchattṛṇasparśasaṃvedanasyāpi tata eva
PrP-GL 53,23
svaviṣayopadarśakatvābhāvasiddheḥ mithyājñānatvavyavahārāt anyathānadhyavasāyitvāghaṭanāt iti ? tadetadavi
-
PrP-GL 53,24
cāritaramaṇīyaṃ tāthāgatasya vyavasāyo hi darśajanyaḥ | sa kiṃ darśanaviṣayasyopadarśako'nupadarśako vā ?
PrP-GL 53,25
iti vicāryate– yadyupadarśakastadā sa eva tatra pravartakaḥ prāpakaśca syāt saṃvādakatvāt samyaksaṃvedanavat |
PrP-GL 53,26
na tu tannimittaṃ darśanaṃ sannikarṣādivat | athānupadarśakaḥ ? kathaṃ darśanaṃ tajjananāt svaviṣayopadarśakaṃ ?
PrP-GL 53,27
atiprasaṃgāt | saṃśayaviparyāsakāraṇasyāpi svaviṣayopadarśakatvāpatteḥ | darśanaviṣayasāmānyādhyavasāyitvādvi
-
PrP-GL 53,28
kalpatajjanakaṃ darśanaṃ svaviṣayopadarśakamiti ca na cetasi sthāpanīyaṃ darśanaviṣayasāmānyasyānyāpohalakṣaṇa
-
PrP-GL 53,29
syāvastutvāt | tadviṣayavyavasāyajanakasya vastūpadarśakatvavirodhāt | dṛśyasāmānyayorekatvādhyavasāyādvastūpa
-
PrP-GL 53,30
darśaka eva vyavasāya ityapi mithyā tayorekatvādhyavasāyāsaṃbhavāt | tadekatvaṃ hi darśanamadhyavasyati tatpṛṣṭhajo
-
PrP-GL 53,31
vyavasāyo vā jñānāṃtaraṃ vā ? na tāvaddarśanaṃ tasya vikalpāviṣayatvāt | nāpi tatpṛṣṭhajo vyavasāyaḥ tasya
PrP-GL 53,32
dṛśyāgocaratvāt | tadubhayaviṣayaṃ jñānāṃtaraṃ tu nirvikalpakaṃ vikalpātmakaṃ vā ? na tāvannirvikalpakaṃ tasya dṛśya
PrP-GL 53,33
vikalpyadvayaviṣayatvavirodhāt | nāpi vikalpātmakaṃ tata eva | naca tad dvayāviṣayaṃ saṃvedanaṃ tadubhayaikatvamadhyava
-
PrP-GL 53,34
sātuṃ samarthaṃ | tathāhi– yadyanna viṣayī kurute na tattadekatvamadhyavasyati yathā rasasaṃvedanaṃ sparśarūpobhayaṃ | na
PrP-GL 53,35
viṣayī kurute ca dṛśyavikalpyobhayaṃ kiṃcitsaṃvedanaṃ, iti na kutaściddṛśyavikalpyayorekatvādhyavasāyaḥ siddhyet
PrP-GL 53,36
tato na vyavasāyo vastūpadarśakaḥ syāt | nāpi tadupajananāddarśanaṃ svaviṣayavastūpadarśakaṃ yogipratyakṣasya vidhū
-
PrP-GL 53,37
takalpanājālasya sarvadā vastuvikalpājanakatvāt tadupadarśakatvavirodhāt | svasaṃvedanamapi na tasya svarūpopa
-
PrP-GL 54,01
darśakaṃ tadvikalpānutpādakatvāt iti kutaḥ svarūpasya svato gatiravatiṣṭheta? | kiṃ ca darśanapṛṣṭhabhāvino
PrP-GL 54,02
vikalpasya svasaṃvedanavalātsiddhau tatsvasaṃvedanaṃ kutaḥ pramāṇaṃ syāt ? | tadyadi svarūpopadarśanādeva pramāṇamā
-
PrP-GL 54,03
sthīyate ? tadā svargaprāpaṇaśaktyādāvapi pramāṇatāmāskaṃdet | tat svasaṃvidākāra eva pramāṇaṃ tadvyavasāya
PrP-GL 54,04
jananāt–na punaranyatreti parikalpanāyāṃ tadvyavasāyasvasaṃvedanasyāpi vyavasāyāṃtaropajananāt svarūpopadarśa
-
PrP-GL 54,05
nena bhavitavyamityanavasthānāt, nādyavyavasāyasvasaṃvedanasya prāmāṇyaṃ | tadaprāmāṇye ca na tata eva vyavasāya
-
PrP-GL 54,06
siddhiḥ | tadasiddhau ca na tajjananāddarśanasya svaviṣayopadarśakatvaṃ | tadabhāve ca na tasya pravartakatvaṃ | apravarta
-
PrP-GL 54,07
kasya nārthaprāptinimittatvaṃ | tadasaṃbhave ca nāvisaṃvādakatvaṃ tadvirahe ca na samyagjñānatvaṃ svasaṃvedaneṃdriyamano
PrP-GL 54,08
yogijñānānāmiti na tairvyabhicāraḥ sādhanasya saṃbhavati |
PrP-GL 54,09
syānmataṃ — arthasāmarthyādutpatti–arthasārūpyaṃ ca darśanasya svaviṣayopadarśakatvaṃ tacca sakalasamakṣaveda
-
PrP-GL 54,10
nānāmavyavasāyātmakatve'pi saṃbhavatpravartakatvamarthaprāpakatvamavisaṃvādakatvaṃ samyagjñānalakṣaṇamiti taiḥ samīcī
-
PrP-GL 54,11
nairjñānairvyabhicāra eva hetoriti ? tadapi durghaṭameva kṣaṇakṣayādāvapi tadupadeśakatvaprasaṃgāt | tatrākṣaṇika
-
PrP-GL 54,12
tvādisamāropānupraveśādayoginaḥ pratipatturnopadeśakatvamavatiṣṭhate | yoginastu samāropāsaṃbhavāt kṣaṇakṣayādā
-
PrP-GL 54,13
vapi darśanaṃ tadupadeśakameveti samādhānamapi na dhīmaddhṛtikaraṃ nīlādāvapyayoginastadviparītasamāropaprasakteḥ |
PrP-GL 54,14
kathamanyathā viruddhadharmādhyāsāttaddarśanabhedo na bhāvet? na hi –abhinnamekadarśanaṃ kvacitsamāropākrāṃtaṃ kvacinneti
PrP-GL 54,15
vaktuṃ yuktaṃ | tato yadyatra viparītasamāropaviruddhaṃ tattatra niścāyātmakaṃ yathānumeye'rthe'numānajñānaṃ | viparītasamāro
-
PrP-GL 54,16
paviruddhaṃ ca nīlādau darśanamiti vyavasāyātmakameva buddhyāmahe | niścayahetutvāddarśanaṃ nīlādau viparītasamā
-
PrP-GL 54,17
ropaviruddhaṃ na punarniścayātmakatvāt tato'nyathānupapattiḥ sādhanasyāniściteti māmaṃsthāḥ yogipratyakṣe'sya
PrP-GL 54,18
viparītasamāropasya prasaṃgāt tena tasyāvirodhāt | pareṣāṃ tu tasyāpi niścayātmakatvāttena virodhaḥ siddha eva |
PrP-GL 54,19
tathā niścayahetunā darśanena viruddhaṃ pratipādayataḥ svamatavirodhaḥ syāt | niścayāropamanasorbādhyabādhakabhāva iti
PrP-GL 54,20
dharmakīrterabhimatatvāt darśanāropayorvirodhābhāvasiddheḥ | nanu cārthadarśanasya niścayātmakatve sādhye pratyakṣavi
-
PrP-GL 54,21
rodhaḥ saṃhṛtasakalavikalpadaśāyāṃ rūpādidarśanasyāniścayātmakasyānubhavāt | taduktaṃ —
PrP-GL 54,22
saṃhṛtya sarvataściṃtāṃ stimitenāṃtarātmanā |
PrP-GL 54,23
sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ || 1 || iti |
PrP-GL 54,24
tathānumānavirodho'pi vyucchittaciṃtāvasthāyāṃ–iṃdriyādarthagatau kalpanānupalabdheḥ | tatra kalpanāsa
-
PrP-GL 54,25
dbhāve punastatsmṛtiprasaṃgaḥ tadā vikalpitakalpanāvat — tadapyuktaṃ —
PrP-GL 54,26
punarvikalpayan kiṃcidāsīnme kalpanedṛśī |
PrP-GL 54,27
iti vetti na pūrvoktāvasthāyāmiṃdriyādgatau || 1 || – iti
PrP-GL 54,28
tadetadapi dharmakīrteraparīkṣitābhidhānaṃ pratyakṣato nirvikalpadarśanāprasiddhatvāt | saṃhṛtasakalavikalpā
-
PrP-GL 54,29
vasthā hyaśvaṃ vikalpayato godarśanāvasthā | na ca tadā godarśanamavyavasāyātmakaṃ punaḥ smaraṇābhāvaprasaṃgāt |
PrP-GL 54,30
tasya saṃskārakāraṇatvavirodhāt kṣaṇikatvādivat | vyavasāyātmana eva darśanāt | saṃskārasya smaraṇasya
PrP-GL 54,31
ca saṃbhavāt anyatastadanupapatteḥ | daduktaṃ —
PrP-GL 54,32
vyavasāyātmano dṛṣṭeḥ saṃskāraḥ smṛtireva vā |
PrP-GL 54,33
dṛṣṭe dṛṣṭasajātīye nānyathā kṣaṇikādivat || 1 ||
PrP-GL 54,34
atha mataṃ — abhyāsaprakaraṇabuddhipāṭavārthitvebhyo nirvikalpakādapi darśanānnīlādau saṃskāraḥ smaraṇaṃ
PrP-GL 54,35
cotpadyate na punaḥ kṣaṇikādau tadabhāvāt | vyavasāyātmano'pi pratyakṣāttata eva saṃskārasmaraṇopapatteḥ |
PrP-GL 54,36
teṣāmabhāve niścite 'pi vastuni niyamena saṃskārāderabhāvāt teṣāṃ vyavasāyātmakasamakṣavādino'pi niyamato
-
PrP-GL 55,01
bhyupagamanīyatvāt iti ? tadapi phalguprāyaṃ bhūyodarśanalakṣaṇasyābhyāsasya kṣaṇakṣayādau sutarāṃ sadbhāvāt |
PrP-GL 55,02
punapunarvikalpotpādarūpasya cābhyāsasya paraṃ pratyasiddhatvāt tatraiva vivadāt | kṣaṇikākṣaṇikavicāraṇāyāṃ kṣaṇi
-
PrP-GL 55,03
kaprakaraṇasyāpi bhāvāt | buddhipāṭavaṃ tu nīlādau kṣaṇakṣayādau ca samānaṃ taddarśanasyānaṃśatvāt | tatra pāṭavā
-
PrP-GL 55,04
pāṭavayorbhede tadbuddherapi bhedāpatteḥ, viruddhadharmādhyāsāt | tathāvidhatadvāsanākhyakarmavaśādbuddheḥ paṭavāpāṭave syātāṃ,
PrP-GL 55,05
ityapyanenāpāstaṃ tatkarmasadbhāvayorapi viruddhadharmayoranaṃśabuddhāvekasyāmasaṃbhavāt | yatpunararthitvaṃ jijñāsitatvaṃ
PrP-GL 55,06
tatkṣaṇikavādinaḥ kṣaṇikatve'styeva nīlādivat | yatpunarabhilaṣitṛtvamarthitvaṃ tanna vyavasāyajanananibaṃdhanaṃ
PrP-GL 55,07
kvacidanabhilaṣite'pi vastuni kasya cidudāsīnasya smaraṇapratīteḥ — iti nābhyāsādibhyaḥ kvacideva saṃskāra
-
PrP-GL 55,08
jananaṃ — anaṃśajñānajñeyavādino ghaṭate | parasya tu bahiraṃtaranekātmakatattvavādino na kiṃcidanupapannaṃ sarvathai
-
PrP-GL 55,09
katra vyavasāyāvyavasāyayoḥ, avāyānavāyākhyayoḥ, saṃskārāsaṃskārayoḥ, dhāraṇetarābhidhānayoḥ, smaraṇāsmaraṇa
-
PrP-GL 55,10
yoścānabhyupagamāt | tadbhedātkathaṃcidbodhabodhyayorbhedaprasiddheḥ |
PrP-GL 55,11
saugatasyāpi vyāvṛttibhedādbhedopagamādadoṣoyaṃ tathāhi–nīlatvamanīlatvavyāvṛttiḥ, kṣāṇikatvamakṣaṇikatvavyā
-
PrP-GL 55,12
vṛttirucyate tatrānīlavyāvṛttau nīlavyavasāyastadvāsanāprabodhādutpanno na punarakṣaṇikavyāvṛttau kṣaṇikavyavasāya
-
PrP-GL 55,13
statra tadvāsanāprabodhābhāvāt | na cānayorvyāvṛttyorabhedaḥ saṃbhavati vyāvartyamānayorabhedaprasaṃgāt | na ca tadbhedādva
-
PrP-GL 55,14
stuno bhedaḥ tasya niraṃśatvāt anyathā anavasthāprasaṃgāt iti pare manyaṃte tepi na satyavādinaḥ svabhāvabhedābhābave
PrP-GL 55,15
vastuno vyāvṛttibhedāsaṃbhavāt | nīlasvalakṣaṇaṃ hi yena svabhāvenānīlādvyāvṛttaṃ tainaiva yadyakṣaṇikādvyāvarteta
PrP-GL 55,16
tadā nīlākṣaṇikayorekatvāpattestadvyāvṛttyorekatvaprasaṃgaḥ | svabhāvāṃtareṇa tattato vyāvṛttamiti vacane tu siddhaḥ
PrP-GL 55,17
svalakṣasya svabhāvabhedaḥ kathaṃ nirākriyate ? | yadi punaḥ svabhāvabhedo'pi vastuno tatsvabhāvavyāvṛttyā
PrP-GL 55,18
kalpita eveti mataṃ ? tadā parikalpitasvabhāvāṃtarakalpanāyāmanavasthānuṣajyeta | tathāhi–anīlasvabhāvā
-
PrP-GL 55,19
nyavyāvṛttirapi svabhāvāṃtareṇa anyavyāvṛttirūpeṇa vaktavyā | sāpi tadanyavyāvṛttisvabhāvāṃtareṇa tathāvidhe
-
PrP-GL 55,20
neti na kvacid vyavatiṣṭhate |
PrP-GL 55,21
kaścidāha — tata eva sakalavikalpavāggocarātītaṃ vastu vikalpaśabdānāṃ viṣayasyānyavyāvṛtti
-
PrP-GL 55,22
rūpasya anādyavidyopakalpitasya sarvathā vicārā 'sahatvāt | vicārasahatve vā tadavastutvavirodhāt iti
PrP-GL 55,23
sopi na samyagvādī darśanaviṣayasyāpyavastutvaprasaṃgāt tasyāpi śabdavikalpaviṣayavat vicārāsahatvāviro
-
PrP-GL 55,24
dhāt | tathāhi — nīlasvalakṣaṇaṃ sugatetaraṃjanadarśanaviṣayatāmupagacchat kimekena svabhāvena nānāsvabhāvena
PrP-GL 55,25
vā dṛśyaṃ syāt ? tadyadyekena svabhāvena tadā yadeva sugatadṛśyatvaṃ tadevetarajanadṛśyatvamityāyātaṃ aśeṣasya
PrP-GL 55,26
jagataḥ sugatatvaṃ | yaccetarajanadṛśyatvaṃ tadeva sugatadṛśyatvamiti sakalasya sugatasyetarajanatvāpatteḥ sugata
-
PrP-GL 55,27
rahitamakhilaṃ syāt | athaitasmāddoṣādvibhyatā nānāsvabhāvena sugatetarajanadṛśyatvaṃ pratipādyate tadā nīla
-
PrP-GL 55,28
svalakṣaṇasya dṛśyasvabhāvabhedaḥ kathamapahnuyeta ? na ca dṛśyaṃ rūpamanekaṃ kalpitamiti śakyaṃ vaktuṃ dṛśyasya
PrP-GL 55,29
kalpitatvavirodhāt | atha manyethāḥ svalakṣaṇasya dṛśyatvaṃ svākārārpakatvavyāvṛttirūpaṃ nānādṛṣṭṝvyapekṣayā'nekaṃ
PrP-GL 55,30
ghaṭāmaṭatyeva tadabhāve nānādṛṣṭadarśanaviṣayatāṃ svalakṣaṇaṃ nāskaṃdet | na ca paramārthato darśanaṃ dṛśyaviṣayaṃ
PrP-GL 55,31
sarvajñānāṃ svarūpamātraparyavasitatvāt | upacārādeva bahirviṣayatāvyavahārāt iti tadapyasat vastunaḥ svā
-
PrP-GL 55,32
kārārpakatvasyāpi pūrvaparyanuyogānatikramāt | taddhi svalakṣaṇaṃ yena svabhāvena sugatadarśanāya svākārama
-
PrP-GL 55,33
rpayati tenaivetarajanadarśanāya svabhāvāṃtareṇa vā ? yadi tenaiva tadā tadeva sugatetarajanadarśanaikatvamāpanīpa
-
PrP-GL 55,34
dyate tathā ca sarvasya sugatatvaṃ itarajanatvaṃ vā durnivāratāmācanīskaṃdyate | svabhāvāṃtareṇa svākārārpakatve
PrP-GL 55,35
sa eva vāstavaḥ svabhāvabhedaḥ svalakṣaṇasyākṣuṇṇtayā kathaṃ pratikṣipyate ? | yatpunaḥ svākārārpakatvamapi na
PrP-GL 55,36
vastunaḥ paramārthapathaprasthāṃyi samavasthāpyate svarūpamātraviṣayatvāt sakalasaṃvedanānāmiti mataṃ tadapi
PrP-GL 56,01
durupapādameva teṣāṃ vaiyarthyaprasagāṃt | jñānaṃ hi jñeyaprasiddhyarthaṃ prekṣāvatāmanviṣyate prakāśyaprasiddhyarthaṃ pradīpā
-
PrP-GL 56,02
divat | na punaḥ svarūpaprasiddhyarthaṃ pradīpavadeveti | bahirarthāviṣayatve sakalasaṃvedanānāṃ kathamiva vaiyarthyaṃ
PrP-GL 56,03
na syāt ? nirviṣayasvapnādisaṃvedanānāmapi sārthakatvaprasaṃgāt svarūpaprakāśanasya prayojanasya sarvatra
PrP-GL 56,04
bhāvāt | kiṃ ca sugatasaṃvedanasyāpi svarūpamātraparyavasitāyāṃ kathamiva sugataḥ sarvadarśīṣyate pṛthagjanavat |
PrP-GL 56,05
pṛthagjano vā kathaṃ na sarvadarśī sugatavadanumanyeta ? svarūpamātraparyavasitāyāḥ tatsaṃvedane'pi sadbhāvāt |
PrP-GL 56,06
yadi punarvāstavatvaṃ sakalaveditvaṃ tāthāgatasyorarīkriyate saṃvṛttyā tasya vyavahāribhiḥ saṃvyavaharaṇāt
PrP-GL 56,07
tadavyaharaṇe tadvacanasya satyatāvyavahārānupapatteḥ sakalajñānarahitapuruṣopadeśādvipralaṃbhanaśaṃkanaprasaṃgāt |
PrP-GL 56,08
taduktaṃ —
PrP-GL 56,09
jñānavān mṛgyate kaścittaduktapratipattaye |
PrP-GL 56,10
ajñopadeśakaraṇe vipralaṃbhanaśāṃkibhiḥ || 1 || iti
PrP-GL 56,11
pratipadyeta tathāpi sugatetaravyavahārasiddhiḥ sugatavaditarajanasyāpi saṃvṛttyā sakalaveditvakalpa
-
PrP-GL 56,12
nānuṣaṃgāt | sakalapadārthebhyaḥ sugatasya saṃvedanodayāt sakalārthajñatā yuktā kalpayituṃ na punaritara
-
PrP-GL 56,13
janasya pratiniyatapadārthādeva tadvedanotpatteriti cet ? na sugatajñānasyāṃpi sakalapadārthajanyatvāsiddheḥ |
PrP-GL 56,14
samasamayavartipadārthajanyatvāsaṃbhavāt | yadi punaranādyatītapadārthebhyo bhaviṣyadanaṃtārthebhyaḥ sāṃpratikārthe
-
PrP-GL 56,15
bhyaśca sakalebhyaḥ sugatasaṃvedanasyotpattiḥ akhilāvidyātṛṣṇāvināśādupapadyata eva asmadādisaṃveda
-
PrP-GL 56,16
nādviśiṣṭatvāttasyeti mataṃ ? tadā kimekena svabhāvena kālatrayavartipadārthaiḥ sugatavijñānamutpadyate
PrP-GL 56,17
nānāsvabhāvairvā ? yadyekena svabhāvena, ekenārthena sugatajñānamupajanyate tenaiva sakalapadārthaiḥ tadā
PrP-GL 56,18
sakalapadārthānāmekarūpatāpattiḥ | sugatavijñānasya vā tadekapadārthajanyatvasiddhiriti netarajana
-
PrP-GL 56,19
saṃvedanāttasya viśeṣaḥ siddhyet | athānyena svabhāvenaikārthaḥ sugatajñānamupajanayati padārthāṃtarāṇi tu svabhāvāṃ
-
PrP-GL 56,20
taraistadupajanayaṃti iti matirbhavatāṃ tarhi sugatajñānamanaṃtasvabhāvamekamāyātaṃ | tadvatsakalaṃ vastu kathamanaṃtātma
-
PrP-GL 56,21
katāṃ na svīkuryāditi ciṃtanīyaṃ | ekasyanekasvabhāvatvavirodhānnaikamanekātmakamiti cet ? kathamidānīṃ
PrP-GL 56,22
sugatavijñānamekapadārthajanyaṃ nānārūpatāṃ vibharti ? | yadi punaratajjanyarūpavyāvṛttyā tajjanyarūpaparikalpanānna
PrP-GL 56,23
tattvataḥ sugatasaṃvedanamanekarūpatākrāṃtamityākūtaṃ ? tadā na paramārthataḥ suddhodanitanayavijñānamakhilapadārtha
-
PrP-GL 56,24
janyaṃ, iti kutaḥ pṛthagjanasaṃvedanādasya viśeṣaḥ samavatiṣṭhate ? | tataḥ sugatavijñānadṛśyatāmitarajanavijñānaviṣa
-
PrP-GL 56,25
yatāṃ ca ekasya nīlādisvalakṣaṇasyānekākārāmapi svayamurarīkurvatā nīlasvalakṣaṇakādirūpatāpi dṛśyādṛśya
-
PrP-GL 56,26
tvalakṣaṇā svīkartavyā, tathā ca nīlādau darśanamanyadvyavasāyātmakaṃ saṃskārasmaraṇakāraṇaṃ tadviparīdarśanādava
-
PrP-GL 56,27
boddhavyaṃ, iti na pratyakṣaprasiddhaṃ nirvyavasāyātmakatvamadhyakṣajñānasya | nāpyanumānaprasiddhaṃ godarśanasamaye'śvaka
-
PrP-GL 56,28
lpanāvat godarśanasyāpi vyavasāyātmakatvopapatteḥ | punarvikalpayataḥ tadanusmaraṇasyānyathānupapatteḥ |
PrP-GL 56,29
tathā hi yannirvyavasāyātmakaṃ jñānaṃ tannottarakālamanusmaraṇajananasamarthaṃ yathā parābhimataṃ svargaprāpaṇaśaktyādi
-
PrP-GL 56,30
darśanaṃ tathā cāśvavikalpakāle godarśanamiti tadanusmaraṇajananasamarthaṃ na syāt bhavati ca punarvikalpayata
-
PrP-GL 56,31
stadanusmaraṇaṃ tasmādvyavasāyātmakamiti niścayaḥ | tadevaṃ vyavasāyātmakatve sādhye samyagjñānaṃ sādhanaṃ
PrP-GL 56,32
na vyabhicarati kasya cidapi samyagjñānasyāvyavasāyātmakatvapramāṇabādhitatvāditi sthitaṃ |
PrP-GL 56,33
ye tvāhuḥ — svārthavyavasāyātmakatve sādhye samyagjñānasya hetorna prayojakatvaṃ sarvasya samyagjñānasyā
-
PrP-GL 56,34
rthavyavasāyayamaṃtaraṇaiva samyagjñānatvasiddheḥ | tathā hi — vivādādhyāsitaṃ samyagjñānaṃ nārthavyavasāyātmakaṃ
PrP-GL 56,35
jñānatvāt, svavyavasāyātmakatvāt | yadjñānaṃ svavyavasāyātmakaṃ vā tannārthavyavasāyātmakaṃ yathā svapnādijñānaṃ tathā
PrP-GL 56,36
ca vipadāvannaṃ jñānaṃ jinapatimatānusāribhaḥ, abhyanujñātaṃ tasmānnārthavyavasāyātmakamiti tepi na prātīti
-
PrP-GL 57,01
kāvadinaḥ jāgṛddaśābhāvinaḥ samīcīnavijñānasyārthavyavasāyātmakatvapratīteḥ | tasyārthāvyavasāyātmakatve
-
PrP-GL 57,02
tato'rthe pravṛttyabhāvaprasaṃgāt | pratīyate ca samyagjñānādarthe pravṛttiravisaṃvādinī tasmādarthavyavasāyātmakaṃ
PrP-GL 57,03
tadarthe pravṛttyanyathānupapatteḥ | mithyājñānādapyarthe pravṛttidarśanādanekāṃtaḥ ? iti cenna tasyāḥ pravṛttyābhāsa
-
PrP-GL 57,04
tvāt, vyavasitārthaprāptinimittatvābhāvāt | vyavasitamarthaṃ prāpayituṃ samarthā hi saṃyak pravṛttiḥ sā ca mithyā
-
PrP-GL 57,05
jñānānnopapadyata iti na vyabhicāraḥ | yaccārthavyavasāyātmakatvanirākaraṇapravaṇamanumānaṃ tatsvārthaṃ vyavasyati vā
PrP-GL 57,06
na vā ? prathamavikalpe tenaivānaikāṃtikaṃ sādhanamāpadyeta tasya jñānatve svavyavasāyātmakatve'pi svasādhyārtha
-
PrP-GL 57,07
vyavasāyātmakatvasiddheḥ | dvitīyavikalpe'pi nāto'numānādiṣṭasiddhiḥ svasādhyārthavyavasāyātmakatvāt anu
-
PrP-GL 57,08
mānābhāsavat | tataḥ kiṃ bahunā sarvasya kiṃcidiṣṭaṃ sādhayataḥ svayamaniṣṭaṃ vā dūṣayataḥ kutaścitpramāṇāt
PrP-GL 57,09
tasyārthavyavasāyātmakatvābhyanujñānamavaśyaṃbhāvi tasyārthāvyavasāyātmakatve sveṣṭāniṣṭasādhanadūṣaṇānupapatteḥ | para
-
PrP-GL 57,10
prasiddhyārthavyavasāyinaḥ pramāṇasyābhyanujñānādadoṣa iti cet ? tarhi paraṃ pratipādyase vā na vā? yadi na
PrP-GL 57,11
pratipādyase kathaṃ paraprāsiddhyā kvacidabhyunujñānaṃ ? taṃ na pratipādyase tatprasiddhyā ca kiṃcidabhyanujānāsīti
PrP-GL 57,12
kathamanunmattaḥ ? | atha paraṃ pratipādyase tarhi yataḥ pramāṇāttatpratipattiḥ tatsvakīyārthavyavasāyātmakaṃ siddhaṃ
PrP-GL 57,13
tasyāvyavasāyātmakatve tena parapratipatterayogāt | yadi punaḥ parābhyupagamāṃtarātparapratipattiriti mataṃ tadāpya
-
PrP-GL 57,14
nivṛttaḥ paryanuyogaḥ tasyāpi parābhyupagamāṃtarasya pratipattyapratipattipūrvakatve pūrvoktadūṣaṇānatikramāt |
PrP-GL 57,15
syānmataṃ na bahirarthāḥ paramārthataḥ saṃti tatpratyayānāṃ nirālaṃbanatvāt svapnapratyayavat satānāṃtaravi
-
PrP-GL 57,16
jñānānāmapi asattvāt | tatra svarūpamātravyavasāyātmakameva vijñānamiti tadapyasāraṃ tathāhi — sarvapratya
-
PrP-GL 57,17
yānāṃ nirālaṃbanatvaṃ na tāvatpratyakṣataḥ siddhyati tasya tadviṣayatvāt | vivādāpannāḥ pratyayā nirālaṃbanā eva
PrP-GL 57,18
pratyayatvāt svapneṃdrijālādivaditi anumānānnirālaṃvanatvasiddhiṃrityapi mithyā svasaṃtānapratyayena vyabhicārāt |
PrP-GL 57,19
tasyāpi saṃtānāṃtarapratyayavatpakṣīkaraṇe kimidamanumānajñānaṃ svasādhyārthālaṃbanaṃ nirālaṃbanaṃ vā ? prathamapakṣe tenaivā
-
PrP-GL 57,20
naikāṃtikatvaṃ pratyayatvaṃ | dvitīyakalpanāyāṃ nāto nirālaṃbanatvasiddhiḥ | parabrahmasvarūpasiddhireva sakalabhedapratyayānāṃ
PrP-GL 57,21
nirālaṃbanatvasiddhiḥ? ityapi na vyavatiṣṭhate parabrahmaṇa evāprasiddheḥ | taddhi svato vā siddhyet parato vā ?
PrP-GL 57,22
na tāvatsvata eva vipratipattyabhāvaprasaṃgāt | parataścedanumānādāgamādvā ? yadyanumānāt kimatrānumānamityabhi
-
PrP-GL 57,23
dhīyatāṃ | vivādāpanno'rthaḥ pratibhāsāṃtaḥ praviṣṭa eva pratibhāsamānatvāt | yo yaḥ pratibhāsamānaḥ sa sa prati
-
PrP-GL 57,24
bhāsāṃtaḥ praviṣṭa eva dṛṣṭaḥ yathā pratibhāsasyātmā pratibhāsamānaśca sakalo'rthaścetanācetanātmako vivādāpannaḥ
PrP-GL 57,25
tasmātpratibhāsāṃtaḥpraviṣṭha evetyanumānaṃ na samyak dharmi
-
hetu
-
dṛṣṭāṃtānāṃ pratibhāsāṃtaḥpraviṣṭatve sādhyāṃtaḥpāti
-
PrP-GL 57,26
tvena anumānotthānāyogāt | pratibhāsāṃtaḥ praviṣṭatvābhāve taireveti hetorvyabhicārāt | yadi punaranādyavi
-
PrP-GL 57,27
dyāvāsanāvalāddharmi
-
hetu
-
dṛṣṭāṃtāḥ pratibhāsabahirbhūtā iva niścīyaṃte pratipādyaprātipādakasabhyasabhāpatijanavat |
PrP-GL 57,28
tato'numānamapi saṃbhavatyeva sakalānādyavidyāvilāsavilaye tu pratibhāsāṃtaḥpraviṣṭamakhilaṃ pratibhāsameveti vipra
-
PrP-GL 57,29
tipattyasaṃbhavāt | pratipādyapratipādakabhāvābhāvāt sādhyasādhanabhāvānupapatterna kiṃcidanumānopanyāsaphalaṃ | sva
-
PrP-GL 57,30
yamanubhūyamāne parabrahmaṇi pratibhāsātmani deśakālākāravacchinnasvarūpe nirvyabhicāre sakalakālāvasthāvyāpi
-
PrP-GL 57,31
ni–anumānāprayogāt iti samabhidhīyate tadā sāpyanādyavidyā yadi pratibhāsāṃtaḥpraviṣṭā tadāvidyaivā kathamasaṃtaṃ
PrP-GL 57,32
dharmidṛṣṭāṃtādibhedamupadarśayet | atha pratibhāsabahirbhūtāstadā sā'pratibhāsamānā pratibhāsamānā vā ? na tāva
-
PrP-GL 57,33
dapratibhāsamānā bhede pratibhāsarūpatvāt tasyāḥ | pratibhāsamānā cet tayaiva hetorvyabhicāraḥ pratibhāsa
-
PrP-GL 57,34
bahirbhūtatve'pi tasyāḥ pratibhāsamānatvāt |
PrP-GL 57,35
syādākūtaṃ — na pratibhāsamānā nāpratibhāsamānā na pratibhāsabahirbhūtā nāpi pratibhāsāṃtaḥpraviṣṭā
PrP-GL 57,36
naika nacānekā na nityā nāpyanityā na vyabhicāriṇī nāpyavyabhicāriṇī sarvathā vicāryamāṇāyogāt |
PrP-GL 57,37
sakalavicārātikrāṃtasvarūpaiva rūpāṃtarābhāvāt avidyayā nīrūpatālakṣaṇatvāt iti | tadetadapyavidyāvi
-
PrP-GL 57,38
jṛṃbhitameva tathāvidhanīrūpatāsvabhāvāyāḥ kena cidavidyāyāḥ kathaṃcidapratibhāsamānāyāḥ vaktumaśakteḥ |
PrP-GL 57,39
pratimāsamānāyāstu tathāvacane kathamasau sarvathā nīrūpā syāt ? yena svarūpeṇa yaḥ pratibhāsate tasyaiva
PrP-GL 58,01
tadrūpatvāt | tathā sakalavicārātikrāṃtatayā kimasau vicāragocarā avicāragocarā vā syāt ? prathamakalpa
-
PrP-GL 58,02
nāyāṃ sakalavicārātikrāṃtatayā vicārānatikrāṃtatvābhgupagamavyāghātaḥ | dvitīyakalpanāyāṃ na sakalavicārā
-
PrP-GL 58,03
tikrāṃtatā vyavatiṣṭhate sakalavicārātikrāṃtatāyāmapi tasyāstayā vyavasthāne sarvathaikānekarūpatāyā api
PrP-GL 58,04
vyavasathānaprasaṃgāt | tasmātsatsvabhāvaivāvidyābhyupagaṃtavyā vidyāvat | tathā ca vidyā'vidyādvaitaprasiddheḥ
PrP-GL 58,05
kutaḥ paramabrahmaṇo'numānātsiddhiḥ ? | etenopaniṣadvākyātparamapuruṣasiddhiḥ pratyākhyātā | sarvaṃ vai khalvidaṃ
PrP-GL 58,06
brahmetyādivākyasya paramātmanoṃ'rthāṃtarabhāve dvaitaprasakteraviśeṣāt | tasyānādyavidyātmakatve'pi pūrvoditadūṣaṇa
-
PrP-GL 58,07
prasaṃgāt tato na paramapuruṣādvaitasiddhiḥ svataḥ parato vā yena samyagjñānaṃ svavyavasāyātmakameva na punararthavya
-
PrP-GL 58,08
vasāyātmakaṃ–arthābhāvāditi vadan avadheyavacanaḥ syāt |
PrP-GL 58,09
yattu svapnajñānaṃ svavyavasāyātmakamevetyuktaṃ tadapi na saṃgataṃ tasya sākṣātparaṃparayā vārthavyavasāyātma
-
PrP-GL 58,10
katvāghaṭanāt | dvividho hi svāpnaḥ satyo'satyaśca tatra satyo devatākṛtaḥ syāt dharmādharmakṛto vā kasyacitsā
-
PrP-GL 58,11
kṣādvyavasāyātmakaḥ prasiddhaḥ svapnadaśāyāṃ yaddeśakālākāratayārthaḥ pratipannaḥ punarjāgṛddaśāyāmapi taddeśa
-
PrP-GL 58,12
kālākāratayaiva tasya vyavasīyamānatvāt | kaścitsatyaḥ svapnaḥ paraṃparayārtha–vyavasāyī svapnādhyāyanigadi
-
PrP-GL 58,13
tārthaprāpakatvāt | taduktaṃ —
PrP-GL 58,14
yastu paśyati rātryaṃte rājānaṃ kujaraṃ hayaṃ |
PrP-GL 58,15
suvarṇaṃ vṛṣabhaṃ gāṃ ca kuṭaṃbaṃ tasya vardhate || 1 ||
PrP-GL 58,16
iti kuṭuṃbavardhanāvinābhāvinaḥ svapne rājādidarśanasya kathamarthaniścāyakatā na syāt ? pāvakāvinā
-
PrP-GL 58,17
bhāvidhūmadarśanavat | dṛṣṭārthāvyavasāyātmakatvānna svapnabodho'rthavyavasāyī iti vacane laiṃgiko'pi bodho'rtha
-
PrP-GL 58,18
vyavasāyī mābhūta | tata tadvat | anumānabādho'numitārthavyavasāyī saṃbhavatīti vacane svapnāgamagamyā
-
PrP-GL 58,19
rthavyavasāyī svapnabodho'pi kathaṃ nābhyanujñāyate ? | kadācidvyabhicāradarśanānnaivamabhyupagamaḥ kartuṃ suśakya
PrP-GL 58,20
iti cenna deśakālākāraviśeṣaṃ yathārthāgamoditamapekṣyamāṇasya kvacitkadācitkathaṃcidvyabhicārābhāvāt |
PrP-GL 58,21
tadapekṣāvikalastu na samīcīnaḥ svapnaḥ tasya svapnābhāsatvāt | pratipatturaparādhācca vyabhicāraḥ saṃbhāvyate na
PrP-GL 58,22
punaranaparādhāt yathā cādhūmaḥ dhūmabuddhyā pratipadyamānasya tataḥ pāvakānumānaṃ vyabhicārīti pratipatturevāparādho
PrP-GL 58,23
na dhūmasya dhīmadbhirabhidhīyate | tathaivāsvapnaṃ svapnabuddhyādhyavasya tatastadviṣayādhyavasāyo na vyabhicaratīti na
PrP-GL 58,24
svapnāgamasyāparādhaḥ pratipatterevāparādhāt | yaḥ punarasatyaḥ svapnaḥ pittādyudrekajanitaḥ sa kimarthasāmānyaṃ
PrP-GL 58,25
vyabhicarati arthaviśeṣaṃ vā ? na tāvadarthasāmānyaṃ deśakālākāraviśeṣāṇāmeva vyabhicārāt sarvatra sarvadā
PrP-GL 58,26
sarvathārthasāmānyasya sadbhāvāt | tadabhāve'rthaviśeṣeṣu saṃśayaviparyāsasvapnāyathārthajñānānāmanutpatteḥ na hi kiṃcid
PrP-GL 58,27
jñānaṃ sattāmātraṃ vyabhicarati tasyānutpattiprasakteḥ tato'satyasvapnasyāpyarthasāmānyavyavasāyātmakatvasiddheḥ na
PrP-GL 58,28
kiṃcid jñānamarthāvyavasāyātmakaṃ | viśeṣaṃ tu yata eva vyabhicarati tata eva asatyaḥ kathamanyathā satyetaravya
-
PrP-GL 58,29
vasthitiḥ syāt ? tasyāḥ svārthaviśeṣaprāptyaprāptinimittatvādityalaṃ prasaṃgena svavyavasāyātmakatvavat samyagjñāna
-
PrP-GL 58,30
syārthavyavasāyātmakatvaprasiddheḥ |
PrP-GL 58,31
atrāparaḥ prāha — samyagjñānamarthavyavasāyātmakameva na svavyavasāyātmakaṃ svātmani kriyāvirodhāt ekasya
PrP-GL 58,32
jñānasyānekākārānupapatteḥ | na hi jñānamekamākāraṃ karmatāmāpannaṃ vyavasyati karmātmanākāreṇeti vaktuṃ yuktaṃ
PrP-GL 58,33
tābhyaṃ karmakaraṇākārābhyāṃ jñānasyābhede bhedaprasaṃgāt | na hi bhinnābhyāṃ tābhyāmabhinnamekaṃ nāma atiprasaṃgāt |
PrP-GL 58,34
tayorvākārayorjñānādabhede bhedaprasaṃgāt nahyabhinnādabhinnayorbhedaḥsaṃbhāvyate atiprasaṃgāt | evaṃ tābhyāṃ vijñānasya
PrP-GL 58,35
bhedopagame na vijñānamātmanātmānaṃ vyavasyati parātmanā parātmana eva vyavasāyāt tau cākārau yadi jñānasyā
-
PrP-GL 58,36
tmānau tadā jñānaṃ vyavasyati vā na vā ? prathamapakṣe kimekenākārāṃtareṇa dvābhyaṃ vā'kārāṃtarābhyāṃ tattau vyavasyeta |
PrP-GL 58,37
na tāvadekenākārāṃtareṇa virodhāt | dvāmyāṃ vyavasyati iti cet tayorapyākārāṃtarayorjñānādabhedo bhedo vā syāt
PrP-GL 59,01
ityanivṛttaḥ paryanuyogaḥ — anavasthā ca mahīyasī | kathaṃcidbhedaḥ kathaṃcidabhedaḥ kathaṃcidabhedaḥ ityubhayapakṣālaṃbanamapi ane
-
PrP-GL 59,02
naivāpāstaṃ pakṣadvayanikṣiptadoṣānuṣaṃgāt pakṣāṃtarā'saṃbhavācceti so'pi na nyāyakuśalaḥ pratītyatilaṃghanāt |
PrP-GL 59,03
loke hi jñānasya svavyavasāyina evārthavyavasāyitvena pratītiḥ siddhā | naceyaṃ mithyā bādhakābhāvāt |
PrP-GL 59,04
svātmāni kriyāvirodho bādhaka iti cet kā punaḥkriyā ? kimutpattirjñāptirvā ? yadyutpattiḥ sā svātmani viru
-
PrP-GL 59,05
dhyatāṃ | na hi vayamabhyanujānīmahe jñānamātmānamutpādayati iti |
PrP-GL 59,06
naikaṃ svasmātprajāyate
PrP-GL 59,07
iti samaṃtabhadrasvāmibhirabhidhānāt | atha jñāptiḥ kriyā sā svātmani viruddhā tadātmanaiva jñānasya svakā
-
PrP-GL 59,08
raṇakalāpādutpādāt | prakāśātmanaiva prakāśasya pradīpādeḥ | na hi svakāraṇasāmigrītaḥ pradīpādiprakāśaḥ samupa
-
PrP-GL 59,09
jāyamānaḥ svaprakāśātmanā notpādyata iti prātītikaṃ tatsvarūpaprakāśena prakāśāṃtarāpekṣāprasaṃgāt | nacāyaṃ
PrP-GL 59,10
pradīpādyālokaḥ kalaśādijñānaṃ svarūpajñānaṃ ca cakṣuṣojanayataḥ sahakāritvaṃ nātmasātkurute yena svaprakāśako
PrP-GL 59,11
na syāt | cakṣuṣaḥ sahakāritvaṃ hi pradīpādeḥ prakāśatvaṃ tacca kalaśādāviva svātmanyapi dīpādervidyata eveti
PrP-GL 59,12
siddhā svātmani prakāśanakriyā | tadvadvijñānasyārthaprakāśanamiva svaprakāśanamapyaviruddhamavabudhyatāṃ | etena "jñānaṃ
PrP-GL 59,13
na svaprakāśakaṃ, arthaprakāśakatvādityanumāmamāpastaṃ pradīpādinā hetoranekāṃtāt | pradīpādiḥ–upacārāt
PrP-GL 59,14
prakāśako na paramārthata iti tenāvyabhicāre cakṣurāderapi paramārthato'rthā'prakāśakatvāt sādhanaśūnyo dṛṣṭāṃtaḥ
PrP-GL 59,15
jñānasyaiva paramārthato'rthaprakāśatvopapatteḥ | tato "jñānaṃ svaprakāśakaṃ, arthaprakāśakatvāt yattu na svaprakāśakaṃ
PrP-GL 59,16
tannārthaprakāśakaṃ dṛṣṭaṃ yathā kuḍyādikaṃ | arthaprakāśakaṃ ca jñānaṃ tasmātsvaprakāśakamiti kevalavyatirekyanumāna
PrP-GL 59,17
mavinābhāvaniyamaniścayalakṣaṇāddhetorutpadyamānaṃ niravadyameveti budhyāmahe | cakṣurādibhiḥ paramārthato'rthaprakāśa
-
PrP-GL 59,18
katvāsiddhestena sādhanasyānekāṃtikatānupapatteḥ | kuḍyāderapi svāvinābhāvipadārthāṃtaraprakāśakatvāddhūmādivat
PrP-GL 59,19
sādhanāvyatireko dṛṣṭāṃta ityapi samutsāritamanena tasyāpyupacārādarthaprakāśakatvasiddheḥ anyathā tajjanitavi
-
PrP-GL 59,20
jñānavaiyarthyāpatteḥ | yatpurjñānamātmānamātmanā jānātīti karmakaraṇākāradvayaparikalpanāyāmanavasthādidoṣā
PrP-GL 59,21
nuṣaṃgo bādhakaṃ iti mataṃ tadapi na suṃdarataraṃ tathāpratītisiddhatvāt | jātyaṃtaratvādākāravatorbhedābhedaṃ pratyane
-
PrP-GL 59,22
kāṃtāt | karmakaraṇākārayorjñānāṃt kathaṃcidabhedaḥ kathaṃcidbhedaḥ iti naikāṃtena bhedābhedapakṣopakṣiptado
-
PrP-GL 59,23
ṣopanipātaḥ syādvādināṃ saṃlakṣyate | naca kathaṃcidityaṃdhapadamātraṃ jñānātmanā tadabhedasya kathaṃcidabhedaśabde
-
PrP-GL 59,24
nābhidhānāt | karmakaraṇātmanā ca bheda iti kathaṃcidbhedadhvaninā darśitatvāt | tathā ca jñānātmanā tada
-
PrP-GL 59,25
bheda iti jñānabhedābhedastato bhinnasya jñānātmano'pratīteḥ | karmakaraṇākāratayā ca bheda iti karmakaraṇā
-
PrP-GL 59,26
kārāveva bhedasya dravyavyatiriktasyākārasyāpratīyamānatvāt iti | yenātmanā jñānāt karmakaraṇākārayorabhedo
PrP-GL 59,27
yena ca bhedastau jñānātkimabhinnau bhinnau vā iti na paryanuyogasyāvakāśo'sti yayā'navasthā mahīyasī saṃpra
-
PrP-GL 59,28
sajyeta | naca bhinnābhyāmeva karmakaraṇābhyāṃ bhavitavyamiti niyamo'sti karaṇasya bhinnakartṛkasyāpi darśanāt
PrP-GL 59,29
bhinnakartṛkaraṇavat | yathaiva hi devadattaḥ paraśunā chinatti kāṣṭamityatra devadattātkarturbhinnaṃ paraśulakṣaṇaṃ karaṇa
-
PrP-GL 59,30
mupalabhyate | tathāgnirdahati dahanātmanetyatrāgneḥ karturdahanātmalakṣaṇaṃ karaṇamabhinnamupalabhyata evaṃ dahanātmā
-
PrP-GL 59,31
pyuṣṇalakṣaṇaḥ sa cāgnerguṇino bhinna eveti na maṃtavyaṃ sarvathā tayorvirodhe guṇaguṇībhāvavirodhāt sahyaviṃ
-
PrP-GL 59,32
dhyavat | guṇini guṇasya samavāyāt tayostadbhāva ityapi na satyaṃ samavāyasya kathaṃcidaviśvagbhāvāt anyatya
PrP-GL 59,33
vicārāsahatvāt | samityekībhāvenāvāyanamavagamanaṃ hi samavāyaḥ tacca samavāyanaṃ karmasthaṃ samaveyamānatvaṃ
PrP-GL 59,34
samavāyitādātmyaṃ pratīyate, kartṛsthaṃ punaḥ samavāyanaṃ samavāyakatvaṃ pramātustādātmyena samavāyinorgrāhakatvaṃ
PrP-GL 59,35
na cānyā gatirasti kriyāyāḥ kartṛkarmasthatayaiva pratipādanāt tatra —
PrP-GL 59,36
karmasthā kriyā karmaṇo'nanyā kartṛsthā karturananyā
PrP-GL 59,37
iti vacanāt | tato nābhinnakartṛkaṃ karaṇamaprasiddhaṃ | nāpi karma tasyāpi bhinnakartṛkasyevābhinnakartṛ
-
PrP-GL 59,38
kasyāpi pratīteḥ | yathaiva hi kaṭaṃ karotītyatra karturbhinna karmānumanyate | tathā pradīpaḥ prakāśayatyātmānami
-
PrP-GL 60,01
tyatra karturabhinnaṃ karma saṃpratīyata eva | na hi pradīpātmā pradīpādbhinna eva pradīpasyāpradīpatvaprasaṃgāt ghaṭavat |
PrP-GL 60,02
pradīpe pradīpātmanobhinnasyāpi samavāyāt pradīpatvasiddhiriticet, na apradīpe'pi ghaṭādau tatsamavāyaprasaṃ
-
PrP-GL 60,03
gāt | pratyāsattiviśeṣātpradīpātmanaḥ pradīpa eva samavāyo nānyatreti cet ? sa pratyāsattiviśeṣo'tra ko'
-
PrP-GL 60,04
nyatra kathaṃcittādātmyāt ? tataḥ pradīpādabhinna eva pradīpātmā karmeti siddhamabhinnakartṛkaṃ karma | tathā ca
PrP-GL 60,05
jñānātmātmānamātmanā jānātīti na svātmani jñaptilakṣaṇāyāḥ kriyāyā virodhaḥ siddhaḥ, yataḥ svavyavasāyā
-
PrP-GL 60,06
tmakaṃ jñānaṃ na syāt |
PrP-GL 60,07
syānmataṃ — arthajñānaṃ jñānāṃtaravedyaṃ prameyatvāt ghaṭādivadityanumānaṃ svārthavyavasāyātmakatvapratīterbā
-
PrP-GL 60,08
dhakamiti tadapi phalguprāyaṃ maheśvarārthajñānena hetorvyabhicārāt | tasya jñānāṃtarāvedyatve'pi prameyatvāt |
PrP-GL 60,09
yadi punarīśvarārthajñānamapi jñānāṃtarapratyakṣaṃ–asaṃvedyatvāt iti mitistadā tadapyarthajñānajñānamīśvarasya pratya
-
PrP-GL 60,10
kṣamapratyakṣaṃ vā ? yadi pratyakṣaṃ tadā svato jñānāṃtarādvā ? | svataścet prathamamapyarthajñānaṃ svataḥ pratyakṣamastu
PrP-GL 60,11
kiṃ vijñānāṃtareṇa ? | yadi tu jñānāṃtarātpratyakṣaṃ tadapīṣyate tadā tadapi jñānāṃtaraṃ kimīśvarasya pratyakṣamapratyakṣaṃ
PrP-GL 60,12
veti sa eva paryanuyogo 'navasthānaṃ ca duḥśakyaṃ parihartuṃ | yadi punarapratyakṣameveśvarārthajñānajñānaṃ tadeśvarasya
PrP-GL 60,13
sarvajñatvavirodhaḥ svajñānasyāpratyakṣatvāt | tadapratyakṣatve ca prathamārthajñānamapi na tena pratyakṣaṃ svayamapratyakṣeṇa
PrP-GL 60,14
jñānāṃtareṇa tasyārthajñānasya sākṣātkaraṇavirodhāt | kathamanyathā ātmāṃtarajñānenāpi kasyacitsākṣātkaraṇaṃ
PrP-GL 60,15
na syāt | tathā cānīśvarasyāpi sakalasya prāṇinaḥ svayamapratyakṣeṇāpīśvarajñānena sarvaviṣayeṇa sarvārthasākṣātka
-
PrP-GL 60,16
raṇaṃ saṃgaccheta tataḥ sarvasya sarvārthaveditvāsiddheḥ–īśvarānīśvaravibhāgābhāvo bhūyate | yadā cārthajñānamapi prathama
PrP-GL 60,17
mīśvarasyāpratyakṣameva kakṣīkriyate tadā tenāpi svayamapratyakṣeṇa maheśvarasya sakalo'rthaḥ pratyakṣaṃ kathaṃ samarthyeta
PrP-GL 60,18
tena sakalaprāṇigaṇasya sarvārthasākṣātkaraṇaprasaṃgasya tadavasthatvāt | tadanena vādinā maheśvarasyāpi kiṃcijjña
-
PrP-GL 60,19
tvaṃ sarvasya vā sarvajñatvamanujñātavyaṃ nyāyavalāyātatvāt | tathābhyanujñāne vā naiyāyikasya naiyāyikatva
-
PrP-GL 60,20
virodhaḥ kenāsya vāryeta | yadi punarīśvarasya jñānaṃ sakalārthavadātmānamapi sākṣātkurute nityaikarūpatvat,
PrP-GL 60,21
kramabhāvyanekānityajñānopagame maheśvarasya sakṛtsarvārthasākṣātkaraṇavidhānāt sarvajñatvāvyavasthiteriti mataṃ
PrP-GL 60,22
tadā kathamanenaivānaikāṃtiko heturna syāt | syānmatireṣā yuṣmākamasmadādijñānāpekṣayārthajñānasya jñānāṃtaravedyatvaṃ
PrP-GL 60,23
prameyatvena hetunā sādhyate tato neśvarajñānena vyabhicāraḥ tasyāsmadādijñānādviśiṣṭatvāt | na hi viśiṣṭe dṛṣṭaṃ dharma
-
PrP-GL 60,24
maviśiṣṭe'pi ghaṭayan prekṣāvattāṃ labhate iti sāpi na parīkṣāsahā jñānāṃtarasyāpi prajñānena vedyatve'navasthā
-
PrP-GL 60,25
nuṣaṃgāt | tasya jñānāṃtareṇa vedyatve tenaiva hetorvyabhicāraḥ | na ca tadaprameyameva sarvasyeti vaktuṃ śakyaṃ
PrP-GL 60,26
pratipattuḥ pramāṇavalāttadvyavasthānavirodhāt | sarvajñajñānenāpi tasyāprameyatve sarvajñasya sarvajñatāvyāghātāt |
PrP-GL 60,27
tato'smadādijñānāpekṣayāpi na jñānaṃ jñānāṃtarapratyakṣaṃ prameyatvāddhetoḥ sādhayituṃ śakyaṃ, jñānasya svārthavyavasā
-
PrP-GL 60,28
yātmanaḥ pratyakṣasiddhatvācca | pratyakṣabadhitapakṣatayā hetoḥ kālātyayāpadiṣṭatvaprasaṃgācca | etenārthajñānena
PrP-GL 60,29
jñānāṃtaravedye sādhye kālatrayatrilokavartipuruṣapariṣatsaṃprayuktasakalahetunikarasya kālātyayāpadiṣṭatvaṃ vyakhyātaṃ |
PrP-GL 60,30
tadanena yaduktamekātmasamavetānaṃtaravijñānagrāhyamarthajñānamiti tatsamutsāritaṃ |
PrP-GL 60,31
yo'pyāha na svārthavyavasāyātmakaṃ jñānaṃ parokṣatvāt arthasyaiva pratyakṣatvāt | apratyakṣā no buddhiḥ
PrP-GL 60,32
pratyakṣo'rthaḥ | sa hi bahirdeśasaṃbaddhaḥ pratyakṣamanubhūyate | jñāte tvarthe anumānādavagacchati buddhiriti sāvarabhāṣye
PrP-GL 60,33
śravaṇāt | tathā jñānasyārthavat pratyakṣatve karmatvaprasaṃgāt jñānāṃtarasya karaṇasyāvaśyaṃ parikalpanīyatvāt |
PrP-GL 60,34
tasya cāpratyakṣatve prathame ko'paritoṣaḥ ? | pratyakṣatve tasyāpi pūrvavatkarmatāpatteḥ karaṇātmano'nyavijñānasya
PrP-GL 60,35
parikalpanāyāmanavasthāyā durnivāratvāt | tathaikasya jñānasya karmakaraṇadvayākārapratītivirodhācca na jñānaṃ
PrP-GL 60,36
pratyakṣaṃ parīkṣakairanumaṃtavyamiti so'pi na yathārthamīmāṃsakatāmanusartumutsahate jñānasyāpratyakṣatve sarvārthasya
PrP-GL 60,37
pratyakṣatvavirodhāt | saṃtānāṃtarajñānenāpi sarvasyārthasya pratyakṣatvaprasaṃgāt | tathā ca na kasyacitkadācidartha
-
PrP-GL 60,38
pratyakṣaḥ syāt |
PrP-GL 61,01
syādākūtaṃ bhavatāṃ yasyātmano'rthe paricchittiḥ pradurbhavati tasya jñānena so'rthaḥ pratīyate na sarvasya
PrP-GL 61,02
jñānena sarvo'rtha pratyakṣaḥ sarvasya pramātuḥ sarvatrārthe paricchitterasaṃbhavāt iti tadapi svagṛhamānyaṃ mīmāṃsa
-
PrP-GL 61,03
kānāṃ kvacidarthaparicchitteḥ pratyakṣatvāpratyakṣatvavikalpānatikramāt | sā hi na tāvatpratyakṣā jñānadharmakatvāt |
PrP-GL 61,04
karmatvenāpratītiśca karaṇajñānavat | tasyāḥ karmatvenāpratītāvapi kriyātvena pratīteḥ | pratyakṣatve karaṇa
PrP-GL 61,05
jñānasya karmatvenāpratīyamānasyāpi karaṇatvena pratīyamānatvāt | pratyakṣatvamastu karaṇatvena pratīyamānaṃ karaṇa
-
PrP-GL 61,06
jñānaṃ karaṇameva syāt | na pratyakṣaṃ karmalakṣaṇamiti cet tarhi padārthaparicchittirapi kriyātvena pratibhāsamānā
PrP-GL 61,07
kriyeva syāt na pratyakṣā karmatvābhādāditi pratipattavyaṃ | yadi punararthadharmatvādarthaparicchitteḥ pratyakṣateṣyate
PrP-GL 61,08
tadā sārthaprākaṭyamucyate | na caitadarthagrahaṇavijñānasya prākaṭyābhāve ghaṭāmaṭati atiprasaṃgāt | na hyaprakaṭe
PrP-GL 61,09
'rthajñāne saṃtānāṃtaravartinikarasya cidarthasya prākaṭyaṃ ghaṭate pramāturātmanaḥ svayaṃ prakāśamānasya pratyakṣasyārtha
PrP-GL 61,10
paricchedakasya prākāṭyādarthe prākaṭyaṃ paricchittilakṣaṇaṃ saṃlakṣyate | paricchitteḥ paricchedakasvarūpāyāḥ kartṛstha
-
PrP-GL 61,11
yāḥ kriyāyā kartṛdharmatvādupacārādarthadharmatvavacanāt paricchidyamānatārūpāyāḥ paricchitteḥ karmasthāyāḥ
PrP-GL 61,12
kriyāyā eva paramārthato'rthadharmatvasiddheḥ | karaṇajñānadharmatānucchitterneṣyate eva cakṣuṣā rūpaṃ paśyati
PrP-GL 61,13
devadatta ityatra cakṣuṣaḥ prākaṭyābhāve'pi arthaprākaṭyaṃ sughaṭameva loke'tīṃdriyasyāpi karaṇatvasiddheḥ iti
PrP-GL 61,14
kecit samabhyamaṃsata mīmāṃsakāḥ te'pyaṃdhasarpavilapraveśanyāyena syādvādimatamevānupraviśaṃti, syādvādibhirapi
PrP-GL 61,15
svārthaparicchedakasya pratyakṣasyātmanaḥ kartṛsādhanajñānaśabdenābhidhānāt | svārthajñānapariṇatasyātmana eva
PrP-GL 61,16
svataṃtrasya jñānatvopapatteḥ, sa hi jānātīti jñānamiti vyapadiśyate | taddharmastu paricchittiḥ phalajñānaṃ kathaṃci
-
PrP-GL 61,17
tpramāṇādbhinnamabhidhīyate | yattu parokṣamatīṃdriyatayā karaṇajñānaṃ parairuktaṃ tadapi syādvādibhirbhāveṃdriyatayā
PrP-GL 61,18
karaṇamupapayogalakṣaṇaṃ procyate
"labdhyupayogau bhāveṃdriyaṃ"
iti vacanāt | tatrārthagrahaṇaśaktirlabdhiḥ |
PrP-GL 61,19
arthagrahaṇavyāpāra upayogaḥ iti vyākhyānāt kevalaṃ tasya kathaṃcidātmanoṃ'narthāṃtarabhāvādātmatayā pratyakṣa
-
PrP-GL 61,20
tvopapatteḥ apratyakṣataikāṃto nirasyate iti prātītikaṃ parīkṣakairanumaṃtāvyaṃ | ye tu manyaṃte nātmā pratyakṣaḥ karma
-
PrP-GL 61,21
tvenāpratīyamānatvāt karaṇajñānavaditi teṣāṃ phalajñānahetorvyabhicāraḥ karmatvenāpratīyamānasyāpi phalajñānasya
PrP-GL 61,22
prābhākaraiḥ pratyakṣatvavacanāt | tasya kriyātvena pratibhāsamānāt pratyakṣatve pramāturapyātmanaḥ kartṛtvena prati
PrP-GL 61,23
bhāsamānatvāt pratyakṣatvamastu | tacca phalajñānaṃ–ātmano'rthāṃtarabhūtamanarthāṃtarabhūtamubhayaṃ vā ? na tāvatsa
PrP-GL 61,24
varthārthāṃtarabhūtamanarthāṃtarabhūtaṃ vā matāṃtarapraveśānuṣaṃgāt | nāpyubhayaṃ pakṣadvayanigaditadūṣaṇānuṣakte | kathaṃ
-
PrP-GL 61,25
cidanarthāṃtaratve tu phalajñānādātmanaḥ kathaṃcipratyakṣatvamanivāryaṃ pratyakṣādabhinnasya kathaṃcidapratyakṣatvaikāṃtaviro
-
PrP-GL 61,26
dhāt | etenāpratyakṣa evātmeti prabhākaramatamapāstaṃ | yasya tu karaṇajñānavatphalajñānamapi parokṣaṃ puruṣaḥ pratyakṣa
PrP-GL 61,27
iti mataṃ tasyāpi puruṣātpratyakṣāt kathaṃcidabhinnasya phalajñānasya karaṇajñānasya ca pratyakṣatāpattiḥ kathaṃcitka
-
PrP-GL 61,28
thamapakriyate ? tato na bhaṭṭamatamapi vicāraṇāṃ prāṃcati iti svavyāvasāyātmakaṃ samyagjñānaṃ, arthaparicchittini
-
PrP-GL 61,29
mittatvāt ātmavaditi vyavatiṣṭate | netrālokādibhirvyabhicāraḥ sādhanasyeti na maṃtavyaṃ teṣāmupacārato'rtha
PrP-GL 61,30
paricchittinimittatvavacanāt, paramārthataḥ pramātuḥ pramāṇasya ca tannimittatvaghaṭanāt |
PrP-GL 61,31
atrāparaḥ kapilamatānusārī prāha–na samyagjñānaṃ svavyavasāyātmakaṃ, acetanatvāt ghaṭādivanat na tacceta
PrP-GL 61,32
namanityatvāt | tadvadanityaṃ cotpattinimittatvāt vidyudādivat | yattu svasaṃvedyaṃ taccetanaṃ nityamanutpattidharmakaṃ
PrP-GL 61,33
ca siddhaṃ yathā puruṣatattvamiti so'pi na nyāyavedī vyabhicārisādhanābhidhānāt | utpattimattvaṃ hi tāvada
-
PrP-GL 61,34
nityatāṃ vyabhicarati nirvāṇasyānaṃtasyāpyutpattimattvāt | tathaivānityatvamacetanatvaṃ vyabhicarati puruṣabhogasya
PrP-GL 61,35
kādācitkatvasya buddhyadhyavasitārthāpekṣasya cetanatve'pyanityatvasamarthanāt | acetanatvaṃ tu samyagjñānasyāśuddhameva
PrP-GL 61,36
tasmādacetanādvivekakhyātivirodhāt | cetanasaṃsargāccetanaṃ jñānamityapi vārtaṃ śārīrāderapi cetanatvasaṃgāt |
PrP-GL 61,37
jñānasya cetanasaṃsargo viśiṣṭa iti cet sa ko'nyaḥ kathaṃcittādātmyāt | tataścetanātmakameva jñānamanumaṃtavya
-
PrP-GL 61,38
mityacetanamasiddhaṃ |
PrP-GL 62,01
yadapyabhyadhāyi sāṃkhyaiḥ–jñānamacetaṃ pradhānapariṇāmatvāt mahābhūtavaditi tadapi na śreyaḥ pakṣasya svasaṃ
-
PrP-GL 62,02
vedanapratyakṣabādhitatvāt | prativādinaḥ kālātyayāpadiṣṭatvācca sādhanasya | tathānumānabādhitaḥ pakṣaḥ
PrP-GL 62,03
paraṃ prati cetanaṃ jñānaṃ svasaṃvedyatvāt puruṣavat | yattu na cetanaṃ na tatsvasaṃvedyaṃ yathā kalaśādīti vyati
-
PrP-GL 62,04
rekaniścayāt nedamanumānamagamakaṃ | jñānasya svasaṃvedyatvamasiddhaṃ ? iti cenna tasyāsvasaṃvedyatve arthasaṃvedanavi
-
PrP-GL 62,05
rodhādityuktaprāyaṃ | etena na svasaṃvedyaṃ vijñānaṃ kāyākārapariṇatabhūtapariṇāmatvāt pittādivaditi vadaṃścā
-
PrP-GL 62,06
rvākaḥ pratikṣiptaḥ | na cedaṃ sādhanaṃ siddhaṃ bhūtaviśeṣapariṇāmatvāsiddheḥ saṃvedanasya bāhyeṃdriyapratyakṣatvaprasaṃgāt
PrP-GL 62,07
gaṃdhādivat | sūkṣmabhūtaviśeṣapariṇāmatvāt na bāhyeṃdripapratyakṣaṃ jñānamiti cet sa tarhi sūkṣmaviśeṣaḥ
PrP-GL 62,08
sparśādibhiḥ parivarjitaḥ svayamasparśādimān saṃvedanopādānahetuḥ sarvadā bāhyeṃdriyāviṣayaḥ kathamātmaiva nāmāṃ
-
PrP-GL 62,09
tareṇa nigadito na bhavet | tasya tato'nyatve bhūtacatuṣṭayavilakṣaṇatvāt tattvāṃtarāpattiradṛṣṭaparikalpanā ca
PrP-GL 62,10
prasajyeta tathātmanaḥ pramāṇasiddhatvāt tatpariṇāmasyaiva jñānasya ghaṭanāt | tata idaṃ vyavatiṣṭate svavyavasā
-
PrP-GL 62,11
yātmakaṃ samyagjñānaṃ cetanātmapariṇāmatve satyarthaparicchedakatvāt yattu na svavyavasāyātmakaṃ na tattathā yathā
PrP-GL 62,12
ghaṭaḥ tathā ca samyagjñānaṃ tasmātsvavyavasāyātmakaṃ iti samyagjñānalakṣaṇaṃ pramāṇasiddhaṃ |
PrP-GL 62,13
nanu pramāṇatattvasya prameyatattvavadupaplutatvāt na tattvataḥ kiṃcitpramāṇaṃ saṃbhavati iti kasya lakṣaṇamabhi
-
PrP-GL 62,14
dhīyate lakṣyānuvādapūrvakatvāllakṣaṇābhidhānasya | prasiddhaṃ lakṣyamanūdya lakṣaṇaṃ vidhīyata iti lakṣyalakṣaṇabhāvavādi
-
PrP-GL 62,15
bhirabhyupagamāt iti kecidamaṃsata teṣāṃ tattvopaplavamātramiṣṭaṃ sādhayituṃ tadā sādhanamabhyupagaṃtavyaṃ | tacca pramā
-
PrP-GL 62,16
ṇameva bhavati tathā cedamabhidhīyate–tattvopaplavavādino'pyasti pramāṇaṃ, iṣṭasādhanānyathānupapatteḥ | pramāṇā
-
PrP-GL 62,17
bhāve'pīṣṭasiddhau sarvaṃ sarvasya yatheṣṭaṃ siddhyet ityanupaplutatattvasiddhirapi kiṃ na syāt sarvathā viśeṣābhāvāt |
PrP-GL 62,18
syādākūtaṃ na sveṣṭaṃ vidhiprādhānyena sādhyate yena tattvopaplavaṃ sādhayataḥ pramāṇasiddhiḥ prasajyeta | kiṃ
PrP-GL 62,19
tarhi ? parābhyupagatapramāṇāditattvanirākaraṇasāmarthyāt parīkṣakajanayatastattvopaplavamanusarati gatyaṃtarābhāvāt |
PrP-GL 62,20
tathāhi — pramāṇatvaṃ kasya citkimaduṣṭakāraṇajanyatvena bādhārahitatvena vā pravṛttisāmarthyena vā arthakriyā
-
PrP-GL 62,21
prāptinimittatvena vā vyavatiṣṭate ? na tāvadaduṣṭajanyatvena tasya pratyakṣato gṛhītumaśakteḥ karaṇakuśalāderapi
PrP-GL 62,22
pramāṇakāraṇatvāt | tasya cātīṃdriyatvopagamāt | na cānumānamaduṣṭaṃ kāraṇamunnetuṃ samarthaṃ tadavinābhāviliṃ
-
PrP-GL 62,23
gābhāvāt | satyajñānaṃ liṃgamiti cet na parasparāśrayaṇāt | sati jñānasya satyatve tatkāraṇasyāduṣṭatva
-
PrP-GL 62,24
niścayāt | tasminsati jñānasya satyatvasiddheḥ | yadi punarbādhārahitatvena saṃvedanasya prāmāṇyaṃ sādhyate
PrP-GL 62,25
tadā kiṃ kadācitkvacidbādhakānutpattyā tatsiddhirāhosvit sarvatra sarvadā sarvasya pratipatturbādhakānutpa
-
PrP-GL 62,26
tteriti pakṣadvayamavatarati | prathamapakṣe marīcikācakre salilasaṃvedanamapi pramāṇamasajyate dūrasthitasya ta
-
PrP-GL 62,27
tsaṃvedanakāle kasya citpratipatturbādhakānutpatteḥ | dvitīyapakṣe tu sakaladeśakālapuruṣāṇāṃ bodhakānutpattiḥ —
PrP-GL 62,28
kathamasarvavido'vaboddhuṃ śakyeta tattatpratipattuḥ sarvaveditvaprasaṃgāt | yadi punaḥ pravṛttisāmarthyena jñānasya
PrP-GL 62,29
prāmāṇyamunnīyate tadā pramāṇenārthamupalabdhavatastadarthe pravṛttiryadīṣyate taddeśopasarpaṇalakṣaṇā tasyāḥ
PrP-GL 62,30
sāmarthyaṃ ca phalenābhisaṃbaṃdhaḥ sajātīyajñānotpattirvā tadetarāśrayadoṣo duruttaraḥ syāt | sati saṃvedanapramā
-
PrP-GL 62,31
ṇatvaniścaye tenārthapratipattau pravṛtteḥ | tatsāmarthyasya ca ghaṭanāt pravṛttisāmarthyasya niścaye ca tenārthasaṃve
-
PrP-GL 62,32
danasya pramāṇatvanirṇīteḥ prakārāṃtarāsaṃbhavāt | athārthakriyānimittatvena saṃvedanaṃ pramāṇatāmāskaṃdati tadā
PrP-GL 62,33
kutastasya tanniścayaḥ syāt ? | pratipatturarthakriyājñānāditi cet kutastasya pramāṇatvasiddhiḥ ? | paramārtha
-
PrP-GL 62,34
kriyājñānāṃtarāccet kathamanavasthā na bhavet | athādyasaṃvedanādevārthakriyājñānasya māṇyaṃ manyate tadā
PrP-GL 62,35
parasparāśrayadoṣaḥ | satyarthakriyājñānasya pramāṇatvaniścaye tadbalādādyasaṃvedanasyārthakriyāprāptinimittatvena
PrP-GL 62,36
prāmāṇyaniścayastatprāmāṇyaniścayācca arthakriyāsaṃvedanasya pramāṇatāsiddhiḥ kāraṇāṃtarābhāvāt | tato na
PrP-GL 62,37
pramāṇatvaṃ vicāryamāṇaṃ vā vyavatiṣṭhate tadavasthānābhāve ca na prameyatvasiddhiḥ iti tadetatsakalaṃ pralāpamātraṃ
PrP-GL 62,38
parābhimatapramāṇatattvanirākaraṇasya svayamiṣṭasya pramāṇamaṃtareṇa siddhyayogāt tasya svayamiṣṭatve sādhanānupapatte
PrP-GL 62,39
paraparyanuyogamātrasya karaṇādadoṣo'yaṃ |
PrP-GL 63,01
paraparyanuyogaparāṇi hi bṛhaspateḥ sūtrāṇi
PrP-GL 63,02
iti vacanāt sarvatra svātaṃtryābhāvādityetadapi yatkiṃcana bhāṣaṇameva | kimaduṣṭakāraṇajanyatvena prā
-
PrP-GL 63,03
māṇyaṃ sādhyate bādhārahitatvenevetyādi pakṣāṇāṃ kvacinnirṇayābhāve saṃdehābhāvāt paraparyanuyogāyogāt |
PrP-GL 63,04
syādākūtaṃ parābhyupagamāt tanniścayasiddheḥ saṃśayotpatteryuktaḥ praśnaḥ, tathāhi–mīmāṃsakābhyupagamāt
PrP-GL 63,05
tāvadaduṣṭakāraṇajanyatvaṃ bādhāvarjitatvaṃ ca nirṇītaṃ niścitatvāpūrvārthatvalokasammatatvavat | taduktaṃ —
PrP-GL 63,06
tatrāpūrvārthavijñānaṃ niścitaṃ bādhavavarjitaṃ |
PrP-GL 63,07
aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammataṃ || 1 || iti
PrP-GL 63,08
tathā pravṛttisāmarthyamapi naiyāyikābhyupagamānnirṇītaṃ —
PrP-GL 63,09
pramāṇato'rthapratipattau pravṛttisāmarthyādarthavatpramāṇaṃ
PrP-GL 63,10
iti vacanāt | tathārthakriyāprāptinimittatvamavisaṃvāditvalakṣaṇaṃ saugatābhyupagamānnirṇītameva pramāṇa
-
PrP-GL 63,11
mavisaṃvādijñānaṃ arthakriyāsthitiḥ avisaṃvādanaṃ śabdo'pyabhiprāyanivedanāditi vacanāt | tadidānīṃ cārvāka
-
PrP-GL 63,12
matānusāreṇa saṃdihya paryanuyujyamānaṃ na kiṃcidupālaṃbhamarhati iti tadetadapi na vyavasthāṃ pratipadyate parābhyu
-
PrP-GL 63,13
pagamasya pramāṇāpramāṇapūrvakatve saṃśayāpravṛtteḥ tathāhi yadi pareṣāmabhyupagamaḥ pramāṇapūrvakaḥ tadā kathaṃ saṃdehaḥ ?
PrP-GL 63,14
pramāṇapūrvakasya nirṇītatvāt | nirṇīteḥ saṃśayavirodhāt | athāpramāṇapūrvakaḥ tathāpi na saṃdehaḥ pravartate tasya
PrP-GL 63,15
kvacitkadācitkathaṃcit nirṇayapūrvakatvāt | tannirṇayasyāpi pramāṇapūrvakatvāt | pramāṇābhāve pramāṇyaniścayāt
PrP-GL 63,16
tanniścayanibaṃdhanasya ca pramāṇāṃtarasyābhyastaviṣayatve sarvathā tadanupapatterityalaṃ prasaṃgena sarvasyeṣṭasya saṃsiddheḥ
PrP-GL 63,17
pramāṇaprasiddherabādhanāt anyathātiprasaṃgasamarthanāditi | etena sarvathā śūnyaṃ saṃvidadvaitaṃ puruṣadvaitaṃ śabdādvaitaṃ
PrP-GL 63,18
vā samāśritya pramāṇaprameyabhāgaṃ nirākurvāṇāḥ pratyākhyātāḥ svayamāśritasya sarvathā śūnyasya saṃvidadvaitādervā
PrP-GL 63,19
kathaṃcidiṣṭatve pramāṇasaṃsiddhervyavasthāpanāt | tasyāpyaniṣṭatve tadvāditvavirodhāt | pralāpamātrānusaraṇāpatteḥ
PrP-GL 63,20
parīkṣakatvavyāghātāt iti | tadevaṃ pramāṇatattvanirṇītau prameyatattvasiddhirnirbādhā vyavatiṣṭhata eva |
PrP-GL 63,21
nanu caiva pramāṇasiddhamapi kiṃ svataḥ pramāṇyamātmasātkurvīti parato vā ? na tāvatsvataḥ sarvatra sarvadā
PrP-GL 63,22
sarvasya tadvipratipattyabhāvaprasaṃgāt | nāpi parataḥ–anavasthānuṣagāt parāparapramāṇānveṣaṇāt kvacidavasthiterayo
-
PrP-GL 63,23
gāt | prathamapramāṇāddvitīyasya prāmāṇyasādhane dvitīyācca prathamasya parasparāśrayāṇāpatteḥ prakārāṃtarābhāvāditi
PrP-GL 63,24
kecitte'pyasamīkṣitavacasaḥ saṃlakṣyaṃte svayamabhyastaviṣaye pramāṇasya svataḥ prāmāṇyasiddheḥ sakalavipratipattī
-
PrP-GL 63,25
nāmapi pratipatturabhāvāt anyathā tasya prameye nissaṃśayaṃ pravṛttyayogāt | tathānabhyastaviṣaye parataḥ pramāṇasya
PrP-GL 63,26
prāmāṇyaniścayāt tanniścayanimittasya ca pramāṇāṃtarasyābhyastaviṣayatve svataḥ pramāṇatvasiddheḥ anavasthāpa
-
PrP-GL 63,27
rasparāśrayaṇayoranavakāśāt | tasyāpyanabhyastaviṣayatve parataḥ pramāṇādabhyastaviṣayāt svataḥsiddhaprāmāṇyāt
PrP-GL 63,28
pramāṇatvaniścayāt sūdaramapi gatvā kasyacidabhyastaviṣayasya pramāṇasyāvaśyaṃbhāvitvāt anyathā pramāṇatadā
-
PrP-GL 63,29
bhāsavyavasthānupapatteḥ tadabhāvavyavasthānupapattivat | kutaḥ punaḥ pratipattuḥ kvacidviṣaye'bhyāsaḥ kvacidana
-
PrP-GL 63,30
bhyāsaḥ syāt ? iti cet tatpratibaṃdhakadaśāviśeṣavigamābhyāṃ kvacidabhyāsānabhyāsau syātāṃ iti brūmahe
PrP-GL 63,31
paridṛṣṭakāraṇavyabhicārādadṛṣṭasya kāraṇasya siddheḥ tannaḥ karma jñānāvaraṇavīryāṃtarāyākhyaṃ siddhaṃ tasya kṣayopaśamā
-
PrP-GL 63,32
tkasya cit kvacidabhyāsajñānaṃ tatkṣayopaśamābhāve vā 'nabhyāsajñānamiti suvyavasthitaṃ pramāṇasya pramāṇyaṃ
PrP-GL 63,33
suniścitāsaṃbhavadbādhakapramāṇatvāt svayamiṣṭavastuvat sarvatreṣṭasiddhestanmātranibaṃdhanatvādanyathā sarvasya tattva
-
PrP-GL 63,34
parīkṣāyāmanadhikārāditi sthitametat —
PrP-GL 63,35
prāmāṇādiṣṭasaṃsiddhiranyathātiprasaṃgataḥ |
PrP-GL 63,36
prāmāṇyaṃ tu svataḥsiddhamabhyāsātparato'nyathā || 1 || iti
PrP-GL 63,37
evaṃ pramāṇalakṣaṇaṃ vyavasāyātmakaṃ samyagjñānaṃ parīkṣitaṃ tatpratyakṣaṃ parīkṣaṃ veti saṃkṣepādū dvitayameva vyavatiṣṭhate
PrP-GL 64,01
sakalapramāṇānāmatraivāṃtarbhāvāditi vibhāvanāt | paraparikalpitaikadvitryādipramāṇasaṃkhāniyame tadaghaṭanāt |
PrP-GL 64,02
tathāhi–yeṣāṃ pratyakṣamekameva pramāṇaṃ na teṣāmanumānādipramāṇāṃtarasyāṃtarbhāvaḥ saṃbhavati tadvilakṣaṇatvāt |
PrP-GL 64,03
pratyakṣapūrvakatvādanumānādeḥ pratyakṣabhāvaḥ ityayuktaṃ pratyakṣasyāpi kvacidanumānapūrvakatvādanumānādiśvaṃtarbhāvaprasaṃ
-
PrP-GL 64,04
gāt | yathaiva hi dharmihetudṛṣṭāṃtapratyakṣapūrvakamanumānaṃ śrotrapratyayapūrvakaṃ ca śābdaṃ | sādṛśyānanyathābhāvaniṣedhyādhāra
-
PrP-GL 64,05
vastugrāhi pratyakṣapūrvakāṇi copamānārthāpattyabhāvapramāṇāni tathā–anumānena kṛśānuṃ niścitya tatra pravarta
-
PrP-GL 64,06
mānasya pratyakṣamanumānapūrvakaṃ rūpādrasaṃ saṃpratipadya rase rāsanasamakṣavat | śabdācca mṛṣṭaṃ pānakamavagamya tatra pravṛttau
PrP-GL 64,07
pratyakṣaṃ śābdapūrvakaṃ | kṣīrasya saṃtarpaṇaśaktimarthāpattyādhigamya kṣīre pravṛttasya tadātmake pratyakṣamarthāpattipūrvakaṃ |
PrP-GL 64,08
gosādṛśyādgavayamavasāya taṃ vyavaharataḥ pratyakṣanumānapūrvakaṃ | gṛhe sarpābhāvamabhāvapramāṇādvibhāvya praviśataḥ
PrP-GL 64,09
pratyakṣamabhāvapūrvakaṃ pratīyate eva tataḥ pratyakṣameva gauṇatvādapramāṇaṃ na punaranumānādikaṃ tasyāgauṇatvāditi
PrP-GL 64,10
śuṣke patiṣyāmi iti jātaḥ pātaḥ kardame |
PrP-GL 64,11
syādākūtaṃ na pratyakṣaṃ–anumānāgamārthāpattyupamānābhāvasāmagrīpūrvaṃkvaṃ tadabhāve'pi cakṣurādisāmagrīmātrā
-
PrP-GL 64,12
ttasya prasūteḥ prasiddhatvāt | tadabhāva eva abhāvaniyamāditi tadapyasat laiṃgikādīnāmapi pratyakṣapūrvakatvābhā
-
PrP-GL 64,13
vāt | liṃgaśabdānanyathābhāvasādṛśyapratiyogismaraṇādisāmagrīsadbhāva eva bhāvāt | satyapi pratyakṣe svasāmi
-
PrP-GL 64,14
gryabhāve'numānādīnāmabhāvāt | tataḥ kiṃ bahunoktena pratiniyatasāmagrīprabhavatayā pramāṇabhedamabhimanyamāne
PrP-GL 64,15
pratyakṣavadanumānādīnāmapi agauṇatvamanumaṃtavyaṃ pratiniyatasvaviṣayavyavasthāyāṃ parāpekṣāvirahāt | yathaiva hi
PrP-GL 64,16
pratyakṣaṃ sākṣātsvārthaṃ paricchittau nānumānādyapekṣaṃ tathānumānamanumeyanirṇītau na pratyakṣāpekṣamutprekṣate pratyakṣasya
PrP-GL 64,17
dharmihetudṛṣṭāṃtagrahaṇamātre paryavasitatvāt | nāpi śābdaṃ śabdapratipādye'rthe pratyakṣamanumānaṃ copekṣate tayoḥ śabda
-
PrP-GL 64,18
śravaṇamātre śabdārthasaṃbaṃdhānumātre vyāpārāt | natvarthāpattiḥ pratyakṣamanumānamāgamaṃ cāpekṣate abhāvopamānavat |
PrP-GL 64,19
tasyāśca pratyakṣādipramāṇapramitārthāvinābhāvinyadṛṣṭe'rthe nirṇayanibaṃdhanatvāt | pratyakṣādīnāmarthāpattyutthāpaka
PrP-GL 64,20
padārthaniścayamātre vyāvṛttatvāt | nacopamānaṃ pratyakṣādīnyapekṣate tasyopameye'rthe niścayakāraṇe pratyakṣādi
PrP-GL 64,21
nirapekṣatvāt | pratyakṣādeḥ sādṛśyapratipattimātre 'nadhikārāt | nacābhāvapramāṇaṃ pratyakṣādisāpekṣaṃ niṣedhyā
-
PrP-GL 64,22
dhāravastugrahaṇe tasya sāmarthyāt | paraṃparayānumānādīnāṃ pratyakṣapūrvakatvaṃ pratyakṣasyāpyanumānādipūrvakatvaṃ duḥśakyaṃ
PrP-GL 64,23
parihartuṃ | kathaṃ cāyaṃ pratyakṣaṃ pramāṇaṃ vyavasthāpayet svata eveti cet kimātmasabaṃdhi sarvasaṃbaṃdhi vā ?
PrP-GL 64,24
prathamakalpanāyāṃ na sakaladeśakālapuruṣapariṣatpratyakṣaṃ pramāṇaṃ siddhyet | dvitīyakalpanāyāmapi na svapratyakṣā
-
PrP-GL 64,25
tsakalaparapratyakṣāṇāṃ prāmāṇyaṃ sādhayitumīśaḥ teṣāmanīṃdriyatvāt vādipratyakṣāgocaratvāt | yadi punaḥ saka
-
PrP-GL 64,26
lapuruṣapratyakṣāṇi svasmin svasmin viṣaye svataḥ prāmāṇyamanubhavaṃti iti mataṃ tadā kutastatsiddhiḥ ? |
PrP-GL 64,27
vivādādhyāsitāni sakaladeśakālavartipuruṣapratyakṣāṇi svataḥ prāmāṇyamāpadyaṃte pratyakṣatvāt yadyatpratyakṣaṃ
PrP-GL 64,28
tattatsvataḥ prāmāṇyamāpadyamānaṃ siddhaṃ yathā matpratyakṣaṃ pratyakṣāṇi ca vivādādhyāsitāni tasmātsvataḥ prāmā
-
PrP-GL 64,29
ṇyamāpadyaṃte sakalapratyakṣāṇāṃ svataḥprāmāṇyasādhane siddhamanumānaṃ pratyakṣatvena svabhāvahetunā pratyakṣasya svataḥ
PrP-GL 64,30
prāmāṇyasādhanāt | śiṃśupātvena vanaspateḥ vṛkṣatvasādhanavat | pratipadyabuddhyā tathānumānavacanādadoṣa iti
PrP-GL 64,31
cet ? pratipādyabuddhiṃ pratipadya apratipadya vā tayānumānaprayogaḥ syāt ? na tāvadapratipadya atiprasaṃgāt |
PrP-GL 64,32
pratipadya tadbuddhitayānumānaprayoge kutastatprapittiḥ ? vyavahārādikāryaviśeṣāditi cet siddhaṃ kāryātkā
-
PrP-GL 64,33
raṇānumānaṃ dhūmātpāvakānumānavat | yadi punarlokavyavahārāt pratipadyata evānumānaṃ laukāyatikaiḥ paralokā
-
PrP-GL 64,34
devānumānasya nirākaraṇāt tasyābhāvāditi mataṃ tadāpi kutaḥ paralokādyabhāvapratipattiḥ na tāvatpratyakṣāt
PrP-GL 64,35
tasya tadagocaratvāt nāsti paralokādiḥ anupalabdheḥ khapuṣpavaditi tadabhāvasādhane'nupalabadhilakṣaṇamanu
-
PrP-GL 64,36
mānamāyātaṃ | taduktaṃ dharmakīrtinā — |
PrP-GL 64,37
pramāṇetarasāmānyasthiteranyadhiyogateḥ |
PrP-GL 64,38
pramāṇāṃtarasadbhāvaḥ pratiṣedhācca kasyacit || 1 || iti
PrP-GL 65,01
tataḥ pratyakṣamanumānamiti dve eva pramāṇe prameyadvaividhyāt | na hyābhyāmarthaṃ parichidya pravartamāno'rtha
PrP-GL 65,02
kriyāyāṃ visaṃvādyata iti pramāṇasaṃkhyāniyamaṃ saugatāḥ pratipadyaṃte teṣāmāgamopamānādīnāṃ pramāṇabhedānāma
-
PrP-GL 65,03
saṃgraha eva teṣāṃ pratyakṣānumānayoraṃtarbhāvayitumaśakteḥ |
PrP-GL 65,04
syānmatireṣā bhavatāṃ tadarthasya dvaividhyāt dvayoraṃtarbhāvaḥ syāt | dvividho hyarthaḥ pratyakṣaḥ parokṣaśca | tatra
PrP-GL 65,05
pratyakṣaviṣayaḥ sākṣātkriyamāṇaḥ pratyakṣaḥ | parokṣaḥ punarasākṣātparicchidyamāno'numeyatvādanumānaviṣayaḥ sa hi
PrP-GL 65,06
padārthāṃtarātsākṣātkriyamāṇāt pratipadyate tacca padārthāṃtaraṃ tena parokṣeṇārthena sabaddhaṃ pratyāyayituṃ samarthaṃ nāsaṃ
-
PrP-GL 65,07
baddhaṃ gavāderapyaśvādeḥ pratītiprasaṃgāt | saṃbaddhaṃ cārthāṃtaraṃ liṃgameva śabdādi tajjanitaṃ ca jñānamanumānameva
PrP-GL 65,08
tato na parokṣe'rthe'numānādanyatpramāṇamasti śabdopamānādīnāmapi tathānumānatvasiddheḥ | anyathā tato
-
PrP-GL 65,09
'rthapratipattau atiprasaṃgāt iti tadetadapi na parīkṣākṣamaṃ pratyakṣasyāpi tathānumānatvaprasaṃgāt | pratyakṣamapi
PrP-GL 65,10
hi svaviṣaye saṃbaddhaṃ tatpratyāyanasamarthaṃ | tatrāsaṃbaddhasyāpi tatpratyāyanasāmarthye sarvapratyakṣaṃ sarvasya nuḥ sarvārtha
-
PrP-GL 65,11
pratyāyanasamarthaṃ syāditi kathamatiprasaṃgo na syāt ? | yadi punaḥ saṃbaṃdhādhīnatvāviśeṣe'pi pratyakṣaparokṣārtha
PrP-GL 65,12
pratipatteḥ sākṣādasākṣātpratibhāsabhedāt bhedo'bhyupagamyate pramāṇāṃtaratvena tadeṃdriyasvasaṃvedanamānasayogi
-
PrP-GL 65,13
pratyakṣāṇāmapi pramāṇāṃtaratvānuṣaṃgaḥ pratibhāsabhedāviśeṣāt | na hi yādṛśaḥ pratibhāso yogipratyakṣasya
PrP-GL 65,14
viśadatamastādṛśo'kṣajñānasyāsti svasaṃvedanasya manovijñānasya vā ? yathābhūtaśca svasaṃvedanapratyakṣāṃtarmukho vi
-
PrP-GL 65,15
śadataraḥ na tathābhūto'kṣajñānasya | yādṛśaścākṣajñānasya bahirmukhaḥ sphuṭaḥ pratibhāso na tādṛśo manovi
-
PrP-GL 65,16
jñānasyeti kathaṃ pramāṇāṃtaratā na bhavet ? atha pratibhāsaviśeṣe'pi taccaturvidhamapi pratyakṣameva na
PrP-GL 65,17
pramāṇāṃtaraṃ tarhi pratyakṣānumānayoḥ pratibhāsabhedepi svaviṣayasaṃbaṃdhāviśeṣātva pramāṇāṃtaratvaṃ mābhūt | yadi
PrP-GL 65,18
punaḥ svaviṣayasaṃbaddhatvāviśeṣe'pi pratyakṣānumānayoḥ sāmagrībhedāt pramāṇāṃtaratvamurarīkriyate tadā śābdo
-
PrP-GL 65,19
pamānādīnāmapi tata eva pramāṇāṃtaratvamurarīkriyatāṃ | yathaiva hi akṣādisāmagrītaḥ pratyakṣaṃ, liṃga
-
PrP-GL 65,20
sāmagrīto'numānaṃ prabhavatīti tayoḥ sāmigrībhedaḥ | tathāgamaḥ śabdasāmigrītaḥ prabhavati | upamānaṃ sā
-
PrP-GL 65,21
dṛśyasāmagrītaḥ | arthāpattiśca parokṣārthāvinābhūtārthamātrasāmagryāḥ | pratiṣedhyādhāravastugrahaṇapratiṣedhyasmara
-
PrP-GL 65,22
ṇasāmagryaścābhāva iti prasiddhaḥ śābdādīnāmapi sāmagrībhedaḥ | tata evākṣajñānādipratyakṣacatuṣṭayasya
PrP-GL 65,23
prabhedaprasiddheḥ nahi tasyārthabhedo'sti sākṣātkriyamāṇasyārthasyāviśeṣāt tadvalliṃgaśabdādisāmagrībhedā
-
PrP-GL 65,24
tparokṣārthaviṣayatvāviśeṣepyanumānāgamādīnāṃ bhedaprasiddhiriti nānumāne'ṃtarbhāvaḥ saṃbhavati | tathā sādhya
-
PrP-GL 65,25
sādhanasaṃbaṃdhavyāptipratipattau na pratyakṣaṃ samarthaṃ | yāvān kaściddhūmaḥ sa sarvaḥ kālāṃtare deśāṃtare ca pāvaka
-
PrP-GL 65,26
janmā, anyajanmā vā na bhavati ityetāvato vyāpārān kartumasamarthatvāt | sannihitārthamātrādutpatteravicārakatvāt
PrP-GL 65,27
yogipratyakṣaṃ tatra samarthamiti cet na deśakālayogipratyakṣadvayānatikramāt | deśayoginaḥ pratyakṣaṃ vyāpti
-
PrP-GL 65,28
pratipattau samarthamityayuktaṃ tatrānumanavaiyarthyāt | na hi yogipratyakṣeṇa sākṣātkṛteṣu sādhyasādhanaviśeṣeṣu
PrP-GL 65,29
aśeṣeṣu phalavadanumānaṃ | atha sakalayogipratyakṣeṇa vyāptipratipattāvadoṣa iti cenna uktadoṣasyātrāpi tad
-
PrP-GL 65,30
vasthatvāt | parārthaphalavadanumānamiti cet ? na tasya svārthānumānapūrvakatvāt | svārthānumānābhāve ca yoginaḥ
PrP-GL 65,31
kathaṃ parārthānumānaṃ nāma | yadi punaḥ sakalayoginaḥ parānugrahāya pravṛttatvāt parānugrahasya ca śabdātmaka
-
PrP-GL 65,32
parārthānumānamaṃtareṇa kartumaśakteḥ parārthānumānasiddhiḥ, tasyāśca svārthānumānāsaṃbhave'nutpadyamānatvāt
PrP-GL 65,33
svārthānumānasiddhirapi parapratipādanapravṛttasya saṃbhāvyata eveti mataṃ tadā sa yogī svārthānumāne caturārya
-
PrP-GL 65,34
satyāni niścitya parārthānumānena paraṃ pratipādayan grahītavyāptikamagṛhītavyāptikaṃ vā pratipādayet ? yadi
PrP-GL 65,35
gṛhītavyāptikaṃ tadā kutastena gṛhītā vyāptiḥ ? na tāvādiṃdriyasvasaṃvedanamanovijñānaisteṣāṃ tadaviṣaya
-
PrP-GL 65,36
tvāt | yogipratyakṣeṇa gṛhyate vyāptiḥ pareṇa tasyāpi deśayogitvāt iti cet tarhi yāvatasu sādhyasādhana
-
PrP-GL 65,37
bhedeṣu yogipratyakṣaṃ deśayoginastāvatsu vyarthamanumānaṃ spaṣṭaṃ pratibhāteśvapi anumāne sakalayoginaḥ sarvatrā
-
PrP-GL 65,38
numānaprasaṃgāt | samāropavyavacchedārthamapi na tatrānumānaṃ yogipratyakṣaviṣaye samāropānavakāśāt sugata
-
PrP-GL 65,39
pratyakṣaviṣayavat | tato na gṛhītavyāptikaṃ paraṃ sakalayogī pratipādayitumarhati | nāpyagṛhītavyāptikaṃ
PrP-GL 66,01
atiprasaṃgāt iti parapratipādanānupapattiḥ | tasyāṃ ca na parārthānumānaṃ saṃbhavati tadasaṃbhave cā na svārthā
-
PrP-GL 66,02
numānamavatiṣṭhate sakalayoginastadavyavasthāne ca na sakalayogipratyakṣeṇa vyāptigrahaṇaṃ yuktimadhivasati |
PrP-GL 66,03
pratyakṣānupalaṃbhābhyāṃ sādhyasādhanayorvyāptipratipattirityapyanenāpāstaṃ pratyakṣeṇa vyāptipratipattinirākṛtau
PrP-GL 66,04
pratyakṣāṃtaralakṣaṇenānupalaṃbhena tatpratipattinirākṛtisiddheḥ |
PrP-GL 66,05
yopyāha kāraṇānupalaṃbhāt kāryakāraṇabhāvavyāptiḥ | vyāpakānupalaṃbhād vyāpyavyāpakabhāvaḥ sāka
-
PrP-GL 66,06
lyena pratipadyata ityanumānasiddhā sādhyasādhanavyāptiḥ | tathāhi yāvān kaściddhūmaḥ sa sarvopyagnijanmā mahā
-
PrP-GL 66,07
hṛdādiṣvagneranupalaṃbhāddhūmābhāvasiddheriti kāraṇānupalaṃbhānumānaṃ | yāvaṃtī śiṃśapā sā sarvā vṛkṣasvabhāvā |
PrP-GL 66,08
vṛkṣānupalabdhau śiṃśapātvābhāvasiddhe iti vyāpakānupalaṃbho liṃgaṃ, etāvatā sākalyena sādhyasādhanavyāpti
-
PrP-GL 66,09
siddhiḥ iti so'pi na yuktavādī tathānavasthānuṣaṃgāt | kāraṇānupalaṃbhavyāpakānupalaṃbhayorapi hi svasā
-
PrP-GL 66,10
dhyena vyāptirna pratyakṣataḥ siddhyet pūrvoditadoṣāsakteḥ | parasmādanumānāttatsiddhau kathamanavasthā na syāt ? pratya
-
PrP-GL 66,11
kṣānupalaṃbhapṛṣṭabhāvino vikalpāt svayamapramāṇakāt sādhyasadhānavyāptisiddhau kimakāraṇaṃ pratyakṣānumānapramā
-
PrP-GL 66,12
ṇapoṣaṇaṃ kriyate ? mithyājñānādeva pratyakṣānumeyārthasiddhervyāptisiddhivat | tasmādyathā pratyakṣaṃ pramāṇamicchatā
PrP-GL 66,13
sāmastyena tatprāmāṇyasādhanamanumānamaṃtareṇa nopapadyate ityanumānamiṣṭaṃ | tathā sādhyasādhanavyāptijñātapramā
-
PrP-GL 66,14
ṇamaṃtareṇa nānumānotthānamasti iti tadapyanujñātavyaṃ taccohākhyamavisaṃvādakaṃ pramāṇāṃtaraṃ siddhamiti, na pratya
-
PrP-GL 66,15
kṣānumāne eva pramāṇe iti pramāṇasaṃkhyāniyamo vyavatiṣṭhate | etena vaiśeṣikapramāṇasaṃkhyāniyamo pratyākhyātaḥ |
PrP-GL 66,16
syānmataṃ sādhyasādhanasāmānyayoḥ kvacidvyaktiviśeṣe pratyakṣata eva saṃbaṃdhasiddherna pramāṇāṃtaramanve
-
PrP-GL 66,17
ṣaṇīyaṃ yāvān kaściddhūmaḥ sa sarvo'pi agnijanmānagnijanmā vā na bhavati ityūhāpohavikalpajñānasya pramāṇāṃ
PrP-GL 66,18
taratvaṃ saṃbaṃdhagrāhisamakṣapramāṇaphalatvāt | kvacidanumitānumāne sādhyasādhane ādityagamanaśaktirasti
PrP-GL 66,19
gatimattvāt | ādityo gatimān deśāddeśāṃtaraprāpteḥ devadattavat saṃbaṃdhabodhanibaṃdhanānumānaṃ phalavat tataḥ
PrP-GL 66,20
pratyakṣamanumānamiti pramāṇadvayasaṃkhyāniyamaḥ kaṇacaramatānusāriṇāṃ vyavatiṣṭhata eveti tadapyasāraṃ savi
-
PrP-GL 66,21
kalpakenāpi pratyakṣeṇa sākalyena sādhyasādhanasaṃbaṃdhagṛhītumaśakteḥ | sādhyaṃ hi kimagnisāmānyaṃ, agnivi
-
PrP-GL 66,22
śeṣognisāmānyaviśeṣo vā ? na tāvadagnisāmānyaṃ siddhasādhyatāpatteḥ | nāpyagniviśeṣastasyānanvayāt |
PrP-GL 66,23
banhisāmānyaviśeṣasya hi sādhyatve tena dhūmasya saṃbaṃdhaḥ sakaledeśakālavyāpyadhyakṣataḥ kathaṃ siddhyet ?
PrP-GL 66,24
tathā tatsaṃbaṃdhāsiddhau ca yatra yatra yadā yadā dhūmopalaṃbhaḥ tatra tatra tadā tadā'gnisāmānyaviśeṣaviṣayamanu
-
PrP-GL 66,25
mānaṃ nodayamāsādayet | na hyanyathā saṃbaṃdhagrahṇamanyathānumānotthānaṃ nāmātiprasaṃgāt tataḥ saṃbaṃdhajñānaṃ pramā
-
PrP-GL 66,26
ṇāṃtarameva pratyakṣānumānayostadaviṣayatvāt | yaccoktaṃ pratyakṣaphalatvādūhāpohavijñānasyāpramāṇatvamiti tadapya
-
PrP-GL 66,27
samyak viśeṣaṇajñānaphalatvādviśeṣyajñānasyāpramāṇatvānuṣaṃgāt hānopādānopekṣābuddhiphalakāraṇatvādviśeṣya
-
PrP-GL 66,28
jñānasya pramāṇatve tata evohāpohavijñānasya pramāṇatvamastu sarvathā viśeṣābhāvāt | pramāṇaviṣayatvapariśodhakatvā
-
PrP-GL 66,29
nnohaḥ pramāṇamityapi vārtaṃ pramāṇaviṣayasyāpramāṇena pariṣodhanavirodhāt | tathā tarkaḥ pramāṇaṃ pramāṇaviṣayapa
-
PrP-GL 66,30
riśodhakatvāt yastu na pramāṇaṃ sa na pramāṇaviṣayapariśodhako dṛṣṭo yathā prameyo'rthaḥ pramāṇaviṣayapariśodhakaśca
PrP-GL 66,31
tarkastasmātpramāṇamiti kevalavyatirekiṇānumānenānyathānupapattiniyamaniścayalakṣaṇena tarkasya pramāṇatvasiddheḥ,
PrP-GL 66,32
na vaiśeṣikāṇāṃ pramāṇadvayasaṃkhyāniyamaḥ siddhyet | etena dvitricatuḥpaṃcaṣaṭpramāṇavādināṃ pramāṇasaṃkhyā
-
PrP-GL 66,33
niyamaḥ pratidhvastaḥ saṃkhyānāṃ pratyakṣānumānābhyāmivāgamādapi sādhyasādhanasaṃbaṃdhāsiddheḥ tarkasya tatsiddhini
-
PrP-GL 66,34
baṃdhanasya pramāṇāṃtaratvopapatteḥ | naiyāyikānāṃ ca pratyakṣānumānāgamairivopamānenāpi liṃgaliṃgigrahaṇāsaṃbha
-
PrP-GL 66,35
vāt | prabhākarāṇāṃ ca pratyakṣānumānopamānāgamairiva arthāpattyāpi hetuhetumatsaṃbaṃdhasiddherasaṃbhavāt | bhaṭṭamatā
-
PrP-GL 66,36
nusāriṇāmapi pratyakṣānumānopamānāgamārthāpattibhiriva abhāvapramāṇenāpi vyāptiniścayānupapattestanniścayani
-
PrP-GL 66,37
baṃdhanasyohajñānasya pramāṇāṃtarasya siddhiravaśyaṃbhāvinī duḥśakyā nirākartuṃ |
PrP-GL 66,38
nanūhaḥ svaviṣaye saṃbaddhe'saṃbaddho vā na tāvadasaṃbaddhastaṃ pratyāyayitumīśo'tiprasaṃgāt | saṃbaddhaścet kuta
-
PrP-GL 66,39
statpratipattiḥ | na tāvatpratyakṣāt tasya tadaviṣayatvāt | nāpyanumānādanavasthānuṣaṃgāt | yadi punarūhāṃtarātta
-
PrP-GL 67,01
tsaṃbaṃdhasiddhiḥ tadohāṃtarasyāpi svaviṣayasabaṃdhasidbhipūrvakatvāt tasyāścāparohanibaṃdhanatvāt saivānavasthā | pramā
-
PrP-GL 67,02
ṇāṃtarāttatsiddhau ca sa eva paryanuyogaḥ parāparapramāṇāṃtaraparikalpanānuṣaṃgāt kveyaṃ pramāṇasaṃkhyā vyavatiṣṭheteti
PrP-GL 67,03
kecit teṣāmapi pratyakṣaṃ svaviṣayaṃ pratibodhayat tatsaṃbaṃdhaśca nānumānādeḥ siddhyati tasya tadaviṣayatvāt |
PrP-GL 67,04
pratyakṣāṃtarāttatsiddhau tatrāpi prakṛtaparyanuyoṃgānivṛtteḥ kathamanavasthā na syāt yataḥ pratyakṣaṃ pramāṇamabhyupagama
-
PrP-GL 67,05
nīyamiti pratipadyāmahe |
PrP-GL 67,06
syānmatireṣā pratyakṣaṃ svaviṣayasaṃbaṃdhāvabodhanibaṃdhanaṃ prāmāṇyamātmasātkurute tasya svaviṣaye svayogyatā
-
PrP-GL 67,07
balādeva pramāṇatvavyavasthiteḥ anyathā kvacidapūrvārthagrāhiṇaḥ pratyakṣasyāpramāṇatvānuṣaṃgāt iti sāpi na
PrP-GL 67,08
sādhīyasī tathohasyāpi svayogyatāviśeṣasāmarthyādeva svaviṣayapratyāyanasiddherbhavadudbhāvitadūṣaṇavaiyarthyavyava
-
PrP-GL 67,09
sthānāt | yogyatāviśeṣaḥ punaḥ pratyakṣasyeva svaviṣayajñānāvaraṇavīryāṃtarāyakṣayopaśamaviśeṣa evohasyāpi prati
-
PrP-GL 67,10
padyate sakalabādhakavaidhuryāt | yathā ca pratyakṣasyotpattau mano'kṣādisāmigrī yogyatāyāḥ sahakāriṇī bahi
-
PrP-GL 67,11
raṃganimittatvāt tathohasyāpi samudbhūtau bhūyaḥ pratyakṣānupalaṃbhasāmigrībahiraṃganimitabhūtānumanyate tadanvaya
-
PrP-GL 67,12
vyatirekānuvidhāyitvādūhasyeti sarvaniravadyasiddhe cānumānapramāṇānyathānupapattyā tarkasya pramāṇatve–pratyabhi
-
PrP-GL 67,13
jñānaṃ pramāṇaṃ tarkapramāṇatvānyathānupapatteḥ na hyapratyabhijñāne viṣaye tarkaḥ pravartate atiprasaṃgāt | naca gṛhīta
-
PrP-GL 67,14
grahaṇātpratyabhijñānasyāpramāṇatvaṃ śakanīyaṃ tadviṣayasyāsmaryamāṇadṛśyamānaparyāyavyāpyekadravyasya smaraṇapratya
-
PrP-GL 67,15
kṣāgocaratvāt apūrvārthagrāhitvāsiddheḥ | nacedaṃ pratyakṣe'ṃtarbhavati pratyakṣasya vartamānaparyāyaviṣayatvāt |
PrP-GL 67,16
nāpyanumāne liṃgānapekṣatvāt | na śābde śabdanirapekṣatvāt | nopamāne sādṛśyamaṃtareṇāpi bhāvāt | nārtha
-
PrP-GL 67,17
pattau pratyakṣādipramāṇaṣaṭkavijñātārthapratipattimaṃtareṇāpi prādurbhāvāt | nābhāve niṣedhyādhāravastugrahaṇena
PrP-GL 67,18
niṣedhyasmaraṇena ca vinaivotpādāditi sarveṣāmekadvitricatuḥpaṃcaṣaṭpramāṇasaṃkhyāniyamaṃ vighaṭayati | etena
PrP-GL 67,19
smṛtiḥ pramānāṃtaramuktaṃ tasyāśca pratyakṣādiṣvaṃtarbhāvayitumaśakteḥ | na cāsāvapramāṇameva saṃvādakatvāt kathaṃ
-
PrP-GL 67,20
cidapūrvārthagrāhitvāt bādhābarjitatvāccānumānavaditi | yeṣāṃ tu smaraṇamapramāṇaṃ teṣāṃ pūrvapratipannasya sā
-
PrP-GL 67,21
dhyasādhanasaṃbaṃdhasya vācyavācakasaṃbaṃdhasya ca smaraṇasāmarthyādavyavāsthiteḥ kuto'numānaṃ śābdaṃ vā pramāṇaṃ
PrP-GL 67,22
siddhyet | tadaprasiddhau ca na saṃvādakatvāsaṃvādakatvābhyāṃ pratyakṣatadābhāsavyavasthitiriti sakalapramāṇa
-
PrP-GL 67,23
vilopāpattiḥ tataḥ pramāṇavyavasthāmabhyanujānatā smṛtirapi pramāṇayitavyā iti na pareṣāṃ saṃkhyā
-
PrP-GL 67,24
niyamaḥ siddhyet | syādvādināṃ tu saṃkṣepātpratyakṣaparokṣavikalpāt pramāṇadvayaṃ siddhatyeva tatra sakalapramāṇa
-
PrP-GL 67,25
bhedānāṃ saṃgrahāditi sūktaṃ |
PrP-GL 67,26
kiṃ punaḥ pratyakṣamityucyate viśadajñānātmakaṃ pratyakṣaṃ pratyakṣatvāt yattu na viśadajñānātmakaṃ tanna
PrP-GL 67,27
pratyakṣaṃ yathānumānādijñānaṃ pratyakṣaṃ ca vivādādhyāsitaṃ tasmādviśadajñānātmakaṃ | na tāvadatrāprasiddho dharmī
PrP-GL 67,28
pratyakṣadharmiṇi kevalapratyakṣavādināmavipratipatteḥ | śūnyasaṃvedanādvaitavādināmapi svarūpapratibhāsanasya
PrP-GL 67,29
pratyakṣasyābhīṣṭeḥ | pratyakṣatvasya hetorasiddhatāpi anena samutsāritā pratyakṣamicchadbhiḥ pratyakṣatvasya taddharmasya
PrP-GL 67,30
svayamiṣṭatvāt | pratijñārthaikadeśāsiddhatvaṃ sādhanasya syāditi cet kā punaḥ pratijñā tadekadeśo vā yasyā
-
PrP-GL 67,31
siddhatvaṃ śaṃkyeta ? dharmadharmisasudāyaḥ pratijñā tadekadeśo dharmī heturyathā naśvaraḥ śabdo śabdatvāditi
PrP-GL 67,32
tathā sādhyadharmaḥ pratijñaikadeśo yathā naśvaraḥ śabdo naśvaratvāt soyaṃ dvividho pratijñārthaikadeśāsiddhau hetuḥ
PrP-GL 67,33
syāditi cet | na dharmiṇo hetutve kasya cidasiddhatānupapatteḥ | yathaiva hi pratyakṣaprayogakāle vādiprativādi
PrP-GL 67,34
prasiddho dharmī tathā tasya hetutvavacane'pi nāsiddhiḥ | sādhyadharmastu hetutvenopādīyamāno na pratijñātārthaika
-
PrP-GL 67,35
deśatvenāsiddho dharmiṇo'pyasiddhiprasaṃgāt | kiṃ tarhi ? svarūpeṇa vāsiddha iti na pratijñārthaikadeśāsiddho
PrP-GL 67,36
nāma hetvābhāsaḥ saṃbhavatīti kathaṃ prakṛtahetau pratijñārthaikadeśāsiddhatvaṃ samudbhāvayan bhāvitānumānasvabhāvaḥ ? |
PrP-GL 67,37
dharmiṇo hetutve'nanvayaprasaṃga iti cet na viśeṣaṃ dharmiṇaṃ kṛtvā sāmānyaṃ hetuṃ bruvatāṃ doṣāsaṃbhavāt | pratyakṣaṃ
-
PrP-GL 67,38
hi viśeṣarūpaṃ dharmī pratyakṣasāmānyaṃ hetuḥ sa kathamananvayaḥ syāt sakalapratyakṣaviśeṣasya vyāpitvāt | dṛṣṭāṃte
PrP-GL 67,39
kvacidabhāvāt ananvaya iti cet na sarve bhāvāḥ kṣaṇikāḥ sattvāt ityāderapi hetorananvayatvaprasakteḥ |
PrP-GL 68,01
athāsya dṛṣṭāṃtena anvayasyāpi sādhyadharmiṇi sarvatrānvayasiddhervikṣe bādhakapramāṇasadbhāvācca nirdoṣatānu
-
PrP-GL 68,02
manyate tata eva pratyakṣatvasya hetornidoṣatāstu sarvathā viśeṣābhāvāt kevalavyatirekiṇo'pi hetoravinā
-
PrP-GL 68,03
bhāvanirṇayāt sādhyasādhanasāmarthyānna kaścidupālaṃbhastato niravadyo'yaṃ hetuḥ pratyakṣasya viśadajñānātmakatvaṃ
PrP-GL 68,04
sādhayatyeva | nacaitadasaṃbhavi sādhyamātmānaṃ pratiniyatasya jñānasya pratyakṣaśabdavācyasyārthasākṣātkāriṇaḥ sarvasya
PrP-GL 68,05
kārtsnyena ekadeśena vā vaiśadyasiddherbādhakābhāvāt | akṣṇoti vyāpnoti jānātītyakṣo hi — ātmānameva
PrP-GL 68,06
kṣīṇāvaraṇaṃ kṣīṇopaśāṃtāvaraṇaṃ vā pratiniyatasya jñānasya pratyakṣaśabdavācyasya kathaṃcidapi vaiśadyaṃ sabhā
-
PrP-GL 68,07
vyamiti sūktaṃ viśadajñānātmakaṃ pratyakṣaṃ |
PrP-GL 68,08
tattrividhaṃ — iṃdriyāniṃdriyātīṃdriyapratyakṣavikalpanāt | tatreṃdriyapratyakṣaṃ sāṃvyavahārikaṃ deśatoviśada
-
PrP-GL 68,09
tvāt | tadvadaniṃdriyapratyakṣaṃ tasyāṃtarmukhākārasya kathaṃ cidvaiśadyasiddheḥ | atīṃdriyapratyakṣaṃ tu dvividhaṃ vikala
-
PrP-GL 68,10
pratyakṣaṃ sakalapratyakṣaṃ ceti | vikalapratyakṣamapi dvividhaṃ — avadhijñānaṃ manaḥparyayajñānaṃ ceti sakalapratyakṣaṃ
PrP-GL 68,11
tu kevalajñānaṃ tadetattritayamapi mukhyaṃ pratyakṣaṃ mano'kṣānapekṣatvāt atītavyavabhicāritvāt sākāravastu
-
PrP-GL 68,12
grāhitvāt sarvathā svaviṣayeṣu vaiśadyācca | tathā coktaṃ tattvārthavārtikakāraiḥ |
PrP-GL 68,13
iṃdriyāniṃdriyānapekṣam atītavyabhicāraṃ sākāragrahaṇaṃ pratyakṣam iti
PrP-GL 68,14
tatreṃdriyāniṃdriyānapekṣamiti vacanāt sāṃvyavahārikasyeṃdriyapratyakṣasyāniṃdriyasya ca deśato viśa
-
PrP-GL 68,15
dasya vyavacchedasiddheḥ | atītavyabhicāramiti vacanāt vibhaṃgajñānasyāvadhipratyakṣābhāsasya nivṛtteḥ |
PrP-GL 68,16
sākāragrahaṇamiti pratipādanāt nirākāragrahaṇasya darśanasya pratyakṣatvavyāvartanāt |
PrP-GL 68,17
sūktaṃ mukhyaṃ pratyakṣatrayaṃ nanu svasaṃdenapratyakṣaṃ caturthaṃ syāditi na maṃtavyaṃ tasya sakalajñānasādhara
-
PrP-GL 68,18
ṇasvarūpatvāt | yathaiva hīṃdriyapratyakṣasya svarūpasaṃvedanamiṃdriyapratyakṣameva anyathā tasya svaparasvarūpasaṃvedakatva
-
PrP-GL 68,19
virodhāt saṃvedanadvayaprasaṃgācca | tathānīṃdriyapratyakṣasya mānasasya svarūpasaṃvedanamaniṃdriyapratyakṣameva tata eva
PrP-GL 68,20
tadvadatīṃdriyapratyakṣatritayameveti na tato'rthāṃtaraṃ svasaṃvedanapratyakṣaṃ | etena śrutajñānasya svarūpasaṃvedanamaniṃ
-
PrP-GL 68,21
driyapratyakṣamuktaṃ pratipattavyaṃ tasyāniṃdriyanimittatvāt vibhramajñānasvarūpasaṃvedanavat | tathā ca sakalaṃ
PrP-GL 68,22
jñānaṃ svarūpasaṃvedanāpekṣayā pramāṇaṃ siddhaṃ bhāvaprameyāpekṣāyāṃ pramāṇābhāsaninhavaḥ |
PrP-GL 68,23
kiṃ punariṃdriyapratyakṣaṃ ? iṃdriyapradhānyādiṃdriyavalādhānādupajāyamānaṃ matijñānaṃ —
PrP-GL 68,24
tadiṃdriyāniṃdriyanimittaṃ |
PrP-GL 68,25
iti vacanāt | taccaturvidhaṃ — avagrahehāvāyadhāraṇāvikalpāt | tatra
viṣayaviṣayisannipātānaṃ
-
PrP-GL 68,26
taramādyagrahaṇamavagrahaḥ | tadgṛhītavastuviśeṣākāṃkṣaṇamīhā | bhavitavyatāpratyayarūpāttadīhitavi
-
PrP-GL 68,27
śeṣaniścayo'vāyaḥ | sāvadhāraṇaṃ jña naṃ kālāṃtarāvismaraṇakāraṇaṃ dhāraṇājñānaṃ
| tadetaccatuṣṭayamapi
PrP-GL 68,28
akṣavyāpārāpekṣaṃ akṣavyāpārābhāve tadanudbhavanāt | mano'pekṣaṃ ca pratihatamanasastadanutpatteḥ | tata eveṃdriya
-
PrP-GL 68,29
pratyakṣaṃ deśato viśadamavisaṃvādakaṃ pratipattavyaṃ sparśanādīndriyanimittasya bahubahuvidhakṣiprānisṛtānuktadhruveṣu
PrP-GL 68,30
taditareṣvartheṣu vartamānasya pratīṃdriyamaṣṭacatvāriṃśadbhedasya vyaṃjanāvagrahabhedairaṣṭacatvāriṃśatā sahitasya saṃkhyāṣṭā
-
PrP-GL 68,31
śītyuttaradviśatī pratipattavyā | tathā aniṃdriyapratyakṣaṃ bahvādidvādaśaprakārārthaviṣayamavagrahādivikalpamaṣṭaca
-
PrP-GL 68,32
tvāriṃśatsaṃkhyaṃ pratipattavyaṃ | yatpunaratīṃdriyapratyakṣavikalpamavadhijñānaṃ tat ṣaḍvidhaṃ anugāmi
-
ananugāmi
-
PrP-GL 68,33
vardhamāna
-
hīyamāna
-
avasthita
-
anavasthitavikalpāt | sapratipātāpratipātayoratraivāṃtarbhāvāt | saṃkṣepatastu
PrP-GL 68,34
trividhaṃ deśāvadhi
-
paramāvadhi
-
sarvāvadhibhedāt | tatra deśāvadhijñānaṃ ṣaḍvikalpamapi saṃbhavati paramāvadhijñānaṃ tu
PrP-GL 68,35
saṃyamaviśeṣaikārthasamavāyibhavāṃtarāpekṣayānanugāmi pratipātaṃ ca pratyeyaṃ | tadbhavāpekṣayā ca tadanugāmyeva nā
-
PrP-GL 68,36
nanugāmi | vardhamānameva na hīyamānaṃ | avasthitameva nānavasthitaṃ | apratipātameva napratipātaṃ tathāvidha
-
PrP-GL 68,37
viśuddhinibaṃdhanatvāt | etena sarvāvabhadhijñānaṃ vyākhyātaṃ | kevalaṃ tadvardhamānamapi na bhavati paramaprakarṣaprāptatvāt
PrP-GL 68,38
sakalāvadhijñānāvaraṇavīryāṃtarāyakṣayopaśamavaśātprasūtatvāt | atisaṃkṣepastu dvividhamavadhijñānaṃ bhavapratyayaṃ
PrP-GL 69,01
guṇapratyayaṃ ceti | tatra bhavapratyayaṃ bahiraṃgadevabhavanārakabhavapratyayanimittatvāt | tadbhāve bhāvāt tadabhāve'
-
PrP-GL 69,02
bhāvāt tattu deśāvadhijñānameva | guṇapratyayaṃ tu samyagdarśanaguṇanimittamasaṃyatasamyagdṛṣṭeḥ | saṃyamāsaṃyamaguṇa
-
PrP-GL 69,03
hetukaṃ saṃyatāsaṃyatasya | saṃyamaguṇanibaṃdhanaṃ saṃyatasya | satyaṃtaraṃgahetau bahiraṃgasya guṇapratyayasya bhāve bhāvāt |
PrP-GL 69,04
tadabhāve cābhāvāt | tathā manaḥparyayajñānaṃ vikalamatīṃdriyapratyakṣaṃ dvedhā ṛjumativikalpāt | tatrarjumati
-
PrP-GL 69,05
manaḥparyayajñānaṃ nirvartitapraguṇavākkāyamanaskṛtārthasya paramanogatasya paricchedakatvāttrividhaṃ | vipulamatimanaḥ
PrP-GL 69,06
paryayajñānaṃ tu nirvartitānirvartitapraguṇāpraguṇavākkāyamanaskṛtārthasya paramanasi sthitasya sphuṭataramavabodhakatvāt
PrP-GL 69,07
ṣaṭprakāraṃ, tathāvidhamanaḥparyayajñānāvaraṇavīryāṃtarāyakṣayopaśamaviśeṣavalāt prādurbhūtatvāt | sakalamatīṃdriya
-
PrP-GL 69,08
pratyakṣaṃ kevalajñānaṃ sakalamohakṣayāt sakalajñānadarśanāvaraṇavīryāṃtarāyakṣayācca samudbhūtatvāt sakalavaiśadya
PrP-GL 69,09
sadbhāvāt sakalaviṣayatvācca | tadvān kaścitpuruṣaviśeṣo bhavatyeva sunirṇītāsaṃbhadbādhakapramāṇatvāt | tathā
PrP-GL 69,10
śāstrajñānena tadvānubhayavādiprasiddhaḥ | nacātrāsiddhaṃ sādhanaṃ sarvātīṃdriyapratyakṣavataḥ puruṣasya pratyakṣādipramā
-
PrP-GL 69,11
ṇairabādhyamānasya sakaladeśakālapuruṣapariṣadapekṣayāpi siddhatvāt sukhādisaṃvedanasyāpi tathaiva pramāṇatvopapatteḥ |
PrP-GL 69,12
anyathā kasyacidiṣṭasiddherasaṃbhavāt | iti saṃkṣepato viśadaṃ jñānaṃ sāṃvyavahārikaṃ mukhyaṃ ca prarūpitaṃ vista
-
PrP-GL 69,13
ratastu tattvārthālaṃkāre parīkṣitamiha dṛṣṭavyaṃ |
PrP-GL 69,14
saṃprati parokṣamucyate — parokṣamaviśadajñānātmakaṃ parokṣatvāt yannāviśadajñānātmakaṃ tanna parokṣaṃ yathā
-
PrP-GL 69,15
tīṃdriyapratyakṣaṃ parokṣaṃ ca vivādādhyāsitaṃ jñānaṃ tasmādaviśadajñānātmakaṃ | nacāsya parokṣatvamasiddhaṃ–akṣebhyaḥ
PrP-GL 69,16
parāvṛttatvāt |
tathopāttānupāttaparapratyayāpekṣaṃ parokṣamiti
tattvārthavārtikakārairabhidhānāt | upātto
PrP-GL 69,17
hi pratyayaḥ karmavaśādātmanā karaṇatvena gṛhītaḥ sparśanādiḥ | tato'nyaḥ punarbahiraṃgaḥ sahakārī pratyayo'nu
-
PrP-GL 69,18
pāttaḥ śabdaliṃgādiḥ tadapekṣaṃ jñānaṃ parokṣamityabhidhīyate | tadapi saṃkṣepato dvedhā matijñānaṃ śrutajñānaṃ ceti
PrP-GL 69,19
ādye parokṣaṃ
iti vacanāt | matiśrutāvadhimanaḥparyayakevalāni hi jñānaṃ | tatrādye matiśrute sūtrapāṭhāpe
-
PrP-GL 69,20
kṣayā lakṣyete te ca parāpekṣatayā parokṣe pratipādite | parānapekṣāṇyavadhimanaḥparyayakevalāni yathā pratyakṣā
-
PrP-GL 69,21
ṇīti | tatrāvagrahādidhāraṇāparyaṃtaṃ matijñānamapi deśatovaiśadyasadbhāvātsāṃvyavahārikaṃ, iṃdriyapratyakṣamatīṃdriyapra
-
PrP-GL 69,22
tyakṣaṃ cābhidhīyamānaṃ na virudhyate tataḥ śeṣasya matijñānasya smṛtisaṃjñāciṃtābhinibodhalakṣaṇasya śrutasya ca
PrP-GL 69,23
parokṣatvavyavasthiteḥ | taduktamakalaṃkadevaiḥ —
PrP-GL 69,24
pratyakṣaṃ viśadaṃ jñānaṃ mukhyasaṃvyavahārataḥ |
PrP-GL 69,25
parokṣaṃ śeṣavijñānaṃ pramāṇamiti saṃgrahaḥ || 1 ||
PrP-GL 69,26
tatra tadityākārānubhūtārthaviṣayā smṛtiḥ aniṃdriyapratyakṣaṃ viśadatvāt sukhādisaṃvedanavadityeke tada
-
PrP-GL 69,27
sat | tasmāttatra vaiśadyāsiddheḥ punarbhāvayato vaiṣadyapratīterbhāvanājñānatvāt tasya ca bhrāṃtatvāta svapnajñā
-
PrP-GL 69,28
navat | pūrvānubhūte'tīte'rthe vaiśadyāsaṃbhavāt smṛtiḥ parokṣameva śrutānumitasmṛtivat ityapare tadityullekhasya
PrP-GL 69,29
sarvasyāṃ smṛtau sadbhāvāt | sā ca pramāṇamavisaṃvādakatvāt pratyakṣavat yatra tu visaṃvādaḥ sā smṛtyābhāsā
PrP-GL 69,30
pratyakṣābhāsavat | tathā tadevedamityākāraṃ jñānaṃ saṃjñā pratyabhijñā tādṛśamevedamityākāraṃ vā vijñānaṃ
PrP-GL 69,31
saṃjñocyate | tasyā ekatvasādṛśyaviṣayatvāddvaividhyopapatteḥ | dvividhaṃ hi pratyabhijñānaṃ tadevedamityekatvani
-
PrP-GL 69,32
baṃdhanaṃ | tādṛśamevedati sādṛśyanibaṃdhanaṃ ca | nanu ca tadevetyatītapratibhāsasya smaraṇarūpatvāt ida
-
PrP-GL 69,33
miti saṃvedanasya pratyakṣarūpatvāt saṃvedanadvitayamevaitat tādṛśamevedamiti smaraṇapratyakṣasaṃvedanadvitayavat
PrP-GL 69,34
tato naikaṃ jñānaṃ pratyabhijñākhyāṃ pratipadyamānaṃ saṃbhavatīti kaścit so'pi na saṃvedanaviśeṣavipaścit
PrP-GL 69,35
smaraṇapratyakṣajanyasya pūrvottaravivartavartyekadravyaviṣayasya pratyabhijñānasyaikasya supratītatvāt | na hi
PrP-GL 69,36
taditi smaraṇaṃ tathāvidhadravyavyavasāyātmakaṃ tasyātītavivartamātragocaratvāt | nāpīdamiti saṃvedanaṃ tasya va
-
PrP-GL 69,37
rtamānavivartamātraviṣayatvāt | tābhyāmupajanyaṃ tu sakalajñānaṃ tadanuvādapurassaraṃ dravyaṃ pratyavamṛśat | tato
-
PrP-GL 70,01
'nyadeva pratyabhijñānamekatvaviṣayaṃ tadapahnave kvacidekānvayāvyavasthānāt saṃtānaikatvasiddhirapi na syāt | nacai
-
PrP-GL 70,02
tadagṛhītapramāṇādapramāṇamiti śaṃkanīyaṃ tasya kathaṃcidapūrvārthatvāt | na hi tadviṣayabhūtamekaṃ dravyaṃ smṛti
-
PrP-GL 70,03
pratyakṣagrāhyaṃ yena tatra pravartamānaṃ pratyabhijñānaṃ gṛhītagrāhi manyeta tadgṛhītātītavartamānavivartatādātmyāt |
PrP-GL 70,04
dravyasya kathaṃcidapūrvārthatve'pi pratyabhijñānasya tadviṣayasya nāpramāṇatvaṃ laiṃgikāderapyapramāṇatvaprasaṃgāt tasyāpi
PrP-GL 70,05
sarvathaivāpūrvārthatvāsiddheḥ | saṃbaṃdhagrāhivijñānaviṣayāt sādhyādisāmānyāt kathaṃcidabhinnasyānumeyasya deśa
-
PrP-GL 70,06
kālaviśiṣṭasya tadviṣayatvāt kathaṃcidapūrvārthatvasiddheḥ bādhakapramāṇānna pramāṇaṃ pratyabhijñānamiti cāyuktaṃ tadbā
-
PrP-GL 70,07
dhakasyāsaṃbhavāt | nahi pratyakṣaṃ tadbādhakaṃ tasya tadviṣaye pravṛttyasaṃbhavāt | sādhakatvavadbādhakatvavirodhāt | yathā
PrP-GL 70,08
hi yadyatra viṣaye na pravartate na tattasya sādhakaṃ bādhakaṃ vā yathā rūpajñānasya rasajñānaṃ na pravartate ca pratyabhijñā
-
PrP-GL 70,09
nasya viṣaye pratyakṣaṃ tasmānna tadbādhakaṃ | pratyakṣaṃ hi na pratyabhijñānaviṣaye pūrvadṛṣṭadṛśyamānaparyāyavyāpini dravye
PrP-GL 70,10
pravartate tasya dṛśyamānaparyāyaviṣayatvāt iti nāsiddhaṃ sādhanaṃ | etenānumānaṃ pratyabhijñānasya bādhakaṃ pratyākhyātaṃ
PrP-GL 70,11
tasyāpi pratyabhijñānaviṣaye pravṛttyayogāt, kvacidanumeyamātre pravṛttisiddheḥ | tasya tadviṣaye pravṛttau vā sarvathā
PrP-GL 70,12
bādhakatvavirodhāt | tataḥ pratyabhijñānaṃ svaviṣaye dravye pramāṇaṃ sakalabādhārahitatvāt pratyakṣavat smṛtivadvā
PrP-GL 70,13
etena sādṛśyanibaṃdhanaṃ pratyabhijñānaṃ pramāṇamāveditaṃ boddhavyaṃ tasyāpi svaviṣaye bodhākārarahitatvasiddheḥ |
PrP-GL 70,14
yathaiva hi pratyakṣaṃ svaviṣaye sākṣātkriyamāṇe smaraṇaṃ ca smaryamāṇe'rthe bādhāvidhuraṃ tathā pratyabhijñānamekatra dravye
PrP-GL 70,15
sādṛśye ca svaviṣaye na saṃbhavadbādhakamiti kathamapramāṇamanumanyemahi | yatpunaḥ svaviṣaye bādhyamānaṃ tatpratyabhi
-
PrP-GL 70,16
jñānābhāsaṃ yathā pratyakṣābhāsaṃ smaraṇābhāsaṃ vā na ca tasyāpramāṇatve sarvathā pramāṇatvaṃ yuktaṃ pratyakṣasyāpyapramā
-
PrP-GL 70,17
ṇatvaprasaṃgāt | tasmādyathā śukle śaṃkhe pītābhāsaṃ pratyakṣaṃ tatraiva śuklābhāsena pratyakṣāṃtareṇa bādhyamānatvāt
PrP-GL 70,18
apramāṇaṃ na punaḥ pīte kanakādau pītābhāsaṃ pratyakṣaṃ | tathā tasminneva svaputrādau tādṛśoyamiti pratyabhijñānaṃ
PrP-GL 70,19
sādṛśyanibaṃdhaḥ sa evāyamityekatvanibaṃdhanena pratyabhijñānena bodhyamānamapramāṇaṃ siddhaṃ na punaḥ sādṛśya eva prava
-
PrP-GL 70,20
rtamānaṃ svaputrādinā sādṛśye'nyaputrādau tādṛśo'yamiti pratyabhijñānaṃ tasyābādhyatvena pramāṇatvāt | evaṃ lūnapu
PrP-GL 70,21
narjātanakhakeśādiriti sādṛśyapratyavamarśipratyabhijñānaṃ tatra tasyābādhyamānatayā pramāṇatvasiddheḥ | tathaiva pūrvā
-
PrP-GL 70,22
nubhūte hi hiraṇyādau pradeśaviśeṣaviśiṣṭe smaraṇaṃ viparītadeśatayā tatsmaraṇasya bādhakamiti na tattatra pramāṇaṃ |
PrP-GL 70,23
yathānubhūtapradeśe tu tathaiva smaraṇaṃ pramāṇamiti boddhavyaṃ | tata idamabhidhīyate yato yatorthaṃ paricchidya pravarta
-
PrP-GL 70,24
māno'rthakriyāyāṃ na visaṃvādyate tattatpramāṇaṃ yathā pratyakṣamanumānaṃ vā | smaraṇāt pratyabhijñānācca arthaṃ pari
-
PrP-GL 70,25
cchidya pravartamāno'rthakriyāyāṃ na visaṃvādyate ca tasmātpramāṇaṃ smaraṇaṃ pratyabhijñānaṃ ceti | tathā parokṣametadavi
-
PrP-GL 70,26
saṃvāditvāt | anumānavat | sādhyasādhanasaṃbaṃdhagrāhitarkavadvā viśadasya bhāvanājñānatvāt | yāvān kaściddhūmaḥ
PrP-GL 70,27
sa sarvaḥ pāvakajanmaiva apāvakajanmā vā na bhavatīti sakaladeśakālavyāptasādhyasādhanasaṃbaddhohāpohalakṣaṇo
PrP-GL 70,28
hi tarkaḥ pramāṇayitavyaḥ tasya kathaṃcidapūrvārthatvāt | pratyakṣānupalaṃbhagṛhītapratiniyatadeśakālasādhyasā
-
PrP-GL 70,29
dhanavyaktimātragrāhitvābhāvāt gṛhītagrahaṇasaṃbhavāt bādhakavarjitatvācca | nahi tarkasya pratyakṣaṃ bādhakaṃ tadvi
-
PrP-GL 70,30
ṣaye tasyāpravṛtteranumānavat pravṛttau vā sarvathā tadbādhakatvavirodhāt kvacideva tadbādhakopapatteḥ | yasya tu tadbādhakaṃ
PrP-GL 70,31
sa tarkābhāso na pramāṇamitīṣṭaṃ śiṣṭaiḥ smaraṇapratyabhijñānābhāsavat | pratyakṣānumānābhāsavadvā tathā pramāṇaṃ
PrP-GL 70,32
tarkastato'rthaṃ paricchidya pravartamānasyārthakriyāyāṃ visaṃvādābhāvāt pratyakṣānumānavaditi pratipattavyaṃ | parokṣaṃ
PrP-GL 70,33
cedaṃ tarkajñānaṃ avisaṃvādakatvāt anumānavat | kiṃ punaranumānaṃ nāma ?
PrP-GL 70,34
sādhanātsādhyavijñānam anumānaṃ |
PrP-GL 70,35
tatra sādhanaṃ sādhyāvinābhāviniyamaniścayaikalakṣaṇaṃ lakṣaṇāṃtarasya sādhanābhāse'pi bhāvāt | svalakṣa
PrP-GL 70,36
ṇasya sādhanasya sādhanānupapatteḥ paṃcādilakṣaṇavat | naca sapakṣe sattvaṃ pakṣadharmatvaṃ vipakṣe cāsattvamātraṃ sādhana
-
PrP-GL 70,37
lakṣaṇaṃ paśyāmastatputratvāditaratatputravadityatra sādhanābhāse tatsadbhāvasiddheḥ | sapakṣe hītaratra tatputre tatputratvasya
PrP-GL 70,38
sādhanasya śyāmatvavyāptasya sattvaṃ prasiddhaṃ | vivādādhyāsite ca tatputre pakṣīkṛte tatputratvasya sadbhāvāt pakṣadharma
-
PrP-GL 70,39
tvaṃ | vipakṣe vā śyāme kvacidanyaputre tatputratvasyābhāvāt vipakṣe'sattvamātraṃ ca | naca tāvatā sādhyasādha
-
PrP-GL 71,01
natvaṃ sādhanasya | nanu sākālyena sādhyanivṛttau sādhananivṛtterasaṃbhavāt paratra gaure'pi tatputre tatputratvasya bhāvāt
PrP-GL 71,02
na samyak sādhanametat iti cet tarhi kārtsnyena sādhyanivṛttau sādhananivṛtterniścayaevaikaṃ sādhanalakṣaṇaṃ saevā
-
PrP-GL 71,03
nyathānupapattiniyamaniścayaḥ syādvādibhiḥ sādhanalakṣaṇamabhidhīyate tatsadbhāve pakṣadharmatvādyabhāve'pi sādhana
-
PrP-GL 71,04
sya samyaktvapratīteḥ udeṣyati śakaṭaṃ kṛttikodayādityasya pakṣadharmatvābhāve'pi prayojakatvavyavasthiteḥ |
PrP-GL 71,05
na hi śakaṭe dharmiṇyudeṣyattāyāṃ sādhyāyāṃ kṛttikāyā udayo'sti tasya kṛttikādharmatvāt tato na pakṣa
PrP-GL 71,06
dharmatvaṃ | yadi punarākāśaṃ kālo vā dharmī tasyodeṣyacchakaṭavattvaṃ sādhyaṃ kṛttikodayasādhanaṃ pakṣadharma eveti
PrP-GL 71,07
mataṃ tadā dharitrīdharmiṇi mahodadhyādhārāgnimattvaṃ sādhyaṃ mahānasadhūmavattvaṃ sādhanaṃ pakṣadharmo'stu tathā ca mahā
-
PrP-GL 71,08
nasadhūmo mahodadhāvagniṃ gamayediti na kaścidapakṣadharmo hetuḥ syāt | athetthametasya sādhanasya pakṣadharmatva
-
PrP-GL 71,09
siddhāvapi na sādhyasādhanasāmarthyamavinābhāviniyamaniścayasyābhāvādityabhidhīyate tarhi sa eva sādhanalakṣa
-
PrP-GL 71,10
ṇamakṣūṇaṃ parīkṣādakṣairupalakṣyate |
PrP-GL 71,11
yopyāha śakaṭodayo bhāvikāraṇaṃ kṛttikodayasya tadanvayavyatirekānuvidhānāt sati hi svakāle
PrP-GL 71,12
bhaviṣyati śakaṭodaye kṛtikodaya upalabhyate nāsatītyanvayavyatirekānuvidhānaṃ siddhaṃ bhaviṣyacchakaṭakṛtti
-
PrP-GL 71,13
kodayayoḥ kāryakāraṇabhāvaṃ sādhayati vinaṣṭavartamānavadeva | yathaivodagādbharaṇiḥ kṛttikodādityatrātīto bhara
-
PrP-GL 71,14
ṇyudayaḥ kāraṇaṃ, kṛttikodayastatkāryaṃ svakāle'tīte sati bharaṇyudaye kṛttikodayasya bhāvādasatyabhāvācca tada
-
PrP-GL 71,15
nvayavyatirekānuvidhānāt kāryakāraṇabhāvaḥ | tathā bhaviṣyadvartamānayorapi prakṛtasādhyasādhanayornyāyasya
PrP-GL 71,16
samānatvāt | nacaikasya kṛttikodayasya bhaviṣyadatītakāraṇadvitiyaṃ virudhyate bhinnadeśayoriva bhinnakālayo
-
PrP-GL 71,17
rapi sahakāritvavirodhāt | sahaikasya kāryasya kāraṇaṃ hi sahakāritvanibaṃdhanaṃ nābhinnakālatvamabhinnadeśavat |
PrP-GL 71,18
nacātītānāgatau bharaṇyudayaśakaṭodayau kṛttikodayasyopādānakāraṇaṃ pūrvakṛttikālakṣaṇasyānudayamāpannasya
PrP-GL 71,19
tadupādānakāraṇatvasaṃpratipatteḥ ? iti so'pi na prātītikavacanaḥ tathā pratītyabhāvāt | kāryakālamaprāpnu
PrP-GL 71,20
vatorvinaṣṭānāgatayoḥ kāraṇatve hi vinaṣṭatamānāgatatamayorapi kāraṇatvaṃ kathaṃ vinivāryaṃ ? pratyāsattiviśeṣā
-
PrP-GL 71,21
bhāvāditi cet tarhi sa eva pratyāsattiviśeṣaḥ kāraṇatvābhimatayoratītānāgatayoḥ kāraṇatve heturvaktavyaḥ |
PrP-GL 71,22
sa cātītasya kārye vyāpārastāvanna bhavati sarvathāpi kāryakāle tadasattvādanāgatavat | tadbhāve bhāvapratyāsa
-
PrP-GL 71,23
ttiviśeṣa ityapyasāraṃ atītasyānāgatasya cābhāva eva kāryasya bhāvāt bhāve cābhāvāt anyathā kāryakāra
-
PrP-GL 71,24
ṇayorekakālatāpatteḥ sakalasaṃtānānāmekakṣaṇavartitvaprasaṃgaḥ | naikakṣaṇasaṃtāno nāma tasyāparāmṛṣṭabheda
-
PrP-GL 71,25
nānākāryakāraṇalakṣaṇatvāt |
PrP-GL 71,26
yadapyabhyadhāyi kāraṇasyātītasyānāgatasya ca svakāle bhāve kāryasya bhāvāt abhāve cābhāvāt tada
PrP-GL 71,27
bhāvābhāvo'nvayavyatirekānuvidhānalakṣaṇaḥ pratyāsattiviśeṣo'styeva iti tadapyasaṃgataṃ kāraṇatvānabhimatā
-
PrP-GL 71,28
tītānāgatatamayorapi tathā tadbhāvaprasaṃgāt | kāryasya bhinnadeśasya tu kāraṇatve yuktastadbhāvabhāvaḥ kalaśakuṃ
-
PrP-GL 71,29
bhakārādivat | kuṃbhakārādiṣu hi bhinnasvadeśeṣu satsu kalaśasya bhāvo'satsu cābhāvasteṣāṃ tatra vyāpārāt |
PrP-GL 71,30
kāraṇatvānabhimatasya tu bhinnadeśasya na kārye tadbhāvabhāvo tatra tasyāvyāpārāt atītānāgatavat | sato hi
PrP-GL 71,31
kasya citkvacidvyāpāraḥ śreyān na punarasataḥ kharaviṣāṇāderiveti yuktaṃ tato bhinnadeśasyāpi kasyacidekasya
PrP-GL 71,32
kārye vyāpriyamāṇasya sahakārikāraṇatvaṃ pratītimanusarati na punarbhinnakālasya pratītyatilaṃghanāt tato na
PrP-GL 71,33
kṛttikodayaśakaṭodayayoḥ kāryakāraṇabhāvaḥ samavatiṣṭate vyāpyavyāpakabhāvavat | satyapi tayoḥ kāryakāraṇabhāve
PrP-GL 71,34
na hetoḥ pakṣadharmatvaṃ yujyate iti pakṣadharmamaṃtareṇāpi hetorgamakatvasiddherna tallakṣaṇamutprekṣyate | tathā na sapakṣa
PrP-GL 71,35
eva sattvaṃ niścitaṃ tadabhāve'pi sarvabhāvānāmanityatve sādhye sattvādeḥ sādhanasya svayaṃ sādhutvasamarthanāt |
PrP-GL 71,36
vipakṣe punarasattvameva niścitaṃ sādhyāvinābhāviniyamaniścayarūpameveti tadeva hetoḥ pradhānalakṣaṇamastu kimatra
PrP-GL 71,37
lakṣaṇāṃtareṇa ?
PrP-GL 71,38
atha matametatpakṣadharmatvamasiddhatvamasiddhatvavyavacchedārthaṃ sādhanasya lakṣaṇaṃ niścīyate | sapakṣa eva sattvaṃ
PrP-GL 71,39
viruddhatvavyavacchedāya | vipakṣe cāsattvaṃ–anekāṃtitvavyavacchittaye | tadaniścaye hetorasiddhatvādidoṣatrayaparihārā
-
PrP-GL 72,01
saṃbhavāt trairūpyaṃ tallakṣaṇaṃ saphalameva | taduktaṃ —
PrP-GL 72,02
hetostriṣvapi rūpeṣu nirṇayastena varṇitaḥ |
PrP-GL 72,03
asiddhaviparītārthavyabhicārivipakṣataḥ iti || 1 ||
PrP-GL 72,04
tadapyaparīkṣitābhidhānaṃ saugatasya hetoranyathānupapattiniyamaniścayādeva doṣatrayaparihārasiddheḥ svayama
-
PrP-GL 72,05
siddhasyānyathānupapattiniyamaniścayāsaṃbhavāt | anaikāṃtikaviparītārthavat tasya tathopapattiniyamaniścaya
-
PrP-GL 72,06
rūpatvāt | tasya cāsiddhavyabhicāriṇi viruddhe ca hetāvasaṃbhāvanīyatvāt | rūpatrayasyāvinābhāva
-
PrP-GL 72,07
niyamaprapaṃcatvāt sādhanalakṣaṇatve tata eva rūpaprapaṃcakasya sādhanalakṣaṇatvamastu | pakṣavyāpakatvānvayavya
-
PrP-GL 72,08
tirekābādhitaviṣayatvāsatpratipakṣarūpāṇi hi paṃcāpyavinābhāvaniyamaprapaṃca eva bādhitaviṣayasya satpra
-
PrP-GL 72,09
tipakṣitasya cāvinābhāvaniyamāniścayāt pakṣāvyāpakānanvayāvyatirekavat | na pakṣadharmatve satyeva sā
-
PrP-GL 72,10
dhanasya siddhatvaṃ yenāsiddhavivekatastattasya lakṣaṇaṃ, apakṣadharmasyāpi siddhatvasamarthanāt | nāpi sapakṣe
PrP-GL 72,11
sattve eva viparītārthavivekaḥ sarvānekāṃtātmakatvasādhane sattvādeḥ sapakṣe sattvābhāve'pi viruddhatvābhā
-
PrP-GL 72,12
vāt parasya sarvānityatvasādhanavat | naca vyatirekamātre satyapi vyabhicāriviveke śyāmatve sādhye
-
PrP-GL 72,13
tatputratvādervyabhicārasādhanāt vyatirekaviśeṣastu tadevānyathānupapannatvamiti na trīṇi rūpāṇyavinā
PrP-GL 72,14
bhāvaniyamaprapaṃcaḥ teṣu satsu hetoranyathānupapattidarśanāt | teṣāṃ tatprapaṃcatve kālākāśādīnāmapi tatpra
-
PrP-GL 72,15
paṃcatvaprasaktisteṣvapi satsu taddarśanāt | teṣāṃ sarvasādharaṇatvānna heturūpatvamityapi pakṣadharmatvādiṣu samānaṃ
PrP-GL 72,16
teṣāmapi sādhāraṇatvāddhetvābhāseṣvapi bhāvāt | tato'sādhāraṇaṃ lakṣaṇamācakṣāṇairanyathānupapannatvameva niyataṃ
PrP-GL 72,17
hetulakṣaṇaṃ pakṣīkartavyaṃ | tathoktaṃ —
PrP-GL 72,18
anyathānupapannatvaṃ yatra tatra trayeṇa kiṃ
PrP-GL 72,19
nānyathānupapannatvaṃ yatra tatra trayeṇa kiṃ || 1 || iti
PrP-GL 72,20
etena paṃcarūpāṇi hetoravinābhāvaniyamaprapaṃca eva ityetadapāstaṃ satyapyabādhitaviṣayatve satpratipakṣe
PrP-GL 72,21
cāvinābhāvaniyamānavalokāt | pakṣavyāpakatvānyayavyatirekavat | sa śyāmastatputratvāditaratatputravat
PrP-GL 72,22
ityatra tatputratvasya hetorviṣaye śyāmatve bādhakasya pratyakṣāderabhāvāt avādhitaviṣayatvasiddhāvapi avinā
-
PrP-GL 72,23
bhāvaniyamāsattvāt aśyāmena tatputreṇa vyabhicārāt | tathā tasya śyāmatvasādhanānumānasya pratipakṣasyāsa
-
PrP-GL 72,24
ttvāt asatpratipakṣatve satyapi vyabhicārātsādhanasya tadabhāvaḥ pratipattavyaḥ | tadatraivaṃ vaktavyaṃ —
PrP-GL 72,25
anyathānupapannatvaṃ rūpaiḥ kiṃ paṃcabhiḥ kṛtaṃ
PrP-GL 72,26
nānyathānupapannatvaṃ rūpaiḥ kiṃ paṃcabhiḥ kṛtaṃ || 1 || iti
PrP-GL 72,27
tadevamanyathānupapattiniyamaniścaya evaikaṃ sādhanasya lakṣaṇaṃ pradhānaṃ tasminsati trilakṣaṇasya paṃcala
-
PrP-GL 72,28
kṣaṇasya prayogo nivāryate eveti prayogaparipāṭyāḥ pratipādyānurodhataḥ parānugrahapravṛttairabhyupagamāt | tathā cā
-
PrP-GL 72,29
bhyadhāyi
kumāranaṃdi
bhaṭṭārakaiḥ —
PrP-GL 72,30
anyathānupapattyekalakṣaṇaṃ liṃgamaṃgyate
PrP-GL 72,31
prayogaparipāṭī tu pratipādyānurodhataḥ || 1 || iti
PrP-GL 72,32
tacca sādhanaṃ ekalakṣaṇaṃ sāmanyādekavidhamapi viśeṣato'tisaṃkṣepāddvividhaṃ vidhisādhanaṃ saṃkṣepāstrividhaṃ
-
PrP-GL 72,33
mabhidhīyate kāryaṃ kāraṇasya, kāraṇaṃ kāryasya, akāryakāraṇamakāryakāraṇasyeti prakārāṃtarasyātraivāṃtarbhāvāt |
PrP-GL 72,34
tatra kāryaṃ hetuḥ, agniratra dhūmāt iti kāryakāryāderatraivāṃtargatatvāt | kāraṇaṃ hetuḥ — astyatra chāyā chatrāt
PrP-GL 72,35
iti kāraṇakāraṇāderatrānupraveśānnārthātaratvaṃ | na cānukūlatvamātramatyakṣaṇaprāptaṃ vā kāraṇaṃ liṃgamucyate yena
PrP-GL 72,36
pratibaṃdhavaikalyasaṃbhavādvyabhicāri syāt | dvitīyakṣaṇe kāryasya pakṣīkaraṇādanumānānarthakatvaṃ vā kāryāvinā
-
PrP-GL 72,37
bhāviniyamatayā niścitasyānumānakālaprāptasya kāraṇasya viśiṣṭasya liṃgatvāt | akāryakāraṇaṃ caturvidhaṃ —
PrP-GL 72,38
vyāpyaṃ sahacaraṃ pūrvacaraṃ, uttaracaraṃ ceti | tatra vyāpyaliṃgaṃ vyāpakasya yathā sarvamanekāṃtātmakaṃ sattvāditi
PrP-GL 72,39
sattvaṃ hi vastutvaṃ —
PrP-GL 73,01
utpādavyayadhrauvyayuktaṃ sat
PrP-GL 73,02
iti vacanāt | naca tadekāṃtena sunayaviṣayeṇa vyabhicāri tasya vastvaṃśatvāt | sahacaraṃ liṃgaṃ yathā —
PrP-GL 73,03
asti tejasi sparśasāmānyaṃ na rūpasāmānyasya kāryaṃ kāraṇaṃ vā nāpi rūpasāmānyaṃ sparśasāmānyasya tayoḥ
PrP-GL 73,04
sarvatra sarvadā samakālatvāt sahacaratvaprasiddheḥ | etena saṃyogina ekārthasamavāyinaśca sādhyasamakālasya
PrP-GL 73,05
sahacaratvaṃ niveditamekasāmagryadhīnasyaiva pratipattavyaṃ samavāyinaḥ kāraṇatvavat | pūrvacaraṃ liṃgaṃ yathodeṣyati
PrP-GL 73,06
śakaṭaṃ kṛttikodayāt iti pūrvapūrvacarādyanenaiva saṃgṛhītaṃ | uttaracaraliṃgaṃ yathā — udagādbharaṇiḥ kṛtikodayāt
PrP-GL 73,07
iti, uttarottaracarametenaiva saṃgṛhyate tadetatsādhyasya vidhau sādhanaṃ ṣaḍvidhamuktaṃ | pratiṣedhe tu pratiṣedhyasya viruddhaṃ
PrP-GL 73,08
kāryaṃ viruddhaṃ kāraṇaṃ viruddhākāryakāraṇaṃ ceti | tatra viruddhakāryaliṃgaṃ
-
nāstyatra śītasparśo dhūmāt iti śīta
PrP-GL 73,09
sparśena hi viruddho vanhiḥ tasya kāryaṃ dhūma iti viruddhakāraṇaṃ | nāsya puṃso'satyamasti samyagjñānāt iti viruddhaṃ
PrP-GL 73,10
hyasatyena satyaṃ tasya kāraṇaṃ samyagjñānaṃ yathārthajñānaṃ rāgadveṣarahitaṃ tatkutaścitsuktābhidhānādeḥ prasiddhyat
PrP-GL 73,11
satyaṃ sādhayati | tacca siddhyadasatyaṃ pratiṣedhayati iti | viruddhākāryakāraṇaṃ caturvidhaṃ–viruddhavyāpyaṃ viruddhasaha
-
PrP-GL 73,12
caraṃ viruddhapūrvacaraṃ viruddhottaracaraṃ ceti tatra viruddhavyāpyaṃ nāstyatra śītasparśaḥ, auṣṇyāt | auṣṇyaṃ hi
PrP-GL 73,13
vyāpyamagneḥ sa ca viruddhaḥ śītasparśena pratiṣedhyeneti | viruddhasahacaraṃ nāstyasya mithyājñānaṃ samyagdarśanāditi
PrP-GL 73,14
mithyājñānena hi samyagjñānaṃ viruddhaṃ tatsahacaraṃ samyagdarśanamiti | viruddhapūrvacaraṃ nodeṣyati muhūrtāṃte śaṃkaṭaṃ
PrP-GL 73,15
revatyudayāt | śakaṭodayaviruddho hyaśvanyudayaḥ tatpūrvacaro revatyudayaḥ | viruddhottaracaraṃ–muhūrtāt prāṅgodagādbharaṇiḥ
PrP-GL 73,16
puṣpodayāditi | bharaṇyudayaviruddho hi punarvasūdayaḥ taduttaracaraḥ puṣpodaya iti | tānyetāni sākṣātpratiṣedhya
-
PrP-GL 73,17
viruddhakāryādīni liṃgāni vidhidvāreṇa pratiṣedhasādhanāni ṣaḍabhihitāni | paraṃparayā tu kāraṇaviruddhakāryaṃ vyāpa
-
PrP-GL 73,18
kaviruddhakāryaṃ kāraṇavyāpakaviruddhakāryaṃ vyāpakakāraṇaviruddhakāryaṃ kāraṇaviruddhakāraṇaṃ vyāpakaviruddhakāraṇaṃ kāra
-
PrP-GL 73,19
ṇavyāpakaviruddhakāraṇaṃ vyāpakakāraṇaviruddhakāraṇaṃ ceti tathā kāraṇaviruddhavyāpyādīni kāraṇaviruddhacahacarā
-
PrP-GL 73,20
dīni ca yathāpratīti vaktavyāni | tatra kāraṇaviruddhakāryaṃ–nāstyasya himajanitaromaharṣādiviśeśo dhūmāt
PrP-GL 73,21
iti pratiṣedhyasya hi romaharṣādiviśeṣasya kāraṇaṃ himaṃ tadviruddho'gniḥ tatkāryaṃ dhūma iti | vyāpakaviruddhakāryaṃ
PrP-GL 73,22
nāstyatra śītasāmānyavyāptaḥ śītasparśaviśeṣo dhūmāt iti śītasparśaviśeṣasya hi niṣedhyasya vyāpakaṃ śī
-
PrP-GL 73,23
tasāmānyaṃ tadviruddho'gniḥ tasya kāryaṃ dhūma iti | kāraṇavyāpakaviruddhakāryaṃ nāstyatra himatvavyāptahimaviśe
-
PrP-GL 73,24
ṣajanitaromaharṣādiviśeṣo dhūmāt iti romaharṣādiviśeṣasya hi kāraṇaṃ himaviśeṣastasya vyāpakaṃ himatvaṃ
PrP-GL 73,25
tadviruddhogniḥ tatkāryaṃ dhūma iti | vyāpakakāraṇaviruddhakāryaṃ — nāstyatra śītasparśaviśeṣastadvyāpakaśītaspa
-
PrP-GL 73,26
rśamātrakāraṇahimaviruddhāgnikāryadhūmāditi śītasparśaviśeṣasya hi vyāpakaṃ śītasparśamātraṃ tasya kāraṇaṃ himaṃ
PrP-GL 73,27
tadviruddhognistatkāryaṃ dhūma iti | kāraṇaviruddhakāraṇaṃ–nāstyasya mithyācaraṇaṃ tattvārthopadeśagrahaṇāt mi
-
PrP-GL 73,28
thyācaraṇasya hi kāraṇaṃ mithyājñānaṃ tadviruddhaṃ tattvajñānaṃ tasya kāraṇaṃ tattvārthopadeśagrahaṇaṃ | tattvārtho
-
PrP-GL 73,29
padeśaśravaṇe satyapi kasya cittatvajñānāsaṃbhavād grahaṇavacanaṃ | tattvārthānāṃ śraddhānapūrvakaṃ–avadhāraṇaṃ hi
PrP-GL 73,30
grahaṇamiṣṭaṃ, anyathāsya grahaṇābhāsatvāt | mithyācaraṇasya vātra nāstitā sādhyate na punaranācaraṇasya
PrP-GL 73,31
tattvārthopadeśagrahaṇādutpannatattvajñānasyāpyasaṃyatasamyagdṛṣṭeścāritrāsaṃbhavāt — anācārasya prasiddheḥ | na tu mi
-
PrP-GL 73,32
thyācaraṇamapyasya saṃbhavati tattvajñānavirodhāt tena saha tasyānavasthānāt iti | tathā vyāpakaviruddhakāraṇaṃ
PrP-GL 73,33
liṃgaṃ–nāstyasyātmani mithyājñānaṃ tattvārthopadeśagrahaṇāt iti ātmani mithyājñānaviśeṣasya vyāpakaṃ mithyā
-
PrP-GL 73,34
jñānamātraṃ tadviruddhaṃ satyajñānaṃ tasya kāraṇaṃ tattvārthopadeśagrahaṇaṃ yathārthopavarṇitamiti | kāraṇavyāpakaviruddha
-
PrP-GL 73,35
kāraṇaṃ–nāstyasya mithyācaraṇaṃ tattvārthopadeśagrahaṇāditi atra mithyācaraṇasya kāraṇaṃ mithyājñānaviśeṣaḥ
PrP-GL 73,36
tasya vyāpakaṃ mithyājñānamātraṃ tadviruddhaṃ tattvajñānaṃ, tasya kāraṇaṃ tattvārthopadeśagrahaṇamiti pratyeyaṃ |
PrP-GL 73,37
vyāpakakāraṇaviruddhakāraṇaṃ liṃgaṃ nāstyasya mithyācaraṇaviśeṣastattvārthopadeśagrahaṇāditi mithyācaraṇa viśe
-
PrP-GL 73,38
ṣasya hi vyāpakaṃ mithyācaraṇasāmānyaṃ tasya kāraṇaṃ mithyājñānaṃ tadviruddhaṃ tattvajñānaṃ tasya kāraṇaṃ tattvārthopade
-
PrP-GL 74,01
śagrahaṇamiti tathā kāraṇaviruddhavyāpyaṃ liṃgaṃ na saṃti sarvathaikāṃtavādinaḥ praśamasaṃvegānukaṃpāstikyāni
PrP-GL 74,02
vaiparyāsikamithyādarśanaviśeṣāt | praśamādīnāṃ hi kāraṇaṃ samyagdarśanaṃ tadviruddhaṃ mithyādarśanasāmānyaṃ tena
PrP-GL 74,03
vyāpyaṃ mithyādarśanaṃ vaiparyāsikaviśiṣṭamiti | vyāpakaviruddhavyāpyaṃ–na saṃti syādvādino vaiparyāsikādimi
-
PrP-GL 74,04
thyādarśanaviśeṣāḥ satyajñānaviśeṣāt iti vaiparyāsikādimithyādarśanaviśeṣāṇāṃ hi vyāpakaṃ mithyādarśanasā
-
PrP-GL 74,05
mānyaṃ tadviruddhaṃ tattvajñānasāmānyaṃ tasya vyāpyastattvajñānaviśeṣa iti | kāraṇavyāpakaviruddhavyāpyaṃ — na
PrP-GL 74,06
saṃtyasya praśamādīni mithyājñānaviśeṣāditi, praśamādīnāṃ hi kāraṇaṃ samyagdarśanaviśeṣaḥ tasya vyāpakaṃ samya
-
PrP-GL 74,07
gdarśanasāmānyaṃ tadviruddhaṃ mithyājñānasāmānyaṃ tena vyāpto mithyājñānaviśeṣa iti | vyāpakakāraṇaviruddha
PrP-GL 74,08
vyāpyaṃ liṃgaṃ na saṃtyasya tattvajñānaviśeṣāḥ mithyārthopadeśagrahaṇaviśeṣāt | tattvajñānaviśeṣāṇāṃ vyāpakaṃ
PrP-GL 74,09
tattvajñānasāmānyaṃ tasya kāraṇaṃ tattvārthopadeśagrahaṇaṃ tadviruddhaṃ mithyārthopadeśagrahaṇasāmānyaṃ tena vyāpto
PrP-GL 74,10
mithyārthopadeśagrahaṇaviśeṣa iti | evaṃ kāraṇaviruddhasahacaraṃ liṃgaṃ–saṃtyasya praśamādīni mithyājñānāditi
PrP-GL 74,11
praśamādīnāṃ hi kāraṇaṃ samyagdarśanaṃ tadviruddhaṃ mithyādarśanaṃ tatsahacaraṃ mithyājñānamiti | vyāpakaviruddha
-
PrP-GL 74,12
sahacaraṃ–na saṃtyasya mithyādarśanaviśeṣāḥ samyagjñānāditi mithyādarśanaviśeṣāṇāṃ hi vyāpakaṃ mithyādarśa
-
PrP-GL 74,13
nasāmānyaṃ tadviruddhaṃ tattvārthaśraddhānaṃ samyagdarśanaṃ tatsahacaraṃ samyagjñānamiti | kāraṇavyāpakaviruddhasahacaraṃ —
PrP-GL 74,14
na saṃtyasya praśamādīni mithyājñānāditi praśamādīnāṃ hi kāraṇaṃ samyagdarśanaviśeṣāsteṣāṃ vyāpakaṃ samya
-
PrP-GL 74,15
gdarśanasāmānyaṃ tadviruddhaṃ mithyādarśanaṃ tatsahacaraṃ mithyājñānamiti | vyāpakakāraṇaviruddhasahacaraṃ na saṃtyasya
PrP-GL 74,16
mithyādarśanaviśeṣāḥ satyajñānāditi mithyādarśanaviśeṣāṇāṃ hi vyāpakaṃ mithyādarśanasāmānyaṃ tasya kāraṇaṃ
PrP-GL 74,17
darśanamohodayastadviruddhaṃ samyagdarśanaṃ tatsahacaraṃ samyagjñānamiti | tadetsāmānyato virodhiliṃgaṃ, prapaṃcato
PrP-GL 74,18
dvāviṃśatiprakāramapi bhūtamabhūtasya gamakamanyathānupapannatvaniyamaniścayalakṣaṇatvāt pratipattavyaṃ | bhūtaṃ bhūtasya
PrP-GL 74,19
prayojakaṃ kāryādi ṣaṭprakāraṃ pūrvamuktaṃ | taditthaṃ vidhimukhena vidhāyakaṃ
-
pratiṣedhamukhena pratiṣedhakaṃ ca liṃgama
-
PrP-GL 74,20
bhidhāya sāṃprataṃ pratiṣedhamukhena vidhāyakaṃ pratiṣedhakaṃ ca sādhanamabhidhīyate tatrābhūtaṃ bhūtasya vidhāyakaṃ
-
yathā —
PrP-GL 74,21
astyasya prāṇino vyādhiviśeṣo nirāmayaceṣṭānupalabdheriti | tathā — asti sarvathaikāṃtavādināmajñānādi
-
PrP-GL 74,22
rdoṣaḥ yuktiśāstrāviruddhavacanābhāvāt iti astyasya munerāptatvaṃ visaṃvādakatvābhāvāt | abhūdetasya tāla
-
PrP-GL 74,23
phalasya patanakarma vṛṃtasaṃyogābhāvāt iti vahudhā dṛṣṭavyaṃ | tathaivābhūtamabhūtasya pratiṣedhasya pratiṣedhakaṃ yathā —
PrP-GL 74,24
nāstyatra śavaśarīre buddhirvyāpāravyāhārākāraviśeṣānupalabdheriti kāryānupalabdhiḥ | na saṃtyasya praśamādīni
PrP-GL 74,25
tattvārthaśraddhānānupalabdheriti kāraṇānupalabdhiḥ | nāstyatra śiṃśapā vṛkṣānupalabdheriti vyāpakānupalabdhiḥ |
PrP-GL 74,26
nāstyasya tattvajñānaṃ samyagdarśanābhāvāt iti sahacarānupalabdhiḥ | na bhaviṣyati muhūrtāṃte śakaṭodayaḥ kṛtti
-
PrP-GL 74,27
kodayānupalabdheriti pūrvacarānupalabdhiḥ | nodagādbharaṇirmuhūrtātprākkṛttikodayānupalabdheriti uttaracarānupa
-
PrP-GL 74,28
labdhiḥ | eva paraṃparayā kāraṇādyanupalabdhiḥ vyāpakavyāpakānupalabdhyādikamapi bahudhā pratiṣedhadvāreṇa
PrP-GL 74,29
pratiṣedhasādhanamavadhāraṇīyaṃ |
PrP-GL 74,30
atra saṃgrahaślokāḥ —
PrP-GL 74,31
syātkāryaṃ kāraṇavyāpyaṃ prāk sahottaracāri ca
PrP-GL 74,32
liṃgaṃ tallakṣaṇavyāpterbhūtaṃ bhūtasya sādhakaṃ || 1 ||
PrP-GL 74,33
ṣoḍhā viruddhakāryādi sākṣādevopavarṇitaṃ
PrP-GL 74,34
liṃgaṃ bhūtamabhūtasya liṃgalakṣaṇayogataḥ || 2 ||
PrP-GL 74,35
pāraṃparyāttu kāryaṃ syāt kāraṇaṃ vyāpyameva ca
PrP-GL 74,36
sahacāri ca nirdiṣṭaṃ pratyekaṃ taccaturvidhaṃ || 3 ||
PrP-GL 74,37
kāraṇāddviṣṭhakāryādibhedenodāhṛtaṃ purā
PrP-GL 74,38
yathā ṣoḍaśabhedaṃ syāt dvāviṃśātividhaṃ tataḥ || 4 ||
PrP-GL 74,39
liṃgaṃ samuditaṃ jñeyamanyathānupapattimat
PrP-GL 75,01
tathā bhūtamabhūtasyāpyūhyamanyadapīdṛśaṃ || 5 ||
PrP-GL 75,02
abhūtaṃ bhūtamunnītaṃ bhūtasyānekadhā budhaiḥ
PrP-GL 75,03
tathā 'bhūtamabhūtasya yathāyogyamudāharet || 6 ||
PrP-GL 75,04
bahudhāpyevamākhyātaṃ saṃkṣepeṇa caturvidhaṃ
PrP-GL 75,05
atisaṃkṣepato dvedhopalaṃbhānupalaṃbhabhṛt || 7 ||
PrP-GL 75,06
etena kāryasvabhāvānupalaṃbhavikalpāt trividhameva liṃgamiti niyamaḥ pratyākhyātaḥ sahacarāderliṃgāṃtaratvāt
PrP-GL 75,07
pratyakṣapūrvakaṃ trividhamanumānaṃ
-
pūrvavaccheṣavatsāmānyatodṛṣṭamityapi | yadi pūrvavaccheṣavat kevalānvayi, pūrvavatsāmānya
-
PrP-GL 75,08
todṛṣṭaṃ kevalavyatireki pūrvavaccheṣavatsāmānyatodṛṣṭamanvayavyatireki vyākhyāyate trisūtrīkaraṇādasya sūtrasya tadā na
PrP-GL 75,09
kiṃcidviruddhaṃ nigaditaliṃgaprakāreṣu trividhasyāpi saṃbhavāt | yathopapattiniyamātkevalānvayino gamakatvāvirodhāt |
PrP-GL 75,10
tatra vaidharmyadṛṣṭāṃtābhāve'pi sādhyāvinābhāvaniyamaniścayāt | atha pūrvavatkāraṇātkāryānumānaṃ śeṣavat kāryā
-
PrP-GL 75,11
tkāraṇānumānaṃ sāmānyato dṛṣṭaṃ | akāryakāraṇādakāryakāraṇānumānaṃ sāmānyato'vinābhāvamātrāditi vyākhyāyate
PrP-GL 75,12
tadāpi syādvādināmabhimatameva tathā sarvahetuprakārasaṃgrahasya saṃkṣepataḥ pratipādanāt | yadāpi pūrvavatpūrvaliṃga
-
PrP-GL 75,13
liṃgisaṃbaṃdhasya kvacinniścayādanyatra pūrvavadvartamānaṃ śeṣavatpariśeṣānumānaṃ prasaktapratiṣedhe pariśiṣṭasya pratipatteḥ |
PrP-GL 75,14
sāmānyato dṛṣṭaṃ viśiṣṭavyaktau saṃbaṃdhāgrahaṇātsāmānyena dṛṣṭaṃ yathā — gatimānādityaḥ deśāddeśāṃtaraprāpteḥ devada
-
PrP-GL 75,15
ttavaditi vyākhyā vidhīyate tadāpi syādvādināṃ nānavadheyaṃ pratipāditahetuprapaṃcasyaiva viśeṣaprakāśanāt |
PrP-GL 75,16
sarvaṃ hi liṃgaṃ pūrvavadeva pariśeṣānumānasyāpi pūrvavattvasiddheḥ, prasaktapratiṣedhasya pariśiṣṭapratipattyavinābhūtasya
PrP-GL 75,17
pūrvaṃ kvacinniścitasya vivādādhyāsitapariśiṣṭapratipattau sādhanasya prayogāt | sāmānyatodṛṣṭasya ca pūrvavattva
-
PrP-GL 75,18
pratīteḥ kvaciddeśāṃtaraprāpteḥ | gatimatyavinābhāvinyā eva devadattādau pratipatteranyathā tadanumānāpravṛtteḥ |
PrP-GL 75,19
pariśeṣānumānameva vā sarvaṃ saṃpratīyate pūrvavato'pi dhūmātpāvakānumānasya prasaktau pāvakapratiṣedhāt pravṛttighaṭanāt |
PrP-GL 75,20
tadapratipattau vivādānupapatteranumānavaiyarthyāt tathā sāmānyatodṛṣṭasyāpi deśāṃtaraprāpterādityagatyanumānasya
PrP-GL 75,21
tadagatimattvasya prasaktasya pratiṣedhādupapatteriti | sakalaṃ sāmānyatodṛṣṭameva vā sarvatra sāmānyenaiva liṃgaliṃgi
PrP-GL 75,22
saṃbaṃdhapratipatterviśeṣatastatsaṃbaṃdhasya pratipattumaśakteḥ | kena cidviśeṣeṇa liṃgabhedakalpanā na nivāryate eva
PrP-GL 75,23
prakārāṃtaratastadbhedakalpanāvat | kevalamanyathānupapannatvaniyamaniścaya eva hetoḥ prayojakatvanimittaṃ tasmin
PrP-GL 75,24
sati hetuprakārabhedaparikalpanāyāḥ pratipatturabhiprāyavaicitryāt | vaicitryaṃ nānyatheti suniścitaṃ naścetasi tathā
PrP-GL 75,25
pratīterabādhyamānatvāt | yadāpi–avītaṃ vītaṃ vītāvītamiti liṃgaṃ trividhamanumanyate tadāpi nānyathānupapannatva
PrP-GL 75,26
niyamaniścayalakṣaṇamatikramya vyavatiṣṭhate | nāpi pratipāditahetuprapaṃcabahirbhūtaṃ samayāṃtarabhāṣayā kevalānvayyādi
PrP-GL 75,27
trayasyaiva tathāvidhānāt | kvacitsādhyasādhanadharmayoḥ sāhacaryamavinābhāvaniyamalakṣaṇamupalabhyānyatra sādhanadharma
-
PrP-GL 75,28
darśanāt | sādhyadharmapratipattirāvītamucyate yathā guṇāguṇinau parasparaṃ bhinnau bhinnapratyayaviṣayatvāt ghaṭapaṭava
-
PrP-GL 75,29
dīti tacca kevalānvayīṣyate kathaṃcidbhedaeva sādhye 'nyathānupapannatvasiddheḥ sarvathā bhede guṇaguṇibhāvavirodhāt
PrP-GL 75,30
gamakatvāsiddheḥ | tathā kvacidekasya dharmasya vyāvṛttau parasya dharmasya vyāvṛttiṃ niyamavatīmupalabhyānyatra
PrP-GL 75,31
taddharmasya niścayāt sādhyasiddhirvītaṃ kathyate yathā sātmakaṃ jīvaccharīraṃ prāṇādimattvāt iti tadidaṃ kevala
PrP-GL 75,32
vyatirekīṣṭhaṃ pariṇāminātmanā sātmakatvavyāvṛttau bhasmani prāṇādimattvavyāvṛttiniyamaniścayāt niranvaya
PrP-GL 75,33
kṣaṇikacittavat kūṭasthenātmanā prāṇādyarthakriyāniṣpādanavirodhāt | vītāvitaṃ tu tadubhayalakṣaṇayogādanva
-
PrP-GL 75,34
yavyatireki dhūmādeḥ pāvakādyanumānaṃ prasiddhameveti na hetvaṃtaramasti tataḥ sūktaṃ — anyathānupapattiniyamaniścaya
-
PrP-GL 75,35
lakṣaṇaṃ sādhanaṃ atisaṃkṣepavistarato'bhihitasya sakalasādhanaviśeṣasya tena vyāptatvāt | tathāvidhalakṣaṇātsā
-
PrP-GL 75,36
dhanāt sādhye sādhayituṃ śakye, abhiprete kvacidaprasiddhe ca vijñānamanumānamiti | sādhayitumaśakye sarvathaikāṃte
PrP-GL 75,37
sādhanasyāpravṛtteḥ tatra tasya viruddhatvāt svayamanabhiprete cātiprasaṃgāt prasiddhe ca vaiyarthyāt tasya sādhyābhāsattva
PrP-GL 75,38
prasiddheḥ pratyakṣādiviruddhasyāniṣṭasya suprasiddhasya ca sādhanāviṣayatvaniścayāt |
PrP-GL 76,01
taduktaṃ — akalaṃkadevaiḥ —
PrP-GL 76,02
sādhyaṃ śakyamabhipretemaprasiddhaṃ tato'pare
PrP-GL 76,03
sādhyābhāsaṃ viruddhādi sādhanāviṣayatvataḥ || 1 ||
PrP-GL 76,04
tadetsādhanāt sādhyavijñānamanumānaṃ svārthamabhinibodhalakṣaṇaṃ viśiṣṭamatijñānaṃ sādhyaṃ pratyabhimukhānnitthami
-
PrP-GL 76,05
tātsādhanādupajātabodhasya tarkaphalasyābhinibodha iti saṃjñāpratipādanāt | parārthamanumānamanakṣaraśrutajñānaṃ —
PrP-GL 76,06
akṣaraśrutajñānaṃ ca tasya śrotramatipūrvakasya ca tathātvopapatteḥ ? | śabdātmakaṃ tu parārthānumānamayuktaṃ śabdasya
PrP-GL 76,07
pratyavamarśino'pi sarvasya dravyāgamarūpatvapratīteḥ kathamanyathā pratyakṣamapi śabdātmakaṃ parārthaṃ na bhavet sarvathā
PrP-GL 76,08
viśeṣābhāvāt pratipādakapratipādyajanayoḥ svaparārthānumānakāryakāraṇatvasiddherupacārādanumānaparāmarśino
PrP-GL 76,09
vākyasya parārthānumānatvapratipādanamaviruddhaṃ nānyathātiprasaṃgāditi boddhavyaṃ | tadetparokṣaṃ pramāṇamaviśadatvāt
PrP-GL 76,10
śrutajñānavat |
PrP-GL 76,11
kiṃ punaḥ śrutajñānamityetadabhidhīyate — śrutajñānāvaraṇavīryāṃtarāyakṣayopaśamaviśeṣāṃtaraṃge kāraṇe sati
PrP-GL 76,12
bahiraṃge matijñāne ca, aniṃdriyaviṣayālaṃbanaṃ, aviśadaṃ jñānaṃ śrutajñānaṃ | kevalajñānaṃ tīrthakaratvanāmapuṇyāti
-
PrP-GL 76,13
śayodayanimittakabhagavattīrthakaradhvaniviśeṣādutpannaṃ gaṇadharadevaśrutajñānamevamasaṃgṛhītaṃ syāditi na śaṃkanīyaṃ
PrP-GL 76,14
tasyāpi śrotramatipūrvakatvāt | prasiddhamatiśrutāvadhimanaḥparyayajñānāni vacanajanitapratipādyajanavacanaśrutajñā
-
PrP-GL 76,15
navat | samudraghoṣajaladharasvanaśrutijanitatadavinābhāvipadārthaviṣayaśrutajñānavadvā tato niravadyaṃ śrutajñānalakṣaṇaṃ
-
PrP-GL 76,16
avyāptyativyāptyasaṃbhavadoṣarahitatvāt | anumānalakṣaṇavat | tadevaṃvidhaṃ śrutajñānaṃ pramāṇamavisaṃvādakatvāt
PrP-GL 76,17
pratyakṣānumānavat | nacāsiddhamavisaṃvādakatvamasyeti śaṃkitavyaṃ tato'rthaṃ paricchidya pravartamānasya visaṃvādā
-
PrP-GL 76,18
bhāvāt sarvadā'rthakriyāyāṃ saṃvādaprasiddheḥ pratyakṣādivat |
PrP-GL 76,19
nanu ca śrotramatipūrvakaśrutajñānādarthaṃ pratipadya vartamānasyārthakriyāyāmavisaṃvādakasya kvacidabhāvāt na
PrP-GL 76,20
prāmāṇyaṃ sarvatrānāśvāsāditi cet ? na pratyakṣāderapi śuktikāśakalaṃ rajatākāratayā paricchidya tatra pravarta
PrP-GL 76,21
mānasyārthakriyāyāṃ rajatasādhyāyāmavisaṃvādavirahāt | sarvatra pratyakṣe'nāśvāsādaprāmāṇyaprasaṃgāt | pratyakṣābhāse
PrP-GL 76,22
visaṃvādadarśanānna pratyakṣe'nāśvāso'numānavaditi cettarhi śrutajñānābhāsādvisaṃvādaprasiddheḥ satyaśrutajñāne kathama
-
PrP-GL 76,23
nāśvāsaḥ ? naca satyaṃ śrutajñānamasiddhaṃ tasya loke prasiddhatvāt suyuktikasadbhāvācca tathāhi śrotramatipūrvakaṃ śrutajñānaṃ
PrP-GL 76,24
prakṛtaṃ satyameva aduṣṭakāraṇajanyatvāt pratyakṣādivat | taddvividhaṃ sarvajñāsarvajñavacanaśravaṇanimittatvāt | taccobha
-
PrP-GL 76,25
yamaduṣṭakāraṇajanyaṃ guṇavādvaktṛkaśabdajanitatvāt |
PrP-GL 76,26
nanu ca nadyāstīre modakarāśayaḥ saṃtīti prahasanena guṇavadvaktṛkaśabdādupajanitasyāpi śrutajñānasyāsa
-
PrP-GL 76,27
tyatvasiddhervyabhicāriguṇavadvaktṛkaśabdajanitatvamaduṣṭakāraṇajanyatve sādhye tato na tattadgamakamiti na maṃtavyaṃ
PrP-GL 76,28
prahasanaparasya vakturguṇavattvāsiddheḥ prahasanasyaiva doṣatvādajñānādivat | kathaṃ punarvivādāpannasya śrotramatipūrvaka
PrP-GL 76,29
śrutajñānastha guṇavadvaktṛkaśabdajanitatvaṃ siddhaṃ ? iti cet suniśacitāsaṃbhavadbādhakatvāditi bhāṣāmahe |
PrP-GL 76,30
pratyakṣe hyarthe pratyakṣasyānumeye'numānasyāṃtyaṃtaparokṣe cāgamasya bādhakasyāsaṃbhavāt asaṃbhavadbādhakatvaṃ tasya siddhaṃ |
PrP-GL 76,31
deśakālapuruṣāṃtarāpekṣayāpi saṃśayānutpatteḥ suniścitatvaviśeṣaṇamapi sādhanasyeti nāsiddhatāśaṃkāvatarati |
PrP-GL 76,32
nāpyenaikāṃtikatā vipakṣe kvacidasaṃbhavāt | na viruddhatā suniścitāsaṃbhavadbādhakasya śrutajñānasya aguṇavadvaktṛka
PrP-GL 76,33
śabdajanitasya vādiprativādiprasiddhasyāsaṃbhāvyamānatvāt | tathā vyāhatatvācca | kathaṃcidapauruṣeyaśabdajanita
PrP-GL 76,34
śrutajñānasya tu guṇavadvaktṛkaśabdajanitatvenāduṣṭakāraṇajanyatvaṃ siddhyet | tataśca satyatvamiti syādvādināṃ
PrP-GL 76,35
sarvamanavadyaṃ paryāyārthikanayaprādhānyāt dravyārthikanayaguṇabhāvācca śrutajñānasya guṇavadvaktṛkaśabdajanitatva
-
PrP-GL 76,36
siddheḥ dravyārthikaprādhānyātparyāyārthikaguṇabhāvācca guṇavadvyākhyātṛkaśabdajanitatvopapatteśca | naca sarvathā
PrP-GL 76,37
pauruṣeyaḥśabdo'pauruṣeyo vā pramāṇataḥ siddhyate |
PrP-GL 76,38
nanu ca vivādāpannaḥ śabdaḥ pauruṣeya eva prayatnānaṃtarīyakatvāt paṭādivadityanumānāt āgamasya dvāda
-
PrP-GL 76,39
śāṃgasyāṃgabāhyasya cānekabhedasya pauruṣeyatvameva yuktaṃ bhāratādivaditi kaścit so'pyevaṃ pṛṣṭaḥ sannācaṣṭāṃ–kiṃ
PrP-GL 77,01
sarvathā prayatnāṃtarīyatvahetuḥ kathaṃcidvā ? sarvathā cet? aprasiddhaḥ syādvādino dravyārthādiprayatnāṃnaṃtarīyakatvādā
-
PrP-GL 77,02
gamasya | kathaṃciccedviruddhaḥ kathaṃcidapauruṣayatvasādhanāt | prayatnānaṃtarīyakatvaṃ hi pravacanasyoccārakapuruṣa
-
PrP-GL 77,03
prayatnānaṃtaropalaṃbhāt syāt utpādakapuruṣaprayatnāṃnaṃtaropalaṃbhādvā ? prathamakalpanāyāmuccārakapuruṣāpekṣayā pauru
-
PrP-GL 77,04
ṣeyatvameva tasya saṃprati purāṇapuruṣotpāditakāvyaprabaṃdhasyeva prasaktaṃ | na punarutpādakapuruṣāpekṣayā pravacanasyānā
-
PrP-GL 77,05
dinidhanasyotpādakapuruṣābhāvāt | sarvajña utpādaka iti cet ? varṇātmanaḥ padavākyātmano vā pravacanasyo
-
PrP-GL 77,06
tpādakaḥ sa syāt ? na tāvadvarṇātmanastadvarṇānāṃ prāgapi bhāvāt tatsadṛśānāṃ pūrvaṃ bhāvo na punasteṣāṃ ghaṭādī
-
PrP-GL 77,07
nāmiveti cet kathamidānīmanuvādakasteṣāmutpādako na syāt ? tadanuvādāt prāgapi tatsadṛśānāmeva
PrP-GL 77,08
sadbhāvāt teṣāmanūdyamānānāṃ tadaiva sadbhāvāt | tathāca na kaścidutpādako varṇānāṃ sarvasyotpādakatvasiddheḥ |
PrP-GL 77,09
yathaiva hi kuṃbhādīnāṃ kuṃbhakārādirutpādaka eva na punaranukārakastathā varṇānāmapīti tadanuvādakavyavahāravirodhaḥ
PrP-GL 77,10
pūrvopalabdhavarṇānāṃ sāṃpratikavarṇānāṃ ca sādṛśyādeketvopacārātpaścādvādako'nuvādaka eva | asāvāha varṇānnā
-
PrP-GL 77,11
hamiti svātaṃtryapariharaṇātpārataṃtryānusaraṇāditi cet tarhi yathā varṇānāṃ paṭhitānuvādakaḥ tathā pāṭhayitāpi
PrP-GL 77,12
tasyāpi svātaṃtryābhāvāt sarvasya svopādhyāyaparataṃtratvāt tata evaṃ vaktavyaṃ —
PrP-GL 77,13
neha varṇānnaraḥ kaścit svātaṃtryeṇa prapadyate
PrP-GL 77,14
yathaivāsmai parairuktāstathaivaitānvivakṣyate || 1 ||
PrP-GL 77,15
parepyevaṃ vivakṣyaṃti tasmādeṣāmanāditā
PrP-GL 77,16
prasiddhā vyavahāreṇa saṃpradāyāvyavacchidā || 2 ||
PrP-GL 77,17
tathā ca sarvajñopyanuvādaka eva pūrvapūrvasarvajñoditānāmeva catuḥṣaṣṭivarṇānāmuttarottarasarvajñenānuvādāt |
PrP-GL 77,18
tasya pūrvasarvajñoditavarṇānupalaṃbhe punarasarvajñatvaprasaktiḥ | tadevamanādisarvajñasaṃtatimicchatāṃ na kaścitsarvajño
PrP-GL 77,19
varṇānāmutpādakastasya tadanuvādakatvāt | padavākyātmanaḥ pravacanasyotpādakaḥ sarvajña ityapyanenāpāstaṃ prava
-
PrP-GL 77,20
canapadavākyānāmapi pūrvapūrvasarvajñoditānāmevottarottarasarvajñenānuvādāt sarvadāṃgapraviṣṭāṃgabāhyaśrutasya śabdā
-
PrP-GL 77,21
tmano dvādaśavikalpānekavikalpasyānyādṛśavarṇapadavākyatvāsaṃbhavāt tasyāpūrvasyotpādakāyogāt |
PrP-GL 77,22
syānmataṃ — maheśvaro'nādirekaḥ sarvajño varṇānāmutpādakaḥ prathamaṃ sṛṣṭikāle jagatāmivopapannastasya
PrP-GL 77,23
sarvadā svataṃtratvāt sarvajñāṃtaraparataṃtratāpāyāt tadanuvādakatvāyogāditi tadapyasatyaṃ tasyānāderekasyeśvarasyā
PrP-GL 77,24
ptaparīkṣāyāṃ pratikṣiptatvāt, parīkṣākṣamatvābhāvāt kapilādivat | saṃbhave vā sadaivaiśvaraḥ sarvajño brāhmeṇa mānena
PrP-GL 77,25
varṣāśatāṃte varṣaśatāṃte jagato sṛṣṭā pūrvasmin pūrvasmin sṛṣṭikāle svayamutpāditānāṃ varṇapadavākyānāmuttara
-
PrP-GL 77,26
sminnuttarasmin sṛṣṭikāle punarupadeṣṭā kathamanuvādako na bhavet ? | na hyekaḥ kaviḥ svakṛtakāvyasya punaḥ
PrP-GL 77,27
punarvaktānuvādako na syāt iti vaktuṃ yuktaṃ,
PrP-GL 77,28
śabdārthayoḥ punarvacanaṃ punaruktam anyatrānuvādāt
PrP-GL 77,29
iti vacanavirodhāt | ekasya punaḥ punastadeva vadato'nuvādāsaṃbhave punaruktasyaiva siddheḥ tataḥ kasya
-
PrP-GL 77,30
citsvayaṃ kṛtaṃ kāvyaṃ punaḥ punarvadato'nuvādakatve maheśvaraḥ sarvadaivānuvādakaḥ syāt | pūrvapūrvavādāpekṣayottaro
-
PrP-GL 77,31
ttarasyānuvādarūpatvāt | naca pūrvapūrvavarṇapadavākyavilakṣaṇānyeva varṇapadavākyāni maheśvaraḥ karoti iti ghaṭate
PrP-GL 77,32
teṣāṃ kutaścitpramāṇādaprasiddheḥ prasiddhau vā teṣāṃ kimajñānāttadā maheśvaro'praṇetā syāt | athāśakterutaprayo
-
PrP-GL 77,33
janābhāvāditi ? na tāvadajñānāt sarvajñatvavirodhāt tasya sarvaprakāravarṇapadavākyavedityasiddheḥ anyathānī
-
PrP-GL 77,34
śvaratvaprasaṃgāt | nāpyaśakteḥ–īśvarasyānaṃtaśaktitvavacanāt | yadi hyekadā kāni cideva varṇādīni praṇetumīśva
-
PrP-GL 77,35
rasya śaktirnānyāni tadā kathamanaṃtaśaktiḥ syādanīśavat | prayojanābhāvānnānyāni praṇayatīti cet na saka
-
PrP-GL 77,36
lavācakaprakāśanasyaiva prayojanatvāt sakalavācyārthaprakāśanavat | sakalajagatkāraṇavadvā pratipādyajanānu
-
PrP-GL 77,37
rodhāt keṣāṃ cideva varṇādīnāṃ praṇayane jagadupabhoktṛprāṇyanurodhāt keṣāṃcideva jagatkāryāṇāṃ karaṇaṃ syā
-
PrP-GL 78,01
nna sarveṣāṃ | tathā ceśvarakṛtaiḥ kāryaiḥ kāryatvāditi heturvyabhicāritvānna sarvakāryāṇāmīśvaranimittatvaṃ sādhayet |
PrP-GL 78,02
naca sakalaprakāravarṇādivācakaprapaṃcaṃ jijñāsamānaḥ kaścitpratipādya eva na saṃbhavatīti vaktuṃ yuktaṃ sarvajñavacana
PrP-GL 78,03
syāpratigrāhakatvaprasaṃgāt | tatsaṃbhave ca sarge sarge sakalavarṇādīnāṃ praṇeteśvaro'nuvādaka eva syāt na puna
-
PrP-GL 78,04
rutpādakaḥ sarvadaiveti siddhaṃ tato'neka eva sarvajño'stu kimekeśvarasya kalpanayā yathā caiko navamiti vadati
PrP-GL 78,05
tadevānyaḥ purāṇamityanekasarvajñakalpanāyāṃ vyāghātāt vastuvyavasthānāsaṃbhavastathaikasyāpīśvarasyānekasarga
PrP-GL 78,06
kālapravṛttāvanekopadeśābhyanujñānāt | tatra pūrvasmin sarge navamityupadeśīśvareṇa tadevottarasmin sarge purāṇa
-
PrP-GL 78,07
mityupadiśyate na punarekadaiva navaṃ pūrāṇaṃ caikamiti vyāghātāsaṃbhave kathamanekasyāpi sarvajñasya kālabhedena nava
-
PrP-GL 78,08
miti purāṇamityupadeśatastattvavacanavyāghātaḥ ? ityalamanādyekeśvarakalpanayā tatsādhanopāyāsaṃbhavāt |
PrP-GL 78,09
sopāyasiddhastu sarvajño'nekaḥ pramāṇasiddhaḥ niratakālocchannasya paramāgamasya pravaṃdhenābhivyaṃjako'nu
-
PrP-GL 78,10
vādaka iti prayatnānaṃtaramabhivyakteḥ kathaṃ citprayatnānaṃtarīyakatvaṃ kathaṃcitpauruṣeyatvaṃ sādhayet–tathāhi —
PrP-GL 78,11
paramāgamasaṃtānamanādinidhanakramaṃ notpādayetsvayaṃ kaścitsarvajño'sarvavedivat || 1 ||
PrP-GL 78,12
yathaikaḥ sakalārthajñaḥ svamahimnā prakāśayet tathānyo'pi tameva cānādiḥ sarvajñasaṃtatiḥ || 2 ||
PrP-GL 78,13
siddhā tatproktaśabdotthaṃ śrutajñānamaśeṣataḥ pramāṇaṃ pratipattavyamaduṣṭopāyajatvataḥ || 3 ||
PrP-GL 78,14
tato bāhyaṃ pūnardvedhā pauruṣeyapadakramāt jātamārṣādanārṣācca samāsavyāsatonvitāt || 4 ||
PrP-GL 78,15
tatrārṣamṛṣibhiḥ proktādaduṣṭairvacanakramāt samudbhūtaṃ śrutajñānaṃ pramāṇaṃ bādhakātyayāt || 5 ||
PrP-GL 78,16
anārṣaṃ tu dvidhoddiṣṭaṃ samayāṃtarasaṃgataṃ laukikaṃ ceti tanmithyā pravādivacanodbhavaṃ || 6 ||
PrP-GL 78,17
duṣṭakāraṇajanyatvādapramāṇaṃ kathaṃ ca na samyagdṛṣṭestadetatsyāt pramāṇaṃ sunayārpaṇāt || 7 ||
PrP-GL 78,18
nanvaduṣṭakāraṇajanyatvena śrutajñānasya pramāṇatvasādhane codanājñānasya prāmāṇyaṃ syāt puruṣadoṣarahitā
-
PrP-GL 78,19
yāścodanāyāḥ sarvathāpyapauruṣeyajanitatvāt |
PrP-GL 78,20
taduktaṃ —
PrP-GL 78,21
codanājanitā buddhiḥ pramāṇaṃ doṣavarjitaiḥ |
PrP-GL 78,22
kāraṇairjanyamānatvālliṃgāptoktyakṣabuddhivat || 1 ||
PrP-GL 78,23
tadetaduktaṃ —
PrP-GL 78,24
guṇavatkāraṇajanyatvasyāduṣṭakāraṇajanyatvaśabdenābhipretatvāt liṃgāptoktyakṣabuddhiṣu tathaiva tasya prati
-
PrP-GL 78,25
patteḥ | na hi liṃgasyāpauruṣeyatvamaduṣṭaṃ sādhyāvinābhāvaniyamaniścayākhyena guṇena guṇavattvasyāduṣṭatvasya pratī
-
PrP-GL 78,26
teḥ | tathāprokteravisaṃvādakatvaguṇena guṇavattvasya tathākṣāṇāṃ cakṣurādīnāṃ nairmalyādiguṇena guṇavattvasyeti |
PrP-GL 78,27
nanu cāduṣṭatvaṃ doṣarahitatvaṃ kāraṇasya tacca kvaciddoṣaviruddhasya guṇasya sadbhāvāt | tathā manvādismṛ
-
PrP-GL 78,28
tivacane kvaciddoṣakāraṇabhāvāt | yathā codanāyāṃ taduktaṃ —
PrP-GL 78,29
śabde doṣodbhavastāvadvaktradhīnamiti sthitaṃ
PrP-GL 78,30
tadabhāvaḥ kvacittāvadguṇavadvaktṛkatvataḥ || 1 ||
PrP-GL 78,31
tadguṇairapakṛṣṭānāṃ śabde saṃkrāṃtyasaṃbhavāt
PrP-GL 78,32
yadvā vakturabhāvena na syurdoṣā nirāśrayāḥ || 2 ||
PrP-GL 78,33
tadapyasaraṃ sarvatra guṇābhāvasyaiva doṣavattvāt, guṇasadbhāvasyaiva cādoṣapratīterabhāvasya bhāvāṃtarasvabhāva
-
PrP-GL 78,34
tvasiddheḥ, anyathā pramāṇaviṣayatvavirodhāt | guṇavadvaktṛkatvasya hi doṣarahitasya vaktṛkatvasya saṃpratyayaḥ kathama
-
PrP-GL 78,35
nyathā guṇadoṣayoḥ sahānavasthānaṃ yujyeta ? rāgadveṣamohādivakturdoṣāvitathābhidhānahetavaḥ | tadviruddhāśca vairā
-
PrP-GL 78,36
gyakṣamātattvāvabodhāstadabhāvātmakāḥ satyābhidhānahetavo guṇā iti parīkṣakajanamanasi vartate naca manvādayaḥ
PrP-GL 78,37
smṛtiśāstrāṇāṃ praṇetāro guṇavaṃtasteṣāṃ tādṛśaguṇābhāvāt | nirdoṣavedaparādhīnavacanatvātteṣāṃ guṇavattvamitya
-
PrP-GL 78,38
pyasaṃbhāvanīyaṃ vedasya guṇavattvāsiddheḥ puruṣasya guṇāśrayasyābhāvāt | yathaiva hi doṣavān vedānnivartamāno
PrP-GL 79,01
nirdoṣatāmasya sādhayet tathāsau guṇavānapi–aguṇavattāmiti na vedo guṇavānnāma | yadi punarapauruṣeyatvameva
PrP-GL 79,02
guṇastadānādimlecchavyavahārasyāpi guṇavattvaṃ–apauruṣeyatvāviśeṣāt |
PrP-GL 79,03
tadevaṃ —
PrP-GL 79,04
nāduṣṭā codanā puṃso'sattvādguṇavataḥ sadā
PrP-GL 79,05
tadvyākhyātuḥ pravakturvā mlekṣādivyavahāravat || 1 ||
PrP-GL 79,06
tayā yajjanitaṃ jñānaṃ tannāduṣṭanimittajaṃ
PrP-GL 79,07
siddhaṃ yena pramāṇaṃ syāt paramāgamabodhavat || 2 ||
PrP-GL 79,08
vedasya poruṣeyasyocchinnasya cirakālataḥ
PrP-GL 79,09
sarvajñena vinā kaścinnoddhartātīṃdriyārthadṛk || 3 ||
PrP-GL 79,10
syādvādināṃ tu sarvajñasaṃtānaḥ syātprakāśakaḥ
PrP-GL 79,11
paramāgamasaṃtānasyocchinnasya kathaṃcana || 4 ||
PrP-GL 79,12
sarvabhāṣākubhāṣāśca tadvatsarvārthavedibhiḥ
PrP-GL 79,13
prakāśyate dhvanisteṣāṃ sarvabhāṣāsvabhāvakaḥ || 5 ||
PrP-GL 79,14
tatpramāṇaṃ śrutajñānaṃ parokṣaṃ siddhamaṃjasā
PrP-GL 79,15
aduṣṭakāraṇodbhūteḥ pratyakṣavaditi sthitaṃ || 6 ||
PrP-GL 79,16
tataḥ sūktaṃ pratyakṣaṃ parokṣaṃ ceti dve eva pramāṇe pramāṇāṃtarāṇāṃ sakalānāmapyatra saṃgrahāt iti saṃkhyā
-
PrP-GL 79,17
vipratipattinirākaraṇamanavadyaṃ svarūpavipratipattinirākaraṇavat |
PrP-GL 79,18
viṣayavipratipattinirākaraṇārthaṃ punaridamabhidhīyate — dravyaparyāyātmakaḥ pramāṇāviṣayaḥ pramāṇaviṣayatvānya
-
PrP-GL 79,19
thānupapatteḥ pratyakṣaviṣayeṇa svalakṣaṇena, anumānādiviṣayeṇa ca sāmānyena hetorvyabhicāra iti na maṃtavyaṃ
PrP-GL 79,20
tathāpratītyabhāvāt | na hi pratyakṣataḥ svalakṣaṇaṃ paryāyamātraṃ sanmātramivopalabhāmahe | nāpyanumānādeḥ sāmā
-
PrP-GL 79,21
nyadravyamātraṃ viśeṣamātramiva pratipadyemahi sāmānyaviśeṣātmano dravyaparyāyātmakasya jātyaṃtarasyopalabdheḥ
PrP-GL 79,22
pravartamānasya ca tatprāpteḥ anyathārthakriyānupapatteḥ | na hi svalakṣaṇamarthakriyāsamarthaṃ kramayaugapadyavirodhāt
PrP-GL 79,23
sāmānyavat | naca tatra kramayaugapadye saṃbhavataḥ pariṇāmābhāvāt | kramākramayoḥ pariṇāmena vyāptatvāt sarva
-
PrP-GL 79,24
thāpyapariṇāminaḥ kṣaṇikasya nityasya ca tadvirodhasiddheḥ prasiddhe ca sāmānyaviśeṣātmani vastuni tadaṃśamātre
PrP-GL 79,25
viśeṣe sāmānye vā pravarttamānaṃ kathaṃ pramāṇaṃ nāma pramāṇasya yathāvastitavastugrahaṇalakṣaṇatvāt tadekadeśagrā
-
PrP-GL 79,26
hiṇaḥ sāpekṣasya sunayatvānnirapekṣasya durṇayatvāt | tata eva na tadviṣayeṇānekāṃtaḥ sādhanasya syāt | tatra
PrP-GL 79,27
pramāṇaviṣayatvasya hetorapravṛtteḥ | ataḥsiddho dravyaparyāyātmārthaḥ pramāṇasyeti tadvipratipattinivṛttiḥ |
PrP-GL 79,28
phalavipratipattinivṛttyarthaṃ pratipādyate–pramāṇātphalaṃ kathaṃcidbhinnamabhinnaṃ ca pramāṇaphalatvānyathānupapatteḥ |
PrP-GL 79,29
hānopādonopekṣābuddhirūpeṇa pramāṇaphalenānekāṃta iti na śaṃkanīyaṃ tasyāpyekapramātrātmanā pramāṇādabheda
-
PrP-GL 79,30
siddheḥ pramāṇapariṇatasyaivātmanaḥ phalapariṇāmapratīteḥ, anyathā saṃtānāṃtaravatpramāṇaphalabhāvavirodhāt | sākṣā
-
PrP-GL 79,31
dajñānanivṛttilakṣaṇena pramāṇādabhinnena pramāṇaphalena vyabhicāra ityapyaparīkṣitābhidhānaṃ tasyāpi kathaṃcitpra
-
PrP-GL 79,32
māṇādbhedaprasiddheḥ pramāṇaphalayorniruktisādhanavirodhāt | karaṇasādhanaṃ hi pramāṇaṃ svārthanirṇītau sādhakatama
-
PrP-GL 79,33
tvāt | svārthanirṇītirajñānanivṛttiḥ phalaṃ bhāvasādhanaṃ tatsādhyatvāt | etena kartṛsādhanāt pramāṇātkathaṃci
-
PrP-GL 79,34
dbhedaḥ pratipāditaḥ tasya svārthanirṇītau svataṃtratvāt | svataṃtrasya ca kartṛtvāt svārthanirṇītestu ajñānanivṛtti
-
PrP-GL 79,35
svabhāvāyāḥ kriyātvāt | naca kriyākriyāvato'rthāṃtaramevānarthāṃtarameva vā kriyākriyāvadbhāvavirodhāt | bhāva
-
PrP-GL 79,36
sādhanātpramāṇādajñānanivṛttirabhinnaiveti, ayuktaṃ pramāturudāsīnāvasthāyāmavyāpriyamāṇasya pramāṇaśakterbhāvasādhana
PrP-GL 79,37
pramāṇasya vyavasthāpitatvāt tasyājñānanivṛttiphalatvāsaṃbhavāt | svārthavyavasitau vyāpriyamāṇaṃ hi pramāṇama
-
PrP-GL 79,38
jñānanivṛttiṃ sādhayet nānyathā atiprasaṃgāt | tataḥ sūktaṃ —
PrP-GL 80,01
pramāṇātkathaṃcidbhinnābhinnaṃ phalamiti
PrP-GL 80,02
tatastasya sarvathā bhede bādhakavacanāt | abhedavatsaṃvṛtyā pramāṇaphalavyavahāra ityaprātītikavacanaṃ
PrP-GL 80,03
paramārthataḥ sveṣṭasiddhivirodhāt tataḥ pāramārthikapramāṇaṃ phalaṃ ceṣṭasiddhilaṇamabhyanujñātavyaṃ | tataḥsarvapuruṣārtha
-
PrP-GL 80,04
siddhividhānāditi saṃkṣepaḥ |
PrP-GL 80,05
iti pramāṇasya parīkṣya lakṣaṇaṃ viśeṣasaṃkhyāviṣayaṃ phalaṃ tataḥ
PrP-GL 80,06
prabudhya tattvaṃ dṛḍhaśuddhadṛṣṭayaḥ prayāṃtu vidyāphalamiṣṭamuccakaiḥ || 1 ||
PrP-GL 80,07
iti śrīsyādvādavidyāpatiśrīvidyānaṃdasvāmiviracitā pramāṇaparīkṣā samāptā |