तत्त्वार्थश्लोकवार्त्तिकालङ्कार १९१८
+ Identification
+ Original line breaks
− References to notes
१श्रीपरमात्मने नमः । श्रीमद्विद्यानंदिस्वामिविरचितं तत्त्वार्थश्लोकवार्तिकम् । प्रथमो ऽध्यायः । ०५श्रीवर्धमानम् आध्याय घातिसंघातघातनम् । विद्यास्पदं प्रवक्ष्यामि तत्त्वार्थश्लोकवार्तिकम् ॥ १ ॥ श्रेयस्तत्त्वार्थश्लोकवार्तिकप्रवचनात् पूर्वं परापरगुरुप्रवाहस्याध्यानं तत्सिद्धिनिबंधनत्वात् । तत्र परमो गुरुस् तीर्थकरत्वश्रियोपलक्षितो वर्धमानो भगवान् घातिसंघातघातनत्वाद् यस् तु न परमो गुरुः स न घातिसंघा- तघातनो यथास्मदादिः । घातिसंघातघातनो सौ विद्यास्पदत्वाद् विद्यैकदेशास्पदेनास्मदादिनानैकांतिक इति १०चेन् न, सकलविद्यास्पदत्वस्य हेतुत्वाद् व्यभिचारानुपपत्तेः । प्रसिद्धं च सकलविद्यास्पदत्वं भगवतः सर्वज्ञत्वसाध- नाद् अतो नान्यः परमगुरुर् एकांततत्त्वप्रकाशनाद् दृष्टेष्टविरुद्धवचनत्वाद् अविद्यास्पदत्वाद् अक्षीणकल्मषसमूहत्वाच् चेति न तस्याध्यानं युक्तम् । एतेनापरगुरुर् गणधरादिः सूत्रकारपर्यंतो व्याख्यातस् तस्यैकदेशविद्यास्पदत्वेन देशतो घातिसंघातघातनत्वसिद्धेस् सामर्थ्याद् अपरगुरुत्वोपपत्तेः । नन्व् एवं प्रसिद्धो ऽपि परापरगुरुप्रवाहः कथं तत्त्वार्थ- श्लोकवार्तिकप्रवचनस्य सिद्धिनिबंधनं यतस् तस्य ततः पूर्वम् आध्यानं साधीय इति कश्चित्, तदाध्यानाद् धर्म- १५विशेषोत्पत्तेर् अधर्मध्वंसात् तद्धेतुकविघ्नोपशमनाद् अभिमतशास्त्रपरिसमाप्तितस् तत्सिद्धिनिबंधनम् इत्य् एके । तान् प्रति समादधते । तेषां पात्रदानादिकम् अपि शास्त्रारंभात् प्रथमम् आचरणीयं परापरगुरुप्रवाहाध्यानवत् तस्यापि धर्म- विशेषोत्पत्तिहेतुत्वाविशेषाद् यथोक्तक्रमेण शास्त्रसिद्धिनिबंधनत्वोपपत्तेः । परममंगलत्वाद् आप्तानुध्यानं शास्त्र- सिद्धिनिबंधनम् इत्य् अन्ये, तद् अपि तादृग् एव । सत्पात्रदानादेर् अपि मंगलतोपपत्तेः, न हि जिनेंद्रगुणस्तोत्रम् एव मंगलम् इति नियमो स्ति स्वाध्यायादेर् एव मंगलत्वाभावप्रसंगात् । परमात्मानुध्यानाद् ग्रंथकारस्य नास्तिकता- २०परिहारसिद्धिस् तद्वचनस्यास्तिकैर् आदरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस् तदाध्यानं तत्सिद्धिनिबंधनम् इत्य् अपरे । तद् अप्य् असारं । श्रेयोमार्गसमर्थनाद् एव वक्तुर् नास्तिकतापरिहारघटनात् । तदभावे सत्य् अपि शास्त्रारंभे परमात्मानु- ध्यानवचने तदनुपपत्तेः । शिष्टाचारपरिपालनसाधनत्वात् तदनुध्यानवचनं तत्सिद्धिनिबंधनम् इति केचित् । तद् अपि तादृशम् एव । स्वाध्यायादेर् एव सकलशिष्टाचारपरिपालनसाधनत्वनिर्णयात् । ततः शास्त्रस्योत्पत्तिहेतु- त्वात् तदर्थनिर्णयसाधनत्वाच् च परापरगुरुप्रवाहस् तत्सिद्धिनिबंधनम् इति धीमद्धृतिकरं । सम्यग्बोध एव वक्तुः २५शास्त्रोत्पत्तिज्ञप्तिनिमित्तम् इति चेन् न, तस्य गुरूपदेशायत्तत्वात् । श्रुतज्ञानावरणक्षयोपशमाद् गुरूपदेशस्या- पाये पि श्रुतज्ञानस्योत्पत्तेर् न तत् तद् आयत्तम् इति चेन् न, द्रव्यभावश्रुतस्याप्तोपदेशविरहे कस्यचिद् अभावात् । द्रव्यश्रुतं हि द्वादशांगं वचनात्मकम् आप्तोपदेशरूपम् एव, तदर्थज्ञानं तु भावश्रुतं, तदुभयम् अपि गणधरदेवानां भगवदर्हत्सर्वज्ञवचनातिशयप्रसादात् स्वमतिश्रुतज्ञानावरणवीर्यांतराय क्षयोपशमातिशयाच् चोत्पद्यमानं कथम् आप्ता- २यत्तं न भवेत् । यच् च चक्षुरादिमतिपूर्वकं श्रुतं तन् नेह प्रस्तुतं, श्रोत्रम् अतिपूर्वकस्य भावश्रुतस्य प्रस्तुतत्वात् तस्य चाप्तोपदेशायत्तताप्रतिष्ठानात् परापराप्तप्रवाहनिबंधन एव परापरशास्त्रप्रवाहस् तन्निबंधनश् च सम्यगवबोधः स्वयम् अभिमतशास्त्रकरणलक्षणफलसिद्धेर् अभ्युपाय इति तत्कामैर् आप्तस् सकलो प्य् आध्यातव्य एव । तद् उक्तं । "अभि- मतफलसिद्धेर् अभ्युपायः सुबोधः प्रभवति स च शास्त्रात् तस्य चोत्पत्तिराप्तात् । इति भवति स पूज्य- ०५स् तत्प्रसादप्रबुद्धैर् न हि कृतम् उपकारं साधवो विस्मरंति ॥ " ननु यथा गुरूपदेशः शास्त्रसिद्धेर् निबं- धनं तथाप्तानुध्यानकृतनास्तिकतापरिहारशिष्टाचारपरिपालनमंगलधर्मविशेषाश् च तत्सहकारित्वाविशेषाद् इति चेत् । सत्यं । केवलम् आप्तानुध्यानकृता एव ते तस्य सहकारिण इति नियमो निषिध्यते, साधनांतर- कृतानाम् अपि तेषां तत्सहकारितोपपत्तेः कदाचित् तदभावे पि पूर्वोपात्तधर्मविशेषेभ्यस् तन्निष्पत्तेश् च । परा- परगुरूपदेशस् तु नैवम् अनियतः, शास्त्रकरणे तस्यावश्यम् अपेक्षणीयत्वाद् अन्यथा तदघटनात् । ततः सूक्तं १०परापरगुरुप्रवाहस्याध्यानं तत्त्वार्थश्लोकवार्तिकप्रवचनात् पूर्वं श्रेयस्तत्सिद्धिनिबंधनत्वाद् इति प्रधानप्रयोजना- पेक्षया नान्यथा, मंगलकरणादेर् अप्य् अनिवारणात् पात्रदानादिवत् । कथं पुनस् तत्त्वार्थः शास्त्रं तस्य श्लोकवार्तिकं वा तद्व्याख्यानं वा, येन तदारंभे परमेष्टिनाम् आध्यानं विधीयत इति चेत्, तल्लक्षणयोगत्वात् । वर्णात्मकं हि पदं, पदसमुदायविशेषः सूत्रं, सूत्रसमूहः प्रकरणं, प्रकरणसमितिर् आह्निकं, आह्निकसंघातो अध्यायः, अध्यायसमुदायः शास्त्रम् इति शास्त्रलक्षणं । तच् च तत्त्वार्थस्य दशाध्यायीरूपस्यास्तीति शास्त्रं तत्त्वार्थः । १५शास्त्रभासत्वशंकाप्य् अत्र न कार्यान्वर्थसंज्ञाकरणात् । तत्त्वार्थविषयत्वाद् धि तत्त्वार्थो ग्रंथः प्रसिद्धो न च शास्त्राभासस्य तत्त्वार्थविषयता विरोधात् सर्वथैकांतसंभवात् । प्रसिद्धे च तत्त्वार्थस्य शास्त्रत्वे तद्वार्तिकस्य शास्त्रत्वं सिद्धम् एव तदर्थत्वात् । वार्तिकं हि सूत्राणाम् अनुपपत्तिचोदना तत्परिहारो विशेषाभिधानं प्रसिद्धं, तत् कथम् अन्यार्थं भवेत् । तद् अनेन तद्व्याख्यानस्य शास्त्रत्वं निवेदितं । ततो ऽन्यत्र कुतः शास्त्रव्यवहार इति चेत्, तदेकदेशे शास्त्रत्वोपचारात् । यत् पुनर्द्वादशांगं श्रुतं तद् एवंविधानेकशास्त्रसमूहरूपत्वान् महाशास्त्रम् अनेकस्कं- २०धाधारसमूहमहास्कंधाघारवत् । येषां तु शिष्यंते शिष्या येन तच् छास्त्रम् इति शास्त्रलक्षणं तेषाम् एकम् अपि वाक्यं शास्त्रव्यवहारभाग् भवेद् अन्यथाभिप्रेतम् अपि मा भूद् इति यथोक्तलक्षणम् एव शास्त्रम् एतद् अवबोद्धव्यं । ततस् तदारंभे युक्तं परापरगुरुप्रवाहस्याध्यानं । अथवा यद्य् अपूर्वार्थम् इदं तत्त्वार्थश्लोकवार्तिकं न तदा वक्तव्यं, सताम् अनादेयत्व- प्रसंगात् स्वरुचिविरचितस्य प्रेक्षवताम् अनादरणीयत्वात् । पूर्वप्रसिद्धार्थं तु सुतराम् एतन् न वाच्यं, पिष्टपेषणव- द्वैयर्थ्याद् इति ब्रुवाणं प्रत्येतद् उच्यते । "विद्यास्पदं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति । " विद्या पूर्वाचार्य- २५शास्त्राणि सम्यग्ज्ञानलक्षणविद्यापूर्वकत्वात् ता एवास्पदम् अस्येति विद्यास्पदं । न पूर्वशास्त्रानाश्रयं, यतः स्वरुचि- विरचितत्वाद् अनादेयं प्रेक्षावतां भवेद् इति यावत् । पिष्टपेषणवद्व्यर्थं तथा स्याद् इत्य् अप्य् अचोद्यं, आध्यायघाति- संघातघातनम् इति विशेषणेन साफल्यप्रतिपादनात् । धियः समागमो हि ध्यायः समंताद् ध्यायो स्माद् इत्य् आ- ध्यायं तच् च तद्घातिसंघातघातनं चेत्य् आध्यायघातिसंघातघातनं । यस्माच् च प्रेक्षावतां समंततः प्रज्ञासमागमो यच् च मुमुक्षून् स्वयं घातिसंघातं घ्नतः प्रयोजयति तन्निमित्तकारणत्वात् । तत् कथम् अफलम् आवेदयितुं शक्यं । ३०प्रज्ञातिशयसकलकल्मषक्षयकरणलक्षणेन फलेन फलवत्त्वात् । कुतस् तदाध्यायघातिसंघातघातनं सिद्धं ? विद्यास्पदत्वात् । यत् पुनर् न तथाविधं न तद्विद्यास्पदं यथा पापानुष्ठानम् इति समर्थयिष्यते । विद्यास्पदं कुतस् तद् इति चेत्, श्रीवर्धमानत्वात् । प्रतिस्थानम् अविसंवादलक्षणया हि श्रिया वर्धमानं कथम् अविद्यास्पदं नामातिप्रसंगात् । तद् एवं सप्रयोजनत्वप्रतिपादनपरम् इदम् आदिश्लोकवाक्यं प्रयुक्तम् अवगम्यते । ननु किमर्थम् इदं प्रयुज्यते ? श्रोतृजनानां प्रवर्तनार्थम् इति चेत्, ते यदि श्रद्धानुसारिणस् तदा व्यर्थस् तत्प्रयोगस् तम् अंतरेणापि ३५यथा कथंचित् तेषां शास्त्रश्रवणे प्रवर्तयितुं शक्यत्वात् । यदि प्रेक्षावंतस् ते तदा कथम् अप्रमाणकाद् वाक्यात् प्र- ३वर्तंते प्रेक्षावत्त्वविरोधाद् इति केचित् । तदसारं । प्रयोजनवाक्यस्य सप्रमाणकत्वनिश्चयात् । प्रवचनानु- मानमूलं हि शास्त्रकारास् तत्प्रथमं प्रयुंजते नान्यथा, अनादेयवचनत्वप्रसंगात् तथाविधाच् च । ततः श्रद्धानु- सारिणां प्रेक्षावतां च प्रवृत्तिर् न विरुध्यते । श्रद्धानुसारिणो पि ह्य् आगमाद् एव प्रवर्तयितुं शक्या, न यथा कथं- चित् प्रवचनोपदिष्टतत्त्वे श्रद्धाम् अनुसरतां श्रद्धानुसारित्वाद् अन्यादृशामतिमूढमनस्कत्वात् तत्त्वार्थश्रवणे ऽनधि- ०५कृतत्वाद् अतिविपर्यस्तवत् तेषां तदनुरूपोपदेशयोग्यत्वात् सिद्धमातृकोपदेशयोग्यदारकवत् । प्रेक्षावंतः पुनर् आगमाद् अनुमानाच् च प्रवर्तमानास् तत्त्वं लभंते, न केवलाद् अनुमानात् प्रत्यक्षादितस् तेषाम् अप्रवृत्तिप्रसंगात् । नापि केवलाद् आगमाद् एव विरुद्धार्थमतेभ्यो पि प्रवर्तमानानां प्रेक्षावत्त्वप्रसक्तेः । तद् उक्तं । "सिद्धं चेद् धेतुतः सर्वं न प्रत्यक्षादितो गतिः । सिद्धं चेद् आगमात् सर्वं विरुद्धार्थमतान्य् अपि" इति । तस्माद् आप्ते वक्तरि संप्रदाया- व्यवच्छेदेन निश्चिते तद्वाक्यात् प्रवर्तनम् आगमाद् एव । वक्तर्य् अनाप्ते तु यत् तद्वाक्यात् प्रवर्तनं तद् अनुमानाद् इति १०विभागः साधीयान् । तद् अप्य् उक्तं । "वक्तर्य् अनाप्ते यद् धेतोः साध्यं तद् धेतुसाधितं । आप्ते वक्तरि तद्वाक्या- त् साध्यम् आगमसाधितं । " न चैवं प्रमाणसंप्लववादिविरोधः क्वचिद् उभाभ्याम् आगमानुमानाभ्यां प्रवर्तनस्येष्टत्वात् । प्रवचनस्याहेतुहेतुमदात्मकत्वात् । स्वसमयप्रज्ञापकत्वस्य तत्परिज्ञाननिबंधनत्वाद् अपरिज्ञाताहेतुवादागमस्य सिद्धांतविरोधकत्वात् । तथा चाभ्यधायि । "जो हेदुवादपरकम्भि हेदुओ आगमम्मि आगमओ । सो ससमयपण्णवओ सिद्धंतविरोहओ अण्णोत्ति ॥ " तत्रागममूलम् इदम् आदिवाक्यं परापरगुरुप्रवाहम् आध्याय १५प्रवचनस्य प्रवर्तकं तत्त्वार्थश्लोकवार्तिकं प्रवक्ष्यामीति वचनस्यागमपूर्वकागमार्थत्वात् । प्रामाण्यं पुनर् अ- स्याभ्यस्तप्रवक्तृगुणान् प्रतिपाद्यान् प्रति स्वत एवाभ्यस्तकारणगुणान् प्रति प्रत्यक्षादिवत् । स्वयम् अनभ्यस्त- वक्तृगुणांस् तु विनेयान् प्रति सुनिश्चितासंभवद्बाधकत्वाद् अनुमानात् स्वयं प्रतिपन्नाप्तांतरवचनाद् वा निश्चित- प्रामाण्यात् । नचैवम् अनवस्था परस्पराश्रयदोषो वा । अभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यनिश्चयाद् अन- वस्थाया निवृत्तेः, पूर्वस्यानभ्यस्तविषयस्य परस्माद् अभ्यस्तविषयात् प्रमाणत्वप्रतिपत्तेः । तथानुमानमूलम् एत- २०द्वाक्यं, स्वयं स्वार्थानुमानेन निश्चितस्यार्थस्य परार्थानुमानरूपेण प्रयुक्तत्वात् । समर्थनापेक्षसाधनत्वान् न प्रयोजनवाक्यं परार्थानुमानरूपम् इति चेत् न, स्वेष्टानुमानेन व्यभिचारात् । न हि तत्समर्थनापे- क्षसाधनं न भवति प्रतिवादिविप्रतिपत्तौ तद्विनिवृत्तये साधनसमर्थनस्यावश्यं भावित्वात्, केषांचि- द् असमर्थितसाधनवचने असाधनांगवचनस्येष्टेः । प्रकृतानुमानहेतोर् अशक्यसमर्थनत्वम् अपि नाशंकनीयं, तदुत्तरग्रंथेन तद्धेतोः समर्थननिश्चयात् । सकलशास्त्रव्याख्यानात् तद्धेतुसमर्थनप्रवणात् तत्त्वार्थश्लोकवार्तिकस्य २५प्रयोजनवत्त्वसिद्धेः । प्राग् एवापार्थकं प्रयोजनवचनम् इति चेत्, तर्हि स्वेष्टानुमाने हेत्वर्थसमर्थनप्रपंचाभिधाना- द् एव साध्यार्थसिद्धेस् ततः पूर्वं हेतूपन्यासोपार्थकः किन् न भवेत् । साधनस्यानभिधाने समर्थनम् अनाश्रयम् एवेति चेत्, प्रयोजनवत्त्वस्यावचने तत्समर्थनं कथम् अनाश्रयं न स्यात् । ये तु प्रतिज्ञाम् अनभिधाय तत्साधनाय हेतूपन्यासं कुर्वाणाः साधनम् अभिहितम् एव समर्थयंते ते कथं स्वस्थाः । पक्षस्य गम्यमानस्य साधनाद् अदोष इति चेत्, प्रयोजनवत्साधनस्य गम्यमानस्य समर्थने को दोषः संभाव्यते । सर्वत्र गम्यमानस्यैव तस्य ३०समर्थनसिद्धेः प्रयोगो न युक्त इति चेत्, संक्षिप्तशास्त्रप्रवृत्तौ सविस्तरशास्त्रप्रवृत्तौ वा ? प्रथमपक्षे न किंचिद् अनिष्टं, सूत्रकारेण तस्याप्रयोगात्, सामर्थ्याद् गम्यमानस्यैव सूत्रसंदर्भेण समर्थनात् । द्वितीयपक्षे तु तस्याप्रयोगे प्रतिज्ञोपनयनिगमनप्रयोगविरोधः । प्रतिज्ञानिगमनयोर् अप्रयोग एवेति चेत्, तद्वत्पक्षधर्मोप- संहारस्यापि प्रयोगो मा भूत् । यत् सत् तत् सर्वं क्षणिकम् इत्य् उक्ते शब्दादौ सत्त्वस्य सामर्थ्याद् गम्यमानत्वात् । तस्यापि क्वचिद् अप्रयोगे ऽभीष्ट एव विदुषां "वाच्यो हेतुर् एव हि केवल" इति वचनात् । तर्हि सविस्तर- ३५वचने गम्यमानस्यापि सिद्धः प्रयोगः, संक्षिप्तवचनप्रवृत्ताव् एव तस्याप्रयोगात् । ततः क्वचिद् गम्यमानं सप्र- ४योजनत्वसाधनम् अप्रयुक्तम् अपि सकलशास्त्रव्याख्यानेन समर्थ्यते क्वचित् प्रयुज्यमानम् इति नैकांतः, स्याद्वादि- नामविरोधात् । सर्वथैकांतवादिनां तु न प्रयोजनवाक्योपन्यासो युक्तस् तस्याप्रमाणत्वात् । तदागमः प्रमाणम् इति चेत् । सो ऽपौरुषेयः पौरुषेयो वा ? न तावद् आद्यपक्षकक्षीकरणं "अथातो धर्मजिज्ञासे" ति प्रयोजनवाक्यस्यापौरुषेयत्वासिद्धेः । स्वरूपे र्थे तस्य प्रामाण्यानिष्टेश् चान्यथातिप्रसंगात् । पौरुषेय एवागमः ०५प्रयोजनवाक्यम् इति चेत् । कुतो स्य प्रामाण्यनिश्चयः । स्वत एवेति न, स्वतः प्रामाण्यैकांतस्य निरा- करिष्यमाणत्वात् । परत एवागमस्य प्रामाण्यम् इत्य् अन्ये, तेषाम् अपि नेदं प्रमाणं सिद्ध्यति । परतः प्रामाण्य- स्यानवस्थादिदोषदूषितत्वेन प्रतिक्षेप्स्यमानत्वात् प्रतीतिविरोधात् । परार्थानुमानम् आदौ प्रयोजनवचन- म् इत्य् अपरे । ते पि न युक्तिवादिनः, साध्यसाधनयोर् व्याप्तिप्रतिपत्तौ तर्कस्य प्रमाणस्यानभ्युपगमात् । प्रत्यक्ष- स्यानुमानस्य वा तत्रासमर्थत्वेन साधयिष्यमाणत्वात् । ये त्व् अप्रमाणकाद् एव विकल्पज्ञानात् तयोर् व्याप्तिप्रति- १०पत्तिम् आहुस् तेषां प्रत्यक्षानुमानप्रमाणत्वसमर्थनम् अनर्थकम् एव, प्रमाणाद् एव प्रत्यक्षानुमेयार्थप्रतिपत्तिप्रसंगात् । ततो न प्रयोजनवाक्यं स्याद्वादविद्विषां किंचित् प्रमाणं प्रमाणादिव्यवस्थानासंभवाच् च न तेषां तत्प्रमाणम् इति शास्त्रप्रणयनम् एवासंभवि विभाव्यतां किं पुनः प्रयोजनवाक्योपन्यसनं । श्रद्धाकुतूहलोत्पादनार्थं तद् इ- त्य् एके । तद् अप्य् अनेनैव निरस्तं, तस्य प्रमाणत्वाप्रमाणत्वपक्षयोस् तदुत्पादकत्वायोगात् । अर्थसंशयोत्पादनार्थं तद् इत्य् अप्य् असारं, क्वचिद् अर्थसंशयात् प्रवृत्तौ प्रमाणव्यवस्थापनानर्थक्यात् । प्रमाणपूर्वको र्थसंशयः प्रवर्तक १५इति प्रमाणव्यवस्थापनस्य साफल्ये कथम् अप्रमाणकात् प्रयोजनवाक्याद् उपजातो र्थसंशयः । प्रवृत्त्यंगं विरुद्धं च संशयफलस्य प्रमाणत्वं विपर्यासफलवत्, स्वार्थव्यवसायफलस्यैव ज्ञानस्य प्रमाणत्वप्रसिद्धेः । ये त्व् आहुर् य- न् निष्प्रयोजनं तन् नारंभणीयं यथा काकदंतपरीक्षाशास्त्रं निष्प्रयोजनं चेदं शास्त्रम् इति । व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानात् प्रतिव्यापकानुपलब्धेर् असिद्धतोद्भावनार्थं प्रयोजनवाक्यम् इति । ते पि न परीक्षकाः । स्वयम् अ- प्रमाणकेन तदसिद्धतोद्भावनाऽसंभवात्, तत्प्रमाणत्वस्य परैर् व्यवस्थापयितुम् अशक्तेः । सकलशास्त्रार्थोद्देश- २०करणार्थम् आदिवाक्यम् इत्य् अपि फल्गुप्रायं, तदुद्देशस्याप्रमाणात् प्रतिपत्तुम् अशक्तेस् तल्लक्षणपरीक्षावत् । ततो नोद्देशो लक्षणं परीक्षा चेति त्रिविधा व्याख्या व्यवतिष्ठते । समासतो ऽर्थप्रतिपत्त्यर्थम् आदिवाक्यं व्यासतस् त- दुत्तरशास्त्रम् इत्य् अप्य् अनेनैव प्रतिक्षिप्तम् अप्रमाणाद् व्यासत इव समासतो प्य् अर्थप्रतिपत्तेर् अयोगात् । स्याद्वादिनां तु सर्वम् अनवद्यं तस्यागमानुमानरूपत्वसमर्थनाद् इत्य् अलं प्रसंगेन । ननु च तत्त्वार्थशास्त्रस्यादिसूत्रं तावद् अनुपपन्नं प्रवक्तृविशेषस्याभावे पि प्रतिपाद्यविशेषस्य च कस्यचित् २५प्रतिपित्सायाम् असत्याम् एव प्रवृत्तत्वाद् इत्य् अनुपपत्तिचोदनायाम् उत्तरम् आह; — प्रबुद्धाशेषतत्त्वार्थे साक्षात् प्रक्षीणकल्मषे । सिद्धे मुनीन्द्रसंस्तुत्ये मोक्षमार्गस्य नेतरि ॥ २ ॥ सत्यां तत्प्रतिपित्सायाम् उपयोगात्मकात्मनः । श्रेयसा योक्ष्यमाणस्य प्रवृत्तं सूत्रम् आदिमम् ॥ ३ ॥ ३०तेनोपपन्नम् एवेति तात्पर्यं । सिद्धे प्रणेतरि मोक्षमार्गस्य प्रकाशकं वचनं प्रवृत्तं तत्कार्यत्वाद् अन्यथा प्रणेतृ- व्यापारानपेक्षत्वप्रसंगात् तद्व्यंग्यत्वात् तत्तदपेक्षम् इति चेत् । न । कूटस्थस्य सर्वथाभिव्यंग्यत्वविरोधात् तदभिव्यक्तेर् अ- व्यवस्थितेः । सा हि यदि वचनस्य संस्काराधानं तदा ततो भिन्नो ऽन्यो वा संस्कारः प्रणेतृव्यापारे- णाधीयते, यद्य् अभिन्नस् तदा वचनम् एव तेनाधीयत इति कथं कूटस्थं नाम । भिन्नश् चेत् पूर्ववत् तस्य सर्वदा- प्य् अश्रवणप्रसंगः । प्राक् पश्चाद् वा श्रवणानुषंगः स्वस्वभावापरित्यागात् । संस्काराधानकाले प्राच्याश्राव- ५णत्वस्वभावस्य परित्यागे श्रावणस्वभावोपादाने च शब्दस्य परिणामित्वसिद्धिः, पूर्वापरस्वभावपरिहाराव् आ- प्तिस्थितिलक्षणत्वात् परिणामित्वस्य । तथा च वचनस्य किम् अभिव्यक्तिपक्षकक्षीकरणेन, उत्पत्तिपक्षस्यैव सुघटत्वात् । शब्दाद् भिन्नो ऽभिन्नश् च संस्कारः प्रणेतृव्यापारेणाधीयत इति चेत् । न । सर्वथा भेदाभेदयो- र् एकत्वविरोधात् । यदि पुनः कथंचिद् अभिन्नो भिन्नश् च शब्दात् संस्कारस् तस्य तेनाधीयत इति मतं, तदा ०५स्यात् पौरुषेयं तत्त्वार्थशासनम् इत्य् आयातम् अर्हन्मतं । ननु च वर्णसंस्कारो ऽभिव्यक्तिस् तदावारकवागपनयनं घटा- द्यावारकतमोपनयनवत् तिरोभावश् च तदावारकोत्पत्तिर् न चान्योत्पत्तिविनाशौ शब्दस्य तिरोभावाविर्भावौ कौटस्थ्य- विरोधिनौ येन परमतप्रसिद्धिर् इति चेत् तर्हि किं कुर्वन्न् आवारकः शब्दस्य वायुर् उपेयते न तावत् स्वरूपं खंड यन् नित्यैकांतत्वविरोधात् । तद्बुद्धिप्रतिध्नन्न् इति चेत्, तत्प्रतिघाते शब्दस्योपलभ्यता प्रतिहन्यते वा न वा ? प्रतिहन्यते चेत् सा शब्दाद् अभिन्ना प्रतिहन्यते न पुनः शब्द इति प्रलापमात्रं । ततो सौ भिन्नैवेति १०चेत्, सर्वदानुपलभ्यतास्वभावः शब्दः स्यात् । तत्संबंधाद् उपलभ्यः स इति चेत् कस् तया तस्य संबंधः । धर्मधर्मिभाव इति चेत् नात्यंतं भिन्नयोस् तयोस् तद्भावविरोधात् । भेदाभेदोपगमाद् अविरुद्धस् तद्भाव इति चेत्, तर्हि येनांशेनाभिन्नोपलभ्यता ततः प्रतिहन्यते तेन शब्दो पीति नैकांतनित्यो सौ । द्वितीयविकल्पे सत्य् अप्य् आवारके शब्दस्योपलब्धिप्रसंगस् तदुपलभ्यतायाः प्रतिघाताभावात् । तथा च न तद्बुद्धिप्रतिघाती कश्चिद् आवारकः कूटस्थस्य युक्तो यतस् तदपनयनम् अभिव्यक्तिः सिद्ध्येत् । एतेन शब्दस्योपलब्ध्युत्पत्ति- १५र् अभिव्यक्तिर् इति ब्रुवन् प्रतिक्षिप्तः, तस्यां तदुपलभ्यतोत्पत्त्यनुत्पत्त्योः शब्दस्योत्पत्त्यप्रतिपत्तिप्रसंगात् । न हि शब्दस्योपलब्धेर् उत्पत्तौ तदभिन्नोपलभ्यतोत्पद्यते न पुनः शब्द इति ब्रुवाणः स्वस्थः, तस्या- स् ततो भेदे सदानुपलभ्यस्वभावतापत्तेर् धर्मधर्मिभावसंबंधायोगात् तत्संबंधाद् अप्य् उपलभ्यत्वासंभवात् । भेदाभेदोपगमे कथंचिद् उत्पत्तिप्रसिद्धेर् एकांतनित्यताविरोधात् । शब्दस्योपलब्ध्युत्पत्ताव् अप्य् उपलभ्यतानुत्पत्तौ स्याद् अप्रतिपत्ति- र् इति व्यर्थाभिव्यक्तिः । श्रोत्रसंस्कारो ऽभिव्यक्तिर् इत्य् अन्ये; तेषाम् अपि श्रोत्रस्यावारकापनयनं संस्कारः, शब्द- २०ग्रहणयोग्यतोत्पत्तिर् वा । तदा तद्भावे तस्योपलभ्यतोत्पत्त्यनुत्पत्त्योः स एव दोषः । तदुभयसंस्कारो ऽभि- व्यक्तिर् इत्य् अयं पक्षो ऽनेनैव प्रतिक्षेप्तव्यः प्रवाहनित्यतोपगमाद् अभिधानस्याभिव्यक्तौ नोक्तो दोष इति चेत् न, पुरुषव्यापारात् प्राक् तत्प्रवाहसद्भावे प्रमाणाभावात् । प्रत्यभिज्ञानं प्रमाणम् इति चेत्, तत्सादृश्यनिबंध- नम् एकत्वनिबंधनं वा ? । न तावद् आद्यः पक्षः सादृश्यनिबंधनात् प्रत्यभिज्ञानाद् एकशब्दप्रवाहासिद्धेः । द्विती- यपक्षे तु कुतस् तदेकत्वनिबंधनत्वसिद्धिः । स एवायं शब्द इत्य् एकशब्दपरामर्शिप्रत्ययस्य बाधकाभावात् त- २५न्निबंधनत्वसिद्धिस् तत एव नीलज्ञानस्य नीलनिबंधनत्वसिद्धिवद् इति चेत् । स्याद् एवं यदि तदेकत्वपरा- मर्शिनः प्रत्ययस्य बाधकं न स्यात्, स एवायं देवदत्त इत्याद्य् एकत्वपरामर्शिप्रत्ययवत् । अस्ति च बाधकं नाना गोशब्दो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वाद् ब्रह्मवृक्षादिवद् इति । न तावद् इदम् एकेन पुरुषेण क्रमशो ऽनेकदेशतयोपलभ्यमानेनानैकांतिकं, युगपद्ग्रहणात् । नाप्य् एकेनादित्येन नानापुरुषैः सकृद्भि- न्नदेशतयोपलभ्यमानेन प्रत्यक्षानुमानाभ्याम् एकपुरुषेण वा नानाजलपात्रसंक्रांतादित्यविंबेन प्रत्यक्षतो दृश्यमा- ३०नेनेति युक्तं वक्तुं, बाधकाभावे सतीति विशेषणात् । न ह्य् एकस्मिन्न् आदित्ये सर्वथा भिन्नदेशतयोपलभ्यमाने बाधकाभावः, प्रतिपुरुषम् आदित्यमालानुपलंभस्य बाधकस्य सद्भावात् । पर्वतादिनैकेन व्यभिचारीदम् अनुमा- नम् इति चेत् । न । तस्य नानावयवात्मकस्य सतो बाधकाभावे सति युगपद्भिन्नदेशतयोपलभ्यमानत्वं व्यव- तिष्ठते । निरवयवत्वे तथाभावविरोधाद् एकपरमाणुवत् । व्योमादिना तदनैकांतिकत्वम् अनेन प्रत्युक्तं, तस्याप्य् अनेकप्रदेशत्वसिद्धेः । खादेर् अनेकप्रदेशत्वाद् एकद्रव्यविरोध इति चेत् । न । नानादेशस्यापि घटादेर् ए- ३५कद्रव्यत्वप्रतीतेः । न ह्य् एकप्रदेशत्वेनैवैकद्रव्यत्वं व्याप्तं येन परमाणोर् एवैकद्रव्यता । नापि नानाप्रदेशत्वेनैव ६यतो घटादेर् एवेति व्यवतिष्ठते, एकद्रव्यत्वपरिणामेन तस्याः व्याप्तत्वदर्शनात् । सकललोकप्रसिद्धा ह्य् एकद्रव्य- त्वपरिणतस्यैकद्रव्यता, नानाद्रव्यत्वपरिणतानाम् अर्थानां नानाद्रव्यतावत् । स्याद् एतद्बाधकाभावे सतीति हेतु- विशेषणम् असिद्धं गौर् इत्यादिशब्दस्य सर्वगतस्य युगपद्व्यंजकस्य देशभेदाद् भिन्नदेशतयोपलभ्यमानस्य स्वतो देश- विच्छिन्नतयोपलंभासंभवाद् इति । तद् अयुक्तं । तस्य सर्वगतत्वासिद्धेः कूटस्थत्वेनाभिव्यंग्यत्वप्रतिषेधाच् च । सर्व- ०५गतः शब्दो नित्यद्रव्यत्वे सत्य् अमूर्तत्वाद् आकाशवद् इत्य् एतद् अपि न शब्दसर्वगतत्वसाधनायालं, जीवद्रव्येणा- नैकांतिकत्वात् । तस्यापि पक्षीकरणान् न तेनानैकांत इति चेत् न, प्रत्यक्षादिविरोधात् । श्रोत्रं हि प्रत्यक्षं नियतदेशतया शब्दम् उपलभते स्वसंवेदनाध्यक्षं चात्मानं शरीरपरिमाणानुविधायितयेति कालात्ययाप- दिष्टो हेतुस् तेजोनुष्णत्वे द्रव्यत्ववत् । स्वरूपासिद्धश् च सर्वथा नित्यद्रव्यत्वामूर्तत्वयोर् धर्मिण्य् असंभवात् । तथाहि । परिणामी शब्दो वस्तुत्वान्यथानुपपत्तेः, न वस्तुनः प्रतिक्षणविवर्तेनैकेन व्यभिचारस् तस्य १०वस्त्वेकदेशतया वस्तुत्वाव्यवस्थितेः । न च तस्या वस्तुत्वं वस्त्वेकदेशत्वाभावप्रसंगात् । वस्तुत्वस्यान्यथा- नुपपत्तिर् असिद्धेति चेत् । न । एकांतनित्यत्वादौ पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणपरिणामाभावे क्रमयौ- गपद्याभ्याम् अर्थक्रियाविरोधाद् वस्तुत्वासंभवाद् इति नैकांतनित्यः शब्दो, नापि सर्वथा द्रव्यं पर्यायात्मता- स्वीकरणात् । स हि पुद्गलस्य पर्यायः क्रमशस् तत्रोद्भवत्वात् छायातपादिवत् कथंचिद् द्रव्यं शब्दः क्रियावत्त्वा- द् बाणादिवत् । धात्वर्थलक्षणया क्रियया क्रियावता गुणादिनानैकांत इति चेत् । न । परिस्पंदरूपया १५क्रियया क्रियावत्त्वस्य हेतुत्ववचनात् । क्रियावत्त्वम् असिद्धम् इति चेत् । न । देशांतरप्राप्त्या तस्य तत्सिद्धेर् अन्यथा बाणादेर् अपि निःक्रियत्वप्रसंगान् मतांतरप्रवेशाच् च । ततो द्रव्यपर्यायात्मकत्वाच् छब्दस्यैकांतेन द्रव्यत्वासिद्धिः । अमूर्तत्वं वासिद्धं तस्य मूर्तिमद्द्रव्यपर्यायत्वात् । मूर्तिमद्द्रव्यपर्यायो सौ सामान्यविशेषवत्त्वे सति बाह्येंद्रि- यविषयत्वाद् आतपादिवत् । न घटत्वादिसामान्येन व्यभिचारः, सामान्यविशेषवत्त्वे सतीति विशेषणात् । परमतापेक्षं चेदं विशेषणं । स्वमते घटत्वादिसामान्यस्यापि सदृशपरिणामलक्षणस्य द्रव्यपर्यायात्मकत्वेन २०स्थितेस् तेन व्यभिचाराभावात् । कर्मणानैकांत इति चेत् न, तस्यापि द्रव्यपर्यायात्मकत्वेनेष्टेः । स्पर्शादिना गुणेन व्यभिचारचोदनम् अनेनापास्तं । ततो हेतोर् असिद्धिर् एवेति नातो भिलापस्य सर्वगतत्वसाधनं यतो युगप- द्भिन्नदेशतयोपलभ्यमानता अस्याबाधिता न भवेत् । प्रत्यभिज्ञानस्य वा तदेकत्वपरामर्शिनो नुमानबाधि- तत्वेन पुरुषव्यापारात् प्राक् सद्भावावेदकत्वाभावात् तदभिव्यंग्यत्वाभाव इति तज्जन्यम् एव वचनं सिद्धं पर्यायार्थतः पौरुषेयं । वचनसामान्यस्य पौरुषेयत्वसिद्धौ विशिष्टं सूत्रवचनं सत्प्रणेतृकं प्रसिद्ध्यत्य् एवेति २५सूक्तं "सिद्धे मोक्षमार्गस्य नेतरि प्रबंधेन वृत्तं सूत्रम् आदिमं शास्त्रस्येति" । तथाप्य् अनाप्तमूलम् इदं वक्तृसामान्ये सति प्रवृत्तत्वाद् दुष्टपुरुषवचनवद् इति न मतव्यं, साक्षात् प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे चेति विशेषणात् । सूत्रं हि सत्यं सयुक्तिकं चोच्यते हेतुमत् तथ्यम् इति सूत्रलक्षणवचनात् । तच् च कथम् असर्वज्ञे दोषवति च वक्तरि प्रवर्तते सूत्राभासत्त्वप्रसंगाद् बहस्पत्यादिसूत्रवत् ततो र्थतः सर्वज्ञवीतरागप्रणेतृकम् इदं सूत्रं सूत्रत्वान्यथानुपपत्तेः । गणाधिपप्रत्येकबुद्धश्रुतकेवल्यभिन्नदशपूर्वधरसूत्रेण स्वयं संमतेन व्यभिचार इति ३०चेत् न, तस्याप्य् अर्थतः सर्वज्ञवीतरागप्रणेतृकत्वसिद्धेर् अर्हद्भाषितार्थं गणधरदेवैर् ग्रंथितम् इति वचनात् । एतेन गृद्धपिच्छाचार्यपर्यंतमुनिसूत्रेण व्यभिचारिता निरस्ता । प्रकृतसूत्रे सूत्रत्वम् असिद्धम् इति चेत् न, सुनि- श्चितासंभवद्बाधकत्वेन तथास्य सूत्रत्वप्रसिद्धेः सकलशास्त्रार्थाधिकरणाच् च । न हि मोक्षमार्गविशेषप्र- तिपादकं सूत्रम् अस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् यद् धि यदविषयं न तत् तद्वचसो बाधकं यथा रूपाविषयं रसनज्ञानं रूपवचसः श्रेयोमार्गविशेषाविषयं चास्मदादिप्रत्यक्षम् इति । एतेनानुमानं ३५तद्बाधकम् इति प्रत्युक्तं, तस्याननुमानविषयत्वात् । श्रेयोमार्गसामान्यं हि तद्विषयो न पुनस् तद्विशेषः प्रव- ७चनविशेषसमधिगम्यः प्रवचनैकदेशस् तद्बाधक इति चेत् न, तस्यातिसंक्षेपविस्तराभ्यां प्रवृत्तस्याप्य् एतदर्था- नतिक्रमात् तद्बाधकत्वायोगात् पूर्वापरप्रवचनैकदेशयोर् अन्योन्यम् अनुग्राहकत्वसिद्धेश् च । यथा वाधुनात्र चास्म- दादीनां प्रत्यक्षाद् इति न तद्बाधकं तथान्यत्रान्यदान्येषां च विशेषाभावाद् इति सिद्धं सुनिश्चितासंभवद्बा- धकत्वम् अस्य तथ्यतां साधयति । सा च सूत्रत्वं तत्सर्वज्ञवीतरागप्रणेतृकत्वम् इति निरवद्यं प्रणेतुः साक्षा- ०५त् प्रबुद्धाशेषतत्त्वार्थतया प्रक्षीणकल्मषतया च विशेषणं । मुनींद्रसंस्तुतत्वविशेषणं च विनेयमुख्यसेव्य- ताम् अंतरेण सतो पि सर्वज्ञवीतरागस्य मोक्षमार्गप्रणेतृत्वानुपपत्तेः, प्रतिग्राहकाभावे पि तस्य तत्प्रणयने अधुना यावत् तत्प्रवर्तनानुपपत्तेः । तत एवोपयोगात्मकस्यात्मनः श्रेयसा योक्ष्यमाणस्य विनेयमुख्यस्य प्रतिपित्सायां सत्यां सूत्रं प्रवृत्तम् इत्य् उच्यते । सतो पि विनेयमुख्यस्य यथोक्तस्य प्रतिपित्साभावे श्रेयोधर्मप्रतिपत्तेर् अयोगात् प्रतिग्राहकत्वासिद्धेर् इदानीं यावत् तत्सूत्रप्रवर्तनाघटनात्, प्रवृत्तं चेदं प्रमाणभूतं सूत्रं । तस्मात् सिद्धे यथोक्ते १०प्रणेतरि यथोदितप्रतिपित्सायां च सत्याम् इति प्रत्येयम् । नन्व् अपौरुषेयाम् नायमूलत्वे पि जैमिन्यादिसूत्रस्य प्रमाणभूतत्वसिद्धेर् नेदं सर्वज्ञवीतदोषपुरुषप्रणेतृकं सिद्ध्यती- त्य् आरेकायाम् आह; — नैकांताकृत्रिमाम्नायमूलत्वे स्य प्रमाणता । तद्व्याख्यातुर् असर्वज्ञे रागित्वे विप्रलंभनात् ॥ ४ ॥ १५संभवन्न् अपि ह्य् अकृत्रिमाम्नायो न स्वयं स्वार्थं प्रकाशयितुम् ईशस् तदर्थविप्रतिपत्त्यभावानुषंगाद् इति तद्व्याख्या- तानुमंतव्यः । स च यदि सर्वज्ञो वीतरागश् च स्यात् तदाम्नायस्य तत्परतंत्रतया प्रवृत्तेः किम् अकृत्रिमत्वम् अकारणं पोष्यते । तद्व्याख्यातुर् असर्वज्ञत्वे रागित्वे वाश्रीयमाणे तन्मूलस्य सूत्रस्य नैव प्रमाणता युक्ता, तस्य विप्रलं- भनात् । दोषवद्व्याख्यातृकस्यापि प्रमाणत्वे किमर्थम् अदुष्टकारणजन्यत्वं प्रमाणस्य विशेषणं । यथैव हि खारप- टिकशास्त्रं दुष्टकारणजन्यं तथाम्नायव्याख्यानम् अपीति तद्विसंवादकत्वसिद्धेर् न तन्मूलं वचः प्रमाणभूतं सत्यं । २०सर्वज्ञवीतरागे च वक्तरि सिद्धे श्रेयोमार्गस्याभिधायकं वचनं प्रवृत्तं न तु कस्यचित् प्रतिपित्सायां सत्याम् । चेतनारहितस्य चात्मनः प्रधानस्य वा बुभुत्सायां तत्प्रवृत्तम् इति कश्चित् तं प्रत्याह; — नाप्य् असत्यां बुभुत्सायाम् आत्मनो ऽचेतनात्मनः । खस्येव मुक्तिमार्गोपदेशायोग्यत्वनिश्चयात् ॥ ५ ॥ नैव विनेयजनस्य संसारदुःखाभिभूतस्य बुभुत्सायाम् अप्य् असत्यां श्रेयोमार्गे परमकारुणिकस्य करुणा- २५मात्रात् तत्प्रकाशकं वचनं प्रवृत्तिमद् इति युक्तं, तस्योपदेशायोग्यत्वनिर्णीतेः । न हि तत्प्रतिपित्सारहितस् त- दुपदेशाय योग्यो नामातिप्रसंगात् तदुपदेशकस्य च कारुणिकत्वायोगात् । ज्ञात्वा हि बुभुत्सां परेषा- म् अनुग्रहे प्रवर्तमानः कारुणिकः स्यात् क्वचिद् अप्रतिपित्सावति परप्रतिपित्सावति वा तत्प्रतिपादनाय प्रयत- मानस् तु न स्वस्थः । परस्य प्रतिपित्साम् अंतरेणोपदेशप्रवृत्तौ तत्प्रश्नानुरूपप्रतिवचनविरोधश् च । यो पि चाज्ञत्वान् न स्वहितं प्रतिपित्सते तस्य हि तत् प्रतिपित्सा करणीया । न च कश्चिद् आत्मनः प्रतिकूलं बुभुत्सते मिथ्याज्ञा- ३०नाद् अपि स्वप्रतिकूले अनुकूलाभिमानाद् अनुकूलम् अहं प्रतिपित्से सर्वदेति प्रत्ययात् । तत्र नेदं भवतो नुकूलं किंत्व् इ- दम् इत्य् अनुकूलं प्रतिपित्सोत्पाद्यते । समुत्पन्नानुकूलप्रतिपित्सस् तदुपदेशयोग्यताम् आत्मसात् कुरुते । ततः श्रेयो- मार्गप्रतिपित्सावान् एवाधिकृतस् तत्प्रतिपादने नान्य इति सूक्तं । प्रधानस्यात्मनो वा चेतनारहितस्य बुभुत्सायां न प्रथमं सूत्रं प्रवृत्तं तस्याप्य् उपदेशायोग्यत्वनिश्चयात् खादिवत् । चैतन्यसंबंधात् तस्य चेतनतोपगमाद् उपदेश- योग्यत्वनिश्चय इति चेन् न । तस्य चेतनासंबंधे पि परमार्थतश् चेतनतानुपपत्तेः शरीरादिवत् । उपचारात् तु ८चेतनस्योपदेशयोग्यतायाम् अतिप्रसंगः शरीरादिषु तन्निवारणाघटनात् । तत्संबंधविशेषात् परमार्थतः कस्य- चिच् चेतनत्वम् इति चेत्, स को न्यो न्यत्र कथंचिच् चेतनातादात्म्यात् । ततो ज्ञानाद्युपयोगस्वभावस्यैव श्रेयसा योक्ष्यमाणस्य श्रेयोमार्गप्रतिपित्सायां सत्याम् इदं प्रकृतं सूत्रं प्रवृत्तम् इति निश्चयः । प्रमाणभूतस्य प्रबंधेन वृत्तेः श्रोतृविशेषाभावे वक्तृविशेषासिद्धौ विधानानुपपद्यमानत्वात् । ०५किं पुनः प्रमाणम् इदम् इत्य् आह; — संप्रदायाव्यवच्छेदाविरोधाद् अधुना नृणाम् । सद्गोत्राद्युपदेशो त्र यद्वत्तद्वद्विचारतः ॥ ६ ॥ प्रमाणम् आगमः सूत्रम् आप्तमूलत्वसिद्धितः । लैंगिकं वाविनाभाविलिंगात् साध्यस्य निर्णयात् ॥ ७ ॥ १०प्रमाणम् इदं सूत्रम् आगमस् तावद् आप्तमूलत्वसिद्धेः सद्गोत्राद्युपदेशवत् । कुतस् तदाप्तमूलत्वसिद्धिर् इति चेत् संप्रदायाव्यवच्छेदस्याविरोधात् तद्वद् एवेति ब्रूमः । कथम् अधुनाततानां नृणां तत्संप्रदायाव्यवच्छेदाविरोधः । सिद्ध इति चेत् सद्गोत्राद्युपदेशस्य कथं ? विचाराद् इति चेत् मोक्षमार्गोपदेशस्यापि तत एव । कः पुनर् अत्र विचारः सद्गोत्राद्युपदेशे कः ? प्रत्यक्षानुमानागमैः परीक्षणम् अत्र विचारो ऽभिधीयते सोमवंशः क्षत्रियो यम् इति हि कश्चित् प्रत्यक्षतो तींद्रियाद् अध्यवस्यति तद् उच्चैर् गोत्रोदयस्य सद्गोत्रव्यव- १५हारनिमित्तस्य साक्षात्करणात् । कश्चित् तु कार्यविशेषदर्शनाद् अनुमिनोति । तथागमाद् अपरः प्रतिपद्यते ततो प्य् अपरस् तदुपदेशाद् इति संप्रदायस्याव्यवच्छेदः सर्वदा तदन्यथोपदेशाभावात् । तस्याविरोधः पुनः प्रत्यक्षादिविरोधस्यासंभवाद् इति तद् एतन्मोक्षमार्गोपदेशे पि समानं । तत्राप्य् एवंविधविशेषाक्रांतानि सम्य- ग्दर्शनादीनि मोक्षमार्ग इत्य् अशेषतो तींद्रियप्रत्यक्षतो भगवान् परममुनिः साक्षात्कुरुते, तदुपदेशाद् गणाधिपः प्रत्येति, तदुपदेशाद् अप्य् अन्यस् तदुपदेशाच् चापर इति संप्रदायस्याव्यवच्छेदः सदा तदन्यथोपदेशाभावात् । तस्या- २०विरोधश् च प्रत्यक्षादिविरोधस्याभावाद् इति । सद्गोत्राद्युपदेशस्य यत्र यदा यथा यस्याव्यवच्छेदस् तत्र तदा तथा तस्य प्रमाणत्वम् अपीष्टम् इति चेत्, मोक्षमार्गोपदेशस्य किम् अनिष्टं । केवलम् अत्रेदानीम् एवम् अस्मदादेस् तद्व्यवच्छेदाभावा- त् प्रमाणता साध्यते । कपिलाद्युपदेशस्यैवं प्रमाणता स्याद् इति चेत् न, तस्य प्रत्यक्षादिविरोधसद्भावात् । नन्व् आ- प्तमूलस्याप्य् उपदेशस्य कुतो र्थनिश्चयो स्मदादीनां ? न तावत् स्वत एव वैदिकवचनादिवत्पुरुषव्याख्यानाद् इति चेत् । स पुरुषो ऽसर्वज्ञो रागादिमांश् च यदि तदा तद्व्याख्यानाद् अर्थनिश्चयानुपपत्तिर् अयथार्थाभिधानशंकनात् । सर्वज्ञो २५वीतरागश् च न सो त्रेदानीम् इष्टो यतस् तदर्थनिश्चयः स्याद् इति कश्चित् । तद् असत् । प्रकृतार्थपरिज्ञाने तद्विष- यरागद्वेषाभावे च सति तद्व्याख्यातुर् विप्रलंभनासंभवात् तद्व्याख्यानाद् अर्थनिश्चयोपपत्तेः । अपौरुषेयागमार्थ- निश्चयस् तद्वद् अस्तु । मन्वादेस् तद्व्याख्यातुस् तदर्थपरिज्ञानस्य तद्विषयरागद्वेषाभावस्य च प्रसिद्धत्वाद् इति चेत् न, प्रथमतः कस्यचिद् अतींद्रियवेदार्थपरिच्छेदिनो ऽनिष्टेर् अन्वर्थपरंपरातो र्थनिर्णयानुपपत्तेः । ननु च व्याकरणाद्यभ्या- साल् लौकिकपदार्थनिश्चये तदविशिष्टवैदिकपदार्थनिश्चयस्य स्वतः सिद्धेः पदार्थप्रतिपत्तौ च तद्वाक्यार्थप्र- ३०तिपत्तिसंभवाद् अश्रुतकाव्यादिवन् न वेदार्थनिश्चये तींद्रियार्थदर्शीं कश्चिद् अपेक्ष्यते, नाप्य् अंधपरंपरा यतस् तदर्थनि- र्णयानुपपत्तिर् इति चेत् । न । लौकिकवैदिकपदानाम् एकत्वे पि नानार्थत्वावस्थितेर् एकार्थपरिहारेण व्याख्यांगम् इति तस्यार्थस्य निगमयितुम् अशक्यत्वात् । प्रकरणादिभ्यस् तन्नियम इति चेन् न, तेषाम् अप्य् अनेकधा प्रवृत्तेः पंचसंधाना- दिवदेकार्थस्य व्यवस्थानायोगात् । यदि पुनर् वेदवाक्यानि सनिबंधनान्य् एवानादिकालप्रवृत्तानि न व्याख्यानां- तरापेक्षाणि देशभाषावद् इति मतं, तदा कुतो व्याख्याविप्रतिपत्तय स्तत्र भवेयुः । प्रतिपत्तुर् मांद्याद् इति चेत् ९क्वेयं तदर्थसंप्रतिपत्तिर् अमंदस्य प्रतिपत्तुर् जातुचिदसंभवात् । सातिशयप्रज्ञो मन्वादिस् तत्प्रतिपत्ता संप्रतिपत्तिहेतु- र् अस्त्य् एवेति चेत् । कुतस् तस्य तादृशः प्रज्ञातिशयः ? श्रुत्यर्थस्मृत्यतिशयाद् इति चेत् । सो पि कुतः । पूर्वजन्मनि श्रुत्यभ्यासाद् इति चेत्, स तस्य स्वतो ऽन्यतो वा ? स्वतश् चेत् सर्वस्य स्यात् तस्यादृष्टविशेषाद् वेदाभ्यासः स्वतो युक्तो न सर्वस्य तदभावाद् इति चेत् कुतो स्यैवादृष्टविशेषस् तादृग्वेदार्थानुष्ठानाद् इति चेत् । तर्हि स वेदा- ०५र्थस्य स्वयं ज्ञातस्यानुष्ठाता स्याद् अज्ञातस्य वापि । न तावद् उत्तरः पक्षो तिप्रसंगात् । स्वयं ज्ञातस्य चेत् परस्परा- श्रयः, सति वेदार्थस्य ज्ञाने तदनुष्ठानाद् अदृष्टविशेषः सति वादृष्टविशेषे स्वयं वेदार्थस्य परिज्ञानम् इति । मन्वादेर् वेदाभ्यासो न्यत एवेति चेत् । स को न्यः ? ब्रह्मेति चेत् । तस्य कुतो वेदार्थज्ञानं धर्मविशेषाद् इति चेत् स एवान्योन्याश्रयः । वेदार्थपरिज्ञानाभावे तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तौ वेदार्थपरिज्ञाना- योगाद् इति । स्यान् मतं । सहस्रशाखो वेदः स्वर्गलोके ब्रह्मणाधीयते चिरं पुनस् ततो वतीर्य मर्त्ये मन्वादिभ्यः १०प्रकाश्यते पुनः स्वर्गं गत्वा चिरम् अधीयते पुनर् मर्त्यावतीर्णेभ्यो मन्वादिभ्यो ऽवतीर्य प्रकाश्यत इत्य् अनाद्यनंतो ब्रह्ममन्वादिसंतानो वेदार्थविप्रतिपत्तिनिराकरणसमर्थो ऽṃधपरंपराम् अपि परिहरतीति वेदे तद्व्याहृतं, सर्व- पुरुषाणाम् अतींद्रियार्थज्ञानविकलत्वोपगमाद् ब्रह्मादेर् अतींद्रियार्थज्ञानायोगात् । चोदनाजनितम् अतींद्रियार्थज्ञानं पुंसो भ्युपेयते चेत्, योगिप्रत्यक्षेण कोपराधः कृतः । तदन्तरेणापि हेयोपादेयतत्त्वनिश्चयात् किम् अस्यादृष्टस्य कल्पनयेति चेत् ब्रह्मादेर् अतींद्रियार्थज्ञानस्य किम् इति दृष्टस्य कल्पना । संभाव्यमानस्येति चेत् योगिप्रत्यक्षस्य १५किम् असंभावना । यथैव हि शास्त्रार्थस्याक्षाद्यगोचरस्य परिज्ञानं केषांचिद् दृष्टम् इति ब्रह्मादेर् वेदार्थस्य ज्ञानं तादृशस्य संभाव्यते तथा केवलज्ञानम् अपीति निवेदयिष्यते । ततः सकलागमार्थविदाम् इव सर्वविदां प्रमाण- ...त्वान् नानुपलभ्यमानानां परिकल्पना । नापि तैर् विनैव हेयोपादेयतत्त्वनिर्णयः सकलार्थविशेषसाक्षा- त्करणम् अंतरेण कस्यचिद् अर्थस्याक्षूणविधानायोगात् । सामान्यतस् तत्त्वोपदेशस्याक्षूणविधानम् आम्नायाद् एवेति चेत् तर्ह्य् अनुमानाद् एव तत्तथास्त्व् इति किम् आगमप्रामाण्यसाधनायासेन । प्रत्यक्षानुमानाविषयत्वनिर्णयो नागमाद् वि- २०नेति तत्प्रामाण्यसाधने प्रत्यक्षानुमानागमाविषयत्वविशेषनिश्चयो पि न केवलज्ञानाद् विनेति तत्प्रामाण्यं किं न साध्यते । न हि तृतीयस्थानसंक्रांतार्थभेदनिर्णयासंभवे नुमेयार्थनिर्णयो नोपपद्यत इत्य् आगमगम्यार्थनिश्च- यस् तत्त्वोपदेशहेतुर् न पुनश् चतुर्थस्थानसंक्रांतार्थनिश्चयो पीति युक्तं वक्तुं । तदा केवलज्ञानासंभवे तदर्थनिश्चया- योगात् । न च चोदनाविषयत्वम् अतिक्रांतश् चतुर्थस्थानसंक्रांतः कश्चिद् अर्थविशेषो न विद्यत एवेति युक्तं, सर्वार्थविशेषाणां चोदनया विषयीकर्तुम् अशक्तेस् तस्याः सामान्यभेदविषयत्वात् । ततो ऽशेषार्थविशेषाणां साक्षा- २५त्करणक्षमः प्रवचनस्याद्यो व्याख्याताभ्युपेयस् तद्विनेयमुख्यश् च सकलागमार्थस्य परिच्छेदीति तत्संप्रदाया- व्यवच्छेदाद् अविरुद्धात् सिद्धो स्मदादेर् आगमार्थनिश्चयो न पुनर् अपौरुषेयागमसंप्रदायाव्यवच्छेदात् तत्सूक्तम् आगमः प्रमाणम् इदं सूत्रम् इति । ननु च सन्न् अप्य् आप्तः प्रवचनस्य प्रणेतास्येति ज्ञातुम् अशक्यस् तद्व्यापारादेर् व्यभिचारित्वात् सरागा अपि हि वीतरागा इव चेष्टंते वीतरागाश् च सरागा इवेति कश्चित् । सो प्य् असंबद्धप्रलापी । सरागत्व- वीतरागत्वनिश्चयस्य क्वचिद् असंभवे तथा वक्तुम् अशक्तेः । सो यं वीतरागं सरागवच्चेष्टमानं कथंचिन् निश्चिन्वन् ३०वीतरागनिश्चयं प्रतिक्षिपतीति कथम् अप्रमत्तः स्वयम् आत्मानं कदाचिद् वीतरागं सरागवच्चेष्टमानं संवेदयते न पुनः परम् इति चेत् । कुतः सुगतसंवित्तिः कार्यानुमानाद् इति चेत् न । तत्कार्यस्य व्याहारादेर् व्यभिचारि- त्ववचनात् विप्रकृष्टस्वभावस्य सुगतस्य नास्तित्वं प्रतिक्षिप्यते । बाधकाभावान् न तु तदस्तित्वनिश्चयः क्रियत इति चेत् कथम् अनिश्चितसत्ताकः स्तुत्यः प्रेक्षावताम् इति साश्चर्यं नश् चेतः । कथं वा संतानांतरक्षणस्थिति- स्वर्गप्रापणशक्त्यादेः सत्तानिश्चयः स्वभावविप्रकृष्टस्य क्रियेत तदकरणे सर्वत्र संशयान् नाभिमततत्त्वनिश्चयः ३५संवेदनाद्वैतमत एवं श्रेयस् तस्यैव सुगतत्वात् संस्तुत्यतोपपत्तेर् इत्य् अपरः । सो पि यदि संवेद्याद्याकाररहितं निरंश- १०क्षणिकवेदनं विप्रकृष्टस्वभावं क्रियात् तदा न तत्सत्तासिद्धिः स्वयम् उपलभ्यस्वभावं चेन् न तत्र विभ्रमः स्वयम् उप- लब्धस्यापि निश्चयाभावाद् विभ्रमः स्याद् इति चेत् । कथम् अनिश्चितं स्वतः सिद्धं नाम येन स्वरूपस्य स्वतो गतिर् व्यवतिष्ठेतेति क्वायं तिष्ठेद् विप्रकृष्टसंशयवादी । अनाद्यविद्यातृष्णाक्षयाद् अद्वयसंवेदने विभ्रमाभावो न निश्चयोत्पादात् सकलकल्पनाविकल्पत्वात् तस्येति चेत्, सा तर्ह्य् अविद्या तृष्णा च यद्य् उपलभ्यस्वभावा तदा न ०५संवेदनाद्वैतं तस्यास् ततो न्यस्याः प्रसिद्धेः । सानुपलभ्यस्वभावा चेत्, कुतस् तद्भावाभावनिश्चयो यतो ह्य् अद्वयसंवे- दने विभ्रमाविभ्रमव्यवस्था । निरंशसंवेदनसिद्धिर् एवाविद्यातृष्णानिवृत्तिसिद्धिर् इत्य् अपि न सम्यक् । विप्रकृष्टे- तरस्वभावयोर् अर्थयोर् एकतरसिद्धाव् अन्यतरसद्भावासद्भावसिद्धेर् अयोगात् । कथम् अन्यथा व्याहारदिविशेषोपलंभात् कस्य- चिद् विज्ञानाद्यतिशयसद्भावो न सिद्ध्येत् । तद् अयं प्रतिपत्ता स्वस्मिन् व्याहारादिकार्यं रागित्वारागित्वयोः संकीर्ण- म् उपलभ्य परत्र रागित्वनियमभावं साधयति न पुनर् अरागित्वं । रागित्वं चेति ब्रुवाणः परीक्षकत्वम् अभिमन्यत इति १०किम् अपि महाद्भुतं । यथैव हि रागित्वाद्यतींद्रियं तथा तदनियतत्वम् अपीति । कुतश्चित् तत्साधने वीतरागित्वा- द्यतिशयसाधनं साधीयः । ततो यम् अस्य प्रवचनस्य प्रणेताप्त इति ज्ञातुं शक्यत्वाद् आप्तमूलत्वं तत्प्रामाण्यनिबंधनं सिद्ध्यत्य् एव । अथवानुमानम् इदं सूत्रम् अविनाभाविना भाविनो मोक्षमार्गत्वलिंगान् मोक्षमार्गधर्मिणि सम्यग्दर्श- नादित्रयात्मकत्वस्य साध्यस्य निर्णयात् । तथा हि । सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गो मोक्षमार्गत्वान्य- थानुपपत्तेः । न तावद् अत्राप्रसिद्धो धर्मी हेतुर् वा मोक्षवादिनाम् अशेषाणाम् अविप्रतिपत्तेः । मोक्षाभाववादिनस् तु प्रति १५तत्सिद्धेः प्रमाणतः करिष्यमाणत्वात् । प्रतिज्ञार्थैकदेशो हेतुर् इति चेत् । कः पुनः प्रतिज्ञार्थस् तदेकदेशो वा ? साध्यधर्मधर्मिसमुदायः प्रतिज्ञार्थस् तदेकदेशः साध्यं धर्मो यथानित्यः शब्दो ऽनित्यत्वाद् इति धर्मी वा तदेक- देशो यथा नश्वरः शब्दः शब्दत्वाद् इति । सो यं हेतुत्वेनोपादीयमानो न साध्यसाधनायालं स्वयम् असिद्धमिउनिः चेत् । कथं धर्मिणो ऽसिद्धता प्रसिद्धो धर्मीति वचनव्याघातात् । सत्यं । प्रसिद्ध एव धर्मीति चेत् स तर्हि हेतु- त्वेनोपादीयमानो पि न स्वयम् असिद्धो यतो न साध्यं साधयेत् स हेतुस् तदन्वयः स्यात् धर्मिणो न्यत्रानुगमना- २०भावाद् इति चेत् सर्वम् अनित्यं सत्त्वाद् इति धर्मः किम् अन्वयी येन स्वसाध्यसाधने हेतुर् इष्यते सत्त्वादिधर्म- सामान्यम् अशेषधर्मिव्यक्तिष्व् अन्वयीति चेत् तथा धर्मिसामान्यम् अपि दृष्टांतधर्मिण्य् अनन्वयः पुनर् उभयत्रेति यत् किं- चिद् एतत् । साध्यधर्मः पुनः प्रतिज्ञार्थैकदेशत्वान् न हेतुर् धर्मिणा व्यभिचारात् । किं तर्हि स्वरूपासिद्धत्वा- द् एवेति न प्रतिज्ञार्थैकदेशो नाम हेत्वाभासो स्ति यो त्राशंक्यते श्रावणत्वादिवद् असाधारणत्वाद् अनैकांतिको यं हेतुर् इति चेन् न असाधारणत्वस्यानैकांतिकत्वेन व्याप्त्यसिद्धेः । सपक्षविपक्षयोर् हि हेतुर् असत्त्वेन निश्चितो २५ऽसाधारणः संशयितो वा ? निश्चितश् चेत् कथम् अनैकांतिकः पक्षे साध्यासंभवे अनुपपद्यमानतयास्तित्वेन निश्चि- तत्वात् संशयहेतुत्वाभावात् । न च सपक्षविपक्षयोर् असत्त्वेन निश्चिते पक्षे साध्याविनाभावित्वेन निश्चे- तुम् अशक्यः सर्वानित्यत्वादौ सत्त्वादेर् अहेतुत्वप्रसंगात् । न हि सत्त्वादिविपक्ष एवासत्त्वेन निश्चितः सपक्षे पि तदसत्त्वनिश्चयात् सपक्षस्याभावात् तत्र सर्वानित्यत्वादौ साध्ये सत्त्वादेर् असत्त्वनिश्चयान् निश्चयहेतुत्वं न पुनः श्रावणत्वादेस् तद्भावे पीति चेत् । ननु श्रावणत्वादिर् अपि यदि सपक्षे स्यात् तदा तं व्याप्नुयाद् एवेति समानां- ३०तर्व्याप्तिः । सति विपक्षे धूमादिश् चासत्त्वेन निश्चितो निश्चयहेतु र्मा भूत् । विपक्षे सत्य् असति वा सत्त्वेन निश्चितः साध्याविनाभावित्वाद् धेतुर् एवेति चेत्, सपक्षे सत्य् असति वा सत्त्वेन निर्णीतो हेतुर् अस्तु तत एव सपक्षे तदेकदेशे वा सन् कथं हेतुर् इति चेत्; सपक्षे असन्न् एव हेतुर् इत्य् अनवधारणात् । विपक्षे तदसत्त्वा- नवधारणम् अस्त्व् इत्य् अयुक्तं साध्याविनाभावित्वव्याघातात् । नैवं । सपक्षे तदसत्त्वानवधारणे व्याघातः कश्चिद् इति । तत्र सन्न् असन् वा साध्याविनाभावी हेतुर् एव श्रावणत्वादिः सत्त्वादिवत् । तद्वन्मोक्षमार्ग- ३५त्वाद् इति हेतुर् नासाधारणत्वाद् अगमकः साध्यस्य सम्यग्दर्शनज्ञानचारित्रात्मकत्वस्याभावे ज्ञानमात्रात्मकत्वादौ ११सर्वथानुपपन्नत्वसाधनात् । यदि पुनः सपक्षविपक्षयोर् असत्त्वेन संशयितो साधारण इति मतं तदा पक्षत्र- यवृत्तितया निश्चितया संशयितया वानैकांतिकत्वं हेतोर् इत्य् आयातं । न च प्रकृतहेतोः सास्तीति गमक- त्वम् एव विरुद्धतानेन प्रत्युक्ता विपक्षे बाधकस्य भावाच् च । न चैवं हेतोर् आनर्थक्यं ततो विधिमुखेन साध्यस्य सिद्धेर् अन्यथा गमकत्ववित्तौ तदापत्तेस् ततः सूक्तं लैंगिकं वा प्रमाणम् इदं सूत्रम् अविनाभाविलिंगात् साध्यस्य ०५निर्णयाद् इति । प्रमाणत्वाच् च साक्षात्प्रबुद्धाशेषतत्त्वार्थे प्रक्षीणकल्मषे सिद्धे प्रवृत्तम् अन्यथा प्रमाणत्वानुपपत्तेः । नेदं सर्वज्ञे सिद्धे प्रवृत्तं तस्य ज्ञापकानुपलंभाद् अभावसिद्धेर् इति परस्य महामोहविचेष्टितम् आचष्टे; — तत्र नास्त्य् एव सर्वज्ञो ज्ञापकानुपलंभनात् । व्योमांभोजवद् इत्य् एतत् तमस् तम् अविजृंभितम् ॥ ८ ॥ नास्ति सर्वज्ञो ज्ञापकानुलब्धेः खपुष्पवद् इति ब्रुवन्न् आत्मनो महामोहविलासम् आवेदयति । १०यस्माद् इदं ज्ञापकम् उपलभ्यत इत्य् आह; — सूक्ष्माद्यर्थोपदेशो हि तत्साक्षात्कर्तृपूर्वकः । परोपदेशलिंगाक्षानपेक्षावितथत्वतः ॥ ९ ॥ शीतं जलम् इत्याद्युपदेशेनाक्षापेक्षेणावितथेन व्यभिचारो ऽनुपचरिततत्साक्षात्कर्तृपूर्वकत्वस्य साध्यस्या- भावे पि भावाद् अवितथत्वस्य हेतोर् उपचारतस् तत्साक्षात्कर्तृपूर्वकत्वसाधने स्वसिद्धांतविरोधात् । तत्सामान्यस्य १५साधने स्वाभिमतविशेषसिद्धौ प्रमाणांतरापेक्षणात् प्रकृतानुमानवैयर्थ्यापत्तिर् इति न मंतव्यम् अक्षानपेक्षत्व- विशेषणात् । सर्वज्ञविज्ञानस्याप्य् अक्षजत्वाद् असिद्धं विशेषणम् इत्य् अपरः । सो प्य् अपरीक्षकः । सकलार्थसाक्षा- त्करणस्याक्षजज्ञानेनासंभवात्, धर्मादीनाम् अक्षैर् असंबंधात् । स हि साक्षान् न युक्तः पृथिव्याद्यवयविवत् । नापि परंपरया रूपरूपित्वादिवत् स्वयम् अनुमेयत्ववचनात् । योगजधर्मानुगृहीतान्यक्षाणि सूक्ष्माद्यर्थे धर्मादौ प्रवर्तंते महेश्वरस्येत्य् अप्य् असारं स्वविषये प्रवर्तमानानाम् अतिशयाघानस्यानुग्रहत्वेन व्यवस्थितेः सूक्षाद्यर्थेक्षाणा- २०म् अप्रवर्तनात् तदघटनात् । यदि पुनस् तेषाम् अविषये पि प्रवर्तनम् अनुग्रहस् तदैकम् एवेंद्रियं सर्वार्थं ग्रहीष्यतां । सत्य- म् अंतःकरणम् एकं योगजधर्मानुगृहीतं युगपत्सर्वार्थसाक्षात्करणक्षमम् इष्टम् इति चेत् । कथम् अणोर् मनसः सर्वार्थ- संबंधः सकृद् उपपद्यते दीर्घशष्कुलीभक्षणादौ सकृच्चक्षुरादिभिस् तत्संबंधप्रसक्तेः रूपादिज्ञानपंचकस्य क्रमोत्पत्ति- विरोधात् । क्रमशो न्यत्र तस्य दर्शनाद् इह क्रमपरिकल्पनायां सर्वार्थेषु योगिमनःसंबंधस्य क्रमकल्पनास् तु सर्वार्थानां साक्षात्करणसमर्थस्येश्वरविज्ञानस्यानुमानसिद्धत्वात् तैर् ईशमनसः सकृत्संबंधसिद्धिर् इति चेत् । रूपा- २५दिज्ञानपंचकस्य क्वचिद् यौगपद्येनानुभवाद् अनीशमनसो पि सकृच्चक्षुरादिभिः संबंधो स्तु कुतश्चिद् धर्मविशेषात् त- थोपपत्तेः । तादृशो धर्मविशेषः कुतो ऽनीशस्य सिद्ध इति चेत्, ईशस्य कुतः ? सकृत्सर्वार्थज्ञानात् तत्कार्य- विशेषाद् इति चेत्, तर्हि सकृद्रूपादिज्ञानपंचकात् कार्यविशेषाद् अनीशस्य तद्धेतुर् धर्मविशेषो स्तीति किं न सिद्ध्येत् । तथा सति तस्य रूपादिज्ञानपंचकं नेंद्रियजं स्यात् । किं तर्हि धर्मविशेषजम् एवेति चेत्, सर्वार्थज्ञानम् अप्य् एवम् ईशस्यांतःकरणजं मा भूत् समाधिविशेषोत्थधर्मविशेषजत्वात् तस्य मनोनपेक्षस्य ज्ञानस्या- ३०दर्शनाद् अदृष्टकल्पना स्याद् इति चेत् । मनोपेक्षस्य वेदनस्य सकृत्सर्वार्थसाक्षात्कारिणः क्वचिद् दर्शनं किम् अस्ति येनादृष्टस्य कल्पना न स्यात् । सर्वार्थज्ञानं मनोपेक्षं ज्ञानत्वाद् अस्मदादिज्ञानवद् इति चेत् न, हेतोः काला- त्ययापदिष्टत्वात् पक्षस्यानुमानबाधितत्वात् । तथा हि–सर्वज्ञविज्ञानं मनोक्षानपेक्षं सकृत्सर्वार्थपरिच्छेद- कत्वात् यन् मनोक्षापेक्षं तत् तु न सकृत्सर्वार्थपरिच्छेदकं दृष्टं यथास्मदादिज्ञानं न च तथेदम् इति मनोपेक्षत्वस्य निराकरणात् । नन्व् एवं शष्कुलीभक्षणादौ रूपादिज्ञानपंचकं मनोक्षानपेक्षं सकृद्रूपादिपंचकपरिच्छेदकत्वाद् य- १२न् नैवं तन् नैवं दृष्टं यथान्यत्र क्रमशो रूपादिज्ञानं न च तथेदम् अतो क्षमनोनपेक्षम् इत्य् अप्य् अनिष्टं सिद्ध्येद् इति मा मंस्थाः साधनस्यासिद्धत्वात्, परस्यापि हि नैकांतेन शष्कुलीभक्षणादौ रूपादिज्ञानपंचकस्य सकृद्रूपादिपंचकपरिच्छे- दकत्वं सिद्धं । सो पयोगस्यानेकज्ञानस्यैकत्रात्मनि क्रमभावित्ववचनात् । शक्तितो नुपयुक्तस्य यौगपद्यस्याप्र- सिद्धेः । प्रतीतिविरुद्धं चास्याक्षमनोनपेक्षत्वसाधनं तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेर् अन्यथा ०५कस्यचित् तदपेक्षत्वायोगात् । ततः कस्यचित् सकृत्सूक्ष्माद्यर्थसाक्षात्करणम् इच्छता मनोक्षानपेक्षम् एषितव्यम् इति नाक्षानपेक्षत्वविशेषणं सूक्ष्माद्यर्थोपदेशस्यासिद्धं सिद्धम् अप्य् एतद् अनर्थकं तत् साक्षात्कर्तृपूर्वकत्वसामान्यस्य साध- यितुम् अभिप्रेतत्वान् न वा सर्वज्ञवादिनः सिद्धसाध्यता, नापि साध्याविकलत्वाद् उदाहरणस्यानुपपत्तिर् इत्य् अन्ये । ते पि स्वमतानपेक्षं ब्रुवाणा न प्रतिषिध्यंते परानुरोधात् तथाभिधानात् । स्वसिद्धांतानुसारिणां तु सफलम् अक्षान- पेक्षत्वविशेषणम् इत्य् उक्तम् एव । तदनुमातृपूर्वकसूक्ष्माद्यर्थोपदेशे नाक्षानपेक्षावितथत्वम् अनैकांतिकम् इत्य् अपि न १०शंकनीयं । लिंगानपेक्षत्वविशेषणात् । न चेदम् असिद्धं परोपदेशपूर्वके सूक्ष्माद्यर्थोपदेशे लिंगानपेक्षा- वितथत्वप्रसिद्धेः । तेनैव व्यभिचारीदम् इति चेत् न, परोपदेशानपेक्षत्वविशेषणात् । तद् असिद्धं धर्माद्युपदेशस्य सर्वदा परोपदेशपूर्वकत्वात् । तद् उक्तं । धर्मे चोदनैव प्रमाणं नान्यत् । किं च । नेन्द्रियम् इति कश्चित् । तत्र के यं चोदना नाम ? क्रियायाः प्रवर्तकं वचनम् इति चेत् तत् पुरुषेण व्याख्यातं स्वतो वा क्रियायाः प्रवर्तकं श्रोतुः स्यात् ? न तावत् स्वत एवाचार्यचोदितः करोमीति हि दृश्यते न वचनचोदित इति । नन्व् अ- १५पौरुषेयाद् वचनात् प्रवर्तमानो वचनचोदितः करोमीति प्रतिपद्यते पौरुषेयाद् आचार्यचोदित इति विशेषो स्त्य् एवेति चेत् । स्याद् एवं यदि मेघध्वानवदपौरुषेयं वचनं पुरुषप्रयत्ननिरपेक्षं प्रवर्तकं क्रियायाः प्रतीयेत, न च प्रतीयते । सर्वदा पुरुषव्यापारापेक्षत्वात् तत्स्वरूपलाभस्य । पुरुषप्रयत्नो भिव्यंजकस् तस्येति चेन् नैकांतनित्यस्या- भिव्यक्त्यसंभवस्य समर्थितत्वात् । पुरुषेण व्याख्यातम् अपौरुषेयं वचः क्रियायाः प्रवर्तकम् इति चेत्, स पुरुषः प्रत्ययितो ऽप्रत्ययितो वा ? न तावत् प्रत्ययितो तीन्द्रियार्थज्ञानविकलस्य रागद्वेषवतः सत्यवादितया २०प्रत्येतुम् अशक्तेः । स्याद् अपींद्रियगोचरे र्थे ऽनुमानगोचरे वा पुरुषस्य प्रत्ययिता ननु तृतीयस्थानं संक्रांते जात्यं- धस्येव रूपविशेषेषु । न च ब्रह्मा मन्वादिर् वातीन्द्रियार्थदर्शी रागद्वेषविकलो वा सर्वदोपगतो यतो स्मात् प्र- त्ययिताच् चोदनाव्याख्यानं प्रमाण्यम् उपेयाद् इत्य् उक्तं प्राक् । स्वयम् अप्रत्ययितात् तु पुरुषात् तद्व्याख्यानं प्रवर्तमान- म् असत्यम् एव नद्यास् तीरे फलानि संतीति लौकिकवचनवत् । न चापौरुषेयं वचनम् अतथाभूतम् अप्य् अर्थं ब्रूयाद् इति विप्रतिषिद्धं यतस् तद्व्याख्यानम् असत्यं न स्यात् । लौकिकम् अपि हि वचनम् अर्थं ब्रवीति बोधयति बुध्यमानस्य २५निमित्तं भवतीत्य् उच्यते वितथार्थाभ्यधायि च दृष्टम् अविप्रतिषेधात् । तद् यदार्थं ब्रवीति न तदा वितथार्थाभि- धायि । यदा तु बाधकप्रत्ययोत्पत्तौ वितथार्थाभिधायि न तदा यथार्थं ब्रवीत्य् अविप्रतिषेधे वेदवचने पि तथा विप्रतिषेधो मा भूत्, तत्र बाधकप्रत्ययोत्पत्तेर् असंभवाद् विप्रतिषेध एवेति चेत्, नाग्निहोत्रात् स्वर्गो भवतीति चोदनायां बाधकसद्भावात् । तथा हि । नाग्निहोत्रं स्वर्गसाधनं हिंसाहेतुत्वात् साधनवधवत् साधन- वधो वा न स्वर्गसाधनस् तत एवाग्निहोत्रवत् । विधिपूर्वकस्य पश्वादिवधस्य विहितानुष्ठानत्वेन हिंसाहेतु- ३०त्वाभावात् असिद्धो हेतुर् इति चेत्, तर्हि विधिपूर्वकस्य साधनवधस्य खारपटिकानां विहितानुष्ठानत्वेन हिंसाहेतुत्वं मा भूद् इति सधनवधात् स्वर्गो भवतीति वचनं प्रमाणम् अस्तु तस्याप्य् ऐहिकप्रत्यवायपरिहारसमर्थे ति- कर्तव्यतालक्षणविधिपूर्वकत्वाविशेषात् । न हि वेदविहितम् एव विहितानुष्ठानं, न पुनः खरपटशास्त्र- विहितम् इत्य् अत्र प्रमाणम् अस्ति यागः । श्रेयोर्थिनां विहितानुष्ठानं श्रेयस्करत्वान् न सधनवधस् तद्विपरीतत्वाद् इति चेत् । कुतो यागस्य श्रेयस्करत्वं ? धर्मशब्देनोच्यमानत्वात् । यो हि यागम् अनुतिष्ठति तं ऽधार्मिकऽ इति ३५समाचक्षते, यश् च यस्य कर्ता स तेन समाख्यायते यथा याचको लावक इति । तेन यः पुरुषं निःश्रेय- १३सेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदे पि "यज्ञेन यज्ञम् अयजंत देवास्तानि धर्माणि प्रथमान्य् आसन्न् इति" यजतिशब्दवाच्य एवार्थे धर्मशब्दं समामनंतीति शवराः । सो ऽयं यथार्थनामा शिष्ट- विचारबहिर्भूतत्वात् । न हि शिष्टाः क्वचिद् धर्माधर्मव्यपदेशमात्राद् एव श्रेयस्करत्वम् अश्रेयस्करत्वं वा प्रतियंति, तस्य व्यभिचारात् । क्वचिद् अश्रेयस्करे पि हि धर्मव्यपदेशो दृष्टो यथा मांसविक्रयिणां मांसदाने ०५श्रेयस्करे पि वा धर्मव्यपदेशो, यथा संन्यासे स्वघाती पापकर्मेति तद्विधायिनि कैश्चिद् भाषणात् । सर्वैर् यस्य धर्मव्यपदेशः प्रतिपद्यते स श्रेयस्करो नान्य इति चेत् । तर्हि न यागः श्रेयस्करस् तस्य सौगतादिभिर् अ- धर्मत्वेन व्यपदिश्यमानत्वात् । सकलैर् वेदवादिभिर् यागस्य धर्मत्वेन व्यपदिश्यमानत्वाच् छ्रेयस्करत्वे सर्वैः खारपटिकैः सधनवधस्य धर्मत्वेन व्यपदिश्यमानतया श्रेयस्करत्वं किं न भवेत्, यतः श्रेयोर्थिनां संविहितानुष्ठानं न स्यात् । लोकगर्हितत्वम् उभयत्र समानम् । केषांचिद् अगर्हितत्वं चेति ततो न सधन- १०वधाग्निहोत्रयोः प्रत्यवायेतरसाधनत्वव्यवस्था । प्रत्यक्षादिप्रमाणबलात् तु नाग्निहोत्रस्य श्रेयस्करत्वसिद्धिर् इति नास्यैव विहितानुष्ठानत्वं, यतो हिंसाहेतुत्वाभावाद् असिद्धो हेतुः स्यात् । तन् न प्रकृतचोदनायां बाधकभाव- निश्चयाद् अर्थतस् तथाभावे संशयानुदयः पुरुषवचनविशेषवद् इति न तदुपदेशपूर्वक एव सर्वदा धर्माद्युपदेशो येनास्य परोपदेशानपेक्षत्वविशेषणम् असिद्धं नाम । न च परोपदेशलिंगज्ञानापेक्षा वितथत्वे पि तत्साक्षात्कर्तृ- पूर्वकत्वं सूक्ष्माद्यर्थोपदेशस्य प्रसिद्धस्य नोपपद्यते तथा विनाभावं संदेहायोगाद् इत्य् अनवद्यं सर्वविदो ज्ञापकम् । १५अथवा — सूक्ष्माद्यर्थो पि वाध्यक्षः कस्यचित् सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान् नदीद्वीपादीदेशवत् ॥ १० ॥ धर्माधर्माव् एव सोपायहेयोपादेयतत्त्वम् एव वा कस्यचिद् अध्यक्षं साधनीयं न तु सकलो र्थ इति न साधीयः सकलार्थप्रत्यक्षत्वासाधने तदध्यक्षासिद्धेः । संवृत्या सकलार्थः प्रत्यक्षः साध्य इत्य् उन्मत्तभाषितं स्फुटं तस्य २०तथाभावासिद्धौ कस्यचित् प्रमाणतानुपपत्तेः । न हेतोः सर्वथैकांतैर् अनेकांतः कथंचन । श्रुतज्ञानाधिगम्यत्वात् तेषां दृष्टेष्टबाधनात् ॥ ११ ॥ स्थानत्रयाविसंवादिश्रुतज्ञानं हि वक्ष्यते । तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥ १२ ॥ २५ततः प्रकृतहेतोर् अव्यभिचारिता पक्षव्यापकता च सामान्यतो बोद्धव्या । यतश् चैवं सर्वज्ञसाधनम् अनवद्यम् । ततो ऽसिद्धं परस्यात्र ज्ञापकानुपलंभनम् । नो भावसाधनायालं सर्वतत्त्वार्थवेदिनः ॥ १३ ॥ स्वयं सिद्धं हि किंचित् कस्यचित् साधकं नान्यथातिप्रसंगात् । सिद्धम् अपि — स्वसंबंधि यदीदं स्याद् व्यभिचारिपयोनिधेः । ३०अंभः कुंभादिसंख्यानैः सद्भिर् अज्ञायमानकैः ॥ १४ ॥ न हि पयोनिधेर् अंभः कुंभादिसंख्यानं बह्वंभस्त्वात् कूपांभोवद् इत्य् अनुमानात् । तत् तेषाम् अज्ञायमानतेति चेत्, नातो विशेषेणासिद्धेस् तत्संख्यानमात्रेणाव्यभिचाराचोदनात् । एतेनार्थापत्त्युपमानाभ्यां ज्ञायमानता प्रत्युक्ता । चोदनातस् तत्प्रतिसिद्धिर् इति चेत् । न । तस्याः कार्यार्थाद् अन्यत्र प्रमाणतानिष्टेः । परेषां तु तानि संतीत्य् आगमात् प्रतिपत्तेर् युक्तं तैर् व्यभिचारचोदनम् । १४सर्वसंबंधि तद्बोद्धुं किंचिद् बोधैर् न शक्यते । सर्वबोद्धास्ति चेत् कश्चित् तद्बोद्धा किं निषिध्यते ॥ १५ ॥ सर्वसंबंधि तद् ज्ञातासिद्धं, किंचिद् ज्ञैर् ज्ञातुम् अशक्यत्वात् । न च सर्वज्ञस् तद्बोद्धास्ति तत्प्रतिषेध- विरोधात् । षङ्भिः प्रमाणैः सर्वज्ञो न वार्यत इति चायुक्तं । यस्मात् — ०५सर्वसंबंधिसर्वज्ञज्ञापकानुपलंभनम् । न चक्षुरादिभिर् वेद्यम् अत्यक्षत्वाद् अदृष्टवत् ॥ १६ ॥ नानुमानादलिंगत्वात् कार्थापत्त्युपमागतिः । सर्वस्यानन्यथाभावसादृश्यानुपपत्तितः ॥ १७ ॥ सर्वप्रमातृसंबंधि प्रत्यक्षादिनिवारणात् । १०केवलागमगम्यं च कथं मीमांसकस्य तत् ॥ १८ ॥ कार्येर्थे चोदनाज्ञानं प्रमाणं यस्य संमतम् । तस्य स्वरूपसत्तायां तन्नैवातिप्रसंगतः ॥ १९ ॥ तद्ज्ञापकोपलंभस्याभावो ऽभावप्रमाणतः । साध्यते चेन् न तस्यापि सर्वत्राप्य् अप्रवृत्तितः ॥ २० ॥ १५गृहीत्वा वस्तुसद्भावं स्मृत्वा तत्प्रतियोगिनम् । मानसं नास्तिताज्ञानं येषाम् अक्षानपेक्षया ॥ २१ ॥ तेषाम् अशेषनृज्ञाते स्मृते तद्ज्ञापके क्षणे । जायते नास्तिताज्ञानं मानसं तत्र नान्यथा ॥ २२ ॥ न वाशेषनरज्ञानं सकृत् साक्षाद् उपेयते । २०न क्रमाद् अन्यसंतानप्रत्यक्षत्वानभीष्टितः ॥ २३ ॥ यद् आप्तस् तद् अधिकरणस्य वचनाद्यनुमानात् सिद्धिसद्भावात् तदभिप्रायस्य च तदनुपलंभनान् निषेधे साध्ये कुतो न दोष इति न वाच्यम् । अनेकांते हि विज्ञानम् एकांतानुपलंभनम् । तद्विधिस् तन्निषेधश् च मतो नैवान्यथामतिः ॥ २४ ॥ २५अनेकांतोपलब्धिर् एव हि प्रतिपत्तुर् एकांतानुलब्धिः प्रसिद्धैव स्वसंबंधिनी सा चैकांताभावम् अंतरेणानुप- पद्यमाना तत्साधनीया । न चानेकांतोपलंभाद् एवानेकांतविधिर् अभिमतः स एव चैकांतप्रतिषेध इति नानुमानतः साधनीयस् तस्य तत्र वैयर्थ्यात् । सत्यम् एतत् । कस्यचित् तु कुतश्चित् साक्षात्कृते प्य् अनेकांते विपरी- तारोपदर्शनात् तद्व्यवच्छेदो नुपलब्धेः साध्यते । ततो स्याः साफल्यम् एव प्रमाणसंप्लवोपगमाद् वा न दोषः । परस्याप्य् अयं न्यायः समान इति चेत् — ३०नैवं सर्वस्य सर्वज्ञज्ञापकानुपदर्शनम् । सिद्धं तद्दर्शनारोपो येन तत्र निषिध्यते ॥ २५ ॥ सर्वसंबंधिनि सर्वज्ञज्ञापकानुपलंभे हि प्रतिपत्तुः स्वयं सिद्धे कुतश्चित् कस्यचित् सर्वज्ञज्ञापकोपलंभसमारोपो यदि व्यवच्छेद्येन तदा समानो न्यायः स्यान् न चैवं सर्वज्ञाभाववादिनां तदसिद्धेः । आसन् संति भविष्यंति बोद्धारो विश्वदृश्वनः । ३५मदन्ये पीति निर्णीतिर् यथा सर्वज्ञवादिनः ॥ २६ ॥ १५किंचिज् ज्ञस्यापि तद्वन् मे तेनैवेति विनिश्चयः । इत्य् अयुक्तम् अशेषज्ञसाधनोपायसंभवात् ॥ २७ ॥ स्वयम् असर्वज्ञस्यापि सर्वविदो बोद्धारो वृत्ता वर्तंते वर्तिष्यंते मत्तो ऽन्ये पीति युक्तं वक्तुं, तत्सिद्ध्युपाय- घटनात् । तत् पुनर् असर्वज्ञवादिनस् ते पूर्वं नासन् न संति न भविष्यंतीति प्रमाणाभावात् । कथम् — ०५यथाहम् अनुमानादेः सर्वज्ञं वेद्मि तत्त्वतः । तथान्ये पि नराः संतस् तद्बोद्धारो निरंकुशाः ॥ २८ ॥ संतः प्रशस्याः प्रेक्षावंतः पुरुषास् ते मदन्ये प्य् अनुमानादिना सर्वज्ञस्य बोद्धारः प्रेक्षावत्त्वात् यथाहम् इति ब्रुवतो न किंचिद् बाधकम् अस्ति । न च प्रेक्षावत्त्वं ममासिद्धं निरवद्यं सर्वविद्यावेदकप्रमाणवादित्वात् । यो हि यत्र निरवद्यं प्रमाणं वक्ति स तत्र प्रेक्षावान् इति सुप्रसिद्धम् । १०यथा मम न तद्ज्ञप्तेर् उपलंभो स्ति जातुचित् । तथा सर्वनृणाम् इत्य् अज्ञानस्यैव विचेष्टितम् ॥ २९ ॥ हेतोर् नरत्वकायादिमत्त्वादेर् व्यभिचारतः । स्याद्वादिनैव विश्वज्ञम् अनुमानेन जानता ॥ ३० ॥ मदन्ये पुरुषाः सर्वज्ञज्ञापकोपलंभशून्याः पुरुषत्वात् कायादिमत्त्वाद् यथाहम् इति वचस् तमोविलसितम् एव । १५हेतोः स्याद्वादिनानैकांतात् । तस्य पक्षीकरणाद् अदोष इति चेत् । न । पक्षस्य प्रत्यक्षानुमानबाधप्रसक्तेः । सर्वज्ञवादिनो हि सर्वज्ञज्ञापकम् अनुमानादिस्वसंवेदनप्रत्यक्षं प्रतिवादिनश् च तद्वचनविशेषोत्थानुमानसिद्धं सर्वपुरुषाणां सकलवित्साधनानुभवनशून्यत्वं बाधते हेतुश् चातीतकालः स्याद् इति नासर्वज्ञवादिनां सर्व- विदो बोद्धारो न केचिद् इति वक्तुं युक्तम् । ज्ञापकानुपलंभो स्ति तन् न तत्प्रतिषेधतः । २०कारकानुपलंभस् तु प्रतिघातीष्यते ऽग्रतः ॥ ३१ ॥ तद् एवं सिद्धो विश्वतत्त्वानां ज्ञाता तदभावसाधनस्य ज्ञापकानुपलंभस्य कारकानुपलंभस्य च निराकरणात् । कल्मषप्रक्षयश् चास्य विश्वतत्त्वात् प्रतीयते । तम् अंतरेण तद्भावानुपपत्तिप्रसिद्धितः ॥ ३२ ॥ २५सर्वतत्त्वार्थज्ञानं च कस्यचित् स्यात् कल्मषप्रक्षयश् च न स्याद् इति न शंकनीयं तद्भाव एव तस्य सद्भावो- पपत्तिसिद्धेः । जायते तद्विधं ज्ञानं स्वे सति प्रतिबंधरि । स्पष्टस्वार्थावभासित्वान् निर्दोषनयनादिवत् ॥ ३३ ॥ सर्वज्ञविज्ञानस्य स्वं प्रतिबंधकं कल्मषं तस्मिन्न् असत्य् एव तद् भवति स्पष्टस्वविषयावभासित्वात् निर्दोष- ३०चक्षुरादिवद् इत्य् अत्र नासिद्धं साधनं प्रमाणसद्भावात् । नन्व् आमूलकल्मषस्य क्षये किं प्रमाणम् इति चेद् इमं ब्रूमहे; — क्षीयते क्वचिद् आमूलं ज्ञानस्य प्रतिबंधकम् । समग्रक्षयहेतुत्वाल् लोचने तिमिरादिवत् ॥ ३४ ॥ १६समग्रक्षयहेतुकं हि चक्षुषि तिमिरादि न पुनर् उद्भवद्दृष्टं तद्वत्सर्वविदो ज्ञानप्रतिबंधकम् इति । ननु क्षयमात्रसिद्धाव् अप्य् आमूलक्षयो स्य न सिद्ध्येत् । पुनर् नयने तिमिरम् उद्भवद् दृष्टम् एवेति चेन् न, तदा तस्य समग्रक्षय- हेतुत्वाभावात् । समग्रक्षयहेतुकम् एव हि तिमिरादिकम् इहोदाहरणं नान्यत् । न चानेन हेतोर् अनैकांतिकता तत्र तदभावात् । किं पुनः केवलस्य प्रतिबंधकं यस्यात्यंतपरिक्षयः क्वचित् साध्यत इति नाक्षेप्तव्यम् । ०५मोहो ज्ञानदृगावृत्त्यंतरायाः प्रतिबंधकाः । केवलस्य हि वक्ष्यंते तद्भावे तदनुद्भवात् ॥ ३५ ॥ यद् भावे नियमेन यस्यानुद्भवस् तत् तस्य प्रतिबंधकं यथा तिमिरं नेत्रविज्ञानस्य मोहादिभावो स्मदादेश् च- क्षुर्ज्ञानानुद्भवश् च केवलस्येति मोहादयस् तत्प्रतिबंधकाः प्रवक्ष्यंते । ततो न धर्मिणो ऽसिद्धिः । कः पुनर् एतत् क्षयहेतुः समग्रो यद् भावाद् धेतुसिद्धिर् इति चेत्; — १०तेषां प्रक्षयहेतू च पूर्णौ संवरनिर्जरे । ते तपोतिशयात् साधोः कस्यचिद् भवतो ध्रुवम् ॥ ३६ ॥ तपो ह्य् अनागताघौघप्रवर्तननिरोधनम् । तज्जन्महेतुसंघातप्रतिपक्षयतो यथा ॥ ३७ ॥ भविष्यत्कालकूटादिविकारौघनिरोधनम् । १५मंत्रध्यानविधानादि स्फुटं लोके प्रतीयते ॥ ३८ ॥ नृणाम् अप्य् अघसंबंधो रागद्वेषादिहेतुकः । दुःखादिफलहेतुत्वाद् अतिभुक्तिविषादिवत् ॥ ३९ ॥ तद्विरोधिविरागादिरूपं तप इहोच्यते । तदसिद्धाव् अतज्जन्मकारणप्रतिपक्षता ॥ ४० ॥ २०तदा दुःखफलं कर्मसंचितं प्रतिहन्यते । कायक्लेशादिरूपेण तपसा तत्सजातिना ॥ ४१ ॥ स्वाध्यायादिस्वभावेन परप्रशममूर्तिना । बद्धं सातादिकृत्कर्म शक्रादिसुखजातिना ॥ ४२ ॥ केवलप्रतिबंधकस्यानागतस्य संचितस्य वात्यंतिकक्षयहेतू समग्रौ संवरनिर्जरे तपोतिशयात् कस्यचिद् अ- २५वश्यं भवत एवेति प्रमाणसिद्धं तस्य समग्रक्षयहेतुत्वसाधनं यतः । ततो निःशेषतत्त्वार्थवेदी प्रक्षीणकल्मषः । श्रेयोमार्गस्य नेतास्ति स संस्तुत्यस् तदर्थिभिः ॥ ४३ ॥ ननु निःशेषतत्त्वार्थवेदित्वे प्रक्षीणकल्मषत्वे च चारित्राख्ये सम्यग्दर्शनाविनाभाविनि सिद्धे पि भगवतः शरीरत्वेनावस्थानासंभवान् न श्रेयोमार्गोपदेशित्वं तथापि तदवस्थाने शरीरत्वाभावस्य रत्नत्रय- ३०निबंधनत्वविरोधात् तद्भावे प्य् अभावात् । कारणांतरापेक्षायां न रत्नत्रयम् एव संसारक्षयनिमित्तम् इति कश्चित् । सो पि न विपश्चित् । यस्मात् — तस्य दर्शनशुद्ध्यादिभावनोपात्तमूर्तिना । पुण्यतीर्थकरत्वेन नाम्ना संपादितश्रियः ॥ ४४ ॥ स्थितस्य च चिरं स्वायुर् विशेषवशवर्तिनः । ३५श्रेयोमार्गोपदेशित्वं कथंचिन् न विरुध्यते ॥ ४५ ॥ १७तस्य निःशेषतत्त्वार्थवेदिनः समुद्भूतरत्नत्रयस्यापि शरीरित्वेनावस्थानं स्वायुर् विशेषवशवर्तित्वात् । न हि तदायुर् अपवर्तनीयं येनोपक्रमवशात् क्षीयेत, तदक्षये च तदविनाभाविनाम् आदिकर्मत्रयोदयो पि तस्यावतिष्ठते । ततः स्थितस्य भगवतः श्रेयोमार्गोपदेशित्वं कथम् अपि न विरुध्यते । कुतस् तर्हि तस्यायुःक्षयः शेषाघातिकर्मक्ष- यश् च स्याद् यतो मुक्तिर् इति चेत् फलोपभोगाद् आयुषो निर्जरोपवर्णनाद् अघातिकर्मत्रयस्य च शेषस्याधिकस्थि- ०५तेर् दंडकपाटादिकरणविशेषाद् अपकर्षणादिकर्मविशेषाद् वेति ब्रूमः । न चैवं रत्नत्रयहेतुता मुक्तेर् व्याहन्यते निश्चयनयाद् अयोगिकेवलिचरम् असमयवर्तिनो रत्नत्रयस्य मुक्तिहेतुत्वव्यवस्थितेः । ननु स्थितस्याप्य् अमोहस्य मोहविशेषात्मकविवक्षानुपपत्तेः कुतः श्रेयोमार्गवचनप्रवृत्तिर् इति च न मंतव्यं । तीर्थकरत्वनामकर्मणा पुण्यातिशयेन तस्यागमलक्षणतीर्थकरत्वश्रियः संपादनात् तीर्थकरत्वनामकर्म तु दर्शनविशुद्ध्यादिभावनाबल- भावि विभावयिष्यते । न च मोहवति विवक्षानांतरीयकत्वं वचनप्रवृत्तेर् उपलभ्य प्रक्षीणमोहे पि तस्य १०तत्पूर्वकत्वसाधनं श्रेयः शरीरत्वादेः पूर्वसर्वज्ञत्वादिसाधनानुषंगात् वचोविवक्षानांतरीयकत्वासिद्धेश् चेति निरवद्यं सम्यग्दर्शनादित्रयहेतुकमुक्तिवादिनां श्रेयोमार्गोपदेशित्वम् ॥ ज्ञानमात्रात् तु यो नाम मुक्तिम् अभ्येति कश्चन । तस्य तन् न ततः पूर्वम् अज्ञत्वात् पामरादिवत् ॥ ४६ ॥ नापि पश्चाद् अवस्थानाभावाद् वाग्वृत्त्ययोगतः । १५आकाशस्येव मुक्तस्य क्वोपदेशप्रवर्तनम् ॥ ४७ ॥ साक्षादशेषतत्त्वज्ञानात् पूर्वम् आगमज्ञानबलाद् योगिनः श्रेयोमार्गोपदेशित्वम् अविरुद्धम् अज्ञत्वासिद्धेर् इति न मं- तव्यं । सर्वज्ञकल्पनानर्थक्यात्, परमतानुसरणप्रसक्तेश् च । योगिज्ञानसमकालं तस्य तद् इत्य् अप्य् असारं तत्त्व- ज्ञानपूर्वत्वविरोधात् तदुपदेशस्य तत्त्वज्ञानात् पश्चात् तु मुक्तेः खस्येव वाग्वृत्त्यघटनात् शरीरत्वेनावस्थाना- संभवाद् दूरे सन्मार्गोपदेशः ॥ २०संस्कारस्याक्षयात् तस्य यद्य् अवस्थानम् इष्यते । तत्क्षये कारणं वाच्यं तत्त्वज्ञानात् परं त्वया ॥ ४८ ॥ न हि तत्त्वज्ञानम् एव संस्कारक्षये कारणम् अवस्थानविरोधस्य तदवस्थत्वात् । संस्कारस्यायुराख्यस्य परिक्षयनिबंधनम् । धर्मम् एव समाधिः स्याद् इति केचित् प्रचक्षते ॥ ४९ ॥ २५विज्ञानात् सो पि यद्य् अन्यः प्रतिज्ञाव्याहतिस् तदा । स चारित्रविशेषो हि मुक्तेर् मार्गः स्थितो भवेत् ॥ ५० ॥ तत्त्वज्ञानाद् अन्यत एव संप्रज्ञातयोगात् संसारक्षये मुक्तिसिद्धिस् तत्त्वज्ञानान् मुक्तिर् इति प्रतिज्ञा हीयते समाधिविशेषश् च चारित्रविशेषः स्याद्वादिनां मुक्तिमार्गो व्यवस्थितः स्यात् ॥ ज्ञानम् एव स्थिरीभूतं समाधिर् इति चेन् मतम् । ३०तस्य प्रधानधर्मत्वे निवृत्तिस् तत्क्षयाद् यदि ॥ ५१ ॥ तदा सो पि कुतो ज्ञानाद् उक्तदोषानुषंगतः । समाध्यंतरतश् चेन् न तुल्यपर्यनुयोगतः ॥ ५२ ॥ तस्य पुंसः स्वरूपत्वे प्राग् एव स्यात् परिक्षयः । संस्कारस्यास्य नित्यत्वान् न कदाचिद् असंभवः ॥ ५३ ॥ १८आविर्भावतिरोभावाव् अपि नात्मस्वभावगौ । परिणामो हि तस्य स्यात् तथा प्रकृतिवच् च तौ ॥ ५४ ॥ ततः स्याद्वादिनां सिद्धं मतं नैकांतवादिनाम् । बहिरंतश् च वस्तूनां परिणामव्यवस्थितेः ॥ ५५ ॥ ०५न स्थिरज्ञानात्मकः संप्रज्ञातो योगः संस्कारक्षयकारणम् इष्यते यतस् तस्य प्रधानधर्मत्वात् तत्क्षयान् मुक्तिः स्यात् । सो पि च तत्क्षयो ज्ञानाद् अज्ञानाद् वा समाधेर् इति पर्यनुयोगस्य समानत्वाद् अनवस्थानम् आशंक्यते । नापि पुरुषस्वरूपमात्रं समाधिर् येन तस्य नित्यत्वान् नित्यं मुक्तिर् आपाद्यते तदाविर्भावतिरोभावाभावाद् अन्यथा प्रधानवत् पुं- सो पि परिणामसिद्धेः सर्वपरिणामीति स्याद्वादाश्रयणं प्रसज्येत । किं तर्हि ? विशिष्टं पुरुषस्वरूपम् असंप्रज्ञात- योगः संस्कारक्षयकारणं । न च प्रतिज्ञाव्याघातस् तत्त्वज्ञानाज् जीवन्मुक्तेर् आस्थानांतकाले तत्त्वोपदेशघटनात् पर- १०मनिःश्रेयसस्य समाधिविशेषात् संस्कारक्षये प्रतिज्ञानाद् इति वदन्न् अंधसर्पबिलप्रवेशन्यायेन स्याद्वादिदर्शनं समाश्रयतीत्य् उपदर्श्यते ॥ मिथ्यार्थाभिनिवेशेन मिथ्याज्ञानेन वर्जितम् । यत् पुंरूपम् उदासीनं तच् चेद् ध्यानं मतं तव ॥ ५६ ॥ हंत रत्नत्रयं किं न ततः परम् इहेष्यते । १५यतो न तन्निमित्तत्वं मुक्तेर् आस्थीयते त्वया ॥ ५७ ॥ ननु च मिथ्यार्थाभिनिवेशेन वर्जितं पुरुषस्य स्वरूपं न सम्यग्दर्शनं तस्य तत्त्वार्थश्रद्धानलक्षणत्वात्, नापि मिथ्याज्ञानेन वर्जितं तत्सम्यग्ज्ञानं तस्य स्वार्थावायलक्षणत्वात्, उदासीनं च न पुंरूपं सम्यक्- चारित्रं तस्य गुप्तिसमितिव्रतभेदस्य बाह्याभ्यंतरक्रियाविशेषो परमलक्षणत्वात् येन तथाभूतरत्नत्रयम् एव मोक्षस्य कारणम् अस्माभिर् आस्थीयते । मिथ्याभिनिवेशमिथ्याज्ञानयोः प्रधानविवर्तितया समाधिविशेषकाले २०प्रधानसंसर्गाभावे पुरुषस्य तद्वर्जितत्वे पि स्वरूपमात्रावस्थानात् । तद् उक्तं । "तदा द्रष्टुः स्वरूपे वस्थानम्" इति कश्चित् । तद् असत् । संप्रज्ञातयोगकाले पि तादृशः पुंरूपस्याभावात् परमनिःश्रेयसप्रसक्तेः । तदा वैराग्यतत्त्व- ज्ञानाभिनिवेशात्मकप्रधानसंसर्गासद्भावान् नासंप्रज्ञातयोगो स्ति, यतः परममुक्तिर् इति चेत् तर्हि रत्नत्रयाज् जी- वन्मुक्तिर् इत्य् आयातः प्रतिज्ञाव्याघातः परमतप्रवेशात् । तत्त्वार्थश्रद्धानतत्त्वज्ञानवैराग्याणां रत्नत्रयत्वात् ततो जीवन्मुक्तेर् आर्हंत्यरूपायाः परैर् इष्टत्वात् । यद् अपि द्रष्टुर् आत्मनः स्वरूपे वस्थानं ध्यानं परममुक्तिनिबंधनं तद् अपि २५न रत्नत्रयात्मकतां व्यभिचरति, सम्यग्ज्ञानस्य पुंरूपत्वात्, तस्य तत्त्वार्थश्रद्धानसहचरितत्वात्, परमौदासी- न्यस्य च परमचारित्रत्वात् ॥ पुरुषो न ज्ञानस्वभाव इति न शक्यव्यवस्थं । तथा हि; — यद्य् अज्ञानस्वभावः स्यात् कपिलो नोपदेशकृत् । सुषुप्तवत्प्रधानं वाचेतनत्वाद् घटादिवत् ॥ ५८ ॥ ३०यथैव हि सुषुप्तवत्तत्त्वज्ञानरहितः कपिलो ऽन्यो वा नोपदेशकारी परस्य घटते तथा प्रधानम् अपि स्वयम् अचेतनत्वात् कुटादिवत् । तत्त्वज्ञानसंसर्गाद् योगी ज्ञानस्वभाव इति चेत्; — ज्ञानसंसर्गतो प्य् एष नैव ज्ञानस्वभावकः । व्योम तद्वद्विशेषस्य सर्वथानुपपत्तितः ॥ ५९ ॥ १९यस्य सर्वथा निरतिशयः पुरुषस् तस्य ज्ञानसंसर्गाद् अपि न ज्ञानस्वभावो सौ गगनवत् । कथम् अन्यथा चैतन्यं पुरुषस्य स्वरूपम् इति न विरुध्यते ? ततो न कपिलो मोक्षमार्गस्य प्रणेता येन संस्तुत्यः स्यात् । एतेनैवेश्वरः श्रेयःपथप्रख्यापने ऽप्रभुः । व्याख्यातो ऽचेतनो ह्य् एष ज्ञानाद् अर्थांतरत्वतः ॥ ६० ॥ ०५नेश्वरः श्रेयोमार्गोपदेशी स्वयम् अचेतनत्वाद् आकाशवत् । स्वयम् अचेतनो सौ ज्ञानाद् अर्थांतरत्वात् तद्वत् । नात्राश्रयासिद्धो हेतुर् ईश्वरस्य पुरुषविशेषस्य स्याद्वादिभिर् अभिप्रेतत्वात् । नापि धर्मिग्राहकप्रमाणबाधितः पक्षस् तद्ग्राहिणा प्रमाणेन तस्य श्रेयोमार्गोपदेशित्वेनाप्रतिपत्तेः । परोपगमतः साधनाभिधानाद् वा न प्रकृत- चोद्यावतारः सर्वस्य तथा तद्वचनाप्रतिक्षेपात् । विज्ञानसमवायाच् चेच् चेतनो ऽयम् उपेयते । १०तत्संसर्गात् कथं न ज्ञः कपिलो पि प्रसिद्ध्यति ॥ ६१ ॥ यथेश्वरो ज्ञानसमवायाच् चेतनस् तथा ज्ञानसंसर्गात् कपिलो पि ज्ञो स्तु । तथापि तस्याज्ञत्वे कथम् ईश्वरश् चेतनो यतो ऽसिद्धो हेतुः स्यात् । प्रधानाश्रयि विज्ञानं न पुंसो ज्ञत्वसाधनम् । यदि भिन्नं कथं पुंसस् तत् तथेष्टं जडात्मभिः ॥ ६२ ॥ १५प्रधानाश्रितं ज्ञानं नात्मनो ज्ञत्वसाधनं ततो भिन्नाश्रयत्वात् पुरुषांतरसंसर्गिज्ञानवद् इति चेत् ? तर्हि न ज्ञानम् ईश्वरस्य ज्ञत्वसाधनं ततो भिन्नपदार्थत्वाद् अनीश्वरज्ञानवद् इति किं नानुमन्यसे । ज्ञानाश्रयत्वतो वेधा नित्यं ज्ञो यदि कथ्यते । तद् एव किंकृतं तस्य ततो भेदे पि तत्त्वतः ॥ ६३ ॥ स्रष्टा ज्ञो नित्यं ज्ञानाश्रयत्वात् यस् तु न ज्ञः स न नित्यं ज्ञानाश्रयो यथा व्योमादिः, न च तथा स्रष्टा २०ततो नित्यं ज्ञ इति चेत् । किंकृतं तदा स्रष्टुर् ज्ञानाश्रयत्वं ज्ञानाद् भेदे पि वस्तुत इति चिंत्यम् । समवायकृत- म् इति चेत् । समवायः किम् अविशिष्टो विशिष्टो वा ? प्रथमविकल्पो नुपपन्नः । कस्मात्; — समवायो हि सर्वत्र न विशेषकृदेककः । कथं खादीनि संत्यज्य पुंसि ज्ञानं नियोजयेत् ॥ ६४ ॥ २५यस्मात् "सर्वेषु समवायिष्व् एक एव समवायस् तत्त्वं भवेन व्याख्यातम्" इति वचनात् । तस्मात् तेषां विशेषकृन् न नाम येन पुंस्य् एव ज्ञानं नियोजयेद् आकाशादिपरिहारेण इति बुद्ध्यामहे । सत्तावदेकत्वे पि समवायस्य प्रतिविशिष्टपदार्थविशेषणतया विशेषकारित्वम् इति चेत्, तर्हि विशिष्टः समवायः प्रति विशेष्यं सत्तावद् एव इति प्राप्तो द्वितीयः पक्षः । तत्र च — विशिष्टः समवायो ऽयम् ईश्वरज्ञानयोर् यदि । ३०तदा नानात्वम् एतस्य प्राप्तं संयोगवत्तकम् ॥ ६५ ॥ न हि, संयोगः प्रतिविशेष्यं विशिष्टो नाना न भवति दंडपुरुषसंयोगात् पटधूपसंयोगस्याभेदा- प्रतीतेः । संयोगत्वेनाभेद एवेति चेत्, तद् अपि ततो यदि भिन्नम् एव तदा कथम् अस्यैकत्वे संयोगयोर् एकत्वं ? तन् नाना संयोगो भ्युपेयो ऽन्यथा स्वमतविरोधात् । तद्वत्समवायो नेकः प्रतिपद्यतां; ईश्वरज्ञानयोः समवायः, पटरूपयोः समवाय इति विशिष्टप्रत्ययोत्पत्तेः । समवायिविशेषात् समवाये विशिष्टः प्रत्यय इति चेत्, २०तर्हि संयोगिविशेषात् संयोगे विशिष्टप्रत्ययो स्तु । शिथिलः संयोगो निबिडः संयोग इति प्रत्ययो यथा संयोगे तथा नित्यं समवायः कदाचित् समवाय इति समवाये पि । समवायिनो नित्यत्वकादाचित्कत्वाभ्यां समवाये तत्प्रत्ययोत्पत्तौ संयोगिनोः शिथिलत्वनिबिडत्वाभ्यां संयोगे तथा प्रत्ययः स्यात् । स्वतः संयोगिनोर् निबिडत्वे संयोगो नर्थक इति चेत्, स्वतः समवायिनोर् नित्यत्वे समवायो नर्थकः किं न स्यात् । ०५इहेदं समवेतम् इति प्रतीतिः समवायस्यार्थ इति चेत्, संयोगस्येहेदं संयुक्तम् इति प्रतीतिर् अर्थो स्तु । ततो न संयोगसमवाययोर् विशेषो न्यत्र विष्वग्भावाविष्वग्भावस्वभावाभ्याम् इति तयोर् नानात्वं कथंचित् सिद्धं । समवायस्य नानात्वे अनित्यत्वप्रसंगः संयोगवद् इति चेत् । न । आत्मभिर् व्यभिचारात्, कथंचिद् अनित्य- त्वस्येष्टत्वाच् च । किं च — अनाश्रयः कथं चायम् आश्रयैर् युज्यते ṃजसा । १०तद्विशेषणता येन समवायस्य गम्यते ॥ ६६ ॥ येषाम् अनाश्रयः समवाय इति मतं तेषाम् आत्मज्ञानादिभिः समवायिभिः कथं संबध्यते ? संयोगेनेति चेन् न । तस्याद्रव्यत्वेन संयोगानाश्रयत्वात् । समवायेनेति चायुक्तं । स्वयं समवायांतरानिष्टेः । विशेषणभावेनेति चेत्, कथं समवायिभिर् असंबद्धस्य तस्य तद्विशेषणभावो निश्चीयते ? समवायिनो विशेष्यात् समवायो विशेषणम् इति प्रतीतेर् विशेषणविशेष्यभाव एव संबंधः समवायिभिः समवायस्येति चेत् । स तर्हि ततो १५यद्य् अभिन्नस् तद्वद् वा समवायिनां तादात्म्यसिद्धिर् अभिन्नाद् अभिन्नानां तेषां तद्वद्भेदविरोधात् । भिन्न एवेति चेत् कथं तैर् व्यपदिश्यते ? परस्माद् विशेषणविशेष्यभावाद् इति चेत्, स एव पर्यनुयोगो ऽनवस्थानं च । सुदूरम् अपि गत्वा स्वसंबंधिभिः संबंधस्य तादात्म्योपगमे परमतप्रसिद्धेर् न समवायिविशेषणत्वं नाम ॥ विशेषणत्वे चैतस्य विचित्रसमवायिनाम् । विशेषणत्वे नानात्वप्राप्तिर् दंडकटादिवत् ॥ ६७ ॥ २०सत्य् अपि समवायस्य नानासमवायिनां विशेषणत्वे नानात्वप्राप्तिर् दंडकटादिवत् । न हि युगपन् नानार्थ- विशेषणम् एकं दृष्टं । सत्त्वं दृष्टम् इति चेन् न । तस्य कथंचिन् नानारूपत्वात् । तदेकत्वैकांते घटः सन्न् इति प्रत्ययो- त्पत्तौ सर्वथा सत्त्वस्य प्रतीतत्वात् सर्वार्थसत्त्वप्रतीत्यनुषंगात् क्वचित् सत्तासंदेहो न स्यात् । सत्त्वं सर्वात्मना प्रतिपन्नं न तु सर्वार्थास् तद्विशेष्या इति । तदा क्वचित् सत्तासंदेहे घटविशेषणत्वं सत्त्वस्यान्यद् अन्यद् अर्थांतर- विशेषणत्वम् इत्य् आयातम् अनेकरूपत्वं । नानार्थविशेषणत्वं नाना न पुनः सत्त्वं तस्य ततो भेदाद् इति चेत् । २५तर्हि घटविशेषणत्वाधारत्वेन सत्त्वस्य प्रतीतौ सर्वार्थविशेषणत्वाधारत्वेनापि प्रतिपत्तेः स एव संशयापायः सर्वार्थविशेषणत्वाधारत्वस्य ततो नर्थांतरत्वात् । तस्यापि नानारूपस्य सत्त्वाद्भेदे नानार्थविशेषणत्वान् नाना- रूपाद् अनर्थांतरत्वसिद्धेः । सिद्धं नानास्वभावं सत्त्वं सकृन्नानार्थविशेषणं । तद्वत्समवायो स्तु । द्रव्यत्वादि- सामान्यं द्वित्वादिसंख्यानं पृथक्त्वाद्यवयविद्रव्यम् आकाशादि विभुद्रव्यं च स्वयम् एकम् अपि पुरा यद् अनेकार्थ- विशेषणम् इत्य् एतद् अनेन निरस्तं । सर्वथैकस्य तथाभावविरोधसिद्धेर् इति न परपरिकल्पितस्वभावः समवायो स्ति, ३०येनेश्वरस्य सदा ज्ञानसमवायितोपपत्तेर् ज्ञत्वं सिद्ध्येत् । कीदृशस् तर्हि समवायो ऽस्तु? — ततो ऽर्थस्यैव पर्यायः समवायो गुणादिवत् । तादात्म्यपरिणामेन कथंचिद् अवभासनात् ॥ ६८ ॥ भ्रांतं कथंचिद् द्रव्यभेदेन प्रतिभासनं समवायस्येति न मतव्यं तद्भेदैकांतस्य ग्राहकाभावात् । न हि २१प्रत्यक्षं तद्ग्राहकं तत्रेदं द्रव्यम् अयं गुणादिर् अयं समवाय इति भेदप्रतिभासाभावात् । नाप्य् अनुमानं लिंगा- भावात् । इहेदम् इति प्रत्ययो लिंगम् इति चेत् । न । तस्य समवायितादात्म्यस्वभावसमवायसाधकत्वेन विरुद्धत्वात् । नित्यसर्वगतैकरूपस्य समवायेनानांतरीयकत्वात् गुणादीनां द्रव्यत्वात् कथंचित् तादात्म्या- भासनस्य द्रव्यपरिणामत्वस्य भावात् साधनशून्यं साध्यशून्यं च निदर्शनम् इति चेन् न, अत्यंतभेदस्य ततस् तेषा- ०५म् अनिश्चयात् तदसिद्धेः । गुणगुणिनौ क्रियातद्वंतौ जातितद्वंतौ च परस्परम् अत्यंतं भिन्नौ भिन्नप्रतिभासत्वात् घटपटवद् इत्य् अनुमानम् अपि न तद्भेदैकांतसाधनं, कथंचिद् भिन्नप्रतिभासत्वस्य हेतोः कथंचित् तद्भेदसाधनतया विरुद्धत्वात् सिद्ध्यभावात् । न हि गुणगुण्यादीनां सर्वथा भेदप्रतिभासो स्ति कथंचित् तादात्म्यप्रतिभासनात् । तथाहि । गुणादयस् तद्वतः कथंचिद् अभिन्नास् ततो शक्यविवेचनत्वान्यथानुपपत्तेः । किम् इदम् अशक्यविवेचनत्वं नाम? विवेकेन ग्रहीतुम् अशक्यत्वम् इति चेद् असिद्धं गुणादीनां द्रव्याद् भेदेन ग्रहणात् । तद्बुद्धौ द्रव्यस्याप्रति- १०भासनात् द्रव्यबुद्धौ च गुणादीनाम् अप्रतीतेः । देशभेदेन विवेचयितुम् अशक्यत्वं तद् इति चेत्, कालकाशादि- भिर् अनैकांतिकं साधनम् इति कश्चित् । तदनवबोधविजृभितं । स्वाश्रयद्रव्याद् द्रव्यांतरं नेतुम् अशक्यत्वस्या- शक्यविवेचनत्वस्य कथनात् । न च तदसिद्धम् अनैकांतिकत्वं साध्यधर्मिणि सद्भावाद् विपक्षाद् व्यावृत्तेश् च । तन् न गुणादीनां कथंचिद् द्रव्यतादात्म्यपरिणामेनावभासनम् असिद्धं, नापि द्रव्यपरिणामत्वं येन साध्यशून्यं साधनशून्यं वा निदर्शनम् अनुमन्यते । समवायो वार्थस्यैव पर्यायो न सिद्ध्येत्, सिद्धे पि समवायस्य १५द्रव्यपरिणामत्वे नानात्वे च किं सिद्धम् इति प्रदर्शयति; — तदीश्वरस्य विज्ञानसमवायेन या ज्ञता । सा कथंचित् तदात्मत्वपरिणामेन नान्यथा ॥ ६९ ॥ तथानेकांतवादस्य प्रसिद्धिः केन वार्यते । प्रमाणबाधनाद्भिन्नसमवायस्य तद्वतः ॥ ७० ॥ २०तद् एवं समवायस्य तत्त्वतो भिन्नस्य सर्वथा प्रत्यक्षादिबाधनात् तदबाधितद्रव्यपरिणामविशेषस्य समवाय- प्रसिद्धेर् ज्ञानसमवायाद् ज्ञो महेश्वर इति कथंचित् तादात्म्यपरिणामाद् एवोक्तः स्यात् । स च मोक्षामार्गस्य प्रणेतेति भगवान् अर्हन्न् एव नामांतरेण स्तूयमानः केनापि वारयितुम् अशक्यः । परस् तु कपिलादिवदज्ञो न तत्प्रणेता नाम । सुगतो पि न मार्गस्य प्रणेता व्यवतिष्ठते । २५तृष्णाविद्याविनिर्मुक्तेस् तत्समाख्यातखङ्गिवत् ॥ ७१ ॥ यो प्य् आह । अविद्यातृष्णाभ्यां विनिर्मुक्तत्वात् प्रमाणभूतो जगद्धितैषी सुगतो मार्गस्य शास्तेति । सो पि न प्रेक्षावान् । तथा व्यवस्थित्यघटनात् । न हि शोभनं संपूर्णं वा गतः सुगतो व्यवतिष्ठते, क्षणिक- निरास्रवचित्तस्य प्रज्ञापारमितस्य शोभनत्वसंपूर्णत्वाभ्याम् इष्टस्य सिद्ध्युपायापायात् । भावनाप्रकर्षपर्यंतस् त- त्सिध्द्युपाय इति चेत् । न । भावनाया विकल्पात्मकत्वेनातत्त्वविषयायाः प्रकर्षपर्यंतप्राप्तायास् तत्त्वज्ञान- ३०वैतृष्ण्यस्वभावोदयविरोधात् । न हि सा श्रुतमयी तत्त्वविषया श्रुतस्य प्रमाणत्वानुषंगात् । तत्त्वविवक्षायां प्रमाणं सेति चेत् तर्हि चिंतामयी स्यात् । तथा च न श्रुतमयी भावना नाम । परार्थानुमानरूपा श्रुतमयी स्वार्थानुमानात्मिका चिंतामयीति विभागो पि न श्रेयान् । सर्वथा भावनायास् तत्त्वविषयत्वायोगात् । तत्त्व- प्रापकत्वाद् वस्तुविषयत्वम् इति चेत्, कथम् अवस्त्वालंबना सा वस्तुनः प्रापिका । तदध्यवसायात् तत्र प्रवर्तकत्वा- द् इति चेत् । किं पुनर् अध्यवसायो वस्तु विषयीकुरुते यतो स्य तत्र प्रवर्तकत्वं । स्वलक्षणदर्शनवशप्रभावो २२ऽध्यवसायः प्रवृत्तिविषयोपदर्शकत्वात् प्रवर्तक इति चेत्, प्रत्यक्षपृष्टभावी विकल्पस् तथास्तु समारोप- व्यवच्छेदकत्वाद् अनुमानाध्यवसायस्य तथाभावे दर्शनोत्थाध्यवसायस्य किम् अतथाभावस् तदविशेषात् । प्रवृत्तस्यारोपस्य व्यवच्छेदो ध्यवसायः प्रवर्तको न पुनः प्रवर्तिष्यमाणस्य व्यवच्छेदक इति ब्रुवाणः कथं परीक्षको नाम तत्त्वार्थवासनाजनिताध्यवसायस्य वस्तुविषयतायाम् अनुमानाध्यवसायस्यापि सेष्टेति तदात्मिका- ०५भावना न तत्त्वविषयतो नाविद्याप्रसूतिहेतुर् अविज्ञातो विद्योदयविरोधात् । नन्व् अविद्यानुकूलाया एवा- विद्याया विद्याप्रसवनहेतुत्वं विरुद्धं न पुनर् विद्यानुकूलायाः सर्वस्य तत एव विद्योदयो परमाद् अन्यथा विद्यानादित्वप्रसक्तेः संसारप्रवृत्त्ययोगाद् इति चेत् । न । स्याद्वादिनां विद्याप्रतिबंधकाभावाद् विद्योदय- स्येष्टेः । विद्यास्वभावो ह्य् आत्मा तदावरणोदये स्याद् अविद्याविवर्तः स्वप्रतिबंधकाभावे तु स्वरूपे व्यवतिष्ठत इति नाविद्यैवानादिर् विद्योदयनिमित्ता सकलविद्याम् उपेयाम् अपेक्ष्य देशविद्या तदुपायरूपा भवत्य् अविद्यैवेति १०चेत् । न । देशविद्याया देशतः प्रतिबंधकाभावाद् अविद्यात्वविरोधात् । या तु केनचिद् अंशेन प्रतिबंधकस्य सद्भावाद् अविद्यात्मनः सापि न विद्योदयकारणं तदभाव एव विद्याप्रसूतेर् इति न विद्यात्मिका भावना गुरुणोपदिष्टा साध्यमाना सुगतत्वहेतुर् यतः सुगतो व्यवतिष्ठते । भवतु वा सुगतस्य विद्यावैतृष्ण्यसंप्राप्ति- स् तथापि न शास्तृत्वं व्यवस्थानाभावात् । तथा हि । सुगतो न मार्गस्य शास्ता व्यवस्थानविकलत्वात् खङ्गिवत् । व्यवस्थानविकलो साव् अविद्यातृष्णाविनिर्मुक्तत्वात् तद्वत् । १५जगद्धितैषितासक्तेर् बुद्धो यद्य् अवतिष्ठते । तथैवात्महितैषित्वबलात् खङ्गीह तिष्ठतु ॥ ७२ ॥ बुद्धो भवेयं जगतो हितायेति भावनासामर्थ्याद् अविद्यातृण्णाप्रक्षये पि सुगतस्य व्यवस्थाने खङ्गिनो ऽप्य् आत्मानं शमयिष्यामीति भावनाबलाद् व्यवस्थानम् अस्तु विशेषाभावात् । तथागतोपकार्यस्य जगतो ऽनंतता यदि । २०सर्वदावस्थितौ हेतुर् मतः सुगतसंततेः ॥ ७३ ॥ खङ्गिनो प्य् उपकार्यस्य स्वसंतानस्य किं पुनः । न स्याद् अनंतता येन तन्निरन्वयनिर्वृतिः ॥ ७४ ॥ स्वचित्तशमनात् तस्य संतानो नोत्तरत्र चेत् । नात्मानं शमयिष्यामीत्य् अभ्यासस्य विधानतः ॥ ७५ ॥ २५न चांत्यचित्तनिष्पत्तौ तत्समाप्तिर् विभाव्यते । तत्रापि शमयिष्यामीत्य् एष्यचित्तव्यपेक्षणात् ॥ ७६ ॥ चिंतांतरसमारंभि नांत्यं चित्तम् अनास्रवम् । सहकारिविहीनत्वात् तादृग्दीपशिखा यथा ॥ ७७ ॥ इत्य् अयुक्तम् अनैकांताद् बुद्धचित्तेन तादृशा । ३०हितैषित्वंनिमित्तस्य सद्भावो पि समो द्वयोः ॥ ७८ ॥ चरमत्वविशेषस् तु नेतरस्य प्रसिद्ध्यति । ततो ऽनंतरनिर्वाणसिद्ध्यभावात् प्रमाणतः ॥ ७९ ॥ खङ्गिनो निरास्रवं चित्तं चित्तांतरं नारभते जगद्धितैषित्वाभावे चरमत्वे न सति सहकारिरहितत्वात् तादृग्दीपशिखावद् इत्य् अयुक्तं, सहकारिरहितत्वस्य हेतोर् बुद्धचित्तेनानैकांतात्, तद्विशेषणस्य हितैषित्वाभावस्य २३चरमत्वस्य वासिद्धत्वात् । समानं हि तावद् धितैषित्वं खङ्गिसुगतयोर् आत्मजगद्विषयं । सर्वविषयं हितैषित्वं खङ्गिनो नास्त्य् एवेति चेत्, सुगतस्यापि कृतकृत्येषु तदभावात् । तत्र तद्भावे वा सुगतस्य यत् किंचन- कारित्वं प्रवृत्तिनैप्फल्यात् । यत् तु देशतो ऽकृतकृत्येषु तस्य हितैषित्वं तत् स्वङ्गिनो पि स्वचित्तेषूत्तरे- ष्व् अस्तीति न जगद्धितैषित्वाभावः सिद्धः । नापि चरमत्वं प्रमाणाभावात् । चरमं निरास्रवं खङ्गिचित्तं ०५स्वोपादेयानारंभकत्वाद् वर्तिस्नेहादिशून्यदीपादिक्षणवद् इति चेत् । न । अन्योन्याश्रयणात् । सति हि तस्य स्वोपादेयानारंभकत्वे चरमत्वस्य सिद्धिस् तत्सिद्धौ च स्वोपादेयानारंभकत्वसिद्धिर् इति नाप्रमाणसिद्ध- विशेषणो हेतुर् विपक्षवृत्तिश् च । खङ्गिसंतानस्यानंतत्वप्रतिषेधायालं येनोत्तरोत्तरैष्यचिंतापेक्षयात्मानं शमयिष्या- मीत्य् अभ्यासविधानात् स्वचित्तैकस्य शमने पि तत्संतानस्यापरिसमाप्तिसिद्धेर् निरन्वयनिर्वाणाभावः । सुगतस्ये- वानंतजगदुपकारस्य न व्यवतिष्ठेत तथापि कस्यचित् प्रशांतनिर्वाणे सुगतस्य तद् अस्तु । ततः सुष्ठु गत एव १०सुगतः । स च कथं मार्गस्य प्रणेता नाम ॥ मा भूत् तच्छांतनिर्वाणं सुगतो स्तु प्रमात्मकः । शास्तेति चेन् न तस्यापि वाक्प्रवृत्तिविरोधतः ॥ ८० ॥ न कस्यचिच् छांतनिर्वाणम् अस्ति येन सुगतस्य तद्वत् तद् आपाद्यते निरास्रवचित्तोत्पादलक्षणस्य निर्वाणस्येष्ट- त्वात् । ततः शोभनं संपूर्णं वा गतः सुगतः प्रमात्मकः शास्ता मार्गस्येति चेत् । न । तस्यापि विधूतक- १५ल्पनाजालस्य विवक्षाविरहाद् वाचःप्रवृत्तिविरोधात् ॥ विशिष्टभावनोद्भूतपुण्यातिशयतो ध्रुवम् । विवक्षाम् अंतरेणापि वाग्वृत्तिः सुगतस्य चेत् ॥ ८१ ॥ बुद्धभावनोद्भूतत्वाद् बुद्धत्वं संवर्तकाद् धर्मविशेषाद् विनापि विवक्षाया बुद्धस्य स्फुटं वाग्वृत्तिर् यदि तदा स सान्वयो निरन्वयो वा स्यात् । किं चातः — २०सिद्धं परमतं तस्य सान्वयत्वे जिनत्वतः । प्रतिक्षणविनाशित्वे सर्वथार्थक्रियाक्षतिः ॥ ८२ ॥ न सान्वयः सुगतो येन तीर्थकरत्वभावनोपात्तात्तीर्थकरत्वनामकर्मणो तिशयवतः पुण्याद् आगमलक्षणं तीर्थं प्रवर्तयतो ऽर्हतो विवक्षारहितस्य नामांतरकरणात् स्याद्वादिमतं सिद्ध्येत् । नापि प्रतिक्षणविनाशी सुगतः क्षणे शास्ता येनास्य क्रमयौगपद्याभ्याम् अर्थक्रियाक्षतिर् आपाद्यते । किं तर्हि ? सुगतसंतानः शास्तेति २५यो ब्रूयात् तस्यापि स संतानः किम् अवस्तु वस्तु वा स्यात् ? उभयत्रार्थक्रियाक्षतिपरमतसिद्धी तदवस्थे । तथाहि — संतानस्याप्य् अवस्तुत्वाद् अन्यथात्मा तथोच्यताम् । कथंचिद् द्रव्यतादात्म्याद् विनाशस् तस्य संभवात् ॥ ८३ ॥ स्वयम् अपरामृष्टभेदाः पूर्वोत्तरक्षणाः संतान इति चेत् तर्हि तस्यावस्तुत्वाद् अर्थक्रियाक्षतिः संतानिभ्यस् त- ३०त्त्वातत्त्वाभ्याम् अवाच्यत्वस्यावस्तुत्वेन व्यवस्थापनात् । संतानस्य वस्तुत्वे वा सिद्धं परमतम् आत्मनस् तथाभि- धानात् । कथंचिद् द्रव्यतादात्म्येनैव पूर्वोत्तरक्षणानां संतानत्वसिद्धेः प्रत्यासत्त्यंतरस्य व्यभिचारात्, तात्त्विक- तानभ्युपगमाच् च । पूर्वकालविवक्षातो नष्टाया अपि तत्त्वतः । सुगतस्य प्रवर्तंते वाच इत्य् अपरे विदुः ॥ ८४ ॥ २४यथा जाग्रद्विज्ञानान् नष्टाद् अपि प्रबुद्धविज्ञानं दृष्टं तया नष्टायाः पूर्वविवक्षायाः सुगतस्य वाचो पि प्रवर्तमानाः संभाव्या इति चेत् — तेषां सवासनं नष्टं कल्पनाजालम् अर्थकृत् । कथं न युक्तिमध्यास् ते शुद्धस्यातिप्रसंगतः ॥ ८५ ॥ ०५यत् सवासनं नष्टं तन् न कार्यकारि यथात्मीयाभिनिवेशलक्षणं कल्पनाजालं । सुगतस्य सवासनं नष्टं च विवक्षावख्यकल्पनाजालम् इति न पूर्वविवक्षातो स्य वाग्वृत्तिर् युक्तिम् अधिवसति । जाग्रद्विज्ञानेन व्यभिचारी हेतुर् इति चेत् । न । सवासनग्रहणात् । तस्य हि वासनाप्रबोधे सति स्वकार्यकारित्वम् अन्यथातिप्रसंगात् । सुगतस्य विवक्षा वासनाप्रबोधोपगमे तु विवक्षोत्पत्तिप्रसक्तेः कुतो ऽत्यंतं कल्पनाविलयः । स्यान् मतं । सुगतवाचो विवक्षापूर्विका वाक्त्वाद् अस्मदादिवाग्वत् । तद्विवक्षा च बुद्धदशायां न संभवति, तत्संभवे १०बुद्धत्वविरोधात् । सामर्थ्यात् पूर्वकालभाविनी विवक्षा वाग्वृत्तिकारणं गोत्रस्खलनवद् इति । तद् अयुक्तम् । गोत्रस्खलनस्य तत्कालविवक्षापूर्वकत्वप्रतीतेः, तद् धि पद्मावतीति वचनकाले वासवदत्ते तिवचनं । न च वासवदत्ताविवक्षा तद्वचनहेतुर् अन्यदा च तद्वचनम् इति युक्तं । प्रथमं पद्मावतीविवक्षा हि वत्सराजस्य जाता तदनंतरम् आश्व् एवात्यंताभ्यासवशाद् वासवदत्ताविवक्षा तद्वचनं चेति सर्वजनप्रसिद्धं । कथम् अन्यथान्य- मनस्केन मया प्रस्तुतातिक्रमेणान्यद् उक्तम् इति संप्रत्ययः स्यात् । तथा च कथम् अतीतविवक्षापूर्वकत्वे सुगत- १५वचनस्य गोत्रस्खलनम् उदाहरणं येन विवक्षाम् अंतरेणैव सुगतवाचो न प्रवर्तेरन् । सुषुप्तवचोवत् प्रकारांतरा- संभवात् । न हि सुषुप्तस्य सुषुप्तदशायां विवक्षासंवेदनम् अस्ति तदभावप्रसंगात् । पश्चाद् अनुमानांतरविवक्षा- संवेदनम् इति चेत् । न । लिंगाभावात् । वचनादि लिंगाम् इति चेत्, सुषुप्तवचनादिर् जाग्रद्वचनादिर् वा ? प्रथमपक्षे व्याप्त्यसिद्धिः, स्वतः परतो वा सुषुप्तवचनादेर् विवक्षापूर्वकत्वेन प्रतिपत्तुम् अशक्तेः । जाग्रद्वचना- दिस् तु न सुषुप्तविवक्षापूर्वको दृष्ट इति तदगमक एव । सन्निवेशादिवज्जगत्कृतकत्वसाधने यादृशाम् अभिनव- २०कूपादीनां सन्निवेशादि धीमत्कारणकं दृष्टं तादृशाम् अदृष्टधीमत्कारणानाम् अपि जीर्णकूपादीनां तद्गमकं नान्यादृशानां भूधरादीनाम् इति ब्रुवाणा यादृशां जाग्रदादीनां विवक्षापूर्वकं वचनादि दृष्टं तादृशाम् एव देशांतरादिवर्तिनां तत्तद्गमकं नान्यादृशां सुषुप्तादीनाम् इति कथं न प्रतिपद्यते । तथा प्रतिपत्तौ च न सुगतस्य विवक्षापूर्विका वाग्वृत्तिः साक्षात्परंपरया वा शुद्धस्य विवक्षापायाद् अन्यथातिप्रसंगात् । सान्निध्यमात्रतस् तस्य चिंतारत्नोपमस्य चेत् । २५कुट्यादिभ्यो पि वाचः स्युर् विनेयजनसंमताः ॥ ८६ ॥ सत्यं न सुगतस्य वाचो विवक्षापूर्विकास् तत्सन्निधानमात्रात् कुट्यादिभ्यो पि यथा प्रतिपत्तुर् अभिप्रायं तदुद्भूतेश् चिंतारत्नोपमत्वात् सुगस्य । तद् उक्तं । "चिंतारत्नोपमानो जगति विजयते विश्वरूपो प्य् अरूपः" इति केचित् । ते कथम् ईश्वरस्यापि सन्निधानाज् जगद् उद्भवतीति प्रतिषेद्धुं समर्थाः, सुगतेश्वरयोर् अनुपकारक- त्वादिना सर्वथा विशेषाभावात् । ३०तथाहि — किम् एवम् ईश्वरस्यापि सांनिध्याज् जगद् उद्भवत् । निषिध्यते तदा चैव प्राणिनां भोगभूतये ॥ ८७ ॥ सर्वथानुपकारित्वान् नित्यस्येशस्य तन् न चेत् । सुगतस्योपकारित्वं देशानासु किम् अस्ति ते ॥ ८८ ॥ २५तद्भावभाविता मात्रा तस्य ता इति चेन् मतम् । पिशाचादेस् तथैवैताः किं न स्युर् अविशेषतः ॥ ८९ ॥ तस्यादृश्यस्य तद्धेतुभावनिश्चित्यसंभवे । सुगतः किं नु दृश्यस् ते येनासौ तन्निबंधनम् ॥ ९० ॥ ०५ततो नाश्वास एवैतद्देशनास्तु परीक्षया । सतां प्रवर्तमानाम् इति कैश्चित् सुभाषितम् ॥ ९१ ॥ तद् एवं न सुगतो मार्गस्योपदेष्टा प्रमाणत्वाभावाद् ईश्वरवत् । न प्रमाणम् असौ तत्त्वपरिच्छेदकत्वाभावा- त् तद्वत् । न तत्त्वपरिच्छेदको सौ सर्वथार्थक्रियारहितत्वात् तद्वद् एव । न वार्थक्रियारहितत्वम् असिद्धं क्षणिकस्य क्रमाक्रमाभ्यां तद्विरोधान् नित्यवत् । स्यान् मतं । संवृत्त्यैव सुगतः शास्ता मार्गस्येष्यते न वस्तुतश् चित्राद्वैतस्य १०सुगतत्वाद् इति । तद् असत् । सुतरां तस्य शास्तृत्वायोगात् । तथाहि — चित्राद्यद्वैतवादे च दूरे सन्मार्गदेशना । प्रत्यक्षादिविरोधश् च भेदस्यैव प्रसिद्धितः ॥ ९२ ॥ परमार्थतश् चित्राद्वैतं तावन् न संभवत्य् एव चित्रास्याद्वैतत्वविरोधात् । तद्वद्बहिरर्थकस्याप्य् अन्यथा नानैकत्वसिद्धेः । स्वान् मतं । चित्राकाराप्य् एका बुद्धिर् बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यं चित्रम् अशक्यविवेचना १५स्वबुद्धिर् नीलाद्याकारा इति । तद् असत् । बाह्यद्रव्यस्य चित्रपर्यायात्मकस्याशक्यविवेचनत्वाविशेषाच् चित्रैक- रूपतापत्तेः । यथैव हि ज्ञानस्याकारास् ततो विवेचयितुम् अशक्यास् तथा पुद्गलादेर् अपि रूपादयः । नानारत्न- राशौ बाह्ये पद्मरागमणिर् अयं चंद्रकांतमणिश् चायम् इति विवेचनं प्रतीतम् एवेति चेत् । तर्हि नीलाद्याकारैक- ज्ञाने पि नीलाकारो यं पीताकारश् चायम् इति विवेचनं किं न प्रतीतं ? चित्रप्रतिभासकाले तन् न प्रतीयत एव पश्चात् तु नीलाद्यभासानि ज्ञानांतराण्य् अविद्योदयाद् विवेकेन प्रतीयंत इति चेत् । तर्हि मणिराशिप्रति- २०भासकाले पद्मरागादिविवेचनं न प्रतीयत एव, पश्चात् तु तत्प्रतीतिर् अविद्योदयाद् इति शक्यं वक्तुं । मणि- राशेर् देशभेदेन विभजनं विवेचनम् इति चेत् । भिन्नज्ञानसंतानराशेः समं । एकज्ञानाकारेषु तदभाव इति चेत् । एकम् अण्याकारेष्व् अपि । मणेर् एकस्य खंडने तदाकारेषु तद् अस्तीति चेत् । ज्ञानस्यैकस्य खंडने समानं । पराण्य् एव ज्ञानानि तत्खंडने तथेति चेत् । पराण्य् एव मणिखंडद्रव्याणि मणिखंडने तानीति समानम् । नन्व् एवं विचित्रज्ञानं विवेचयन्न् अर्थे पततीति तदविवेचनम् एवेति चेत् । तर्हि एकत्वपरिणत- २५द्रव्याकारान् एव विवेचयन्नानाद्रव्याकारेषु पततीति तदविवेचनम् अस्तु । ततो यथैकज्ञानाकाराणाम् अशक्य- विवेचनत्वं तथैकपुद्गलादिद्रव्याकाराणाम् अपीति ज्ञानवद्बाह्यम् अपि चित्रं सिध्द्यत् कथं प्रतिषेध्यं येन चित्राद्वैतं सिध्द्येत् । न च सिद्धे पि तस्मिन् मार्गोपदेशनास्ति, तत्त्वतो मोक्षतन्मार्गादेर् अभावात् । संवेदनाद्वैते तदभावो ऽनेन निवेदितः । प्रत्यक्षादिभिर् भेदप्रसिद्धेः । तद्विरुद्धं च चित्राद्यद्वैतम् इति सुगतमताद् अन्य एवो- पशमविधेर् मार्गः सिद्धः । ततो न सुगतस् तत्प्रणेता ब्रह्मवत् । ३०न निरोधो न चोत्पत्तिर् न बद्धो न च मोचकः । न बंधो स्ति न वै मुक्तिर् इत्य् एषा परमार्थता ॥ ९३ ॥ न ब्रह्मवादिनां सिद्धा विज्ञानाद्वैतवत् स्वयम् । नित्यसर्वगतैकात्माप्रसिद्धेः परतो पि वा ॥ ९४ ॥ न हि नित्यादिरूपस्य ब्रह्मणः स्वतः सिद्धिः क्षणिकानंशसंवेदनवत् । नापि परतस् तस्यानिष्टेः । अन्यथा २६द्वैतप्रसक्तेः । कल्पिताद् अनुमानादेः तत्साधने न तात्त्विकी सिद्धिर् यतो निरोधोत्पत्तिबद्धमोचकबंधमुक्तिरहितं प्रतिभासमात्रम् आस्थाय मार्गदेशना दूरोत्सारितैवेत्य् अनुमन्यते । तद् एवं तत्त्वार्थशासनारंभे ऽर्हन्न् एव स्याद्वाद- नायकः स्तुतियोग्यो ऽस्तदोषत्वात् । अस्तदोषो ऽसौ सर्ववित्त्वात् । सर्वविद् असौ प्रमाणान्वितमोक्षमार्ग- प्रणायकत्वात् । ये तु कपिलादयो ऽसर्वज्ञास् ते न प्रमाणान्वितमोक्षमार्गप्रणायकास् तत एवासर्वज्ञत्वान् नास्त- ०५दोषा इति न परीक्षकजनस्तवनयोग्यास् तेषां सर्वथेहितहीनमार्गत्वात् सर्वथैकांतवादिनां मोक्षमार्गव्यवस्थानु- पपत्तेर् इत्य् उपसंह्रियते ॥ ततः प्रमाणान्वितमोक्षमार्गप्रणायकः सर्वविदस्तदोषः । स्याद्वादभाग् एव नुतेर् इहार्हः सो ऽर्हन् परे नेहितहीनमार्गाः ॥ ९५ ॥ इति शास्त्रादौ स्तोतव्यविशेषसिद्धिः ॥ १०स्वसंवेदनतः सिद्धः सदात्मा बाधवर्जितात् । तस्य क्ष्मादिविवर्तात्मन्य् आत्मन्य् अनुपपत्तितः ॥ ९६ ॥ क्षित्यादिपरिणामविशेषश् चेतनात्मकः सकललोकप्रसिद्धमूर्तिर् आत्मा ततो न्यो न कश्चित् प्रमाणाभावाद् इति कस्य सर्वज्ञत्ववीतरागत्वे मोक्षो मोक्षमार्गप्रणेतृत्वं स्तुत्यता मोक्षमार्गप्रतिपित्सा वा सिद्ध्येत् । तदसिद्धौ च नादिसूत्रप्रवर्तनं श्रेय इति यो प्य् आक्षिपति सो पि न परीक्षकः । स्वसंवेदनाद् आत्मनः सिद्धत्वात् । १५स्वसंवेदनं भ्रांतम् इति चेत् । न । तस्य सर्वदा बाधवर्जितत्वात् । प्रतिनियतदेशपुरुषकालबाधवर्जितेन विपरीतसंवेदनेन व्यभिचार इति न मंतव्यं, सर्वदेति विशेषणात् । न च क्ष्मादिविवर्तात्मके चैतन्यवि- शिष्टकायलक्षणे पुंसि स्वसंवेदनं संभवति, येन ततो र्थांतरम् आत्मानं न प्रसाधयेत् । स्वसंवेदनप्रसिद्धम् इत्य् अत्रोच्यते; — स्वसंवेदनम् अप्य् अस्य बहिःकरणवर्जनात् । २०अहंकारास्पदं स्पष्टम् अबाधम् अनुभूयते ॥ ९७ ॥ न हीदं नीलम् इत्यादि प्रतिभासनं स्वसंवेदनं बाह्येंद्रियजत्वाद् अनहंकारास्पदत्वात्, न च तथाहं सुखीति प्रतिभासनम् इति स्पष्टं तद् अनुभूयते । गौरो हम् इत्य् अवभासनम् अनेन प्रत्युक्तं, करणापेक्षत्वाद् अहं गुल्मी- त्य् अवभासनवत् । करणापेक्षं हीदं शरीरांतःस्पर्शनेंद्रियनिमित्तत्वात् । सुख्य् अहम् इत्य् अवभासनम् इति तथास्तु तत एवेति चेत् । न । तस्याहंकारमात्राश्रयत्वात् । भ्रांतं तद् इति हि चेन् न । अबाधत्वात् । नन्व् अहं सुखीति २५वेदनं करणापेक्षं वेदनत्वाद् अहं गुल्मीत्यादिवेदनवद् इत्य् अनुमानबाधस्य सद्भावात् सबाधम् एवेति चेत् । किम् इदम् अनुमानं करणमात्रापेक्षत्वस्य साधकं बहिःकरणापेक्षत्वस्य साधकं वा ? प्रथमपक्षे न तत्साधकं स्वसंवेदनस्यांतकरणापेक्षस्येष्टत्वात् । द्वितीयपक्षे प्रतीतिविरोधः स्वतस् तस्य बहिःकरणापेक्षत्वाप्रतीतेः । स्वरूपमात्रपरामर्शि वाहं सुखीत्य् आवेदनम् इत्य् अनुमानाद् अपि तस्य तथाभावासिद्धेः । स्वात्मनि क्रियाविरोधात् स्वरूपपरामर्शणम् अस्यासिद्धम् इति चेत् । ३०तद्विलोपे न वै किंचित् कस्यचिद् व्यवतिष्ठते । स्वसंवेदनमूलत्वात् स्वेष्टतत्त्वव्यवस्थितेः ॥ ९८ ॥ पृथिव्यापस्तेजोवायुर् इति तत्त्वानि, सर्वम् उपप्लवमात्रम् इति वा स्वेष्टं तत्त्वं व्यवस्थापयत्स्वसंवेदनं स्वीकर्तु- म् अर्हत्य् एव, अन्यथा तदसिद्धेः । परपर्यनुयोगमात्रं कुरुते न पुनस् तत्त्वं व्यवस्थापयतीति चेत्, व्याहतम् इदं तस्यैवेष्टत्वात् । परोपगमात् परपर्यनुयोगमात्रं कुरुते न तु स्वयम् इष्टे येन तद् एव तत्त्वं व्यवस्थापितं २७भवेद् इति चेत् । स परोपगमो यद्य् उपप्लुतस् तदा न ततः परपर्यनुयोगो युक्तः । सो नुपप्लुतश् चेत् कथं न स्वयम् इष्टः । परोपगमांतराद् अनुपप्लुतो न स्वयम् इष्टत्वाद् इति चेत् । तद् अपि परोपगमांतरम् उपप्लुतं न वेद्यनिवृत्तेः पर्यनुयोगः । सुदूरम् अपि गत्वा कस्यचित् स्वयम् इष्टौ सिद्धम् इष्टतत्त्वव्यवस्थापनं स्वसंविदितं प्रमाणम् अन्वाकर्ष- त्य् अन्यथा घटादेर् इव तद्व्यवस्थापकत्वायोगात् । न हि स्वयम् असंविदितं वेदनं परोपगमेनापि विषयपरिच्छे- ०५दकं । वेदनांतरविदितं तदिष्टसिद्धिनिबंधनम् इति चेन् न । अनवस्थानात् । तथा हि — संवेदनांतरेणैव विदिताद् वेदनाद् यदि । स्वेष्टासिद्धिर् उपेयेत तदा स्याद् अनवस्थितिः ॥ ९९ ॥ प्राच्यं हि वेदनं तावन् नार्थं वेदयते ध्रुवम् । यावन् नान्येन बोधेन वुद्ध्यं सो प्य् एवम् एव तु ॥ १०० ॥ १०नार्थस्य दर्शनं सिद्ध्येत् प्रत्यक्षं सुरमंत्रिणः । तथा सति कृतश् च स्यान् मतांतरसमाश्रयः ॥ १०१ ॥ अर्थदर्शनं प्रत्यक्षम् इति वृहस्पतिमतं परित्यज्यैकार्थसमवेतानंतरज्ञानवेद्यम् अर्थज्ञानम् इति ब्रुवाणः कथं चार्वाको नाम ! परोपगमात् तथावचनम् इति चेन् न । स्वसंविदितज्ञानवादिनः परत्वात्, ततो पि मतांतर- समाश्रयस्य दुर्निवारत्वात् । न च तदुपपन्नम् अनवस्थानात् । इति सिद्धं स्वसंवेदनं बाधवर्जितं सुख्य् अहम् इत्यादि १५कायात् तत्त्वांतरतयात्मनो भेदं साधयतीति किं नश्चिंतया । विभिन्नलक्षणत्वाच् च भेदश् चैतन्यदेहयोः । तत्त्वांतरतया तोयतेजोवद् इति मीयते ॥ १०२ ॥ चैतन्यदेहौ तत्त्वांतरत्वेन भिन्नौ भिन्नलक्षणत्वात् तोयतेजोवत् । इत्य् अत्र नासिद्धो हेतुः, स्वसंवेदन- लक्षणत्वाच् चैतन्यस्य, काठिन्यलक्षणत्वात् क्षित्यादिपरिणामात्मनो देहस्य, तयोर् भिन्नलक्षणत्वस्य सिद्धेः । २०परिणामिपरिणामभावेन भेदसाधने सिद्धसाधनम् इत्य् अयुक्तं तत्त्वांतरतयेति साध्यदेहचैतन्ययोः तत्त्वा- न्तरया भेदसाधनम् अस्ति विशेषणात् । कुटपटाभ्यां भिन्नलक्षणाभ्यां तत्त्वांतरत्वेन भेदरहिताभ्याम् अनेकांत इति चेन् न । तत्र परेषां भिन्नलक्षणत्वासिद्धेर् अन्यथा चत्त्वार्य् एव तत्त्वानीति व्यवस्थानुपपत्तेः । कुट- पटादीनां भिन्नलक्षणत्वे पि तत्त्वांतराभावे क्षित्यादीनाम् अपि तत्त्वांतराभावात् । धारणादिलक्षणसामान्यभे- दात् तेषां तत्त्वांतरत्वं न लक्षणविशेषभेदाद् येन घटपटादीनां तत्प्रसंग इति चेत्, तर्हि स्वसंविदत्वेतरत्वलक्षण- २५सामान्यभेदाद् देहचैतन्ययोस् तत्त्वांतरत्वसाधनात् कथं कुटपटाभ्यां तस्य व्यभिचारः ? स्याद्वादिनां पुनर् विशेष- लक्षणभेदाद् भेदसाधने पि न ताभ्याम् अनेकांतः, कथंचित् तत्त्वांतरतया तयोर् भेदोपगमात् । सत्त्वादिसामान्य- लक्षणभेदे हेतुर् असिद्ध इति चेन् न । कथम् अन्यथा क्षित्यादिभेदसाधने पि सो ऽसिद्धो न भवेत् ? असाधारण- लक्षणभेदस्य हेतुत्वान् नैवम् इति चेत्, समानम् अन्यत्र, सर्वथा विशेषाभावात् । भिन्नप्रमाणवेद्यत्वाद् इत्य् अप्य् एतेन वर्णितम् । ३०साधितं बहिर् अंतश् च प्रत्यक्षस्य विभेदतः ॥ १०३ ॥ बहिरंतर्मुखाकारयोर् इंद्रियजस्वसंवेदनयोर् भेदेन प्रसिद्धौ सिद्धम् इदं साधनं वर्णनीयं देहचैतन्ये भिन्ने भिन्नप्रमाणवेद्यत्वाद् इति । करणजज्ञानवेद्यो हि देहः स्वसंवेदनवेद्यं चैतन्यं प्रतीतम् इति सिद्धं साधनं स्वयं स्वसंवेदनवेद्येन परैर् अनुमेयेन भिन्नेन चैतन्येन व्यभिचारीति न युक्तं, स्वसंवेद्यानुमेयस्वभावाभ्यां तस्य भेदात् । तत एवैकस्य प्रत्यक्षानुमानपरिच्छेद्येनाग्निना न तदनैकांतिकं, नापि मारणशक्त्यात्मकविषद्रव्येण २८शकृतादृशा शक्तिशक्तिमतोः कथंचिद् भेदप्रसिद्धेः । सर्वथा भेदस्य देहचैतन्ययोर् अप्य् असाधनत्वात् । तथा साधने सद्द्रव्यत्वादिनापि भेदप्रसक्तेर् नोभयोर् अपि सत्त्वद्रव्यत्वादयोर् अव्यवतिष्ठेरन् । यथा हि देहस्य चैतन्यात् सत्त्वेन व्यावृत्तौ सत्त्वविरोधस् तथा चैतन्यस्यापि देहात् । एवं द्रव्यत्वादिभिर् व्यावृत्तौ चोद्यं । भिन्नप्रमाण- वेद्यत्वाद् एवेत्य् अवधारणाद् वा न केनचिद् व्यभिचारचोदना हेतोः संभवति येन विशेषणम् एकेनेत्यादि प्रयुज्यते । ०५संदिग्धविपक्षव्यावृत्तिकत्वम् अपि नास्य शंकनीयं, कुत्रचिद् अभिन्नरूपे भिन्नप्रमाणवेद्यत्वासंभवात् । तादृशः सर्वस्यानेकस्वभावत्वसिद्धेर् अन्यथार्थक्रियानुपपत्तेर् अवस्तुत्वप्रसक्तेः । यद् अप्य् अभ्यधायि ॥ क्षित्यादिसमुदायार्थाः शरीरेंद्रियगोचराः । तेभ्यश् चैतन्यम् इत्य् एतन् न परीक्षाक्षमेरितम् ॥ १०४ ॥ पृथिव्यापस्तेजोवायुर् इति तत्त्वानि, तत्समुदायः शरीरेंद्रियसंज्ञाविषयः, तेभ्यश् चैतन्यम् इत्य् एतद् अपि न १०परीक्षाक्षमेरितं । शरीरादीनां चैतन्यव्यंजकत्वकारकत्वयोर् अयोगात् । कुतस् तदयोगः ? व्यंजका न हि ते तावच् चितो नित्यत्वशक्तितः । क्षित्यादितत्त्ववद् ज्ञातुः कार्यत्वस्याप्य् अनिष्टितः ॥ १०५ ॥ नित्यं चैतन्यं शश्वदभिव्यंग्यत्वात् क्षित्यादितत्त्ववत्, शश्वदभिव्यंग्यं तत्कार्यतानुपगमात् । कदाचि- त् कार्यत्वोपगमे वाभिव्यक्तिवादविरोधात्, तदभिव्यक्तिकाल एतस्याभिव्यंगत्वं नान्यथेत्य् असिद्धं सर्वदा- १५भिव्यंगत्वं न मंतव्यं, अभिव्यक्तियोग्यत्वस्य हेतुत्वात् । तत एव न परस्य घटादिभिर् अनैकांतिकं तेषां कार्यत्वे सत्य् अभिव्यंग्यत्वस्याशाश्वतिकत्वात् । स्याद्वादिनां तु सर्वस्य कथंचिन् नित्यत्वान् न केनचिद् व्यभिचारः । कुंभादिभिर् अनेकांतो न स्याद् एव कथंचन । तेषां मतं गुरुत्वेन परैर् इष्टः प्रतीतितः ॥ १०६ ॥ न ह्य् एकांतनश्वरा घटादयः प्रदीपादिभिर् अभिव्यंग्या नाम नाशैकांते ऽभिव्यंग्याभिव्यंजकभावस्य विरोधा- २०न् नित्यैकांतवत् । जात्यंतरे तस्य प्रतीयमानत्वाद् इति प्रतिपक्षापेक्षया न घटादिभिर् अनेकांतः साधनस्य । ततः कथंचिच् चैतन्यनित्यताप्रसक्तिभयान् न शरीरादयश् चित्ताभिव्यंजकाः प्रतिपादनीयाः । शब्दस्य ताल्वादि- वत् तेभ्यश् चैतन्यम् उत्पाद्यत इति क्रियाध्याहाराद् व्यंजत इति क्रियाध्याहारस्य पौरंदरस्यायुक्तत्वात् कारका एव शरीरादयस् तस्येति चानुपपन्नं, तेषां सहकारित्वेनोपादानत्वेन वा कारकत्वायोगाद् इत्य् उपदर्शयन्न् आह — नापि ते कारका वित्तेर् भवंति सहकारिणः । २५स्वोपादानविहीनायास् तस्यास् तेभ्यो ऽप्रसूतितः ॥ १०७ ॥ स्वोपादानरहिताया वित्तेः शरीरादयः कारकाः शब्दादेस् ताल्वादिवद् इति चेन् न । असिद्धत्वात् । तथा हि — नोपादानाद् विना शब्दो विद्युदादेः प्रवर्तते । कार्यत्वात् कुंभवद् यद्य् अदृष्टकल्पनम् अत्र ते ॥ १०८ ॥ ३०क्व काष्ठांतर्गताद् अग्नेर् अग्न्यंतरसमुद्भवः । तस्याविशेषतो येन तत्त्वसंख्या न हीयते ॥ १०९ ॥ प्रत्यक्षतो ऽप्रतीतस्य शब्दाद्युपादानस्यानुमानात् साधने परस्य यद्य् अदृष्टकल्पनं तदा प्रत्यक्षतो ऽप्रतीतात् का- ष्ठांतर्गताद् अग्नेर् अनुमीयमानाद् अग्न्यंतरसमुद्भवसाधने तददृष्टकल्पनं कथं न स्याद् भूतवादिनः सर्वथा विशेषा- भावात् । काष्ठाद् एवानलोत्पत्तौ क्व तत्त्वसंख्याव्यवस्था काष्ठोपादेयस्यानलस्य काष्ठेतरत्वाभावात् पृथिवीत्व- २९प्रसक्तेः । पार्थिवानां च मुक्ताफलानां स्वोपादाने जले ऽन्तर्भावाज् जलत्वापत्तेर् जलस्य च चंद्रकांताद् उद्भवतः पार्थिवत्त्वानतिक्रमात् । यदि पुनः काष्ठादयो ऽनलादीनां नोपादानहेतवस् तदानुपादानानलाद्युत्पत्तिः कल्पनीया । सा च न युक्ता प्रमाणविरोधात् । ततः स्वयम् अदृष्टस्यापि पावकाद्युपादानस्य कल्पनायां चितो प्य् उपादानम् अवश्यम् अभ्युपेयम् । ०५सूक्ष्मो भूतविशेषश् चेद् उपादानं चितो मतम् । स एवात्मास्तु चिज्जातिसमन्वितवपुर् यदि ॥ ११० ॥ तद्विजातिः कथं नाम चिदुपादानकारणम् । भवतस् तेजसो ṃभोवत् तथैवादृष्टकल्पना ॥ १११ ॥ सत्त्वादिना समानत्वाच् चिदुपादानकल्पने । १०क्ष्मादीनाम् अपि तत् केन निवार्येत परस्परम् ॥ ११२ ॥ येन नैकं भवेत् तत्त्वं क्रियाकारकघाति ते । पृथिव्यादेर् अशेषस्य तत्रैवानुप्रवेशतः ॥ ११३ ॥ सूक्ष्मभूतविशेषश् चैतन्येन सजातीयो विजातीयो वा तदुपादानं भवेत् ? सजातीयश् चेद् आत्मनो नामां- तरेणाभिधानात् परमतसिद्धिः । विजातीयश् चेत् कथम् उपादानम् अग्नेर् जलवत् । सर्वथा विजातीयस्याप्य् उपादानत्वे १५सैवादृष्टकल्पना । गोमयादेर् वृश्चिकस्योत्पत्तिदर्शनान् नादृष्टकल्पनेति चेत्, न । वृश्चिकशरीरगोमययोः पुद्गलद्रव्यत्वेन सजातीयत्वात्, तयोर् उपादानोपादेयतापायाच् च । वृश्चिकशरीरारंभका हि पुद्गलास् तदुपादानं न पुनर् गोमयादिस् तस्य सहकारित्वात् । सत्त्वेन द्रव्यत्वादिना वा सूक्ष्मभूतविशेषस्य सजातीयत्वाच् चेतनो- पादानत्वम् इति, तत एव क्ष्मादीनाम् अन्योन्यम् उपादानत्वम् अस्तु निवारकाभावात् । तथा सति तेषां परस्पर- म् अनंतर्भावः तदंतर्भावो वा स्यात् ? प्रथमपक्षे चैतन्यस्यापि भूतेष्व् अंतर्भावाभावात् तत्त्वांतरत्वसिद्धिः । २०द्वितीयपक्षे तत्त्वम् एकं प्रसिध्द्येत् पृथिव्यादेः सर्वत्र तत्रैवानुप्रवेशनात् । तच् चायुक्तं क्रियाकारकघातित्वात् । तस्माद् द्रव्यांतरापोढस्वभावान्वयि कथ्यताम् । उपादानं विकार्यस्य तत्त्वभेदो ऽन्यथा कुतः ॥ ११४ ॥ तत्त्वम् उपादानत्वं विकार्यत्वं च तद्भेदो द्रव्यांतरव्यावृत्तेन स्वभावेनान्वयित्वे सत्य् उपादानोपादेययो- र् युक्तोर् नान्यथातिप्रसंगाद् इत्य् उपसंहर्तव्यं । तथा च सूक्ष्मस्य भूतविशेषस्याचेतनद्रव्यव्यावृतस्वभावेन चैतन्य- २५म् अनुगच्छतस् तदुपादानत्वम् इति वर्णादिरहितः स्वसंवेद्यो ऽनुमेयो वा स एवात्मा पंचमतत्त्वम् अनात्मज्ञस्य परलोकप्रतिषेधासंभवव्यवस्थापनपरतया प्रसिध्द्यत्य् एवेति निगद्यते ॥ सूक्ष्मो भूतविशेषश् च वर्णादिपरिवर्जितः । स्वसंवेदनवेद्यो यम् अनुमेयो थवा यदि ॥ ११५ ॥ सर्वथा पंचमं भूतम् अनात्मज्ञस्य सिद्ध्यति । ३०स एव परलोकीति परलोकक्षतिः कथम् ॥ ११६ ॥ नेदृशो भूतविशेषश् चैतन्यस्योपादानं किंतु शरीरादय एव तेषां सहकारित्वेन कारकत्वपक्षानाश्रया- द् इति चेत् । शरीरादय एवास्य यद्य् उपादानहेतवः । तदा तद्भावभावित्वं विज्ञानस्य प्रसज्यते ॥ ११७ ॥ ३०व्यतीते पींद्रिये ऽर्थे च विकल्पज्ञानसंभवात् । न तद्धेतुत्वम् एतस्य तस्मिन् सत्य् अप्य् असंभवात् ॥ ११८ ॥ कायश् चेत् कारणं यस्य परिणामविशेषतः । सद्यो मृततनुः कस्मात् तथा नास्थीयते मुना ॥ ११९ ॥ ०५वायुविश्लेषतस् तस्य वैकल्याच् चेन् निबंधनम् । चैतन्यम् इति संप्राप्तं तस्य सद्भावभावतः ॥ १२० ॥ सामग्रीजनिका नैकं कारणं किंचिद् ईक्ष्यते । विज्ञाने पिष्टतोयादिर् मदशक्ताव् इवेति चेत् ॥ १२१ ॥ संयुक्ते सति किं न स्यात् क्ष्मादिभूतचतुष्टये । १०चैतन्यस्य समुद्भूतिः सामग्य्रा अपि भावतः ॥ १२२ ॥ तद्विशिष्टविवर्तस्यापायाच् चेत् स क इष्यते । भूतव्यक्त्यंतरासंगः पिठिरादाव् अपीक्ष्यते ॥ १२३ ॥ कालपर्युषितत्वं चेत् पिष्टादिवद् उपेयते । तत् किं तत्र न संभाव्यं येन नातिप्रसज्यते ॥ १२४ ॥ १५भूतानि कतिचित् किंचित् कर्तुं शक्तानि केनचित् । परिणामविशेषेण दृष्टानीति मतं यदि ॥ १२५ ॥ तदा देहींद्रियादीनि चिद्विशिष्टानि कानिचित् । चिद्विवर्तसमुद्भूतौ संतु शक्तानि सर्वदा ॥ १२६ ॥ तथा सति न दृष्टस्य हानिर् नादृष्टकल्पना । २०मध्यावस्थावदादौ च चिद्देहादेश् चिदुद्भवात् ॥ १२७ ॥ ततश् च चिदुपादानाच् चेतनेति विनिश्चयात् । न शरीरादयस् तस्याः संत्य् उपादानहेतवः ॥ १२८ ॥ तदेवं न शरीरादिभ्यो भिव्यक्तिवद् उत्पत्तिश् चैतन्यस्य घटते सर्वथा तेषां व्यंजकत्ववत्कारकत्वानुपपत्तेः । एतेन देहचैतन्यभेदसाधनम् इष्टकृत् । २५कार्यकारणभावेनेत्य् एतद् ध्वस्तं निबुद्ध्यताम् ॥ १२९ ॥ निरस्ते हि देहचैतन्ययोः कार्यकारणभावे व्यंग्यव्यंजकभावे च तेन तयोर् भेदसाधने सिद्धसाधन- म् इत्य् एतन् निरस्तं भवति तत्त्वांतरत्वेन तद्भेदस्य साध्यत्वात् । न च यद्य् अस्य कार्यं तत् ततस् तत्त्वांतरम् अतिप्रसंगात् । नापि स्वात्मभूतं व्यंग्यं तत एव । व्यंजकाद् भिन्नं तत्तत्त्वांतरम् इति चेन् न । अद्भ्यो रसनस्य तद्भाव- प्रसंगात् । रसनं हि व्यंग्यम् अद्भ्यो भिन्नं च ताभ्यो न च तत्त्वांतरं तस्याप्तत्त्वे ṃतर्भावात् । कार्यकारणयोः ३०सर्वथा भेदात् तद्विशेषयोर् व्यंग्यव्यंजकयोर् अपि भेद एवेति चेन् न । कयोश्चिद् अभेदोपलब्धेः । कथम् अन्यथा चैतन्यस्य देहोपादानत्वे पि तत्त्वांतरता न स्यात्, देहाभिव्यंग्यत्वे वा । येन कार्यकारणभावेन । देहचैतन्य- योर् भेदे साध्ये सिद्धसाधनम् उद्भाव्यते ॥ देहस्य च गुणत्वेन बुद्धेर् या सिद्धसाध्यता । भेदे साध्ये तयोः सापि न साध्वी तदसिद्धितः ॥ १३० ॥ ३१कथं देहगुणत्वेन बुद्धेर् असिद्धिर् यतो बुद्धिदेहयोर् गुणगुणिभावेन भेदसाधने सिद्धसाधनम् असाधीयः स्याद् इति ब्रूमहे । न विग्रहगुणो बोधस् तत्रानध्यवसायतः । स्पर्शादिवत् स्वयं तद्वद् अन्यस्यापि तथा गतेः ॥ १३१ ॥ ०५न हि यथेह देहे स्पर्शादय इति स्वस्य परस्य बाध्यवसायो स्ति तथैव देहे बुद्धिर् इति येनासौ देहगुणः स्यात् । प्राणादिमति काये चेतनेत्य् अस्त्य् एवाध्यवसायः कायाद् अन्यत्र तदभावाद् इति चेत् । न । तस्य बाधक- सद्भावात् सत्यतानुपपत्तेः । कथम् — तद्गुणत्वे हि बोधस्य मृतदेहे पि वेदनम् । भवेत्त्वगादिवद्बाह्यकरणज्ञानतो न किम् ॥ १३२ ॥ १०बाह्येंद्रियज्ञानग्राह्यो बोधो स्तु देहगुणत्वात् स्पर्शादिवद्विपर्ययो वा न च बोधस्य बाह्यकरणज्ञानवेद्य- त्वम् इत्य् अतिप्रसंगविपर्ययौ देहगुणत्वं बुद्धेर् बाधेते ॥ सूक्ष्मत्वान् न क्वचिद् बाह्यकरणज्ञानगोचरः । परमाणुवदेवायं बोध इत्य् अप्य् असंगतम् ॥ १३३ ॥ जीवत्काये पि तत्सिद्धेर् अव्यवस्थानुषंगतः । १५स्वसंवेदनतस् तावद् बोधसिद्धौ न तद्गुणः ॥ १३४ ॥ न क्वचिद् बोधो बाह्यकरणज्ञानविषयः प्रसज्यतां देहगुणत्वात् तस्य देहारंभकपरमाणुर् उपादिभिर् व्यभिचारा- त् तेषां बहिःकरणत्वाविषयत्वे पि देहगुणत्वस्य भावात् । न च देहावयवगुणा देहगुणा न भवंति सर्वथा- वययावयविनोर् भेदाभावाद् इत्य् असंगतं । जीवद् देहे पि तत्सिद्धेर् व्यवस्थाभावानुषंगात् । तत्र तव्द्यवस्था हि इंद्रियजज्ञानात् स्वसंवेदनाद् वा ? न तावद् आद्यः पक्षो, बोधस्याबाह्यकरणज्ञानगोचरत्ववचनात् । द्वितीयपक्षे २०तु न बोधो देहगुणः स्वसंवेदनवेद्यत्वाद् अन्यथा स्पर्शादीनाम् अपि स्वसंविदितत्वप्रसंगात् । यत् पुनर् जीवत्काय- गुण एव बोधो न मृतकायगुणो येन तत्र बाह्येंद्रियाविषयत्वे जीवत्काये पि बोधस्य तद्विषयत्वम् आपद्येतेति मतं । तद् अप्य् असत् । पूर्वोदितदोषानुषंगात् । अभ्युपगम्योच्यते ॥ जीवत्कायगुणो प्य् एष यद्य् असाधारणो मतः । प्राणादियोगवन् न स्यात् तदानिंद्रियगोचरः ॥ १३५ ॥ २५जीवत्काये सत्य् उपलंभाद् अन्यत्रानुपलंभान् नायम् अजीवत्कायगुणो ऽनुमानविरोधात् । किं तर्हि ? यथा प्राणादि- संयोगो जीवत्कायस्यैव गुणस् तथा बोधो पीति चेत्, तद्वद् एवेंद्रियगोचरः स्यात् । न हि प्राणादिसंयोगः स्पर्शनेंद्रियागोचरः प्रतीतिविरोधात् । कश्चिद् आह । नायं जीवच्छरीरस्यैव गुणस् ततः प्राग् अपि पृथिव्यादिषु भावाद् अन्यथात्यंतासतस् तत्रोपादानायोगाद् गगनांभोजवत्, साधारणस् तु स्यात् तद्दोषाभावाद् इति । तद् असत् ॥ साधारणगुणत्वे तु तस्य प्रत्येकम् उद्भवः । ३०पृथिव्यादिषु किं न स्यात् स्पर्शसामान्यवत् सदा ॥ १३६ ॥ जीवत्कायाकारेण परिणतेषु पृथिव्यादिषु बोधस्योद्भवस् तथा तेनापरिणतेष्व् अपि स्याद् एवेति सर्वदानुद्भवो न भवेत् स्पर्शसामान्यस्येव साधारणगुणत्वोपगमात् । प्रदीपप्रभायाम् उष्णस्पर्शस्यानुद्भूतस्य दर्शनात् साध्य- शून्यं निदर्शनम् इति न शंकनीयं,, तस्यासाधारणगुणत्वात् साधारणस्य तु स्पर्शमात्रस्य प्रत्येकं, पृथिव्यादि भेदेष्व् अशेषेषूद्भवप्रसिद्धेः । परिणामविशेषाभावात् न तत्र चैतन्यस्योद्भूतिर् इति चेत्, तर्हि परिणाम- ३२विशिष्टभूतगुणो बोध इत्य् असाधारण एवाभिमतः । तत्र चोक्तो दोषः । तत्परिजिहीर्षुणावश्यम् अदेहगुणो बोधो ऽभ्युपगंतव्यः । इति न देहचैतन्ययोर् गुणगुणिभावेन भेदः साध्यते येन सिद्धसाध्यता स्यात्, ततो ऽनवद्यं तयोर् भेदसाधनं । किं च । अहं सुखीति संवित्तौ सुखयोगो न विग्रहे । ०५बहिःकरणवेद्यत्वप्रसंगान् नेंद्रियेष्व् अपि ॥ १३७ ॥ कर्तृस्थस्यैव संवित्तेः सुखयोगस्य तत्त्वतः । पूर्वोत्तरविदां व्यापी चिद्विवर्तस् तदाश्रयः ॥ १३८ ॥ स्याद् गुणी चेत् स एवात्मा शरीरादिविलक्षणः । कर्तानुभविता स्मर्तानुसंधाता च निश्चितः ॥ १३९ ॥ १०सुखयोगात् सुख्य् अहम् इति संवित्तिस् तावत् प्रसिद्धा । तत्र कस्य सुखयोगो न विषयस्येति प्रत्येयं ततः कर्तृरूपः कश्चित् तदाश्रयो वाच्यस् तदभावे सुख्यहम् इति कर्तृस्थसुखसंवित्त्यनुपपत्तेः । स्यान् मतं । पूर्वोत्तर- सुखादिरूपचैतन्यविवर्तव्यापी महाचिद्विवर्तः कार्यस्येव सुखादिगुणानाम् आश्रयः कर्ता, निराश्रयाणां तेषाम् अ- संभवात् । निरंशसुखसंवेदने चाश्रयाश्रयिभावस्य विरोधात् तस्य भ्रांतत्वायोगात् बाधकाभावात् तथा स्वयम् अ- निष्टश् चेति । तर्हि स एवात्मा कर्ता शरीरेंद्रियविषयविलक्षणत्वात् । तद्विलक्षणो सौ सुखादेर् अनुभवितृत्वात्, १५तदनुभवितासौ तत्स्मर्तृत्वात्, तत्स्मर्तासौ तदनुसंधातृत्वात्, तदनुसंधातसौ य एवाहं यं सुखम् अनुभूतवान् स एवाहं संप्रति हर्षम् अनुभवामीति निश्चयस्यासंभवद्बाधकस्य सद्भावात् । नन्व् अस्तु नाम कर्तृत्वादिस्वभाव- श् चैतन्यसामान्यविवर्तः कायाद् अर्थांतरसुखादिचैतन्यविशेषाश्रयो गर्भादिमरणपर्यंतः सकलजनप्रसिद्धत्वात् त- त्त्वांतरं, चत्त्वार्य् एव तत्त्वानीत्यवधारणस्याप्य् अविरोधात् तस्याप्रसिद्धतत्त्वप्रतिषेधपरत्वेन स्थितत्वात्, न पुनर् अ- नाद्यंतात्मा प्रमाणाभावाद् इति वदंतं प्रति ब्रूमहे; — २०द्रव्यतो नादिपर्यंतः सत्त्वात् क्षित्यादितत्त्ववत् । स स्यान् न व्यभिचारो स्य हेतोर् नाशिन्यसंभवात् ॥ १४० ॥ कुंभादयो हि पर्यंता अपि नैकांतनश्वराः । शाश्वतद्रव्यतादात्म्यात् कथंचिद् इति नो मतम् ॥ १४१ ॥ यथा चानादिपर्यंततद्विपर्ययरूपता । २५घटादेर् आत्मनो प्य् एवम् इष्टा सेत्य् अविरुद्धता ॥ १४२ ॥ सर्वथैकांतरूपेण सत्त्वस्य व्याप्त्यसिद्धितः । बहिर् अंतर् अनेकांतं तद् व्याप्नोति तथेक्षणात् ॥ १४३ ॥ द्रव्यार्थिकनयाद् अनाद्यंतः पुरुषः सत्त्वात् पृथिव्यादितत्त्ववद् इत्य् अत्र न हेतोर् अनैकांतिकत्वं प्रतिक्षणविनश्वरे क्वचिद् अपि विपक्षे ऽनवतारात् । कुंभादिभिः पर्ययैर् अनेकांत इति चेन् न । तेषां नश्वरैकांतत्वाभावात् । ते पि हि ३०नैकांतनाशिनः, कथंचिन् नित्यद्रव्यतादात्म्याद् इति स्याद्वादिनां दर्शनं । "नित्यं तत्प्रत्यभिज्ञानान् नाकस्मात् तद- विच्छिदा । क्षणिकं कालभेदात् ते बुध्द्यसंचरदोषतः" इति वचनात् । नन्व् एवं सर्वस्यानादिपर्यंततासादि- पर्यंतताभ्यां व्याप्तत्वात् विरुद्धता स्याद् इति चेन् न । आत्मनोनैकांतानादिपर्यंततायाः साध्यत्ववचनात् । यथैव हि घटादेर् अनाद्यनंततेतररूपत्वे सति सत्त्वं तथात्मन्य् अपीष्टम् इति क्व विरुद्धत्वं? कथं तर्हि सत्त्वम् अने- कांतैकांतेन व्याप्तं येनात्मनो नाद्यनंतेतररूपतया साध्यत्वम् इष्यत इति चेत् । सर्वथैकांतरूपेण तस्य ३५व्याप्त्यसिद्धेः । बहिर् अंतश् चानेकांततयोपलंभात्, अनेकांतं वस्तु सत्त्वस्य व्यापकम् इति निवेदयिष्यते ॥ ३३वृहस्पतिमतस्थित्या व्यभिचारो घटादिभिः । न युक्तो तस् तदुच्छित्तिप्रसिद्धेः परमार्थतः ॥ १४४ ॥ यतश् चैवं परमार्थतो घटादीनाम् अपि नित्यानित्यात्मकत्वं सिद्धं ततो वृहस्पतिमतानुष्ठानेनापि न सत्त्वस्य घटादिभिर् व्यभिचारो युक्तस् तेन तस्यानैकांतेनाबाधितत्वात् । न च प्रमाणासिद्धेन परोपगममात्रात् केन- ०५चिद् धेतोर् व्यभिचारचोदने कश्चिद् धेतुर् अव्यभिचारी स्यात् । वादिप्रतिवादिसिद्धेन तु व्यभिचारेण सत्त्वं कथंचिद् अनादिपर्यंतत्वे साध्ये व्यभिचारीति व्यर्थम् अस्याहेतुकत्वविशेषणं । अहेतुकत्वस्य हेतुकत्वे सत्त्व- विशेषणवत् प्रागभावेन व्यभिचारस्य सत्त्वविशेषणेन व्यवच्छिद्यत इति तद् व्यर्थम् इति चेत् । न । सर्वस्य तुच्छस्य प्रागभावत्वस्याप्रसिद्धत्वात् । भावांतरस्य भावस्य नित्यानित्यात्मकत्वाद् विपक्षतानुपपत्तेस् तेन व्यभिचारासंभवात् । ततो युक्तं सत्त्वस्याविशेषस्य हेतुत्वम् अहेतुकत्ववद् इति । ततो भवत्य् एव साध्यसिद्धिः ॥ १०साध्यसाधनवैकल्यं दृष्टांते पि न वीक्ष्यते । नित्यानित्यात्मतासिद्धिः पृथिव्यादेर् अदोषतः ॥ १४५ ॥ न ह्य् एकांतानाद्यनंतत्वम् अंतस् तत्त्वस्य साध्यं येन पृथिव्यादिषु तदभावात् साध्यशून्यम् उदाहरणं । नापि तत्र सत्त्वम् असिद्धं यतः साधनवैकल्यं । तदसिद्धौ मतांतरानुसरणप्रसंगात् । ततो ऽनवद्यम् अनाद्यनंतत्वसाधन- म् आत्मनस् तत्त्वांतरत्वसाधनवत् । सत्यम् अनाद्यनंतं चैतन्यं संतानापेक्षया न पुनर् एकान्वयिद्रव्यापेक्षया क्षणि- १५कचित्तानाम् अन्वयानुपपत्तेर् इत्य् अपरः । सो प्य् अनात्मज्ञः । तदनन्वयत्वस्यानुमानबाधितत्वात् । तथा हि — एकसंतानगाश् चित्तपर्यायास् तत्त्वतो न्विताः । प्रत्यभिज्ञायमानत्वात् मृत्पर्याया यथेदृशाः ॥ १४६ ॥ मृत्क्षणास् तत्त्वतो न्विताः परस्यासिद्धा इति न मंतव्यं तत्रान्वयापह्नवे प्रतीतिविरोधात् । सकललोक- साक्षिका हि मृद्भेदेषु तथान्वयप्रतीतिः । सैवेयं पूर्वं दृष्टा मृद् इति प्रत्यभिज्ञानस्याविसंवादिनः २०सद्भावात् ॥ सादृश्यात् प्रत्यभिज्ञानं नानासंतानभाविनाम् । भेदानाम् इव तत्रापीत्य् अदृष्टपरिकल्पनम् ॥ १४७ ॥ यथा नानासंतानवर्तिनां मृद्भेदानां सादृश्यात् प्रत्यभिज्ञायमानत्वं तथैकसंतानवर्तिनाम् अपीति ब्रुवताम् अ- दृष्टपरिकल्पनामात्रं प्रतिक्षणं भूयात् तथा तेषाम् अदृष्टत्वात् । तदेकत्वम् अपि न दृष्टम् एवेति चेन् नैतत् सत्यम् । २५तद् एवेदम् इति ज्ञानाद् एकत्वस्य प्रसिद्धितः । सर्वस्याप्य् अस्खलद्रूपात् प्रत्यक्षाद् भेदसिद्धिवत् ॥ १४८ ॥ यथैव हि सर्वस्य प्रतिपत्तुर् अर्थस्य चास्खलितात् प्रत्यक्षादेर् भेदसिद्धिस् तथा प्रत्यभिज्ञानादेर् एकत्वसिद्धिर् अपीति दृष्टम् एव तदेकत्वं । प्रत्यभिज्ञानम् अप्रमाणं संवादनाभावाद् इति चेत् । प्रत्यक्षम् अपि प्रमाणं मा भूत् तत एव । न हि प्रत्यभिज्ञानेन प्रतीते विषये प्रत्यक्षस्यावर्तमानात् तस्य संवादनाभावो न पुनः प्रत्यक्षप्रतीते प्रत्यभि- ३०ज्ञानस्याप्रवृत्तेः प्रत्यक्षस्येत्य् आचक्षाणः परीक्षको नाम । न प्रत्यक्षस्य स्वार्थे प्रमाणांतरवृत्तिः संवादनं । किं तर्हि ? अबाधिता संवित्तिर् इति चेत् । यथा भेदस्य संवित्तिः संवादनम् अबाधिता । तथैकत्वस्य निर्णीतिः पूर्वोत्तरविवर्तयोः ॥ १४९ ॥ कथं पूर्वोत्तरविवर्तयोर् एकत्वस्य संवित्तिर् अबाधिताया संवादनम् इति चेत् । भेदस्य कथम् इति समः ३४पर्यनुयोगः । तस्य प्रमाणांतरत्वाद् अतद्विषयेण बाधनासंभवाद् अबाधिता संवित्तिर् इति चेत् । तर्ह्य् एकत्वस्य प्रत्यभिज्ञानविषयत्वस्याध्यक्षादेर् अगोचरत्वात् तेन बाधनासंभवाद् अबाधिता संवित्तिः किं न भवेत् ? कथं प्रत्य- भिज्ञानविषयः प्रत्यक्षेणापरिच्छेद्यः ? प्रत्यभिज्ञानविषयः कथम् इति समानं । तथा योग्यताप्रतिनियमाद् इति चेत् तर्हि — ०५वर्तमानार्थविज्ञानं न पूर्वापरगोचरम् । योग्यतानियमात् सिद्धं प्रत्यक्षं व्यावहारिकम् ॥ १५० ॥ यथा तथैव संज्ञानम् एकत्वविषयं मतम् । न वर्तमानपर्यायमात्रगोचरम् ईक्ष्यते ॥ १५१ ॥ यद् यद् विषयतया प्रतीयते तत् तद् विषयम् इति व्यवस्थायां वर्तमानार्थाकारविषयतया समीक्ष्यमाणं प्रत्यक्षं १०तद्विषयं, पूर्वापरविवर्तवर्त्येकद्रव्यविषयतया तु प्रतीयमानं प्रत्यभिज्ञानं तद्विषयम् इति को नेच्छेत् । नन्व् अनुभूतानुभूयमानपरिणामवृत्तेर् एकत्वस्य प्रत्यभिज्ञानविषयत्वे ऽतीतानुभूताखिलपरिणामवर्तिनो ऽनागत- परिणामवर्तिनश् च तद्विषयत्वप्रसक्तिः, भिन्नकालपरिणामवर्तित्वाविशेषात्, अन्यथानुभूतानुभूयमानपरिणाम- वर्तिनो पि तदविषयत्वापत्तेर् इति चेत् । तर्हि सांप्रतिकपर्यायस्य प्रत्यक्षविषयत्वे कस्यचित् सकलदेशवर्ति- नो प्य् अध्यक्षविषयता स्याद् अन्यथेष्टस्यापि तदभावः सांप्रतिकत्वाविशेषात् । तदविशेषे पि योग्यताविशेषात् १५सांप्रतिकाकारस्य कस्यचिद् एवाध्यक्षविषयत्वं न सर्वस्येति चेत् तर्हि — यथैव वर्तमानार्थग्राहकत्वे पि संविदः । सर्वसांप्रतिकार्थानां वेदकत्वं न बुद्ध्यते ॥ १५२ ॥ तथैवानागतातीतपर्यायैकत्ववेदिका । वित्तिर् नानादिपर्यंतपर्यायैकत्वगोचरा ॥ १५३ ॥ २०यथा वर्तमानार्थज्ञानावरणक्षयोपशमाद् वर्तमानार्थस्यैव परिच्छेदकम् अक्षज्ञानं तथा कतिपयातीतानागत- पर्यायैकत्वज्ञानावरणक्षयोपशमात् तावद् अतीतानागतपर्यायैकत्वस्यैव ग्राहकं प्रत्यभिज्ञानम् इति युक्तम् उत्पश्यामः । तस्माच् चैकसंतानवर्तिघटकपालादिमृत्पर्यायाणाम् अन्वयित्वसिद्धेर् नोदाहरणस्य साध्यसाधनविकलत्वं, येन चित्त- क्षणसंतानव्याप्ये को ऽन्वितः पुमान्न सिध्द्येत् । कथम् एकः पुरुषः क्रमेणानंतान् पर्यायान् व्याप्नोति ? न तावद् एकेन स्वभावेन सर्वेषाम् एकरूपापत्तेः । नानास्वरूपैर् व्याप्तानां जलानलादीनां नानात्वप्रसिद्धेर् अन्यथा- २५नुपपत्तेः । सत्ताद्येकस्वभावेन व्याप्तानाम् अर्थानां नानात्वदर्शनात् पुरुषत्वैकस्वभावेन व्याप्तानाम् अप्य् अनंतपर्या- याणां नानात्वम् अविरुद्धम् इति चायुक्तं, नानार्थव्यापिनः सत्त्वादेर् एकस्वभावत्वानवस्थितेः । कथम् अन्यथैक- स्वभावव्याप्तं किंचिद् एकं सिद्ध्येत् । यदि पुनर् नानास्वभावैः पुमान् अनंतपर्यायान् व्याप्नुयात् तदा ततः स्वभावा- नाम् अभेदे तस्य नानात्वं, तेषां चैकत्वम् अनुषज्येत; भेदे संबंधासिद्धेर् व्यपदेशानुपपत्तिः । संबंधकल्पनायां किम् एकेन स्वभावेन पुमान् स्वस्वभावैः संबध्यते नानास्वभावैर् वा ? प्रथमकल्पनायां सर्वस्वभावानाम् एकता- ३०पत्तिः, द्वितीयकल्पनायां ततः स्वभावानाम् अभेदे च स एव दोषः, अनिवृतस्वपर्यनुयोगः, इत्य् अनवस्थानात्, कुतो ऽनंतपर्यायवृत्तिर् आत्मा व्यवतिष्ठेतेति केचित् । ते पि दूषणाभासवादिनः । कथम् — क्रमतो ऽनंतपर्यायानेको व्याप्नोति ना सकृत् । यथा नानाविधाकारांश् चित्रज्ञानम् अनंशकम् ॥ १५४ ॥ चित्रज्ञानम् अनंशम् एकं युगपन् नानाकारान् व्याप्नोतीति स्वयम् उपनयन् क्रमतो ऽनंतपर्यायान् व्याप्नुवन्तम् आत्मानं ३५प्रतिक्षिपतीति कथं मध्यस्थः ? तत्र समाधानाक्षेपयोः समानत्वात् । नन्व् अनेको पि चित्रज्ञानाकारो शक्यविवे- चनत्वाद् एको युक्त इति चेत् — यद्य् अनेको पि विज्ञानाकारो ऽशक्यविवेचनः । स्याद् एकः पुरुषो ऽनंतपर्यायो पि तथा न किम् ॥ १५५ ॥ ०५क्रमभुवाम् आत्मपर्यायाणाम् अशक्यविवेचनत्वम् असिद्धम् इति मानिश्चैषीः । यस्मात् — यथैकवेदनाकारा न शक्या वेदनांतरम् । नेतुं तथापि पर्याया जातुचित्पुरुषांतरम् ॥ १५६ ॥ ननु चात्मपर्यायाणां भिन्नकालतया वित्तिर् एव शक्यविवेचनत्वम् इति चेत् तर्हि चित्रज्ञानाकाराणां भिन्न- देशतया वित्तिर् विवेचनम् अस्तीत्य् अशक्यविवेचनत्वं मा भूत् । तथा हि — १०भिन्नकालतया वित्तिर् यदि तेषां विवेचनम् । भिन्नदेशतया वित्तिर् ज्ञानाकारेषु किं न तत् ॥ १५७ ॥ न हि चित्रपटीनिरीक्षणे पीताद्याकाराश् चित्रभेदनस्य भिन्नदेशा न भवंति ततो बहिस् तेषां भिन्नदेशता- प्रतिष्ठानविरोधात् । न ह्य् अभिन्नदेशपीताद्याकारानुकारिणाश् चित्रवेदनाद् भिन्नदेशपीताद्याकारो बहिरर्थश् चित्रः प्रत्येतुं शक्यो ऽपीताकाराद् अपि ज्ञानात् पीतप्रतीतिप्रसंगात् ॥ १५पीताकारादिसंवित्तिः प्रत्येकं चित्रवेदना । न चेद् अनेकसंतानपीतादिज्ञानवन्मतम् ॥ १५८ ॥ चित्रपटीदर्शने प्रत्येकं पीताकारादिवेदनं न चित्रज्ञानं क्रमाद्भिन्नदेशविषयत्वात् तादृशानेकसंतान- पीतादिज्ञानवद् इति मतं यदि । सह नीलादिविज्ञानं कथं चित्रम् उपेयते । २०युगपद्भाविरूपादिज्ञानपंचकवत्त्वया ॥ १५९ ॥ शक्यं हि वक्तुं शष्कुलीभक्षणादौ सहभाविरूपादिज्ञानपंचकम् इव नीलादिज्ञानं सकृद् अपि न चित्रम् इति । सहभावित्वाविशेषात् । तदविशेषे पि पीतादिज्ञानं चित्रम् अभिन्नदेशत्वाच् चित्रपतंगादौ न पुना रूपादिज्ञानपंचकं क्वचिद् इति न युक्तं वक्तुं तस्याप्य् अभिन्नदेशत्वात् । न हि देशभेदेन रूपादिज्ञानपञ्चकं सकृत् स्वस्मिन् वेद्यते, युगपज्ज्ञानोत्पत्तिवादिनस् तथानभ्युपगमात् । ननु चादेशत्वाच् चित्रचैतसिकानाम् अभिन्नाभिन्नदेशत्वचिंता २५श्रेयसीति चेत्, कथं भिन्नदेशत्वाच् चित्रपटीपीतादिज्ञानानां चित्रस्वभावाः साध्यते, संव्यवहारात् तेषां तत्र भिन्नदेशत्वासिद्धेः । तत्साधने तत एव शष्कुलीभक्षणादौ रूपादिज्ञानानाम् अभिन्नदेशत्वसिद्धेः, सहभावि- त्वसिद्धेश् च । तद्वत् सकृद् अपि पीतादिज्ञानं चित्रम् एकं मा भूत् । यदि पुनर् एकज्ञानतादात्म्येन पीताद्याभासानाम् अनु- भवनात् तद्वेदनं चित्रम् एकम् इति मतं, तदा रूपादिज्ञानपंचकस्यैकसंतानात्मकत्वेन संवेदनाद् एकं चित्रज्ञानम् अस्तु । तस्यानेकसंतानात्मकत्वे पूर्वविज्ञानम् एकम् एवोपादानं न स्यात् । पूर्वानेकविज्ञानोपादानम् एकरूपादिज्ञान- ३०पंचकम् इति चेत्, तर्हि भिन्नसंतानत्वात् तस्यानुसंघानविकल्पजनकत्वाभावः । पूर्वानुसंघानविकल्पवासना तज्जनिकेति चेत्, कुतो हम् एवास्य दृष्टा स्पृष्टा घ्राता स्वादयिता श्रोतेत्य् अनुसंधानवेदनं? रूपादिज्ञानपंचका- नंतरम् एवेति नियमः संभाव्यतां, तस्य तद्वासनाप्रबोधकत्वाद् इति चेत्, कुतस् तद् एव तस्याः प्रबोधकं? तथा दृष्टत्वाद् इति चेन् न, अन्यथापि दर्शनात् । प्राग् अपि हि रूपादिज्ञानपंचकोत्पत्तेर् अहम् अस्य द्रष्टा भविष्या- मीत्याद्यनुसंधानविकल्पो दृष्टः । सत्यं दृष्टः, स तु भविष्यद्दर्शनाद्यनुसंधानवासनात एव । तत्प्रबोधकश् च ३६दर्शनाद्यभिमुखीभावो न तु रूपादिज्ञानपंचकम् इति तदुत्पत्तेः पूर्वम् अन्यादृशानुसंधानदर्शनात् तासा नियम- प्रतिनियतानुसंधानानां प्रतिनियतवासनाभिर् जन्यत्वात् तासां च प्रतिनियतप्रबोधकप्रत्ययायत् तप्रबोधत्वाद् इति चेत् । कथम् एवम् एकत्र पुरुषे नानानुसंधानसंताना न स्युः? प्रतिनियतत्वे प्य् अनुसंधानाम् एकसंतानत्वं विकल्प- ज्ञानत्वाविशेषाद् इति चेत् । किम् एवं रूपादिज्ञानानाम् एतन् न स्यात्? करणज्ञानत्वाविशेषात् । संतानांतरकरण- ०५ज्ञानैर् व्यभिचार इति चेत्, तवापि संतानांतरविकल्पविज्ञानैः कुतो न व्यभिचारः? एकसामग्र्यधीनत्वे सतीति विशेषणाच् चेत्, समानम् अन्यत्र । तथाक्षमनोज्ञानानाम् एकसंतानत्वम् एकसामग्र्यधीनत्वे सति स्वसंविदित- त्वाद् इति कुतस् तेषां भिन्नसंतानत्वं, येन रूपादिज्ञानपंचकस्य युगपद्भाविनः पूर्वैकविज्ञानोपादानत्वं न सिद्ध्येत् । तत्सिद्धौ च तस्यैकसंतानात्मकत्वाद् एकत्वम् इति सूक्तं दूषणं नीलाद्याभासम् एकं चित्रज्ञानम् इच्छतां रूपादिज्ञानपंचकम् अप्य् एकं चित्रज्ञानं प्रसज्येतेति ॥ १०चित्राद्वैताश्रयाच् चित्रं तद् अप्य् अस्तित्व् अति चेन् न वै । चित्रम् अद्वैतम् इत्य् एतदविरुद्धं विभाव्यते ॥ १६० ॥ चित्रं ह्य् अनेकाकारम् उच्यते तत् कथम् एकं नाम, विरोधात् । तस्य जात्यंतरत्वेन विरोधाभावभाषणे । तथैवात्मा सपर्यायैर् अनंतैर् अविरोधभाक् ॥ १६१ ॥ १५नैकं नाप्य् अनेकं । किं तर्हि? चित्रं चित्रम् एव, तस्य जात्यंतरत्वादिकत्वानेकत्वाभ्याम् इत्य् अविरुद्धं चित्रा- द्वैतसंवेदनमात्रं बहिरर्थशून्यम् इत्य् उपगमे, पुंसि जात्यंतरे को विरोधः । सो पि हि नैक एव नाप्य् अनेक एव । किं तर्हि? स्याद् एकः स्याद् अनेक इति । ततो जात्यंतरं तथाप्रतिभासनाद् अन्यथा सकृद् अप्य् असंवेदनात् । इति नात्मनो नंतपर्यायात्मता विरुद्धा चित्रज्ञानस्य चित्रतावत् ॥ भ्रांतेयं चित्रता ज्ञाने निरंशे ऽनादिवासना । — २०सामर्थ्याद् अवभासेत स्वप्नातिज्ञानवद् यदि ॥ १६२ ॥ तदा भ्रांतेतराकारम् एकं ज्ञानं प्रसिद्ध्यति । भ्रांताकारस्य वा सत्त्वे चित्तं सदसदात्मकम् ॥ १६३ ॥ तच् च प्रबाधते ऽवश्यं विरोधं पुंसि पर्ययैः । अक्रमैः क्रमवद्भिश् च प्रतीतत्वाविशेषतः ॥ १६४ ॥ २५चित्राद्वैतम् अपि मा भूत् संवेदनमात्रस्य सकलविकल्पशून्यस्योपगमाद् इत्य् अपरः । तस्यापि किम् अध्यारोप्य- माणो धर्मः कल्पना, मनोविकल्पमात्रं वा, वस्तुनः, स्वभावो वा? प्रथमद्वितीयपक्षयोः सिद्धसाधन- म् इत्य् उच्यते — निःशेषकल्पनातीतं संचिन्मात्रं मतं यदि । तथैवांतर्बहिर्वस्तु समस्तं तत्त्वतो स्तु नः ॥ १६५ ॥ ३०समस्ताः कल्पना हीमा मिथ्यादर्शननिर्मिताः । स्पष्टं जात्यंतरे वस्तुन्य् अप्रबाधं चकासति ॥ १६६ ॥ अनेकांते ह्य् अपोद्धारबुद्धयो नेकधर्मगाः । कुतश्चित् संप्रवर्तंते ऽन्योन्यापेक्षाः सुनीतयः ॥ १६७ ॥ यस्मान् मिथ्यादर्शनविशेषवशान् नित्याद्येकांताः कल्पमानाः स्पष्टं जात्यंतरे वस्तुनि निर्बाधम् अवभास- ३७माने तत्त्वतो न संतीति स्वयम् इष्टं, यतश् चानेकांते प्रमाणतः प्रतिपन्ने कुतश्चित् प्रमातुर् विवक्षाभेदाद् अपो- द्धारकल्पनानि क्षणिकत्वाद्यनेकधर्मविषयाणि प्रवर्तते परस्परापेक्षाणि सुनयव्यपदेशभांजि भवंति । तस्माद् अशेषकल्पनातिक्रांतं तत्त्वम् इति सिद्धं साध्यते । न हि कल्प्यमाना धर्मास् तत्त्वं तत्कल्पनमात्रं वा, अतिप्रसंगात् । तेनांतर् बहिश् च तत्त्वं तद्विनिर्मुक्तम् इति युक्तम् एव । तृतीयपक्षे तु प्रतीतिविरोधः । ०५कथम् — परोपगतसंवित्तिर् अनंश नावभासते । ब्रह्मवर्त्तेन तन्मात्रं न प्रतिष्ठामि यर्ति नः ॥ १६८ ॥ वस्तुनः स्वभावाः कल्पनास् ताभिर् अशोषाभिः सुनिश्चितासंभवद्बाधाभी रहितं संविन्मात्रं तत्त्वम् इति तु न व्यवतिष्ठते तस्यानंशस्य परोपवर्णितस्य ब्रह्मावदप्रतिभासनात् । नानाकारम् एकं प्रतिभासनम् अपि विरोधाद् अस- १०द् एवेति चेत् — नानाकारस्य नैकस्मिन्न् अध्यासो स्ति विरोधतः । ततो न सत् तद् इत्य् एतत् सुस्पष्टं राजचेष्टितम् ॥ १६९ ॥ संवेदनाविशेषे पि द्वयोः सर्वत्र सर्वदा । कस्यचिद् धि तिरस्कारे न प्रेक्षापूर्वकारिता ॥ १७० ॥ १५नानाकारस्यैकत्र वस्तुनि नाध्यासो विरोधाद् इति ब्रुवाणो नानाकारं वा तिरस्कुर्वीतैकत्वं वा? नानाकरं चेत् सुव्यक्तम् इदं राजचेष्टितं, संविन्मात्रवादिनः स्वरुच्या संवेदनम् एंकम् अनंशं स्वीकृत्य नानाकारस्य संवेद्यमानस्यापि सर्वत्र सर्वदा प्रतिक्षेपात्, तस्य प्रेक्षापूर्वकारित्वायोगात् ॥ तस्माद् अबाधिता संवित्सुखदुःखादिपर्ययैः । समाक्रांते नरे नू न तत्साधनपटयसी ॥ १७१ ॥ २०न हि प्रत्यभिज्ञानमतिः सुखदुःखादिपर्यायात्मके पुंसि केनचिद् बाध्यते यतस् तत्साधनपटीयसी न स्यात् । ततो नाशेषस्वभावशून्यस्य संविन्मात्रस्य सिद्धिस् तद्विपरीतात्मप्रतीत्या बाधितत्वात् । नीलवासनया नीलविज्ञानं जन्यते यथा । तथैव प्रत्यभिज्ञेयं पूर्वतद्वासनोद्भवा ॥ १७२ ॥ तद्वासना च तत्पूर्ववासनाबलभाविनी । २५सापि तद्वद् इति ज्ञानवादिनः संप्रचक्षते ॥ १७३ ॥ तेषाम् अप्य् आत्मनो लोपे संतानांतरवासना । — समुद्भूता कुतो न स्यात् संज्ञाभेदाविशेषतः ॥ १७४ ॥ यथा नीलवासनया नीलविज्ञानं जन्यते तथा प्रत्यभिज्ञेयं तद् एवेदं तादृशम् एतद् इति वा प्रतीयमाना प्रत्यभिज्ञानवासनयोद्भाव्यते न पुनर् बहिर्भूतेनैकत्वेन सादृश्येन वा येन तद्ग्राहिणी स्यात् । तद्वासना ३०कुस इति चेत्, पूर्वतद्वासनातः, सापि पूर्वस्ववासनाबलाद् इत्य् अनादित्वाद् वासनासंततेर् अयुक्तः पर्यनुयोगः । कथम् अन्यथा बहिरर्थे पि न संभवेत् । तत्र कार्यकारणभावस्यानादित्वाद् अपर्यनुयोगे पूर्वापरवासनानाम् अपि तत एवापर्यनुयोगो स्तु । कार्यकारणभावस्यानादित्वं हि यथा बहिस् तथांतरम् अपीति न विशेषः केवलं बहिर- र्थौनर्तः परिहृतो भवेत् अशक्यप्रतिष्ठत्वात् तस्येति ज्ञानवादिनः । तेषाम् अपि नेयं प्रत्यभिज्ञा पूर्वस्ववासना- प्रभवा वक्तुं युक्तान्वायिनः पुरुषस्याभावात्, संतानांतरवासनातो पि तत्प्रभवप्रसंगात् तन्नानात्वाविशेषात् ॥ ३८संतानैकत्वसंसिद्धिर् नियमात् स कुतो मतः । प्रत्यासत्तेर् न संतानभेदे प्य् अस्याः समीक्षणात् ॥ १७५ ॥ व्यभिचारविनिर्मुक्ता कार्यकारणभावतः । पूर्वोत्तरक्षणानां हि संताननियमो मतः ॥ १७६ ॥ ०५स च बुद्धेतरज्ञानक्षणानाम् अपि विद्यते । नान्यथा सुगतस्य स्यात् सर्वज्ञत्वं कथंचन ॥ १७७ ॥ संतानैक्यात् पूर्ववासना प्रत्यभिज्ञाया हेतुर् न संतानांतरवासनेति चेत् । कुतः संतानैक्यं ? प्रत्यासत्ते- श् चेत्, साप्य् अव्यभिचारी कार्यकारणभाव इष्टस् ततो बुद्धेतरक्षणानाम् अपि स्यात् । न च तेषां स व्यभिचरति बुद्धस्यासर्वज्ञत्वापत्तेः । सकलसत्त्वानां तदकारणत्वे हि न तद्विषयत्वं स्यान् नाकारणं विषय इति वचनात् । १०सकलसत्त्वचित्तानाम् आलंबनप्रत्ययत्वात् सुगतचित्तस्य न तदेकसंतानतेति चेन् न । पूर्वस्वचित्तैर् अपि सहैक- संतानतापाय प्रसक्तेस् तदालंबनप्रत्ययत्वाविशेषात् । समनंतरप्रत्ययत्वात् स्वपूर्वचित्तानां तेनैकसंतानतेति चेत्, कुतस् तेषाम् इव समनंतरप्रत्ययत्वं न पुनः सकलसत्त्वचित्तानाम् अपीति नियम्यते ? तेषाम् एकसंतान- वर्तित्वाद् इति चेत्, सो ऽयम् अन्योन्यसंश्रयः । सत्य् एकसंतानत्वे पूर्वापरसुगतचित्तानाम् अव्यभिचारी कार्यकारण- भावस् तस्मिन् सति तदेकसंतानत्वम् इति । ततः पूर्वक्षणाभावे नुत्पत्तिर् एवोत्तरक्षणस्याव्यभिचारी कार्यकारण- १५भावो भ्युपगंतव्यः । स च स्वचित्तैर् इव सकलसत्त्वचित्तैर् अपि सहास्ति सुगतचित्तस्येति कथं न तदेक- संतानतापत्तिः ॥ स्वसंवेदनम् एवास्य सर्वज्ञत्वं यदीष्यते । संवेदनाद्वयास्थानाद् गता संतानसंकथा ॥ १७८ ॥ न ह्य् अद्वये संतानो नाम लक्षणभेदे तदुपपत्तेः, अन्यथा सकलव्यवहारलोपात् प्रमाणप्रमेयविचारानव- २०तारात् प्रलापमात्रम् अवशिष्यते । अभ्युगम्य वा व्यभिचारी कार्यकारणभावं सुगतेतरसंतानैकत्वापत्तेः संताननियमो निरस्यते । तत्त्वतस् तु स एव भेदवादिनो संभवी केषंचिद् एव क्षणानाम् अव्यभिचारी कार्य- कारणभाव इति निवेदयति — कथं चाव्यभिचारेण कार्यकारणरूपता । केषांचिद् एव युज्येत क्षणानां भेदवादिनः ॥ १७९ ॥ २५कालदेशभावप्रत्यासत्तेः कस्यचित् केनचिद् भावाद् भावे पि व्यभिचारान् न भेदैकांतवादिनाम् अव्यभिचारी कार्य- कारणभावो नाम । तथा हि — कालानंतर्यमात्राच् चेत् सर्वार्थानां प्रसज्यते । देशानंतर्यतो प्य् एषा केन स्कंधेषु पंचसु ॥ १८० ॥ भावाः संति विशेषाच् चेत् समानाकारचेतसाम् । ३०विभिन्नसंततीनां वै किं नेयं संप्रतीयते ॥ १८१ ॥ यतश् चैव सव्यभिचारेण कार्यकारणरूपता देशानंतर्यादिभ्यो नैकसंतानात्मकत्वाभिमतानां क्षणानां व्यवतिष्ठते तस्माद् एवम् उपादानोपादेयनियमो द्रव्यप्रत्यासत्तेर् एवेति परिशेषसिद्धं दर्शयतिः — एकद्रव्यस्वभावत्वात् कथंचित् पूर्वपर्ययः । उपादानम् उपादेयश् चोत्तरो नियमात् ततः ॥ १८२ ॥ ३९विवादापन्नः पूर्वपर्यायः स्याद् उपादानं कथंचिद् उपादेयानुयायिद्रव्यस्वभावत्वे सति पूर्वपर्यायत्वात्, यस् तु नोपादानं स नैवं यथा तदुत्तरपर्यायः । पूर्वपूर्वपर्यायः कार्यश् च आत्मा वा तदुपादेयाननुयायि- द्रव्यस्वभावो वा सहकार्यादिपर्यायो वा । तथा विवादापन्नस् तदुत्तरपर्याय उपादेयः कथंचित् पूर्वपर्यायानु- यायिद्रव्यस्वभावत्वे सत्युत्तरपर्यायत्वात् यस् तु नोपादेयः स नैवं यथा तत्पूर्वपर्यायः । तदुत्तरोत्तरपर्यायो वा ०५पूर्वपर्यायानुयायिद्रव्यस्वभावो वा तत् स्वात्मा वा तथा चासाव् इति नियमात् । ततः सिद्धम् उपादानम् उपादे- यश् च, अन्यथा तत्सिद्धेर् अयोगात् ॥ एकसंतानवर्तित्वात् तथा नियमकल्पने । पूर्वापरविदोर् व्यक्तम् अन्योन्याश्रयणं भवेत् ॥ १८३ ॥ कार्यकारणभावस्य नियमाद् एकसंततिः । १०ततस् तन्नियमश् च स्यान् नान्यातो विद्यते गतिः ॥ १८४ ॥ संतानैक्याद् उपादानोपादेयताया नियमे परस्पराश्रयणात् सैव मा भूद् इत्य् अपि न धीरचेष्टितं, पूर्वापर- विदोस् तत्परिच्छेद्ययोर् वा नियमेनोपादानोपादेयतायाः समीक्षणात् । तदन्यथानुपपत्त्या तद्व्याप्येकद्रव्य- स्थितेर् इति तद्विषयं प्रत्यभिज्ञानं तत्परिच्छेदकम् इत्य् उपसंहरति — तस्मात् स्वावृत्तिविश्लेषविशेषवशवर्तिनः । १५पुंसः प्रवर्तते स्वार्थैकत्वज्ञानम् इति स्थितम् ॥ १८५ ॥ संतानवासनाभेदनियमस् तु क्व लभ्यते । नैरात्म्यवादिभिर् न स्याद् येनात्मद्रव्यनिर्णयः ॥ १८६ ॥ तस्मान् न द्रव्यनैरात्म्यवादिनां संतानविशेषाद् वासनाविशेषाद् वा प्रत्यभिज्ञानप्रवृत्तिस् तन्नियमस्य लब्धुम् अ- शक्तेः । किं तर्हि ? पुरुषाद् एवोपादानकारणात् स एवाहं तद् एवेदम् इति वा स्वार्थैकत्वपरिच्छेदकं प्रत्यभिज्ञानं २०प्रवर्तते स्वावरणक्षयोपशमवशाद् इति व्यवतिष्ठते । तस्माच् च मृत्पर्यायाणाम् इवैकसंतानवर्तिनां चित्पर्याया- णाम् अपि तत्त्वतो न्वितत्वसिद्धेः सिद्धम् आत्मद्रव्यम् उदाहरणस्य साध्यविकलतानुपपत्तेः ॥ सिद्धो प्य् आत्मोपयोगात्मा यदि न स्यात् तदा कुतः । श्रेयोमार्गप्रजिज्ञासा खस्येवाचेतनत्वतः ॥ १८७ ॥ येषाम् आत्मानुपयोगस्वभावस् तेषां नासौ श्रेयोमार्गजिज्ञासा वाचेतनत्वाद् आकाशवत् । नोपयोगस्वभावत्वं २५चेतनत्वं किंतु चैतन्ययोगतः स चात्मनो स्तीत्य् असिद्धम् अचेतनत्वं न साध्यसाधनायालम् इति शंकाम् अप- नुदति — चैतन्ययोगतस् यस्य चेतनत्वं यदीर्यते । खादीनाम् अपि किं न स्यात्तद्योगस्याविशेषतः ॥ १८८ ॥ पुंसि चैतन्यस्य समवायो योगः स च खादिष्व् अपि समानः, समवायस्य स्वयम् अविशिष्टस्यैकस्य प्रति- ३०नियमहेत्वभावाद् आत्मन्य् एव ज्ञानं समवेतं नाकाशादिष्व् इति विशेषाव्यवस्थितेः ॥ मयि ज्ञानम् अपीहेदं प्रत्ययानुमितो नरि । ज्ञानस्य समवायो स्ति न खादिष्व् इत्य् अयुक्तिकम् ॥ १८९ ॥ यथेह कुंडे दधीति प्रत्ययान् न तत्कुंडाद् अन्यत्र तद्दधिसंयोगः शक्यापादानस् तथेह मयि ज्ञानम् इतीहेदं प्रत्ययान् नात्मनो ऽन्यत्र स्वादिषु ज्ञानसमवाय इत्य् अयुक्तिकम् एव यौगस्य ॥ ४०खादयो पि हि किं नैव प्रतीयुस् तावके मते । ज्ञानम् अस्मास्व् इति क्वात्मा जडस् तेभ्यो विशेषभाक् ॥ १९० ॥ खादयो ज्ञानम् अस्मास्व् इति प्रतीयंतु स्वयम् अचेतनत्वाद् आत्मवत् । आत्मनो वा मैवं प्रतीयुस् तत एव खादि- वदिति । जडात्मवादिमते सन्न् अपि ज्ञानम् इहेदम् इति प्रत्ययः प्रत्यात्मवेद्यो न ज्ञानस्यात्मनि समवायं निय- ०५मयति विशेषाभावात् । नन्व् इह पृथिव्यादिषु रूपादय इति प्रत्ययो पि न रूपादीनां पृथिव्यादिषु समवायं साधयेद् यथा खादिषु, तत्र वा सत्त्वं साधयेत् पृथिव्यादिष्व् इवेति न क्वचित् प्रत्ययविशेषात् कस्यचिद् व्यवस्था । किंचित् साधर्म्यस्य सर्वत्र भावाद् इति चेत् । सत्यं । अयम् अपरो स्य दोषो स्तु, पृथिव्यादीनां रूपाद्यनात्मकत्वे खादि- भ्यो विशिष्टतया व्यवस्थापयितुम् अशक्तेः । स्यान् मतं । आत्मानो ज्ञानम् अस्मास्व् इति प्रतीयंति आत्मत्वात् ये तु न तथा ते नात्मानो यथा खादयः । आत्मानश् चैते ऽहंप्रत्ययग्राह्यास् तस्मात् तथेत्य् आत्मत्वम् एव खादिभ्यो विशेष- १०मात्मानं साधयति पृथिवीत्वादिवत् । पृथिव्यादीनां पृथिवीत्वादियोगाद् धि पृथिव्यादयस् तद्वदात्मत्वयोगा- द् आत्मान इति । तद् अयुक्तम् । आत्मत्वादिजातीनाम् अपि जातिमदनात्मकत्वे तत्समवायनियमासिद्धेः । प्रत्ययवि- शेषात् तत्सिद्धिर् इति चेत्, स एव विचारयितुम् आरब्धः । परस्परम् अत्यंतभेदाविशेषे पि जातितद्वताम् आत्मत्वजाति- र् आत्मनि प्रत्ययविशेषम् उपजनयति न पृथिव्यादिषु पृथिवीत्वादिजातयश् च तत्रैव प्रत्ययम् उत्पादयंति नात्म- नीति को त्र नियमहेतुः ? समवाय इति चेत्, सो ऽयम् अन्योन्यसंश्रयः । सति प्रत्ययविशेषे जातिविशेषस्य १५जातिमति समवायः सति च समवाये प्रत्ययविशेष इति । प्रत्यासत्तिविशेषाद् अन्यत एव तत्प्रत्ययविशेष इति चेत् । स को ऽन्यो ऽन्यत्र कथंचित् तादात्म्यपरिणामाद् इति स एव प्रत्ययविशेषहेतुर् एषितव्यः । तदभावे तदघटनाज् जातिविशेषस्य क्वचिद् एव समवायासिद्धेर् आत्मादिविभागानुपपत्तेर् आत्मन्य् एव ज्ञानं समवेतम् इहेद- म् इति प्रत्ययं कुरुते न पुनः खादिष्व् इति प्रतिपत्तुम् अशक्तेर् न चैतन्ययोगाद् आत्मनश् चेतनत्वं सिद्ध्येत् यतो ऽसिद्धो हेतुः स्यात् । २०प्रतीतिः शरणं तत्र केनाप्य् आश्रीयते यदि । तदा पुंसश् चिदात्मत्वं प्रसिद्धम् अविगानतः ॥ १९१ ॥ ज्ञाताहम् इति निर्र्णीतेः कथंचिच् चेतनात्मताम् । अंतरेण व्यवस्थानासंभवात् कलशादिवत् ॥ १९२ ॥ प्रतीतिविलोपो हि स्याद्वादिभिर् न क्षम्यते न पुनः प्रतीत्याश्रयणं । ततो निःप्रतिद्वन्द्वम् उपयोगात्मक- २५स्यात्मनः सिद्धेर् न हि जातुचित्स्वयम् अचेतनो हं चेतनायोगाच् चेतनो ऽचेतने च मयि चेतनायाः समवाय इति प्रतीतिर् अस्ति । ज्ञाताहम् इति समानाधिकरणतया प्रतीतेः । भेदे तथा प्रतीतिर् इति चेन् न । कथं- चित् तादात्म्याभावे तददर्शनात् । यष्टिः पुरुषः इत्यादिप्रतीतिस् तु भेदे सत्य् उपचाराद् दृष्टा न पुनस् तात्त्विकी । तथा चात्मनि ज्ञाताहम् इति प्रतीतिः कथंचिच् चेतनात्मतां गमयति, ताम् अंतरेणानुपपद्यमानत्वात् कलशा- दिवत् । न हि कलशादिर् अचेतनात्मको ज्ञाताहम् इति प्रत्येति । चैतन्ययोगाभावाद् असौ न तथा प्रत्येतीति ३०चेत्, चेतनस्यापि चैतन्ययोगाच् चेतनो हम् इति प्रतिपत्तेर् निरस्तत्वात् । ननु च ज्ञानवान् अहम् इति प्रत्ययाद् आत्म- ज्ञानयोर् भेदो ऽन्यथा धनवान् इति प्रत्ययाद् अपि धनतद्वतोर् भेदाभावानुषंगाद् इति कश्चित् । तद् असत् । ज्ञानवान् अहम् इत्य् एष प्रत्ययो पि न युज्यते । सर्वथैव जडस्यास्य पुंसो भिमनने तथा ॥ १९३ ॥ ज्ञानवान् अहम् इति नात्मा प्रत्येति जडत्वैकांतरूपत्वाद् घटवत् । सर्वथा जडश् च स्यात् आत्मा ज्ञानवान् अ- ३५हम् इति प्रत्येता च स्याद् विरोधाभावाद् इति मा निर्णैषीस् तस्य तथोत्पत्त्यसंभवात् । तथा हि —४१ज्ञानं विशेषणं पूर्वं गृहीत्वात्मानम् एव च । विशेष्यं जायते बुद्धिर् ज्ञानवान् अहम् इत्य् असौ ॥ १९४ ॥ तद्गृहीतिः स्वतो नास्ति रहितस्य स्वसंविदा । परतश् चानवस्थानाद् इति तत्प्रत्ययः कुतः ॥ २०१ ॥ ०५येषां नागृहीतविशेषणा विशेष्ये बुद्धिर् इति मतं श्वेताच् छ्वेते बुद्धिर् इति वचनात् तेषां ज्ञानवान् अहम् इति प्रत्ययो नागृहीते ज्ञानाख्ये विशेषणे विशेष्ये चात्मनि जातूत्पद्यते, स्वमतविरोधात् । गृहीते तस्मिन्न् उ- त्पद्यते इति चेत्, कुतस् तद्गृहीतिः ? न तावत् स्वतः स्वसंवेदनानभ्युपगमात् । स्वसंविदिते ह्य् आत्मनि ज्ञाने च स्वतः सा प्रयुज्यते नान्यथा संतानांतरवत् । परतश् चेत् तद् अपि ज्ञानांतरं विशेष्यं नागृहीते ज्ञानत्व- विशेषणे ग्रहीतुं शक्यम् इति ज्ञानांतरात् तद्ग्रहणेन भाव्यम् इत्य् अनवस्थानात् कुतः प्रकृतप्रत्ययः ॥ १०नन्व् अहंप्रत्ययोत्पत्तिर् आत्मज्ञप्तिर् निगद्यते । ज्ञानम् एतद् इति ज्ञानोत्पत्तिस् तद्ज्ञप्तिर् एव च ॥ २०२ ॥ ज्ञानवान् अहम् इत्य् एष प्रत्ययस् तावतोदिता । तद्ज्ञानावेदने प्य् एवं नानवस्थेति केचन ॥ २०३ ॥ ज्ञानात्मविशेषणविशेष्यज्ञानाहितसंस्कारसामर्थ्याद् एव ज्ञानवान् अहम् इति प्रत्ययोत्पत्तेर् नानवस्थेति के- १५चिन् मन्यंते — ते पि नूनम् अनात्मज्ञा ज्ञाप्यज्ञापकताविदः । सर्वं हि ज्ञापकं ज्ञातं स्वयम् अन्यस्य वेदकम् ॥ २०४ ॥ विशेषणविशेष्ययोर् ज्ञानं हि तयोर् ज्ञापकं तत् कथम् अज्ञातं तौ ज्ञापयेत् । कारकत्वे तद् अयुक्तम् एव । तद् इमे ४२तयोर् ज्ञानम् अज्ञातम् एव ज्ञापकं ब्रुवाणा न ज्ञाप्यज्ञापकभावविद इति सत्यम् अनात्मज्ञाः । स्यान् मतं । विशेषणस्य ज्ञानं न ज्ञापकं नापि कारकं लिंगवच् चक्षुरादिवच् च । किं तर्हि ? ज्ञप्तिरूपं फलं । तच् च प्रमाणाज्ञातं चेत् ताव- तैवाकांक्षाया निवृत्तिः फलपर्यंतत्वात् तस्या विशेष्यज्ञानस्य ज्ञापकं तद् इत्य् अपि वार्तं तस्य तत्कारकत्वात् । प्रमाणत्वात् तस्य ज्ञापकं तद् इत्य् अप्य् असारं साधकतम् अस्य कारकविशेषस्य प्रमाणत्ववचनात् । न हि विशेषण- ०५ज्ञानं प्रमाणं विशेष्यज्ञानं तत्फलम् इत्य् अभिदधानस् तत्तस्य ज्ञापकम् इति मन्यते । किं तर्हि ? विशेष्यज्ञानोत्पत्ति- सामग्रीत्वेन विशेषणज्ञानं प्रमाणम् इति । तथा मन्यमानस्य च कानवस्था नामेति । तद् एतद् अपि नाति विचार- सहं । एकात्मसमवेतानंतरज्ञानग्राह्यम् अर्थज्ञानम् इति सिद्धांतविरोधात् । यथैव हि विशेषणार्थज्ञानं पूर्वं प्रमाणफलं प्रतिपत्तुर् आकांक्षानिवृत्तिहेतुत्वान् न ज्ञानांतरम् अपेक्षते तथा विशेषार्थज्ञानम् अपि विशेषणज्ञानफल- त्वात् तस्य यदि पुनर् विशेषणविशेष्यार्थज्ञानस्य स्वरूपापरिच्छेदकत्वात् स्वात्मनि क्रियाविरोधाद् अपरज्ञानेन १०वेद्यमानतेष्टा तदा तद् अपि तद्वेदकं ज्ञानम् अपरेण ज्ञानेन वेद्यम् इष्यताम् इत्य् अनवस्था दुःपरिहरा । नन्व् अर्थज्ञानपरि- च्छेदे तदनंतरज्ञानेन व्यवहर्तुर् आकांक्षाक्षयाद् अर्थज्ञानपरिच्छित्तये न ज्ञानांतरापेक्षास्ति, तदाकांक्षया वा तद् इष्यत एव यस्य यत्राकांक्षाक्षयस् तत्र तस्य ज्ञानांतरापेक्षानिवृत्तेस् तथा व्यवहारदर्शनात् ततो नानवस्थेति चेत्, तर्ह्य् अर्थज्ञानेनार्थस्य परिच्छित्तौ कस्यचिद् आकांक्षाक्षयात् तद्ज्ञानापेक्षापि मा भूत् । तथेष्यत एवेति चेत्, परोक्षज्ञानवादी कथं भवता अतिशय्यते ? ज्ञानस्य कस्यचित् प्रत्यक्षत्वोपगमाद् इति चेत्, यस्याप्रत्यक्षतोपग- १५मस् तेन परिच्छिन्नो र्थः कथं प्रत्यक्षः ? संतानांतरज्ञानपरिच्छिन्नार्थवत् प्रत्यक्षतया प्रतीतेर् इति चेत्, तर्ह्य् अ- प्रत्यक्षज्ञानवादिनो पि तत एवार्थः प्रत्यक्षो स्तु । तथा चानर्थिका सर्वज्ञज्ञानस्य ज्ञानांतरप्रत्यक्षत्वकल्पना । यत्र यथा प्रतीतिस् तत्र तथेष्टिर् न पुनर् अप्रतीतिकं किंचित् कल्प्यत इति चेत्, स्वार्थसंवेदकताप्रतीतितो ज्ञानस्य तथेष्टिर् अस्तु । ज्ञाने स्वसंवेदकताप्रतीतेः । स्वात्मनि क्रियाविरोधेन बाधितत्वान् न तथेष्टिर् इति चेत् । का पुनः स्वात्मनि क्रिया विरुद्धा परिस्पंदरूपा धात्वर्थरूपा वा ? प्रथमपक्षे असिज्ञाने २०तदभावात् । धात्वर्थरूपा तु न विरुद्धैव भवति तिष्ठतीत्यादिक्रियायाः स्वात्मनि प्रतीतेः । कथम् अन्यथा भवत्य् आकाशं तिष्ठति मेरुर् इत्यादि व्यवहारः सिद्ध्येत् ? सकर्मिका धात्वर्थरूपापि विरुद्धा स्वात्मनीति चेत्, तर्हि ज्ञानं प्रकाशते चकास्तीति क्रिया न स्वात्मनि विरुद्धा ? ज्ञानम् आत्मानं जानातीति सक- र्मिका तत्र विरुद्धेति चेन् न, आत्मानं हंतीत्यादेर् अपि विरोधानुषंगात् । कर्तृस्वरूपस्य कर्मत्वेनो- पचारान् नात्र पारमार्थिकं कर्मेति चेत्, समानम् अन्यत्र । ज्ञाने कर्तरि स्वरूपस्यैव ज्ञानक्रियायाः कर्म- २५तयोपचारात् । तात्त्विकम् एव ज्ञाने कर्मत्वं प्रमेयत्वात् तस्येति चेत्, तद् यदि सर्वथा कर्तुर् अभिन्नं तदा विरोधः, सर्वथा भिन्नं चेत् कथं तत्र ज्ञानस्य जानातीति क्रिया स्वात्मनि स्याद् येन विरुद्ध्येत् । कथम् अन्यथा कटं करोतीति क्रियापि कटकारस्य स्वात्मनि न स्याद् यतो न विरुद्ध्यते । कर्तुः कर्मत्वं कथंचिद् भिन्नम् इत्य् ए- तस्मिंस् तु दर्शने ज्ञानस्यात्मनो वा स्वात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धताम् अधिवसति । ततो ज्ञानस्य स्वसंवेदकताप्रतीतेः स्वात्मनि क्रियाविरोधो बाधकः प्रत्यस्तमितबाधकप्रतीत्यास्पदं चार्थसंवेदकत्ववत्स्व- ३०संवेदकत्वं ज्ञानस्य परीक्षकैर् एष्टव्यम् एव । प्रतीत्यननुसरणे नवस्थानस्य स्वमतविरोधस्य वा परिहर्तुम् अशक्तेः । ततो न जडात्मवादिनां ज्ञानवान् अहम् इति प्रत्ययः ज्ञाताहम् इति प्रत्ययवत् पुरुषस्य ज्ञानविशिष्टस्य ग्राहकः ॥ किं चाहंप्रत्ययस्यास्य पुरुषो गोचरो यदि । तदा कर्ता स एव स्यात् कथं नान्यस्य संभवः ॥ २०५ ॥ कश् चास्याहं प्रत्ययस्य विषय इति विचार्यते । पुरुषश् चेत् प्रमेयः प्रमाता न स्यात् । न हि स एव ३५प्रमेयः स एव प्रमाता, सकृद् एकस्यैकज्ञानापेक्षया कर्मत्वकर्तृतयोर् विरोधात् । ततो ऽन्यः कर्तेति चेन् न, ४३एकत्र शरीरे अनेकात्मानभ्युपगमात् । तस्याप्य् अहंप्रत्ययविषयत्वे ऽपरकर्तृपरिकल्पनानुषंगाद् अनवस्थानाद् ए- कात्मज्ञानापेक्षायाम् आत्मनः प्रमातृत्वानुपपत्तेश् च नान्यः कर्ता संभवति यतो न विरोधः ॥ स्वस्मिन्न् एव प्रमोत्पत्तिः स्वप्रमातृत्वम् आत्मनः । प्रमेयत्वम् अपि स्वस्य प्रमितिश् चेयम् आगता ॥ २०६ ॥ ०५यथा घटादौ प्रमितेर् उत्पत्तिस् तत्प्रमातृत्वं पुरुषस्य तथा स्वस्मिन्न् एव तदुत्पत्तिः स्वप्रमातृत्वं, यथा च घटादेः प्रमितौ प्रमेयत्वं तस्यैव तथात्मनः परिच्छित्तौ स्वस्यैव प्रमेयत्वं, यथा घटादेः परिच्छित्तिस् तस्यैव प्रमिति- स् तथात्मनः परिच्छित्तिः स्वप्रमितिः प्रतीतिबलाद् आगता परिहर्तुम् अशक्या ॥ तथा चैकस्य नानात्वं विरुद्धम् अपि सिद्ध्यति । न चतस्रो विधास् तेषां प्रमात्रादिप्ररूपणात् ॥ २०७ ॥ १०प्रमात्रादिप्रकाराश् चत्वारो प्य् आत्मनो भिन्नास् ततो नैकस्यानेकात्मकत्वं विरुद्धम् अपि सिद्ध्यतीति चेत् न, तस्य प्रकारांतरत्वप्रसंगात् । कर्तृत्वाद् आत्मनः प्रमातृत्वेन व्यवस्थानात् न प्रकारांतरत्वम् इति चेत् । केयं कर्तृता नामात्मनः ? ॥ प्रमितेः समवायित्वम् आत्मनः कर्तृता यदि । तदा नास्य प्रमेयत्वं तन्निमित्तत्वहानितः ॥ २०८ ॥ १५प्रमाणसहकारी हि प्रमेयो र्थः प्रमां प्रति । निमित्तकारणं प्रोक्तो नात्मैवं स्वप्रमां प्रति ॥ २०९ ॥ प्रमीयमाणो ह्य् अर्थः प्रमेयः प्रमाणसहकारी प्रमित्युत्पत्तिं प्रति निमित्तकारणत्वाद् इति ब्रुवाणः कथ- म् आत्मनः स्वप्रमितिं प्रति समवायिनः प्रमातृतामात्मसात् कुर्वतः प्रमेयत्वम् आचक्षीत विरोधात् । न चात्मा स्वप्रमां प्रति निमित्तकारणं समवायिकारणत्वोपगमात् । यदि पुनर् आत्मनः स्वप्रमितिं प्रति समवायित्वं २०निमित्तकारणत्वं चेष्यते र्थप्रमितिं प्रति समवायिकारणत्वम् एव तदा साधकतमत्वम् अप्य् अस्तु । तथा च स एव प्रमाता स एव प्रमेयः स एव च प्रमाणम् इति कुतः प्रमातृप्रमेयप्रमाणानां प्रकारांतरता नावतिष्ठेत् । कर्तृकारकात् करणस्य भेदान् नात्मनः प्रमाणत्वम् इति चेत्, कर्मकारकं कर्तुः किम् अभिन्नं यतस् तस्य प्रमेयत्व- म् इति नात्मा स्वयं प्रमेयः ॥ नरांतरप्रमेयत्वम् अनेनास्य निवारितम् । २५कस्यापि स्वप्रमेयत्वे न्यप्रमातृत्वकल्पनात् ॥ २१० ॥ बाध्या केनानवस्था स्यात् स्वप्रमातृत्वकल्पने । यथोक्ताशेषदोषानुषंगः केन निवार्यते ॥ २११ ॥ विवक्षितात्मा आत्मांतरस्य यदि प्रमेयस् तदास्य स्वात्मा किम् अप्रमेयः । प्रमेयो वा ? अप्रमेयश् चेत् तर्ह्या- त्मांतरस्य प्रमेय इति पर्यनुयोगस्यापरिनिष्ठानाद् अनवस्था केन बाध्यते । प्रमेयश् चेत् स एव प्रमाता स एव ३०प्रमेय इत्य् आयातम् एकस्य नैकत्वं विरुद्धम् अपि परमतसाधनं तद्वत् स एव प्रमाणं स्यात् साधकतमत्वोपपत्ते- र् इति पूर्वोक्तम् अखिलं दूषणम् अशक्यनिवारणम् ॥ स्वसंवेद्ये नरे नायं दोषो ऽनेकांतवादिनाम् । नानाशक्त्यात्मनस् तस्य कर्तृत्वाद्यविरोधतः ॥ २१२ ॥ परिच्छेदकशक्त्या हि प्रमातात्मा प्रतीयते । ३५प्रमेयश् च परिच्छेद्यशक्त्याकांक्षाक्षयात् स्थितिः ॥ २१३ ॥ ४४ननु स्वसंवेद्ये प्य् आत्मनि प्रमातृत्वशक्तिः प्रमेयत्वशक्तिश् च स्वयं परिच्छेदकशक्त्यान्यया परिच्छेद्या, सापि तत्परिच्छेदकत्वपरिच्छेद्यत्वशक्तिपरया परिच्छेदकशक्त्या परिच्छेद्ये त्यनवस्थानम् अन्यथाद्यशक्तिभेदो पि प्रमातृत्वप्रमेयहेतुर् मा भूत् इति न स्याद्वादिनां चोद्यं । प्रतिपत्तुर् आकांक्षाक्षयाद् एव क्वचिद् अवस्थानसिद्धेः । न हि परिच्छेदकत्वादिशक्तिर् यावत् स्वयं न ज्ञाता तावद् आत्मनः स्वप्रमातृत्वादिसंवेदनं न भवति येनानवस्था ०५स्यात् । प्रमातृत्वादिस्वसंवेदनाद् एव तच्छक्तेर् अनुमानान् निराकांक्षस्य तत्राप्य् अनुपयोगाद् इति युक्तम् उपयोगात्म- कत्वसाधनम् आत्मनः ॥ कर्तृरूपतया वित्तेर् अपरोक्षः स्वयं पुमान् । अप्रत्यक्षश् च कर्मत्वेनाप्रतीतेर् इतीतरे ॥ २१४ ॥ सत्य् अनात्मा संवेदनात्मकः स तु न प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात् । न हि यथा नीलम् अहं जानामीत्य् अत्र १०नीलं कर्मतया चकास्ति तथात्मा कर्मत्वेन । अप्रतिभासमानस्य च न प्रत्यक्षत्वं, तस्य तेन व्याप्तत्वात् । आत्मानम् अहं जानामीत्य् अत्र कर्मतयात्मा भात्य् एवेति चायुक्तम् उपचरितत्वात् तस्य तथा प्रतीतेः । जानातेर् अन्यत्र सकर्मकस्य दर्शनाद् आत्मनि सकर्मकत्वोपचारसिद्धेः । परमार्थतस् तु पुंसः कर्मत्वे कर्ता स एव वा स्याद् अन्यो वा ? न तावत् स एव विरोधात् । कथम् अन्यथैकरूपतात्मनः सिद्ध्येत् । नानारूपत्वाद् आत्मनो न दोष इति चेत् न, अनवस्थानुषंगात् । केनचिद् रूपेण कर्मत्वं केनचित् कर्तृत्वम् इत्य् अनेकरूपत्वे ह्य् आत्मनस् तद् अनेकं रूपं १५प्रत्यक्षम् अप्रत्यक्षं वा ? प्रत्यक्षं चेत् कर्मत्वेन भाव्यम् अन्येन तत्कर्तृत्वेन, तत्कर्मत्वकर्तृत्वयोर् अपि प्रत्यक्षत्वे परेण कर्मत्वेन कर्तृत्वेन चावश्यं भवितव्यम् इत्य् अनवस्था । तद् अनेकं रूपम् अप्रत्यक्षं चेत्, कथमात्मा प्रत्यक्षो नाम ? पुमान् प्रत्यक्षस् तत्स्वरूपं न प्रत्यक्षम् इति कः श्रद्दधीत । यदि पुनर् अन्यः कर्ता स्यात् तदा स प्रत्यक्षो ऽप्रत्यक्षो वा ? प्रत्यक्षश् चेत् कर्मत्वेन प्रतीयमानो साव् इति न कर्ता स्याद् विरोधात् । कथम् अन्यथैकरूपतात्मनः सिद्ध्येत् । नानारूपत्वाद् आत्मनो न दोष इति चेन् न, अनवस्थानुषंगात्, इत्यादि पुनर् आवर्तत, इति महच् चक्रकम् । तस्या- २०प्रत्यक्षत्वे स एवास्माकम् आत्मेति सिद्धो ऽप्रत्यक्षः पुरुषः । परोक्षो स्तु पुमान् इति चेत् न, तस्य कर्तृरूपतया स्वयं संवेद्यमानत्वात् । सर्वथा साक्षाद् अप्रतिभासमानो हि परोक्षः परलोकादिवन् न पुनः केनचिद् रूपेण साक्षा- त् प्रतिभासमान, इत्य् अपरोक्ष एवात्मा व्यवस्थितिम् अनुभवति । इति केचित् ॥ तेषाम् अप्य् आत्मकर्तृत्वपरिच्छेद्यत्वसंभवे । कथं तदात्मकस्यास्य परिच्छेद्यत्वनिन्हवः ॥ २१५ ॥ २५कर्तृत्वेनात्मनः संवेदने तत्कर्तृत्वं तावत् परिच्छेद्यम् इष्टम् अन्यथा तद्विशिष्टतयास्य संवेदनविरोधात् तत्संभवे कथं तदात्मकस्यात्मनः प्रत्यक्षत्वनिन्हवो युक्तः ॥ ततो भेदे नरस्यास्य नापरोक्षत्वनिर्णयः । न हि विंध्यपरिच्छेद्ये हिमाद्रर् एपरोक्षता ॥ २१६ ॥ कर्तृत्वाद् भेदे पुंसः कर्तृत्वस्य परिच्छेदो न स्यात् विंध्यपरिच्छेदे हिमाद्रेर् इवेति सर्वथात्मनः साक्षा- ३०त् परिच्छेदाभावात् परोक्षतापत्तेः कथम् अपरोक्षत्वनिर्णयः । ततो नैकांतेनात्मनः कर्तृत्वाद् अभेदो वाभ्युपगंतव्यः ॥ भेदाभेदात्मकत्वे तु कर्तृत्वस्य नरात् कथम् । न स्यात् तस्य परिच्छेद्ये नुः परिच्छेद्यता सतः ॥ २१७ ॥ कथंचिद् भेदः कथंचिद् अभेदः कर्तृत्वस्य नराद् इति चायुक्तम् अंशतो नरस्य प्रत्यक्षत्वप्रसंगात् । न हि प्रत्यक्षात् कर्तृत्वाद्ये नांशेन नरस्याभेदस् तेन प्रत्यक्षत्वं शक्यं निषेद्धुं प्रत्यक्षाद् अभिन्नस्याप्रत्यक्षत्वविरोधात् ॥ ४५प्रत्यक्षत्वं ततो ṃशेन सिद्धं निह्नुतये कथम् । श्रोत्रियैः सर्वथा चात्मपरोक्षत्वोक्तदूषणम् ॥ २१८ ॥ ननु चात्मनः कर्तृरूपता कथंचिद् अभिन्ना परिच्छिद्यते न तु प्रत्यक्षा कर्तृरूपता, कर्मतया प्रतीयमान- त्वाभावात् तन्नात्मनो ṃशेनापि प्रत्यक्षत्वं सिद्ध्यति; यस्य निह्नवे प्रतीतिविरोध इति चेत् । कथम् इदानीं ०५कर्तृता परिच्छिद्यते । तस्य कर्तृतयैवेति चेत्, तर्हि कर्तृता कर्ता न पुनर् आत्मा, तस्यास् ततो भेदात् । न ह्य् अन्यस्यां कर्तृतायां परिच्छिन्नायाम् अन्यः कर्ता व्यवतिष्ठते तिप्रसंगात् । नन्व् आत्मा धर्मी कर्ता कर्तृतास्य धर्मः कथं- चित् तदात्मा, तत्रात्मा कर्ता प्रतीयत इति स एवार्थः सिद्धो धर्मिधर्माभिधायिनोः शब्दयोर् एव भेदात् ततः कर्तृता स्वरूपेण प्रतिभाति न पुनर् अन्यया कर्तृतया, यतः सा कर्त्री स्यात् । कर्ता चात्मा स्वरूपेण चकास्ति नापरास्य कर्तृता यस्याः प्रत्यक्षत्वे पुंसो पि प्रत्यक्षत्वप्रसंग इति चेत् । तर्ह्य् आत्मा तद्धर्मो वा १०प्रत्यक्षः । स्वरूपेण साक्षात् प्रतिभासमानत्वान् नीलादिवत् । नीलादिर् वा न प्रत्यक्षस् तत एवात्मवत् । नीलादिः प्रत्यक्षः साक्षात् क्रियमाणत्वाद् इति चेत् । तत एवात्मा प्रत्यक्षो स्तु । कर्मत्वेनाप्रतीयमानत्वान् न प्रत्यक्ष इति चेत् । व्याहतम् एतत् । साक्षात्प्रतीयमानत्वं हि विषयीक्रियमाणत्वं, विषयत्वम् एव च कर्मत्वं, तच् चात्मन्य् अस्ति । कथम् अन्यथा प्रतीयमानतास्य स्यात् । नात्मा प्रतीयते स्वयं किंतु प्रत्येति सर्वदा न ततो प्रतीयमानत्वात् तस्य कर्मत्वसिद्धिर् असिद्धता साधनस्येति चेत् । सर्वथा प्रतीयमानत्वम् असिद्धं कथंचिद् वा ? न १५तावत् सर्वथा, परेणापि प्रतीयमानत्वाभावप्रसंगात् । कथंचित् पक्षे तु नासिद्धं साधनं, तथैवोपन्यासात् । स्वतः प्रतीयमानत्वम् असिद्धम् इति चेत् । परतः कथं तत्सिद्धं ? विरोधाभावाद् इति चेत् । स्वतस् तत्सिद्धौ को विरोधः ? कर्तृत्वकर्मत्वयोः सहानवस्थानम् इति चेत्, परतस् तत्सिद्धौ समानं । यदैव स्वयम् अर्थं प्रत्येति तदैव परेणानुमानादिनात्मा प्रतीयत इति प्रतीतिसिद्धत्वान् न सहानवस्थानविरोधः । स्वयं कर्तृत्वस्य परकर्मत्वेनेति चेत् तर्हि स्वयं कर्तृत्वकर्मत्वयोर् अप्य् आत्मानम् अहं जानामीत्य् अत्र सहप्रतीतिसिद्धत्वाद् विरोधो २०मा भूत् । न चात्मनि कर्मप्रतीतिर् उपचरिता, कर्तृत्वप्रतीतेर् अप्य् उपचरितत्वप्रसंगात् । शक्यं हि वक्तुं दहत्य् अग्निर् इंधनम् इत्य् अत्र क्रियायाः कर्तृसमवायदर्शनात्, जानात्य् आत्मार्थम् इत्य् अत्रापि जानातीति क्रियायाः कर्तृसमवायोपचारः । परमार्थतस् तु तस्य कर्तृत्वे कर्म स एव वा स्याद् अन्यो वार्थः स्यात् ? स एव चेद् वि- रोधः । कथम् अन्यथैकरूपतात्मनः । नानारूपत्वात् तस्यादोष इति चेन् न, अनवस्थानात् । यदि पुनर् अन्यो र्थः कर्म स्यात् तदा प्रतिभासमानो ऽप्रतिभासमानो वा ? प्रतिभासमानश् चेत् कर्ता स्यात् ततो न्यत्कर्म वाच्यं, तस्यापि २५प्रतिभासमानत्वे कर्तृत्वाद् अन्यत् कर्मेत्य् अनवस्थानान् न क्वचित् कर्मत्वव्यवस्था । यदि पुनर् अप्रतिभासमानो र्थः कर्मोच्यते तदा खरश्रृंगादेर् अपि कर्मत्वापत्तिर् इति न किंचित् कर्म स्याद् आत्मवदर्थस्यापि प्रतिभासमानस्य कर्तृ- त्वसिद्धेः । यदि पुनर् अर्थः प्रतिभासजनकत्वाद् उपचारेण प्रतिभासत इति न वस्तुतः कर्ता तदात्मापि स्वप्रतिभासजनकत्वाद् उपचारेण कर्तास्तु विशेषाभावात् । स्वप्रतिभासं जनयन्नात्मा कथम् अकर्तेति चेद् अर्थः कथं ? जडत्वाद् इति चेत् तत एव स्वप्रतिभासं माजीजनत् । कारणांतराज् जाते प्रतिभासे र्थः प्रतिभासते न तु ३०स्वयं प्रतिभासं जनयतीति चेत्, समानम् आत्मनि । सो पि हि स्वावरणविच्छेदाज् जाते प्रतिभासे विभासते न तन्निरपेक्षः स्वप्रतिभासं जनयतीति । तद् एवम् आत्मनः कर्तृत्वकर्मत्वापलापवादिनौ नान्योन्यम् अतिशय्येते । ये तु प्रतीत्यनुसरणे नात्मनः स्वसंविदितात्मत्वम् आहुस् ते करणज्ञानात् फलज्ञानाच् च भिन्नस्याभिन्नस्य वा भिन्नाभिन्नस्य वा ? भिन्नस्य करणज्ञानात् फलज्ञानाच् च देहिनः । ३५स्वयं संविदितात्मत्वं कथं वा प्रतिपेदिरे ॥ २१९ ॥ ४६यद् धि सर्वथा सर्वस्माद् वेदनाद् भिन्नं तन् न स्वसंविदितं यथा व्योम तथात्मतत्त्वं श्रोत्रियाणाम् इति कथं तत् तस्येति संप्रतिपन्नाः ॥ यदि हेतुफलज्ञानाद् अभेदस् तस्य कीर्त्यते । परोक्षेतररूपत्वं तदा केन निषिध्यते ॥ २२० ॥ ०५परोक्षात् करणज्ञानाद् अभिन्नस्य परोक्षता । प्रत्यक्षाच् च फलज्ञानात् प्रत्यक्षत्वं हि युज्यते ॥ २२१ ॥ परोक्षात् करणज्ञानात् फलज्ञानाच् च प्रत्यक्षाद् अभिन्नस्यात्मनो न परोक्षता अहम् इति कर्तृतया संवेदना- न् नापि प्रत्यक्षता कर्मतया प्रतिभासाभावाद् इति न मंतव्यं, दत्तोत्तरत्वात् ॥ तथैवोभयरूपत्वे तस्यैतद्दोषदुष्टता । १०स्याद्वादाश्रयणं चास्तु कथंचिद् अविरोधतः ॥ २२२ ॥ सर्वथा भिन्नाभिन्नात्मकत्वे करणफलज्ञानाद् आत्मनस् तदुभयपक्षोक्तदोषदुष्टता । कथंचिद् भिन्नात्मकत्वे स्याद्वादाश्रयणम् एवास्तु विरोधाभावात् । स्वावरणक्षयोपशमलक्षणायाः शक्तेः करणज्ञानरूपायाः द्रव्यार्था- श्रयणाद् अभिन्नस्यात्मनः परोक्षत्वं, स्वार्थव्यवसायात्मकाच् च फलज्ञानाद् अभिन्नस्य प्रत्यक्षत्वम् इति स्याद्वादाश्रयणे न किंचिद् विरोधम् उत्पश्यामः । सर्वथैकांताश्रयणे विरोधात् । तस्माद् आत्मा स्यात् परोक्षः स्यात् प्रत्यक्षः । १५प्रभाकरस्याप्य् एवम् अविरोधः किं न स्याद् इति चेत् न, करणफलज्ञानयोः परोक्षप्रत्यक्षयोर् अव्यवस्थानात् । तथा हि — प्रत्यक्षे र्थपरिच्छेदे स्वार्थाकाराव् अभासिनि । किम् अन्यत् करणज्ञानं निष्फलं कल्प्यते ऽमुना ॥ २२३ ॥ अर्थपरिच्छेदे पुंसि प्रत्यक्षे स्वार्थाकारव्यवसायिनि सति निष्फलं करणज्ञानम् अन्यच् च फलज्ञानं, तत्कृत्य- २०स्यात्मनैव कृतत्वाद् इति तदकल्पनीयम् एव । स्वार्थव्यवसायित्वम् आत्मनो सिद्धं व्यवसायात्मकत्वात् तस्येति चेत् न । स्वव्यवसायिन एवार्थव्यवसायित्वघटनात् । तथा ह्य् आत्मार्थव्यवसायसमर्थः सो र्थव्यवसाय्य् एवेत्य् अने- नायास्तं । स्वव्यवसायित्वम् अंतरेणार्थव्यवसितेर् अनुपपत्तेः कलशादिवत् । सत्य् अपि स्वार्थव्यवसायिन्य् आत्मनि प्रमातरि प्रमाणेन साधकतमेन ज्ञानेन भाव्यं । करणाभावे क्रियानुपपत्तेर् इति चेत् न । इंद्रियमनसोर् ए- व करणत्वात् । तयोर् अचेतनत्वाद् उपकरणमात्रत्वात् प्रधाने चेतनं करणम् इति चेत् न । भावेंद्रियमनसोः २५परेषां चेतनतयावस्थितत्वात् । तद् एव करणज्ञानम् अस्माकम् इति चेत्, तत्परोक्षम् इति सिद्धं साध्यते । लब्ध्युपयोगात्मकस्य भावकरणस्य छद्मस्थाप्रत्यक्षत्त्वात् । तज्जनितं तु ज्ञानं प्रमाणभूतं नाप्रत्यक्षं स्वार्थ- व्यवसायात्मकत्वात्, तच् च नात्मनो र्थांतरम् एवेति स एव स्वार्थव्यवसायी यदीष्टस् तदा व्यर्थं ततो परं करण- ज्ञानं । फलज्ञानं च व्यर्थम् अनेनोक्तं तस्यापि ततो ऽन्यस्यैवासंभवात् । अथवा प्रत्यक्षे र्थपरिच्छेदे फलज्ञाने स्वार्थाकारावभासिनि सति किम् अतो न्यत्करणं ज्ञानं पोष्यते निष्फलत्वात् तस्य । तद् एव तस्य फलम् इति चेत्, ३०प्रमाणाद् अभिन्नं भिन्नं वा ? यद्य् अभिन्नं प्रमाणम् एव तद् इति कथं फलज्ञाने प्रत्यक्षे करणज्ञानम् अप्रत्यक्षं ? भिन्नं चेन् न करणज्ञानं प्रमाणं स्वार्थव्यवसायाद् अर्थांतरत्वाद् घटादिवत् । कथंचिद् अभिन्नम् इति चेन् न सर्वथा करण- ज्ञानस्याप्रत्यक्षत्वं विरोधात् । प्रत्यक्षात् फलज्ञानात् कथंचिद् अभिन्नत्वात् । कर्मत्वेनाप्रतिभासमानत्वात् करण- ज्ञानम् अप्रत्यक्षम् इति चेन् न, करणत्वेन प्रतिभासमानस्य प्रत्यक्षत्वोपपत्तेः । कथंचित् प्रतिभासते च कर्म च न भवतीति व्याघातस्य प्रतिपादितत्वात् । कथं चायं फलज्ञानं कर्मत्वेनापि प्रतिभासमानम् अपि प्रत्यक्ष- ४७म् उपयन् करणज्ञानं तथा नोपैति न चेद् व्याकुलांतःकरणः । फलज्ञानं कर्मत्वेन प्रतिभासत एवेति चेत् न, फलत्वेन प्रतिभासनविरोधात् । ननु च प्रमाणस्य परिच्छित्तिः फलं सा चार्थस्य परिच्छिद्यमानता, तत्प्रतीतिः कर्मत्वप्रतीतिर् एवेति चेत् । किं पुनर् इयं परिच्छित्तिर् अर्थधर्मः ? तथोपगमे प्रमाणफलत्वविरो- धो र्थवत् । प्रमातृधर्मः सेति चेत्, कथं कर्मकर्तृत्वेन प्रतीतेः न कर्मकारकं नापि कर्तृकारकं परिच्छित्तिः । ०५क्रियात्वात् क्रियायाः कारकत्वायोगात् क्रियाविशिष्टस्य द्रव्यस्यैव कारकत्वोपपत्तेर् इति चेत् । तर्हि फल- ज्ञानस्य कर्मत्वेन प्रतीतिर् युक्ता क्रियात्वेनैव फलात्मना प्रतीतिर् इति न प्रत्यक्षत्वसंभवः करणज्ञान- वद् आत्मवद् वा ॥ तस्यापि च परोक्षत्वे प्रत्यक्षो र्थो न सिद्ध्यति । ततो ज्ञानावसायः स्यात् कुतो ऽस्यासिद्धवेदनात् ॥ २२४ ॥ १०फलज्ञानम् आत्मा चापरोक्षो स्तु करणज्ञानवद् इत्य् अयुक्तम् अर्थस्य प्रत्यक्षतानुपपत्तेः । प्रत्यक्षां स्वपरिच्छित्तिम् अधि- तिष्ठन्न् एव ह्य् अर्थः प्रत्यक्षो युक्तो नान्यथा, सर्वस्य सर्वदा सर्वथार्थस्य प्रत्यक्षत्वप्रसंगात् । तथात्मनः परोक्षत्वे संतानांतरस्येवार्थः प्रत्यक्षो न स्याद् अन्यथा सर्वात्मांतरप्रत्यक्षः सर्वस्यात्मनः प्रत्यक्षो सौ किं न भवेत्, सर्वथा विशेषाभावात् । ततश् चाप्रत्यक्षाद् अर्थात् न कुतश्चित् परोक्षज्ञाननिश्चयो स्य वादिनः स्यात् येनेदं शोभेत । -ज्ञाते त्व् अनुमानाद् अवगच्छतीति । नाप्य् असिद्धसंवेदनात् पुरुषात् तन्निश्चयो यतो नवस्था न भवेत् । तल्लिं- १५गज्ञानस्यापि परोक्षत्वे अपरानुमानान् निर्णयात् तल्लिंगस्याप्य् अपरानुमानाद् इति । स्वसंवेद्यत्वाद् आत्मनो नानवस्थेति चेत् न, तस्य ज्ञानासंवेदकत्वात् । तत्संवेदकत्वे वार्थसंवेदकत्वं तस्य किं न स्यात् ? स्वतोर्थांतरं कथंचिद् ज्ञानम् आत्मा संवेदयते न पुनर् अर्थम् इति किंकृतो यं नियमः ? संवेदयमानो पि ज्ञानमात्मा ज्ञानांतरेण संवेद- यते स्वतो वा ? ज्ञानांतरेण चेत्, प्रत्यक्षेणेतरेण वा ? न तावत् प्रत्यक्षेण सर्वस्य सर्वज्ञानस्य परोक्षत्वो- पगमात् । नापीतरेण ज्ञानेन संतानांतरज्ञानेनेव तेन ज्ञातुम् अशक्तेः । स्वयं ज्ञातेन चेत् ? ज्ञानांतरेण स्वतो २०वा ? ज्ञानांतरेण चेत्, प्रत्यक्षेणेतरेण वेत्यादि पुनर् आवर्तत इति चक्रकम् एतत् । स्वतो ज्ञानम् आत्मा संवेदयते स्वरूपवद् इति चेत्, तथैव ज्ञानम् अर्थं स्वं च स्वतः किं न वेदयते ? यतः परोक्षज्ञानवादो महामोहविजृंभित एव न स्यात् ॥ कथं चात्मा स्वसंवेद्यः संवित्तिर् नोपगम्यते । येनोपयोगरूपो यं सर्वेषां नाविगानतः ॥ २२५ ॥ २५कुतः पुनर् उपयोगात्मा नरः सिद्ध इति चेत् — कथंचिद् उपयोगात्मा पुमान् अध्यक्ष एव नः । प्रतिक्षणविवर्तादिरूपेणास्य परोक्षता ॥ २२६ ॥ स्वार्थाकारव्यवसायरूपेणार्थालोचनमात्ररूपेण च ज्ञानदर्शनोपयोगात्मकः पुमान् प्रत्यक्ष एव तथा स्वसंविदितत्वात् । प्रतिक्षणपरिणामेन स्वावरणक्षयोपशमविशिष्टत्वेनासंख्यातप्रदेशत्वादिना चानुमेयः ३०प्रवचनसमधिगम्यश् चात्यंतपरोक्षरूपेणेति निर्णेतव्यं बाधकाभावात् ॥ स्वरूपं चेतना पुंसः सदौदासीन्यवर्तिनः । प्रधानस्यैव विज्ञानं विवर्त इति चापरे ॥ २२७ ॥ तेषाम् अध्यक्षतो बाधा ज्ञानस्यात्मनि वेदनात् । भ्रांतिश् चेन् नात्मनस् तेन शून्यस्यानवधारणात् ॥ २२८ ॥ ४८यथात्मनि चेतनस्य संवेदनं मयि चैतन्यं चेतनो हम् इति वा तथा ज्ञानस्यापि मयि ज्ञानं ज्ञाताहम् इति वा प्रत्यक्षतः सिद्धेर् यथोदासीनस्य पुंसश् चैतन्यं स्वरूपं तथा ज्ञानम् अपि, तत्प्रधानस्यैव विवर्तं ब्रुवाणस्य प्रत्यक्षबाधा । ज्ञानस्यात्मनि संवेदनं भ्रांतिर् इति चेत् न । स्यात् तदैवं यदि ज्ञानशून्यस्यात्मनः कदाचित् सं- विदाभ्रांता स्यात् । सर्वदा ज्ञानसंसर्गादात्मनो ज्ञानित्वसंवित्तिर् इति चेत् — ०५औदासीन्यादयो धर्माः पुंसः संसर्गजा इति । युक्तं सांख्यपशोर् वक्तुं ध्यादिसंसर्गवादिनः ॥ २२९ ॥ ज्ञानसंसर्गतो ज्ञानी सुखसंसर्गतः सुखी पुमान् न तु स्वयम् इति वदतः सांख्यस्य पशोर् इवात्मानम् अप्य् अजानतो युक्तं वक्तुम् औदासीन्यस्य संसर्गाद् उदासीनः पुरुषः चैतन्यसंसर्गाच् चेतनो भोक्तृत्वसंसर्गाद् भोक्ता शुद्धिसंसर्गाच् च शुद्ध इति, स्वयं तु ततो विपरीत इति विशेषाभावात् । न हि तस्यानवबोधस्वभावतादौ प्रमाणम् अस्ति ॥ १०सदात्मानवबोधादिस्वभावश् चेतनत्वतः । सुषुप्तावस्थवन् नायं हेतुर् व्याप्यात्मवादिनः ॥ २३० ॥ स्वरूपासिद्धो हि हेतुर् अयं व्यापिनम् आत्मानं वदतः कुतः — जीवो ह्य् अचेतनः काये जीवत्वाद् बाह्यदेशवत् । वक्तुम् एवं समर्थो न्यः किं न स्याज् जडजीववाक् ॥ २३१ ॥ १५कायाद् बहिरचेतनत्वेन व्याप्तस्य जीवत्वस्य सिद्धेः काये प्य् अचेतनत्वसिद्धिर् इति नानवबोधादिस्वभावत्वे साध्ये चेतनत्वं साधनम् असिद्धस्यासाधनत्वात् ॥ शरीराद् बहिर् अप्य् एष चेतनात्मा नरत्वतः । कायदेशवद् इत्य् एतत्प्रतीत्या विनिवार्यते ॥ २३२ ॥ काये चेतनत्वेन प्राप्तस्य नरत्वस्य दर्शनात् ततो बहिर् अप्य् आत्मनश् चेतनत्वसिद्धेर् नासिद्धसाधनम् इति न मंतव्यं २०प्रतीतिबाधनात् ॥ तथा हि बाह्यदेशे पि पुंसः संवेदनं न किम् । कायदेशवद् एव स्याद् विशेषस्याप्य् असंभवात् ॥ २३३ ॥ यस्य हि निरतिशयः पुरुषस् तस्य काये न्यत्र च न तस्य विशेषो स्ति यतः काये संवेदनं न ततो बहिर् इति युज्यते ॥ २५कायाद् बहिरभिव्यक्तेर् अभावात् तदवेदने । पुंसो व्यक्तेतराकारभेदाद् भेदः कथं न ते ॥ २३४ ॥ काये भिव्यक्तत्वात् पुंसः संवेदनं न ततो बहिर् अनभिव्यक्तत्वाद् इति ब्रुवाणः कथं तस्यैकस्वभावतां साधयेत्, व्यक्तेतराकारभेदाद् भेदस्य सिद्धेः । यत्र व्यक्तसंसर्गस् तत्रात्मा संवेद्यते नान्यत्रेत्य् अप्य् अनेनापास्तं । निरंशस्य क्वचिद् एव व्यक्तसंसर्गस्येतरस्य वा सकृदयोगात् । सकृदेकस्य परमाणोः परमाण्वंतरेण संसर्गं ३०क्वचिद् अन्यत्र वासंसर्गं प्रतिपद्यत इति चेत् न, तस्यापि क्वचिद् देशे सतो देशांतरे च तदसिद्धेः । गगनवत् स्या- द् इति चेत् न, तस्यानंतप्रदेशतया प्रसिद्धस्य तदुपपत्तेर् अन्यथात्मवदघटनात् । नन्व् एकं द्रव्यम् अनंतपर्यायान् सकृद् अपि यथा व्याप्नोति तथात्मा व्यक्तविवर्तशरीरेण संसर्गं क्वचिद् अन्यत्र वाऽसंसर्गं प्रतिपद्यत इति चेन् न, वस्तुनो द्रव्यपर्यायात्मकस्य जात्यंतरत्वात्, व्याप्यव्यापकभावस्य नयवशात् तत्र निरूपणात् । नैवं नानैकस्वभावः पुरुषो जात्यंतरतयोपेयते निरतिशयात्मवादविरोधाद् इति । काये भिव्यक्तौ ततो बहिर- ४९भिव्यक्तिप्रसक्तेः सर्वत्र संवेदनम् असंवेदनं नो चेत् नानात्वापत्तिर् दुःशक्या परिहर्तुं । ततो नैतौ सर्वग- तात्मवादिनौ चेतनत्वम् अचेतनत्वं वा साधयितुम् आत्मनः समर्थौ यतो सिद्धं साधनं न स्यात् । स्याद्वादिनः सांख्यस्य च प्रसिद्धम् एव चेतनत्वं साधनम् इति चेन् नानवबोधाद्यात्मकत्वेन प्रतिवादिनश् चेतनत्वस्येष्टेस् तस्य हेतुत्वे विरुद्धसिद्धेर् विरुद्धो हेतुः स्यात् । साध्यसाधनविकलश् च दृष्टांतः सुषुप्तावस्थस्याप्य् आत्मनश् चेतनत्व- ०५मात्रेणानवबोधादिस्वभावत्वेन चाप्रसिद्धेः ॥ कथम् — सुषुप्तस्यापि विज्ञानस्वभावत्वं विभाव्यते । प्रबुद्धस्य सुखप्राप्तिस्मृत्यादेः स्वप्नदर्शिवत् ॥ २३५ ॥ स्वप्नदर्शिनो हि यथा सुप्तप्रबुद्धस्य सुखानुभवनादिस्मरणाद् विज्ञानस्वभावत्वं विभावयंति तथा सुषुप्त- स्यापि सुखम् अतिसुषुप्तो हम् इति प्रत्ययात् । कथम् अन्यथा सुषुप्तौ पुंसश् चेतनत्वम् अपि सिद्ध्येत् । प्राणादिदर्शना- १०द् इति चेत् — यथा चैतन्यसंसिद्धिः सुषुप्ताव् अपि देहिनः । प्राणादिदर्शनात् तद्वद्बोधादिः किं न सिद्ध्यति ॥ २३६ ॥ जाग्रतः सति चैतन्ये यथा प्राणादिवृत्तयः । तथैव सति विज्ञाने दृष्टास् ता बाधवर्जिताः ॥ २३७ ॥ १५वीरणादौ चैतन्याभावे प्राणादिवृत्तीनाम् अभावनिश्चयान् निश्चितव्यतिरेकाभ्यस् ताभ्यः सुषुप्तौ चैतन्य- सिद्धिर् इति चेत् ॥ प्राणादयो निवर्तंते यथा चैतन्यवर्जिते । वीरणादौ तथा ज्ञानशून्ये पीति विनिश्चयः ॥ २३८ ॥ न हि चेतनत्वे साध्ये निश्चितव्यतिरेकाः प्राणादिवृत्तयो न पुनर् ज्ञानात्मकतायाम् इति शक्यं वक्तुं, २०तदभावे पि तासां वीरणादाव् अभावनिर्णयात् । चैतन्याभावाद् एव तत्र ता न भवंति न तु विज्ञानाभावाद् इति कोशपानं विधेयं । सत्यं । विज्ञानाभावे ता न भवंति, सत्य् अपि चैतन्ये मुक्तस्य तदभावाद् इत्य् अपरे । तेषां सुषुप्तौ विज्ञानाभावसाधनम् अयुक्तं, प्राणादिवृत्तीनां सद्भावात् । तथा च न सोदाहरणम् इति कुतः साध्यसिद्धिः । सुखबुद्ध्यादयो नात्मस्वभावाः स्वयम् अचेतनत्वाद् रूपादिवद् इत्य् अनुमानाद् इति चेत्, कुतस् तेषाम् अचे- तनत्वसिद्धिः ? २५सुखबुद्ध्यादयो धर्माश् चेतनारहिता इमे । भंगुरत्वादितो विद्युत्प्रदीपादिवद् इत्य् असत् ॥ २३९ ॥ हेतोर् आत्मोपभोगेनानेकांतात् परमार्थतः । सो प्य् अनित्यो यतः सिद्धः कादाचित् कत्वयोगतः ॥ २४० ॥ पुरुषानुभवो हि नश्वरः कादाचित्कत्वाद् दीपादिवद् इति परमार्थतस् तेन भंगुरत्वम् अनैकांतिकम् अचेतनत्वे ३०ऽसाध्ये । कादाचित्कः कुतः सिद्धः पुरुषोपभोगः स्वसद्भावाद् इति चेत् । कादाचित्कः परापेक्ष्यसद्भावाद् विभ्रमादिवत् । बुद्ध्यध्यवसितार्थस्य शब्दादेर् उपलंभतः ॥ २४१ ॥ परापेक्ष्यः प्रसिद्धो यम् आत्मनो नुभवो ṃजसा । परानपेक्षितायां तु पुंदृष्टेः सर्वदर्शिता ॥ २४२ ॥ ५०परापेक्षितया कादाचित्कत्वं व्याप्तं, तेन चानित्यत्वम् इति तत्सिद्धौ तत्सिद्धिः । परापेक्षिता पुरुषानुभवस्य नासिद्धा, परस्य बुद्ध्यध्यवसायस्यापेक्षणीयत्वात् । बुद्ध्यध्यवसितम् अर्थं पुरुषश् चेतयत इति वचनात् । परान- पेक्षितायां तु पुरुषदर्शनस्य सर्वदर्शितापत्तिः, सकलार्थबुद्ध्यध्यवसायापाये पि सकलार्थदर्शनस्योपपत्तेर् इति योगिन इवायोगिनो ऽमुक्तस्य च सार्वज्ञम् अनिष्टम् आयातम् ॥ ०५सर्वस्य सर्वदा पुंसः सिद्ध्युपायस् तथा वृथा । ततो दृग्बोधयोर् आत्मस्वभावत्वं प्रसिद्ध्यतु ॥ २४३ ॥ कथंचिन् नश्वरत्वस्याविरोधान् नर्यपीक्षणात् । तथैवार्थक्रियासिद्धेर् अन्यथा वस्तुताक्षतेः ॥ २४४ ॥ सर्वस्य सर्वज्ञत्वे च वृथा सिद्ध्युपायः, साध्याभावात् । सिद्धिर् हि सर्वज्ञता मुक्तिर् वा कुतश्चिद् अनुष्ठाना- १०त् साध्यते ? तत्र न तावत् सर्वज्ञता तस्याः स्वतः सिद्धत्वात् । नापि मुक्तिः सर्वज्ञतापाये तदुपगमात् तस्य चासंभवात् । परानपेक्षितायाः सर्वदर्शितायाः परानिवृत्ताव् अपि प्रसक्तेः । स्यान् मतं । न बुद्ध्यध्यवसितार्था- लोचनं पुंसो दर्शनं तस्यात्मस्वभावत्वेन व्यवस्थितत्वाद् इति । तद् अपि नावधानीयं, बोधस्याप्य् आत्मस्वभावत्वो- पपत्तेः । न ह्य् अहंकाराभिमतार्थाध्यवसायो बुद्धिस् तस्याः पुंस्वभावत्वेन प्रतीतेर् बाधकाभावात् । इति दर्शनज्ञान- योर् आत्मस्वभावत्वम् एव प्रसिद्ध्यतु विशेषाभावात् । ननु च नश्वरज्ञानस्वभावत्वे पुंसो नश्वरत्वप्रसंगो बाधक १५इति चेत् न, नश्वरत्वस्य नरे पि कथंचिद् विरोधाभावात्, पर्यायार्थतः परपरिणामाक्रांततावलोकनात्, अपरिणामिनः क्रमाक्रमाभ्याम् अर्थक्रियानुपपत्तेर् वस्तुत्वहानिप्रसंगान् नित्यानित्यात्मकत्वेनैव कथंचिद् अर्थक्रियासि- द्धिर् इत्य् अलं प्रपंचेन, आत्मनो ज्ञानदर्शनोपयोगात्मकस्य प्रसिद्धेः ॥ संसारव्याधिविध्वंसः क्वचि ज्जीवे भविष्यति । तन्निदानपरिध्वंससिद्धेर् ज्वरविनाशवत् ॥ २४५ ॥ २०तत्परिध्वंसनेनातः श्रेयसा योक्ष्यमाणता । पुंसः स्याद्वादिनां सिद्धा नैकांते तद्विरोधतः ॥ २४६ ॥ सन्न् अप्य् आत्मोपयोगात्मा न श्रेयसा योक्ष्यमाणः कश्चित् सर्वदा रागादिसमाक्रांतमानसत्वाद् इति केचि- त् संप्रतिपन्नाः । तान् प्रति तत्साधनम् उच्यते । श्रेयसा योक्ष्यमाणः कश्चित् संसारव्याधिविध्वंसित्वान्य- थानुपपत्तेः । श्रेयो त्र सकलदुःखनिवृत्तिः । सकलदुःखस्य च कारणं संसारव्याधिः । तद्विध्वंसे कस्यचित् सिद्धं २५श्रेयसा योक्ष्यमाणत्वं, तल्लक्षणकारणानुपलब्धेः । न च संसारव्याधेः सकलदुःखकारणत्वम् असिद्धं जीवस्य पारतंत्र्यनिमित्तत्वात् । पारतंत्र्यं हि दुःखम् इति । एतेन सांसारिकसुखस्य दुःखत्वम् उक्तं, स्वातंत्र्यस्यैव सुखत्वात् । शक्रादीनां स्वातंत्र्यं सुखम् अस्त्य् एवेति चेन् न, तेषाम् अपि कर्मपरतंत्रत्वात् । निराकांक्षतात्मकसंतो- षरूपं तु सुखं न सांसारिकं, तस्य देशम् उक्तिसुखत्वात् । देशतो मोहक्षयोपशमे हि देहिनो निराकांक्षता विषयरतौ नान्यथातिप्रसंगात् । तद् एतेन यतिजनस्य प्रशमसुखम् असांसारिकं व्याख्यातं । क्षीणमोहानां तु ३०कार्त्स्न्यतः प्रशमसुखं मोहपरतंत्रत्वनिवृत्तेः । यद् अपि संसारिणाम् अनुकूलवेदनीयप्रातीतिकं सुखम् इति मतं, तद् अप्य् अभिमानमात्रं । पारतंत्र्याख्येन दुःखेनानुषक्तत्वात् तस्य तत्कारणत्वात् कार्यत्वाच् चेति न संसारव्याधि- र् जातुचित्सुखकारणं येनास्य दुःखकारणत्वं न सिद्ध्येत् । तद्विध्वंसः कथम् इति चेत्, क्वचिन् निदानपरिध्वंस- सिद्धेः । यत्र यस्य निदानपरिध्वंसस् तत्र तस्य परिध्वंसो दृष्टो यथा क्वचिज् ज्वरस्य । निदानपरिध्वंसश् च संसारव्याधेः शुद्धात्मनीति कारणानुपलब्धिः । संसारव्याधेर् निदानं मिथ्यादर्शनादि, तस्य विध्वंसः सम्य- ३५ग्दर्शनादिभावनाबलात् क्वचिद् इति समर्थयिष्यमाणत्वान् न हेतोर् असिद्धता शंकनीया । सरसि शंखकादि- ५१नानैकांतिको यं हेतुः, स्वनिदानस्य जलस्य परिध्वंसे पि तस्यापरिध्वंसाद् इति चेन् न । तस्य जलनिदान- त्वासिद्धेः । स्वारंभकपुद्गलपरिणामनिदानत्वात् शंखकादेस् तत्सहकारिमात्रत्वाज् जलादीनां । न हि कारण- मात्रं केनचित् कस्यचिन् निदानम् इष्टं नियतस्यैव कारणस्य निदानत्वात् । न च तन्नाशे कस्यचिन् निदानिनो न नाश इत्य् अव्यभिचार्य् एव हेतुः कथंचन संसारव्याधिविध्वंसनं साधयेद् यतस् तत्परिध्वंसनेन श्रेयसा योक्ष्य- ०५माणः कश्चिद् उपयोगात्मकात्मा न स्यात् । निरन्वयविनश्वरं चित्तं श्रेयसा योक्ष्यमाणम् इति न मंतव्यं, तस्य क्षणिकत्वविरोधात् । संसारनिदानरहिताच् चिताच्चित्तांतरस्य श्रेयःस्वभावस्योत्पद्यमानतैव श्रेयसा योक्ष्य- माणता, सा न क्षणिकत्वविरुद्धेति चेन् न, क्षणिकैकांते कुतश्चित् कस्यचिद् उत्पत्त्ययोगात् । संतानः श्रेयसा योक्ष्यमाण इत्य् अप्य् अनेन प्रतिक्षिप्तं, संतानिव्यतिरेकेण संतानस्यानिष्टेः । पूर्वोत्तरक्षण एव हापरामृष्टभेदाः संतानस्स चावस्तुभूतः कथं श्रेयसा योक्ष्यते ? प्रधानं श्रेयसा योक्ष्यमाणम् इत्य् अप्य् असंभाव्यं, पुरुषपरिकल्पन- १०विरोधात् । तद् एव हि संसरति तद् एव च विमुच्यत इति किम् अन्यत् पुरुषसाध्यम् अस्ति ? प्रधानकृतस्यानुभवनं पुंसः प्रयोजनम् इति चेत्, प्रधानस्यैव तद् अस्तु । कर्तृत्वात् तस्य तन् नेति चेत् । स्याद् एवं यदि कर्तानुभविता न स्यात् । द्रष्टुः कर्तृत्वे मुक्तस्यापि कर्तृत्वप्रसक्तिर् इति चेत्, मुक्तः किम् अकर्तेष्टः ? विषयसुखादेर् अ- कर्तैवेति चेत्, कुतः स तथा ? तत्कारणकर्मकर्तृत्वाभावाद् इति चेत्, तर्हि संसारी विषयसुखादिकारण- कर्मविशेषस्य कर्तृत्वाद् विषयसुखादेः कर्ता स एव चानुभविता किं न भवेत् ? संसार्यवस्थायाम् आत्मा १५विषयसुखादितत्कारणकर्मणां न कर्ता चेतनत्वान् मुक्तावस्थावद् इत्य् एतद् अपि न सुंदरं, स्वेष्टविघातकारि- त्वात् । कथं । संसार्यवस्थायाम् आत्मा न सुखादेर् भोक्ता चेतनत्वान् मुक्तावस्थावद् इति स्वेष्टस्यात्मनो भोक्तृ- त्वस्य विघातात् । प्रतीतिविरूद्धम् इष्टविघातसाधनम् इति चेत्, कर्तृत्वाभावसाधनम् अपि, पुंसः श्रोता घ्राताह- म् इति स्वकर्तृत्वप्रतीतेः । श्रोताहम् इत्यादिप्रतीतेर् अहंकारास्पदत्वाद् अहंकारस्य च प्रधानविवर्तत्वात् प्रधानम् एव कर्तृतया प्रतीयत इति चेत्, तत एवानुभवितृ प्रधानम् अस्तु । न हि तस्याहंकारास्पदत्वं न प्रतिभाति २०शब्दादेर् अनुभविताहम् इति प्रतीतेः सकलजनसाक्षिकत्वात् । भ्रांतम् अनुभवितुर् अहंकारास्पदत्वम् इति चेत्, कर्तुः कथम् अभ्रांतं ? तस्याहंकारास्पदत्वाद् इति चेत्, तत एवानुभवितुस् तदभ्रांतम् अस्तु । तस्यौपाधिकत्वा- द् अहंकारास्पदत्वं भ्रांतम् एवेति चेत्, कुतस् तदौपाधिकत्वसिद्धिः ? पुरुषस्वभावत्वाभावाद् अहंकारस्य तदास्पदत्वं पुरुषस्वभावस्यानुभवितृत्वस्यौपाधिकम् इति चेत्, स्याद् एवं यदि पुरुषस्वभावो हंकारो न स्यात् । मुक्तस्याहंकारा- भावाद् अपुरुषस्वभाव एवाहंकारः; स्वभावो हि न जातुचित्तद्वंतं त्यजति, तस्य निःस्वभावत्वप्रसंगाद् इति चेन् न । २५स्वभावस्य द्विविधत्वात्, सामान्यविशेषपर्यायभेदात् । तत्र सामान्यपर्यायः शाश्वतिकः स्वभावः, कादा- चित्को विशेषपर्याय, इति न कादाचित्कत्वात् पुंस्य् अहंकारादेर् अतत्स्वभावता । ततो न तदास्पदत्वम् अनुभवितृ- त्वस्यौपाधिकं, येनाभ्रांतं न भवेत् कर्तृत्ववत् । न चाभ्रांताहंकारास्पदत्वाविशेषे पि कर्तृत्वानुभवितृत्वयोः प्रधानात्मकत्वम् अयुक्तं, यतः पुरुषकल्पनम् अफलं न भवेत्, पुरुषात्मकत्वे वा तयोः प्रधानपरिकल्पनं । तथाविधस्य चासतः प्रधानस्य गगनकुसुमस्येव न श्रेयसा योक्ष्यमाणता । पुरुषस्य सास्तु इति चेन् न, तस्यापि निरति- ३०शयस्य मुक्ताव् अपि तत्प्रसंगात् । तथा च सर्वदा श्रेयसा योक्ष्यमाण एव स्यात् पुरुषो न चायुज्यमानः । पूर्वं योक्ष्यमाणः पश्चात् तेनायुज्यमान इति चायुक्तं, निरतिशयैकांतत्वविरोधात् । स्वतो भिन्नैर् अतिशयैः सातिशयस्य पुंसः श्रेयसा योक्षमाणता भवत्व् इति चेन् न, अनवस्थानुषंगात् । पुरुषो हि स्वातिशयैः संबध्य- मानो यदि नानास्वभावैः संबध्यते, तदा तैर् अपि संबध्यमानः परैर् नानास्वभावैर् इत्य् अनवस्था । स तैर् एकेन स्वभावेन संबध्यते इति चेत् न, अतिशयानाम् एकत्वप्रसंगात् । कथम् अन्यथैकस्वभावेन क्रियमाणानां नाना- ३५कार्याणाम् एकत्वापत्तेः पुरुषस्य नानाकार्यकारिणो नानातिशयकल्पना युक्तिम् अधितिष्ठेत् । स्वातिशयैर् आत्मा न ५२संबध्यत एवेति चासंबंधे तैस् तस्य व्यपदेशाभावानुषंगात् । स्वातिशयैः कथंचित् तादात्म्योपगमे तु स्याद्वाद- सिद्धिः । इत्य् अनेकांतात्मकस्यैवात्मनः श्रेयोयोक्ष्यमाणत्वं न पुनर् एकांतात्मनः, सर्वथा विरोधात् ॥ कालादिलब्ध्युपेतस्य तस्य श्रेयःपथे बृहत्– । पापापायाच् च जिज्ञासा संप्रवर्तेत रोगिवत् ॥ २४७ ॥ ०५श्रेयोमार्गजिज्ञासोपयोगस्वभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य कस्यचित् कालादिलब्धौ सत्यां बृहत्पापा- पायात् संप्रवर्तते श्रेयोमार्गजिज्ञासात्वात् रोगिणो रोगविनिवृत्तिजश्रेयोमार्गजिज्ञासावत् । न तावद् इह साध्यविकलम् उदाहरणं रोगिणः स्वयम् उपयोगस्वभावस्य रोगविनिवृत्तिजश्रेयसायोक्ष्यमाणस्य कालादिलब्धौ सत्यां बृहत्पापापायात् संप्रवर्तमानायाः श्रेयोजिज्ञासायाः सुप्रसिद्धत्वात् । तत् तत एव न साधनविकलं श्रेयो- मार्गजिज्ञासात्वस्य तत्र भावात् । निरन्वयक्षणिकचित्तस्य संतानस्य प्रधानस्य वाऽनात्मनः श्रेयोमार्गजिज्ञासेति १०न मंतव्यम् आत्मन इति वचनात् तस्य च साधितत्वात् । जडस्य चैतन्यमात्रस्वरूपस्य चात्मनः सेत्य् अपि न शंकनीयम् उपयोगस्वभावस्येति प्रतिपादनात् । तथास्य समर्थनात् । निःश्रेयसेनासंपित्स्यमानस्य तस्य सेति च न चिंतनीयं, श्रेयसा योक्ष्यमाणस्येति निगदितत्वात् । तस्य तथा व्यवस्थापितत्वात् । कालदेशादिनियमम् अंतरेणैव सेत्य् अपि च न मनसि निधेयं, कालादिलब्धौ सत्याम् इत्य् अभिधानात् तथा प्रतीतेश् च । बृहत्पापापायम् अंतरेणैव सा संप्रवर्तत इत्य् अपि माभिमंस्त, बृहत्पापापायात् तत्संप्रवर्तनस्य प्रमाणसिद्धत्वात् । न हि क्वचित् संशयमात्रात् १५क्वचिज् जिज्ञासा, तत्प्रतिबंधकपापाक्रांतमनसः संशयमात्रेणावस्थानात् । सति प्रयोजने जिज्ञासा तत्रेत्य् अपि न सम्यक्, प्रयोजनानंतरम् एव कस्यचिद् व्यासंगतस् तदनुपपत्तेः । ऽदुःखत्रयाभिघाताज् जिज्ञासा तदपघातके हेतौऽ इति केचित् । ते पि न न्यायवादिनः । सर्वसंसारिणां तत्प्रसंगात्, दुःखत्रयाभिघातस्य भावात् । आम्ना- याद् एव श्रेयोमार्गजिज्ञासेत्य् अन्ये । तेषाम् अथातो धर्मजिज्ञासेति सूत्रे थ शब्दस्यानंतर्यार्थे वृत्तेर् अथेदम् अधीत्याम्ना- याद् इत्य् आम्नायाद् अधीतवेदस्य वेदवाक्यार्थेषु जिज्ञासाविधिर् अगम्यत इति व्याख्यानं । तद् अयुक्तं । सत्य् अप्य् आम्नाय- २०श्रवणे तदर्थावधारणे ऽभ्यासे च कस्यचिद् धर्मजिज्ञासानुपपत्तेः । कालांतरापेक्षायां तदुत्पत्तौ सिद्धं काला- दिलब्धौ तत्प्रतिबंधकपापापायाच् च श्रेयःपथे जिज्ञासायाः प्रवर्तनं । संशयप्रयोजनदुःखत्रयाभिघाताम्नाय- श्रवणेषु सत्स्व् अपि कस्यचित् तदभावाद् असत्स्व् अपि भावात् । कदाचित् संशयादिभ्यस् तदुत्पत्तिदर्शनात् तेषां तत्कारणत्वे लोभाभिमानादिभ्यो पि तत्प्रादुर्भावावलोकनात् तेषाम् अपि तत्कारणत्वम् अस्तु । नियतकारणत्वं तु तज्जनने बृहत्पापापायस्यैवांतरंगस्य, कारणत्वं बहिरंगस्य तु कालादेर् इति युक्तं, तदभावे तज्जननानीक्षणात् । कालादि २५न नियतं कारणं बहिरंगत्वात् संशयलोभादिवद् इति चेन् न, तस्यावश्यम् अपेक्षणीयत्वात् । कार्यांतरसाधारण- त्वात् तु बहिरंगं तद् इष्यते, ततो न हेतोः साध्याभावे पि सद्भावः संदिग्धो निश्चितो वा, यतः संदिग्धव्यति- रेकता निश्चितव्यभिचारिता वा भवेत् । ननु च स्वप्रतिबंधकाधर्मप्रक्षयात् कालादिसहायाद् अस्तु श्रेयःपथे जिज्ञासा, तद्वानेव तु प्रतिपाद्यते इत्य् असिद्धं । संशयप्रयोजनजिज्ञासाशक्यप्राप्तिसंशयव्युदासतद्वचनवतः प्रति- पाद्यत्वात् । तत्र संशयितः प्रतिपाद्यस् तत्त्वपर्यवसायिना प्रश्नविशेषेणाचार्यं प्रत्युपसर्पकत्वात्, नाव्युत्पन्नो ३०विपर्यस्तो वा तद्विपरीतत्वाद् बालकवद् दस्युवद् वा । तथा संशयवचनवान् प्रतिपाद्यः स्वसंशयं वचनेनाप्रकाश- यतः संशयितस्यापि ज्ञातुम् अशक्तेः । परिज्ञातसंशयो पि वचनात् प्रयोजनवान् प्रतिपाद्यो न स्वसंशय- प्रकाशनमात्रेण विनिवृत्ताकांक्षः । प्रयोजनवचनवांश् च प्रतिपाद्यः स्वप्रयोजनं वचनेनाप्रकाशयतः प्रयोजन- वतो पि निश्चेतुम् अशक्यत्वात् । तथा जिज्ञासावान् प्रतिपाद्यः प्रयोजनवतो निश्चितस्यापि ज्ञातुम् अनिच्छतः प्रतिपादयितुम् अशक्यत्वात् । तद्वान् अपि तद्वचनवान् प्रतिपाद्यते, स्वां जिज्ञासां वचनेनानिवेदयतस् तद्वत्तया ३५निर्णेतुम् अशक्तेः । तथा जिज्ञासुर् निश्चितो पि शक्यग्राप्तिमान् एव प्रतिपादनायोग्यस् तत्त्वम् उपदिष्टं प्राप्तुम् अशक्नुवतः ५३प्रतिपादने वैयर्थ्यात् । स्वां शक्यप्राप्तिं वचनेनाकथयतस् तद्वत् तेन प्रत्येतुम् अशक्तेः शक्यप्राप्तिवचनवान् एव प्रतिपाद्यः । तथा संशयव्युदासवान् प्रतिपाद्यः सकृत्संशयितोभयपक्षस्य प्रतिपादयितुम् अशक्तेः । संशय- व्युदासवान् अपि तद्वचनवान् प्रतिपाद्यते, किम् अयम् अनित्यः शब्दः किं वा नित्य इत्य् उभयोः पक्षयोर् अन्यत्र संशयव्युदासस्यानित्यः शब्दस् तावत् प्रतिपाद्यताम् इति वचनम् अंतरेणावबोद्धुम् अशक्यत्वाद् इति केचित् । तान् ०५प्रतीदम् अभिधीयते । तद्वान् एव यथोक्तात्मा प्रतिपाद्यो महात्मनाम् । इति युक्तं मुनींद्राणाम् आदिसूत्रप्रवर्तनम् ॥ २४८ ॥ यः परतः प्रतिपद्यमानश्रेयोमार्गः स श्रेयोमार्गप्रतिपित्सावान् एव, यथातुरः सद्वैद्यादिभ्यः प्रतिप- द्यमानव्याधिविनिवृत्तिजश्रेयोमार्गः । परतः प्रतिपद्यमानश्रेयोमार्गश् च विवादापन्नः कश्चिद् उपयोगात्म- १०कात्मा भव्य इति । अत्र न धर्मिण्य् असिद्धसत्ताको हेतुर् आत्मनः श्रेयसा योक्ष्यमाणस्योपयोगस्वभावस्य च विशिष्टस्य प्रमाणसिद्धस्य धर्मित्वात् तत्र हेतोः सद्भावात् । तद्विपरीते त्व् आत्मनि धर्मिणि तस्य प्रमाणबा- धितत्वाद् असिद्धिर् एव । न हि निरन्वयक्षणिकचित्तसंतानः, प्रधानम्, अचेतनात्मा, चैतन्यमात्रात्मा वा परतः प्रतिपद्यमानश्रेयोमार्गः सिद्ध्यति; तस्य सर्वथार्थक्रियारहितत्वेनावस्तुत्वसाधनात् । नापि श्रेयसा शश्वदयोक्ष्यमाणस् तस्य गुरुतरमोहाक्रांतस्यानुपपत्तेः । स्वतः प्रतिपद्यमानश्रेयोमार्गेण योगिना व्यभिचारी १५हेतुर् इति चेत् न, परतो ग्रहणात् । परतः प्रतिपद्यमानप्रत्यवायमार्गेणानैकांतिक इति चायुक्तं, तत्र हेतुधर्मस्याभावात् । तत एव न विरुद्धो हेतुः श्रेयोमार्गप्रतिपित्सावत्तम् अंतरेण क्वचिद् अप्य् असंभवात् । इति प्रमाणसिद्धम् एतत् तद्वान् एव यथोक्तात्मा प्रतिपाद्यो महात्मनां, नातद्वान् नायथोक्तात्मा वा तत्प्रति- पादने सताम् अप्रेक्षावत्त्वप्रसंगात् । परमकरुणया कांश्चन श्रेयोमार्गं प्रतिपादयतां तत्प्रतिपित्सारहि- तानाम् अपि नाप्रेक्षावत्त्वम् इति चेन् न, तेषां प्रतिपादयितुम् अशक्यानां प्रतिपादने प्रयासस्य विफलत्वात् । तत्प्रति- २०पित्साम् उत्पाद्य तेषां तैः प्रतिपादनात् सफलस् तत्प्रयास इति चेत्, तर्हि तत्प्रतिपित्सावान् एव तेषाम् अपि प्रति- पाद्यः सिद्धः । तद्वचनवान् एवेति तु न नियमः, सकलविदां प्रत्यक्षत एवैतत्प्रतिपित्सायाः प्रत्येतुं शक्य- त्वात् । परैर् अनुमानाद् वास्य विकारादिलिंगजाद् आप्तोपदेशाद् वा तथा प्रतीतेः । संशयतद्वचनवांस् तु साक्षान् न प्रति- पाद्यस् तत्त्वप्रतिपित्सारहितस्य तस्याचार्यं प्रत्युपसर्पणाभावात् । परंपरया तु विपर्ययतद्वचनवान् अव्युत्पत्तितद्व- चनवान् वा प्रतिपाद्यो स्तु विशेषाभावात् । यथैव हि संशयतद्वचनानंतरं स्वप्रतिबंधकाभावात् तत्त्वजिज्ञासायां २५कस्यचित् प्रतिपाद्यता तथा विपर्ययाव्युत्पत्तितद्वचनानंतरम् अपि । विपर्यस्ताव्युत्पन्नमनसां कुतश्चिद् अदृष्टविशेषा- त् संशये जाते तत्त्वजिज्ञासा भवतीति चायुक्तं, नियमाभावात् । न हि तेषाम् अदृष्टविशेषात् संशयो भवति न पुनस् तत्त्वजिज्ञासेति नियामकम् अस्ति । तत्त्वप्रतिपत्तेः संशयव्यवच्छेदरूपत्वात् संशयितः प्रतिपाद्यत इति चेत्, तर्ह्य् अव्युत्पन्नो विपर्यस्तो वा प्रतिपाद्यः संशयितवत् । तत्त्वप्रतिपत्तेर् अव्युत्पत्तिविपर्यासव्यवच्छेद- रूपत्वस्य सिद्धेः संशयव्यवच्छेदरूपत्ववत् । संशयविपर्ययाव्युत्पत्तीनाम् अन्यतमाव्यवच्छेदे तत्त्वप्रतिपत्ते- ३०र् यथार्थतानुपपत्तेः । यथा वाऽविद्यमानसंशयस्य प्रतिपाद्यस्य संशयव्यवच्छेदार्थं तत्त्वप्रतिपादनम् अफलं, तथैवा- विद्यमानाव्युत्पत्तिविपर्ययस्य तद्व्यवच्छेदार्थम् अपि । यथा भविष्यत्संशयव्यवच्छेदार्थं तथा भविष्यदव्युत्पत्ति- विपर्ययव्यवच्छेदार्थम् अपि । इति तत्त्वप्रतिपित्सायां सत्यां त्रिविधः प्रतिपाद्यः, संशयितो विपर्यस् तबुद्धिर् अव्यु- त्पन्नश् च । प्रयोजनशक्यप्राप्तिसंशयव्युदासतद्वचनवान् प्रतिपाद्य इत्य् अप्य् अनेनापास्तं । तत्प्रतिपित्साविरहे तस्य प्रतिपाद्यत्वविरोधात् । सत्यां तु प्रतिपित्सायां प्रयोजनाद्यभावो पि यथायोग्यं प्रतिपाद्यत्वप्रसिद्धेस् तद्वान् एव ५४प्रतिपाद्यते । इति युक्तं परापरगुरूणाम् अर्थतो ग्रंथतो वा शास्त्रे प्रथमसूत्रप्रवर्तनं, तद्विषयस्य श्रेयोमार्गस्य परापरप्रतिपाद्यैः प्रतिपित्सितत्वात् ॥ ननु निर्वाणजिज्ञासा युक्ता पूर्वं तदर्थिनः । परिज्ञाते भ्युपेये र्थे तन्मार्गो ज्ञातुम् इष्यते ॥ २४९ ॥ ०५यो येनार्थी स तत्प्रतिपित्सावान् दृष्टो लोके, मोक्षार्थी च कश्चिद् भव्यस् तस्मान् मोक्षप्रतिपित्सावान् एव युक्तो न पुनर् मोक्षमार्गप्रतिपित्सावान्, अप्रतिज्ञाते मोक्षे तन्मार्गस्य प्रतिपित्सायोग्यतोपपत्तेर् इति मोक्षसूत्र- प्रवर्तनं युक्तं तद्विषयस्य बुभुत्सितत्वान् न पुनरादाव् एव तन्मार्गसूत्रप्रर्वतनम् इत्य् अयं मन्यते ॥ तन् न प्रायः परिक्षीणकल्मषस्यास्य धीमतः । स्वात्मोपलब्धिरूपे स्मिन् मोक्षे संप्रतिपत्तितः ॥ २५० ॥ १०न हि यत्र यस्य संप्रतिपत्तिस् तत्र तस्य प्रतिपित्सानवस्थानुषंगात् । संप्रतिपत्तिश् च मोक्षे स्वात्मोपलब्धिरूपे प्रकृतस्य प्रतिपाद्यस्य प्रायशः परीक्षीणकल्मषत्वात्, सातिशयप्रज्ञत्वाच् च । ततो न तदर्थिनो पि तत्र प्रतिपित्सा तदर्थित्वमात्रस्य तत्प्रतिपित्सया व्याप्त्यसिद्धेः । सति विवादे र्थित्वस्य प्रतिपित्साया व्यापक- त्वम् इति चेन् न, तस्यासिद्धत्वात् । न हि मोक्षे धिकृतस्य प्रतिपत्तुर् विवादो स्ति । नानाप्रतिवादिकल्पनाभेदा- द् अस्त्य् एवेति चेत् — १५प्रवादिकल्पनाभेदाद् विवादो यो पि संभवी । स पुंरूपे तदाधारपदार्थे वा न निर्वृतौ ॥ २५१ ॥ स्वरूपोपलब्धिर् निर्वृतिर् इति सामान्यतो निर्वृतौ सर्वप्रवादिनां विवादो ऽसिद्ध एव । यस्य तु स्वरूपस्यो- पलब्धिस् तत्र विशेषतो विवादस् तदावरणे वा कर्मणि कल्पनाभेदात् । तथा हि । प्रभास्वरम् इदं प्रकृत्या चित्तं निरन्वयक्षणिकं, अविद्यातृष्णे तत्प्रतिबंधके, तदभावान् निरास्रवचित्तोत्पत्तिर् मुक्तिर् इति केषांचित् कल्पना । २०सर्वथा निःस्वभावम् एवेदं चित्तं, तस्य धर्मिधर्मपरिकल्पना प्रतिबंधिका, तदपक्षयात् सकलनैरात्म्यं प्रदीपनिर्वाण- वत्स्वांतनिर्वाणम् इत्य् अन्येषां । सकलागमरहितं परमात्मनो रूपम् अद्वयं, तत्प्रतिबंधिकानाद्यविद्या, तद्विलयात् प्रति- भासमात्रस्थितिर् मुक्तिर् इति परेषां । चैतन्यं पुरुषस्य स्वं रूपं, तत्प्रतिपक्षः प्रकृतिसंसर्गस् तदपायात् स्वरूपे ऽवस्थानं निःश्रेयसम् इत्य् अपरेषां । सर्वविशेषगुणरहितम् अचेतनम् आत्मनः स्वरूपं, तद्विपरीतो बुद्ध्यादिविशेष- गुणसंबंधस् तत्प्रतिबंधकस् तत्प्रक्षयाद् आकाशवदचेतनावस्थितिः परा मुक्तिर् इतीतरेषां । परमानंदात्मकम् आत्मनो २५रूपं, बुद्ध्यादिसंबंधस् तत्प्रतिघाती, तदभावाद् आनंदात्मकतया स्थितिः परा निर्वृतिर् इति च मीमांसकानां । नैवं निर्वृतिसामान्ये कल्पनाभेदो यतस् तत्र विवादः स्यात् । मोक्षमार्गसामान्ये पि न प्रवादिनां विवादः, कल्पनाभेदाभावात् । सम्यग्ज्ञानमात्रात्मकत्वादाव् एव तद्विशेषे विप्रतिपत्तेः । ततो मोक्षमार्गे ऽस्य सामान्ये प्रति- पित्सा विनेयविशेषस्य मा भूत् इति चेत् । सत्यम् एतत् । निर्वाणमार्गविशेषे प्रतिपित्सोत्पत्तेः । कथम् अन्यथा तद्विशेषप्रतिपादनं सूत्रकारस्य प्रयुक्तं स्यात् । मोक्षमार्गसामान्ये हि विप्रतिपन्नस्य तन्मात्रप्रतिपित्सायाम् ऽअस्ति ३०मोक्षमार्गऽ इति वक्तुं युज्येत, विनेयप्रतिपित्सानुरूपत्वात् सूत्रकारप्रतिवचनस्य । तर्हि मोक्षविशेषे विप्रतिपत्तेस् तम् एव कस्मान् नाप्राक्षीत् इति चेत् । किम् एवं प्रतिपित्सेत विनेयः सर्वत्रेदृक्कार्यस्य संभवात् । तत्प्रश्ने पि हि शक्येत चोदयितुं किमर्थं मोक्षविशेषम् अप्राक्षीन् न पुनस् तन्मार्गविशेषं, विप्रतिपत्तेर् अविशेषाद् इति । ततः कस्यचित् क्वचित् प्रतिपित्साम् इच्छता मोक्षमार्गविशेषप्रतिपित्सा न प्रतिक्षेप्तव्या । ननु च सति धर्मिणि धर्मचिंता प्रवर्तते नासति । न च मोक्षः सर्वथास्ति येन तस्य विशिष्टत्वकारणं जिज्ञास्यत, इति ३५न साधीयः । यस्मात् —५५ये पि सर्वात्मना मुक्तेर् अपह्नवकृतो जनाः । तेषां नात्राधिकारो स्ति श्रेयोमार्गावबोधने ॥ २५२ ॥ को हि सर्वात्मना मुक्तेर् अपह्नवकारिणो जनान् मुक्तिमार्गं प्रतिपादयेत् तेषां तत्रानधिकारात् । को वा प्रमाणसिद्धं निःश्रेयसम् अपह्नुवीत, अन्यत्र प्रलापमात्राभिधायिनो नास्तिकात् । कुतस् तर्हि प्रमाणात् तन्निश्चीयत ०५इति चेत् — परोक्षम् अपि निर्वाणम् आगमात् संप्रतीयते । निर्बाधाद् भाविसूर्यादिग्रहणाकारभेदवत् ॥ २५३ ॥ परोक्षो पि हि मोक्षो ऽस्मादृशाम् आगमात् तज्ज्ञैः संप्रतीयते । यथा सांवत्सरैः सूर्यादिग्रहणाकारविशेष- स् तस्य निर्बाधत्वात् । न हि देशकालनरांतरापेक्षयापि बाधातो निर्गतो यम् आगमो न भवति, प्रत्यक्षा- १०देर् बाधकस्य विचार्यमाणस्यासंभवात् । नापि निर्बाधस्याप्रमाणत्वम् आस्थातुं युक्तं, प्रत्यक्षादेर् अप्य् अप्रमाण- त्वानुषक्तेः । सूर्यादिग्रहणस्यानुमानात् प्रतीयमानत्वाद् विषमो यम् उपन्यास इति चेत् न । तदाकारविशेष- लिंगाभावाद् अनुमानानवतारात् । न हि प्रतिनियतदिग्वेलाप्रमाणफलतया सूर्याचंद्रमसोर् ग्रहणेन व्याप्तं किंचिद् अवगंतुं शक्यं । विशिष्टांकमाला लिंगम् इति चेत् । सा न तावत् तत्स्वभावस् तद्वदप्रत्यक्षत्वप्रसंगात् । नापि तत्कार्यं ततः प्राक् पश्चाच् च भावात् । सूर्यादिग्रहणाकारभेदो भाविकारणं विशिष्टांकमालाया १५इति चेन् न । भाविनः कारणत्वायोगात् । भावितमवत् कार्यकाले सर्वथाप्य् असत्त्वाद् अतीतमवत् तदन्वयव्यतिरेकानुविधानात् तस्यास् तत्कारणत्वम् इति चेन् न । तस्यासिद्धेः । न हि सूर्यादिग्रहणाकारभेदे भाविनि विशिष्टांकमालोत्पद्यते न पुनर् अभाविनीति नियमो स्ति, तत्काले ततः पश्चाच् च तदुत्पत्तिप्रतीतेः । कस्याश्चिद् अंकमालायाः स भाविकारणं कस्याश्चिद् अतीतकारणम् अपरस्याः स्वसमानकालवर्तिन्याः कारणकार्य- म् एकसामग्र्यधीनत्वाद् इति चेत्, किम् इंद्रजालम् अभ्यस्तम् अनेन सूर्यादिग्रहणाकारभेदेन यतो ऽयम् अतीतानागतवर्त- २०मानाखिलांकमालाः स्वयं निर्वर्तयेत् । कथं वा क्रमाक्रमभाव्यनंतकार्याणि नित्यैकस्वभावो भावः स्वयं न कुर्यात्, ततो विशेषाभावात् । भवन् वा स तस्याः कारणं, उपादानं सहकारि वा ? न तावद् उपादानं खटिकादिकृतायास् तदुपादानत्वात् । नापि सहकारिकारणम् उपादानसमकालत्वाभावात् । यथोपादानभिन्नदेशं सहकारिकारणं तथोपादानभिन्नकालम् अपि दृष्टत्वाद् इति चेत् । किम् एवं कस्य सहकारि न स्यात् । पिता- महादेर् अपि हि जनकत्वम् अनिवार्यं विरोधाभावात् । ततो नांकमाला सूर्यादिग्रहणाकारभेदे साध्यं लिंगं २५स्वभावकार्यत्वाभावात् । तदस्वभावकार्यत्वे पि तदविनाभावात् स तत्र लिंगम् इत्य् अपरे । तेषाम् अपि कुतो व्याप्तेर् ग्रहः ? न तावत् प्रत्यक्षतो, भाविनो तीतस्य वा सूर्यादिग्रहणाकारभेदस्यास्मदाद्यप्रत्यक्षत्वात् । नाप्य् अनु- मानाद् अनवस्थानुषंगात् । यदि पुनर् आगमात् तद्व्याप्तिग्रहस् तदा युक्त्यनुगृहीतात् तदननुगृहीताद् वा ? न तावद् आद्यः पक्षस् तत्र युक्तेर् अप्रवृत्तेस् तदसंभवात् । द्वितीयपक्षे स्वतः सिद्धप्रामाण्यात् परतो वा ? न तावत् स्वतः स्वयम् अन- भ्यस्तविषये ऽत्यंतपरोक्षे स्वतः प्रामाण्यासिद्धेर् अन्यथा तदप्रामाण्यस्यापि स्वतः सिद्धिप्रसंगात् । परतः सिद्ध- ३०प्रामाण्याद् आगमात् तद्व्याप्तिग्रह इति चेत् । किं तत्परं प्रवृत्तिसामर्थ्यं बाधकाभावो वा ? प्रवृत्तिसामर्थ्यं चेत्, फलेनाभिसंबंधः सजातीयज्ञानोत्पादो वा ? प्रथमकल्पनायां किं तद्व्याप्तिफलं ? सूर्यादिग्रहणानुमानम् इति चेत्, सो ऽयम् अन्योन्यसंश्रयः । प्रसिद्धे हि आगमस्य प्रामाण्ये ततो व्याप्तिग्रहाद् अनुमाने प्रवृत्तिस् तत्सिद्धौ चानुमानफलेनाभिसंबंधाद् आगमस्य प्रामाण्यम् इति । सजातीयज्ञानोत्पादः प्रवृत्तिसामर्थ्यम् इति चेत्, तत्स- जातीयज्ञानं न तावत् प्रत्यक्षतो नुमानतो वा, अनवस्थानुषंगात्, तदनुमानस्यापि व्याप्तिग्रहणपूर्वकत्वात् । ३५तद्व्याप्तेर् अपि तदागमाद् एव ग्रहणसंभवात् तदागमस्यापि सजातीयज्ञानोत्पादाद् एव प्रमाणत्वांगीकरणात् । ५६बाधकाभावः पर इति चेत्, तर्हि स्वतो भ्याससामर्थ्यसिद्धाद् बाधकाभावात् प्रसिद्धप्राभाण्याद् आगमाद् अंकमालायाः सूर्यादिग्रहणाकारभेदेन व्याप्तिः परिगृह्यते न पुनः सूर्यादिग्रहणाकारभेद एव, इति मुग्धभाषितम् । ततो न विषमो ऽयम् उपन्यासो दृष्टांतदार्ष्टांतिकयोर् आगमात् संप्रत्ययप्रसिद्धेः । सामान्यतोदृष्टानुमानाच् च निर्वाणं प्रतीयते । तथा हि — ०५शारीरमानसासातप्रवृत्तिर् विनिवर्तते । क्वचित् तत्कारणाभावाद् घटीयंत्रप्रवृत्तिवत् ॥ २५४ ॥ यथा घटीयंत्रस्य प्रवृत्तिर् भ्रमणलक्षणा स्वकारणस्यारगर्तभ्रमणस्य विनिवृत्तेर् निवर्तते तथा क्वचिज् जीवे शारीरमानसासातप्रवृत्तिर् अपि चतुर्गत्यरगर्तभ्रमणस्य । तत् तत् कारणं कुत इति चेत्, तद्भाव एव भावाच् छारीर- मानसासातभ्रमणस्य । न हि तच्चतुर्गत्यरगर्तभ्रमणाभावे संभवति । मनुष्यस्य मनुष्यगतिवाल्यादिविवर्त- १०परावर्तने सत्य् एव तस्योपलंभात् । तद्वत्तिर्यक्सुरनारकाणाम् अपि । यथा स्वतिर्यग्गत्यादिषु नानापरिणामप्रवर्तने सति तत्तत्संवेदनं इति न तस्य तदकारणत्वं । तन्निवृत्तिः कुत इति चेत्, स्वकारणस्य कर्मोदयभ्रमणस्य निवृत्तेः । बलीवर्दभ्रमणस्य निवृत्तौ तत्कार्यारगर्तभ्रमणनिवृत्तिवत् । न च चतुर्गत्यरगर्तभ्रमणं कर्मोदयभ्रमण- निमित्तम् इत्य् असिद्धं दृष्टकारणव्यभिचारे सति तस्य कदाचिद् भावात् । तस्य कारणत्वे दृष्टकारणत्वे वा तद- योगात् । तन्निवृत्तिः पुनस् तत्कारणमिथ्यादर्शनादीनां सम्यग्दर्शनादिप्रतिपक्षभावनासात्मीभावात् कस्यचि- १५द् उत्पद्यत इति समर्थयिष्यमाणत्वात् तत्सिद्धिः । प्रकृतहेतोः कुंभकारचक्रादिभ्रांत्यानैकांतः, स्वकारणस्य कुंभकारस्य व्यापारस्य निवृत्ताव् अपि तदनिवृत्तिदर्शनात् । इति चेत् — न कुंभकारचक्रादिभ्रांत्यानैकांतसंभवः । तत्कारणस्य वेगस्य भावे तस्याः समुद्भवात् ॥ २५५ ॥ न हि सर्वा चक्रादिभ्रांतिः कुंभकारकरव्यापारकारणिका, प्रथमाया एव तस्यास् तथाभावात्, उत्तरोत्तर- २०भ्रांतेः पूर्वपूर्वभ्रांत्याहितवेगकृतत्वावलोकनात् । न चोत्तरा तद्भ्रांतिः स्वकारणस्य वेगस्य भावे समुद्भवति, तद्भाव एव तस्याः समुद्भवदर्शनात् । ततो न तया हेतोर् व्यभिचारः । पावकापाये पि धूमेन गोपालघटि- कादिषूपलभ्यमानेनानैकांत इत्य् अप्य् अनेनापास्तं । शारीरमानसासातप्रवृत्तेः परापरोत्पत्तेर् उपायप्रतिषेध्यत्वात्, संचितायास् तु फलोपभोगतः प्रक्षयात् । न चापूर्वधूमादिप्रवृत्तिः स्वकारणपावकादेर् अभावे पि न निवर्तते यतो व्यभिचारः स्यात् ॥ २५अतो नुमानतो प्य् अस्ति मोक्षसामान्यसाधनम् । सार्वज्ञादिविशेषस् तु तत्र पूर्वं प्रसाधितः ॥ २५६ ॥ न हि निरवद्याद् अनुमानात् साध्यसिद्धौ संदेहः संभवति । निरवद्यं च मोक्षसामान्ये ऽनुमानं निरवद्य- हेतुसमुत्थत्वाद् इत्य् अतो नुमानात् तस्य सिद्धिर् अस्त्य् एव न केवलम् आगमात् । सर्वज्ञत्वादिमोक्षविशेषसाधनं तु प्राग् एवोक्तम् इति नेहोच्यते । ३०तत्सिद्धेः प्रकृतोपयोगित्वम् उपदर्शयति; — एवं साधीयसी साधोः प्राग् एवासन्न् अनिर्वृतेः । निवाणोपायजिज्ञासा तत्सूत्रस्य प्रवर्तिका ॥ २५७ ॥ सर्वस्याद्वादिनाम् एव प्रमाणतो मोक्षस्य सिद्धौ तत्राधिकृतस्य साधोरुपयोगस्वभावस्यासन्ननिर्वाणस्य प्रज्ञातिशयवतो हितम् उपलिप्सोः श्रेयसा योक्ष्यमाणस्य साक्षाद् असाक्षाद् वा प्रबुद्धाशेषतत्त्वार्थप्रक्षीणकल्मष- ५७परापरगुरुप्रवाहसभाम् अधितिष्ठतो निर्वाणे विप्रतिपत्त्यभावात् तन्मार्गे विवादात् तत्प्रतिपित्साप्रतिबंधकविध्वं- सात् साधीयसी प्रतिपित्सा । सा च निर्वाणमार्गोपदेशस्य प्रवर्तिका । सत्याम् एव तस्यां प्रतिपाद्यस्य तत्प्रति- पादकस्य यथोक्तस्यादिसूत्रप्रवर्तकत्वोपपत्तेर् अन्यथा तदप्रवर्तनाद् इति प्रतिपत्तव्यं प्रमाणबलाय त्तत्वात् । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ ०५तत्र सम्यग्दर्शनस्य कारणभेदलक्षणानां वक्ष्यमाणत्वाद् इहोद्देशमात्रम् आह; — प्रणिधानविशेषोत्थद्वैविध्यं रूपम् आत्मनः । यथास्थितार्थश्रद्धानं सम्यग्दर्शनम् उद्दिशेत् ॥ १ ॥ प्रणिधानं विशुद्धम् अध्यवसानं, तस्य विशेषः परोपदेशानपेक्षत्वं तदपेक्षत्वं च, तस्माद् उत्था यस्य तत्प्रणिधानविशेषोत्थं । द्वे विधो प्रकारौ निसर्गाधिगमजविकल्पाद् यस्य तद्द्विविधं, तस्य भावो द्वैविध्यं; प्रणिधानविशेषोत्थं द्वैविध्यम् अस्येति प्रणिधानविशेषोत्थद्वैविध्यं, तच् चात्मनो रूपं । यथास्थितार्थास् तत्त्वार्था- १०स् तेषां श्रद्धानं सम्यग्दर्शनम् इहोद्देष्टव्यं तथैव निर्दोषवक्ष्यमाणत्वात् ॥ सम्यग्ज्ञानलक्षणम् इह निरुक्तिलभ्यं व्याचष्टे; — स्वार्थाकारपरिच्छेदो निश्चितो बाधवर्जितः । सदा सर्वत्र सर्वस्य सम्यग्ज्ञानम् अनेकधा ॥ २ ॥ परिच्छेदः सम्यग्ज्ञानं न पुनः फलम् एव ततो नुमीयमानं परोक्षं सम्यग्ज्ञानम् इति तस्य निराकरणात् । स चाकारस्य भेदस्य न पुनर् अनाकारस्य किंचिद् इति प्रतिभासमानस्य परिच्छेदः तस्य दर्शनत्वेन वक्ष्य- १५माणत्वात् । स्वाकारस्यैव परिच्छेदः सो र्थाकारस्यैव वेति च नावधारणीयं तस्य तत्त्वप्रतिक्षेपात् । संशयितो ऽकिंचित्करो वा स्वार्थाकारपरिच्छेदस् तद् इति च न प्रसज्यते, निश्चित इति विशेषणात् । विपर्य- यात्मा स तथा स्याद् इति चेन् न, बाधवर्जित इति वचनात् । बाधकोत्पत्तेः पूर्वं स एव तथा प्रसक्त इति चेन् न, सदेति विशेषणात् । क्वचिद् विपरीतस्वार्थाकारपरिच्छेदो निश्चितो देशांतरगतस्य सर्वदा तद्देश- म् अवाप्नुवतः सदा बाधकवर्जितः सम्यग्ज्ञानं भवेद् इति च न शंकनीयं, सर्वत्रेति वचनात् । कस्यचिद् अति- २०मूढमनसः सदा सर्वत्र बाधकरहितो पि सो स्तीति तदवस्थो तिप्रसंग इति चेन् न, सर्वस्येति वचनात् । तद् एकम् एव सम्यग्ज्ञानम् इति च प्रक्षिप्तम् अनेकधेति वचनात् । तत्र निश्चितत्वादिविशेषणत्वं सम्यग्ग्रहणा- ल् लब्धं । स्वार्थाकारपरिच्छेदस् तु ज्ञानग्रहणात्, तद्विपरीतस्य ज्ञानत्वायोगात् । सम्यक् चारित्रं निरुक्तिगम्यलक्षणम् आह; — भवहेतुप्रहाणाय बहिरभ्यन्तरक्रिया– । विनिवृत्तिः परं सम्यक्चारित्रं ज्ञानिनो मतम् ॥ ३ ॥ २५विनिवृत्तिः सम्यक्चारित्रम् इत्य् उच्यमाने शीर्षापहारादिषु स्वशीर्षादिद्रव्यनिवृत्तिः सम्यक्त्वादिस्वगुण- निवृत्तिश् च तन् मा भूद् इति क्रियाग्रहणं । बहिःक्रियायाः कायवाग्योगरूपाया एवाभ्यंतरक्रियाया एव च मनोयोगरूपाया विनिवृत्तिः सम्यक् ... क्रियानिवृत्तिर् अपि न सम्यक् ... इति वचनात् । प्रशस्तज्ञानस्य सातिशयज्ञानस्य वा संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्या- ३०भ्यंतरक्रियाविशेषो परमस्यैव सम्यक्चारित्रत्वप्रकाशनात्, अन्यथा तदाभासत्वसिद्धेः । सम्यग्विशेषणाद् इह ज्ञानाश्रयता भवहेतुप्रहाणता च लभ्यते । चारित्रशब्दाद् बहिरभ्यंतरक्रियाविनिवृत्तिता सम्यक्चारित्रस्य सिद्धा तदभावे तद्भावानुपपत्तेः । ५८संप्रति मोक्षशब्दं व्याचष्टे; — निःशेषकर्मनिर्मोक्षः स्वात्मलाभो ऽभिधीयते । मोक्षो जीवस्य नाभावो न गुणाभावमात्रकम् ॥ ४ ॥ न कतिपयकर्मनिर्मोक्षो ऽनुपचरितो मोक्षः प्रतीयते स निःशेषकर्मनिर्मोक्ष इति वचनात् । नाप्य् अ- स्वात्मलाभः स स्वात्मलाभः इति श्रुतेः । प्रदीपनिर्वाणवत् सर्वथाप्य् अभावश् चित्तसंतानस्य मोक्षो न पुनः ०५स्वरूपलाभ इत्य् एतन् न हि युक्तिमत्, तत्साधनस्यागमकत्वात् । नापि बुद्ध्यादिविशेषगुणाभावमात्रम् आत्मनः सत्त्वादिगुणाभावमात्रं वा मोक्षः, स्वरूपलाभस्य मोक्षतोपपत्तेः । स्वरूपस्य चानंतज्ञानादिकदंबकस्यात्मनि व्यवस्थितत्वात् । नास्ति मोक्षो ऽनुपलब्धेः खरविषाणवद् इति चेत् न, सर्वप्रमाणनिवृत्तेर् अनुपलब्धेर् असिद्धत्वा- द् आगमानुमानोपलब्धेः साधितत्वात्, प्रत्यक्षनिवृत्तेर् अनुपलब्धेर् अनैकांतिकत्वात्, सकलशिष्टानाम् अप्रत्यक्षेष्व् अर्थेषु सद्भावोपगमात् । तदनुपगमे स्वसमयविरोधात् । न हि सांख्यादिसमये स्मदाद्यप्रत्यक्षः कश्चिद् अर्थो न १०विद्यते । चार्वाकस्य न विद्यत इति चेत्, किं पुनस् तस्य स्वगुरुप्रभृतिः प्रत्यक्षः । कस्यचित् प्रत्यक्ष इति चेत्, भवतः कस्यचित् प्रत्यक्षता प्रत्यक्षा न वा ? न तावत् प्रत्यक्षा, अतींद्रियत्वात् । सा न प्रत्यक्षा चेत् यद्य् अस्ति तदा तयैवानुपलब्धिर् अनैकांतिकी । नास्ति चेत् तर्हि गुर्वादयः कस्यचिद् अप्रत्यक्षाः संतीत्य् आयातं । कथं च तैर् अनैकांतानुपलब्धिर् मोक्षाभावं साधयेद् यतो मोक्षो ऽप्रसिद्धत्वाद् यथोक्तलक्षणेन लक्ष्यो न भवेत् ॥ कः पुनस् तस्य मार्ग इत्य् आह; — १५स्वाभिप्रेतप्रदेशाप्तेर् उपायो निरुपद्रवः । सद्भिः प्रशस्यते मार्गः कुमार्गो न्यो वगम्यते ॥ ५ ॥ न हि स्वयम् अनभिप्रेतप्रदेशाप्तेर् उपायो ऽभिप्रेतप्रदेशाप्तेर् उपायो वा मार्गो नाम सर्वस्य सर्वमार्गत्वप्रसंगात् । नापि तदुपाय एव सो पद्रवः सद्भिः प्रशस्यते तस्य कुमार्गत्वात् । तथा च मार्गेरन् वेषणक्रियस्य करण- साधनेष्यंति ? सति मार्ग्यते ऽनेनान्विष्यते ऽभिप्रेतः प्रदेश इति मार्गः, शुद्धिकर्मणो वा मृजेर् मृष्टः शुद्धो ऽसाव् इति मार्गः प्रसिद्धो भवति । न चेवार्थाभ्यंतरीकरणात् सम्यग्दर्शनादीनि मोक्षमार्ग इति युक्तं, तस्य स्वयं मार्गलक्षणयुक्तत्वात्, पाटलिपुत्रादिमार्गस्यैव तदुपमेयत्वोपपत्तेर् मार्गलक्षणस्य निरुपद्रवस्य कार्त्स्न्यतो २०ऽसंभवात् । तदेकदेशदर्शनात् तत्र तदुपमानप्रवृत्तेः । प्रसिद्धत्वाद् उपमानं पाटलिपुत्रादिमार्गो ऽप्रसिद्धत्वान् मोक्ष- मार्गो स्तूपमेय इति चेन् न, मोक्षमार्गस्य प्रमाणतः प्रसिद्धत्वात् । समुद्रादेर् असिद्धस्याप्य् उपमानत्वदर्शनात् तदागमादेः प्रसिद्धस्योपमेयत्वप्रतीतेः । न हि सर्वस्य तदागमादिवत्समुद्रादयः प्रत्यक्षतः प्रसिद्धाः । समुद्रादेर् अप्रत्यक्षस्यापि महत्त्वाद् उपमानत्वं तदागमादेः प्रत्यक्षस्याप्य् उपमेयत्वम् इति चेत्, तर्हि मोक्षमार्गस्य महत्त्वाद् उपमानत्वं युक्तम् इतरमार्गस्योपमेयत्वम् इति न मार्ग इव मार्गो यं स्वयं प्रधानमार्गत्वात् ॥ २५तत्र भेदविवक्षायां स्वविवर्तविवर्तिनोः । दर्शनं ज्ञानम् इत्य् एषः शब्दः करणसाधनः ॥ ६ ॥ पुंसो विवर्तमानस्य श्रद्धानज्ञानकर्मणा । स्वयं तच्छक्तिभेदस्य साविध्येन प्रवर्तनात् ॥ ७ ॥ करणत्वं न बाध्येत वन्हेर् दहनकर्मणा । स्वयं विवर्तमानस्य दाहशक्तिविशेषवत् ॥ ८ ॥ यथा वन्हेर् दहनक्रियया परिणमतः स्वयं दहनशक्तिविशेषस्य तत्साविध्येन वर्तमानस्य साघकतमत्वात् करणत्वं न बाध्यते, तथात्मनः श्रद्धानज्ञानक्रियया स्वयं परिणमतः सांविध्येन वर्तमानस्य श्रद्धानज्ञान- ३०शक्तिविशेषस्यापि साधकतमत्वाविशेषात् । ततो दर्शनादिपदेषु व्याख्यातार्थेषु दर्शनं ज्ञानम् इत्य् एष- स् तावच् छब्दः करणसाधनो वगम्यते; दर्शनशुद्धिशक्तिविशेषसन्निधाने तत्त्वार्थान् पश्यति श्रद्धत्ते ऽनेनात्मेति दर्शनं, ज्ञानशुद्धिशक्तिविशेषसन्निधाने जानात्य् अनेनेति ज्ञानम् इति । नन्व् एवं स एव कर्ता स एव ५९करणम् इत्य् आयातं तच् च विरुद्धम् एवेति चेत् न, स्वपरिणामपरिणामिनोर् भेदविवक्षायां तथाभिधानात् । दर्शनज्ञानपरिणामो हि करणम् आत्मनः कर्तुः कथंचिद् भिन्नं वन्हेर् दहनपरिणामवत् । कथम् अन्यथाऽग्निर् दहतीन्धनं दाहपरिणामेनेत्य् अविभक्तकर्तृकं करणम् उपपद्यते । स्यान् मतं । विवादापन्नं करणं कर्तुः सर्वथा भिन्नं करणत्वाद् विभक्तकरणवद् इति । तद् अयुक्तं । हेतोर् अतीतकालत्वात् । प्रत्यक्षतो ज्ञानादिकरणस्यात्मादेः कर्तुः ०५कथंचिद् अभिन्नस्य प्रतीतेः । समवायात् तथा प्रतीतिर् इति चेन् न, कथंचित् तादात्म्याद् अन्यस्य समवायस्य निरा- करणात् । पक्षस्यानुमानबाधितत्वाच् च नायं हेतुः । तथा हि । करणशक्तिः शक्तिमतः कथंचिद् अभिन्ना तच्छक्तित्वात्, या तु न तथा सा न तच्छक्तिर् यथा व्यक्तिर् अन्या, तच्छक्तिश् चात्मादेः करणशक्तिस् तस्माच् छ- क्तिमतः कथंचिद् अभिन्ना ॥ नन्व् एवम् आत्मनो ज्ञानशक्तौ ज्ञानध्वनिर् यदि । तदार्थग्रहणं नैव करणत्वं प्रपद्यते ॥ ९ ॥ १०न ह्य् अर्थग्रहणशक्तिर् ज्ञानम् अन्यत्रोपचारात्, परमार्थतो र्थग्रहणस्य ज्ञानत्वव्यवस्थितेः, तदुक्तम् अर्थग्रहणं बुद्धि- र् इति, ततो न ज्ञानशक्तौ ज्ञानशब्दः प्रवर्तते येन तस्य करणसाधनता स्याद्वादिनां सिद्ध्येत् । पुरुषाद् भि- न्नस्य तु ज्ञानस्य गुणस्यार्थप्रमितौ साधकतमत्वात् करणत्वं युक्तं, तथा प्रतीतेर् बाधकाभावात् । भवतु ज्ञानशक्तिः करणं तथापि न सा कर्तुः कथंचिद् अभिन्ना युज्यते ॥ शक्तिः कार्ये हि भावानां सान्निध्यं सहकारिणः । सा भिन्ना तद्वतो त्यंतं कार्यतश् चेति कश्चन ॥ १० ॥ १५ज्ञानादिकरणस्यात्मादेः सहकारिणः सांनिध्यं हि शक्तिः स्वकार्योत्पत्तौ न पुनस् तद्वत् स्वभावकृता शक्तिमतः कार्याच् चात्यंतं भिन्नत्वात् तस्या इति कश्चित् ॥ तस्यार्थग्रहणे शक्तिर् आत्मनः कथ्यते कथम् । भेदादर्थांतरस्येव संबंधात् सो पि कस् तयोः ॥ ११ ॥ न ह्य् आत्मनोत्यंतं भिन्नाऽर्थग्रहणशक्तिस् तस्येति व्यपदेष्टुं शक्या । संबंधतः शक्येति चेत्, कस् तस्यास् तेन संबंधः ? २०संयोगो द्रव्यरूपायाः शक्तेर् आत्मनि मन्यते । गुणकर्मस्वभावायाः समवायश् च यद्य् असौ ॥ १२ ॥ चक्षुरादिद्रव्यरूपायाः शक्तेर् आत्मद्रव्ये संयोगः संबंधो ऽन्तःकरणसंयोगादिगुणरूपायाः समवायश् च शब्दाद् विषयीक्रियमाणरूपायाः संयुक्तसमवायः सामान्यादेश् च विषयीक्रियमाणस्य संयुक्तसमवेतसमवाया- दिर् यदि मतः ॥ तदाप्य् अर्थांतरत्वे स्य संबंधस्य कथं निजात् । संबंधिनो वधार्येत तत्संबंधस्वभावता ॥ १३ ॥ २५संबंधांतरतः सा चेद् अनवस्था महीयसी । गत्वा सुदूरम् अप्य् ऐक्यं वाच्यं संबंधतद्वतोः ॥ १४ ॥ तथा सति न सा शक्तिस् तद्वतो त्यंतभेदिनी । संबंधाभिन्नसंबंधिरूपत्वात् तत्स्वरूपवत् ॥ १५ ॥ ननु गत्वा सुदूरम् अपि संबंधतद्वतोर् नैक्यम् उच्यते येनात्मनो द्रव्यादिरूपा शक्तिस् तत्संबंधाभिन्नसम्बन्धिस्वभाव- त्वाद् अभिन्ना साध्यते, परापरसंबंधाद् एव संबंधस्य संबंधिताव्यपदेशोपगमात् । न चैवम् अनवस्था, प्रतिपत्तुर् आ- कांक्षानिवृत्तेः क्वचित् कदाचिद् अवस्थानसिद्धेः, प्रतीतिनिबंधनत्वात् तत्त्वव्यवस्थाया इति परे । तेषां संयो- ३०गसमवायव्यवस्थैव तावन् न घटते, प्रतीत्यनुसरणे यथोपगमप्रतीत्यभावात् । तथा हि; — संयोगो युतसिद्धानां पदार्थानां यदीष्यते । समवायस् तदा प्राप्तः संयोगस् तावके मते ॥ १६ ॥ कस्मात् समवायो पि संयोगः प्रसज्यते मामके मते ? युतसिद्धिर् हि भावानां विभिन्नाश्रयवृत्तिता । दधिकुंडादिवत् सा च समाना समवायिषु ॥ १७ ॥ ६०नन्व् अयुतसिद्धानां समवायित्वात् समवायिनां युतसिद्धिर् असिद्धेति चेत् ॥ तद्वद्वृत्तिर् गुणादीनां स्वाश्रयेषु च तद्वताम् । युतसिद्धिर् यदा न स्यात् तदान्यत्रापि सा कथम् ॥ १८ ॥ गुण्यादिषु गुणादीनां वृत्तिर् गुण्यादीनां तु स्वाश्रये वृत्तिर् इति कथं न गुणगुण्यादीनां समवायिनां युतसिद्धिः ? पृथगाश्रयाश्रयित्वं युतसिद्धिर् इति वचनात् । तथापि तेषां युतसिद्धेर् अभावे दधिकुंडादीनाम् अपि ०५सा न स्याद् विशेषलक्षणाभावात् ॥ लौकिको देशभेदश् चेद् युतसिद्धिः परस्परम् । प्राप्ता रूपरसादीनाम् एकत्रायुतसिद्धता ॥ १९ ॥ विभूनां च समस्तानां समवायस् तथा न किम् । कथंचिद् अर्थतादात्म्यान् नाविष्वग्भवनं परम् ॥ २० ॥ लौकिको देशभेदो युतसिद्धिर् न शास्त्रीयो यतः समवायिनां युतसिद्धिः स्याद् इत्य् एतस्मिन्न् अपि पक्षे रूपादीनाम् एकत्र द्रव्ये विभूनां च समस्तानां लौकिकदेशभेदाभावाद् युतसिद्धेर् अभावप्रसंगात् समवायप्रसक्तिः । १०अविष्वग्भवनम् एवायुतसिद्धिर् विष्वग्भवनं युतसिद्धिर् इति चेत्, तत्समवायिनां कथंचित् तादात्म्यम् एव सिद्धं ततः परस्याविष्वग्भवनस्याप्रतीतेः ॥ तद् एवाबाधितज्ञानम् आरूढं शक्तितद्वतोः । सर्वथा भेदम् आहंति प्रतिद्रव्यम् अनेकधा ॥ २१ ॥ कथंचित् तादात्म्यम् एव समवायिनाम् एकम् अमूर्तं सर्वगतम् इहेदम् इति प्रत्ययनिमित्तं समवायो ऽर्थभेदाभावाद् इति मामंस्त, तस्य प्रतिद्रव्यम् अनेकप्रकारत्वात्, तथैवाबाधितज्ञानारूढत्वात् । मूर्तिमद्द्रव्यपर्यायतादात्म्यं हि १५मूर्तिमज् जायते नामूर्तं, अमूर्तद्रव्यपर्यायतादात्म्यं पुनर् अमूर्तम् एव, तथा सर्वगतद्रव्यपर्यायतादात्म्यं सर्वगतं, असर्वगतद्रव्यपर्यायतादात्म्यं पुनर् असर्वगतम् एव, तथा चेतनेतरद्रव्यपर्यायतादात्म्यं चेतनेतररूपम् इत्य् अ- नेकधा तत्सिद्धं शक्तितद्वतोः सर्वथा भेदम् आहंत्य् एव ॥ ततो र्थग्रहणाकारा शक्तिर् ज्ञानम् इहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथंचन ॥ २२ ॥ न ह्य् अंतरंगबहिरंगार्थग्रहणरूपात्मनो ज्ञानशक्तिः करणत्वेन कथंचिन् निर्दिश्यमाना विरुध्यते, सर्वथा २०शक्तितद्वतोर् भेदस्य प्रतिहननात् । ननु च ज्ञानशक्तिर् यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसंगाद् अ- नुमेयत्वविरोधः । प्रमाणबाधितं च शक्तेः प्रत्यक्षत्वं । तथा हि–ज्ञानशक्तिर् न प्रत्यक्षास्मदादेः शक्ति- त्वात् पावकादेर् दहनादिशक्तिवत् । न साध्यविकलम् उदाहरणं पावकादिदहनादिशक्तेः प्रत्यक्षत्वे कस्य- चित् तत्र संशयानुपपत्तेः । यदि पुनर् अप्रत्यक्षा ज्ञानशक्तिस् तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः, तत्र करणज्ञानस्य परोक्षत्वव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षं करणज्ञानम् इच्छतां न २५तच्छक्तिरूपम् एषितव्यं स्याद्वादिभिर् इति चेत् । तद् अनुपपन्नं । एकांततो स्मदादिप्रत्यक्षत्वस्य करणज्ञाने न्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनानभ्युपगमात् । द्रव्यार्थतो हि ज्ञानम् अस्मदादेः प्रत्यक्षं, प्रतिक्षणपरिणाम- शक्त्यादिपर्यायार्थतस् तु न प्रत्यक्षं । तत्र स्वार्थव्यवसायात्मकं ज्ञानं स्वसंविदितं फलं प्रमाणाभिन्नं वदतां करणज्ञानं प्रमाणं कथमप्रत्यक्षं नाम । न च येनैव रूपेण तत्प्रमाणं तेनैव फलं, येन विरोधः । किं तर्हि ? साधकतमत्वेन प्रमाणं साध्यत्वेन फलं । साधकतमत्वं तु परिच्छेदनशक्तिर् इति प्रत्यक्षफलज्ञानात्म- ३०कत्वात् प्रत्यक्षं शक्तिरूपेण परोक्षं । ततः स्यात् प्रत्यक्षं स्याद् अप्रत्यक्षम् इत्य् अनेकांतसिद्धिः । यदा तु प्रमाणा- द् भिन्नं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धम् एवेति न परमतप्रवेशस् तच्छक्तेर् अपि सूक्ष्मायाः परोक्षत्वात् । तद् एतेन सर्वं कर्त्रादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्त्रादिशक्तिरूपतयोक्तं प्रत्येयं । ततो ज्ञानशक्तिर् अपि च करणत्वेन निर्दिष्टा न स्वागमेन युक्त्या च विरुद्धेति सूक्तं ॥ ६१आत्मा चार्थग्रहाकारपरिणामः स्वयं प्रभुः । ज्ञानम् इत्य् अभिसंधानकर्तृसाधनता मता ॥ २३ ॥ तस्योदासीनरूपत्वविवक्षायां निरुच्यते । भावसाधनता ज्ञानशब्दादीनाम् अबाधिता ॥ २४ ॥ ननु च जानातीति ज्ञानम् आत्मेति विवक्षायां करणम् अन्यद्वाच्यं, निःकरणस्य कर्तृत्वायोगाद् इति चेन् न । अविभक्तकर्तृकस्य स्वशक्तिरूपस्य करणस्याभिधानात् । भावसाधनतायां ज्ञानस्य फलत्वव्यवस्थितेः ०५प्रमाणत्वाभाव इति चेन् न, तच्छक्तेर् एव प्रमाणत्वोपपत्तेः ॥ तथा चारित्रशब्दो पि ज्ञेयः कर्मानुसाधनः । कारकाणां विवक्षातः प्रवृत्तेर् एकवस्तुनि ॥ २५ ॥ चारित्रमोहस्योपशमे क्षये क्षयोपशमे वात्मना चर्यते तद् इति चारित्रं, चर्यते नेन चरणमात्रं वा चरतीति वा चारित्रम् इति कर्मादिसाधनश् चारित्रशब्दः प्रत्येयः । ननु च "भूवादिगृग्भ्यो णित्र" इत्य् अधि- कृत्य "चरेर् वृत्ते" इति कर्मणि णित्रस्य विधानात्, कर्त्रादिसाधनत्वे लक्षणाभाव इति चेत् न, बहुलापेक्षया १०तद्भावात् । एतेन दर्शनज्ञानशब्दयोः कर्तृसाधनत्वे लक्षणाभावो व्युदस्तः । "युड्वा बहुलम्" इति वचनात्, तथा दर्शनाच् च । दृश्यते हि करणाधिकरणभावेभ्यो न्यत्रापि प्रयोगो यथा निरदंति तद् इति निरदनं, स्पंदते स्माद् इति स्पंदनम् इति । कथम् एकज्ञानादि वस्तु कर्त्राद्यनेककारकात्मकं विरोधात् इति चेन् न, विवक्षातः कारकाणां प्रवृत्तेर् एकत्राप्य् अविरोधात् । कुतः पुनः कस्येति कारकम् आवसति विवक्षा कस्य- चिद् अविवक्षेति चेत्; — १५विवक्षा च प्रधानत्वाद् वास्तुरूपस्य कस्यचित् । तदा तदन्यरूपस्याविवक्षा गुणभावतः ॥ २६ ॥ नन्व् असद् एव रूपम् अनाद्यविद्यावासनोपकल्पितं विवक्षेतरयोर् विषयो न तु वास्तवं रूपं यतः परमार्थ- सती षट्कारकी स्याद् इति चेत् ॥ भावस्य वासतो नास्ति विवक्षा चेतरापि वा । प्रधानेतरतापायाद् गगनांभोरुहादिवत् ॥ २७ ॥ प्रधानेतरताभ्यां विवक्षेतरयोर् व्याप्तत्वात् पररूपादिभिर् इव स्वरूपादिभिर् अप्य् असतस् तदभावात् तदभाव- २०सिद्धिः ॥ सर्वथैव सतो नेन तदभावो निवेदितः । एकरूपस्य भावस्य रूपद्वयविरोधतः ॥ २८ ॥ न हि सदेकांते प्रधानेतररूपे स्तः । कल्पिते स्त एवेति चेन् न, कल्पितेतररूपद्वयस्य सत्ताद्वैतविरोधिनः प्रसंगात् । कल्पितस्य रूपस्यासत्त्वाद् अकल्पितस्यैव सत्त्वान् न रूपद्वयम् इति चेत् तर्ह्य् असतां प्रधानेतररूपे विवक्षेतरयोर् विषयताम् आस्कंदत इत्य् आयातं । तच् च प्रतिक्षिप्तं । स्याद्वादिनां तु नायं दोषः । चित्रैकरूपे वस्तुनि २५प्रधानेतररूपद्वयस्य स्वरूपेण सतः पररूपेणासतो विवक्षेतरयोर् विषयत्वाविरोधात् ॥ विवक्षा चाविवक्षा च विशेष्ये नंतधर्मिणि । सतो विशेषणस्यात्र नासतः सर्वथोदिता ॥ २९ ॥ न सर्वथापि सतो धर्मस्य नाप्य् असतो ऽनंतधर्मिणि वस्तुनि विवक्षा चाविवक्षा च भगवद्भिः समंतभद्र- स्वामिभिर् अभिहितास्मिन् विचारे । किं तर्हि ? कथंचित् सदसदात्मन एव प्रधानताया गुणतायाश् च सद्भावात् । कुतः कस्यचिद् रूपस्य प्रधानेतरता च स्याद् येनासौ वास्तवीति चेत्; — ३०स्वाभिप्रेतार्थसंप्राप्तिहेतोर् अत्र प्रधानता । भावस्य विपरीतस्य निश्चीयेताप्रधानता ॥ ३० ॥ नैवातः कल्पनामात्रवशतो सौ प्रवर्तिता । वस्तुसामर्थ्यसंभूतनुत्वाद् अर्थदृष्टिवत् ॥ ३१ ॥ कर्तृपरिणामो हि पुंसो यदा स्वाभिप्रेतार्थसंप्राप्तेर् हेतुस् तदा प्रधानम् अन्यदा त्व् अप्रधानं स्यात्, तथा करणादि- परिणामो पि । ततो न प्रधानेतरता कल्पनामात्रात् प्रवर्तितास्या वस्तुसामर्थ्यायत्तत्वाद् अर्थदर्शनवत् । ६२नन्व् अभिप्रेतो र्थो न परमार्थः सन्मनोराज्यादिवत् ततस् तत्संप्राप्त्यप्राप्ती न वस्तुरूपे यतस् तद्धेतुकयोः प्रधानेतर- भावयोर् वस्तुसामर्थ्यसंभूततनुत्वं सिद्ध्यत् तयोर् वास्तवतां साधयेत् इति चेत् । स्याद् एवं, यदि सर्वो भि- प्रेतो र्थो ऽपरमार्थः सन् सिद्ध्येत् । कस्यचिन् मनोराज्यादेर् अपरमार्थत्वसत्त्वप्रतिपत्तेर् अबाधिताभिप्रायविषयीकृत- स्याप्य् अपरमार्थसत्त्वसाधने चंद्रद्वयदर्शनविषयस्यावस्तुत्वसंप्रत्ययाद् अबाधिताखिलदर्शनविषयस्यावस्तुत्वं साध्य- ०५ताम् अभिप्रेतत्वदृष्टत्वहेतोर् अविशेषात् । स्वसंवेदनविषयस्य च स्वरूपस्य कुतः परमार्थसत्त्वसिद्धिर् यतः संवेद- नाद्वैतं चित्राद्वैतं वा स्वरूपस्य स्वतो गतिं साधयेत् । यदि पुनः स्वरूपस्य स्वतो पि गतिं नेच्छेत् तदा न स्वतः संवेद्यते नापि परतो स्ति च तद् इति किम् अघशीलवचनं । न स्वतः संवेद्यते संवेदनं नापि परतः किं तु संवेद्यत एवेति तस्य सत्त्ववचने, न क्रमान् नित्यो र्थः कार्याणि करोति नाप्य् अक्रमात्; किं तर्हि ? करोत्य् एवेति ब्रुवाणः कथं प्रतिक्षिप्यते ? नैकदेशेन स्वावयवेष्व् अवयवी वर्तते नापि सर्वात्मना किं तु १०वर्तते एवेति च । नैकदेशेन परमाणुः परमाण्वंतरैः संयुज्यते नापि सर्वात्मना किं तु संयुज्यत एवेत्य् अपि ब्रुवन् न प्रतिक्षेपार्हो नेनापादितः । यदि पुनः क्रमाक्रमव्यतिरिक्तप्रकारासंभवात् ततः कार्यकरणादेर् अयोगाद् एवं ब्रुवाणस्य प्रतिक्षेपः क्रियते तदा स्वपरव्यतिरिक्तप्रकाराभावान् न ततः संवेदनं संवेद्यत एवेत्य् अप्रतिक्षेपार्हः सिद्ध्येत् । संवेदनस्य प्रतिक्षेपे सकलशून्यता सर्वस्यानिष्टा स्याद् इति चेत्, समानम् अन्यत्रापि । ततः स्वयं संवेद्यस्य दृश्यस्य वा रूपादेः परमार्थसत्त्वम् उपयताभिप्रेतस्याप्य् अव्यभिचारिणस् तन् न प्रतिक्षेप्तत्वं सर्वथा १५विशेषाभावात् । परमार्थसत्त्वे च स्वाभिप्रेतार्थस्य सुनयविषयस्य तत्संप्राप्त्यसंप्राप्ती वस्तुरूपे सिद्धे तद्धेतुकयोश् च प्रधानेतरभावयोर् वस्तुसामर्थ्यसंभूततनुत्वं नासिद्धं यतस् तयोर् वास्तवत्वं न साधयेद् इति । तत्र विवक्षा चाविवक्षा च न निर्विषया येन तद्वशाद् एकत्र वस्तुन्य् अनेककारकात्मकत्वं न व्यवतिष्ठेत ॥ निरंशस्य च तत्त्वस्य सर्वथानुपपत्तितः । नैकस्य बाध्यते ऽनेककारकत्वं कथंचन ॥ ३२ ॥ नात्मादितत्त्वे नानाकारकात्मता वास्तवी तस्य निरंशत्वात्, कल्पनामात्राद् एव तदुपपत्तेर् इति न २०शंकनीयं । बहिर् अंतर् वा निरंशस्य सर्वथार्थक्रियाकारित्वायोगात् । परमाणुः कथम् अर्थक्रियाकारीति चेन् न, तस्यापि सांशत्वात् । न हि परमाणोर् अंश एव नास्ति द्वितीयाद्यंशाभावान् निरवयवत्ववचनात् । न च यथा परमाणुर् एकप्रदेशामात्रस् तथात्मादिर् अपि शक्यो वक्तुं सकृन्नानादेशव्यापित्वविरोधात् । तस्य विभुत्वान् न तद्विरोध इति चेत् । व्याहतम् एतत् । विभुश् चैकप्रदेशमात्रश् चेति न किंचित् सकलेभ्यो ṃशेभ्यो निर्गतं तत्त्वं नाम सर्वप्रमाणागोचरत्वात् खरशृंगवत् । यदा त्वंशा धर्मास् तदा तेभ्यो निर्गत तत्त्वं न किंचित् प्रतीतिगो- २५चरताम् अंचतीति सांशम् एव सर्वं तत्त्वम् अन्यथार्थक्रियाविरोधात् । तत्र चानेककारकत्वम् अबाधितम् अबबुद्ध्यामहे भेदनयाश्रयणात् । तथा च दर्शनादिशब्दानां सूक्तं कर्त्रादिसाधनत्वं ॥ पूर्वं दर्शनशब्दस्य प्रयोगो ऽभ्यार्हितत्वतः । अल्पाक्षराद् अपि ज्ञानशब्दाद् द्वंद्वो त्र संमतः ॥ ३३ ॥ दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणीति इतरेतरयोगे द्वंद्वे सति ज्ञानशब्दस्य पूर्व- निपातप्रसक्तिर् अल्पाक्षरत्वाद् इति न चोद्यं, दर्शनस्याभ्यर्हितत्वेन ज्ञानात् पूर्वप्रयोगस्य संमतत्वात् । कुतो भ्यर्हो ३०दर्शनस्य न पुनर् ज्ञानस्य सर्वपुरुषार्थसिद्धिनिबंधनस्येति चेत्; — ज्ञानसम्यक्त्वहेतुत्वाद् अभ्यर्हो दर्शनस्य हि । तदभावे तदुद्भूतेर् अभावाद् दूरभव्यवत् ॥ ३४ ॥ इदम् इह संप्रधार्यं ज्ञानमात्रनिबंधना सर्वपुरुषार्थसिद्धिः सम्यग्ज्ञाननिबंधना वा ? न तावद् आद्यः पक्षः संशयादिज्ञाननिबंधनत्वानुषंगात् । सम्यग्ज्ञाननिबंधना चेत्, तर्हि ज्ञानसम्यक्त्वस्य दर्शनहेतुकत्वात् तत्त्वार्थश्रद्धानम् एवाभ्यर्हितं । तदभावे ज्ञानसम्यक्त्वस्यानुद्भूतेर् दूरभव्यस्येव । न चेदम् उदाहरणं साध्यसाधन- ६३विकलम् उभयोः संप्रतिपत्तेः । नन्व् इदम् अयुक्तं तत्त्वार्थश्रद्धानस्य ज्ञानसम्यक्त्वहेतुत्वं दर्शनसम्यग्ज्ञानयो सहचरत्वात् सव्येतरगोविषाणवद्धेतुहेतुमद्भावाघटनात् । तत्त्वार्थश्रद्धानस्याविर्भावकाले सम्यग्ज्ञानस्यावि- र्भावात् तत्तद्धेतुर् इति चासंगतं, सम्यग्ज्ञानस्य तत्त्वार्थश्रद्धानहेतुत्वप्रसंगात् । मत्यादिसम्यग्ज्ञानस्याविर्भावकाल एव तत्त्वार्थश्रद्धानस्याविर्भावात् । ततो न दर्शनस्य ज्ञानाद् अभ्यर्हितत्वं ज्ञानसम्यक्त्वहेतुत्वाव्यस्थितेर् इति ०५कश्चित् । तद् असत् । अभिहितानवबोधात् । न हि सम्यग्ज्ञानोत्पत्तिहेतुत्वाद् दर्शनस्याभ्यर्हो भिधीयते । किं तर्हि ? ज्ञानसम्यग्व्यपदेशहेतुत्वात् । पूर्वं हि दर्शनोत्पत्तेः साकारग्रहणस्य मिथ्याज्ञानव्यपदेशो मिथ्यात्व- सहचरितत्वेन यथा, तथा दर्शनमोहोपशमादेर् दर्शनोत्पत्तौ सम्यग्ज्ञानव्यपदेश इति । नन्व् एवं सम्यग्ज्ञानस्य दर्शनसम्यक्त्वहेतुत्वाद् अभ्यर्हो स्तु मिथ्याज्ञानसहचरितस्यार्थश्रद्धानस्य मिथ्यादर्शनव्यपदेशात् । मत्यादि- ज्ञानावरणक्षयोपशमान् मत्यादिज्ञानोत्पत्तौ तस्य सम्यग्दर्शनव्यपदेशात् । न हि दर्शनं ज्ञानस्य सम्यग्व्य- १०पदेशनिमित्तं न पुनर् ज्ञानं दर्शनस्य सहचारित्वाविशेषाद् इति चेत् न । ज्ञानविशेषापेक्षया दर्शनस्य ज्ञानसम्यक्त्वव्यपदेशहेतुत्वसिद्धेः । सकलश्रुतज्ञानं हि केवलमनःपर्ययज्ञानवत् प्रागुद्भूतसम्यग्दर्शनस्यैवा- विर्भवति न मत्यादिज्ञानसामान्यवद्दर्शनसहचारीति सिद्धं ज्ञानसम्यक्त्वहेतुत्वं दर्शनस्य ज्ञानाद् अभ्यर्ह- साधनं । ततो दर्शनस्य पूर्वं प्रयोगः । कश्चिद् आह– । ज्ञानम् अभ्यर्हितं तस्य प्रकर्षपर्यंतप्राप्तौ भवांतराभावात्, न तु दर्शनं तस्य क्षायिकस्यापि नियमेन भवांतराभावहेतुत्वाभावाद् इति । सो पि चारित्रस्याभ्यर्हितत्वं १५ब्रवीतु तत्प्रकर्षपर्यंतप्राप्तौ भवांतराभावसिद्धेः । केवलज्ञानस्यानंतत्वाच् चारित्राद् अभ्यर्हो न तु चारित्रस्य मुक्तौ तथा व्यपदिश्यमानस्याभावाद् इति चेत् । तत एव क्षायिकदर्शनस्याभ्यर्हो स्तु मुक्ताव् अपि सद्भावात् अनंतत्वसिद्धेः । साक्षाद्भवांतराभावहेतुत्वाभावाद् दर्शनस्य केवलज्ञानाद् अनभ्यर्हे केवलस्याप्य् अभ्यर्हो मा भूत् तत एव । न हि तत्कालादिविशेषनिरपेक्षं भवांतराभावकारणम् अयोगिकेवलचरम् असमयप्राप्तस्य दर्शनादित्रयस्य साक्षान्मोक्षकारणत्वेन वक्ष्यमाणत्वात् । ततः साक्षात्परंपरया वा मोक्षकारणत्वापेक्षया दर्शनादित्रयस्या- २०भ्यर्हितत्वं समानम् इति न तथा कस्यचिद् एवाभ्यर्हव्यवस्था येन ज्ञानम् एवाभ्यर्हितं स्यात् दर्शनात् । नन्व् एवं विशिष्टसम्यग्ज्ञानहेतुत्वेनापि दर्शनस्य ज्ञानाद् अभ्यर्हे सम्यग्दर्शनहेतुत्वेन ज्ञानस्य दर्शनाद् अभ्यर्हो स्तु श्रुत- ज्ञानपूर्वकत्वाद् अधिगमजसद्दर्शनस्य, मत्यवधिज्ञानपूर्वकत्वान् निसर्गजस्येति चेन् न । दर्शनोत्पत्तेः पूर्वं श्रुतज्ञानस्य मत्यवधिज्ञानयोर् वा अनाविर्भावात् । मत्यज्ञानश्रुताज्ञानविभंगाज्ञानपूर्वकत्वात् प्रथमसम्यग्दर्शनस्य । न च तथा तस्य मिथ्यात्वप्रसंगः सम्यग्ज्ञानस्यापि मिथ्याज्ञानपूर्वकस्य मिथ्यात्वप्रसक्तेः । सत्यज्ञानजननसमर्था- २५न् मिथ्याज्ञानात् सत्यज्ञानत्वेनोपचर्यमाणाद् उत्पन्नं सत्यज्ञानं न मिथ्यात्वं प्रतिपद्यते मिथ्यात्वकारणादृष्टाभावा- द् इति चेत्, सम्यग्दर्शनम् अपि तादृशान् मिथ्याज्ञानाद् उपजातं कथं मिथ्या प्रसज्यते तत्कारणस्य दर्शनमोहोद- यस्याभावात् । सत्यज्ञानं मिथ्याज्ञानानंतरं न भवति तस्य धर्मविशेषानंतरभावित्वाद् इति चेत्, सम्य- ग्दर्शनम् अपि न मिथ्याज्ञानानंतरभावि तस्याधर्मविशेषाभावानंतरभावित्वोपगमात् । मिथ्याज्ञानानंतर- भावित्वाभावे च सत्यज्ञानस्य सत्यज्ञानानंतरभावित्वं सत्यासत्यज्ञानपूर्वकत्वं वा स्यात् ? प्रथमकल्पनायां ३०सत्यज्ञानस्यानादित्वप्रसंगो मिथ्याज्ञानसंतानस्य चानंतत्वप्रसक्तिर् इति प्रतीतिविरुद्धं सत्येतरज्ञानपौर्वापर्य- दर्शननिराकरणम् आयातं । द्वितीयकल्पनायां तु सत्यज्ञानोत्पत्तेः पूर्वं सकलज्ञानशून्यस्यात्मनो नात्मत्वा- नुषंगो दुर्निवारस् तस्योपयोगलक्षणत्वेन साधनात् । स चानुपपन्न एवात्मनः प्रसिद्धेर् इति मिथ्याज्ञान- पूर्वकम् अपि सत्यज्ञानं किंचिद् अभ्युपेयं । तद्वत्सम्यग्दर्शनम् अपि इत्य् अनुपालंभः । क्षायोपशमिकस्य क्षायिकस्य च दर्शनस्य सत्यज्ञानपूर्वकत्वात् सत्यज्ञानं दर्शनाद् अभ्यर्हितम् इति च न चोद्यं, प्रथमसम्यग्दर्शनस्यौपशमि- ३५कस्य सत्यज्ञानाभावे पि भावात् । नैवं किंचित् सम्यग्वेदनं सम्यग्दर्शनाभावे भवति । प्रथमं भवत्य् एवेति चेत् ६४न, तस्यापि सम्यग्दर्शनसहचारित्वात् । तर्हि प्रथमम् अपि सम्यग्दर्शनं न सम्यग्ज्ञानाभावे स्ति तस्य सत्य- ज्ञानसहचारित्वाद् इति न सत्यज्ञानपूर्वकत्वम् अव्यापि दर्शनस्य, सत्यज्ञानस्य, दर्शनपूर्वकत्ववत्, ततः प्रकृतं चोद्यम् एवेति चेन् न । प्रकृष्टदर्शनज्ञानापेक्षया दर्शनस्याभ्यर्हितत्ववचनाद् उक्तोत्तरत्वात् । न हि क्षायिकं दर्शनं केवलज्ञानपूर्वकं येन तत्कृताभ्यर्हितं स्यात् । अनंतभवप्रहाणहेतुत्वाद् वा सद्दर्शनस्याभ्यर्हः ॥ ०५विशिष्टज्ञानतः पूर्वभावाच् चास्यास्तु पूर्ववाक् । तथैव ज्ञानशब्दस्य चारित्रात् प्राक् प्रवर्तनम् ॥ ३५ ॥ यद् यत् कालतया व्यवस्थितं तत्तथैव प्रयोक्तव्यम् आर्षान् न्यायाद् इति क्षायिकज्ञानात्पूर्वकालतयावस्थितं दर्शनं पूर्वम् उच्यते, चारित्राच् च समुच्छिन्नक्रियानिवर्तिध्यानलक्षणात् सकलकर्मक्षयनिबंधनात् ससामग्रीकात् प्राक्कालतयोद्भवात् सम्यग्ज्ञानं ततः पूर्वम् इति निरवद्यो दर्शनादिप्रयोगक्रमः ॥ प्रत्येकं सम्यग् इत्य् एतत्पदं परिसमाप्यते । दर्शनादिषु निःशेषविपर्यासनिवृत्तये ॥ ३६ ॥ १०सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रम् इति प्रत्येकपरिसमाप्त्या सम्यग् इति पदं संबध्यते प्रत्येकं दर्शनादिषु निःशेषविपर्यासनिवृत्त्यर्थत्वात् तस्य । तत्र दर्शने विपर्यासमौढ्यादयो मिथ्यात्वभेदाः शंकादयश् चातीचारा वक्ष्यमाणाः, संज्ञाने संशयादयः, सच्चारित्रे मायादयः, प्रतिचारित्रविशेषम् अतीचाराश् च यथासंभविनः प्रत्येयाः । तेषु सत्सु दर्शनादीनां सम्यक्त्वानुपपत्तेः । तद् एवं सकलसूत्रावयवव्याख्याने तत्समुदायव्याख्यानात् सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गो वेदितव्य इति व्यवतिष्ठते । तत्र किम् अयं १५सामान्यतो मोक्षस्य मार्गस् त्रयात्मकः सूत्रकारमतम् आरूढः किं वा विशेषत ? इति शंकायाम् इदम् आह; — तत्सम्यग्दर्शनादीनि मोक्षमार्गो विशेषतः । सूत्रकारमतारूढो न तु सामान्यतः स्थितः ॥ ३७ ॥ कालादेर् अपि तद्धेतुसामान्यस्याविरोधतः । सर्वकार्यजनौ तस्य व्यापाराद् अन्यथास्थितेः ॥ ३८ ॥ साधारणकारणापेक्षया हि सम्यग्दर्शनादित्रयात्मकं मोक्षमार्गम् आचक्षाणो न सकलमोक्षकारणसंग्रहपरः स्यात् कालादीनाम् अवचनात् । न च कालादयो मोक्षस्योत्पत्तौ न व्याप्रियंते सर्वकार्यजनने तेषां २०व्यापारात्, तत्र व्यापारे विरोधाभावात् । यदि पुनः सम्यग्दर्शनादीन्य् एवेत्य् अवधारणाभावान् न कालादीनाम् अ- संग्रहस् तदा सम्यग्दर्शनं मोक्षमार्ग इति वक्तव्यं, सम्यग्दर्शनम् एवेत्य् अवधारणाभावाद् एव ज्ञानादीनां कालादी- नाम् इव संग्रहसिद्धेस् तत्तद्वचनाद् विशेषकारणापेक्षयायं त्रयात्मको मोक्षमार्गः सूत्रित इति बुद्ध्यामहे । पूर्वावधारणं तेन कार्यं नान्यावधारणम् । यथैव तानि मोक्षस्य मार्गस् तद्वद् धि संवदः ॥ ३९ ॥ सम्यग्दर्शनज्ञानचारित्राण्य् एव मोक्षमार्ग इत्य् अवधारणं हि कार्यम् असाधारणकारणनिर्देशाद् एवान्यथा तद- २५घटनात् । तानि मोक्षमार्ग एवेति तु नावधारणं कर्तव्यं तेषां स्वर्गाद्यभ्युदयमार्गत्वविरोधात् । न च तान्य् अभ्युदयमार्गो नेति शक्यं वक्तुं सद्दर्शनादेः स्वर्गादिप्राप्तिश्रवणात् । प्रकर्षपर्यंतप्राप्तानि तानि नाभ्युदयमार्ग इति चेत्, सिद्धं तर्ह्य् अपकृष्टानां तेषाम् अभ्युदयमार्गत्वम्, इति नोत्तरावधारणं न्याय्यं व्यवहारात् । निश्चयनयात् तूभयावधारणम् अपीष्टम् एव, अनंतरसमयनिर्वाणजननसमर्थानाम् एव सद्दर्शनादीनां मोक्षमार्गत्वोपपत्तेः परेषाम् अनुकूलमार्गताव्यवस्थानात् । एतेन मोक्षस्यैव मार्गो मोक्षस्य मार्ग एवेत्य् उभयाव- ३०धारणम् इष्टं प्रत्यायनीयम् ॥ पूर्वावधारणे प्यत्र तपो मोक्षस्य कारणम् । न स्याद् इति न मंतव्यं तस्य चर्यात्मकत्वतः ॥ ४० ॥ न ह्य् असाधारणकारणाभिधित्सायाम् अपि व्यवहारनयात् सम्यग्दर्शनादीन्य् एव मोक्षमार्ग इत्य् अवधारणं श्रेयस्त- पसो मोक्षमार्गत्वाभावप्रसंगात् । न च तपो मोक्षस्यासाधारणकारणं न भवति तस्यैवोत्कृष्टस्याभ्यंतर- समुच्छिन्नक्रियाप्रतिपातिध्यानलक्षणस्य कृत्स्नकर्मविप्रमोक्षकारणत्वव्यवस्थितेः । सम्यग्दर्शनज्ञानचारित्र- ६५तपांसि मोक्षमार्ग इति सूत्रे क्रियमाणे तु युज्येत पूर्वावधारणं । अनुत्पन्नतादृक्तपोविशेषस्य च सयोग- केवलिनः समुत्पन्नरत्नत्रयस्यापि धर्मदेशना न विरुध्यते ऽवस्थानस्य सिद्धेः । ततः सकलचोद्यावतारण- निवृत्तये चतुष्टयं मोक्षमार्गो वक्तव्यः । तद् उक्तं । दर्शनज्ञानचारित्रतपसाम् आराधना भणितेति केचित् । तद् अप्य् अचोद्यं, तपसश् चारित्रात्मकत्वेन व्यवस्थानात् सद्दर्शनादित्रयस्यैव मोक्षकारणत्वसिद्धेः ॥ ०५ननु रत्नत्रयस्यैव मोक्षहेतुत्वसूचने । किं वार्हतः क्षणाद् ऊर्ध्वं मुक्तिं संपादयेन् न तत् ॥ ४१ ॥ प्राग् एवेदं चोदितं परिहृतं च न पुनः शंकनीयम् इति चेत् न, परिहारांतरोपदर्शनार्थत्वात् पुनश् चोद्य- करणस्य । तथा हि — सहकारिविशेषस्यापेक्षणीयस्य भाविनः । तदैवासत्त्वतो नेति स्फुटं केचित् प्रचक्षते ॥ ४२ ॥ कः पुनर् असौ सहकारी संपूर्णेनापि रत्नत्रयेणापेक्ष्यते ? यदभावात् तन्मुक्तिम् अर्हतो न संपादयेत्; इति चेत्; — १०स तु शक्तिविशेषः स्याज् जीवस्याघातिकर्मणाम् । नामादीनां त्रयाणां हि निर्जराकृद् धि निश्चितः ॥ ४३ ॥ दंडकपाटप्रतरलोकपूरणक्रियानुमेयो ऽपकर्षणपरप्रकृतिसंक्रमणहेतुर् वा भगवतः स्वपरिणामविशेषः शक्ति- विशेषः सो ṃतरंगः सहकारी निश्रेयसोत्पत्तौ रत्नत्रयस्य, तदभावे नामाद्यघातिकर्मत्रयस्य निर्जरानुपपत्ते- र् निःश्रेयसानुत्पत्तेः । आयुषस् तु यथाकालम् अनुभवाद् एव निर्जरा न पुनर् उपक्रमात् तस्यानपवर्त्यत्वात् । तदपेक्षं क्षायिकरत्नत्रयं सयोगकेवलिनः प्रथमसमये मुक्तिं न संपादयत्य् एव तदा तत्सहकारिणो ऽसत्त्वात् ॥ १५क्षायिकत्वान् न सापेक्षम् अर्हद् रत्नत्रयं यदि । किन् न क्षीणकषायस्य दृक्चारित्रे तथा मते ॥ ४४ ॥ केवलापेक्षिणी ते हि यथा तद्वच् च तत्त्रयम् । सहकारिव्यपेक्षं स्यात् क्षायिकत्वे नपेक्षिता ॥ ४५ ॥ न क्षायिकत्वे पि रत्नत्रयस्य सहकारिविशेषापेक्षणं ऽक्षायिकभावानां न हानिर् नापि वृद्धिर् इति प्रवचनेन बाध्यते, क्षायिकत्वे निरपेक्षत्ववचनात् । क्षायिको हि भावः सकलस्वप्रतिबंधक्षयाद् आविर्भूतो नात्मलाभे किंचिद् अपेक्षतेऽ येन तदभावे तस्य हानिस् तत्प्रकर्षे च वृद्धिर् इति । तत्प्रतिषेधपरं प्रवचनं कृत्स्नकर्मक्षयकरणे २०सहकारिविशेषापेक्षणं कथं बाधते ? न च क्षायिकत्वं तत्र तदनपेक्षत्वेन व्याप्तं, क्षीणकषायदर्शनचारित्रयोः क्षायिकत्वे पि मुक्त्युत्पादने केवलापेक्षित्वस्य सुप्रसिद्धत्वात् । ताभ्यां तद्बाधकहेतोर् व्यभिचारात् । ततो स्ति सहकारी तद्रत्नत्रयस्यापेक्षणीयो युक्त्यागमाविरुद्धत्वात् ॥ न च तेन विरुध्येत त्रैविध्यं मोक्षवर्त्मनः । विशिष्टकालयुक्तस्य तत्त्रयस्यैव शक्तितः ॥ ४६ ॥ क्षायिकरत्नत्रयपरिणामतो ह्य् आत्मैव क्षायिकरत्नत्रयं तस्य विशिष्टकालापेक्षः शक्तिविशेषः ततो २५ऽनार्थांतरं येन तत्सहितस्य दर्शनादित्रयस्य मोक्षवर्त्मनस् त्रैविध्यं विरुध्यते ॥ तेनायोगिजिनस्यांत्यक्षणवर्ति प्रकीर्तितम् । रत्नत्रयम् अशेषाघविघातकरणं ध्रुवम् ॥ ४७ ॥ ततो नान्यो स्ति मोक्षस्य साक्षान् मार्गो विशेषतः । पूर्वावधारणं येन न व्यवस्थाम् इयर्ति नः ॥ ४८ ॥ नन्व् एवम् अप्य् अवधारणे तदेकांतानुषंग इति चेत्, नायम् अनेकांतवादिनाम् उपालंभो नयार्पणाद् एकांतस्येष्टत्वात्, प्रमाणार्पणाद् एवानेकांतस्य व्यवस्थितेः ॥ ३०ज्ञानाद् एवाशरीरत्वसिद्धिर् इत्य् अवधारणम् । सहकारिविशेषस्यापेक्षयास्त्व् इति केचन ॥ ४९ ॥ तत्त्वज्ञानम् एव निःश्रेयसहेतुर् इत्य् अवधारणम् अस्तु सहकारिविशेषापेक्षस्य तस्यैव निःश्रेयससंपादनसमर्थ- त्वात् । तथा सति समुत्पन्नतत्त्वज्ञानस्य योगिनः सहकारिविशेषसंनिधानात् पूर्वं स्थित्युपपत्तेर् उपदेश- प्रवृत्तेर् अविरोधात्, तदर्थं रत्नत्रयस्य मुक्तिहेतुत्वकल्पनानर्थक्यात्, तत्कल्पने पि सहकार्यपेक्षणस्यावश्यं भावित्वात्, तत्त्रयम् एव मुक्तिहेतुर् इत्य् अवधारणं मा भूद् इति केचित् ॥ ६६तेषां फलोपभोगेन प्रक्षयः कर्मणां मतः । सहकारिविशेषो स्य नासौ चारित्रतः पृथक् ॥ ५० ॥ तत्त्वज्ञानान् मिथ्याज्ञानस्य सहजस्याहार्यस्य चानेकप्रकारस्य प्रतिप्रमेयं देशादिभेदाद् उद्भवतः प्रक्षयात् तद्धे- तुकदोषनिवृत्तेः प्रवृत्त्यभावाद् अनागतस्य जन्मनो निरोधाद् उपात्तजन्मनश् च प्राकृतधर्माधर्मयोः फलभोगेन प्रक्षयणात् सकलदुःखनिवृत्तिर् आत्यंतिकी मुक्तिः, दुःखजन्मनां प्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये ०५तदनंतराभावान् निःश्रेयसम् इति कैश्चिद् वचनात्, साक्षात्कार्यकारणभावोपलब्धेस् तत्त्वज्ञानान् निःश्रेयसम् इत्य् अपरैः प्रतिपादनात्, ज्ञानेन चापवर्ग इत्य् अन्यैर् अभिधानात्, विद्यात एवाविद्यासंस्कारादिक्षयान् निर्वाणम् इतीतरै- र् अभ्युपगमात्, फलोपभोगेन संचितकर्मणां प्रक्षयः सम्यग्ज्ञानस्य मुक्त्युत्पत्तौ सहकारी ज्ञानमात्रात्मकमोक्ष- कारणवादिनाम् इष्टो न पुनर् अन्यो ऽसाधारणः कश्चित् । स च फलोपभोगो यथाकालम् उपक्रमविशेषाद् वा कर्मणां स्यात् ? न तावद् आद्यः पक्ष इत्य् आह; — १०भोक्तुः फलोपभोगो हि यथाकालं यदीष्यते । तदा कर्मक्षयः क्वातः कल्पकोटिशतैर् अपि ॥ ५१ ॥ न हि तज्जन्मन्य् उपात्तयोर् धर्माधर्मयोः जन्मांतरफलदानसमर्थयोर् यथाकालं फलोपभोगेन जन्मांतरादृते कल्पकोटिशतैर् अप्य् आत्यंतिकः क्षयः कर्तुं शक्यो विरोधात् । जन्मांतरे शक्य इति चेन् न, साक्षादुत्पन्न- सकलतत्त्वज्ञानस्य जन्मांतरासंभवात् । न च तस्य तज्जन्मफलदानसमर्थत्वे च धर्माधर्मौ प्रादुर्भवत इति शक्यं वक्तुं प्रमाणाभावात् । तज्जन्मनि मोक्षार्हस्य कुतश्चिद् अनुष्ठानाद् धर्माधर्मौ तज्जन्मफलदानसमर्थौ १५प्रादुर्भवतः तज्जन्ममोक्षार्हधर्माधर्मत्वाद् इत्य् अप्य् अयुक्तं हेतोर् अन्यथानुपपत्त्यभावात् । यौ जन्मांतरफलदान- समर्थौ तौ न तज्जन्ममोक्षार्हधर्माधर्मौ यथास्मदादिधर्माधर्मौ इत्य् अस्त्य् एव साध्याभावे साधनस्यानुपपत्तिर् इति चेत्, स्याद् एवं, यदि तज्जन्ममोक्षार्हधर्माधर्मत्वं जन्मांतरफलदानसमर्थत्वेन विरुध्येत, नान्यथा । तस्य तेनाविरोधे तज्जन्मनि मोक्षार्हस्यापि मोक्षाभावप्रसंगाद् विरुध्यत एवेति चेत् न, तस्य जन्मांतरेषु फलदान- समर्थयोर् अपि धर्माधर्मयोर् उपक्रमविशेषात् फलोपभोगेन प्रक्षये मोक्षोपपत्तेः । यदि पुनर् न यथाकालं २०तज्जन्ममोक्षार्हस्य धर्माधर्मौ तज्जन्मनि फलदानसमर्थौ साध्येते, किं तर्ह्य् उपक्रमविशेषाद् एव संचितकर्मणां फलोपभोगेन प्रक्षय ? इति पक्षांतरम् आयातम् ॥ विशिष्टोपक्रमाद् एव मतश् चेत् सो पि तत्त्वतः । समाधिर् एव संभाव्यश् चारित्रात्मेति नो मतम् ॥ ५२ ॥ यस्माद् उपक्रमविशेषात् कर्मणां फलोपभोगो योगिनो ऽभिमतः स समाधिर् एव तत्त्वतः संभाव्यते, समाधा- व् उत्थापितधर्मजनितायाम् ऋद्धौ नानाशरीरादिनिर्माणद्वारेण संचितकर्मफलानुभवस्येष्टत्वात् । समाधिश् चारित्रात्मक २५एवेति चारित्रान् मुक्तिसिद्धेः सिद्धं स्याद्वादिनां मतं सम्यक्त्वज्ञानानंतरीयकत्वाच् चारित्रस्य ॥ सम्यग्ज्ञानं विशिष्टं चेत् समाधिः सा विशिष्टता । तस्य कर्मफलध्वंसशक्तिर् नामांतरं ननु ॥ ५३ ॥ मिथ्याभिमाननिर्मुक्तिर् ज्ञानस्येष्टं हि दर्शनम् । ज्ञानत्वं चार्थविज्ञाप्तिश् चर्यात्वं कर्महंतृता ॥ ५४ ॥ शक्तित्रयात्मकाद् एव सम्यग्ज्ञानाद् अदेहता । सिद्धा रत्नत्रयाद् एव तेषां नामांतरोदितात् ॥ ५५ ॥ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः, सम्यग्ज्ञानं मिथ्याभिनिवेशमिथ्याचरणाभावविशिष्टम् इति वा न ३०कश्चिद् अर्थभेदः, प्रक्रियामात्रस्य भेदान् नामांतरकरणात् ॥ एतेन ज्ञानवैराग्यान् मुक्तिप्राप्त्यवधारणम् । न स्याद्वादविघातायेत्य् उक्तं बोद्धव्यम् अंजसा ॥ ५६ ॥ तत्त्वज्ञानं मिथ्याभिनिवेशरहितं सद्दर्शनम् अन्वाकर्षति, वैराग्यं तु चारित्रम् एवेति रत्नत्रयाद् एव मुक्तिर् इत्य् अ- वधारणं बलाद् अवस्थितं । "दुःखे विपर्यासमतिस्तृष्णा वा बंधकारणं । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छती" त्य् अप्य् अर्हन्मतसमाश्रयणम् एवानेन निगदितं; दर्शनज्ञानयोः कथंचिद् भेदान् मतांतरासिद्धेः ॥ ६७न चात्र सर्वथैकत्वं ज्ञानदर्शनयोस् तथा । कथंचिद् भेदसंसिद्धिर् लक्षणादिविशेषतः ॥ ५७ ॥ न हि भिन्नलक्षणत्वं भिन्नसंज्ञासंख्याप्रतिभासत्वं वा कथंचिद् भेदं व्यभिचरति; तेजो ṃभसोर् भिन्नलक्षणयोर् एक- पुद्गलद्रव्यात्मकत्वे पि पर्यायार्थतो भेदप्रतीतेः; शक्रपुरंदरादिसंज्ञाभेदिनो देवराजार्थस्यैकत्वे पि शकनपूर्दा- रणादिपर्यायतो भेदनिश्चयात्; जलम् आप इति भिन्नसंख्यस्य तोयद्रव्यस्यैकत्वे पि शक्त्यैकत्वनानात्वपर्या- ०५यतो भेदस्याप्रतिहतत्वात्, स्पष्टास्पष्टप्रतिभासविषयस्य पादपस्यैकत्वे पि तथाग्राह्यत्वपर्यायार्थाद् एशान् नानात्व- व्यवस्थितेः । अन्यथा स्वेष्टतत्त्वभेदासिद्धेः सर्वम् एकम् आसज्येत । इति क्वचित् कस्यचित् कुतश्चिद् भेदं साधयता लक्षणादिभेदाद् दर्शनज्ञानयोर् अपि भेदो भ्युपगंतव्यः ॥ तत एव न चारित्रं ज्ञानं तादात्म्यम् ऋच्छति । पर्यायार्थप्रधानत्वविवक्षातो मुनेर् इह ॥ ५८ ॥ न ज्ञानं चारित्रात्मकम् एव ततो भिन्नलक्षणत्वाद् दर्शनवद् इत्य् अत्र न स्वसिद्धांतविरोधः पर्यायार्थप्रधान- १०त्वस्येह सूत्रे सूत्रकारेण विवक्षितत्वात् ॥ द्रव्यार्थस्य प्रधानत्वविवक्षायां तु तत्त्वतः । भवेद् आत्मैव संसारो मोक्षस् तद्धेतुर् एव च ॥ ५९ ॥ तथा च सूत्रकारस्य क्व तद्भेदोपदेशना । द्रव्यार्थस्याप्य् अशुद्धस्यावांतराभेदसंश्रयात् ॥ ६० ॥ यथा समस्तैक्यसंग्रहो द्रव्यार्थिकः शुद्धस् तथावांतरैक्यग्रहो प्य् अशुद्ध इति तद्विवक्षायां संसारमोक्षतदु- पायानां भेदाप्रसिद्धेर् आत्मद्रव्यस्यैवैकस्य व्यवस्थानात् तद्भेददेशना क्व व्यवतिष्ठेत ? ततः सैव सूत्रकारस्य १५पर्यायार्थप्रधानत्वविवक्षां गमयति, ताम् अंतरेण भेददेशनानुपपत्तेः । ये तु दर्शनज्ञानयोर् ज्ञानचारित्रयोर् वा सर्वथैकत्वं प्रतिपद्यंते ते कालाभेदाद् देशाभेदात् सामानाधिकरण्याद् वा ? गत्यंतराभावात् । न चैते सद्धेतवो ऽनैकांतिकत्वाद् विरुद्धत्वाच् चेति निवेदयति; — कालाभेदाद् अभिन्नत्वं तयोर् एकांततो यदि । तदैकक्षणवृत्तीनाम् अर्थानां भिन्नता कुतः ॥ ६१ ॥ देशाभेदाद् अभेदश् चेत् कालाकाशादिभिन्नता । सामानाधिकरण्याच् चेत् तत एवास्तु भिन्नता ॥ ६२ ॥ २०सामानाधिकरण्यस्य कथंचिद् भिदया विना । नीलतोत्पलतादीनां जातु क्वचिद् अदर्शनात् ॥ ६३ ॥ न हि नीलतोत्पलत्वादीनाम् एकद्रव्यवृत्तितया सामानाधिकरण्यं कथंचिद् भेदम् अंतरेणोपपद्यते, येनैकजीव- द्रव्यवृत्तित्वेन दर्शनादीनां सामानाधिकरण्यं तथाभेदसाधनाद् विरुद्धं न स्यात् ॥ मिथ्याश्रद्धानविज्ञानचर्याविच्छित्तिलक्षणम् । कार्यं भिन्नं दृगादीनां नैकांताभिदि संभवि ॥ ६४ ॥ सद्दर्शनस्य हि कार्यं मिथ्याश्रद्धानविच्छित्तिः, संज्ञानस्य मिथ्याज्ञानविच्छित्तिः, सच्चारित्रस्य मिथ्या- २५चरणविच्छित्तिर् इति च भिन्नानि दर्शनादीनि भिन्नकार्यत्वात् सुखदुःखादिवत् । पावकादिनानैकांत इति चेन् न, तस्यापि स्वभावभेदम् अंतरेण दाहपाकाद्यनेककार्यकारित्वायोगात् । दृङ्मोहविगमज्ञानावरणध्वंसवृत्तमुट्– । संक्षयात्मकहेतोश् च भेदस् तद्भिदि सिद्ध्यति ॥ ६५ ॥ दर्शनमोहविगमज्ञानावरणध्वंसवृत्तमोहसंक्षयात्मका हेतवो दर्शनादीनां भेदम् अंतरेण न हि परस्परं भिन्ना घटंते येन तद्भेदात् तेषां कथंचिद् भेदो न सिद्ध्येत् । चक्षुराद्यनेककारणेनैकेन रूपज्ञानेन व्यभिचारी ३०कारणभेदो भिदि साध्यायाम् इति चेन् न, तस्यानेकस्वरूपत्वसिद्धेः । कथम् अन्यथा भिन्नयवादिवीजकारणा यवांकुरादयः सिद्ध्येयुः परस्परभिन्नाः । न चैककारणनिष्पाद्ये कार्यैकस्वरूपे कारणांतरं प्रवर्तमानं सफलं । सहकारित्वात् सफलम् इति चेत्, किं पुनर् इदं सहकारिकारणम् अनुपकारकम् अपेक्षणीयं ? तदुपादानस्यो- ६८पकारकं तद् इति चेन् न, तत्कारणत्वानुषंगात् । साक्षात्कार्ये व्याप्रियमाणम् उपादानेन सह तत्करणशीलं हि सहकारि, न पुनः कारणम् उपकुर्वाणं । तस्य कारणकारणत्वेनानुकूलकारणत्वाद् इति चेत्, तर्हि सहकारि- साध्यरूपतोपादानसाध्यरूपतायाः परा प्रसिद्धा कार्यस्येति न किंचिद् अनेककारणम् एकस्वभावं, येन हेतोर् व्य- भिचारित्वाद् दर्शनादीनां स्वभावभेदो न सिद्ध्येत् ॥ ०५तेषां पूर्वस्य लाभे पि भाज्यत्वाद् उत्तरस्य च । नैकांतेनैकता युक्ता हर्षामर्षादिभेदवत् ॥ ६६ ॥ न चेदम् असिद्धं साधनम्; — तत्त्वश्रद्धानलाभे हि विशिष्टं श्रुतम् आप्यते । नावश्यं नापि तल्लाभे यथाख्यातम् अमोहकम् ॥ ६७ ॥ न ह्य् एवं विरुद्धधर्माध्यासे पि दर्शनादीनां सर्वथैकत्वं युक्तम् अतिप्रसंगात् । न च स्याद्वादिनः किंचिद् वि- रुद्धधर्माधिकरणं सर्वथैकम् अस्ति तस्य कथंचिद् भिन्नरूपत्वव्यवस्थितेः । न च सत्त्वादयो धर्मा निर्बाधबोधो- १०पदर्शिताः क्वचिद् एकत्रापि विरुद्धा येन विरुद्धधर्माधिकरणम् एकं वस्तु परमार्थतः न सिद्ध्येत् । अनुपलंभसा- धनत्वात् सर्वत्र विरोधस्यान्यथा स्वभावेनापि स्वभाववतो विरोधानुषंगात् । ततो न विरुद्धधर्मा- ध्यासो व्यभिचारी ॥ नन्व् एवम् उत्तरस्यापि लाभे पूर्वस्य भाज्यता । प्राप्ता ततो न तेषां स्यात् सह निर्वाणहेतुता ॥ ६८ ॥ न हि पूर्वस्य लाभे भजनीयम् उत्तरम् उत्तरस्य तु लाभे नियतः पूर्वलाभ इति युक्तं, तद्विरुद्धधर्माध्यासस्या- १५विशेषात्, उत्तरस्यापि लाभे पूर्वस्य भाज्यताप्राप्तेर् इत्य् अस्याभिमननम् ॥ तत्रोपादीयसंभूतेर् ऊपादानास्तिता गतेः । कटादिकार्यसंभूतेस् तदुपादानसत्त्ववत् ॥ ६९ ॥ उपादेयं हि चारित्रं पूर्वज्ञानस्य वीक्षते । तद्भावभावितादृष्टेस् तद्वज्ज्ञानदृशो मतम् ॥ ७० ॥ न हि तद्भावभावितायां दृष्टायाम् अपि कस्यचित् तदुपादेयता नास्तीति युक्तं, कटादिवत् सर्वस्यापि वीरणाद्युपादेयत्वाभावानुषक्तेः । न चोपादेयसंभूतिर् उपादानास्तितां न गमयति कटादिसंभूतेर् वीरणाद्यस्ति- २०त्वस्यागतिप्रसंगात्, येनोत्तरस्योपादेयस्य लाभे पूर्वलाभो नियतो न भवेत् । तत एवोपादानस्य लाभे नोत्तरस्य नियतो लाभः कारणानाम् अवश्यं कार्यवत्त्वाभावात् । समर्थस्य कारणस्य कार्यवत्त्वम् एवेति चेन् न, तस्येहाविवक्षितत्वात् । तद्विवक्षायां तु पूर्वस्य लाभे नोत्तरं भजनीयम् उच्यते स्वयम् अविरोधात् । इति दर्शना- दीनां विरुद्धधर्माध्यासाविशेषे प्य् उपादानोपादेयभावाद् उत्तरं पूर्वास्तितानियतं न तु पूर्वम् उत्तरास्तित्वगमकम् ॥ ननूपादेयसंभूतिर् उपादानोपमर्दनात् । दृष्टेति नोत्तरोद्भूतौ पूर्वस्यास्तित्वसंगतिः ॥ ७१ ॥ २५सत्य् अप्य् उपादानोपादेयभावे दर्शनादीनां नोपादेयस्य संभवः पूर्वस्यास्तितां स्वकाले गमयति तदुपमर्दनेन तदुद्भूतेः । अन्यथोत्तरप्रदीपज्वालादेर् अस्तित्वप्रसक्तिः । तथा च कुतस् तत्कार्यकारणभावः समानकालत्वात् सव्येतरगोविषाणवद् इत्य् अस्याकूतम् ॥ सत्यं कथंचिद् इष्टत्वात् प्राङाशस्योत्तरोद्भवे । सर्वथा तु न तन्नाशः कार्योत्पत्तिविरोधतः ॥ ७२ ॥ ज्ञानोत्पत्तौ हि सद्दृष्टिस् तद्विशिष्टो पजायते । पूर्वाविशिष्टरूपेण नश्यतीति सुनिश्चितम् ॥ ७३ ॥ ३०चारित्रोत्पत्तिकाले च पूर्वदृग्ज्ञानयोश् च्युतिः । चर्याविशिष्टयोर् भूतिस् तत्सकृत्त्रयसंभवः ॥ ७४ ॥ दर्शनपरिणामपरिणतो ह्य् आत्मा दर्शनं, तदुपादानं विशिष्टज्ञानपरिणामस्य निष्पत्तेः पर्यायमात्रस्य निरन्वयस्य जीवादिद्रव्यमात्रस्य च सर्वथोपादानत्वायोगात् कूर्मरोमादिवत् । तत्र नश्यत्य् एव दर्शनपरिणामे विशिष्टज्ञानात्मतयात्मा परिणमते, विशिष्टज्ञानासहचारितेन रूपेण दर्शनस्य विनाशात् तत्सहचरितेन ६९रूपेणोत्पादात् । अन्यथा विशिष्टज्ञानसहचरितरूपतयोत्पत्तिविरोधात् पूर्ववत् । तथा दर्शनज्ञानपरिणतो जीवो दर्शनज्ञाने, ते चारित्रस्योपादानं, पर्यायविशेषात्मकस्य द्रव्यस्योपादानत्वप्रतीतेर् घटपरिणमनसमर्थपर्या- यात्मकमृद्द्रव्यस्य घटोपादानवत्त्ववत् । तत्र नश्यतोर् एव दर्शनज्ञानपरिणामयोर् आत्मा चारित्रपरिणामम् इयर्ति चारित्रासहचरितेन रूपेण तयोर् विनाशाच् चारित्रसहचरितेनोत्पादात् । अन्यथा पूर्ववच्चारित्रासहचरितरूपत्व- ०५प्रसंगात् । इति कथंचित् पूर्वरूपविनाशस्योत्तरपरिणामोत्पत्त्यविशिष्टत्वात् सत्यम् उपादानोपमर्दनेनोपादेयस्य भवनं । न चैवं सकृद्दर्शनादित्रयस्य संभवो विरुध्यते चारित्रकाले दर्शनज्ञानयोः सर्वथा विनाशाभावात् । एतेन सकृद्दर्शनज्ञानद्वयसंभवो पि क्वचिन् न विरुध्यते इत्य् उक्तं वेदितव्यं, विशिष्टज्ञानकार्यस्य दर्शनस्य सर्वथा विनाशानुपपत्तेः, कार्यकालम् अप्राप्नुवतः कारणत्वविरोधात् प्रलीनतमवत्, ततः कार्योत्पत्तेर् अ- योगाद् गत्यंतरासंभवात् ॥ १०नन्व् अत्र क्षायिकी दृष्टिर् ज्ञानोत्पत्तौ न नश्यति । तदपर्यंतताहानेर् इत्य् असिद्धांतविद्वचः ॥ ७५ ॥ क्षायिकदर्शनं ज्ञानोत्पत्तौ न नश्यत्य् एवानंतत्वात् क्षायिकज्ञानवत्, अन्यथा तदपर्यन्तत्वस्यागमोक्तस्य हानिप्रसंगात् । ततो न दर्शनज्ञानयोर् ज्ञानचारित्रयोर् वा कथंचिद् उपादानोपादेयता युक्ता । इति ब्रुवाणो न सिद्धान्तवेदी ॥ सिद्धान्ते क्षायिकत्वेन तदपर्यन्ततोक्तितः । सर्वथा तदविध्वंसे कौटस्थ्यस्य प्रसङ्गतः ॥ ७६ ॥ १५तथोत्पादव्ययध्रौव्ययुक्तं सद् इति हीयते । प्रतिक्षणमतो भावः क्षायिको पि त्रिलक्षणः ॥ ७७ ॥ ननु च पूर्वसमयोपाधितया क्षायिकस्य भावस्य विनाशाद् उत्तरसमयोपाधितयोत्पादात् स्वस्वभावेन सदा स्थानात् त्रिलक्षणत्त्वोपपत्तेः, न सिद्धान्तम् अनवबुध्य क्षायिकदर्शनस्य ज्ञानकाले स्थितिं ब्रूते येन तथा वचो ऽसिद्धान्तवेदिनः स्याद् इति चेत्; — पूर्वोत्तरक्षणोपाधिस्वभावक्षयजन्मनोः । क्षायिकत्वेनावस्थाने स यथैव त्रिलक्षणः ॥ ७८ ॥ २०तथा हेत्वन्तरोन्मुक्तयुक्तरूपेण विच्युतौ । जातौ च क्षायिकत्वेन स्थितौ किमु न तादृशः ॥ ७९ ॥ क्षायिकदर्शनं तावन् मुक्तेर् हेतुस् ततो हेत्वन्तरं विशिष्टं ज्ञानं चारित्रं च, तदुन्मुक्तरूपेण तस्य नाशे तद्युक्तरूपेण जन्मनि क्षायिकत्वेन स्थाने त्रिलक्षणत्वं भवत्य् एव; तथा क्षायिकदर्शनज्ञानद्वयस्य मुक्तिहेतो- र् दर्शनज्ञानचारित्रत्रयस्य वा हेत्वंतरं चारित्रम् अघातित्रयनिर्जराकारी क्रियाविशेषः कालादिविशेषश् च, तेनोन्मुक्तया प्राक्तन्या युक्तरूपया चोत्तरया नाशे जन्मनि च क्षायिकत्वेन स्थाने वा तस्य त्रिलक्षण- २५त्वम् अनेन व्याख्यातम् इति क्षायिको भावस् त्रिलक्षणः सिद्धः । ननु तस्य हेत्वंतरेणोन्मुक्तता हेत्वंतरस्य प्रागभाव एव, तेन युक्तता तदुत्पाद एव, न चान्यस्याभावोत्पादौ क्षायिकस्य युक्तौ, येनैवं त्रिलक्षणता स्यात् । इति चेत्; तर्हि पूर्वोत्तरसमययोस् तदुपाधिभूतयोर् नाशोत्पादौ कथं तस्य स्यातां यतो ऽसौ स्वयं स्थितो पि सर्वतदपेक्षया त्रिलक्षणः स्याद् इति कौटस्थ्यम् आयातम् । तथा च सिद्धान्तविरोधः परमत- प्रवेशात् । यदि पुनस् तस्य पूर्वसमयेन विशिष्टतोत्तरसमयेन च तत्स्वभावभूतता ततस् तद्विनाशोत्पादौ ३०तस्येति मतं, तदा हेत्वंतरेणोन्मुक्तता युक्तता च तद्भावेन तद्भावेन च विशिष्टता तस्य स्वभावभूततैवेति तन्नाशोत्पादौ कथं न तस्य स्यातां यतो नैवं त्रिलक्षणो सौ भवेत् । ततो युक्तं क्षायिकानाम् अपि कथंचिद् उ- पादानोपादेयत्त्वम् । कारणं यदि सद्दृष्टिः सद्बोधस्य तदा न किम् । तदनन्तरम् उत्पादः केवलस्येति केचन ॥ ८० ॥ तदसत्तत्प्रतिद्वंद्विकर्माभावे तथेष्टितः । कारणं हि स्वकार्यस्याप्रतिबंधिप्रभावकम् ॥ ८१ ॥ ७०न हि क्षायिकदर्शनं केवलज्ञानावरणादिभिः सहितं केवलज्ञानस्य प्रभवं प्रयोजयति, तैस् तत्प्रभावत्वा- शक्तेस् तस्य प्रतिबंधात् येन तदनंतरं तस्योत्पादः स्यात् । तैर् विमुक्तं तु दर्शनं केवलस्य प्रभावकम् एव तथेष्टत्वात्, कारणस्याप्रतिबंधस्य स्वकार्यजनकत्वप्रतीतेः । सद्बोधपूर्वकत्वे पि चारित्रस्य समुद्भवः । प्राग् एव केवलान् न स्याद् इत्य् एतच् च न युक्तिमत् ॥ ८२ ॥ ०५समुच्छिन्नक्रियस्यातो ध्यानस्याविनिवर्तिनः । साक्षात्संसारविच्छेदसमर्थस्य प्रसूतितः ॥ ८३ ॥ यथैवापूर्णचारित्रम् अपूर्णज्ञानहेतुकम् । तथा तत् किन् न संपूर्णं पूर्णज्ञाननिबंधनम् ॥ ८४ ॥ तन् न ज्ञानपूर्वकतां चारित्रं व्यभिचरति । प्राग् एव क्षायिकं पूर्णं क्षायिकत्वेन केवलात् । न त्व् अघातिप्रतिध्वंसिकरणोपेतरूपतः ॥ ८५ ॥ केवलात् तत्प्राग् एव क्षायिकं यथाख्यातचारित्रं सम्पूर्णं ज्ञानकारणकम् इति न शंकनीयं, तस्य मुक्त्यु- १०त्पादने सहकारिविशेषापेक्षितया पूर्णत्वानुपपत्तेः । विवक्षितस्वकार्यकरणेंत्य् अक्षणप्राप्तत्वं हि संपूर्णं, तच् च न केवलात् प्राग् अस्ति चारित्रस्य, ततो ऽप्य् ऊर्ध्वम् अघातिप्रतिध्वंसिकरणोपेतरूपतया संपूर्णस्य तस्योदयात् । न च ऽयथाख्यातं पूर्णं चारित्रम् इति प्रवचनस्यैवं बाधास्तिऽ तस्य क्षायिकत्वेन तत्र पूर्णत्वाभिधानात् । न हि सकलमोहक्षयाद् उद्भवच्चारित्रम् अंशतो पि मलवद् इति शश्वदमलवदात्यंतिकं तदभिष्टूयते । कथं पुनस् तद- संपूर्णाद् एव ज्ञानात् क्षायोपशमिकाद् उत्पद्यमानं तथापि संपूर्णम् इति चेत् न, सकलश्रुताशेषतत्त्वार्थपरिच्छे- १५दिनस् तस्योत्पत्तेः । पूर्णं तत एव तद् अस्त्व् इति चेन् न, विशिष्टस्य रूपस्य तदनंतरम् अभावात् । किं तद्विशिष्टं रूपं चारित्रस्येति चेत्, नामाद्यघातिकर्मत्रयनिर्जरणसमर्थं समुच्छिन्नक्रियाप्रतिपातिध्यानम् इत्य् उक्तप्रायं । तद्रूपावरणं कर्म नवमं न प्रसज्यते । चारित्रमोहनीयस्य क्षयाद् एव तदुद्भवात् ॥ ८६ ॥ यद् यद् आत्मकं तत् तद् आवरककर्मणः क्षयाद् उद्भवति, यथा केवलज्ञानस्वरूपं तदावरणकर्मणः क्षयात् । चारित्रात्मकं च प्रकृतम् आत्मनो रूपम् इति चारित्रमोहनीयकर्मण एव क्षयाद् उद्भवति । न पुनस् तदावरणं २०कर्म नवमं प्रसज्यते ऽन्यथातिप्रसङ्गात् । क्षीणमोहस्य किं न स्याद् एवं तद् इति चेन् न वै । तदा कालविशेषस्य तादृशो ऽसम्भवित्वतः ॥ ८७ ॥ तथा केवलबोधस्य सहायस्याप्य् असंभवात् । स्वसामग्रया विना कार्यं न हि जातुचिद् ईक्ष्यते ॥ ८८ ॥ कालादिसामग्रीको हि मोहक्षयस् तद्रूपाविर्भावहेतुर् न केवलस् तथाप्रतीतेः । क्षीणे पि मोहनीयाख्ये कर्मणि प्रथमक्षणे । यथा क्षीणकषायस्य शक्तिर् अन्त्यक्षणे मता ॥ ८९ ॥ २५ज्ञानावृत्यादिकर्माणि हंतुं तद्वदयोगिनः । पर्यंतक्षण एव स्याच् छेपकर्मक्षये ऽप्य् असौ ॥ ९० ॥ कर्मनिर्जरणशक्तिर् जीवस्य सम्यग्दर्शने सम्यग्ज्ञाने सम्यक्चारित्रे चान्तर्भवेत् ततो न्या वा स्यात् । तत्र न तावत् सम्यग्दर्शने ज्ञानावरणादिकर्मप्रकृतिचतुर्दशकनिर्जरणशक्तिर् अन्तर्भवत्य् असंयतसम्यग्दृष्ट्याद्यप्रमत्तपर्यंतगु- णस्थानेष्व् अन्यतमगुणस्थाने दर्शनमोहक्षयात् तदाविर्भावप्रसक्तेः । ज्ञाने सान्तर्भवतीति चायुक्तं, क्षायिकेनैतद- न्तर्भावे सयोगिकेवलिनः केवलेन सहाविर्भावापत्तेः । क्षायोपशमिके तदन्तर्भावे तेन सहोत्पादप्रसक्तेः । ३०क्षायोपशमिके चारित्रे तदन्तर्भावे तेनैव सह प्रादुर्भावानुषंगात् । क्षायिके तदन्तर्भावे क्षीणकषायस्य प्रथमे क्षणे तदुद्भूतेर् निद्राप्रचलयोर् ज्ञानावरणादिप्रकृतिचतुर्दशकस्य च निर्जरणप्रसक्तेर् नोपांत्यसमये अन्त्यक्षणे च तन्निर्जरा स्यात् । दर्शनादिषु तदनन्तर्भावे तदावारकं कर्मान्तरं प्रसज्येत, दर्शनमोहज्ञानावरणचारित्र- मोहानां तदावारकत्वानुपपत्तेः । वीर्यान्तरायस् तदावारक इति चेन् न, तत्क्षयानन्तरं तदुद्भवप्रसंगात् । तथा चान्योन्याश्रयणं–सति वीर्यान्तरायक्षये तन्निर्जरणशक्त्याविर्भावस् तस्मिंश् च सति वीर्यान्तरायक्षय ७१इति । एतेनः ज्ञानावरणप्रकृतिपंचकदर्शनावरणप्रकृतिचतुष्टयान्तराय प्रकृतिपचंकानां तन्निर्जरणशक्तेर् आ- वारकत्वे ऽन्योन्याश्रयणं व्याख्यातम् । नामादिचतुष्टयं तु न तस्याः प्रतिबंधकम् तस्यात्मस्वरूपाघातित्वेन कथनात् । न च सर्वथानावृत्तिर् एव सा सर्वदा तत्क्षयणीयकर्मप्रकृत्यभावानुषंगात् । स्यान् मतं, चारित्र- मोहक्षये तदाविर्भावाच् चारित्र एवान्तर्भावो विभाव्यते । न च क्षीणकषायस्य प्रथमसमये तदाविर्भाव- ०५प्रसंगः कालविशेषापेक्षत्वात् तदाविर्भावस्य । प्रधानं हि कारणं मोहक्षयस् तदाविर्भावे सहकारिकारणम् अंत्य- समयम् अन्तरेण न तत्र समर्थं, तद्भाव एव तदाविर्भावाद् इति । तर्हि नामाद्यघातिकर्मनिर्जरणशक्तिर् अपि चारित्रे न्तर्भाव्यते । तन् नापि क्षायिके न क्षायोपशमिके दर्शने नापि ज्ञाने क्षायोपशमिके क्षायिके वा तेनैव सह तदाविर्भावप्रसंगात् । न चानावरणा सा सर्वदाविर्भावप्रसंगात् संसारानुपपत्तेः । न ज्ञान- दर्शनावरणान्तरायैः प्रतिबद्धा तेषां ज्ञानादिप्रतिबंधकत्वेन तदप्रतिबंधकत्वात् । नापि नामाद्यघातिकर्म- १०भिस् तत्क्षयानंतरं तदुत्पादप्रसक्तेः । तथा चान्योन्याश्रयणात् सिद्धे नामाद्यघातिक्षये तन्निर्जरणशक्त्या- विर्भावात् तत्सिद्धौ नामाद्यघातिक्षयात् । इति चारित्रमोहस् तस्याः प्रतिबंधकः सिद्धः । क्षीणकषायप्रथम- समये तदाविर्भावप्रसक्तिर् अपि न वाच्या, कालविशेषस्य सहकारिणोपेक्षणीयस्य तदा विरहात् । प्रधानं हि कारणं मोहक्षयो नामादिनिर्जरणशक्तेर् नायोगकेवलिगुणस्थानोपान्त्यान्त्यसमयं सहकारिणम् अन्तरेण ताम् उपजनयितुम् अलं सत्य् अपि केवले ततः प्राक्तदनुत्पत्तेर् इति । न सा मोहक्षयनिमित्तापि क्षीणकषायप्रथम- १५क्षणे प्रादुर्भवति, नापि तदावरणं कर्म नवमं प्रसज्यते इति स्थितं कालादिसहकारिविशेषापेक्षक्षायिकं चारित्रं क्षायिकत्वेन संपूर्णम् अपि मुक्त्युत्पादने साक्षाद् असमर्थम् केवलात् प्राक्कालभावि तदकारकम् केवलोत्तर- कालाभावि तु साक्षान् मोक्षकारणं संपूर्णं केवलकारणकम् अन्यथा तदघटनात् । कालापेक्षितया वृत्तम् असमर्थं यदीष्यते । द्व्यादिसिद्धक्षणोत्पादे तदन्त्यं तादृग् इत्य् असत् ॥ ९१ ॥ प्राच्यसिद्धक्षणोत्पादापेक्षया मोक्षवर्त्मनि । विचारप्रस्तुतेर् एवं कार्यकारणतास्थितेः ॥ ९२ ॥ २०न हि द्व्यादिसिद्धक्षणैः सहायोगिकेवलिचरम् असमयवर्तिनो रत्नत्रयस्य कार्यकारणभावो विचारयितुम् उपक्रांतो येन तत्र तस्यासामर्थ्यं प्रसज्यते । किं तर्हि ? प्रथमसिद्धक्षणेन सह; तत्र च तत्समर्थम् एवेत्य् असच्चोद्यम् एतत् । कथम् अ- न्यथाग्निः प्रथमधूमक्षणम् उपजनयन्न् अपि तत्र समर्थः स्यात् ? धूमक्षणजनितद्वितीयादिधूमक्षणोत्पादे तस्यास- मर्थत्वेन प्रथमधूमक्षणोत्पादने प्य् असामर्थ्ये प्रसक्तेः । तथा च न किंचित् कस्यचित् समर्थं कारणं, न चासमर्था- त् कारणाद् उत्पत्तिर् इति क्वेयं वराकी तिष्ठेत् कार्यकारणता? कालान्तरस्थायिनो ऽग्ने स्वकारणाद् उत्पन्नो धूमः काला- २५न्तरस्थायी स्कन्ध एक एवेति स तस्य कारणं प्रतीयते तथा व्यवहाराद् अन्यथा तदभावाद् इति चेत्, तर्हि सयोगिकेवलिरत्नत्रयम् अयोगिकेवलिचरम् असमयपर्यंतम् एकम् एव तदनन्तर्भाविनः सिद्धत्वपर्यायस्यानंतस्यैकस्य कारणम् इत्य् आयातम्, तच् च नानिष्टम्, व्यवहारनयानुरोधतस् तथेष्टत्वात् । निश्चयनयाश्रयणे तु यद् अनन्तरं मोक्षोत्पादस् तद् एव मुख्यं मोक्षस्य कारणम् अयोगिकेवलिचरम् असमयवर्ति रत्नत्रयम् इति निरवद्यम् एतत् तत्त्ववि- दाम् आभासते । ३०ततो मोहक्षयोपेतः पुमान् उद्भूतकेवलः । विशिष्टकारणं साक्षादशरीरत्वहेतुना ॥ ९३ ॥ रत्नत्रितयरूपेणायोगकेवलिनो ṃतिमे । क्षणे विवर्तते ह्य् एतद् अबाध्यं निश्चितान् नयात् ॥ ९४ ॥ व्यवहारनयाश्रित्या त्व् एतत् प्राग् एव कारणम् । मोक्षस्येति विवादेन पर्याप्तं तत्त्ववेदिनाम् ॥ ९५ ॥ संसारकारणत्रित्वासिद्धेर् निर्वाणकारणे । त्रित्वं नैवोपपद्येतेत्य् अचोद्यं न्यायदर्शिनः ॥ ९६ ॥ आद्यसूत्रस्य सामर्थ्याद् भवहेतोस् त्रयात्मनः । सूचितस्य प्रमाणेन बाधनानवतारतः ॥ ९७ ॥ ७२ऽसम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गऽ इत्याद्यसूत्रसामर्थ्यात् मिथ्यादर्शनज्ञानचारित्राणि संसारमार्ग इति सिद्धेः सिद्धम् एव संसारकारणत्रित्वं बाधकप्रमाणाभावात् ततो न संसारकारणत्रित्वासिद्धेर् निर्वाणकारण- त्रित्वानुपपत्तिचोदना कस्यचिन् न्यायदर्शिताम् आवेदयति । विपर्ययमात्रम् एव विपर्ययावैराग्यमात्रम् एव वा संसार- कारणम् इति व्यवस्थापयितुम् अशक्तेर् न संसारकारणत्रित्वस्य बाधास्ति । तथा हि । ०५मौलो हेतुर् भवस्येष्टो येषां तावद् विपर्ययः । तेषाम् उद्भूतबोधस्य घटते न भवस्थितिः ॥ ९८ ॥ अतस्मिंस् तद्ग्रहो विपर्ययः, स दोषस्य रागादेर् हेतुः, तद्भावे भावात् तदभावे ऽभावात् । सो प्य् अदृष्टस्याशुद्ध- कर्मसंज्ञितस्य, तद् अपि जन्मनस् तद्दुखस्यानेकविधस्येति मौलो भवस्य हेतुर् विपर्यय एव एषाम् अभिमतस् तेषां तावद् उद्भूततत्त्वज्ञानस्य योगिनः कथम् इह भवे स्थितिर् घटते कारणाभावे कार्योत्पत्तिविरोधात् । संसारे तिष्ठतस् तस्य यदि कश्चिद् विपर्ययः । संभाव्यते तदा किन् न दोषादिस् तन्निबंधनः ॥ ९९ ॥ १०समुत्पन्नतत्त्वज्ञानस्याप्य् अशेषतो ऽनागतविपर्ययस्यानुत्पत्तिर् न पुनः पूर्वभवोपात्तस्य पूर्वाधर्मनिबंधनस्य, ततो ऽस्य भवस्थितिर् घटत एवेति सम्भावनायां, तद्विपर्ययनिबंधनो दोषस् तद्दोषनिबंधनं चादृष्टं तददृष्ट- निमित्तं च जन्म तज्जन्मनिमित्तं च दुःखम् अनेकप्रकारं किन् न संभाव्यते ? न हि पूर्वोपात्तो विपर्यासस् तिष्ठति न पुनस् तन्निबंधनः पूर्वोपात्त एव दोषादिर् इति प्रमाणम् अस्ति तत्स्थितेर् एव प्रमाणतः सिद्धेः । तथा सति कुतो ज्ञानी वीतदोषः पुमान् परः । तत्त्वोपदेशसंतानहेतुः स्याद् भवदादिषु ॥ १०० ॥ १५पूर्वोपात्तदोषादिस्थितौ च तत्त्वोपदेशसंप्रदायाविच्छेदहेतोर् भवदादिषु विनेयेषु सर्वज्ञस्यापि परम- पुरुषस्य कुतो वीतदोषत्वं येनाज्ञोपदेशविप्रलंभनशंकिभिस् तदुक्तप्रतिपत्तये प्रेक्षावद्भिर् भवद्भिः स एव मृग्यते । यदि पुनर् न योगिनः पूर्वोपात्तो विपर्ययो स्ति नापि दोषस् तस्य क्षणिकत्वेन स्वकार्यम् अदृष्टं निर्वर्त्त्य निवृत्तेः, किं तर्ह्य् अदृष्टम् एव तत्कृतम् आस्ते तस्याक्षणिकत्वाद् अंत्येनैव कार्येण विरोधित्वात् तत्कार्यस्य च जन्म- फलानुभवनस्योपभोगेनैव निवृत्तेस् ततः पूर्वं तस्यावस्थितिर् इति मतं; तदा तत्त्वज्ञानोत्पत्तेः प्राक् तस्मिन्न् एव २०जन्मनि विपर्ययो न स्यात् पूर्वजन्मन्य् एव तस्य निवृत्तत्त्वात्, तद्वद्दोषो पीत्य् आपतितं, तत्कृतादृष्टस्यैव स्थितेः । न चैतद् युक्तं, प्रतीतिविरोधात् । यदि पुनः पूर्वजन्मविपर्ययाद् दोषस् ततो प्य् अधर्मस् तस्माद् इह जन्मनि मिथ्याज्ञानं ततो ऽपरो दोषस् ततो प्य् अधर्मस् तस्माद् अपरं मिथ्याज्ञानम् इति तावद् अस्य संतानेन प्रवृत्तिर् यावत् तत्त्वज्ञानं साक्षाद् उत्प- द्यते इति मतं; तदा तत्त्वज्ञानकाले ऽपि तत्पूर्वानंतरविपर्यासाद् दोषोत्पत्तिस् ततो प्य् अधर्मस् ततो ऽन्यो विपर्यय इति कुतस् तत्त्वज्ञानाद् अनागतविपर्ययादिनिवृत्तिः ? २५वितथाग्रहरागादिप्रादुर्भावनशक्तिभृत् । मौलो विपर्ययो नांत्य इति केचित् प्रपेदिरे ॥ १०१ ॥ मौल एव विपर्ययो वितथाग्रहरागादिप्रादुर्भावनशक्तिं बिभ्राणो मिथ्याभिनिवेशात्मकं दोषं जनयति, स चाधर्मम् अधर्मश् च जन्म तच् च दुःखात्मकं संसारं; न पुनर् अंत्यः क्रमाद् अपकृष्यमाणतज्जननशक्तिकविपर्यया- द् उत्पन्नस् तज्जननशक्तिरहितो पि, यतस्तत्त्वज्ञानकाले मिथ्याभिनिवेशात्मकदोषोत्पत्तिस् ततो प्य् अधर्मादिर् उत्पद्येतेति केचित् संप्रतिपन्नाः । ३०तेषां प्रसिद्ध एवायं भवहेतुस् त्रयात्मकः । शक्तित्रयात्मतापाये भवहेतुत्वहानितः ॥ १०२ ॥ य एव विपर्ययो मिथ्याभिनिवेशरागाद्युत्पादनशक्तिः स एव भवहेतुर् नान्य इति वदतां प्रसिद्धो मिथ्यादर्शनज्ञानचारित्रात्मको भवहेतुर् मिथ्याभिनिवेशशक्तेर् एव मिथ्यादर्शनत्वान् मिथ्यार्थग्रहणस्य स्वयं विप- र्ययस्य मिथ्याज्ञानत्वाद् रागादिप्रादुर्भवनसामर्थ्यस्य मिथ्याचारित्रत्वात् ॥ ७३ततो मिथ्याग्रहावृत्तशक्तियुक्तो विपर्ययः । मिथ्यार्थग्रहणाकारो मिथ्यात्वादिभिदोदितः ॥ १०३ ॥ न हि नाममात्रे विवादः स्याद्वादिनो स्ति क्वचिद् एकत्रार्थे नानानामकरणस्याविरोधात् । तदर्थे तु न विवादो स्ति मिथ्यात्वादिभेदेन विपर्ययस्य शक्तित्रयात्मकस्येरणात् ॥ तथा विपर्ययज्ञानासंयमात्मा विबुध्यताम् । भवहेतुर् अतत्त्वार्थश्रद्धाशक्तिस् त्रयात्मकः ॥ १०४ ॥ ०५याव् एव विपर्ययासंयमौ वितथार्थश्रद्धानशक्तियुतौ मौलौ ताव् एव भवसंतानप्रादुर्भावनसमर्थौ नांत्यौ प्रक्षीणशक्तिकाव् इति ब्रुवाणानाम् अपि भवहेतुः त्रयात्मकस् तथैव प्रत्येतव्यो विशेषाभावात् । इत्य् अविवादेन संसारकारणत्रित्वसिद्धेर् न संसारकारणत्रित्वानुपपत्तिः ॥ युक्तितश् च भवहेतोस् त्रयात्मकत्वं साधयन्न् आह; — मिथ्यादृगादिहेतुः स्यात् संसारस् तदपक्षये । क्षीयमाणत्वतो वातविकारादिजरोगवत् ॥ १०५ ॥ १०यो यदपक्षये क्षीयमाणः स तद्धेतुर् यथा वातविकाराद्यपक्षीयमाणो वातविकारादिजो रोगः । मिथ्या- दर्शनज्ञानचारित्रापक्षये क्षीयमाणश् च संसार इति । अत्र न तावद् अयं वाद्यसिद्धो हेतुः मिथ्यादर्शनस्याप- क्षये ऽसंयतसम्यग्दृष्टेर् अनंतसंसारस्य क्षीयमाणत्वसिद्धेः, संख्यातभवमात्रतया तस्य संसारस्थितेः । तत एव मिथ्याज्ञानस्यापक्षये सम्यग्ज्ञानिनः संसारस्य क्षीयमाणत्वं सिद्धं । सम्यक्चारित्रवत् अस्तु मिथ्याचारित्र- स्यापक्षये तद्भवमात्रसंसारसिद्धेर् मोक्षसं प्राप्तेः सिद्धम् एव संसारस्य क्षीयमाणत्वं । न चैतद् आगममात्रगम्यम् एव १५यतो ऽयं हेतुर् आगमाश्रयः स्यात्, तद्ग्राहकानुमानसद्भावात् । तथा हि । मिथ्यादर्शनाद्यपक्षये क्षीयमाणः संसारः साक्षात्परंपरया वा दुःखफलत्वाद् विषमविषभक्षणातिभोजनादिवत् । यथैव हि साक्षाद्दुःखफलं विषमविषभक्षणं, परंपरयातिभोजनादि, तन्मिथ्याभिनिवेशाद्यपक्षये तत्त्वज्ञानवतः क्षीयते ततो निवृत्तेः, तथा संसारो पि; हीनस्थानपरिग्रहस्य दुःखफलस्य संसारत्वव्यवस्थापनत्वात् । न च किंचित् साक्षात्परंपरया वा दुःखफलं मिथ्यात्वाद्यपक्षये प्य् अक्षीयमाणं दृष्टं येन हेतोर् व्यभिचारः स्यात् । गंडपाटनादिकं दृष्टम् इति चेत् २०न, तस्य बुद्धिपूर्वं चिकित्सेत्य् अनुमन्यमानस्य सुखफलत्वेनाभिमतत्वात् दुःखफलत्वासिद्धेः, शिशुप्रभृतीनाम् अ- बुद्धिपूर्वकस्य दुःखफलस्यापि पूर्वोपात्तमिथ्यादर्शनादिकृतकर्मफलत्वेन तस्य मिथ्यादर्शनाद्यनपक्षये ऽक्षीय- माणत्वसिद्धेः । कायक्लेशादिरूपेण तपसा व्यभिचार इत्य् अपि न मंतव्यं, तपसः प्रशमसुखफलत्वेन दुःख- फलत्वासिद्धेः । तदा संवेद्यमानदुःखस्य पूर्वोपार्जितकर्मफलत्वात् तपःफलत्वासिद्धेः । ऽसाक्षात्परंपरया वा दुःखफलत्वं स्यात्, संसारो मिथ्यादर्शनाद्यपक्षये क्षीयमाणश् च न स्यात्ऽ इति संदिग्धविपक्षव्यावृत्तिकत्वम् अपि २५न साधनस्य शंकनीयं; सम्यग्दर्शनोत्पत्तावसंयतसम्यग्दृष्टेर् मिथ्यादर्शनस्यापक्षये मिथ्याज्ञानानुत्पत्तेस् तत्पूर्वकमि- थ्याचारित्राभावात् तन्निबंधनसंसारस्यापक्षयप्रसिद्धेः । अन्यथा मिथ्यादर्शनादित्रयापक्षये पि तदपक्षयाघटनात् । न च सम्यग्दृष्टेर् मिथ्याचारित्राभावात् संयतत्वम् एव स्यान् न पुनः कदाचिद् असंयतत्वम् इत्यारेका युक्ता, चारित्र- मोहोदये सति सम्यक्चारित्रस्यानुपपत्तेर् असंयतत्वोपपत्तेः । कात्रुर् यतो देशतो वा न संयमो नापि मिथ्या- संयम इति व्याहतम् अपि न भवति, मिथ्यागमपूर्वकस्य संयमस्य पंचाग्निसाधनादेर् मिथ्यासंयमत्वात् सम्य- ३०गागमपूर्वकस्य सम्यक्संयमत्वात् । ततो न्यस्य मिथ्यात्वोदयासत्त्वे पि प्रवर्तमानस्य हिंसादेर् असंयमत्वात् । न चासंयमाद् भेदेन मिथ्यासंयमस्योपदेशाभावाद् अभेद एवेति युक्तं, तस्य वालतपःशब्देनोपदिष्टत्वात् ततः कथंचिद् भेदसिद्धेः । न हि चारित्रमोहोदयमात्राद् भवच्चारित्रं दर्शनचारित्रमोहोदयजनिताद् अचारित्रा- द् अभिन्नम् एवेति साधयितुं शक्यं, सर्वत्र कारणभेदस्य फलाभेदकत्वप्रसक्तेः । मिथ्यादृष्टसंयमस्य नियमेन मिथ्याज्ञानपूर्वकत्वप्रसिद्धेः, सम्यग्दृष्टेर् असंयमस्य मिथ्यादर्शनज्ञानपूर्वकत्वविरोधात्, विरुद्धकारणपूर्वकतयापि ७४भेदाभावे सिद्धांतविरोधात् । कथम् एवं मिथ्यात्वादित्रयं संसारकारणं साधयतः सिद्धांतविरोधो न भवेद् इति चेन् न, चारित्रमोहोदये ṃतरंगहेतौ सत्य् उत्पद्यमानयोर् असंयममिथ्यासंयमयोर् एकत्वेन विवक्षितत्वाच् चतुष्टयकारण- त्वासिद्धेः संसरणस्य । तत एवाविरतिशब्देनासंयमसामान्यवाचिना बंधहेतोर् असंयमस्योपदेशघटनात् । सम्य- ग्दृष्टेर् अपि कस्यचिद् विषभक्षणादिजनितदुःखफलस्य हीनस्थानपरिग्रहस्य संसारस्य दर्शनान् मिथ्यादर्शनज्ञानयो- ०५र् अपक्षये क्षीयमाणत्वाभावान् न कथंचिद् दुःखफलत्वं मिथ्यादर्शनज्ञानापक्षये क्षीयमाणत्वेन व्याप्तम् इति चेन् न, तस्याप्य् अनागतानंतानंतसंसारस्य प्रक्षयसिद्धेः साध्यांतःपातित्वेन व्यभिचारस्य तेनासंभवात् । निदर्शनं परप्रसिद्ध्या विषमविषभक्षणातिभोजनादिकम् उक्तं, तत्र परस्य साध्यव्याप्तसाधने विवादाभावात् । न हि विषमविषभक्षणे ऽतिभोजनादौ वा दुःखफलत्वम् असिद्धं, नापि नाचरणीयम् एतत्सुखार्थिनेति सत्यज्ञानोत्पत्तौ तत्संसर्गलक्षणसंसारस्यापक्षयो पि सिद्धस् तावता च तस्य दृष्टांतताप्रसिद्धेर् अविवाद एव । तद् एवम् अनुमितानु- १०मानान् मिथ्यादर्शनादिनिमित्तत्वं भवस्य सिद्ध्यतीति न विपर्ययमात्रहेतुको विपर्ययावैराग्यहेतुको वा भवो विभाव्यते ॥ तद्विपक्षस्य निर्वाणकारणस्य त्रयात्मता । प्रसिद्धैवम् अतो युक्ता सूत्रकारोपदेशना ॥ १०६ ॥ मिथ्यादर्शनादीनां भवहेतूनां त्रयाणां प्रमाणतः स्थितानां निवृत्तिः प्रतिपक्षभूतानि सम्यग्दर्शनादीनि त्रीण्य् अपेक्षते अन्यतमापाये तदनुपपत्तेः, शक्तित्रयात्मकस्य वा भवहेतोर् एकस्य विनिवर्तनं प्रतिपक्षभूत- १५शक्तित्रयात्मकम् एकम् अंतरेण नोपपद्यत इति युक्ता सूत्रकारस्य त्रयात्मकमोक्षमार्गोपदेशना । तत्र यदा संसारनिवृत्तिर् एव मोक्षस् तदा कारणविरुद्धोपलब्धिर् इयं, नास्ति क्वचिज् जीवे संसारः परमसम्यग्दर्शनज्ञान- चारित्रसद्भावाद् इति; यदा तु संसारनिवृत्तिकार्यं मोक्षस् तदा कारणविरुद्धोपलब्धिः, कस्यचिद् आत्मनो नास्ति दुःखम् अशेषं मुख्यसम्यग्दर्शनादिसद्भावाद् इति निश्चीयते, सकलदुःखाभावस्यात्यंतिकसुखस्वभाव- त्वात् तस्य च संसारनिवृत्तिफलत्वात् । यदा मोक्षः क्वचिद् विधीयते तदा कारणोपलब्धिर् इयं, क्वचिन् मो- २०क्षो ऽवश्यंभावी सम्यग्दर्शनादियोगात् । इति न कथम् अपि सूत्रम् इदम् अयुक्त्यात्मकं, आगमात्मकत्वं तु निरू- पितम् एवं सत्य् अलं प्रपंचेन ॥ बंधप्रत्ययपांचध्यसूत्रं न च विरुध्यते । प्रमादादित्रयस्यांतर्भावात् सामान्यतो ऽयमे ॥ १०७ ॥ त्रयात्मकमोक्षकारणसूत्रसामर्थ्यात् त्रयात्मकसंसारकारणसिद्धौ युक्त्यनुग्रहाभिधाने बंधप्रत्ययपंचबिधत्वं ऽमिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतवऽ इति सूत्रनिर्दिष्टं न विरुध्यत एव प्रमादादित्रयस्य २५सामान्यतो ऽचारित्रे ऽन्तर्भावात् । विशेषतश् च त्रयस्याचारित्रे ऽन्तर्भावेन को दोष ? इति चेत्; — विशेषतः पुनस् तस्याचारित्रांतःप्रवेशने । प्रमत्तसंयतादीनाम् अष्टानां स्याद् असंयमः ॥ १०८ ॥ तथा च सति सिद्धांतव्याघातः संयतत्वतः । मोहद्वादशकध्वंसात् तेषाम् अयम् अहानितः ॥ १०९ ॥ नन्व् एवं सामान्यतो प्य् अचारित्रे प्रमादादित्रयस्यांतर्भावात् कथं सिद्धांतव्याघातो न स्यात् ? प्रमत्तसंयता- त् पूर्वेषाम् एव सामान्यतो विशेषतो वा तत्रांतर्भाववचनात्, प्रमत्तसंयतादीनां तु सयोगकेवल्यंतानाम् अष्टाना- ३०म् अपि मोहद्वादशकस्य क्षयोपशमाद् उपशमाद् वा सकलमोहस्य क्षयाद् वा संयतत्वप्रसिद्धेः, अन्यथा संयता- संयतत्वप्रसंगात्, सामान्यतो ऽसंयमस्यापि तेषु भावाद् इति केचित् । ते प्य् एवं पर्यनुयोज्याः । कथं भवतां चतुःप्रत्ययो बंधः सिद्धांतविरुद्धो न भवेत् तत्र तस्य सूत्रितत्वाद् इति । प्रमादानां कषायेष्व् अंतर्भावा- द् इति चेत्, सामान्यतो विशेषतो वा तत्र तेषाम् अंतर्भावः स्यात् ? न तावद् उत्तरः पक्षो निद्रायाः प्रमाद- विशेषस्वभावायाः कषायेष्व् अंतर्भावयितुम् अशक्यत्वात् तस्या दर्शनावरणविशेषत्वात् । प्रमादसामान्यस्य ७५कषायेष्व् अंतर्भाव इति चेत् न, अप्रमत्तादीनां सूक्ष्मसांपरायिकांतानां प्रमत्तत्वप्रसंगात् । प्रमादैकदेशस्यैव कषायस्य निद्रायाश् च तत्र सद्भावात् सर्वप्रमादानाम् अभावान् न प्रमत्तत्वप्रसक्तिर् इति चेत्, तर्हि प्रमादादित्र- यस्याचारित्रे ṃतर्भावे पि प्रमत्तसंयतादीनाम् अष्टानाम् असंयतत्वं मा प्रापत् । तथा हि । पंचदशसु प्रमादव्यक्तिषु वर्तमानस्य प्रमादसामान्यस्य कषायेष्व् अंतर्भावे पि न सर्वा व्यक्तयस् तत्रांतर्भवंति विकथेंद्रियाणाम् अप्रमत्तादि- ०५ष्व् अभावात्, कषायप्रणयनिद्राणाम् एव संभवात्, इति न तेषां प्रमत्तत्वं । तथा मोहद्वादशकोदयकालभाविषु तत्क्षयोपशमकालभाविषु च प्रमादकषाययोगविशेषेषु वर्तमानस्य प्रमादकषाययोगसामान्यस्याचारित्रे ऽṃतर्भा- वे पि न प्रमत्तादीनाम् असंयतत्वं । स्यान् मतं । प्रमादादिसामान्यस्यासंयतेषु संयतेषु च सद्भावाद् असंयमे संयमे चांतर्भावो युक्तो न पुनर् असंयम एव, अन्यथा वृक्षत्वस्य न्यग्रोधे ऽन्तर्व्यापिनो पि न्यग्रोधेष्व् एवांतर्भाव- प्रसक्तेर् इति । तद् असत्, विवक्षितापरिज्ञानात् । प्रमादादित्रयम् असंयमे च यस्यांतर्भावीति तस्य तन्नियत- १०त्वात् तत्रांतर्भावो विवक्षितः, प्रमादानाम् अप्रमत्तादिष्व् अभावात् कषायाणाम् अकषायेष्व् असंभवात् योगानाम् अयोगे ऽन- वस्थानाद् इति तेषां संयमे नांतर्भावो विवक्षितः । प्रतिनियतविशेषापेक्षया तु तेषाम् असंयमे ऽनंतर्भावात् पंचविध एव बंधहेतुः मोहद्वादशकक्षयोपशमसहभाविनां प्रमादकषाययोगानां विशिष्टानाम् असंयतेष्व् अ- भावात् कषायोपशमक्षयभाविनां च प्रमत्तकषायसंयतेष्व् अप्य् अभावात् सर्वेषां स्वानुरूपबंधहेतुत्वाप्रतीघातात् ॥ नन्व् एवं पंचधा बंधहेतौ सति विशेषतः । प्राप्तो निर्वाणमार्गो पि तावद्धा तन्निवर्तकः ॥ ११० ॥ १५यथा त्रिविधे बंधहेतौ त्रिविधो मार्गस् तथा पंचविधे बंधकारणे पंचविधो मोक्षहेतुर् वक्तव्यः, त्रिभि- र् मोक्षकारणैः पंचविधबंधकारणस्य निवर्तयितुम् अशक्तेः । अन्यथा त्रयाणां पंचानां वा बंधहेतूनाम् एकेनैव मोक्षहेतुना निवर्तनसिद्धेर् मोक्षकारणत्रैविध्यवचनम् अप्य् अयुक्तिकम् अनुषज्येतेति कश्चित् ॥ तद् एतदनुकूलं नः सामर्थ्यात् समुपागतम् । बंधप्रत्ययसूत्रस्य पांचध्यं मोक्षवर्त्मनः ॥ १११ ॥ सम्यग्दर्शनविरत्यप्रमादाकषायायोगा मोक्षहेतवः इति पंचविधबंधहेतूपदेशसामर्थ्याल्लभ्यत एव मोक्ष- २०हेतोः पंचविधत्वं, ततो न तदापादनं प्रतिकूलम् अस्माकं । सम्यग्ज्ञानमोक्षहेतोर् असंग्रहः स्याद् एवम् इति चेन् न, तस्य सद्दर्शने ṃतर्भावात् मिथ्याज्ञानस्य मिथ्यादर्शने न्तर्भाववत् । तस्य तत्रानंतर्भावे वा षोढा मोक्षकारणं बंधकारणं चाभिमतम् एव विरोधाभावाद् इत्य् उच्यते; — सम्यग्बोधस्य सद्दृष्टाव् अंतर्भावात् त्व् अदर्शने । मिथ्याज्ञानवद् एवास्य भेदे षोढो भयं मतम् ॥ ११२ ॥ तत्र कुतो भवन् भवेत्यंतं बंधः केन निवर्त्यते, येन पंचविधो मोक्षमार्गः स्याद् इत्य् अधीयते; — २५तत्र मिथ्यादृशो बंधः सम्यग्दृष्ट्या निवर्त्यते । कुचारित्राद् विरत्यैव प्रमादाद् अप्रमादतः ॥ ११३ ॥ कषायाद् अकषायेण योगाच् चायोगतः क्रमात् । तेनायोगगुणान् मुक्तेः पूर्वं सिद्धा जिनस्थितिः ॥ ११४ ॥ मिथ्यादर्शनाद् भवन् बंधः दर्शनेन निवर्त्यते तस्य तन्निदानविरोधित्वात् । मिथ्याज्ञानाद् भवन् बंधः सत्यज्ञानेन निवर्त्यत इत्य् अप्य् अनेनोक्तं । मिथ्याचारित्राद् भवन्सच्चारित्रेण, प्रमादाद् भवन्नप्रमादेन, कषायाद् भवन्न- कषायेण, योगाद् भवन्नयोगेन स निवर्त्यत इत्य् अयोगगुणानंतरं मोक्षस्याविर्भावात् सयोगायोगगुणस्थानयोर् भ- ३०गवदर्हतः स्थितिर् अपि प्रसिद्धा भवति ॥ सामग्री यावती यस्य जनिका संप्रतीयते । तावती नातिवर्त्यैव मोक्षस्यापीति केचन ॥ ११५ ॥ यस्य यावती सामग्री जनिका दृष्टा तस्य तावत्य् एव प्रत्येया, यथा यवबीजादिसामग्री यवांकुरस्य । तथा सम्यग्ज्ञानादिसामग्री मोक्षस्य जनिका संप्रतीयते ततो नैव सातिवर्तनीया, मिथ्याज्ञानादिसामग्री ७६च बंधस्य जनिकेति मोक्षबंधकारणसंख्यानियमः, विपर्ययाद् एव बंधो ज्ञानाद् एव मोक्ष इति नेष्यत एव, परस्यापि संचितकर्मफलोपभोगादेर् अभीष्टत्वाद् इति केचित् ॥ एतेषाम् अप्य् अनेकांताश्रयणे श्रेयसी मतिः । नान्यथा सर्वथैकांते बंधहेत्वाद्ययोगतः ॥ ११६ ॥ नित्यत्वैकांतपक्षे हि परिणामनिवृत्तितः । नात्मा बंधादिहेतुः स्यात् क्षणप्रक्षयिचित्तवत् ॥ ११७ ॥ ०५परिणामस्याभावे नात्मनि क्रमयौगपद्ये तयोस् तेन व्याप्तत्वात् । पूर्वापरस्वभावत्यागोपादानस्थितिलक्षणो हि परिणामो न पूर्वोत्तरक्षणविनाशोत्पादमात्रं स्थितिमात्रं वा प्रतीत्यभावात् । स च क्रमयौगपद्ययोर् व्याप- कतया संप्रतीयते । बहिर् अंतश् च बाधकाभावान् नापारमार्थिको यतः स्वयं निवर्तमानः क्रमयौगपद्ये न निवर्तयेत् । ते च निवर्तमाने अर्थक्रियासामान्यं निवर्तयतस् ताभ्यां तस्य व्याप्तत्वात् । अर्थक्रियासामान्यं तु यत्र निरतिशयात्मनि न संभवति तत्र बंधमोक्षाद्यर्थक्रियाविशेषः कथं संभाव्यते, येनायं, तदुपादान- १०हेतुः स्यात्, निरन्वयक्षणिकचित्तस्यापि तदुपादानत्वप्रसंगात् ॥ न चात्मनो गुणो भिन्नस् तदसंबंधतः सदा । तत्संबंधे कदाचित् तु तस्य नैकांतनित्यता ॥ ११८ ॥ गुणासंबंधरूपेण नाशाद् गुणयुतात्मना । प्रादुर्भावाच् चिदादित्वस्थानात् त्र्यात्मत्वसिद्धितः ॥ ११९ ॥ नापरिणाम्यात्मा तस्येच्छाद् वेषादिपरिणामेनात्यंतभिन्नेन परिणामित्वात्, धर्माधर्मोत्पत्त्याख्या बंधसमवा- यिकारणत्वोपपत्तेर् इति न मंतव्यं, स्वतो ऽत्यंतभिन्नेन परिणामेन कस्यचित् परिणामित्वासंभवात्, अन्यथा १५रूपादिपरिणामेनात्माकाशादेः परिणामित्वप्रसंगात् । ततो ऽपरिणाम्य् एवात्मेति न बंधादेः समवायि- कारणं, नाप्य् आत्मांतःकरणसंयोगो ऽसमवायिकारणं, प्रागदृष्टं वा तद्गुणो निमित्तकारणं, तस्य ततो भिन्नस्य सर्वदा तेनासंबंधात् । कदाचित् तत्संबंधे वा नित्यैकांतहानिप्रसंगात्, स्वगुणासंबंधरूपेण नाशाद् गुणसंबंध- रूपेणोत्पादाच् चेतनत्वादिना स्थिते स्वत्त्रयात्मकत्वसिद्धेः । एतेनात्मनो भिन्नो गुणः सत्त्वरजस्तमोरूपो बंधादिहेतुर् इत्य् एतत्प्रतिव्यूढं, तेन तस्य शश्वदसंबंधेन तद्धेतुत्वानुपपत्तेः, कदाचित् संबंधे त्र्यात्मकत्वासिद्धेर् अ- २०विशेषात् ॥ यद् विनश्यति तद्रूपं प्रादुर्भवति तत्र यत् । तद् एवानित्यमात्मा तु तद्भिन्नो नित्य इत्य् अपि ॥ १२० ॥ न युक्तं नश्वरोत्पित्सुरूपाधिकरणात्मना । कादाचित्कत्वतस् तस्य नित्यत्वैकांतहानितः ॥ १२१ ॥ कदाचिन् नश्वरस्वभावाधिकरणं कदाचिद् उत्पित्सुधर्माधिकरणम् आत्मा नित्यैकांतरूप इति ब्रुवन् न स्वस्थः, कादाचित् कानेकधर्माश्रयत्वस्यानित्यत्वात् ॥ २५नानाधर्माश्रयत्वस्य गौणत्वाद् आत्मनः सदा । स्थास्नुतेति न साधीयः सत्यासत्यात्मताभिदः ॥ १२२ ॥ सत्यासत्यस्वभावत्वाभ्यामात्मनो भेदः संभवतीत्य् अयुक्तं, विरुद्धधर्माध्यासलक्षणत्वाद् भेदस्यान्यथात्माना- त्मनोर् अपि भेदाभावप्रसंगात् ॥ असत्यात्मकतासत्त्वे सत्त्वे सत्यात्मतात्मनः । सिद्धं सदसदात्मत्वम् अन्यथा वस्तुताक्षतिः ॥ १२३ ॥ नानाधर्माश्रयत्वं गौणम् असद् एव मुख्यं स्थायि तु सद् इति तत्त्वतो जीवस्यैकरूपत्वम् अयुक्तं सदसत्स्वभाव- ३०त्वाभ्याम् अनेकरूपत्वसिद्धेः । यदि पुनर् आत्मनो मुख्यस्वभावेनेवोपचरितस्वभावेनापि सत्त्वम् उररीक्रियते तदा तस्याशेषपररूपेण सत्त्वप्रसक्तेर् आत्मत्वेनैव व्यवस्थानुपपत्तिः सत्तामात्रवत्सकलार्थस्वभावत्वात् । तस्यो- पचरितस्वभावेनेव मुख्यस्वभावेनाप्य् असत्त्वे कथम् अवस्तुत्वं न स्यात् सकलस्वभावशून्यत्वात् स्वरशृंगवत् । ये त्व् आहुः उपचरिता एवात्मनः स्वभावभेदा न पुनर् वास्तवास् तेषां ततो भेदे तत्स्वभावत्वानुपपत्तेः । अर्थां- तरस्वभावत्वेन संबंधात् तत्स्वभावत्वे प्य् एकेन स्वभावेन तेन तस्य तैः संबंधे सर्वेषाम् एकरूपतापत्तिः, नाना- ७७स्वभावैः संबंधे ऽनवस्थानं तेषाम् अप्य् अन्यैः स्वभावैः संबंधात् । मुख्यस्वभावानाम् उपचरितैः स्वभावैस् तावद्भिर् आ- त्मनो ऽसंबंधे नानाकार्यकारणं नानाप्रतिभासविषयत्वं चात्मनः किम् उपचरितैर् एव नानास्वभावैर् न स्यात्, येन मुख्यस्वभावकल्पनं सफलम् अनुमन्येमहि । नानास्वभावानाम् आत्मनो नर्थांतरत्वे तु स्वभावा एव नात्मा कश्चि- द् एको भिन्नेभ्यो नर्थांतरस्यैकत्वायोगात्, आत्मैव वा न केचित् स्वभावाः स्युः, यतो नोपचरितस्वभावव्यवस्था- ०५त्मनो न भवेत् । कथंचिद् भेदाभेदपक्षे पि स्वभावानाम् आत्मनो नवस्थानं तस्य निवारयितुम् अशक्तेः । परमार्थतः कस्यचिद् एकस्य नानास्वभावस्य मेचकज्ञानस्य ग्राह्याकारवेदनस्य वा सामान्यविशेषादेर् वा प्रमाणबलाद् अ- व्यवस्थानात् तेन व्यभिचारासंभवाद् इति ते प्य् अनेनैव प्रतिक्षिप्ताः, स्वयम् इष्टानिष्टस्वभावाभ्यां सदसत्त्वस्वभाव- सिद्धेर् अप्रतिबंधात् । न च कस्यचिद् उपचरिते सदसत्त्वे तत्त्वतो नुभयत्वस्य प्रसक्तेः, तच् चायुक्तं, सर्वथा व्याघातात् । कथंचिद् अनुभयत्वं तु वस्तुनो नोभयस्वभावतां विरुणद्धि; कथं वानुभयरूपतया तत्त्वं तदन्य- १०रूपतया चातत्त्वम् इति ब्रुवाणः कस्यचिद् उभयरूपतां प्रतिक्षिपेत् । न सन् नाप्य् असन् नोभयं नानुभयम् अन्यद् वा वस्तु; किं तर्हि ? वस्त्व् एव सकलोपाधिरहितत्वात् तथा वक्तुम् अशक्तेर् अवाच्यम् एवेति चेत्, कथं वस्त्व् इत्य् उच्यते ? सकलोपाधिरहितम् अवाच्यं वा ? वस्त्वादिशब्दानाम् अपि तत्राप्रवृत्तेः । सत्याम् अपि वचनागोचरतायाम् आत्मादित- त्त्वस्योपलभ्यताभ्युपेया; सा च स्वस्वरूपेणास्ति न पररूपेणेति सदसदात्मकत्वम् आयातं तस्य तथोपलभ्य- त्वात् । न च सदसत्त्वादिधर्मैर् अप्य् अनुपलभ्यं वस्त्व् इति शक्यं प्रत्येतुं स्वरशृंगादेर् अपि वस्तुत्वप्रसंगात् । धर्म- १५धर्मिरूपतयानुपलभ्यं स्वरूपेणोपलभ्यं वस्त्व् इति चेत्, यथोपलभ्यं तथा सत् यथा चानुपलभ्यं तथा तद् असद् इति । तद् एवं सदसदात्मकत्वं सुदूरम् अप्य् अनुसृत्य तस्य प्रतिक्षेप्तुम् अशक्तेः । ततः सदसत्स्वभावौ पार- मार्थिकौ क्वचिद् इच्छताऽनंतस्वभावाः प्रतीयमानास् तथात्मनो भ्युपगंतव्याः । तेषां च क्रमतो विनाशोत्पादौ तस्यैवेति सिद्धं त्र्यात्मकत्वम् आत्मनो गुणासंबंधेतररूपाभ्यां नाशोत्पादव्यवस्थानाद् आत्मत्वेन ध्रौव्यत्वसिद्धेः । ततो पि बिभ्यता नात्मनो भिन्नेन गुणेन संबंधो भिमंतव्यो न वासंबद्धस् तस्यैव गुणो व्यवस्थापयितुं शक्यो २०यतः संबंधाद् इति हेतुः स्याद् इति सूक्तं नित्यैकांते नात्मा हि बंधमोक्षादिकार्यस्य कारणम् इत्य् अनवस्थानात् ॥ क्षणक्षये पि नैवास्ति कार्यकारणतांजसा । कस्यचित् क्वचिद् अत्यंताव्यापाराद् अचलात्मवत् ॥ १२४ ॥ क्षणिकाः सर्वे संस्काराः स्थिराणां कुतः क्रियेति निर्व्यापारतायां क्षणक्षयैकांते भूतिर् एव क्रिया- कारकव्यवहारभाग् इति ब्रुवाणः कथम् अचलात्मनि निर्व्यापारे पि सर्वथा भूतिर् एव क्रियाकारकव्यवहार- म् अनुसरतीति प्रतिक्षिपेत् ॥ २५अन्वयव्यतिरेकाद्यो यस्य दृष्टो नुवर्तकः । स तद्धेतुर् इति न्यायस् तदेकांते न संभवी ॥ १२५ ॥ नित्यैकांते नास्ति कार्यकारणभावो ऽन्वयव्यतिरेकाभावात् । न हि कस्यचिन् नित्यस्य सद्भावो ऽन्वयः सर्वनित्यान्वयप्रसंगात्, प्रकृतनित्यसद्भाव इव तदन्यनित्यसद्भावे पि भावात्, सर्वथाविशेषाभावात् । नापि व्यतिरेकः शाश्वतस्य तदसंभवात् । देशव्यतिरेकः संभवतीति चेत् न, तस्य व्यतिरेकत्वेन नियमयितु- म् अशक्तेः प्रकृतदेशे विवक्षितासर्वगतनित्यव्यतिरेकवदविवक्षितसर्वगतनित्यव्यतिरेकस्यापि सिद्धेः । ३०तथापि कस्यचिद् अन्वयव्यतिरेकसिद्धौ सर्वनित्यान्वयव्यतिरेकसिद्धिप्रसंगात् किं कस्य कार्यं स्यात् ? ततो ऽचलात्मनो न्वयव्यतिरेकौ निवर्तमानौ स्वव्याप्यां कार्यकारणतां निवर्तयतः । तद् उक्तं–"अन्वयव्यति- रेकाद्यो यस्य दृष्टो नुवर्तकः । स भावस् तस्य तद्धेतुर् अतो भिन्ना न संभवा ॥ " इति । न चायं न्यायस् तत्र संभवतीति नित्ये यदि कार्यकारणताप्रतिक्षेपस् तदा क्षणिके पि तदसंभवस्याविशेषात् ॥ ७८तत्र हेताव् असत्य् एव कार्योत्पादे न्वयः कुतः । व्यतिरेकश् च संवृत्त्या तौ चेत् किं पारमार्थिकम् ॥ १२६ ॥ न हि क्षणक्षयैकांते सत्य् एव कारणे कार्यस्योत्पादः संभवति कार्यकारणयोर् एककालानुषंगात्, कारणस्यै- कस्मिन् क्षणे जातस्य कार्यकाले पि सत्त्वे क्षणभंगभंगप्रसंगाच् च । सर्वथा तु विनष्टे कारणे कार्यस्योत्पादे कथम् अन्वयो नाम चिरतरविनष्टान्वयवत् । तत एव व्यतिरेकाभावः कारणाभावे कार्यस्याभावाभावात् । ०५स्यान् मतं । स्वकाले सति कारणे कार्यस्य स्वसमये प्रादुर्भावो ऽन्वयो असति वाऽभवनं व्यतिरेको न पुनः कारणकाले तस्य भवनम् अन्वयो ऽन्यदात्वभवनं व्यतिरेकः । सर्वथाप्य् अभिन्नदेशयोः कार्यकारणभावोपगमे कुतो ग्निधूमादीनां कार्यकारणभावो भिन्नदेशतयोपलंभात् । भिन्नदेशयोस् तु कार्यकारणभावे भिन्नकालयोः स कथं प्रतिक्षिप्यते येनान्वयव्यतिरेकौ तादृशौ न स्यातां । कारणत्वेनाभिमते प्य् अर्थे स्वकाले सति कस्यचित् स्वकाले भवनम् असति वाऽभवनम् अन्वयो व्यतिरेकश् च स्याद् इत्य् अपि न मंतव्यम् अन्यत्र समानत्वात् । १०कारणत्वेनानभिमते र्थे स्वदेशे सति सर्वस्य स्वदेशे भवनम् अन्वयो असति वाऽभवनं व्यतिरेक इत्य् अपि वक्तुं शक्यत्वात् । स्वयोग्यताविशेषात् कयोश्चिद् एवार्थयोर् भिन्नदेशयोर् अन्वयव्यतिरेकनियमात् कार्यकारणनियमपरिक- ल्पनायां भिन्नकालयोर् अपि स किं न भवेत् तत एव सर्वथा विशेषाभावात् । तद् एतद् अप्य् अविचारितरम्यं । तन्मते योग्यताप्रतिनियमस्य विचार्यमाणस्यायोगात् । योग्यता हि कारणस्य कार्योत्पादनशक्तिः, कार्यस्य च कारणजन्यत्वशक्तिस् तस्याः प्रतिनियमः, शालिबीजांकुरयोश् च भिन्नकालत्वाविशेषे पि शालिबी- १५जस्यैव शाल्यंकुरजनेन शक्तिर् न यवबीजस्य, तस्य यवांकुरजनने न शालिबीजस्येति कथ्यते । तत्र कुतस् तच्छक्तेस् तादृशः प्रतिनियमः ? स्वभावत इति चेत् न, अप्रत्यक्षत्वात् । परोक्षस्य शक्तिप्रतिनियमस्य पर्यनुयुज्यमानतायां स्वभावैर् उत्तरस्यासंभवात्, अन्यथा सर्वस्य विजयित्वप्रसंगात् । प्रत्यक्षप्रतीत एव चार्थे पर्यनुयोगे स्वभावैर् उत्तरस्य स्वयम् अभिधानात् । कथम् अन्यथेदं शोभेत —"यत् किंचिद् आत्माभिमतं विधाय निरुत्तरस् तत्र कृतः परेण । वस्तुस्वभावैर् इति वाच्यम् इत्थं तदुत्तरं स्याद् विजयी समस्तः । १ । प्रत्यक्षेण २०प्रतीते र्थे यदि पर्यनुयुज्यते । स्वभावैर् उत्तरं वाच्यं दृष्टे कानुपपन्नता । २ । " इति । शालिबीजादेः शाल्यंकुरादिकार्यस्य दर्शनात् तज्जननशक्तिर् अनुमीयत इति चेत्, तस्य तत्कार्यत्वे प्रसिद्धे ऽप्रसिद्धे पि वा ? प्रथमपक्षे पि कुतः शाल्यंकुरादेः शालिबीजादिकार्यत्वं सिद्धं ? न तावद् अध्यक्षात् तत्र तस्याप्र- तिभासनात्, अन्यथा सर्वस्य तथा निश्चयप्रसंगात् । तद्भावभावाल् लिंगात् तत्सिद्धिर् इति चेन् न, साध्य- समत्वात् । को हि साध्यम् एव साधनत्वेनाभिदधातीत्य् अन्यत्रास्वस्थात् । तद्भावभाव एव हि तत्कार्यत्वं न २५ततो न्यत् । शालिबीजादिकारणकत्वाच् छाल्यंकुरादेस् तत्कार्यत्वं सिद्धम् इत्य् अपि तादृग् एव । परस्पराश्रितं चैतत्, सिद्धे शालिबीजादिकारणकत्वे शाल्यंकुरादेस् तत्कार्यत्वसिद्धिस् तत्सिद्धौ च शालिबीजादिकारण- त्वसिद्धिर् इति । तदनुमानात् प्रत्यक्षप्रतीते तस्य तत्कार्यत्वे समारोपः कस्यचिद् व्यवच्छिद्यत इत्य् अप्य् अनेनापास्तं, स्वयम् असिद्धात् साधनात् तद्व्यवच्छेदासंभवात् । तदनंतरं तस्योपलंभात् तत्कार्यत्वसिद्धिर् इत्य् अपि फल्गुप्रायं, शाल्यंकुरादेः पूर्वाखिलार्थकार्यत्वप्रसंगात् । शालिबीजाभावे तदनंतरम् अनुपलंभान् न तत्कार्यत्वम् इति चेत्, ३०सार्द्रे धनाभावे ṃगाराद्यवस्थाग्नेर् अनंतरं धूमस्यानुपलब्धेर् अग्निकार्यत्वं मा भूत् । सामग्रीकार्यत्वाद् धूमस्य नाग्निमात्र- कार्यत्वम् इति चेत्, तर्हि सकलार्थसहितशालिबीजादिसामग्रीकार्यत्वं शाल्यंकुरादेर् अस्तु विशेषाभावात् । तथा च न किंचित् कस्यचिद् अकारणम् अकार्यं वेति सर्वं सर्वस्माद् अनुमीयेतेति वा कुतश्चित् किंचिद् इति नानुमानात् कस्यचिच् छक्तिप्रतिनियमसिद्धिर् यतो न्वयव्यतिरेकप्रतिनियमकार्यकारणभावे प्रतिनियमनिबंधनः सिद्ध्येत् । तत एव संवृत्त्यान्वयव्यतिरेकौ यथादर्शनं कारणस्य कार्येणानुविधीयते न तु यथातत्त्वम् इति ७९चेत्, कथम् एवं कार्यकारणभावः पारमार्थिकः? सो पि संवृत्त्येति चेत्, कुतो र्थक्रियाकारित्वं वास्तवं? तद् अपि सांवृत्तम् एवेति चेत्, कथं तल्लक्षणवस्तुतत्त्वम् इति न किंचित् क्षणक्षयैकांतवादिनः शाश्वतैकांतवा- दिन इव पारमार्थिकं सिद्ध्येत् ॥ तथा सति न बंधादिहेतुसिद्धिः कथंचन । सत्यानेकांतवादेन विना क्वचिद् इति स्थितम् ॥ १२७ ॥ ०५न सत्यो ऽनेकांतवादः प्रतीतिसद्भावे पि तस्य विरोधवैयधिकरण्यादिदोषोपद्रुतत्वाद् इति नानुमंतव्यं, सर्वथैकांत एव विरोधादिदोषावतारात्, सत्येनानेकांतवादेन विना बंधादिहेतूनां क्वचिद् असिद्धेः ॥ सत्यम् अद्वयम् एवेदं स्वसंवेदनम् इत्य् असत् । तद्व्यवस्थापकाभावात् पुरुषाद्वैततत्त्ववत् ॥ १२८ ॥ न हि कुतश्चित् प्रमाणाद् अद्वैतं संवेदनं व्यवतिष्ठते ब्रह्माद्वैतवत् प्रमाणप्रमेययोर् द्वैतप्रसंगात् । प्रत्यक्षतस् त- द्व्यवस्थापने नाद्वैतविरोध इति चेन् न, अन्यतः प्रत्यक्षस्य भेदप्रसिद्धेः । अनेनानुमानाद् उपनिषद्वाक्याद् वा १०तद्व्यवस्थापने द्वैतप्रसंगः कथितः ॥ न च स्वतः स्थितिस् तस्य ग्राह्यग्राहकतेक्षणात् । सर्वदा नापि तद्भ्रांतिः सत्यसंवित्त्यसंभवात् ॥ १२९ ॥ न संवेदनाद्वैतं प्रत्यक्षांतराद् अनुमानाद् वा स्थाप्यते स्वतस् तस्य स्थितेर् इति न साधीयः, सर्वदा ग्राह्यग्राह- काकाराक्रांतस्य संवेदनस्यानुभवनात्, स्वरूपस्य स्वतो गतेर् इति वक्तुम् अशक्तेः । संविदि ग्राह्यग्राहका- कारस्यानुभवनं भ्रांतम् इति न वाच्यं, तद्रहितस्य सत्यस्य संवित्त्यभावात् । सर्वदावभासमानस्य सर्वत्र १५सर्वेषां भ्रांतत्वायोगात् ॥ यथैवारामविभ्रांतौ पुरुषाद्वैतसत्यता । तत्सत्यत्वे च तद्धांतिर् इत्य् अन्योन्यसमाश्रयः ॥ १३० ॥ तथा वेद्यादिविभ्रांतौ वेदकाद्वैतसत्यता । तत्सत्यत्वे च तद्भ्रांतिर् इत्य् अन्योन्यसमाश्रयः ॥ १३१ ॥ कथम् अयं पुरुषाद्वैतं निरस्य ज्ञानाद्वैतं व्यवस्थापयेत् । स्यान् मतं । न वेद्याद्याकारस्य भ्रांतता संचिन्मात्रस्य सत्यत्वात् साध्यते किं त्व् अनुमानात् ततो नेतरेतराश्रयः इति । तद् अयुक्तं, लिंगाभावात् । २०विवादगोचरो वेद्याद्याकारो भ्रांतभासजः । अथ स्वप्नादिपर्यायाकारवद् यदि वृत्तयः ॥ १३२ ॥ विभ्रांत्या भेदम् आपन्नो विच्छेदो विभ्रमात्मकः । विच्छेदत्वाद् यथा स्वप्नविच्छेद इति सिद्ध्यतु ॥ १३३ ॥ न हि स्वप्नादिदशायां ग्राह्याकारत्वं भ्रांतत्वेन व्याप्तं दृष्टं न पुनर् विच्छेदत्वम् इति शक्यं वक्तुं प्रतीति- विरोधात् । तदुभयस्य भ्रांतत्वसिद्धौ किम् अनिष्टम् इति चेत् ? नित्यं सर्वगतं ब्रह्म निराकारम् अनंशकम् । कालदेशादिविच्छेदभ्रांतत्वे ऽकलयद्द्वयम् ॥ १३४ ॥ २५कालविच्छेदस्य भ्रांतत्वे नित्यं देशविच्छेदस्य सर्वगतम् आकारस्य निराकारम् अंशविच्छेदस्य निरंशं ब्रह्म सिद्धं क्षणिकाद्वैतं प्रतिक्षिपतीति कथम् अनिष्टं सौगतस्य न स्यात् ॥ नित्यादिरूपसंवित्तेर् अभावात् तदसंभवे । परमार्थात्मतावित्तेर् अभावाद् एतद् अप्य् असत् ॥ १३५ ॥ न हि नित्यत्वादिस्वभावे परमार्थात्मादिस्वभावे वा संवित्त्यभावं प्रति विशेषो स्ति यतो ब्रह्मणो सत्यत्वे क्षणिकत्वे संवेदनाद्वैतस्यासत्यत्वं न सिद्ध्येत् ॥ ३०न नित्यं नाप्य् अनित्यत्वं सर्वगत्वम् असर्वगम् । नैकं नानेकम् अथवा स्वसंवेदनम् एव तत् ॥ १३६ ॥ समस्तं तद्वचो न्यस्य तन् नाद्वैतं कथंचन । स्वेष्टेतरव्यवस्थानप्रतिक्षेपाप्रसिद्धितः ॥ १३७ ॥ स्वेष्टस्य संवेदनाद्वयस्य व्यवस्थानम् अनिष्टस्य भेदस्य पुरुषाद्वैतादेर् वा प्रतिक्षेपो यतो स्य न कथंचनापि प्रसिद्ध्यति, ततो नाद्वैतं तत्त्वं बंधहेत्वादिशून्यम् आस्थातुं युक्तम् अनिष्टतत्त्ववत् ॥ ८०नन्व् अनादिर् अविद्येयं स्वेष्टेतरविभागकृत् । सत्येतरेव दुःपारा तामाश्रित्य परीक्षणा ॥ १३८ ॥ सर्वस्य तत्त्वनिर्णीतेः पूर्वं किं चान्यथा स्थितिः । एष प्रलाप एवास्य शून्योपप्लववादिवत् ॥ १३९ ॥ किंचिन् निर्णीतम् आश्रित्य विचारो न्यत्र वर्तते । सर्वविप्रतिपत्तौ हि क्वचिन् नास्ति विचारणा ॥ १४० ॥ न हि सर्वं सर्वस्यानिर्णीतम् एव विचारात् पूर्वम् इति स्वयं निश्चिन्वन् किंचिन् निर्णीतम् इष्टं प्रतिक्षेप्तुम् अर्हति ०५विरोधात् ॥ तत्रेष्टं यस्य निर्णीतं प्रमाणं तस्य वस्तुतः । तदंतरेण निर्णीतेस् तत्रायोगाद् अनिष्टवत् ॥ १४१ ॥ यथानिष्टे प्रमाणं वास्तवम् अंतरेण निर्णीतिर् नोपपद्यते तथा स्वयम् इष्टे पीति । तत्र निर्णीतिम् अनुमन्यमानेन तदनुमंतव्यम् एव ॥ तत्स्वसंवेदनं तावद् यद्य् उपेयेत केनचित् । संवादकत्वतस् त्द्वदक्षलिंगादिवेदनम् ॥ १४२ ॥ १०प्रमाणान् निश्चिताद् एव सर्वत्रास्तु परीक्षणम् । स्वेष्टेतरविभागाय विद्या विद्योपगामिनाम् ॥ १४३ ॥ स्वसंवेदनम् अपि न स्वेष्टं निर्णीतं येन तस्य संवादकत्वात् तत्त्वतः प्रमाणत्वे तद्वदक्षलिंगादिजनितवेदनस्य प्रमाणत्वसिद्धेर् निश्चिताद् एव प्रमाणात् सर्वत्र परीक्षणं स्वेष्टेतरविभागाय विद्या प्रवर्त्तेत तत्त्वोपप्लववादिनः, परपर्यनुयोगमात्रपरत्वाद् इति कश्चित् । सो पि यत् किंचन भाषी, परपर्यनुयोगमात्रस्याप्ययोगात् । तथा हि — यस्यापीष्टं न निर्णीतं क्वापि तस्य न संशयः । तदभावे न युज्यंते परपर्यनुयुक्तयः ॥ १४४ ॥ १५कथम् अव्यभिचारित्वं वेदनस्य निश्चीयते? किम् अदुष्टकारकसंदोहोत्पाद्यत्वेन बाधारहितत्वेन प्रवृत्तिसामर्थ्ये ऽनान्यथा वेति प्रमाणतत्त्वे पर्यनुयोगाः संशयपूर्वकास् तदभावे तदसंभवात्, किम् अयं स्थाणुः किं वा पुरुष इत्यादेः पर्यनुयोगवत् । संशयश् च तत्र कदाचित् क्वचिन् निर्णयपूर्वकः स्थाण्वादिसंशयवत् । तत्र यस्य क्वचि- त् कदाचिद् अदुष्टकारकसंदोहोत्पाद्यत्वादिना प्रमाणत्वनिर्णयो नास्त्य् एव तस्य कथं तत्पूर्वकः संशयः, तदभावे कुतः पर्यनुयोगाः प्रवर्तेरन्न् इति न परपर्यनुयोगपराणि बृहस्पतेः सूत्राणि स्युः ॥ २०ओम् इति ब्रुवतः सिद्धं सर्वं सर्वस्य वांछितम् । क्वचित् पर्यनुयोगस्यासंभवात् तन्निराकुलम् ॥ १४५ ॥ ततो न शून्यवादवत् तत्त्वोपप्लववादो वादांतरव्युदासेन सिद्ध्येत् तथानेकांततत्त्वस्यैव सिद्धैः ॥ शून्योपप्लववादे पि नानेकांताद् विना स्थितिः । स्वयं क्वचिद् अशून्यस्य स्वीकृतेर् अनुपप्लुते ॥ १४६ ॥ शून्यतायां हि शून्यत्वं जातुचिन् नोपगम्यते । तथोपप्लवनं तत्त्वोपप्लवे पीतरत्र तत् ॥ १४७ ॥ शून्यम् अपि हि स्वस्वभावेन यदि शून्यं तदा कथम् अशून्यवादो न भवेत् । न तस्याशून्यत्वे ऽनेकांताद् एव २५शून्यवादप्रवृत्तिः, शून्यस्य निःस्वभावत्वात् । न स्वभावेनाशून्यता नापि परस्वभावेन शून्यता, खर- विषाणादेर् इव तस्य सर्वथा निर्णेतुम् अशक्तेः कुतो नेकांतसिद्धिर् इति चेत्, तर्हि तत्त्वोपप्लवमात्रम् एतद् आयातं शून्यतत्त्वस्याप्य् अप्रतिष्ठानात् । न तद् अपि सिद्ध्यत्य् अनेकांतम् अंतरेण तत्त्वोपप्लवमात्रे नुपप्लवसिद्धेः । तत्राप्य् उपप्लवे कथम् अखिलं तत्त्वम् अनुपप्लुतं न भवेत्? ननूपप्लवमात्रे ऽनुपप्लव इत्य् अयुक्तं, व्याघाताद् अभावे भाववत् । तथोपप्लवो न तत्र साधीयांस् तत एवाभावे ऽभाववत् । ततो यथा न सन् नाप्य् असन्न् अभावः सर्वथा व्यवस्थापयितुम् अशक्तेः ३०किं तर्ह्य् अभाव एव, तथा तत्त्वोपप्लवो पि विचारात्, कुतश्चिद् यदि सिद्धस् तदा न तत्र केनचिद् रूपेणोपप्लवो नाप्य् अनुपप्लवो व्याघातात्, किं तर्ह्य् उपप्लव एवेति नानेकांतावतार इति चेत्, तर्हि प्रमाणतत्त्वं नादुष्टकारक- संदोहोत्पाद्यत्वेन नापि बाधारहितत्वादिभिः स्वभावैर् व्यवस्थाप्यते व्याघातात्, किं तु प्रमाणं प्रमाणम् एव प्रमाणत्वेनैव तस्य व्यवस्थानात् । न हि पृथिवी किमग्नित्वेन व्यवस्थाप्यते जलत्वेन वायुत्वेन वेति पर्यनुयोगो युक्तः, पृथिवीत्वेनैव तस्याः प्रतिष्ठानात् । प्रमाणस्वभावा एवादुष्टकारकसंदोहोत्पाद्यत्वादय- ८१स् ततो न तैः प्रमाणस्य व्यवस्थापने व्याघात इति चेत्, किम् इदानीं पर्यनुयोगेन? तत्स्वबलेन प्रमाणस्य सिद्धत्वात् । स्यान् मतं । न विचारात् प्रमाणस्यादुष्टकारकसंदोहोत्पाद्यत्वादयः स्वभावाः प्रसिद्धाः परोपगम- मात्रेण तेषां प्रसिद्धेः । संशयावतारात् पर्यनुयोगो युक्त एवेति तद् अप्य् असारं, अविचारस्य प्रमाणस्वभाव- व्यवस्थानप्रतिक्षेपकारिणः स्वयम् उपप्लुतत्वात् । तस्यानुपप्लुतत्वे वा कथं सर्वथोपप्लवः ? यदि पुनर् उपप्लुतानु- ०५पप्लुतत्वाभ्याम् अवाच्यो ऽविचारस् तदा सर्वं प्रमाणप्रमेयतत्त्वं तथास्त्व् इति न क्वचिद् उपप्लुतैकांतो नाम । यथा चोपप्लवो ऽविचारो वा तद्धेतुर् उपप्लुतत्वानुपप्लुतत्वाभ्याम् अवाच्यः स्वरूपेण तु वाच्यः तथा सर्वं तत्त्वम् इत्य् अ- नेकांताद् एवोपप्लववादे प्रवृत्तिः सर्वथैकांते तदयोगात् । नन्व् एम् अनेकांतो प्य् अनेकांताद् एव प्रवर्तेत सो प्य् अन्यस्माद् अ- नेकांताद् इत्य् अनवस्थानात् कुतः प्रकृतानेकांतसिद्धिः ? सुदूरम् अप्य् अनुसृत्यानेकांतस्यैकांतात् प्रवृत्तौ न सर्वस्या- नेकांतात् सिद्धिः । ऽप्रमाणार्पणाद् अनेकांतऽ इत्य् अनेकांतो प्य् अनेकांतः कथम् अवतिष्ठते ? प्रमाणस्यानेकांतात्मकत्वे- १०नानावस्थानस्य परिहर्तुम् अशक्तेर् एकांतात्मकत्वे प्रतिज्ञाहानिप्रसक्तेः । नयस्याप्य् एकांतात्मकत्वे अयम् एव दोषो ऽनेकांतात्मकत्वे सैवानवस्थेति केचित् । ते प्य् अतिसूक्ष्मे क्षिकांतरितप्रज्ञाः, प्रकृतानेकांतसाधनस्यानेकांतस्य प्रमाणात्मकत्वेन सिद्धत्वाद् अभ्यस्तविषये ऽवस्थाद्यनवतारात्, तथा तदेकांतसाधनस्यैकांतस्य सुनयत्वेन स्वतः प्रसिद्धेर् नानवस्था प्रतिज्ञाहानिर् वा संभवतीति निरूपणात् । ततः सूक्तं ऽशून्योपप्लववादे पि नानेकांताद् विना स्थितिर्ऽ इति ॥ १५ग्राह्यग्राहकतैतेन बाध्यबाधकतापि वा । कार्यकारणतादिर् वा नास्त्य् एवेति निराकृतम् ॥ १४८ ॥ ग्राह्यग्राहकबाध्यबाधककार्यकारणवाच्यवाचकभावादिस्वरूपेण नास्ति संवेदनं संविन्मात्राकारतयास्ती- त्य् अनेकांतो भीष्ट एव संवेदनाद्वयस्य तथैव व्यवस्थितेर् ग्राह्याद्याकाराभावात् सद्वितीयतानुपपत्तेः सर्वथैकांता- भावस्य सम्यगेकांतानेकांताभ्यां तृतीयतानुपपत्तिवत् । इति न प्रातीतिकं, ग्राह्यग्राहकभावादिनिराकरणस्यै- कांततो ऽसिद्धेः ॥ २०ग्राह्यग्राहकशून्यत्वं ग्राह्यं तद्ग्राहकस्य चेत् । ग्राह्यग्राहकभावः स्याद् अन्यथा तदशून्यता ॥ १४९ ॥ बाध्यबाधकभावो पि बाध्यते यदि केनचित् । बाध्यबाधकभावो स्ति नो चेत् कस्य निराकृतिः ॥ १५० ॥ कार्यापाये न वस्तुत्वं संविन्मात्रस्य युज्यते । कारणस्यात्यये तस्य सर्वदा सर्वथा स्थितिः ॥ १५१ ॥ वाच्यवाचकतापायो वाच्यश् चेत् तद्व्यवस्थितिः । परावबोधनोपायः को नाम स्याद् इहान्यथा? ॥ १५२ ॥ सो यं तयोः वाच्यवाचकयोः ग्राह्यग्राहकभावादेर् निराकृतिम् आचक्षाणस् तद्भावं साधयत्य् एवान्यथा तदनु- २५पपत्तेः ॥ संवृत्त्या स्वप्नवत् सर्वं सिद्धम् इत्य् अतिविस्मृतम् । निःशेपार्थक्रियाहेतोः संवृतेर् वस्तुताप्तितः ॥ १५३ ॥ यद् एवार्थक्रियाकारि तद् एव परमार्थसत् । सांवृतं रूपम् अन्यत् तु संविन्मात्रम् अवस्तु सत् ॥ १५४ ॥ ऽस्वप्नवत्सांवृतेन रुपेण ग्राह्यग्राहकभावाभावो ग्राह्यो बाध्यबाधकभावो बाध्यः कार्यकारणभावो पि कार्यो वाच्यवाचकभावो वाच्यऽ इति ब्रुवाणो विस्मरणशीलः, स्वयम् उक्तस्य सांवृतरूपानर्थक्रियाकारित्वस्य ३०विस्मरणात् । तथा ह्य् अशेषग्राह्यग्राहकताद्यर्थक्रियानिमित्तं यत् सांवृतं रूपं तद् एवं परमार्थसत् तद्विपरीतं तु संवेदनमात्रम् अवस्तु सद् इति दर्शनांतरम् आयातम् ॥ संवृतं चेत् क्व नामार्थक्रियाकारि च तन्मतम् । हतं सिद्धं कथं सर्वं संवृत्त्या स्वप्नवत् तव ॥ १५५ ॥ ग्राह्यग्राहकभावाद्यर्थक्रियापि सांवृती न पुनः पारमार्थिकी यतस् तन्निमित्तं सांवृतं रूपं परमार्थसत् सिद्ध्येत् । तात्त्विकी त्व् अर्थक्रिया स्वसंवेदनमात्रं, तदात्मकं संवेदनाद्वैतं कथम् अवस्तु सन् नाम? ततो र्थक्रियाकारि ८२सांवृतं चेति व्याहतम् एतद् इति यदि मन्यसे, तदा कथं स्वप्नवत् संवृत्त्या सर्वं सिद्धम् इति ब्रूषे तदवस्थ- त्वाद् व्याघातस्य सांवृतं सिद्धं चेति ॥ स्वप्नसिद्धं हि नो सिद्धम् अस्वप्नः को ऽपरो न्यथा । संतोषकृन् न वै स्वप्न संतोषं न प्रकल्पते ॥ १५६ ॥ वस्तुन्य् अपि न संतोषो द्वेषात् तद् इति कस्यचित् । अवस्तुन्य् अपि रागात् स्याद् इत्य् अस्वप्नो स्त्व् अबाधितः ॥ १५७ ॥ ०५यथा हि स्वप्नसिद्धम् असिद्धं तथा संवृतिसिद्धम् अप्य् असिद्धम् एव, कथम् अन्यथा स्वप्नसिद्धम् अपि सिद्धम् एव न भवेत् तथा च न कश्चित् ततो ऽपरो स्वप्नः स्यात् । संतोषकार्यस्वप्न इति चेन् न, स्वप्नस्यापि संतोषकारित्वदर्शनात् । कालांतरे न स्वप्न संतोषकारी इति चेत्, समानम् अस्वप्ने । सर्वेषां सर्वत्र संतोषकारी न स्वप्न इति चेत्, तादृगस्वप्ने पि । कस्यचित् क्वचित् कदाचित् संतोषहेतोर् अस्वप्नत्वे तु न कश्चित् स्वप्नो नाम । न च संतोषहेतुत्वेन वस्तुत्वं व्याप्तं, क्वचित् कस्यचिद् द्वेषात् संतोषाभावे पि वस्तुत्वसिद्धेः । नापि वस्तुत्वेन संतोषहेतुत्वम् अव- १०स्तुन्य् अपि कल्पनारूढे रागात् कस्यचित् संतोषदर्शनात् । ततः सुनिश्चितासंभवद्बाधको ऽस्वप्नो ऽस्तु ॥ बाध्यमानः पुनः स्वप्नो नान्यथा तद्भिदेक्ष्यते । स्वतः क्वचिद् अबाध्यत्वनिश्चयः परतो पि वा ॥ १५८ ॥ कारणद्व्यसमार्थ्यात् संभवन्न् अनुभूयते । परस्पराश्रयं तत्रानवस्थां च प्रतिक्षिपेत् ॥ १५९ ॥ बाधारहितो ऽस्वप्नो बाध्यमानस् तु स्वप्न इति तयोर् भेदो न्वीक्ष्यते, नान्यथा । ननु चास्वप्नज्ञानस्याबाध्यत्वं यदि अत एव निश्चीयते तदेतरेताराश्रयः, सत्य् ऽअबाध्यत्वनिश्चये संवेदनस्यास्वप्नकृन्निश्चयस् तस्मिन् सत्य् अबाध्य- १५त्वनिश्चय इति । परतो ऽस्वप्नवेदनात् तस्याबाध्यत्वनिश्चये तस्याप्य् अबाध्यत्वनिश्चयो न्यस्माद् अस्वप्नवेदनाद् इत्य् अन- वस्थानान् न कस्यचिद् अबाध्यत्वनिश्चय इति केचित् । तद् अयुक्तं । क्वचित् स्वतः क्वचित् परतः संवेदनस्याबाध्य- त्वनिश्चये ऽन्योन्याश्रयानवस्थानवतारात् । न च क्वचित् स्वतस् तन्निश्चये सर्वत्र स्वतो निश्चयः परतो पि वा क्वचिन् निर्णीतौ सर्वत्र परत एव निर्णीतिर् इति चोद्यम् अनवद्यं हेतुद्वयनियमान् नियमसिद्धेः । स्वतस् तन्निश्चये हि बहिरंगो हेतुर् अभ्यासादिः, परतो ऽनभ्यासादिः, अंतरंगस् तु तदावरणक्षयोपशमविशेषः संप्रतीयते । तद् अनेन २०स्वप्नस्य बाध्यमानत्वनिश्चये प्य् अन्योन्याश्रयानवस्थाप्रतिक्षेपः प्रदर्शित, इति स्वप्नसिद्धम् असिद्धम् एव, तद्वत्संवृति- सिद्धम् अपीति न तदाश्रयं परीक्षणं नाम ॥ ततो न निश्चितान्मानाद् विना तत्त्वपरीक्षणम् । ज्ञाने येनाद्वये शून्ये न्यत्र वा तत् प्रतन्यते ॥ १६० ॥ प्रमाणासंभवाद् यत्र वस्तुमात्रम् असंभवि । मिथ्यैकांतेषु का तत्र बंधहेत्वादिसंकथा ॥ १६१ ॥ प्रमाणनिष्ठा हि वस्तुव्यवस्था तन्निष्ठा बंधहेत्वादिवार्ता, न च सर्वथैकांते प्रमाणं संभवतीति वीक्ष्यते ॥ २५स्याद्वादिनामतो युक्तं यस्य यावत् प्रतीयते । कारणं तस्य तावत् स्याद् इति वक्तुम् असंशयम् ॥ १६२ ॥ प्रतीत्याश्रयणे सम्यक् चारित्रं दर्शनविशुद्धिविजृंभितं प्रवृद्धेद्धबोधम् अधिरूढम् अनेकाकारं सकल- कर्मनिर्दहनसमर्थं यथोदितमोक्षलक्ष्मीसंपादननिमित्तम् असाधारणं, साधारणं तु कालादिसंपद् इति निर्बाध- म् अनुमन्यध्वं, प्रमाणनयैस् तत्त्वाधिगमसिद्धेः ॥ नाना नानात्मनीनं नयनयनयुतं तन् न दुर्णीतिमानं ३०तत्त्वश्रद्धानशुद्ध्युध्युषिततनु बृहद्बोधधामादिरूढं । चंचच्चारित्रचक्रं प्रचुरपरिचरच्चंडकर्मारिसेनां सातुं साक्षात्समर्थं घटयतु सुधियां सिद्धसाम्राज्यलक्ष्मीम् ॥ १ ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमाध्यायस्य प्रथमम् आह्निकम् । ८३अथ सम्यग्दर्शनविप्रतिपत्तिनिवृत्त्यर्थम् आह; — तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ ननु सम्याग्दर्शनशब्दनिर्वचनसामर्थ्याद् एव सम्यग्दर्शनस्वरूपनिर्णयाद् अशेषतद्विप्रतिपत्तिनिवृत्तेः सिद्ध- त्वात् तदर्थं तल्लक्षणवचनं न युक्तिमद् एवेति कस्यचिद् आरेका, ताम् अपाकरोति; — ०५सम्यक्शब्दे प्रशंसार्थे दृशावालोचनस्थितौ । न सम्यग्दर्शनं लभ्यम् इष्टम् इत्य् आह लक्षणम् ॥ १ ॥ सूत्रकारो ऽत्र तत्त्वार्थश्रद्धानम् इति दर्शनम् । धात्वनेकार्थवृत्तित्वाद् दृशेः श्रद्धार्थतागतेः ॥ २ ॥ सम्यग् इति प्रशंसार्थो निपातः वयंतो क्व्यंतो वचनात् प्रशंसार्थो यं सम्यक् शब्दः सिद्धः प्रशस्तनिःश्रेयसा- भ्युदयहेतुत्वाद् दर्शनस्य प्रशस्तत्वोपपत्तेर् ज्ञानचारित्रवत् । दृशेश् चालोचने स्थितिः प्रसिद्धा, दृशिन् प्रेक्षणे इति वचनात् । तत्र सम्यक् पश्यत्य् अनेनेत्यादिकरणसाधनत्वादिव्यवस्थायां दर्शनशब्दनिरुक्तेर् इष्टलक्षणं सम्यग्दर्शनं १०न लभ्यत एव ततः प्रशस्तालोचनमात्रस्य लब्धेः । न च तद् एवेष्टम् अतिव्यापित्वाद् अभव्यस्य मिथ्यादृष्टेः प्रशस्ता- लोचनस्य सम्यग्दर्शनप्रसंगात् । ततः सूत्रकारो ऽत्र "तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इति तल्लक्षणं ब्रवीति, तद्वचनम् अंतरेणातिव्याप्तेः परिहर्तुम् अशक्तेः । शब्दार्थातिक्रमः श्रद्धानार्थत्वाभावाद् दृशेर् इति चेत् न, अने- कार्थत्वाद् धातूनां दृशेः श्रद्धानार्थत्वगतेः । कथम् अनेकस्मिन्न् अर्थे संभवत्य् अपि श्रद्धानार्थस्यैव गतिर् इति चेत्, प्रक- रणविशेषात् । मोक्षकारणत्वं हि प्रकृतं तत्त्वार्थश्रद्धानस्य युज्यते नालोचनादेर् अर्थांतरस्य । भगवदर्हदाद्या- १५लोचनस्य मोक्षकारणत्वोपपत्तेस् तत्प्रकरणाद् अपि न तन्निवृत्तिर् इति चेत्, तत्त्वार्थश्रद्धानेन रहितस्य मोक्ष- कारणत्वे ऽतिप्रसंगात्, तेन सहितस्य तु तत्कारणत्वे तद् एव मोक्षस्य कारणं तदालोचनाभावे पि श्रद्धानस्य तद्भावाविरोधात् ॥ अर्थग्रहणतो नर्थद्धानं विनिवारितम् । कल्पितार्थव्यवच्छेदो र्थस्य तत्त्वविशेषणात् ॥ ३ ॥ लक्षणस्य ततो नातिव्याप्तिर् दृग्मोहवर्जितम् । पुंरूपं तद् इति ध्वस्ता तस्याव्याप्तिर् अपि स्फुटम् ॥ ४ ॥ २०श्रद्धानं सम्यग्दर्शनम् इत्य् उच्यमाने ऽनर्थश्रद्धानम् अपि तत्स्यादित्य् अतिव्याप्तिर् लक्षणस्य मा भूत् अर्थग्रहणात् । न चार्थानर्थविभागो दुर्घटः प्रमाणोपदर्शितस्यार्थत्वसिद्धेर् इतरस्यानर्थत्वव्यवस्थानात् । सर्वो वाग्विकल्प- गोचरो र्थ एव प्रमाणोपदर्शितत्वाद् अन्यथा तदनुपपत्तेः, प्रमाणोपदर्शितत्वं तु सर्वस्य विकल्पवाग्गोचर- त्वान्यथानुपपत्तेः ततो नानर्थः कश्चिद् इत्य् अन्ये । ते प्य् एवं प्रष्टव्याः । सर्वो नर्थ एवेति पक्षो ऽर्थे स्याद् वा न वा ? स्याच् चेत् सर्वस्यार्थत्वव्याघातो दुर्निवारः, न स्याच् चेत् तेन व्यभिचारी हेतुर् वाग्विकल्पगोचरत्वेन प्रमाणोपदर्शित- २५त्वस्यार्थत्वम् अंतरेणापि भावात् । यदि पुनः प्रमाणोपदर्शित एव न भवति तदा विकल्पवाग्गोचरत्वं तेनानैकांतिकं साध्याभावे पि भावात् । यदि पुनः सर्वो नर्थ एवेति पक्षो विकल्पवाग्गोचरो न भवतीति ब्रुवते तदा स्ववचनविरोधः । कुतश्चिद् अविद्याविशेषात् सर्वो नर्थ इति व्यवहारो न तात्त्विक इति चेत्, स तर्ह्य् अविद्याविशेषो ऽर्थो ऽनर्थो वा ? यद्य् अर्थस् तदा कथम् एतन्निबंधनो व्यवहारो ऽतात्त्विकः स्यात् सर्वो र्थ एवेति व्यवहारवत् । सो नर्थश् चेत्, कथं सर्वो र्थ एवेत्य् एकांतः सिद्ध्येत् ? सर्वो नर्थ एवेत्य् एकांतो पि न साधीयान्, ३०तद्व्यवस्थापकस्यानर्थत्वे ततस् तत्सिद्ध्ययोगाद् अर्थत्वे सर्वानर्थतैकांतहानेः । संविन्मात्रम् अर्थानर्थविभागरहित- म् इत्य् अपि न श्रेयः, संविन्मात्रस्यैवार्थत्वात् ततो न्यस्यानर्थत्वसिद्धेः । सर्वस्याप्य् अर्थाविभागसिद्धेर् अवश्यं- भावाद् युक्तम् अर्थग्रहणम् अनर्थश्रद्धाननिवृत्त्यर्थं । कल्पितार्थश्रद्धानं सम्यग्दर्शनम् एवं स्यात् ततः सैवातिव्याप्तिर् इति चेत् न, तत्त्वविशेषणात् । नन्व् अर्थग्रहणाद् एव कल्पितार्थस्य निवृत्तेस् तस्यानर्थत्वाद् व्यर्थं तत्त्वविशेषणम् इति चेत् न, धनप्रयोजनाभिधेयविशेषाभावानाम् अर्थशब्दवाच्यानां ग्रहणप्रसंगात् । न च तेषां श्रद्धानं सम्य- ८४ग्दर्शनस्य लक्षणं युक्तं, धर्माद् अर्थो धनम् इति श्रद्दधानस्याभव्यादेर् अपि सम्यग्दर्शनप्रसक्तेः । "को र्थः पुत्रेण जातेन यो न विद्वान् न धार्मिक" इति प्रयोजनवाचिनो र्थशब्दात् प्रयोजनं श्रद्दधतो पि सद्दृष्टित्वापत्तेः । धनप्रयोजनयोर् अर्थाभिप्रायो मोहोदयाद् अवास्तव एव प्रक्षीणमोहानाम् उदासीनानाम् इव ममेदं स्वं धनं प्रयोजनं चेति संप्रत्ययानुपपत्तेः । सुवर्णादेर् देशकालनरांतरापेक्षायां धनप्रयोजनत्वाप्रतीतेर् वस्तुधर्मस्य तदयोगात् सुवर्ण- ०५त्वादिवद् इति केचित् । तेषां क्रोधादयो प्य् आत्मनः पारमार्थिका न स्युर् मोहोदयनिबंधनत्वाद् धनप्रयोजन- योर् अर्थाभिप्रायवत् । तेषाम् औदयिकत्वेन वास्तवत्वम् इति चेत्, अन्यत्र समानं । वस्तुस्वरूपं धनं प्रयोजनं वा न भवतीति चेत्, सत्यं वैश्रसिकत्वापेक्षया तस्य वस्तुरूपत्वव्यवस्थानासंभवात् । परोपाधिकृतत्वेन तु तस्य वास्तवत्वम् अनिषिद्धम् एवेति नानर्थत्वं, येनार्थग्रहणाद् एव तन्निवर्तनं सिद्ध्येत् । तथाभिधेये विशेषे अभावे चार्थे श्रद्धानं सम्यग्दर्शनस्य लक्षणम् अव्यापि प्रसज्यते, सर्वस्याभिधेयत्वाभावाद् व्यंजनपर्यायाणाम् एवाभिधेयतया व्यव- १०स्थापितत्वाद् अर्थपर्यायाणाम् आख्यातुम् अशक्तेर् अननुगमनात् संकेतस्य तत्र वैयर्थ्याद् व्यवहारासिद्धेर् नाभिधेयस्यार्थस्य श्रद्धानं तल्लक्षणं युक्तं । नापि विशेषस्य सामान्यश्रद्धानस्य दर्शनत्वाभावप्रसंगात् । तथैवाभावस्यार्थस्य श्रद्धानं न तल्लक्षणं भावश्रद्धानस्यासंग्रहाद् अव्याप्तिप्रसक्तेः । नन्व् एवम् अर्थग्रहणादिवत्तत्त्ववचनाद् अपि कथम् अभि- धेयविशेषाभावानां निवृत्तिस् तेषां कल्पितत्वाभावाद् इति चेत् न, अभिधेयस्य शब्दनयोपकल्पितत्वाद् विशेषस्य ऋजुसूत्रोपकल्पितत्वाद् अभावस्य च धनप्रयोजनवत्कल्पितत्वसिद्धेस् तावन्मात्रस्य सकलवस्तुत्वाभावाद् वस्त्वेक- १५देशतया स्थितत्वात् । तत्त्वश्रद्धानम् इत्य् अस्तु लघुत्वाद् अतिव्याप्त्यव्याप्त्योर् असंभवाद् इत्य् अपरः । सो पि न परा- नुग्रहबुद्धिस् तत्त्वशब्दार्थे संदेहात् । तत्त्वम् इति श्रद्धानं तत्त्वस्य वा तत्त्वे वा तत्त्वेन वेत्यादिपक्षः संभवेत् क्वचिन् निर्णयानुपपत्तेः । न हि तत्त्वम् इति श्रद्धानं तत्त्वश्रद्धानम् इत्य् अयं पक्षः श्रेयान् "पुरुष एवेदं सर्वं नेह नानास्ति किंचन" इति सर्वैकत्वस्य तत्त्वस्य, ज्ञानाद्वैतादेर् वा श्रद्धानप्रसंगात् । नापि तत्त्वस्य तत्त्वे तत्त्वेन वा श्रद्धानम् इति पक्षाः संगच्छंते कस्य कस्मिन् वेति प्रश्नाविनिवृत्तेः । तत्त्वविशेषणे त्व् अर्थे श्रद्धानस्य न २०किंचिद् अवद्यं दर्शनमोहरहितस्य पुरुषस्वरूपस्य वा तत्त्वार्थश्रद्धानशब्देनाभिधानात्, सरागवीतरागसम्य- ग्दर्शनयोस् तस्य सद्भावाद् अव्याप्तेः स्फुटं विध्वंसनात् । कथं तर्हि तत्त्वेनार्थो विशेष्यते ? इत्य् उच्यते; — यत् त्वेनावस्थितो भावस् तत्त्वेनैवार्यमाणकः । तत्त्वार्थः सकलो न्यस् तु मिथ्यार्थ इति गम्यते ॥ ५ ॥ तद् इति सामान्याभिधायिनी प्रकृतिः सर्वनामत्वात्, तदपेक्षत्वात् प्रत्ययार्थस्य भावसामान्यसंप्रत्ययस् त- त्त्ववचनात्, तस्य भावास् तत्त्वम् इति, न तु गुणादिसंप्रत्ययस् तदनपेक्षत्वात् प्रत्ययार्थस्य । तत्र तत्त्वेनार्य- २५माणस् तत्त्वार्थ इत्य् उक्ते सामर्थ्याद् गम्यते यत्त्वेनावस्थित इति, यत्तदोर् नित्यसंबंधात् । तेनैतद् उक्तं भवति, यत्त्वेन जीवादित्वेनावस्थितः प्रमाणनयैर् भावस् तत्त्वेनैवार्यमाणस् तत्त्वार्थः सकलो जीवादिर् न पुनस् तदंशमात्र- म् उपकल्पितं कुतश्चिद् इति । ततो न्यस् तु सर्वथैकांतवादिभिर् अभिमन्यमानो मिथ्यार्थस् तस्य प्रमाणनयैस् तथार्य- माणत्वाभावाद् इति स्वयं प्रेक्षावद्भिर् गम्यते किं नश्चिंतया ॥ मोहारेकविषर्यासविच्छेदात् तत्र दर्शनम् । सम्यग् इत्य् अभिधानात् तु ज्ञानम् अप्य् एवम् ईरितम् ॥ ६ ॥ ३०तत्र तत्त्वार्थे कस्यचिद् अव्युत्पत्तिर् मोहोध्यवसायापाय इति यावत् । चलिता प्रतिपत्तिर् आरेका, किम् अयं जीवादिः किम् इत्थम् इति वा धर्मिणि धर्मे वा क्वचिद् अवस्थानाभावात् । अतस्मिंस् तदध्यवसायो विपर्यासः । इति संक्षेपतस् त्रिविधमिथ्यादर्शनव्यवच्छेदाद् उपजायमानं सम्यग् इति विज्ञापयते ज्ञानम् अप्य् एवम् एव सम्यग् इति निवेदितं, तस्य मोहादिव्यवच्छेदेन तत्त्वार्थाध्यवसायस्य व्यवस्थापनात् । तर्हि सूत्रकारेण सम्यग्ज्ञानस्य लक्षणं कस्माद् भेदेन नोक्तम् ? —८५सामर्थ्यादादिसूत्रे तन्निरुक्त्या लक्षितं यतः । चारित्रवत् ततो नोक्तं ज्ञानादेर् लक्षणं पृथक् ॥ ७ ॥ यथा पावकशब्दस्योच्चारणात् संप्रतीयते । तदर्थलक्षणं तद्वज्ज्ञानचारित्रशब्दनात् ॥ ८ ॥ ज्ञानादिलक्षणं तस्य सिद्धेर् यत्नांतरं वृथा । शब्दार्थाव्यभिचारेण न पृथग्लक्षणं क्वचित् ॥ ९ ॥ नन्व् एवं मत्यादीनां पृथग्लक्षणसूत्रं वक्तव्यं शब्दार्थव्यभिचाराद् इति न चोद्यं, कारणादिविशेषसूत्रैस् त- ०५दर्थव्यभिचारस्य परिहृतत्वात् । सम्यग्दर्शनस्य लक्षणसूत्रम् अनर्थकम् एवं स्यात् कारणविशेषसूत्राद् एव तच्छ- ब्दार्थस्य व्यभिचारपरिहरणाद् इति चेन् न, निसर्गाधिगमकारणाविशेषस्य प्रशस्तालोचने पि भावद् व्यभिचारस्य तदवस्थानात् । न हि परोपदेशनिरपेक्षं निसर्गजं प्रशस्तालोचनं न संभवति, परोपदेशापेक्षं वाधिगमजं प्रशस्तालोचनवद् इति युक्तं सम्यग्दर्शनस्य पृथग्लक्षणवचनं शब्दार्थव्यभिचारात्, तदव्यभिचारे तद्वन् नान्यस्य मत्यादेर् ज्ञानचारित्रवद् एव ॥ १०इच्छा श्रद्धानम् इत्य् एके तद् अयुक्तम् अमोहिनः । श्रद्धानविरहाशक्तेर् ज्ञानचारित्रहानितः ॥ १० ॥ न ह्य् अमोहानाम् इच्छास्ति तस्य मोहकार्यत्वाद् अन्यथा मुक्तात्मनाम् अपि तद्भावप्रसंगात् । हेयोपादेययोर् जिहा- सोपादित्सा च विशिष्टा श्रद्धा वीतमोहस्यापि संभवति तस्या मनःकार्यत्वाद् इति चेन् न, तस्या मनस्कार्यत्वे सर्वमनस्विनां तद्भावानुषंगात् । ज्ञानापेक्षं मनः कारणम् इच्छाया इति चेन् न, केषांचिन् मिथ्याज्ञानभावे ऽप्य् उदासीनदशायां हेयेषूपादित्सानवलोकनात् उपादेयेषु च जिहासाननुभावात्, परेषां सम्यग्ज्ञानसद्भावे पि १५हेयोपादेयजिहासोपादित्साविरहात् । विषयविशेषापेक्षान् मनसस् तदिच्छाप्रभव इत्य् अपि न युक्तं, तदभावे पि कस्यचिद् इच्छोत्पत्तेस् तद्भावे पि चेच् छानुद्भवात् । कालादयो नेनैवेच्छाहेतवो विध्वस्ताः, तेषां सर्वकार्य- साधारणकारणत्वाच् च नेच्छाविशेषकारणत्वनियमः । स्वोत्पत्तावदृष्टविशेषाद् इच्छाविशेष इति चेत्, भावादृष्टविशेषाद् द्रव्यादृष्टविशेषाद् वा ? प्रथमकल्पनायां न तावत् साक्षात् भावादृष्टस्यात्मपरिणामस्येच्छा- व्यभिचारित्वात् । परंपरया चेत् तर्हि द्रव्यादृष्टाद् एव साक्षाद् इच्छोत्पत्तिस् तच् च द्रव्यादृष्टं मोहनीयाख्यं कर्म २०पौद्गलिकम् आत्मपारतंत्र्यहेतुत्वाद् उन्मत्तकरसादिवद् इति मोहकार्यम् इच्छा कथम् अमोहानाम् उद्भवेत् ? यतस् तल्लक्षणं श्रद्धानं सम्यग्दर्शनं तेषां स्यात् । तदभावे न सम्यग्ज्ञानं तत्पूर्वकं वा सम्यक्चारित्रम् इति क्षीणमोहानां रत्नत्रयापायान् मुक्त्यपायः प्रसज्येत । ततस् तेषां तद्व्यवस्थाम् इच्छता नेच्छा श्रद्धानं वक्तव्यम् ॥ निर्देशाल्पबहुत्वादिचिंतनस्याविरोधतः । श्रद्धाने जीवरूपे स्मिन् न दोषः कश्चिद् ईक्ष्यते ॥ ११ ॥ न हि निर्देशादयो दर्शनमोहरहितजीवस्वरूपे श्रद्धाने विरुद्ध्यंते तथैव निर्देशादिसूत्रे विवरणात्, २५नाप्य् अल्पबहुत्वसंख्याभेदांतरभावाः पुरुषपरिणामस्य नानात्वसिद्धेः । पुरुषरूपस्यैकत्वात् तत्र तद्विरोध एवेति चेन् न, दर्शनमोहोपशमादिभेदापेक्षस्य तस्यैकत्वायोगात् । अन्यथा सर्वस्यैकत्वापत्तिः कारणादिभेद- स्याभेदकत्वात्, क्वचित् तस्य भेदकत्वे वा सिद्धः पुरुषस्य स्वभावभेदः । इति जीवद्रव्याद् भेदेन निर्देशादयस् तत्र साधीयांसो ल्पबहुत्वादिवद् इति वक्ष्यते । कर्मरूपत्वे पि श्रद्धानस्य तदविरोध इति चेन् न, तस्य मोक्षकारण- त्वाभावात्, स्वपरिणामस्यैव तत्कारणत्वोपपत्तेः । कर्मणो पि मुक्तिकारणत्वम् अविरुद्धं स्वपरनिमित्तत्वान् मोक्ष- ३०स्येति चेन् न, कर्मणो न्यस्यैव कालादेः परनिमित्तस्य सद्भावात् । ननु च यथा मोक्षो जीवकर्मणोः परिणा- मस् तस्य द्विष्ठत्वात्, तथा मोक्षकारणश्रद्धानम् अपि तदुभयविवर्तरूपं भवत्व् इति चेन् न, मोक्षावस्थायां तदभाव- प्रसंगात्, स्वपरिणामिनो ऽसत्त्वे परिणामस्याघटनात्, पुरुषपरिणामाद् एव च कर्मसामर्थ्यहननात् तस्य कर्मरूप- ८६त्वायोगात् । ततो न कर्मरूपं सम्यग्दर्शनं निःश्रेयप्रधानकारणत्वाद् अहेयत्वात् सम्यग्ज्ञानवत् । निःश्रेयसस्य प्रधानं कारणं सम्यग्दर्शनम् असाधारणस्वधर्मत्वात् तद्वत् । असाधारणः स्वधर्मः सद्दर्शनं मुक्तियोग्यस्य ततो ऽन्यस्यासंभवात् तद्वत् । इति जीवरूपे श्रद्धाने सद्दर्शनस्य लक्षणे न कश्चिद् दोषो संभवो तिव्याप्तिर् अव्याप्तिर् वा समीक्ष्यते ॥ ०५सरागे वीतरागे च तस्य संभवतो ṃजसा । प्रशमादेर् अभिव्यक्तिः शुद्धिमात्राच् च चेतसः ॥ १२ ॥ यथैव हि विशिष्टात्मस्वरूपं श्रद्धानं सरागेषु संभवति तथा वीतरागेष्व् अपीति तस्याव्याप्तिर् अपि दोषो न शंकनीयः । कुतस् तत्र तस्याभिव्यक्तिर् इति चेत्, प्रशमसंवेगानुकंपास्तिक्येभ्यः सरागेषु सद्दर्शनस्य वीतरागेष्व् आत्मविशुद्धिमात्राद् इत्य् आचक्षते । तत्रानंतानुबंधिनां रागादीनां मिथ्यात्वसम्यग्मिथ्यात्वयोश् चानुद्रेकः प्रशमः । द्रव्यक्षेत्रकालभवभावपरिवर्तनरूपात् संसाराद् भीरुता संवेगः । त्रसस्थावरेषु प्राणिषु दयानुकंपा । १०जीवादितत्त्वार्थेषु युक्त्यागमाभ्याम् अविरुद्धेषु याथाम्त्योपगमनम् आस्तिक्यं । एतानि प्रत्येकं समुदितानि वा स्वस्मिन् स्वसंविदितानि, परत्र कायवाग्व्यवहारविशेषलिंगानुमितानि सरागसम्यग्दर्शनं ज्ञापयंति, तद- भावे मिथ्यादृष्टिष्व् असंभवित्वात्, संभवे वा मिथ्यात्वायोगात् । मिथ्यादृशाम् अपि केषांचित् क्रोधाद्यनुद्रेक- दर्शनात् प्रशमो ऽनैकांतिक इति चेन् न, तेषाम् अपि सर्वथैकांते ऽनंतानुबंधिनो मानस्योदयात् । स्वात्मनि चानेकांतात्मनि द्वेषोदयस्यावश्यंभावात् पृथिवीकायिकादिषु प्राणिषु हननदर्शनाच् च । एतेन संवेगानु- १५कंपयोर् मिथ्यादृष्टिष्व् असंभवकथनाद् अनैकांतिकता हता, संविग्नस्यानुकंपावतो वा निःशंकप्राणिघाते प्रवृत्त्यनु- पपत्तेः । सद्दृष्टेर् अप्य् अज्ञानात् तत्र तथा प्रवृत्तिर् इति चेत्, व्याहतम् इदं ऽसद्दृष्टिश् च जीवतत्त्वानभिज्ञश् चेऽ ति तदज्ञानस्यैव मिथ्यात्वविशेषरूपत्वात् । परेषाम् अपि स्वाभिमततत्त्वेष्व् आस्तिक्यस्य भावाद् अनैकांतिकत्वम् इति चेत् न, सर्वथैकांततत्त्वानां दृष्टेष्टबाधितत्वेन व्यवस्थानायोगाद् एकांतवादिनां भगवदर्हत्स्याद्वादश्रद्धान- विधुराणां, नास्तिकत्वनिर्णयात् । तद् उक्तं । "त्वन्मतामृतबाह्यानां सर्वथैकांतवादिनाम् । आत्माभिमान- २०दग्धानां स्वेष्टं दृष्टेन बाध्यते" इति । तद् अनेन प्रशमादिसमुदायस्यानैकांतिकत्वोद्भावनं प्रतिक्षिप्तं । ननु प्रशमादयो यदि स्वस्मिन् स्वसंवेद्याः श्रद्धानम् अपि तत्त्वार्थानां किन् न स्वसंवेद्यं? यतस् तेभ्यो नुमीयते । स्वसंवेद्य- त्वाविशेषे पि तैस् तद् अनुमीयते न पुनस् ते तस्माद् इति कः श्रद्दधीतान्यत्र परीक्षकाद् इति चेत्, नैतत् सारं, दर्शन- मोहोपशमादिविशिष्टात्मस्वरूपस्य तत्त्वार्थश्रद्धानस्य स्वसंवेद्यत्वानिश्चयात् । स्वसंवेद्यं, पुनर् आस्तिक्यं तद- भिव्यंजकं प्रशमसंवेगानुकंपावत् कथंचित् ततो भिन्नं तत्फलत्वात् । तत एव फलतद्वतोर् अभेदविवक्षाया- २५म् आस्तिक्यम् एव तत्त्वार्थश्रद्धानम् इति, तस्य तद्वत्प्रत्यक्षसिद्धत्वात् तदनुमेयत्वम् अपि न विरुध्यते । मतांतरापेक्षया च स्वसंविदिते पि तत्त्वार्थश्रद्धाने विप्रतिपत्तिसद्भावात् तन्निराकरणाय तत्र प्रशमादिलिंगाद् अनुमाने दोषा- भावः । सम्यग्ज्ञानम् एव हि सम्यग्दर्शनम् इति हि केचिद् विप्रवदंते तान् प्रति ज्ञानात् भेदेन दर्शनं प्रशमादिभिः कार्यविशेषैः प्रकाश्यते । ज्ञानकार्यत्वात् तेषां न तत्प्रकाशकत्वम् इति चेन् न, अज्ञाननिवृत्ति- फलत्वात् ज्ञानस्य । साक्षादज्ञाननिवृत्तिर् ज्ञानस्य फलं, परंपरया प्रशमादयो हानादिबुद्धिवद् इति चेत्, तर्हि ३०हानादिबुद्धिवद् एव ज्ञानाद् उत्तरकालं प्रशमादयो ऽनुभूयेरन्, न चैवं ज्ञानसमकालं प्रशमाद्यनुभवनात् । पूर्वज्ञान- फलत्वात् प्रशमादेः सांप्रतिकज्ञानसमकालतयानुभवनम् इति चेत्, तर्हि पूर्वज्ञानसमकालवर्तिनो पि प्रशमा- देस् तत्पूर्वज्ञानफलत्वेन भवितव्यम् इत्य् अनादित्वप्रसक्तिर् अवितथा ज्ञानस्य । सम्यग्दर्शनसमसमयम् अनुभूयमानत्वात् प्रशमादेस् तत्फलत्वम् अपि मा भूत् इति चेन् न, तस्य तदभिन्नफलत्वोपगमात् तत्समसमयवृत्तित्वाविरोधात् । ततो दर्शनकार्यत्वाद् दर्शनस्य ज्ञापकाः प्रशमादयः सहचरकार्यत्वात् तु ज्ञानस्येत्य् अनवद्यं । परत्र प्रशमादयः ३५ ८७संदिग्धसिद्धत्वान् न सद्दर्शनस्य गमका इति चेन् न, कायवाग्व्यवहारविशेषेभ्यस् तेषां तत्र सद्भावनिर्णयस्योक्त- त्वात् । तेषां तद्व्यभिचारान् न तत्सद्भावनिर्णयहेतुत्वम् इति चेन् न, सुपरीक्षितानाम् अव्यभिचारात् । सुपरीक्षितं हि कार्यं कारणं गमयति नान्यथा । यदि पुनर् अतींद्रियत्वात् परप्रशमादीनां तद्भावे कायादिव्यवहारविशेष- सद्भावो ऽशक्यो निश्चेतुम् इति मतिः, तदा तदभाव तद्भाव इति कथं निश्चीयते? तत एव संशयो स्त्व् इति ०५चेन् न, तस्य क्वचित् कदाचिन् निर्णयम् अंतरेणानुपपत्तेः स्थाणुपुरुषसंशयवत् । स्वसंताने निर्णयो स्तीति चेत्, तर्हि यादृशाः प्रशमादिषु सत्सु कायादिव्यवहारविशेषाः स्वस्मिन् निर्णीतास् तादृशाः परत्रापि तेषु सत्स्व् एवेति निर्णीयतां । यादृशास् तु तेष्व् असत्सु प्रतीतास् तादृशाः तदभावस्य गमकाः कथं न स्युः? संशयितस्वभावास् तु तत्संशयहेतव इति युक्तं वक्तुं । नन्व् एवं यथा सरागेषु तत्त्वार्थश्रद्धानं प्रशमादिभिर् अनुमीयते तथा वीतरागेष्व् अपि तत् तैः किं नानुमीयते? इति चेन् न, तस्य स्वस्मिन्न् आत्मविशुद्धिमात्रत्वात् सकलमोहाभावे १०समारोपानवतारात् स्वसंवेदनाद् एव निश्चयोपपत्तेर् अनुमेयत्वाभावः । परत्र तु प्रशमादीनां तल्लिङगानां सता- म् अपि निश्चयोपायानां कायादिव्यवहारविशेषाणाम् अपि तदुपायानाम् अभावात् । कथम् इदानीम् अप्रमत्तादिषु सूक्ष्म- सांपरायां तेषु सद्दर्शनं प्रशमादेर् अनुमातुं शक्यं? तन्निर्णयोपायानां कायादिव्यवहारविशेषाणाम् अभावाद् एव । न हि तेषां कश्चिद् व्यापारो स्ति वीतरागवत्, व्यापारे वा तेषाम् अप्रमत्तत्वादिविरोधाद् इति कश्चित् । सो प्य् अ- भिहितानभिज्ञः, सर्वेषु सरागेषु सद्दर्शनं प्रशमादिभिर् अनुमीयत इत्य् अनभिधानात्, यथासंभवं सरागेषु १५वीतरागेषु च सद्दर्शनस्य तदनुमेयत्वम् आत्मविशुद्धिमात्रत्वं चेत्य् अभिहितत्वात् । तत एव सयोगकेवलिनो वाग्व्यवहारविशेषदर्शनात् सूक्ष्माद्यर्थविज्ञानानुमानं न विरुध्यते । प्रधानस्य विवर्तो ऽयं श्रद्धानाख्य इतीतरे । तद् असत् पुंसि सम्यक्त्वभावासंगात् ततो परे ॥ १३ ॥ न हि प्रधानस्य परिणामः श्रद्धानं ततो ऽपरस्मिन् पुरुषे सम्यक्त्वम् इति युक्तं लक्ष्यलक्षणयोर् भिन्नाश्रय- त्वविरोधाद् अग्न्युष्णत्ववत् ॥ २०प्रधानस्यैव सम्यक्त्वाच् चैतन्यं सम्यग् इष्यते । बुद्ध्यध्यवसितार्थस्य पुंसा संचेतनाद् यदि ॥ १४ ॥ तदाहंकारसम्यक्त्वात् बुद्धेः सम्यक्त्वम् अश्रुते । अहंकारास्पदार्थस्य तथाप्य् अध्यवसानतः ॥ १५ ॥ मनःसम्यक्त्वतः सम्यगहंकारस् तथा न किम् । मनःसंकल्पितार्थेषु तत्प्रवृत्तिप्रकल्पनात् ॥ १६ ॥ तथैवेंद्रियसम्यक्त्वान् मनः सम्यगुपेयताम् । इंद्रियालोचितार्थेषु मनःसंकल्पनोदयात् ॥ १७ ॥ इंद्रियाणि च सम्यञ्चि भवंतु परतस् तव । स्वाभिव्यंजकसम्यक्त्वादिभिः सम्यक्त्वतः किमु ॥ १८ ॥ २५अर्थस्वव्यंजकाधीनं मुख्यं सम्यक्त्वम् इष्यते । इंद्रियादिषु तद्वत् स्यात् पुंसि तत्परमार्थतः ॥ १९ ॥ एवं प्रधानसम्यक्त्वाच् चैतन्यसम्यक्त्वे ऽभ्युपगम्यमाने ऽतिप्रसंजनम् उक्तं । तत्त्वतस् तु — न च प्रधानधर्मत्वं श्रद्धानस्य चिदात्मनः । चैतन्यस्यैव संसिद्ध्येद् अन्यथा स्याद् विपर्ययः ॥ २० ॥ चिदात्मकत्वम् असिद्धं श्रद्धानस्येति चेन् न, तस्य स्वसंवेदनतः प्रसिद्धेर् ज्ञानवत् । साधितं ज्ञानादीनां चेतनात्मकत्वं पुरस्तात् ॥ ३०न श्रद्धत्ते प्रधानं वा जडत्वात् कलशादिवत् । प्रतीत्याश्रयणे त्वात्मा श्रद्धातास् तु निराकुलम् ॥ २१ ॥ न हि श्रद्धाताहम् इति प्रतीतिर् अचेतनस्य प्रधानस्य जातुचित्संभाव्यते कलशादिवत् । यतो ऽयम् आत्मैव श्रद्धाता निराकुलं न स्यात् । भ्रांतेयम् आत्मनि प्रतीतिर् इति चेन् न, बाधकाभावात् । नात्मधर्मः श्रद्धानं भंगुरत्वाद् घटवद् इत्य् अपि न तद्बाधकं, ज्ञानेन व्यभिचारित्वात् । न च ज्ञानस्यानात्मधर्मत्वं युक्तम् आत्मधर्मत्वेन प्रसाधितत्वात् । ततः सूक्तम् आत्मस्वरूपं दर्शनमोहरहितं तत्त्वार्थश्रद्धानं सम्याग्दर्शनस्य लक्षणम् इति ॥ ८८न सम्यग्दर्शनं नित्यं नापि तन्नित्यहेतुकम् । नाहेतुकम् इति प्राह द्विधा तज्जन्मकारणम् ॥ — तन्निसर्गाद् अधिगमाद् वा ॥ ३ ॥ उत्पद्यत इति क्रियाध्याहान् न नित्यं सम्यग्दर्शनं ज्ञायत इति । नोत्पद्यत इति क्रियाध्याहारान् नित्यं तद् इति चेत्, द्रव्यतः पर्यायतो वा? द्रव्यतश् चेत् सिद्धसाध्यता । पर्यायतस् तु तस्य नित्यत्वे सततसंवेदन- ०५प्रसंगः । नित्यं तदनंतत्वाज् जीवद्रव्यवद् इति चेत् न, केवलज्ञानादिभिर् व्यभिचारात् । तेषाम् अपि पक्षीकरणे मोक्षस्य नित्यत्वप्रसक्तेः क्व संसारानुभवः? न च मोक्षकारणस्य सम्यग्दर्शनादित्रयात्मकस्यानित्यत्वे पि मोक्षस्यानित्यत्वम् उपपद्यते, मोक्षस्यानंतत्वे पि न सादित्वे सम्यक्त्वादीनाम् अनंतत्वे पि सादित्वं कथं न भवेत्? ततो नोत्पद्यत इति क्रियाध्याहारविरोधः । एतेनाहेतुकं सद्दर्शनम् इति निरस्तं । नित्यहेतुकं तद् इत्य् अप्य् अ- युक्तं, मिथ्यादर्शनस्यास्वसद्भावप्रसंगात् तत्कारणस्य सद्दर्शनकारणे विरोधिनि सर्वदा सति संभवाद् अनु- १०पपत्तेः येन च तन्नित्यं नापि नित्यहेतुकं नाहेतुकं । तेन नानादिता तस्य सर्वदोत्पत्तिर् एव वा । नित्यं तत्सत्वसंबद्धात् प्रसज्येताविशेषतः ॥ १ ॥ ननु च मिथ्यादर्शनस्य नित्यत्वाभावे पि नानादित्वव्यवच्छेदो दृष्ट इति चेन् न, तस्यानादिकारणत्वात् । न च तत्कारणस्यानादित्वान् नित्यत्वप्रसक्तिः संतानापेक्षयानादित्ववचनात्, पर्यायापेक्षया तस्यापि सादि- त्वात् । तस्यानाद्यनंतत्वे वा सर्वदा मोक्षस्याभावापत्तेः । नित्यहेत्वहेतुकत्वाभावे सर्वदोत्पत्तिव्यवच्छे- १५दो नुपपन्नः केषांचित् संसारस्य तादृशत्वे पि सर्वदोत्पत्तिदर्शनाद् इति चेन् न, तस्य नित्यहेतुसंतानत्वात् । प्रागभावस्याहेतुकत्वे पि नित्यत्वसत्त्वयोर् अदर्शनान् नाहेतुकस्य सम्यग्दर्शनस्य तत्प्रसंगो येन तन्निवृत्तये तस्य सहेतुकत्वम् उच्यते इति चेन् न, प्रागभावस्याहेतुकत्वासिद्धेः । स हि घटोत्पत्तेः प्राक् तद्विविक्तपर्यायपरं- परारूपो वा द्रव्यमात्ररूपो वा? प्रथमपक्षे पूर्वपूर्वपर्यायाद् उत्पत्तेः कथम् असौ कार्योत्पत्तिपूर्वकालभावी पर्यायकलापो ऽहेतुको नाम यतः कार्यजन्मनि तस्यासत्त्वं पूर्वं सतो पि विरुध्यते तदा वाऽसत्त्वे पि पूर्वं २०सत्त्वं न घटते । द्वितीयपक्षे तु यथा प्रागभावस्याहेतुकत्वं तथा नित्यं सत्त्वम् अपि द्रव्यमात्रस्य कदाचिद् अ- सत्त्वायोगात् । कार्योत्पत्तौ कार्यरहितत्वेन प्राच्येन रूपेण द्रव्यम् असद् एवेति चेत्, नन्व् एवं कार्यरहितत्वम् एव विशेषणम् असन्न पुनर् द्रव्यं तस्य तन्मात्रस्वरूपत्वाभावात् । तुच्छः प्रागभावो न भावस्वभाव इति चायुक्तं, तस्य कार्योत्पत्तेः पूर्वम् एव सत्त्वविरोधात् कार्यकाले वा सत्त्वायोगात्, सत्त्वासत्त्वविशेषणयोर् भावाश्रय- त्वदर्शनात् । तथा च न प्रागभावस् तुच्छः सत्त्वासत्त्वविशेषणाश्रयत्वाद् द्रव्यादिवत् विपर्ययप्रसंगो वा २५विशेषाभावात् । कदाचित् सत्त्वम् असत्त्वं च विशेषणम् उपचारात् प्रागभावस्येति चेत्, तर्हि न तत्त्वतः कदाचि- त् सत्त्वं पुनर् असत्त्वम् अहेतुकस्यापि भवतीति सर्वदा सत्त्वस्यासत्त्वस्य वा निवृत्तये सद्दर्शनस्याहेतुकत्वं व्यवच्छेत्तव्यम् एव नित्यत्वनित्यहेतुकत्ववत् ॥ निसर्गाद् इति निर्देशो हेतावधिगमाद् इति । तच्छब्देन परामृष्टं सम्यग्दर्शनमात्रकम् ॥ २ ॥ सूत्रे स्मिन् निसर्गाद् इति निर्देशो धिगमाद् इति च हेतौ भवन् सम्यग्दर्शनमात्रपरामर्शित्वं तच्छब्दस्य ३०ज्ञापयति तदुत्पत्ताव् एव तयोर् हेतुत्वघटनात्, ज्ञानचारित्रोत्पत्तौ तयोर् हेतुत्वे सिद्धांतविरोधान् न मार्गपरामर्शि- त्वम् उपपन्नं । सम्यग्ज्ञानं हि निसर्गादेर् उत्पद्यमानं निःशेषविषयं नियतविषयं वा? न तावद् आदिविकल्पः केवलस्य सकलश्रुतपूर्वकत्वोपदेशान् निसर्गजत्वविरोधात् । सकलश्रुतज्ञानं निसर्गाद् उत्पद्यत इत्य् अप्य् असिद्धं, परोपदेशाभावे तस्यानुपपत्तेः । स्वयंबुद्धश्रुतज्ञानम् अपरोपदेशम् इति चेन् न, तस्य जन्मान्तरोपदेशपूर्वक- त्वात् तज्जन्मापेशया स्वयंबुद्धत्वस्याविरोधात् । देशविषयं मत्यवधिमनःपर्ययज्ञानं निसर्गादेर् उत्पद्यत ८९इति द्वितीयविकल्पो पि न श्रेयान् तस्याधिगमजत्वासंभवात् द्विविधहेतुकत्वाघटनात् । किंचिन् निसर्गा- द् अपरम् अधिगमाद् उत्पद्यत इति ज्ञानसामान्यं द्विविधहेतुकं घटत एवेति चेत् न, दर्शने पि तथा प्रसंगात् । न चैतद् युक्तं प्रतिव्यक्ति तस्य द्विविधहेतुकत्वप्रसिद्धेः । यथा ह्य् औपशमिकं दर्शनं निसर्गाद् अधिगमाच् चो- त्पद्यते तथा क्षायोपशमिकं क्षायिकं चेति सुप्रतीतं, चारित्रं पुनरधिगम् अजम् एव तस्य श्रुतपूर्वकत्वात् त- ०५द्विशेषस्यापि निसर्गजत्वाभावान् न द्विविधहेतुकत्वं संभवतीति न त्रयात्मको मार्गः संबध्यते, अत्र दर्शनमात्रस्यैव निसर्गाद् अधिगमाद् वोत्पत्त्यभिसंबंधघटनात् । नन्व् एवं तच्छब्दो नर्थकः सामर्थ्याद् दर्शनेनात्राभि- संबंधसिद्धेर् इति चेत् न, शाब्दन्यायान् मार्गेणाभिसंबंधप्रसक्तेः । प्रत्यासत्तेस् ततो पि दर्शनस्यैवाभिसंबंध इति चेन् न, मार्गस्य प्रधानत्वाद् दर्शनस्यास्य तदवयवत्वेन गुणभूतत्वात्, प्रत्यासत्तेः प्रधानस्य बलीयस्त्वात्, सन्निकृष्टविप्रकृष्टयोः सन्निकृष्टे संप्रत्यय इत्य् एतस्य गौणमुख्ययोर् मुख्ये संप्रत्यय इत्य् अनेनापोहितत्वात् सार्थक १०एव तच्छब्दो मार्गाभिसंबंधपरिहारार्थत्वात् । ननु च दर्शनवन्मार्गस्यापि पूर्वप्रक्रांतत्वप्रतीतेः तच्छब्दस्य च पूर्वप्रक्रांतपरामर्शित्वात् कथं शाब्दन्यायाद् दर्शनस्यैवाभिसंबंधो न तु मार्गस्येति चेत् न, अस्मात् सूत्राद् दर्शनस्य मुख्यतः पूर्वप्रक्रांतत्वात् परामर्शोपपत्तेः मार्गस्य पूर्वप्रक्रांतत्वाद् उपचारेण तथा भावात् परामर्शाघटनात् । तद् इति न पुंसकलिंगस्यैकस्य निर्देशाच् च न मार्गस्य पुल्लिंगस्य परामर्शो नापि बहूनां सम्यग्दर्शनज्ञानचारि- त्राणाम् इति शाब्दान् न्यायाद् आर्थाद् इव सद्दर्शनं तच्छब्देन परामृष्टम् उन्नीयते । कः पुनर् अयं निसर्गो धिगमो १५वा यस्मात् तदुत् पद्यत? इत्य् आह; — विना परोपदेशेन तत्त्वार्थप्रतिभासनम् । निसर्गो धिगमस् तेन कृतं तद् इति निश्चयः ॥ ३ ॥ ततो नाप्रतिभाते र्थे श्रद्धानम् अनुषज्यते । नापि सर्वस्य तस्येह प्रत्ययो धिगमो भवेत् ॥ ४ ॥ न हि निसर्गः स्वभावो येन ततः सम्यग्दर्शनम् उत्पद्यमानम् अनुपलब्धतत्त्वार्थगोचरतया रसायनवन् नो- पपद्येत । न परोपदेशनिरपेक्षे ज्ञाने निसर्गशब्दस्य प्रवर्तनान् निसर्गतः शूरः सिंह इति यथा स्वकारण- २०विशेषाद् अभवद् अपि हि तस्य शौर्य परोपदेशानपेक्षं लोके नैसर्गिकं प्रसिद्धं तद्वत्तत्त्वार्थश्रद्धानम् अपरोपदेश- मत्यादिज्ञानाधिगते तत्त्वार्थे भवन्निसर्गान् न विरुध्यते । नन्व् एवं मत्यादिज्ञानस्य दर्शनेन सहोत्पत्तिर् वि- हन्यते तस्य ततः प्राग् अपि भावाद् इति चेन् न, सम्यग्दर्शनोत्पादनयोग्यस्य मत्यज्ञानादेर् मतिज्ञानादिव्यपदेशा- द् दर्शनसमकालं मत्यादिज्ञानोत्पत्तेः । तर्हि मिथ्याज्ञानाधिगते र्थे दर्शनं मिथ्या प्रसक्तम् इति चेन् न, ज्ञानस्यापि मिथ्यात्वप्रसंगात् । सत्यज्ञानस्यापूर्वार्थत्वान् न मिथ्याज्ञानाधिगते र्थे प्रवृतिर् इत चेन् न, सर्वेषां सत्यज्ञान- २५संतानस्यानादित्वप्रसंगात् । सत्यज्ञानात् प्राक् तदर्थे मिथ्याज्ञानवत्सत्यज्ञानस्याप्य् अभावान् न तस्यानादित्व- प्रसक्तिर् इति चेन् न, सर्वज्ञानशून्यस्य प्रमातुर् अनात्मत्वप्रसंगात् । न चानात्मा प्रमाता युक्तो तिप्रसंगात् । सत्यज्ञानात् पूर्वं तद्विषये ज्ञानं न मिथ्या सत्यज्ञानजननयोग्यत्वात्, नापि सत्यं पदार्थयाथात्म्यपरिच्छेदक- त्वाभावात् । किं तर्हि? सत्येतरज्ञानविविक्तं ज्ञानसामान्यं, ततो न तेनाधिगते र्थे प्रवर्तमानं सत्यज्ञानं मिथ्याज्ञानं मिथ्याज्ञानाधिगतविषयस्य ग्राहकं नापि गृहीतग्राहीति चेत्, तर्हि कथंचिद् अपूर्वार्थं सत्यज्ञानं ३०न सर्वथेत्य् आयातं । तथोपगमे सम्यग्दर्शनं तथैवोपगम्यमानं कथं मिथ्याज्ञानाधिगतार्थे स्यात्? सत्यज्ञानपूर्वकं वा? यतस् तत्समकालं मतिज्ञानाद्युपगमविरोधः । सर्वं सद्दर्शनम् अधिगमजम् एव ज्ञानमात्राधिगते प्रवर्तमानत्वाद् इति चेन् न, परोपदेशापेक्षस्य तत्त्वार्थज्ञानस्याधिगमशब्देनाभिधानात् । नन्व् एवम् इतरेतराश्रयः सति सम्यग्दर्शने परोपदेशपूर्वकं तत्त्वार्थज्ञानं तस्मिन् सति सम्यग्दर्शनम् इति चेन् न, उपदेष्टृज्ञानापेक्षया तथाभिधानाद् इत्य् एके समादधते । ते पि न युक्तवादिनः । परोपदेशापेक्षत्वाभावाद् उपदेष्टृज्ञानस्य, स्वयंबुद्धस्योपदेष्टृत्वात्, प्रति- ९०पाद्यस्यैव परोपदेशापेक्षतत्त्वार्थज्ञानस्य संभवात् । यदैव प्रतिपाद्यस्य परोपदेशातत्त्वार्थज्ञानं तदैव सम्य- ग्दर्शनं तयोः सहचारित्वात् ततो नेतरेतराश्रय इत्य् अन्ये । ते पि न प्रकृतज्ञाः । सद्दर्शनजनकस्य परोपदेशा- पेक्षत्वात् तत्त्वार्थज्ञानस्य प्रकृतत्वात् तस्य तत्सहचारित्वाभावात् सहचारिणस् तदजनकत्वात् परोपदेशा- पेक्षस्य तत्त्वार्थज्ञानस्य सम्यग्दर्शनजननयोग्यस्य परोपदेशानपेक्षतत्त्वार्थज्ञानवत्सम्यग्दर्शनात् पूर्वं स्वकार- ०५णाद् उत्पत्तेर् नेतरेतराश्रयणम् इत्य् अपरे, सकलचोद्यानाम् असंभवाद् आगमाविरोधात् । सर्वं सम्यग्दर्शनं स्वाभाविक- म् एव स्वकाले स्वयम् उत्पत्तेर् निःश्रेयसवद् इति चेन् न, हेतोर् असिद्धत्वात् । सर्वथा ज्ञानमात्रेणाप्य् अनधिगते र्थे श्रद्धा- नस्याप्रसिद्धेः । वेदार्थे शूद्रवत् तत् स्याद् इति चेन् न, भारतादिश्रवणाधिगते शूद्रस्य तस्मिन्न् एव श्रद्धानदर्शनात् । न प्रत्यक्षतः स्वयम् अधिगते मणौ प्रभावादिना संभवानुमानान् निर्णीते कस्यचिद् भक्तिसंभवाद् अन्यथा तदयोगात् । साध्यसाधनविकलत्वाच् च दृष्टांतस्य न स्वाभाविकत्वसाधनं दर्शनस्य साधीयः । न हि स्वाभाविकं निःश्रे- १०यसं तत्त्वज्ञानादिकतदुपायानर्थकत्वापत्तेः । नापि स्वकाले स्वयम् उत्पत्तिस् तस्य युक्ता तत एव । केचित् संख्या- तेन कालेन सेत्स्यंति भव्याः केचिद् असंख्यातेन, केचिद् अनंतेन, केचिद् अनंतानंतेनापि कालेन न सेत्स्यंती- त्य् आगमान् निःश्रेयसस्य स्वकाले स्वयम् उत्पत्तिर् इति चेत् न, आगमस्यैवंपरत्वाभावात् । सम्यग्दर्शनज्ञानचारित्र- म् आत्मीभावे सति संख्यातादिना कालेन सेत्स्यंतीत्य् एवम् अर्थतया तस्य निश्चितत्त्वात्, दर्शनमोहोपशमादिजन्य- त्वाच् च न दर्शनं स्वकालेनैव जन्यते यतः स्वाभाविकं स्यात् ॥ १५अंतर्दर्शनमोहस्य भव्यस्योपशमे सति । तत्क्षयोपशमे वापि क्षये वा दर्शनोद्भवः ॥ ५ ॥ बहिः कारणासाकल्ये प्य् अस्योत्पत्तेर् अपीक्षणात् । कदाचिद् अन्यथा तस्यानुपपत्तेर् इति स्फुटम् ॥ ६ ॥ ततो न स्वाभाविको स्ति विपरीतग्रहक्षयः स्याद्वादिनाम् इवान्येषाम् अपि तथानभ्युपगमात् ॥ पापापायाद् भवत्य् एष विपरीतग्रहक्षयः । पुंसो धर्मविशेषाद् वेत्य् अन्ये संप्रतिपेदिरे ॥ ७ ॥ ननु च यदि दर्शनमोहस्योपशमादिस् तत्त्वश्रद्धानस्य कारणं तदा स सर्वस्य सर्वदा तज्जनयेत् आत्मनि २०तस्याहेतुकत्वेन सर्वदा सद्भावात्, अन्यथा कदाचित् कस्यचिन् न जनयेत् सर्वदाप्य् असत्त्वात् विशेषाभावाद् इति चेन् न, तस्य सहेतुकत्वात् प्रतिपक्षविशेषम् अंतरेणाभावात् । कथं प्रतिपक्षविशेषाद् दर्शनमोहस्योपशमादिर् इ- त्य् उच्यते; — दृग्मोहस् तु क्वचिज् जातु कस्यचिन् नुः प्रशाम्यति । प्रतिपक्ष्यविशेषस्य संपत्तेस् तिमिरादिवत् ॥ ८ ॥ क्षयोपशमम् आयाति क्षयं वा तत एव सः । तद्वद् एवेति तत्त्वार्थश्रद्धानं स्यात् स्वहेतुतः ॥ ९ ॥ २५यः क्वचित् कदाचित् कस्यचिद् उपशाम्यति क्षयोपशममेति क्षीयते वा स स्वप्रतिपक्षप्रकर्षम् अपेक्षते यथा चक्षुषि तिमिरादिः । तथा च दर्शनमोह इति नाहेतुकस् तदुपशमादिः ॥ प्रतिपक्षविशेषो पि दृङ्मोहस्यास्ति कश्चन । जीवव्यामोहहेतुत्वाद् उन्मत्तकरसादिवत् ॥ १० ॥ यो जीवव्यामोहहेतुस् तस्य प्रतिपक्षविशेषो स्ति यथोन्मत्तकरसादेः । तथा च दर्शनमोह इति न तस्य प्रतिपक्षविशेषस्य संपत्तिरसिद्धा ॥ ३०स च द्रव्यं भवेत् क्षेत्रं कालो भावो पि वांगिनाम् । मोहहेतुसपत्नत्वाद् विषादिप्रतिपक्षवत् ॥ ११ ॥ मोहहेतोर् हि देहिनां विषादेः प्रतिपक्षो बंध्यकर्कोट्यादि द्रव्यं प्रतीयते, तथा देवतायतनादि क्षेत्रं, कालश् च मूहूर्तादिः, भावश् च ध्यानविशेषादिस् तद्वद्दर्शनमोहस्यापि सपत्नो जिनेंद्रबिंबादि द्रव्यं, समवशरणादि क्षेत्रं, कालश् चार्धपुद्गलपरिवर्तनविशेषादिर् भावश् चाधाप्रवृत्तिकरणादिर् इति निश्चीयते । तदभावे तदुपशमादि- प्रतिपत्तेः, अन्यथा तदभावात् ॥ ९१तत्संपत्संभवो येषां ते प्रत्यासन्न् अमुक्तयः । भव्यास् ततः परेषां तु तत्संपत्तिर् न जातुचित् ॥ १२ ॥ प्रत्यासन्नमुक्तीनाम् एव भव्यानां दर्शनमोहप्रतिपक्षः संपद्यते नान्येषां कदाचित् कारणासन्निधानात् । इति युक्तिमानासन्नभव्यादिविभागः सद्दर्शनादिशक्त्यात्मकत्वे पि सर्वसंसारिणाम् ॥ सम्यग्दर्शनशक्तेर् हि भेदाभावे पि देहिनाम् । संभवेतरतो भेदस् तद्व्यक्तेः कनकाश्मवत् ॥ १३ ॥ ०५यथा किंचित् कनकाश्मादि संभवत्कनकभावाभिव्यक्तिकम् अचिराद् एव प्रतीयते, अपरं चिरतरेणापि कालेन संभवत्कनकभावाभिव्यक्तिकम् अन्यदसंभवत्कनकभावाभिव्यक्तिकं शश्वत्कनकशक्त्यात्मकत्वाविशेषे पि संभाव्यते तथा कश्चित् संसारी संभवद् आसन्नमुक्तिर् अभिव्यक्तसम्यग्दर्शनादिपरिणामः, परो नंतेनापि कालेन संभवदभिव्यक्तसद्दर्शनादिर् अन्यः शश्वदसंभवदभिव्यक्तसद्दर्शनादिस् तच्छक्त्यात्मकत्वाविशेषे पि संभाव्यते, इति नासन्न् अभव्यदूरभव्याभव्यविभागो विरुध्यते बाधकाभावात् सुखादिवत् । तत्र प्रत्यासन्ननिष्ठस्य भव्यस्य १०दर्शनमोहोपशमादौ सत्यंतरंगे हेतौ बहिरंगाद् अपरोपदेशात् तत्त्वार्थज्ञानात् परोपदेशापेक्षाच् च प्रजायमानं तत्त्वार्थश्रद्धानं निसर्गजमधिगमजं च प्रत्येतव्यम् ॥ किं तत्त्वं नाम येनार्यमाणस् तत्त्वार्थ इष्यते । इत्य् अशेषविवादानां निरासायाह सूत्रकृत् ॥ — जीवाजीवास्रवबंधसंवरनिर्जरामोक्षास् तत्त्वम् ॥ ४ ॥ तत्त्वस्य हि संख्यायां स्वरूपे च प्रवादीनो विप्रवदंते तद्विप्रतिपत्तिप्रतिषेधाय सूत्रम् इदम् उच्यते । तत्र १५जीवादिवचनात् । सप्त जीवादयस् तत्त्वं न प्रकृत्यादयो ऽपरे । श्रद्धानविषया ज्ञेया मुमुक्षोर् नियमाद् इह ॥ १ ॥ तथा चानंतपर्यायं द्रव्यम् एकं न सूचितम् । तत्त्वं समासतो नापि तदनंतं प्रपंचतः ॥ २ ॥ मध्यमोक्त्यापि तद्द्व्यादिभेदेन बहुधा स्थितम् । नातः सप्तविधा तत्त्वाद् विनेयापेक्षितात् परम् ॥ ३ ॥ प्रकृत्यादयः पंचविंशतिस् तत्त्वम् इत्यादिसंख्यांतरनिराचिकीर्षयापि संक्षेपतस् तावद् एकं द्रव्यम् अनंतपर्यायं २०तत्त्वम् इत्य् एकाद्यनंतविकल्पोपायादौ तत्त्वस्य मध्यमस्थानाश्रयम् अपेक्ष्य विनेयस्य मध्यमाभिधानं सूरेः संक्षेपाभिधानं सुमेधसाम् एवानुग्रहाद् विस्तराभिधाने चिरेणापि प्रतिपत्तेर् अयोगात् । सर्वानुग्रहानुपपत्तिर् इत्य् एके । ते न सूत्रकाराभिप्रायविदः । सप्तानाम् एव जीवादीनां पदार्थानां नियमेन मुमुक्षोः श्रद्धेयत्वज्ञापनार्थत्वाद् उ- पदेशस्य मध्यमरुचिविनेयानुरोधेन तु संक्षेपेणैकं तत्त्वं प्रपंचतश् चानंतं मा भूत् सूत्रयितव्यं । मध्यमोक्त्या तु द्व्यादिभेदेन बहुप्रकारं कथनं सूत्रयितव्यं विशेषहेत्वभावात् । सप्तविधतत्त्वोपदेशे तु विशेषहेतुर् अवश्यं २५मुमुक्षोः श्रद्धातव्यत्वम् अभ्यवाप्येत परैः । कथम् ? मोक्षस् तावद् विनेयेन श्रद्धातव्यस् तदर्थिना । बंधश् च नान्यथा तस्य तदर्थित्वं घटामटेत् ॥ ४ ॥ आस्रवो पि च बंधस्य हेतुः श्रद्धीयते न चेत् । क्वाहेतुकस्य बंधस्य क्षयो मोक्षः प्रसिद्ध्यति ॥ ५ ॥ बंधहेतुनिरोधश् च संवरो निर्जरा क्षयः । पूर्वोपात्तस्य बंधस्य मोक्षहेतुस् तदाश्रयः ॥ ६ ॥ जीवो ऽजीवश् च बंधश् च द्विष्ठत्वात् तत्क्षयस्य च । श्रद्धेयो नान्यदाफल्याद् इति सूत्रकृतां मतम् ॥ ७ ॥ ३०ननु च पुण्यपापपदार्थाव् अपि वक्तव्यौ तयोर् बंधव्यत्वाद् बंधफलत्वाद् वा तदश्रद्धाने बंधस्य श्रद्धानानुपपत्तेर् अ- संभवाद् अफलत्वाच् चेति कश्चित् । तद् असद् इत्य् आह; — पुण्यपापपदार्थौ तु बंधास्रवविकल्पगौ । श्रद्धातव्यौ न भेदेन सप्तभ्यो तिप्रसंगतः ॥ ८ ॥ न हि पुण्यपापपदार्थौ बंधव्यौ जीवाजीवबंधव्यवत्, नापि बंधफलं सुखदुःखाद्यनुभवनात्मकनिर्जरा- ९२वत् । किं तर्हि ? बंधविकल्पौ । पुण्यपापबंधभेदेन बंधस्य द्विविधोपदेशात् । तद्धेतुत्वास्रवविकल्पौ वा सूत्रितौ । ततो न सप्तभ्यो जीवादिभ्यो भेदेन श्रद्धातव्यौ । तथा तयोः श्रद्धाने तिप्रसंगात् । संवर- विकल्पानां गुप्त्यादीनां निर्जराविकल्पयोश् च यथाकालौपक्रमिकानुभवनयोः संवरनिर्जराभ्यां भेदेन श्रद्धातव्यतानुषंगात् । नन्व् एवं जीवाजीवाभ्यां भेदेन नास्रवादयः श्रद्धेयास् तद्विकल्पत्वात् अन्यथाति- ०५प्रसंगाद् इति न चोद्यं, तेषां तद्विकल्पत्वे पि सार्वकत्वेन भिदा श्रद्धेयत्वोपपत्तेः ॥ बंधो मोक्षस् तयोर् हेतू जीवाजीवौ तदाश्रयौ । ननु सूत्रे षड् एवैते वाच्याः सार्वत्ववादिना ॥ ९ ॥ जीवाजीवौ बंधमोक्षौ तद्धेतु च तत्त्वम् इति सूत्रं वक्तव्यं सकलप्रयोजनार्थसंग्रहात्, बंधस्य हि हेतुर् आस्रवो मोक्षस्य हेतुर् द्विविकल्पः संवरनिर्जराभेदाद् इति न कस्यचिद् असंग्रहस् तत्त्वस्य मोक्षहेतुविकल्पयोः पृथगभिधाने बंधास्रवविकल्पयोर् अपि पुण्यपापयोः पृथगभिधानप्रसंगाद् इति चेत्; — १०सत्यं किं त्व् आश्रयस्यैव बंधहेतुत्वसंविदे । मिथ्यादृगादिभेदस्य वचो युक्तं परिस्फुटम् ॥ १० ॥ मोक्षसंपादिके चोक्ते सम्यक् संवरनिर्जरे । रत्नत्रयादृते न्यस्य मोक्षहेतुत्वहानये ॥ ११ ॥ तेनानागतबंधस्य हेतुध्वंसाद् विमुच्यते । संचितस्य क्षयाद् वेति मिथ्यावादो निराकृतः ॥ १२ ॥ संचितस्य स्वयं नाशाद् एष्यद्बंधस्य रोधकः । एकः कश्चिद् अनुष्ठेय इत्य् एके तदसंगतम् ॥ १३ ॥ निर्हेतुकस्य नाशस्य सर्वथानुपपत्तितः । कार्योत्पादवद् अन्यत्र विस्रसा परिणामतः ॥ १४ ॥ १५यतश् चानागताघौघनिरोधः क्रियते ऽमुना । तत एव क्षयः पूर्वपापौधस्येहेतुकः ॥ १५ ॥ सन्न् अप्य् असौ भवत्य् एव मोक्षहेतुः स संवरः । तयोर् अन्यतरस्यापि वैकल्ये मुक्त्ययोगतः ॥ १६ ॥ एतेन संचिताशेषकर्मनाशे विमुच्यते । भविष्यत्कर्मसंरोधापाये पीति निराकृतम् ॥ १७ ॥ एवं प्रयोजनापेक्षाविशेषाद् आस्रवादयः । निर्दिश्यंते मुनीशेन जीवाजीवात्मका अपि ॥ १८ ॥ बंधमोक्षौ तद्धेतू च तत्त्वम् इति सूत्रं वाच्यं जीवाजीवयोर् बंधमोक्षोपादानहेतुत्वाद् आस्रवस्य बंधसहकारि- २०हेतुत्वात् संवरनिर्जरयोर् मोक्षसहकारिहेतुत्वात् तावता सर्वतत्त्वसंग्रहाद् इति ये प्य् आहुस् ते प्य् अनेनैव निराकृताः । आस्रवादीनां पृथगभिधाने प्रयोजनाभिधानात्, जीवाजीवयोश् चानभिधाने सौगतादिमतव्यवच्छेदानुपपत्तेः ॥ जीवादीनाम् इह ज्ञेयं लक्षणं वक्ष्यमाणकम् । तत्पदानां निरुक्तिश् च यथार्थानतिलंघनात् ॥ १९ ॥ जीवस्य उपयोगलक्षणः, सामर्थ्याद् अजीवस्यानुपयोगः, आस्रवस्य कायवाङ्मनःकर्मात्मको योगः, बंधस्य कर्मयोग्यपुद्गलादानं, संवरस्यास्रवनिरोधः, निर्जरायाः, कर्मैकदेशविप्रमोक्षः, मोक्षस्य कृत्स्नकर्म- २५विप्रमोक्ष इति वक्ष्यमाणं लक्षणं जीवादीनाम् इह युक्त्यागमाविरुद्धम् अवबोद्धव्यं । निर्वचनं च जीवादि- पदानां यथार्थानतिक्रमात् । तत्र भावप्राणधारणापेक्षायां जीवत्य् अजीवीज् जीविष्यतीति वा जीवः, न जीवति नाजीवीत् न जीविष्यतीत्य् अजीवः, आस्रवत्य् अनेनास्रवणमात्रं वास्रवः बध्यतेनेन बंधमात्रं वा बंधः, संव्रियते नेन संवरणमात्रं वा संवरः, निर्जीर्यते नया निर्जरणमात्रं वा निर्जरा, मोक्ष्यते नेन मोक्षणमात्रं वा मोक्ष, इति करणभावापेक्षया ॥ ३०क्रमो हेतुविशेषात् स्याद् द्वंद्ववृत्ताव् इति स्थितेः । जीवः पूर्वं विनिर्दिष्टस् तदर्थत्वाद् वचोविधेः ॥ २० ॥ तदुपग्रहहेतुत्वाद् अजीवस् तदनंतरम् । तदाश्रयत्वतस् तस्माद् आस्रवः परतः स्थितः ॥ २१ ॥ बंधश् चास्रवकार्यत्वात् तदनंतरम् ईरितः । तत्प्रतिध्वंसहेतुत्वाद् अजीवस् तदनंतरम् ॥ २२ ॥ संवरे सति संभूतेर् निर्जरायास् ततः स्थितिः । तस्यां मोक्ष इति प्रोक्तस् तदनंतरम् एव सः ॥ २३ ॥ जीवादिपदानां द्वंद्ववृत्तौ यथोक्तः क्रमो हेतुविशेषम् अपेक्षते ऽन्यथा तन्नियमायोगात् । तत्र जीवस्यादौ ९३वचनं तत्त्वोपदेशस्य जीवार्थत्वात् । प्रधानार्थस् तत्त्वोपदेश इत्य् अयुक्तं, तस्याचेतनत्वात् तत्त्वोपदेशेनानु- ग्रहासंभवात् घटादिवत् । संतानार्थः स इत्य् अप्य् असारं, तस्यावस्तुत्वेन तदनुग्राह्यत्वायोगात् । निरन्वय- क्षणिकचित्तार्थस् तत्त्वोपदेश इत्य् अप्य् असंभाव्यं, तस्य सर्वथा प्रतिपाद्यत्वानुपपत्तेः । संकेतग्रहणव्यवहार- कालान्वयिनः प्रतिपाद्यत्वप्रतीतेः । चैतन्यविशिष्टकार्यार्थस् तत्त्वोपदेश इति चेत्, तच्चैतन्यं कायात् तत्त्वां- ०५तरम् अतत्त्वांतरं वा ? प्रथमपक्षे सिद्धसाध्यता, बंधं प्रत्येकताम् आपन्नयोः कायचैतन्ययोर् व्यवहारनयाज् जीव- व्यपदेशसिद्धेः । निश्चयनयात् तु चैतन्यार्थ एव तत्त्वोपदेशः, चैतन्यशून्यस्य कायस्य तदर्थत्वाघटनात् । द्वितीयपक्षे तु कायानर्थांतरभूतस्य चैतन्यस्य कायत्वात् काय एव तत्त्वोपदेशेनागुगृह्यत इत्य् आपन्नं, तच् चा- युक्तम् अतिप्रसंगात् । ततो जीवार्थ एव तत्त्वोपदेश इति नासिद्धो हेतुः । जीवाद् अनंतरम् अजीवस्याभिधानं तदुपग्रहहेतुत्वात् । धर्माधर्माकाशपुद्गलाद्यजीवविशेषा असाधारणगतिस्थित्यवगाहवर्तनादिशरीराद्युपग्रह- १०हेतवो वक्ष्यंते । द्रव्यास्रवस्याजीवविशेषपुद्गलात्मककर्मास्रवत्वाद् अजीवानंतरम् अभिधानं, भावास्रवस्य जीवा- जीवाश्रयत्वाद् वा तदुभयानंतरं । सत्यास्रवे बंधस्योत्पत्तेस् तदनंतरं तद्वचनं, आस्रवबंधप्रतिध्वंसहेतुत्वात् संवरस्य तत्समीपे ग्रहणं, सति संवरे परमनिर्जरोपपत्तेस् तदंतिके निर्जरावचनं, सत्यां निर्जरायां मोक्षस्य घटनात् तदनंतरम् उपादानं । मोक्षपरम् अनिर्जरयोरविशेष इति चेतसि मा कृथाः, परमनिर्जरणस्यायोगकेवलि- चरम् असमयवर्तित्वात् तदनंतरसमयवर्तित्वाच् च मोक्षस्य । य एवात्मनः कर्मबंधविनाशस्य कालः स एव १५केवलत्वाख्यमोक्षोत्पादस्येति चेत् न, तस्यायोगकेवलिचरम् असमयत्वविरोधात् पूर्वस्य समयस्यैव तथा- त्वापत्तेः । तस्यापि मोक्षत्वे तत्पूर्वसमयस्येति सत्ययोगकेवलिचरम् असमयो व्यवतिष्ठेत । न च तस्यैव मोक्षत्वे अतीतगुणस्थानत्वं मोक्षस्य युज्यते चतुर्दशगुणस्थानांतःपातित्वानुषंगात् । लोकाग्रस्थानसमय- वर्तिनो मोक्षस्यातीतगुणस्थानत्वं युक्तम् एवेति चेत्, परमनिर्जरातो न्यत्वम् अपि तस्यास् तु निश्चयनयादस्यैव मोक्षत्वव्यवस्थानात् । ततः सूक्तो जीवादीनां क्रमो हेतुविशेषः ॥ किं पुनस् तत्त्वम् इत्य् आह; — २०तस्य भावो भवेत् तत्त्वं सामान्याद् एकम् एव तत् । तत्समानाश्रयत्वेन जीवादीनां बहुत्ववाक् ॥ २४ ॥ भावस्य तद्वतो भेदात् कथंचिन् न विरुध्यते । व्यक्तीनां च बहुत्वस्य ख्यापनार्थत्वतः सदा ॥ २५ ॥ तस्य भावस् तत्त्वम् इति भावसामान्यस्यैकत्वात् समानाधिकरणतया निर्दिश्यमानानां जीवादीनां बहुत्व- वचनं विरुध्यत इति चेत् न, भावतद्वतोः कथंचिद् अभेदादेकानेकयोर् अपि सामानाधिकरण्यदर्शनात् सदसती तत्त्वम् इति जातेर् एकत्ववत् सर्वदा व्यक्तीनां बहुत्वख्यापनार्थत्वाच् च तयोर् एकवचनबहुवचनाविरोधः २५प्रत्येतव्यः ॥ जीवत्वं तत्त्वम् इत्यादि प्रत्येकम् उपवर्ण्यते । ततस् तेनार्यमाणो ऽयं तत्त्वार्थः सकलो मतः ॥ २६ ॥ तस्य जीवस्य भावो जीवत्वं, अजीवस्य भावो अजीवत्वं, आस्रवस्य भाव आस्रवत्वं, बंधस्य भावो बंधत्वं, संवरस्य भावः संवरत्वं, निर्जराया भावो निर्जरात्वं, मोक्षस्य भावो मोक्षत्वं । तत्त्वम् इति प्रत्येकम् उपवर्ण्यते, सामान्यचोदनानां विशेषेष्व् अवस्थानप्रसिद्धेः । तथा च जीवात्वादिना तत्त्वेनार्यत इति ३०तत्त्वार्थो जीवादिः सकलो मतः श्रद्धानविषयः ॥ जीव एवात्र तत्त्वार्थ इति केचित् प्रचक्षते । तदयुक्तम् अजीवस्याभावे तत्सिद्ध्ययोगतः ॥ २७ ॥ परार्था जीवसिद्धिर् हि तेषां स्याद्वचनात्मिका । अजीवो वचनं तस्य नान्यथान्येन वेदनम् ॥ २८ ॥ अस्त्य् अजीवः परार्थजीवसाधनान्य् अथानुपपत्तेः । परार्थजीवसाधनं च स्याद् अजीवश् च न स्याद् इति न शंकनीयं, तस्य वचनात्मकत्वाद् वचनस्याजीवत्वात् जीवत्वे परेण संवेदनानुपपत्तेः । स्वार्थस्यैव जीव- ९४साधनस्य भावात् परार्थं जीवसाधनम् असिद्धम् इति चेत्, कथं परेषां तत्त्वप्रत्यायनं ? तदभावे कथं केचि- त् प्रतिपादकास् तत्त्वस्य परे प्रतिपाद्यास् तेषाम् इति प्रतीतिः स्यात् ॥ न जीवा बहवः संति प्रतिपाद्यप्रतिपादकाः । भ्रांतेर् अन्यत्र मायादिदृष्टजीववद् इत्य् असत् ॥ २९ ॥ एक एव हि परमात्मा प्रतिपाद्यप्रतिपादकरूपतयानेको वा प्रतिभासते अनाद्यविद्याप्रभावात् । न ०५पुनर् बहवो जीवाः संति भ्रांतेर् अन्यत्र मायास्वप्नादिजीववत् तेषां पारमार्थिकतानुपपत्तेः । तथा हि । जीव- बहुत्वप्रत्ययो मिथ्या बहुत्वप्रत्ययत्वात् स्वप्नादिदृष्टजीवबहुत्वप्रत्ययवद् इति कश्चित्, तदनालोचितवचनम् ॥ अद्वयस्यापि जीवस्य विभ्रांतत्वानुषंगतः । एको ऽहम् इति संवित्तेः स्वप्नादौ भ्रमदर्शनात् ॥ ३० ॥ शक्यं हि वक्तुं जीवैकत्वप्रत्ययो मिथ्या एकत्वप्रत्ययत्वात् स्वप्नैकत्वप्रत्ययवद् इति । एकत्वप्रत्ययश् च स्यान् मिथ्या च न स्याद् विरोधाभावात् । कस्यचिद् एकत्वप्रत्ययस्य मिथ्यात्वदर्शनात् सर्वस्य मिथ्यात्वसाधने ति- १०प्रसंगाद् इति चेत् समानम् अन्यत्र ॥ व्यभिचारविनिर्मुक्तेः संविन्मात्रस्य सर्वदा । न भ्रांततेति चेत् सिद्धा नानासंतानसंविदः ॥ ३१ ॥ यथैव मम संवित्तिमात्रं सत्यं व्यवस्थितम् । स्वसंवेदनसंवादात् तथान्येषाम् असंशयम् ॥ ३२ ॥ बहुत्वप्रत्ययवदेकत्वप्रत्ययो पि मिथ्यास् तु तस्य व्यभिचारित्वात् स्वप्नादिवत् । स्वसंविन्मात्रस्य तु परमात्मनो निरुपाधेर् व्यभिचारविनिर्मुक्तत्वात् सर्वदा संवादान् न मिथ्यात्वम् इति वदतां सिद्धाः स्वसंवि- १५दात्मनो नानासंतानाः । स्वस्येव परेषाम् अपि संविन्मात्रस्याव्यभिचारित्वात् । तथा हि । नानासंतान- संविदः सत्याः सर्वदा व्यभिचारविनिर्मुक्तत्वात् स्वसंविदात्मवद् इति न मिथ्या प्रतिपाद्यप्रतिपादका, यतः परार्थं जीवसाधनम् अभ्रांतं न सिद्ध्येत् ॥ अन्ये त्वत्तो न संतीति स्वस्य निर्णीत्यभावतः । नान्ये मत्तो पि संतीति वचने सर्वशून्यता ॥ ३३ ॥ तस्याप्य् अन्यैर् असंवित्तेर् विशेषाभावतो न्यथा । सिद्धं तद् एव नानात्वं पुंसां सत्यसमाश्रयम् ॥ ३४ ॥ २०मत्तो न्ये पि निरुपाधिकं स्वरूपमात्रम् अव्यभिचारि संविदंतीति निर्णीतेर् असंभवात् तत्र प्रत्यक्षस्याप्रवृत्तेर् अ- व्यभिचारिणो लिंगस्याभावाद् अनुमानानुत्थानाद् इति वचने सर्वशून्यतापत्तिः । त्वत्संविदो पि तथान्यैर् नि- श्चेतुम् अशक्तेः सर्वथा विशेषाभावात् । यदि पुनर् अपरैर् अनिश्चये पि तथा स्वसंविदः स्वयं निश्चयात् सत्यत्व- सिद्धिस् तदा त्वया निश्चेतुम् अशक्यानाम् अपि तथा परसंविदां सत्यत्वसिद्धेः सिद्धं पुंसां नानात्वं पारमार्थिकम् ॥ आत्मानं संविदंत्य् अन्ये न वेति यदि संशयः । तदा न पुरुषाद्वैतनिर्णयो जातु कस्यचित् ॥ ३५ ॥ २५मत्तः परे प्य् आत्मानः स्वसंविदंतो न संत्य् एवेति निर्णये हि कस्यचित् पुरुषाद्वैते निर्णयो युक्तो न पुनः संशये तत्रापि संशयप्रसंगात् । "पुरुष एवेदं सर्वं" इत्य् आगमात् पुरुषाद्वैतसिद्धिर् इति चेत् "संत्य् अनंता- जीवा" इत्य् आगमान् नानाजीवसिद्धिर् अस्तु । पुरुषाद्वैतविधिस्रगागमेन प्रकाशनात् प्रत्यक्षस्यापि विधातृतया स्थितस्य तत्रैव प्रवृत्तेस् तेन तस्याविरोधात् ततः पुरुषाद्वैतनिर्णय इति चेत्, नानात्वागमस्यापि तेनाविरोधान् नानाजीवनिर्णयो ऽस्तु । तथा हि; — ३०आहुर् विधातृप्रत्यक्षं न निषेद्धृविपश्चितः । न नानात्वागमस् तेन प्रत्यक्षेण विरुध्यते ॥ ३६ ॥ तेनानिषेधते ऽन्यस्याभावाभावात् कथंचन । संशीतिगोचरत्वाद् वान्यस्याभावाविनिश्चयात् ॥ ३७ ॥ भवतु नाम विधातृप्रत्यक्षम् अनिषेद्धृ च तथापि तेन नानात्वविधायिनो नागमस्य विरोधः संभवत्य् ए- कत्वविधायिन इव विधायकत्वाविशेषात् । कथम् एकत्वम् अनिषेधत्प्रत्यक्षं नानात्वम् आत्मनो विदधातीति ९५चेत्, नानात्वम् अनिषेधदेकत्वं कथं विदधीत ? तस्यैकत्वविधानम् एव नानात्वप्रतिषेधकत्वम् इति चेत्, नाना- त्वविधानम् एवैकत्वनिषेधनम् अस्तु । किं पुनः प्रत्यक्षम् आत्मनो नानात्वस्य विधायकम् इति चेत् तदेकत्वस्य किं ? न ह्य् अस्मदादिप्रत्यक्षम् इंद्रियजं मानसं वा स्वसंवेदनम् एक एवात्मा सर्व इति विधातुं समर्थं नानात्मभेदेषु तस्य प्रवृत्तेः । योगिप्रत्यक्षं समर्थम् इति चेत्, पुरुषनानात्वम् अपि विधातुं तद् एव समर्थम् अस्तु तत्पूर्वकागम- ०५श् चेत्य् अविरोधः । स्वसंवेदनम् एवास्मदादेः स्वैकत्वस्य विधायकम् इति चेत्, तथान्येषां स्वैकत्वस्य तद् एव विधायकम् अनुमन्यतां । कथं ? यथैव च ममाध्यक्षं विधातृ न निषेधृ वा । प्रत्यक्षत्वात् तथान्येषाम् अन्यथैतत्तथा कुतः ॥ ३८ ॥ परेषां प्रत्यक्षं स्वस्य विधायकं परस्य न निषेधकं वा प्रत्यक्षत्वान् मम प्रत्यक्षवत् । विपर्ययो वा अति- प्रसंगविपर्ययाभ्यां प्रत्यात्मस्वसंवेदनस्यैकत्वविधायित्वासिद्धेर् आत्मबहुत्वसिद्धिर् आत्मैकत्वासिद्धिर् वा । न च १०विधायकम् एव प्रत्यक्षम् इति नियमो स्ति, निषेधकत्वेनापि तस्य प्रतीयमानत्वात् । तथा हि; — विधात्र् अहं सदैवान्यनिषेद्धृ न भवाम्य् अहम् । स्वयं प्रत्यक्षम् इत्य् एवं वेत्ति चेन् न निषेद्धृकम् ॥ ३९ ॥ विधातृ च नान्यनिषेद्धृप्रत्यक्षम् इति न प्रमाणांतरान् निश्चयो द्वैतप्रसंगात् । स्वत एव यथा निश्चये सिद्धं तस्य निषेधकत्वं परस्य निषेद्ध्र् अहं न भवामीति स्वयं प्रतीतेः ॥ संति सत्यास्ततो नाना जीवाः साध्यक्षसिद्धयः । प्रतिपाद्याः परेषां ते कदाचित् प्रतिपादकाः ॥ ४० ॥ १५यतश् चैवं प्रमाणतो नानात्मनः सिद्धास् ततो न तेषां प्रतिपाद्यप्रतिपादकभावो मिथ्या येन परार्थं जीवसाधनम् असिद्धं स्यात् ॥ परार्थं निर्णयोपायो वचनं चास्ति तत्त्वतः । तच् च जीवात्मकं नेति तद्वद् अन्यच् च किं न नः ॥ ४१ ॥ न ह्य् उपायापाये परार्थसाधनं सिद्ध्यति तस्योपेयत्वाद् अन्यथातिप्रसक्तेर् इति । तस्योपायो स्ति वचनम् अन्यथा- नुपपत्तिलक्षणलिंगप्रकाशकं जीवात्मकम् एव तद् इत्य् अयुक्तं, प्रतिपादकजीवात्मकत्वे तस्य प्रतिपाद्याद्यसंवेद्य- २०त्वापत्तेः । प्रतिपाद्यजीवात्मकत्वे प्रतिपादकाद्यसंवेद्यतानुषक्तेः, सत्यजीवात्मकत्वे प्रतिपाद्यप्रतिपादकासंवेद्य- त्वासंगात् । प्रतिपादकाद्यशेषजीवात्मकत्वे तदनेकत्वे विरोधाद् एकवचनात्मकत्वेन तेषाम् एकत्वसिद्धेः । सत्यम् एव एवात्मा प्रतिपादकादिभेदमास्तिष्णुते अनाद्यविद्यावशाद् इत्य् अप्य् उक्तोत्तरप्रायमात्मनानात्वसाधनात् । कथं चात्मनः सर्वथैकत्वे प्रतिपादकस्यैव तत्र संप्रतिपत्तिर् न तु प्रतिपाद्यस्येति प्रतिपद्येमहि । तस्यैव वा विप्रतिपत्तिर् न पुनः प्रतिपादकस्येति तथा तद्भेदस्यैव सिद्धेः । यदि पुनर् अविद्याप्रभेदात् तथा विभा- २५गस् तदा साप्य् अविद्या प्रतिपादकगता कथं प्रतिपाद्यादिगता न स्यात् ? तद्गता वा प्रतिपादकगता तदभेदे पीती साश्चर्यं नश् चेतः । प्रतिपादकगते यम् अविद्या प्रतिपाद्यादिगते यम् इति च विभागसंप्रत्ययोनाद्यविद्याकृत एवेति चेत्, किम् इदानीं सर्वो प्य् अविद्याप्रपंचः । सर्वात्मगतस् तत्त्वो स्तु सो प्य् अविद्यावशात् तथेति चेत्, तर्हि तत्त्वतो न क्वचिद् अविद्याप्रपंच इति न तत्कृतो विभागः । परमार्थतः एव प्रतिपादिकादिजीवविभागस्य सिद्धेः । ततो नैकात्मव्यवस्थानं येन वचसो शेषजीवात्मकत्वे यथोक्तो दोषो न भवेद् इति न जीवात्मकं ३०वचनं । तद्वच्छरीरादिकम् अप्य् अजीवात्मकम् अस्माकं प्रसिद्ध्यत्य् एव ॥ बाह्येंद्रियपरिच्छेद्यः शब्दो नात्मा यथैव हि । तथा कार्यादिर् अर्थो पि तदजीवो स्ति वस्तुतः ॥ ४२ ॥ न केवलं प्रतिपादकस्य शरीरं लिप्यक्षरादिकं वा परप्रतिपत्तिसाधनं वचनवत् साक्षात् परसंवेद्यत्वाद् अ- जीवात्मकं । किं तर्हि ? बाह्येंद्रियग्राह्यत्वाच् च । जीवात्मकत्वे तदनुपपत्तेर् इति सूक्तं परार्थसाधनान्य् अथानुपपत्तेर् अ- जीवास्तित्वसाधनम् ॥ ९६यो पि ब्रूते पृथिव्यादिर् अजीवो ध्यक्षनिश्चितः । तत्त्वार्थ इति तस्यापि प्रायशो दत्तम् उत्तरम् ॥ ४३ ॥ अस्ति जीवः स्वार्थाजीवसाधनान्यथानुपपत्तेः पृथिव्यादिर् अजीव एव तत्त्वार्थ इति न स्वयं साधन- म् अंतरेण निश्चेतुम् अर्हति कस्यचिद् असाधनस्य निश्चयायोगात् । सत्त्वात् तथा निश्चय इति चेत् न, तस्याचेतन- त्वात् चेतनत्वे तत्त्वांतरत्वसिद्धेस् तस्यैव जीवत्वोपपत्तेः । स्यान् मतम् अजीवविवर्तविशेषश् चेतनात्मकं प्रत्यक्षं ०५न पुनर् जीव इति । तद् असत् । चेतनाचेतनात्मकयोर् विवर्तविवर्तिभावस्य विरोधात् परस्परं विजातीय- त्वाज् जलानलवत् । सुवर्णरूप्यवद्विजातीयत्वे पि तद्भावः स्याद् इति चेन् न, तयोः पार्थिवत्वेन सजातीयत्वात् लोहत्वादिभिश् च तर्हि चेतनयोः सत्त्वादिभिः सजातीयत्वात् तद्भावो भवत्व् इति चेन् न भवतो जलानलाभ्या- म् अनेकांतात् । तयोर् अद्रव्यांतरत्वात् तद्भाव इति चेन् न, असिद्धत्वात् । तयोर् अपि द्रव्यांतरत्वस्य निर्णयात् तद्भावा- योगात् । निर्णेष्यते हि लक्षणभेदाच् चेतनाचेतनयोर् द्रव्यांतरत्वम् इति न तयोर् विवर्तविवर्तिभावो येन १०चेतनात्मकं प्रत्यक्षं जीवद्रव्यस्वरूपं न स्यात् । प्रायेण दत्तोत्तरं च चेतनस्याद्रव्यांतरत्ववचनम् इति न जीवम् अंतरेण स्वार्थजीवसाधनम् उपपद्यते । एतेन स्मृतिप्रत्यभिज्ञानानुमानादिकं गौणपृथिव्याद्यजीवसाधनं स्वार्थं जीवम् अंतरेणानुपपन्नम् इति निवेदितं, तस्यापि चेतनद्रव्यस्वरूपत्वाविशेषात् प्रधानादिरूपतया तस्य प्रतिविहितत्वात् ॥ न कायादिक्रियारूपो जीवस्यास्त्य् आस्रवः सदा । निःक्रियत्वाद् यथा व्योम्न इत्य् असत् तदसिद्धितः ॥ ४४ ॥ १५क्रियावान् पुरुषो सर्वगतद्रव्यत्वतो यथा । पृथिव्यादिः स्वसंवेद्यं साधनं सिद्धम् एव नः ॥ ४५ ॥ न हि क्रियावत्त्वे साध्ये पुरुषस्यासर्वगतद्रव्यत्वं साधनम् असिद्धं तस्य स्वसंवेद्यत्वात् पृथिव्यादिवत् । भ्रांतम् असर्वगतद्रव्यत्वेनात्मनः संवेदनम् इति चेत् न, बाधकाभावात् । सर्वगत आत्माऽमूर्तत्वाद् आकाश- वद् इत्य् एतद्बाधकम् इति चेन् न, अस्य प्रतिवादिनां कालेनानेकांतात् । कालो पि सर्वगतस् तत एव तद्वद् इति नात्र पक्षस्यानुमानागमबाधितत्वम् । तथा हि । आत्मा कालश् चासर्वगतो नानाद्रव्यत्वात् पृथिव्यादिवत् । २०कालो नानाद्रव्यत्वेनासिद्ध इति चेन् न, युगपत् परस्परविरुद्धनानाद्रव्यक्रियोत्पत्तौ निमित्तत्त्वात् तद्वत् । स्वेन व्यभिचारीदं साधनम् इति चेन् न, तस्यावगाहनक्रियामात्रत्वेन प्रसिद्धेस् तत्रानिमित्तत्वात् । निमित्तत्वे वा परिकल्पनानर्थक्यात् तत्कार्यस्याकाशाद् एवोत्पत्तिघटनात् परापरत्वपरिणामक्रियादीनाम् आकाशनिमित्तक- त्वविरोधाद् अवगाहनवत् परापरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिंगः कालो न्य एवाकाशाद् इति चेत्, स्याद् एवं यदि परत्वादिप्रत्ययनिमित्तत्त्वम् आकाशस्य विरुध्येत । शब्दलिंगत्वाद् आकाशस्य तन्निमित्तत्वं विरुध्यत २५एवेति चेन् न, एकस्यापि नानाकार्यनिमित्तत्वेन दर्शनात् स्वयम् ईश्वरस्य तथाभ्युपगमाच् च । यदि पुनर् ईशस्य नानार्थसिसृक्षाभिसंबंधान् नानाकार्यनिमित्तत्वम् अविरुद्धं तदा नभसो पि नानाशक्तिसंबंधात् तदविरुद्धम् अस्तु विशेषाभावात् । तथा चात्मादिक्कालाद्यशेषद्रव्यकल्पनम् अनर्थकं तत्कार्याणाम् आकाशेनैव निवर्तयितुं शक्य- त्वात् । अथ परस्परविरुद्धबुद्ध्यादिकार्याणां युगपद् एकद्रव्यनिवर्त्यत्वविरोधात् तन्निमित्तानि नानात्मादि- द्रव्याणि कल्प्यंते तर्हि नानाद्रव्यक्रियाणाम् अन्योन्यविरुद्धानां सकृदेककालद्रव्यनिमित्तत्वानुपपत्तेस् तन्नि- ३०मित्तानि नानाकालद्रव्याण्य् अनुमन्यध्वं । तथा च नासिद्धं नानाद्रव्यत्वम् आत्मकालयोर् असर्वगतत्वसाधनं । नापि पृथिव्यादिदृष्टांतः साधनधर्मविकलः पृथिव्यप्तेजोवायूनां धारणक्लेदनपचनस्पंदनलक्षणपरस्परविरुद्ध- क्रियानिमित्तत्वेन सकृदुपलभ्यमानत्वात् । नापि साध्यधर्मविकलस् तेषां कथंचिन् नानाद्रव्यत्वसिद्धेर् इत्य् अनुमान- विरुद्धं पक्षं कालात्मसर्वगतत्वासाधनं, लोकाकाशप्रदेशेषु प्रत्येकम् एकैकस्य कालाणोर् अवस्थानाद् रत्नराशिवत् कालाणवो ऽसंख्याताः स्वयं वर्तमानानाम् अर्थानां निमित्तहेतव इत्य् आगमविरुद्धं पक्षं च । न चायम् आगमो प्र- ९७माणं सर्वथाप्य् असंभवद्बाधकत्वाद् आत्मादिप्रतिपादकागमवत् । ततः सिद्धम् असर्वगतद्रव्यत्वम् आत्मनः क्रियावत्त्वं साधयत्य् एव । कालाणुनानैकांतिकम् इति चेन् न, तत्रासर्वगतद्रव्यत्वस्याभावात् । सर्वगतद्रव्यत्वप्रतिषेधे हि तत्सदृशे न्यत्र सकृन्नानादेशसंबंधिनि संप्रत्ययो न पुनर् निरंशे कालाणौ । ऽनञ् इव युक्तम् अन्यसदृशाधिकरणे तथा ह्य् अर्थगतिर् इति वचनात्, प्रसह्यप्रतिषेधानाश्रयणात् । असंख्येयभागादिषु जीवानाम् इति जीवाव- ०५गाहस्य नानालोकाकाशप्रदेशवर्तितया वक्ष्यमाणत्वात् । तथा च कतिपयप्रदेशव्यापिद्रव्यत्वाद् इति हेत्वर्थः प्रतिष्ठितः । न च कालाणुः स्याद्वादिनां कतिपयप्रदेशव्यापिद्रव्यं यतस् तेन हेतोर् व्यभिचारः । कालाद् अन्यत्वे सत्यसर्वगतद्रव्यत्वाद् इति स्पष्टं साधनव्यभिचारि वाच्यम् इति चेन् न किंचिद् अनिष्टम् ईदृगर्थस्य हेतोर् इष्टत्वात् । परेषां तु कालस्य सर्वगतद्रव्यत्वेनाभिप्रेतत्वात् तेन व्यभिचारचोदनस्यासंभवाद् वार्तिके तथा विशेषणाभावः । एवं च निरवद्यात् साधनाद् आत्मनः क्रियावत्त्वसिद्धेः कायादिक्रियारूपो ऽस्यास्रवः प्रसिद्ध्यत्य् एव । कायालं- १०बनाया जीवप्रदेशपरिस्पंदनक्रियायाः कायास्रवत्वाद् वागालंबनाया वागाश्रयत्वान् मनोवर्गणालंबनाया मान- साश्रयत्वात् ॥ बंधः पुंधर्मतां धत्ते द्विष्ठत्वान् न प्रधानके । केवले ऽसंभवात् तस्य धर्मो सौ नावधार्यते ॥ ४६ ॥ न हि प्रधानस्यैव धर्मो बंधः संभवति तस्य द्विष्ठत्वाद् इति । जीवस्यापि धर्मः सो वधार्यते सर्वथा पुरुषस्य बंधाभावे बंधफलानुभवनायोगाद् बंधवत् प्रकृतिसंसर्गाद् बंधफलानुभवनं तस्येति चेत्, स एव बंधवि- १५वर्तात्मिकया प्रकृत्या संसर्गः पुरुषस्य बंधः । इति सिद्धः कथंचित् पुरुषधर्मः संसर्गस्य द्विष्ठत्वात् ॥ संवरो जीवधर्मः स्यात् कर्तृस्थो निर्जरापि च । मोक्षश् च कर्मधर्मो पि कर्मस्थो बंधवन्मतः ॥ ४७ ॥ धर्मिधर्मात्मकं तत्त्वं सप्तभेदम् इतीरितम् । श्रद्धेयं ज्ञेयम् आधेयं मुमुक्षोर् नियमाद् इह ॥ ४८ ॥ जीवाजीवौ हि धर्मिणौ तद्धर्मास् त्व् आस्रवादय इति धर्मिधर्मात्मकं तत्त्वं सप्तविधम् उक्तं मुमुक्षोर् अवश्यं श्रद्धेयत्वाद् विज्ञेयत्वाद् आध्येयत्वाच् च सम्यग्दर्शनज्ञानध्यानविषयत्वान् निर्विषयसम्यग्दर्शनाद्यनुपपत्तेस् तद्विषयांतर- २०स्यासंभवात् । संभवे तत्रैवांतर्भावात् ॥ न च तत्त्वांतराभावस् तत्त्वम् अष्टमम् आसजेत् । सप्ततत्त्वास्तितारूपो ह्य् एषो ऽन्यस्याप्रतीतितः ॥ ४९ ॥ तत्त्वं सतश् च सद्भावो ऽसतो ऽसद्भाव इत्य् अपि । वस्तुन्य् एव द्विधा वृत्तिर् व्यवहारस्य वक्ष्यते ॥ ५० ॥ यथा हि सति सत्त्वेन वेदनं सिद्धम् अंजसा । तथा सदंतरे सिद्धम् असत्त्वेन प्रवेदनम् ॥ ५१ ॥ असद्रूपप्रतीतिर् हि नावस्तुविषया क्वचित् । भावांशविषयत्वात् स्यात् सितत्वादिप्रतीतिवत् ॥ ५२ ॥ २५भावांशो सत्सदाभावविशेषणतयेक्षणात् । सर्वथाभावनिर्मुक्तस्यादृष्टेः पाटलादिवत् ॥ ५३ ॥ न ह्य् अभावः सर्वथा तुच्छः प्रत्यक्षतो ऽनुमानतो वा प्रतीयते यतो स्य सर्वदा भावविशेषणतया दर्शनम् अप्रसिद्धं स्यात् तत्प्रतिद्ध्यदभावस्य भावांशत्वं साधयति सितत्वादिवत् । ततो न क्वचिद् अवस्तुनि कस्यचिद् असत्त्वप्रतीतिर् वस्तुन्य् एव तत्प्रतीतेस् तत्त्वांतराभावस्य सप्ततत्त्व......... सिद्धेर् अन्यमतत्वासंभाव- नैवेति सर्वसंग्रहः ॥ ३०प्रमाणादय एव स्युः पदार्थाः षोडशेति तु । ब्रुवाणानां न सर्वस्य संग्रहो व्यवतिष्ठते ॥ ५४ ॥ तत्रानध्यवसायस्य विपर्यासस्य वा गतेः । नास्याप्रमाणरूपस्य प्रमाणग्रहणाद् गतिः ॥ ५५ ॥ संशीतिवत्प्रमेयांतर्भावे तत्त्वद्वयं भवेत् । संशयादेः पृथग्भावे पृथग्भावो स्य किं ततः ॥ ५६ ॥ प्रमाणविधिसामर्थ्याद् अप्रमाणगतौ यदि । तत्रानध्यवसायादेर् अंतर्भावो विरुध्यते ॥ ५७ ॥ संशयस्व तदात्रैव नांतर्भावः किम् इष्यते । प्रमाणभावरूपत्वाविशेषात् तस्य सर्वथा ॥ ५८ ॥ ९८प्रमाणवृत्तिहेतुत्वात् संशयश् चेत् पृथक्कृतः । तत एव विधीयेत जिज्ञासादिस् तथा न किम् ॥ ५९ ॥ अभावस्याविनाभावसंबंधादेर् असंग्रहात् । प्रमाणादिपदार्थानाम् उपदेशो न दोषजित् ॥ ६० ॥ द्रव्यादिषट्पदार्थानाम् उपदेशो पि तादृशः । सर्वार्थसंग्रहाभावाद् अनाप्तोपज्ञम् इत्य् अतः ॥ ६१ ॥ सूत्रे वधारणाभावाच् छेषार्थस्यानिराकृतौ । तत्त्वेनैकेन पर्याप्तम् उपदिष्टेन धीमताम् ॥ ६२ ॥ ०५प्रमाणादिसूत्रे द्रव्यादिसूत्रे वावधारणाभावाद् अनध्यवसायविपर्ययजिज्ञासाद्यविनाभावविशेषणविशेष्य- भावप्रागभावादयः संगृहीता एवेति सर्वसंग्रहे प्रमाणं तत्त्वं द्रव्यं तत्त्वम् इति चोपदेशः कर्तव्यस् तत्रानव- धारणाद् एव प्रमेयादीनां गुणादीनां वानध्यवसायादिवत्संग्रहोपपत्तेर् इत्य् आकुलत्वाद् अनाप्तमूल एवायं प्रमाणाद्यु- पदेशो द्रव्याद्युपदेशो वा प्रकृत्याद्युपदेशवत् ॥ नन्व् एवं सप्ततत्त्वार्थवचनेनाप्य् असंग्रहात् । रत्नत्रयस्य तद्बाध्ये प्य् अयुक्तम् इतीतरे ॥ ६३ ॥ १०न हि रत्नत्रयं जीवादिष्व् अंतर्भवत्य् अद्रव्यत्वाद् आस्रवादित्वाभावाच् च । तस्य तत्त्वांतरत्वे कथं सप्तैव तत्त्वानि यतो जीवादिसूत्रेण सर्वतत्त्वासंग्रहात्, तद् अप्य् अयुक्तं न भवेद् इति केचित् ॥ तदसत्तस्य जीवादिस्वभावत्वेन निर्णयात् । तथा पुण्यास्रवत्वेन संवरत्वेन वा स्थितेः ॥ ६४ ॥ जीवाजीवप्रभेदानाम् अनंतत्वे पि नान्यता । प्रसिद्ध्यत्य् आस्रवादिभ्य इत्य् अव्याप्त्याद्यसंभवः ॥ ६५ ॥ न हि जीवो द्रव्यम् एव पर्याय एव वा येन तत्पर्यायविशेषाः सम्यग्दर्शनादयः तद्ग्रहणेन न गृह्यंते, १५द्रव्यपर्यायात्मकस्य जीवत्वस्याभिप्रेतत्वात् । ततो नाद्रव्यत्वे पि रत्नत्रयस्य जीवे ṃतर्भावाभावः । तथास्रवादि- त्वाभावो प्य् असिद्धस् तस्य पुण्यास्रवत्वेन संवरत्वेन च वक्ष्यमाणत्वात् इति नास्रवादिष्व् अनंतर्भावः । ये पि च जीवाजीवयोर् अनंताः प्रभेदास् ते पि जीवस्य पुण्यागमस्य हेतवः पापागमस्य वा पुण्यपापागमननिरोधिनो वा तद्बंधनिर्जरणहेतवो वा मोक्षस्वभावा वा, गत्यंतराभावात् । इति नास्रवादिभ्यो ऽन्यतां लभ्यंते येना- व्याप्तिर् अतिव्याप्त्यसंभवौ तु दूरोत्सारिताव् एवेति निरवद्यं जीवादिसप्ततत्त्वप्रतिपादकं सूत्रं, ततस् तदाप्तो- २०पज्ञम् एव ॥ नन्व् एते जीवादयः शब्दब्रह्मणो विवर्ताः शब्दब्रह्मैव नाम तत्त्वं नान्यद् इति केचित् । तेषां कल्पना- रोपमात्रत्वात् । तस्य च स्थापनामात्रम् एवेत्य् अन्ये, तेषां द्रव्यांतःप्रविष्टत्वात् । तद्व्यतिरेकेणासंभवात् द्रव्यम् एवेत्य् एके । पर्यायमात्रव्यतिरेकेण सर्वस्याघटनाद् भाव एवेत्य् अपरे । तन्निराकरणाय लोकसमयव्यवहारेष्व् अ- प्रकृतापाकरणाय प्रकृतव्याकरणाय च संक्षेपतो निक्षेपप्रसिद्ध्यर्थम् इदम् आह; — २५नामस्थापनाद्रव्यभावतस् तन्न्यासः ॥ ५ ॥ न नाममात्रत्वेन स्थापनामात्रत्वेन द्रव्यमात्रत्वेन भावमात्रत्वेन वा संकरव्यतिरेकाभ्यां वा जीवा- दीनां निक्षेप इत्य् अर्थः ॥ तत्र — संज्ञाकर्मानपेक्ष्यैव निमित्तांतरम् इष्टितः । नामानेकविधं लोकव्यवहाराय सूत्रितम् ॥ १ ॥ न हि नाम्नो ऽनभिधाने लोके तद्व्यवहारस्य प्रवृत्तिर् घटते येन तन् न सूत्र्यते । नापि तदेकविधम् एव ३०विशेषतो नेकविधत्वेन प्रतीतेः । किंचिद् धि प्रतीतम् एकजीवनाम यथा डित्थ इति, किंचिद् अनेकजीवनाम यथा यूथ इति, किंचिद् एकाजीवनाम यथा घट इति, किंचिद् अनेकाजीवनाम यथा प्रासाद इति । किंचि- द् एकजीवैकाजीवनाम यथा प्रतीहार इति, किंचिद् एकजीवानेकाजीवनाम यथा काहार इति, किंचिद् एका- जीवानेकजीवनाम यथा मंदुरेति, किंचिद् अनेकजीवाजीवनाम यथा नगरम् इति प्रतिविषयम् अवांतरभेदाद् ब- हुधा भिद्यते संव्यवहाराय नाम लोके । तच् च निमित्तांतरम् अनपेक्ष्य संज्ञाकरणं वक्तुर् इच्छातः प्रवर्तते ॥ ९९किं पुनर् नाम्नो निमित्तं किं वा निमित्तांतरं ? इत्य् आह; — नाम्नो वक्तुर् अभिप्रायो निमित्तं कथितं समम् । तस्माद् अन्यत् तु जात्यादिनिमित्तांतरम् इष्यते ॥ २ ॥ जातिद्वारेण शब्दो हि यो द्रव्यादिषु वर्तते । जातिहेतुः स विज्ञेयो गौरश् च इति शब्दवत् ॥ ३ ॥ जाताव् एव तु यत् संज्ञाकर्म तन् नाम मन्यते । तस्याम् अपरजात्यादिनिमित्तानाम् अभावतः ॥ ४ ॥ ०५गुणे कर्मणि वा नाम संज्ञा कर्म तथेष्यते । गुणकर्मांतराभावाज् जातेर् अप्य् अनपेक्षणात् ॥ ५ ॥ गुणप्राधान्यतो वृत्तो द्रव्ये गुणनिमित्तकः । शुक्लः पाटल इत्यादिशब्दवत् संप्रतीयते ॥ ६ ॥ कर्मप्राधान्यतस् तत्र कर्महेतुर् निबुध्यते । चरति प्लवते यद्वत् कश्चिद् इत्य् अतिनिश्चितम् ॥ ७ ॥ द्रव्यांतरमुखे तु स्यात् प्रवृत्तो द्रव्यहेतुकः । शब्दस् तद्द्विविधस् तज्ज्ञैर् निराकुलम् उदाहृतः ॥ ८ ॥ संयोगिद्रव्यशब्दः स्यात् कुंडलीत्यादिशब्दवत् । समवायिद्रव्यशब्दो विषाणीत्यादिर् आस्थितः ॥ ९ ॥ १०कुंडलीत्यादयः शब्दा यदि संयोगहेतवः । विषाणीत्यादयः किं न समवायनिबंधनाः ॥ १० ॥ तथा सति न शब्दानां वाच्या जातिगुणक्रियाः । द्रव्यवत्समवायेन स्वसंबंधिषु वर्तनात् ॥ ११ ॥ यथा जात्यादयो द्रव्ये समवायबलात् स्थिताः । शब्दानां विषयस् तद्वत् द्रव्यं तत्रास्तु किंचन ॥ १२ ॥ संयोगबलतश् चैवं वर्तमानं तथेष्यताम् । द्रव्यमात्रे तु संज्ञानं नामेति स्फुटम् ईक्ष्यते ॥ १३ ॥ तेन पंचतयी वृत्तिः शब्दानाम् उपवर्णिता । शास्त्रकारैर् न बाध्येत न्यायसामर्थ्यसंगता ॥ १४ ॥ १५वक्तुर् विवक्षायाम् एव शब्दस्य प्रवृत्तिस् तत्प्रवृत्तेः सैव निमित्तं न तु जातिद्रव्यगुणक्रियास् तदभावात् । स्वलक्षणे ध्यक्षतस् तदनवभासनात्, अन्यथा सर्वस्य तावतीनां बुद्धीनां सकृदुदयप्रसंगात् । प्रत्यक्षपृष्ट- भाविन्यां तु कल्पनायाम् अवभासमाना जात्यादयो यदि शब्दस्य विषयास् तदा कल्पनैव तस्य विषय इति केचित् । ते प्य् अनालोचितवचनाः । प्रतीतिसिद्धत्वाज् जात्यादीनां शब्दनिमित्तानां वक्तुर् अभिप्रायनिमित्तांतरतो- पपत्तेः । सदृशपरिणामो हि जातिः पदार्थानां प्रत्यक्षतः प्रतीयते विसदृशपरिणामाख्यविशेषवत् । २०पिंडो यं गौरयं च गौर् इति प्रत्ययात् खंडो यं मुंडो यम् इति प्रत्ययवत् । भ्रांतो यं सादृश्यप्रत्ययः इति चेत् विसदृशप्रत्ययः कथम् अभ्रांतः ? सो पि भ्रांत एव स्वलक्षणप्रत्ययस्यैवाभ्रांतत्वात् तस्य स्पष्टाभत्वाद् अविसंवाद- कत्वाच् चेति चेत्, नाक्षजस्य सादृश्यादिप्रत्ययस्य स्पष्टाभत्वाविशेषाद् अभ्रांतत्वस्य निराकर्तुम् अशक्तेः । सादृश्य- वैसदृश्यव्यतिरेकेण स्वलक्षणस्य जातुचिदप्रतिभासनात् । सदृशेतरपरिणामात्मकस्यैव सर्वदोपलंभात् । सर्वतो व्यावृत्तानंशक्षणिकस्वलक्षणस्य प्रत्ययविषयतया निराकरिष्यमाणत्वात् । सविकल्पप्रत्यक्षे सदृश- २५परिणामस्य स्पष्टम् अवभासनात् सर्वथा बाधकाभावात् । वृत्तिविकल्पादिदूषणस्यात्रानवतारात् । न हि सदृशपरिणामो विशेषेभ्यो त्यंतं भिन्नो नाप्य् अभिन्नो येन भेदाभेदैकांतदोषोपपातः । कथंचिद् भेदाभेदात् । न च तेषु तस्य कथंचित् तादात्म्याद् अन्या वृत्तिर् एकदेशेन सर्वात्मना वा यतः सावयवत्त्वं सादृश्यपरिणामस्य व्यक्त्यंतरा वृत्तिर् वा स्यात् । न चास्य सर्वगतत्वं येन कर्कादिषु गोत्वादिप्रत्ययसांकर्यं, नापि स्वव्यक्तिषु सर्वास्व् एक एव येनोत्पित्सु व्यक्तौ पूर्वाधारस्य त्यागेनागमने तस्य निःसामान्यत्वं तदत्यागेनागतौ सावयवत्वं ३०प्राग् एव तद्देशे स्तित्वे स्वप्नप्रत्ययहेतुत्वं प्रसज्यते, विसदृशपरिणामेनेव सदृशपरिणामेनाक्रांताया एवोत्पि- त्सुव्यक्तेः स्वकारणाद् उत्पत्तेः । कथम् एवं नित्या जातिर् उत्पत्तिमद्व्यक्तिवद् इति चेत्, द्रव्यार्थादेशाद् इति ब्रूमः । व्यक्तिर् अपि तथा नित्या स्याद् इति चेत् न किंचिद् अनिष्टं, पर्यायार्थादेशाद् एव विशेषपर्यायस्य सामान्य- पर्यायस्य वा नित्यत्वोपगमात् । नोत्पत्तिमत्सामान्यम् उत्पित्सुव्यक्तेः पूर्वं व्यक्त्यंतरे तत्प्रत्ययाद् इति चेत् । तत एव विशेषो प्य् उत्पत्तिमान् मा भूत् । पूर्वो विशेषः स्वप्रत्ययहेतुर् अन्य एवोत्पित्सुविशेषाद् इति चेत्, पूर्व- ३५व्यक्तिसामान्यम् अप्य् अन्यद् अस्तु । तर्हि सामान्यं समानप्रत्ययविषयो न स्यात् व्यक्त्यात्मकत्वाद् व्यक्तिस्वात्मवद् इति १००चेत् न, सदृशपरिणामस्य व्यक्तेः कथंचिद् भेदप्रतीतेः । प्रथमम् एकव्यक्ताव् अपि सदृशपरिणामः समानप्रत्यय- विषयः स्याद् इति चेत् न, अनेकव्यक्तिगतस्यैवानेकस्य सदृशपरिणामस्य समानप्रत्ययविषयतया प्रतीतेः विशेषप्रत्ययविषयतया वैसदृशपरिणामवत् । ननु च प्रतिव्यक्तिभिन्नो यदि सदृशपरिणामः परं सदृश- परिणामम् अपेक्ष्य समानप्रत्ययविषयस् तदा व्यक्तिर् एव परां व्यक्तिम् अपेक्ष्य तथास्तु विशेषाभावाद् अलं सदृश- ०५परिणामकल्पनयेति चेत् न, विसदृशव्यक्तेर् अपि व्यक्त्यंतरापेक्षया समानप्रत्ययविषयत्वप्रसंगात् । तथा च दधिकरभादयो पि समाना इति प्रतीयेरन् । ननु चैकस्यां गोव्यक्तौ गोत्वं सदृशपरिणामो गोव्यक्त्यं- तरसदृशपरिणामम् अपेक्ष्य यथा समानप्रत्ययविषयस् तथा सत्त्वादिसदृशपरिणामं कर्कादिव्यक्तिगतम् अपेक्ष्य स तथास्तु भेदाविशेषात् तदविशेषे पि शक्तिः तादृशी तस्य तया किंचिद् एव सदृशपरिणामं सन्निधाय तथा न सर्वम् इति नियमकल्पनायां दधिव्यक्तिर् अपि दधिव्यक्त्यंतरापेक्ष्य दधित्वप्रत्ययताम् इयर्तु तादृशशक्ति- १०संधानात् करभादीन् अपेक्ष्य मात्मेय इति चेत् सा तर्हि शक्तिर् व्यक्तीनां कासांचिद् एव समानप्रत्ययत्वहेतुर् यद्य् एका तदा जातिर् एवैकसादृश्यवत् । तद् उक्तं जातिवादिना । "अभेदरूपं सादृश्यम् आत्मभूताश् च शक्तयः । जाति- पर्यायशब्दत्वम् एषाम् अभ्युपवर्ण्यते" इति । अथ शक्तिर् अपि तासां भिन्ना सैव सदृशपरिणाम इति नाममात्रं भिद्यते कथं नियतव्यक्त्याश्रयाः केचिद् एव सदृशपरिणामाः समानप्रत्ययविषया इति चेत्, शक्तयः कथं काश्चिद् एव नियतव्यक्त्याश्रयाः समानप्रत्ययविषयत्वहेतव ? इति समः पर्यनुयोगः । शक्तयः स्वात्मभूता १५एव व्यक्तीनां स्वकारणात् तथोपजाता इति चेत् सदृशपरिणामास् तथैव संतु । ननु च यथा व्यक्तयः समाना एता इति प्रत्ययस् तत्समानपरिणामविषयस् तथा समानपरिणामा एते इति तत्र समानप्रत्ययो पि तदपरसमानपरिणामहेतुर् अस्तु । तथा चानवस्थानं । यदि पुनः समानपरिणामेषु स्वसमानपरिणामाभावे पि समानप्रत्ययस् तदा खंडादिव्यक्तिषु किं समानपरिणामकल्पनया । नित्यैकव्यापिसामान्यवत्तदनुपपत्तेर् इति चेत् कथम् इदानीम् अर्थानां विसदृशपरिणामा विशेषप्रत्ययविषयाः ? स्वविसदृशपरिणामांतरेभ्य इति २०चेद् अनवस्थानं । स्वत एवेति चेत् सर्वत्र विसदृशपरिकल्पनानर्थक्यं । स्वकारणाद् उपजाताः सर्वे र्था विसदृश- प्रत्ययविषयाः स्वभावत एवेति चेत्, समानप्रत्ययविषयास् ते स्वभावतः स्वकारणाद् उपजायमानाः किं नानुमन्यंते तथा प्रतीत्यपलापे फलाभावात् । केवलं स्वस्वभावो विशेषप्रत्ययविषयो र्थानां विसदृश- परिणामः, समानप्रत्ययविषयः सदृशपरिणाम इति व्यपदिश्यते न पुनर् अव्यपदेश्यः । सामर्थ्ये वा तत्ता- दृशम् इति पर्यंते व्यवस्थापयितुं युक्तं, ततो लोकयात्रायाः प्रवृत्त्यनुपपत्तेः । संनिवेशविशेषस् तत्प्रत्यय- २५विषयो व्यपदिश्यत इति चेत्, स कथं परिमितास्व् एव व्यक्तिषु न पुनरन्यासु स्यात् । स्वहेतुवशाद् इति चेत् स एव हेतुस् तत्प्रत्ययविषयो स्तु किं संनिवेशेन, सो पि हेतुः कुतः परिमितास्व् एव व्यक्तिषु स्याद् इति समानः पर्यनुयोगः । स्वहेतोर् इति चेत् सो पि कुत इत्य् अनिष्टानं पर्यंते नित्यो हेतुर् उपेयते । अनवस्थान- परिहरणसमर्थ इति चेत् प्रथमत एव सो भ्युपेयतां संनिवेशविशेषप्रसवाय । सो पि कुतः परिमितास्व् एव व्यक्तिषु संनिवेशविशेषं प्रसूते न पुनर् अन्यास्व् इति वाच्यं । स्वभावात् तादृशात् सामर्थ्याद् वा व्यपदेश्याद् इति ३०चेत् तर्हि तेन वाग्गोचरातीतेन स्वभावेन सामर्थ्येन वा वचनमार्गावतारिवस्तुनिबंधना लोकयात्रा प्रवर्तत इति । समभ्यधायि भर्तृहरिणा । "स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते । सर्वस्यांते यतस् तस्माद् व्यवहारो न कल्पते" इति । तस्माद् वाग्गोचरवस्तुनिबंधनं लोकव्यवहारम् अनुरुध्यमानैर् व्यपदेश्यैव जातिः सदृशपरिणामलक्षणा स्फुटम् एषितव्या । तत्साध्यस्य कार्यस्य तदधिकरणेन साधयितुम् अशक्तेः । पुरुषे दंडीति प्रत्ययवद्दंडसंबंधेन साध्यस्य तदधिकरणेन पुरुषमात्रेण वा साधयिंतुम् अशक्यत्वात् । दंडोपादि- ३५त्सया दंडीतिप्रत्ययः साध्यते इति चायुक्तं, ततो दंडोपादित्सावान् इति प्रत्ययस्य प्रसूतेः । अन्यथा १०१स्यापीच्छाकारणैः संस्तवोपकारगुणदर्शनादिभिः साध्यत्वप्रसंगात् । ततः सर्वस्य स्वानुरूपप्रत्ययविषयत्वं वस्तुनो भिप्रेयता समानपरिणामस्यैव समानप्रत्ययविषयत्वम् अभिप्रेतव्यं । एकत्वस्वभावस्य सामान्यस्यैकत्व- प्रत्ययविषयत्वप्रसंगात् । स एवायं गौर् इत्य् एकत्वप्रत्यय एवेति चेत् न, तस्योपचरितत्वात् । स इव स इति तत्समाने तदेकत्वोपचारात् स गौर् अयम् अपि गौर् इति समानप्रत्ययस्य सकलजनसाक्षिकस्यास्खलद्रूपतथा- ०५नुपचरितत्वसिद्धेः । कश्चिद् आह । दंडीत्यादिप्रत्ययः परिच्छिद्यमानदंडसंबंधादिविषयतया नार्थांतरविषयः कल्पयितुं शक्यः समानप्रत्ययस् तु परिच्छिद्यमानव्यक्तिविषयत्वाभावाद् अर्थांतरविषयस् तच् चार्थांतरं सामान्यं प्रत्यक्षतः परिच्छेद्यम् अन्यथा तस्य यत्नोपनेयप्रत्ययत्वाघटनात् नीलादिवद् इति । तद् असत् । सामान्यस्य विशेषवत्प्रत्यक्षत्वे पि यत्नोपनीयमानप्रत्ययत्वाविरोधात् । प्रमाणसंप्लवस्यैकत्रार्थे व्यवस्थापनात् सामान्यम् एव परिच्छिद्यमानस्वरूपं न विशेषास् तेषां व्यावृत्तिप्रत्ययानुमेयत्वाद् इति वदतो पि निषेद्धुम् अशक्तेः । न हि १०वस्तुस्वरूपम् एव व्यावर्तमानाकारप्रत्ययस्य निबंधनं अपि तु तत्संसर्गिणो र्थास् ते च भेदहेतवो यदा सकला- स्तिरयंते तदा सद्वस्तु पदार्थ इति वा निरुपाधिसामान्यप्रत्ययः प्रसूते, यदा तु गुणकर्मभ्यां भेदहेतवो अतिरोभूताः शेषास् तिरोधीयंते तदा द्रव्यम् इति बुद्धिर् एवम् अवांतरसामान्येष्व् अशेषेष्व् अपि बुद्धयः प्रवर्तंते भेद- हेतूनां पुनराविर्भूतानां वस्तुना संसर्गे तत्र विशेषप्रत्ययः । तथा च सामान्यम् एव वस्तुस्वरूपं विशेषास् तू- पाधिबलावलंबिन इति मतांतरम् उपतिष्ठेत । वस्तुविशेषा नोपाधिका यत्नोपनेयप्रत्ययत्वाभावात् स्वयं १५प्रतीयमानत्वाद् इति चेत् तत एव सामान्यम् औपाधिकं मा भूत् । सामान्यविशेषयोर् वस्तुस्वभावत्वे सर्वत्रोभ- यप्रत्ययप्रसक्तिर् इति चेत् किं पुनस् तयोर् एकतरप्रत्यय एव क्वचिद् अस्ति । दर्शनकाले सामान्यप्रत्ययस्याभावा- द् विशेषप्रत्यय एवास्तीति चेत् न, तदापि सद्द्रव्यत्वादिसामान्यप्रत्ययस्य सद्भावाद् उभयप्रत्ययसिद्धेः । प्रथम- म् एकां गां पश्यन्न् अपि हि सदादिना सादृश्यं तत्रार्थांतरेण व्यवस्यत्य् एव अन्यथा तदभावप्रसंगात् । प्रथमम् अव- ग्रहे सामान्यस्यैव प्रतिभासनान् नोभयप्रत्ययः सर्वत्रेति चायुक्तं, वर्णसंस्थानादिसमानपरिणामात्मनो वस्तु- २०नो ऽर्थांतराद् विसदृशपरिणामात्मनश् चावग्रहे प्रतिभासनात् । क्वचिद् उभयप्रत्ययासत्त्वे पि वा न वस्तुनः सामान्य- विशेषात्मकत्वविरोधः, प्रतिपुरुषं क्षयोपशमविशेषापेक्षया प्रत्ययस्याविर्भावात् । यथा वस्तुस्वभावं प्रत्य- योत्पत्तौ कस्यचिद् अनाद्यंतवस्तुप्रत्ययप्रसंगात् परस्य स्वर्गप्रापणशक्त्यादिनिर्णयानुषंगात् । ततो विशेष- प्रत्ययाद् विशेषम् उररीकुर्वता समानप्रत्ययात् सामान्यम् उररीकर्तव्यम् इति प्रतीतिप्रसिद्धा जातिर् निमित्तांतरं तथा द्रव्यं वक्ष्यमाणं गुणाः क्रिया च प्रतीतिसिद्धेति न तन्निमित्तांतरत्वम् असिद्धं वक्त्रभिप्रायात् येन कल्पना- २५रोपितानाम् एव जात्यादीनां शब्दैर् अभिधानात् कल्पनैव शब्दानां विषयः स्यात्, पंचतयी वा शब्दानां प्रवृत्तिर् अ- बाधिता न भवेत् ॥ जातिः सर्वस्य शब्दस्य पदार्थो नित्य इत्य् असन् । व्यक्तिसंप्रत्ययाभावप्रसंगाद् ध्वनितः सदा ॥ १५ ॥ कश्चिद् आह । जातिर् एव सर्वस्य शब्दस्यार्थः सर्वदानुवृत्तिप्रत्ययपरिच्छेद्ये वस्तुस्वभावे शाब्दव्यवहार- दर्शनात् । यथैव हि गोर् इति शब्दोनुवृत्तिप्रत्ययविषये गोत्वे प्रवर्तते इति जातिस् तथा शुक्लशब्दस् तथाविधे ३०शुक्लत्वे प्रवर्तमानो न गुणशब्दः । चरतिशब्दश् चरणसामान्ये प्रवृत्तो न क्रियाशब्दः, विषाणीति शब्दो पि विषाणित्वसामान्ये वृत्तिमात्रसमवायिद्रव्यशब्दः, दंडीति शब्दश् च दंडित्वसामान्ये वृत्तिम् उपगच्छन् न संयोगि- द्रव्यशब्दः, डित्थशब्दो पि बालकुमारयुवम् अध्यस्थविरडित्थावस्थासु प्रतीयमाने डित्थत्वसामान्ये प्रवर्तमानो न यदृच्छाशब्दः । कथं जातिशब्दो जातिविषयः स्याज् जातौ जात्यंतरस्याभावाद् अन्यथानवस्थानुषंगाद् इति च न चोद्यं, जातिष्व् अपि जात्यंतरस्योपगमाज् जातीनाम् आनंत्यात् । यथाकांक्षाक्षयं व्यवहारपरिसमाप्तेर् अनव- ३५स्थानासंभवात् । कालो दिगाकाशम् इति शब्दाः कथं जातिविषयाः कालादिषु जातेर् असंभवात् तेषाम् एक- १०२द्रव्यत्वाद् इत्य् अपि न शंकनीयं, कालशब्दस्य त्रुटिलवादिकालभेदेष्व् अनुस्यूतप्रत्ययावच्छेद्ये कालत्वसामान्ये प्रवर्तनात् । पूर्वापरादिदिग्भेदेष्व् अन्वयज्ञानगम्ये दिक्त्वसामान्ये दिक्छब्दस्य प्रवृत्तेः । पाटलिपुत्रचित्रकूटाद्या- काशभेदेष्व् अनुस्यूतप्रतीतिगोचरे चाकाशसामान्ये प्रवर्तमानस्याकाशशब्दस्य संप्रत्ययाज् जातिशब्दत्वोपपत्तेः । कालादीनाम् उपचारिता एव भेदा न परमार्थसंत इति दर्शनेन तज्जातिर् अप्य् उपचरिता तेष्व् अस्तु । तथा च ०५उपचरितजातिशब्दाः कालादय इति न व्यक्तिशब्दाः । कथम् अतत्त्वशब्दो जातौ प्रवर्तत इति न नोपा- लंभः तत्त्वसामान्यस्यैव विचारितस्यातत्त्वशब्देनाभिधानात् । तद् उक्तं । "न तत्त्वातत्त्वयोर् भेद इति वृद्धेभ्य आगमः । अतत्त्वम् इति मन्यंते तत्त्वम् एवाविभावितम् ॥ " इति । एतेन प्रागभावादिशब्दानां भावसामान्ये वृत्तिर् उक्ता, प्रागभावादीनां भावस्वभावत्वाद् अन्यथा निरुपाख्यत्वापत्तेर् इति । तद् एतदसत्यम् । सर्वदा जाति- शब्दाद् व्यक्तिसंप्रत्ययस्याभावानुषंगात् । तथा चार्थाक्रियार्थिनः प्रतिपत्तॄन् प्रति शब्दप्रयोगो नर्थकः स्यात् । १०ततः प्रतीयमानया जात्याभिप्रेतार्थस्य वाहदोहादेर् असंपादनात् । स्वविषयज्ञानमात्रार्थाक्रियायाः संपाद- नाद् अदोष इति चेन् न, तद्विज्ञानमात्रेण व्यवहारिणः प्रयोजनाभावात् । न शब्दजातौ लक्षितायाम् अर्थक्रिया- र्थिनां व्यक्तौ प्रवृत्तिर् उत्पद्यते अति प्रसंगात् ॥ शब्देन लक्षिता जातिर् व्यक्तीर् लक्षयति स्वकाः । संबंधाद् इत्य् अपि व्यक्तम् अशब्दार्थज्ञतेहितम् ॥ १६ ॥ तथा ह्य् अनुमितेर् अर्थो व्यक्तिर् जातिः पुनर् ध्वनेः । क्वान्यथाक्षार्थताबाधा शब्दार्थस्यापि सिध्यतु ॥ १७ ॥ १५अक्षेणानुगतः शब्दो जातिं प्रत्यापयेद् इह । संबंधात् सापि निःशेषा स्वव्यक्तीर् इति तन्नयः ॥ १८ ॥ द्रव्यत्वजातिः शब्देन लक्षिता द्रव्यं लक्षयति तत्र तस्याः समवायात् । गुणत्वजाति र्गुणं कर्मत्वजातिः कर्म । तत एव द्रव्यं तु समवेतसमवायात् प्रत्यापयति । विवक्षासामान्यं तु शब्दात् प्रतीतं विवक्षितार्थं संयुक्तसमवायादेर् इत्य् एतद् अशब्दार्थज्ञताया एव विजृंभितं । द्रव्यगुणकर्मणां विवक्षितार्थानां चैवम् अनुमेयानां शब्दांर्थत्वाभिधानात् । शब्दात् परंपरया तेषां प्रतीयमानत्वात् शब्दार्थत्वे कथम् अक्षार्थता न स्याद् अक्षात् परं- २०परायाः प्रतीयमानत्वात् । शब्दो हि श्रोत्रेणावगतो जातिं प्रत्यायः यति सापि स्वव्यक्तीर् इति सर्वः शब्दार्थो ऽक्षार्थ एव । तथानुमानार्थाः करणेन प्रतीताल् लिंगाल् लिंगिनि ज्ञानोत्पत्तेः । एतेनार्थापत्त्यादिपरिच्छेद्यस्यार्थ- स्याक्षार्थताप्रसक्तिर् व्याख्याता, पारंपर्येणाक्षात् परिच्छिद्यमानत्वाविशेषाद् इत्य् अक्षार्थ एव शब्दो निर्बाधः स्यान् न शब्दाद्यर्थः सामान्यशब्दार्थवादिनो न चैवं प्रसिद्धः ॥ यद्य् अस्पष्टावभासित्वाच् छब्दार्थः कश्चनेष्यते । लिंगार्थो पि तदा प्राप्तः शब्दार्थो नान्यथा स्थितिः ॥ १९ ॥ २५शब्दात् प्रतीता जातिर् जात्या वा लक्षिता व्यक्तिः शब्दार्थ एवास्पष्टावभासित्वाद् इत्य् अयुक्तं, लिंगार्थेन व्यभिचारात् । तस्यापि पक्षीकरणे लिंगार्थयोः स्थित्ययोगात् ॥ यत्र शब्दात् प्रतीतिः स्यात् सो र्थः शब्दस्य चेन् ननु । व्यक्तेः शब्दार्थता न स्याद् एवं लिंगात् प्रतीतितः ॥ २० ॥ शब्दाद् एव प्रतीयमानं शब्दार्थम् अभिप्रेत्य शब्दलक्षितात् सामान्याल् लिंगात् प्रतीयमानां व्यक्तिं शब्दार्थ- म् आचक्षणः कथं स्वस्थः, परंपरया शब्दात् प्रतीयमानत्त्वात् तस्याः शब्दार्थत्वे क्षार्थतां कथं बाध्यते तथा- ३०क्षेणापि प्रतीयमानत्वाद् उपचारस्योभयत्राविशेषात् । न च लक्षितलक्षणयापि शब्दव्यक्तौ प्रवृत्तिः संभवती- त्य् आह; — शब्दप्रतीतया जात्या न च व्यक्तिः स्वरूपतः । प्रत्येतुं शक्यते तस्याः सामान्याकारतो गतेः ॥ २१ ॥ व्यक्तिसामान्यतो व्यक्तिप्रतीताव् अनवस्थितेः । क्व विशेषे प्रवृत्तिः स्यात् पारंपर्येण शब्दतः ॥ २२ ॥ शब्दलक्षणतया हि जात्या व्यक्तेः प्रतिपत्तुर् अनुमानम् अर्थापत्तिर् वा ? प्रथमपक्षे न तस्याः व्यक्तेः स्वरूपेणा- १०३साधारणे नार्थक्रियासमर्थेन प्रतीतिस् तेन जातेर् व्याप्त्यसिद्धेर् अन्वयात् तदंतरेणापि व्यक्त्यंतरेषूपलब्धेर् व्यभिचाराच् च, सामान्यरूपेण तु तत्प्रतिपत्तौ नाभिमतव्यक्तौ प्रवृत्तिर् अतिप्रसंगात् । यदि पुनर् जातिलक्षितव्यक्तिसामान्या- द् अभिमतव्यक्तेः प्रतीतिस् तदा साप्य् अनुमानम् अर्थापत्तिर् वेति स एव पर्यनुयोगस् तद् एव चानुमानपक्षे दूषणम् इत्य् अन- वस्थानं शब्दप्रतीतया जात्या व्यक्तेः प्रतिपत्तेर् एवेति चेत्, प्रतिनियतरूपेण सामान्यरूपेण वा ? न ताव- ०५दादिविकल्पस् तेन सह जातेर् अविनाभावाप्रसिद्धेः । द्वितीयविकल्पे तु नाभिमतव्यक्तौ प्रवृत्तिर् इत्य् अनुमानपक्ष- भावी दोषः । सामान्यविशेषस्यानुमानार्थत्वाद् अदोष इत्य् अपरः । तस्यापि शब्दार्थो जातिमात्रं मा भूत् सामान्यविशेषस्यैव तदर्थतोपपत्तेः । संकेतस्य तत्रैव ग्रहीतुं शक्यत्वात् । तथा च शब्दात् प्रत्यक्षादेर् इव सामान्यविशेषात्मनि वस्तुनि प्रवृत्तेः परमतसिद्धेर्न जातिरेव शब्दार्थः ॥ द्रव्यम् एव पदार्थो स्तु नित्यम् इत्य् अप्य् असंगतम् । तत्रानंत्येन संकेतक्रियायुक्तेर् अनन्वयात् ॥ २३ ॥ १०वांछितार्थप्रवृत्त्यादिव्यवहारस्य हानितः । शब्दस्याक्षादिसामर्थ्याद् एव तत्र प्रवृत्तितः ॥ २४ ॥ न हि क्षणिकस्वलक्षणम् एव शब्दस्य विषयस् तत्र साकल्येन संकेतस्य कर्तुम् अशक्तेर् आनंत्याद् एकत्र संकेत- करणे अनन्वयाद् अभिमतार्थे प्रवृत्त्यादिव्यवहारस्य विरोधात् । स्वयम् अप्रतिपन्ने स्वलक्षणे संकेतस्यासंभवाच् च । वाचकानां प्रत्यक्षादिभिः प्रतिपन्ने क्षादिसामर्थ्याद् एव प्रवृत्तिसिद्धेः । प्रतिपत्तुः शब्दार्थापेक्षयानर्थक्यात् किं तु द्रव्यनित्यम् अपि तस्यानंत्याविशेषात् । स्यान् मतं । तत्र साकल्येन संकेतस्य करणम् अशक्तेः । किं तर्हि १५क्वचिद् एकत्र न चानन्वयो स्य संकेतव्यवहारकालव्यापित्वान् नित्यत्वाद् इति । तदसंगतं । कर्के संकेतिताद् अश्व- शब्दाच् छोणादौ प्रवृत्त्यभावप्रसंगात् तत्र तस्यानन्वयात् । न च प्रतिपाद्यप्रतिपादकाभ्याम् अध्यक्षादिना नित्ये पि कर्के प्रतिपन्ने वाचकस्य संकेतकरणं किंचिद् अर्थं पुष्णाति प्रत्यक्षादेर् एव तत्र प्रवृत्त्यादिसिद्धेः । स्वयं ताभ्याम् अप्रतिपन्ने तु कुतः संकेतो वाचकस्यातिप्रसंगात् । केचिद् आहुः । न नाना द्रव्यं नित्यं शब्द- स्यार्थः किंत्व् एकम् एव प्रधानं तस्यैवात्मा वस्तुस्वभावः शरीरं तत्त्वम् इत्यादिपर्यायशब्दैर् अभिधानात् । यथैको २०ऽयम् आत्मोदकं नामेत्य् आत्मशब्दो द्रव्यवचनो दृष्टः । वस्त्व् एकं तेज इति जलं नामैकः स्वभावः शरीरं तत्त्व- म् इति च दर्शनानतिक्रमात् । यथा च द्रव्यम् आत्मेत्यादयः शब्दपर्याया द्रव्यस्य वाचकास् तथान्ये पि सर्वे रूपादिशब्दाः प्रत्यस् तमयादिशब्दाश् च कथंचित् सदापन्नाः सर्वे शब्दा द्रव्यस्याद्वयस्य वाचकाः शब्दत्वा- द् द्रव्यम् आत्मेत्यादिशब्दवत् । तद् उक्तं । "आत्मा वस्तुस्वभावश् च शरीरं तत्त्वम् इत्य् अपि । द्रव्यम् इत्य् अस्य पर्या- यास् तच् च नित्यम् इति स्मृतम् ॥ " इति । न च नित्यशब्देनोदयास् तमयशब्दाभ्याम् अद्रव्यशब्देन व्यभि- २५चारस् तद्विपरीतार्थाभिधायकत्वाद् इति न मंतव्यं, द्रव्योपाधिभूतरूपादिविषयत्वाद् अनित्यादिशब्दानां रूपा- दयो व्युत्पद्यंते वियंति चेत्यनित्याः द्रव्यत्वाभावाच् च द्रव्यत्वम् इति कथ्यंते । न चोपाधिविषयत्वाद् अमीषां शब्दानाम् अद्रव्यविषयत्वं येन तैः साधनस्य व्यभिचार एव सत्यस्यैव वस्तुनस् तैर् असत्यैर् आकारैर् अवधार्यमाण- त्वाद् असत्योपाधिभिः शब्दैर् अपि सत्याभिधानोपपत्तेः । तद् अप्य् अभिधायि । "सत्यं वस्तु तदाकारैर् असत्यैर् अवधा- र्यते । असत्योपाधिभिः शब्दैः सत्यम् एवाभिधीयते ॥ " कथं पुनर् असत्यानुपाधीन् अभिधाय तद् उपाधीनां सत्यम् अ- ३०भिदधानाः शब्दा द्रव्यविषया एव तदुपाधीनाम् अपि तद्विषयत्वात् अन्यथा नोपाधिव्यवच्छिन्नं वस्तु- शब्दार्थः इति न चोद्यं, कतरद् देवदत्तस्य गृहमदो यत्रासौ काक इति स्वामिविशेषावच्छिन्नगृहप्रतिपत्तौ काकसंबंधस्य निबंधनत्वेनोपादाने पि तत्र वर्तमानस्य गृहशब्दस्याभिधेयत्वेन काकानपेक्षणात् । रुचकादि- शब्दानां च रुचकवर्धमानस्वस्तिकाद्याकारैर् अपायिभिर् उपहितं सुवर्णद्रव्यम् अभिदधताम् अपि शुद्धसुवर्णविषयतो- पपत्तेः । तद् उक्तं । "अध्रुवेण निमित्तेन देवदत्तगृहं यथा । गृहीतं गृहशब्देन शुद्धम् एवाभिधीयते ॥ " ३५"सुवर्णादि यथा युक्तं स्वैर् आकारैर् अपायिभिः । रुचकाद्यभिधानानां शुद्धम् एवेति वाच्यताम् ॥ " इति । १०४तद्वद्रूपाद्युपाधिभिर् उपधीयमानद्रव्यस्य रूपादिशब्दैर् अभिधाने पि शुद्धस्य द्रव्यस्यैवाभिधानसिद्धैर् न तेषाम् अद्रव्य- विषयत्वं तदुपाधीनाम् असत्यत्वाद् गृहस्य काकाद्युपाधिवत्, सुवर्णस्य रुचकाद्याकारोपाधिवच् च । सत्यत्वे पुनर् उपाधीनां रूपाद्युपाधीनाम् अपि सत्यत्वप्रसंगात् तथा तदुपाधीनाम् इत्य् अनवस्थानम् एव स्यात्, उपाधितद्वतोर् अ- व्यवस्थानात् । भ्रांतत्वे पुनर् उपाधीनां द्रव्योपाधीनाम् असत्यत्वम् अस्तु तद्व्यतिरेकेण तेषां संभवात् स्वयम् असंभवतां ०५शब्दैर् अभिधाने तेषां निर्विषयत्वप्रसंगाद् इति सविषयत्वं शब्दानाम् इच्छता शुद्धद्रव्यविषयत्वम् एष्टव्यं, तस्य सर्वत्र सर्वदा व्यभिचाराभावाद् उपाधीनाम् एव व्यभिचारात् । न च व्यभिचारिणाम् अप्य् उपाधीनाम् अभिधायकाः शब्दाः सविषयाणाम् अस्वप्नादिप्रत्ययानां स्वप्नविषयत्वप्रसंगात् इति शुद्धद्रव्यपदार्थवादिनः । ते पि न परी- क्षकाः । सर्वशब्दानां स्वरूपमात्राभिधायित्वप्रसंगात् । परे पि ह्य् एवं वदेयुः । सर्वे विवादापन्नाः शब्दाः स्वरूपमात्रस्य प्रकाशकाः शब्दत्वान् मेघशब्दवद् इति । नन्व् इदम् अनुमानवाक्यं यदि स्वरूपातिरिक्तं साध्यं १०प्रकाशयति तदानेनैव व्यभिचारः साधनस्य । नो चेत् कथम् अतः साध्यसिद्धिर् अतिप्रसंगाद् इति दूषणं शुद्ध- द्रव्याद्वैतवाचकत्वसाधने पि समानं । तद्वाक्येनापि द्रव्यमात्राद् व्यतिरिक्तस्य तद्वाचकत्वस्य शब्दधर्मस्य प्रकाशने तेनैव हेतोर् व्यभिचारात् । तदप्रकाशने साध्यसिद्धेर् अयोगात् । द्रव्याद्वैतवादिनः शब्दस्य तद्वाच- कत्वधर्मस्य परमार्थतो द्रव्याद् अव्यतिरिक्तत्वात् साधनवाक्येन तत्प्रकाशने पि न हेतोर् व्यभिचार इति चेत् तर्हि शब्दाद्वैतवादिनो पि सुतरां प्रकृतसाधनवाक्येन न व्यभिचारः, स्वरूपमात्राभिधायकस्य साध्यस्य १५शब्दधर्मस्य शब्दाद् अव्यतिरिक्तस्य तेन साधनात् द्रव्यमात्रे शब्दस्य प्रवेशनेन तद्धर्मस्यापि तत्र पारंपर्या- नुषक्तेः परिहरणात् । ननु शब्दाद्वैते कथं वाच्यवाचकभावः शुद्धद्रव्याद्वैते कथं ? कल्पनामात्राद् इति चेत्, इतरत्र समानं । यथैव ह्य् आत्मा वस्तुस्वभावः शरीरं तत्त्वम् इत्यादयः पर्याया द्रव्यस्यैवं कथ्यंते तदा शब्दस्यैव ते पर्याया इत्य् अपि शक्यं कथयितुम् अविशेषात् । ननु च जातिद्रव्यगुणकर्माणि शब्देभ्यः प्रतीयंते न च तानि शब्दस्वरूपं श्रोत्रग्राह्यत्वाभावाद् इत्य् अपि न चोद्यं, जात्यादिभिर् आकारैर् असत्यैर् एव सत्यस्य २०शब्दस्वरूपस्यावधार्यमाणत्वात् । तच्छब्दैश् चासत्योपाधिवशाद् भेदम् अनुभवद्भिस् तस्यैवाभिधानात् । न च जात्या- द्युपाधिकथनद्वारेण तदुपाधिशब्दस्वरूपाभिधानाद्, अन्यथा तदुपाधिव्यवच्छिन्नशब्दरूपप्रकाशनासंभवात् । जात्यादिशब्दा जात्याद्युपाधिप्रतिपादका एवेति न शंकनीयं, जात्याद्युपाधीनाम् असत्यत्वात् गृहस्य काकादि- वत्सुवर्णस्य रुचकाद्याकारोपाधिवच् च । न च जात्याद्युपाधयः सत्या एव तदुपाधीनाम् अपि सत्यत्वापत्तेः उपाधितद्वतोः क्वचिद् व्यवस्थानायोगात् । तदुपाधीनाम् असत्यत्वे मौलोपाधीनाम् अप्य् असत्यत्वानुषंगात् । न २५चासत्यानाम् उपाधीनां प्रकाशकाः शब्दाः सत्या नाम निर्विषयत्वात् । ततः सविषयत्वं शब्दस्येच्छता स्वरूप- मात्रविषयत्वम् एषितव्यं, तस्य तत्राव्यभिचारात् । जात्यादिशब्दानां तु जात्याद्यभावे पि भावाद् व्यभिचार- दर्शनात् । न हि गौर् अश्व इत्यादयः शब्दा गोत्वाश्वत्वादिजात्यभावे पि वाहकादौ न प्रवर्तंते । तत्रोप- चारात् प्रवर्तंत इति चेन् नापरागतयो पि यत्र क्वचन तेषां प्रवर्तनात् । तथा द्रव्यशब्दा दंडीविषाणीत्या- दयो गुणशब्दाः शुक्लादयश् च रत्यादयश् च क्रियाशब्दाः द्रव्यादिव्यभिचारिणो भ्यूह्याः । सन्मात्रं न व्यभिचरं- ३०तीति चेत् न, असत्य् अपि सत्ताभिधायिनां शब्दानां प्रवृत्तिदर्शनात् । न किंचित् सद् अस्तीत्य् उपयन् सद् एव सर्व- म् इति ब्रुवाणः कथं स्वस्थो नाम, ततो नर्थो ṃतरे गुणादाव् इव शुद्धद्रव्ये पि शब्दस्य व्यभिचारात् स्वरूपमात्रा- भिधायित्वम् एव श्रेय इतीतरे । तकेत्र प्रष्टव्याः । कथममी शब्दाः स्वरूपमात्रं प्रकाशयंतो रूपादिभ्यो भिद्येरन् ? तेषाम् अपि स्वरूपमात्रप्रकाशने व्यभिचाराभावात् । न स्वरूपप्रकाशिनो रूपादयो ऽचेतनत्वाद् इति चेत्, किं वै शब्दश् चेतनः ? परमब्रह्मस्वभावत्वात् शब्दज्योतिषश् चेतनत्वम् एवेति चेत्, रूपादयः किं न ३५तत्स्वभावाः? परमार्थतस् तेषाम् असत्त्वात् । अतत्स्वभावा एवेति चेत्, शब्दज्योतिर् अपि तत एव तत्स्वभावं मा १०५भूत् । तस्य सत्यत्वे वा द्वैतसिद्धिः शब्दज्योतिःपरमब्रह्मणोः स्वभावतद्वतोर् वस्तुसतोर् भावात् शब्दज्योति- र् असत्यम् अपि परमब्रह्मणो धिगत्युपायत्वात् तत्स्वरूपम् उच्यते "शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छतीति" वचनात् । न तथा रूपादय इति चेत् कथम् असत्यं तद्वदधिगतिनिमित्तं ? रूपादीनाम् अपि तथानुषंगाभावात् । तस्य विद्यानुकूलत्वाद् भावनाप्रकर्षसात्मीभावे विद्यावभासम् अर्थकारणता न तु रूपादीनाम् इति चेत्, रूपादयः ०५कुतो न विद्यानुकूलाः ? भेदव्यवहारस्याविद्यात्मनः कारणत्वाद् इति चेत्, तत एव शब्दो पि विद्यानुकूलो मा भूत् । गुरुणोपदिष्टस्य तस्य रागादिप्रशमहेतुत्वाद् विद्यानुकूलत्वे रूपादीनां तथैव तद् अस्तु विशेषाभावात् । तेषाम् अनिर्दिश्यत्वान् न गुरूपदिष्टत्वसंभव इति चेत् न, स्वमतविरोधात् । "न सो स्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धम् इवाभाति सर्वं शब्दे प्रतष्ठितम् ॥ " इति वचनात् । शाब्दः प्रत्ययः सर्वः शब्दान्वितो नान्य इति चायुक्तं, श्रोत्रजशब्दप्रत्ययस्याशब्दान्वितत्वप्रसक्तेः स्वाभिधानविशेषात् प्रत्यक्ष १०एवार्थः प्रत्ययैर् निश्चीयत इत्य् अभ्युपगमाच् च । ननु च रूपादयः शब्दान् नार्थांतरं तेषां तद्विवर्तत्वात् । ततो न ते गुरुणोपदिश्यंते येन विद्यानुकूलाः स्युर् इति चेत्, तर्हि शब्दो पि परमब्रह्मणो नान्य इति कथं गुरुणोपदेश्यः । ततो भेदेन प्रकल्प्य शब्दं गुरुर् उपदिशतीति चेत्, रूपादीन् अपि तथोपदिशतु । तथा च शब्दाद्वैतम् उपायतत्त्वं परमब्रह्मणो न पुना रूपाद्वैतं रसाद्वैतादि चेति ब्रुवाणो न प्रेक्षावान् । ननु च लोके शब्दस्य परप्रतिपादनोपायत्वेन सुप्रतीतत्वात् सुघटस्तस्य गुरूपदेशो न तु रूपादीनाम् इति चेत् न, १५तेषाम् अपि स्वप्रतिपत्त्युपायतया हि प्रतीतत्वात् । तद्विज्ञानं स्वप्रतिपत्त्युपायो न त एवेति चेत् तर्हि शब्दज्ञानं परस्य प्रतिपत्त्युपायो न शब्द इति समानं । परंपरया शब्दस्य प्रतिपत्त्युपायत्वे रूपादीनां सुप्रतिपत्त्युपायतास् तु । न हि धूमादिर् ऊपादीनां विज्ञानात् पावकादिप्रत्तिपत्तिर् जनस्याप्रसिद्धाः । शब्दः साक्षात् परप्रतिपत्त्युपायस् तस्य प्रतिभासाद् अभिन्नत्वाद् इति चेत्, तत एव रूपादयः साक्षात् स्वप्रतिपत्तिहेतवः संतु । एवं च यथा श्रोत्रप्रतिभासाद् अभिन्नः शब्दस् तत्समानाधिकरणतया संवेदनाच् छ्रोत्रप्रतिभासश् च २०परमब्रह्म तत्त्वविकल्पाच् छब्दात् सो पि च ब्रह्मतत्त्वात् संवेदनमात्रलक्षणाद् अव्यभिचारिस्वरूपाद् इति । ततः परमब्रह्मसिद्धिः । तथा रूपादयः स्वप्रतिभासाद् अभिन्नाः, सो पि प्रतिभासमात्रविकल्पाल् लिंगात्, सो पि च परमात्मनः स्वसंवेदनमात्रलक्षणाद् इति न शब्दाद्रूपादीनां कंचन विशेषम् उत्पश्यामः । सर्वथा तम् अपश्यंतश् च शब्द एव स्वरूपप्रकाशनो न तु रूपादयः, स एव परमब्रह्मणोधिगमोपायस् तत्स्वभावो वा न पुनस्त इति कथं प्रतिपद्येमहि । अत्रापरः प्राह । पुरुषाद्वैतम् एवास्तु पदार्थः प्रधानशब्दब्रह्मादेस् तत्स्वभावत्वात् तस्यैव २५विधिरूपस्य नित्यद्रव्यत्वाद् इति । तद् अप्य् असारं । तदन्यापोहस्य पदार्थत्वसिद्धेः । शब्दो हि ब्रह्म ब्रुवाणः स्वप्रतिपक्षाद् अपोढं ब्रूयात् । किं वान्यथा प्रथमपक्षे विधिप्रतिषेधात्मनो वस्तुनः पदार्थत्वसिद्धिः । द्वितीय- पक्षे पि सैव, स्वप्रतिपक्षाद् अव्यावृतस्य परमात्मनः शब्देनाभिधानात् । तद्विधिर् एवान्यनिषेध इति चेत्, तदन्यप्रतिषेध एव तद्विधिर् अस्तु । तथा चान्यापोह एव पदार्थः स्यात् स्वरूपस्य विधेस् तदपोह इति नाम- मात्रभेदाद् अर्थो न भिद्यते एव यतो निष्टसिद्धिः स्याद् इति चेत् । न । अन्यापोहस्यान्यार्थापेक्षत्वात् स्वरूप- ३०विधेः परानपेक्षत्वाद् अर्थभेदगतेः । परमात्मन्य् अद्वये सति ततो न्यस्यार्थस्याभावात् कथं तदपेक्षयान्यापोह इति चेत् न । परपरिकंल्पितस्यावश्याभ्युगमनीयत्वात् । सो प्य् अविद्यात्मक एवेति चेत्, किम् अविद्यातोपोहस् तद- पेक्षो नेष्टः ? सो प्य् अविद्यात्मक एवेति चेत् तर्हि तत्त्वतो नाविद्यातोपोहः परमात्मन इति कुतोविद्यात्वं येन स एव पदस्यार्थो नित्यः प्रतिष्ठेत । सत्य् अपि च परमात्मनि संवेदनात्मन्य् अद्वये कथं शब्दविषयत्वं ? स्वसंवेदनाद् एव तस्य प्रसिद्धेस् तत्प्रतिपत्तये शब्दवैयर्थ्यात् । ततो मिथ्याप्रवाद एवायं नित्यं द्रव्यं पदार्थ ३५इति ॥ १०६व्यक्तावेकत्र शब्देन निर्णीतायां कथंचन । तद्विशेषणभूताया जातेः संप्रत्ययः स्वतः ॥ २५ ॥ गुडशब्दाद् यथा ज्ञाने गुडे माधुर्यनिर्णयः । स्वतः प्रतीयते लोके प्रोक्तो निंबे च तिक्तता ॥ २६ ॥ प्रतीतया पुनर् जात्या विशिष्टां व्यक्तिम् ईहिताम् । यां यां पश्यति तत्रायं प्रवर्तेतार्थसिद्धये ॥ २७ ॥ तथा च सकलः शाब्दव्यवहारः प्रतिद्ध्यति । प्रतीतेर् बाधशून्यत्वाद् इत्य् एके संप्रचक्षते ॥ २८ ॥ ०५न प्रधानं शुद्धद्रव्यं शब्दतत्त्वम् आत्मतत्त्वं वाद्वयं पदार्थः प्रतीतिबाधितत्वात् । नापि भेदवादिनां नानाव्यक्तिषु नित्यासु वाशब्दस्य प्रवृत्तिः तत्र संकेतकरणासंभवादिदोषावतारात् । किं तर्हि ? व्यक्ताव् ए- कस्यां शब्दः प्रवर्तते शृंगग्राहिकया परोपदेशाल् लिंगदर्शनाद् वा तस्यां ततो निर्णीतायां तद्विशेषणभूतायां जातौ स्वत एव निश्चयो यथा गुडादिशब्दाद् गुडादेर् निर्णये तद्विशेषणे माधुर्यादौ तथाभ्यासादिवशाल् लोके संप्रत्ययात् । ततः स्वनिश्चतया जात्या विशिष्टाम् अभिप्रेतां यां व्यक्तिं पश्यति तत्र तत्रेष्टसिद्धये प्रवर्तते । १०तावता च सकलशाब्दव्यवहारः सिद्ध्यति बाधकाभावाद् इति व्यक्तिपदार्थवादिनः प्राहुः ॥ तद् अप्य् असंगतं जातिप्रतीतेर् वृत्तिसंभवे । शब्देनाजन्यमानायाः शब्दवृत्तिविरोधतः ॥ २९ ॥ पारंपर्येण चेच् छब्दात् सा वृत्तिः करणान् न किम् । ततो न शब्दतो वृत्तिर् एषां स्याज् जातिवादिवत् ॥ ३० ॥ प्रतीतायाम् अपि शब्दाद् व्यक्ताव् एकत्र यावत् स्वतस् तज्जातिर् न प्रतीता न तावत् तद्विशिष्टां व्यक्तिं प्रतीत्य कश्चित् प्रवर्तते इति । जातिप्रत्ययाद् एव प्रवृत्तिसंभवे शब्दात् सा प्रवृत्तिर् इति विरुद्धं, जातिप्रत्ययस्य १५शब्देनाजन्यमानत्वात् । शब्दाद् व्यक्तिप्रतीतिभावे तद्विशेषणभूताया जातेः संप्रत्ययात् तत एव जातिर् गम्यत एवेति चेत्, कथम् एवं व्यक्तिवज्जातिर् अपि शब्दार्थो न स्यात् ? तस्याः शब्दतो ऽश्रूयमाणत्वाद् इति चेत्, किम् इदानीं शब्दतो गम्यमानो र्थः शब्दस्याविषयः । प्रधानभावेनाविषय एवेति चेन् न, गम्यमानस्यापि प्रधानभावदर्शनात् यथा गुडशब्दाद् गम्यमानं माधुर्यं पित्तोपशमनप्रकरणे । न चात्र जातेर् अप्रधानत्वम् उचितं तत्प्रतीतिम् अंतरेण प्रवृत्त्यार्थिनः प्रवृत्त्यनुपपत्तेः । यदि पुनर्जातिः शब्दाद् गम्यमानापि नेष्यते तत्प्रत्ययस्या- २०भ्यासादिवशाद् एवोत्पत्तेस् तदा कथम् अशब्दाज् जातिप्रत्ययान् न प्रवृत्तिः ? पारंपर्येण शब्दात् सा प्रवृत्तिर् इति चेत्, करणात् किं न स्यात् ? यथैव हि शब्दाद्व्यक्तिप्रतीतिस् ततो जातिप्रत्ययस् ततस् तद्विशिष्टे हि तद्व्यक्तौ संप्रत्य- यात् प्रवृत्तिर् इति शब्दमूला सा तथा शब्दस्याप्य् अक्षात् प्रतीतेर् अक्षमूलास् तु तथा व्यवहारान् नैवम् इति चेत्, समान- म् अन्यत्र । ततो न व्यक्तिपदार्थवादिनां जातिपदार्थवादिनाम् इव शब्दात् समीहितार्थो प्रवृत्तिः शब्देनापरि- च्छिन्न एव तत्र तेषां प्रवर्तनात् ॥ २५एतेन तद्द्वयस्यैव पदार्थत्वं निवारितम् । पक्षे द्वयोक्तदोषस्याशक्तेः स्याद्वादविद्विषाम् ॥ ३१ ॥ न हि जातिव्यक्ती परमभिन्ने भिन्ने वा सर्वथा संभाव्येते येन पदार्थत्वेन युगपत् प्रतीमः । येन स्वभावेन भिन्ने तेनैवाभिन्ने इत्य् अपि विरुद्धं, क्रमेण जातिव्यक्त्योः परस्परानपेक्षयोः पदार्थत्वे पक्षद्वयोक्त- दोषासक्तिः । क्वचिज् जातिशब्दात् प्रतीत्य लक्षणया व्यक्तिं प्रतिपद्यते, क्वचिद् व्यक्तिं प्रतीत्य जातिम् इति हि जातिव्यक्तिपदार्थवादिपक्षाद् एवासकृज्जातिव्यक्त्यात्मवस्तुनः पदार्थत्वे किम् अनेन स्याद्वादविद्वेषेण । केचि- ३०द् अत्राकृतिपदार्थवादिनः प्राहुः ॥ लोहिताकृतिम् आचष्टे यथोक्तो लोहितध्वनिः । लोहिताकृत्यधिष्ठाने विभागाल् लोहिते गुणे ॥ ३२ ॥ तदावेशात् तथा तत्र प्रत्ययस्य समुद्भवात् । द्रव्ये च समवायेन प्रसूयेत तदाश्रये ॥ ३३ ॥ गुणे समासृतत्वेन समवायात् तदाकृतेः । संयुक्तसमवेते च द्रव्ये न्यत्रोपपादयेत् ॥ ३४ ॥ लोहितप्रत्ययं रक्तवस्त्रद्वयवृते पि च । तथा गौर् इति शब्दे पि कथयत्य् आकृतिं स्वतः ॥ ३५ ॥ १०७गोत्वरूपात् तदावेशात् तदधिष्ठान एव तु । तदाश्रये च गोपिंडे गोबुद्धिं कुरुते ṃजसा ॥ ३६ ॥ कस्मात् पुनर् गुणे द्रव्ये द्रव्यांतरे च प्रत्ययं कुर्वन् नाकृतेर् अभिधायकः शब्द इति न चोद्यं, लोहितशब्दो ह्य् अर्थांतरनिरपेक्षो गुणसामान्ये स्वरूपं प्रतिलब्धस्वरूपः तदधिष्ठानो यदा न गुणस्य लोहितस्य नाप्य् अलोहि- तत्वेन व्यावेशात् प्रत्यायनं करोति तदा विभागाभावाद् आकृत्यधिष्ठान एव । स तु गुणो प्रत्ययम् आदधतीत्य् आ- ०५कृतिम् अभिधत्ते । यथोपाश्रयविशेषात् स्फटिकमणिं तद्गुणम् उपलभ्यमानम् अध्यक्षं स्फटिकमणेर् एव प्रकाशकं तदधिष्ठानस्य परोपहितगुणव्यावेशाद् अविभागेन तद्गुणत्वप्रत्ययजननात् । एवं द्रव्यम् अभिदधानो लोहितशब्दः स्वाभिधेयलोहितत्वाकृतेर् लोहितगुणे समवेतायास् तस्य च द्रव्ये समवेतत्वाद् आकृत्यधिष्ठान एव तत्समवेतसमवा- याद् गुणव्यवहिते पि द्रव्ये लोहितप्रत्ययम् उपपादयेत्, एवम् अन्यत्र द्रव्ये लोहितद्रव्यस्य संयुक्तत्वात् तत्र च लोहितगुणस्य समवेतत्वात् तत्र च लोहिताकृतेः समवायात् संयुक्तसमवेतसमवायांतरम् उपजनयेत् । एवं १०तु वस्त्रद्वयवृते शुक्ले वस्त्रे संयुक्तसमवेतसमवायाद् इति यथा प्रतीतं लोके तथा गौर् इति शब्दाद् अपि स्वतो गोत्वरूपाम् आकृतिं कथयति तत्र प्रतिलब्धस्वरूपस् तदधिष्ठान एव तद्गोपिंडे गोप्रत्ययं करोत्य् अविभागेन तस्य तदावेशात् ॥ एवं पचति शब्दो धिश्रयणादिक्रियागतैः । सामान्यैः समम् एकार्थसमवेतं प्रबोधयेत् ॥ ३७ ॥ व्यापकं पचिसामान्यम् अधिश्रित्यादिकर्मणाम् । यथा भ्रमणसामान्यं भ्रमतीति ध्वनिर्जने ॥ ३८ ॥ १५पचत्यादिशब्दः क्रियाप्रतिपादक एव नाकृतिविषय इति मा मंस्थाः स्वयम् आकृत्यधिष्ठानस्य तस्य पचनादिक्रियाप्रत्ययहेतुत्वात् । पचतिशब्दो हि याः काश्चनाधिश्रयणादिक्रियास् तासां यानि प्रत्यर्थनिय- तान्य् अधिश्रयणत्वादिसामान्यानि तैः सहैकार्थे समवेतं यत् सर्वविषयं पचिसामान्यम् अभिव्यक्तं तत्प्रतिपादयति यथा भ्रमतिशब्दो ऽनेककर्मविषयं भ्रमणसामान्यं लोके ॥ तथा डित्थादिशब्दाश् च पूर्वापरविशेषगम् । यदृच्छत्वादिसामान्यं तस्यैव प्रतिबोधकाः ॥ ३९ ॥ २०न हि डित्थो डवित्थ इत्यादयो यदृच्छाशब्दास् तैर् अपि डित्थत्वाद्याकृतेर् अभिधानात् ॥ इत्य् एवम् आकृतिं शब्दस्यार्थं ये नाम मेनिरे । तेनातिशेरते जातिवादिनं प्रोक्तनीतितः ॥ ४० ॥ जातिर् आकृतिर् इत्य् अर्थभेदाभावात् कथंचन । गुणत्वे त्व् आकृतेर् व्यक्तिवाद एवास्थितो भवेत् ॥ ४१ ॥ न सर्वा जातिर् आकृतिर् नापि गुणश् चतुरस्त्रादिसंस्थानलक्षणः । किं तर्हि ? संस्थानविशेषव्यंग्या जाति- र् लोहितत्वगोत्वादिर् आकृतिः सा च संस्थानविशेषानभिव्यंग्यायाः सत्त्वादिजातेर् अन्या । न सर्वं संस्थान- २५विशेषेणैव व्यंग्यं तद्रहिताकाशादिष्व् अपि भावात् । द्रव्यत्वम् अनेनातद्व्यग्यम् उक्तं तथा गुणेषु संस्थानविशेषा- भावात् । तद्वदात्मत्वादि तदनभिव्यंग्यं बहुधा प्रत्येयं । गोत्वं पुनर् न सास्नादिसन्निवेशविशेषम् अंतरेण पिंडमात्रेण युज्यते अश्वादिपिंडेनापि तदभिव्यक्तिप्रसंगात् । तथा राजत्वम् आनुषत्वादि सर्वम् इति कश्चित् । सो पि न विपश्चित् । लोहितत्वादेः संस्थानविशेषरहितेन लोहितादिगुणेन व्यवच्छेद्यमानत्वात् । पच- त्यादिसामान्यस्य च पचनादिकर्मणा तादृशेन व्यंग्यत्वाद् आकृतित्वाभावानुषंगात् । सत्त्वादिजातेश् चाकृति- ३०त्वानभ्युपगमे कथम् आकृतिर् एव पदार्थ इत्य् एकांतः सिद्ध्येत् । जातिगुणकर्मणाम् अपि पदार्थत्वसिद्धेर् व्यक्ताकृति- जातयश् च पदार्थ इत्य् अभ्युपगच्छताम् अदोष इति चेन् न, तेषाम् अपि कस्यचित् पदस्य व्यक्तिर् एवार्थः कस्यचिद् आ- कृतिर् एव कस्यचिज् जातिर् एवेत्य् एकांतोपगमात् पक्षत्रयोक्तदोषानुषक्तेः । किं च । संस्थानविशेषेण व्यज्यमानां जातिम् आकृतिं वदतां कुतः संस्थानानां विशेषः सिद्ध्येत् येनाकृतीनां विशेषस् तद्व्यंग्यतयावतिष्ठेत । न तावत् स्वत एव तन्निश्चितिर् अतिप्रसंगात् । परस्माद् विशेषणात् तद्विशेषो निश्चीयते इति चेत्, तद्विशेषणस्यापि १०८कुतो विशेषो वसीयतां ? परस्माद् विशेषणाद् इति चेद् अनवस्थानात् । संस्थानविशेषा प्रतिपत्तिर् इति कथं तद्व्यंग्याकृतिविशेषनिश्चयः । यदि पुनर् आकृतिविशेषनिश्चयाद् एतद् अभिव्यंजकसंस्थानविशेषनिश्चयः स्याद् इति मतं तदा परस्पराश्रणं, संस्थानविशेषस्य निश्चये सत्य् आकृतिविशेषस्य निश्चयस् तनिश्चये सति संस्थानविशेष- निश्चय इति । स्वत एवाकृतिविशेषस्य निश्चयाद् अदोष इति चेत् न, संस्थानविशेषनिश्चयस्यापि स्वत ०५एवानुषंगात् । प्रत्ययविशेषाद् आकृतिविशेषः संस्थानविशेषश् च निश्चीयत इति चेत्, कुतः प्रत्ययविशेषसिद्धिः ? न तावत् स्वसंवेदनतः सिद्धांतविरोधात् । प्रत्ययांतराच् चेद् अनवस्था । विषयविशेषनिर्णयाद् इति चेत्, परस्परा- श्रयणं, विषयविशेषस्य सिद्धौ प्रत्ययविशेषस्य सिद्धिः तत्सिद्धौ च तत्सिद्धिर् इति । न चैवं सर्वत्र विशेषव्यवस्थापह्नवः स्वसंविदितज्ञानवादिनां प्रत्ययविशेषस्य स्वार्थव्यवसायात्मनः स्वतः सिद्धेः सर्वत्र विषयव्यवस्थोपपत्तेः । कथं चायम् आकृतीनां गोत्वादीनां परस्परं विशिष्टकृताम् अपरविशेषेण विरहो पि १०स्वयम् उपपन्नः । गवादिव्यक्तीनां विशेषणवशाद् एव ताम् उपगच्छेत् तथा दृष्टत्वाद् इति चेत् न, तत्रैव विवा- दात् । तदविवादे वा व्यक्त्याकृत्यात्मकस्य वस्तुनः पदार्थत्वसिद्धिस् तथा दर्शनस्य सर्वत्र भावात् । यो पि मन्यते न्यापोहमात्रं शब्दस्यार्थ इति तस्यापि — यदि गौर् इत्य् अयं शब्दो विधत्ते न्यविवर्तनम् । विदधीत तदा गोत्वं तन् नान्यापोहगोचरः ॥ ४२ ॥ स्वलक्षणम् अन्यस्माद् अपोह्यते नेनेत्य् अन्यापोहो विकल्पस्तं यदि गोशब्दो विधत्ते तदा गाम् एव किं न विद- १५ध्यात् । तथा च नान्यापोहशब्दार्थः गोशब्देनागोनिवृत्तेः कल्पनात्मिकायाः स्वयं विधानात् ॥ अगोनिवृत्तिम् अप्य् अन्यनिवृत्तिमुखतो यदि । गोशब्दः कथयेन् नूनम् अनवस्था प्रसज्यते ॥ ४३ ॥ न गौर् अगौर् इति गोनिवृत्तिस् तावद् एका ततो द्वितीया त्व् अगोनिवृत्तिस् ततो न्या तन्निवृत्तिस् तृतीया ततो न्य- निवृतिश् चतुर्थी यदि गोशब्देन कथ्यते तन्मुखेन गतिप्रवर्तनात् तदा सापि न गोशब्देन विधिप्राधान्ये- नाभिधेया द्वितीयनिवृत्तेर् अपि तथाविधेयत्वप्रसंगात् । गौर् एव विधिसिद्धेः स्वान्यनिवृत्तिद्वारेणाभिधीयत २०इति चेत्, तर्हि ततो न्या पंचमी निवृत्तिस् ततो निवृत्तिः षष्ठी सा गोशब्दस्यार्थ इत्य् अनवस्था सुदूरम् अप्य् अनुसृत्य तद्विधिद्वारेणाश्रयणात् । निवृत्तिपरंपरायाम् एव शब्दस्य व्यापारात् शब्दो विवक्षां विधत्ते न पुनर् बहिरर्थ- म् इत्य् अभ्युपगमे कथम् अन्यापोहकृत् सर्वः शब्दः सर्वथा — वक्तुर् इच्छां विधत्ते सौ बहिरर्थं न जातुचित् । शब्दो न्यापोहकृत् सर्वः यस्य वांध्यविजृंभितम् ॥ ४४ ॥ यथैव हि शब्देन बहिरर्थस्य प्रकाशने तत्र प्रमाणांतरा वृत्तिः सर्वात्मना तद्वेदने नार्थस्य निश्चित- २५त्वान् निश्चिते समारोपाभावात् । तद्व्यवच्छेदे पि प्रमाणांतरस्याप्रवृत्तेर् वस्तुनो धर्मस्य कस्यचिन् निश्चये सर्व- धर्मात्मकस्य धर्मिणो निश्चयात् सर्वग्रहापत्तेर् अन्यथा तदात्मकस्यैकधर्मस्यापि निश्चयानुपपत्तिस् ततो भिन्नस्य धर्मस्य निश्चये धर्मिणि प्रवृत्तिघटनात् तेन तस्य संबंधाभावाद् अनुपकार्योपकारकत्वात् । तदुपकारे वा धर्मोपकारशक्त्यात्मकस्य धर्मिणो धर्मद्वारेण शब्दात् प्रतिपत्तौ सकलग्रहस्य तदवस्थत्वात् तदुपकारशक्तेर् अपि ततो भेदेनानवस्थानात् । प्रत्यक्षवद्वस्तुविषयस्य शब्दप्रत्ययस्य स्पष्टप्रतिभासप्रसंगाच् च न शब्दस्य तद्विष- ३०यत्वं तथैव वक्तृविवक्षायाः शब्देनाभिधाने विशेषाभावात् । न च तत्र प्रमाणांतरा वृत्तिर् एवाभ्युपगंतुं युक्ता शब्दात् सामान्यतः प्रतिपन्नायाम् अपि तस्यां विशेषसंश्रयात् प्रमाणांतरवृत्तेर् एव निश्चयात् । ततो वक्तुर् इच्छायां बहिरर्थवच्छब्दस्य प्रवृत्त्यसंभवे पि ताम् एव शब्दो विदधातीति कथं न वांध्यविजृंभितं, सर्वशब्दानाम् अन्यापोहकारित्वप्रतिज्ञानात् । ननु च विवक्षायाः स्वरूपे संवेद्यमाने शब्दो न प्रवर्तते एव कल्पिते न्यापोहे तस्य प्रवृत्तेस् ततो न्यापोहकारी सर्वः शब्द इति वचनान् न वांध्यविलसितम् इति चेत्, स १०९तर्हि कल्पितो न्यापोहः विवक्षातो भिन्नस्वभावो वक्तुः स्वसंवेद्यो न स्याद् भावांतरवत् तस्य तत्स्वभावत्वे वा संवेद्यत्वसिद्धेः कथं न संवेद्यमाने तत्स्वरूपे शब्दः प्रवर्तते । ननु च वक्तुर् विवक्षायाः स्वसंविदितं रूपं संवेदनमात्रोपादानं सकलप्रत्यये भावात् कल्पनाकारस् तु पूर्वशब्दवासनोपादानस् तत्र वर्तमानः शब्दः कथं स्वसंवेद्ये रूपे वास्तवे प्रवर्तते नाम यतो वस्तुविषयः स्याद् इति चेत्, नैवं । स्वसंविदितरूपकल्पना- ०५कारयोर् भिन्नोपादानात्वेन संतानभेदप्रसंगात् । तथा च सर्वचित्तचैतानाम् आत्मसंवेदनं प्रत्यक्षम् इति व्याहन्यतो स्वसंवेदनाद्भिन्नस्य विकल्पस्य स्वसंविदितत्वविरोधात् रूपादिवत् स्वसंवेदनस्यैवोपादानत्वात् । कल्पनोत्पत्तौ शब्दवासनायाः सहकारित्वान् न स्वसंविदितस्वरूपात् कल्पनाकारो भिन्नसंतान इति चेत्, कथम् इदानीं ततो साव् अनन्य एव न स्याद् अभिन्नोपादानत्वात् । तथापि तस्य ततो न्यत्वे कथम् उपादानभेदो भेदकः ? कार्याणां व्यतिरेकासिद्धेः कार्यभेदस्योपादानभेदम् अंतरेणापि भावात् तस्य तत्साधनतानुपपत्तेः । स्वसंविदिताकारस्य १०कल्पिताकारस्य चैकस्य विकल्पज्ञानस्य तथाविधानेकाकारविकल्पोपादानत्वाद् अदोषो यम् इति चेत्, नैकस्या- नेकाकारस्य वस्तुनः सिद्ध्यनुषंगात् । संविदि कल्पिताकारस्य भ्रांतत्वान् नैकम् अनेकाकारं विकल्पवेदनम् इति चेत् न, भ्रांतेतराकारस्य तदवस्थत्वात् । भ्रांताकारस्यासत्त्वे तद् एकं सदसदात्मकम् इति कुतो न सत्त्व- सिद्धिः । यदि पुनर् असदाकारस्याकिंचिद्रूपत्वाद् एकरूपम् एव विकल्पवेदनम् इति मतिः, तदा तत्र शब्दः प्रव- र्तत इति न क्वचित् प्रवर्तत इत्य् उक्तं स्यात् । तथोपगमे च विवक्षाजन्मानो हि शब्दास् ताम् एव गमयेयुर् इति १५रिक्ता वाचोयुक्तिः । गमयेयुर् इति संभावनायं लिङ्प्रयोगात् ताम् अपि माजीगमन् न गीर् बहिरर्थवत् सर्वथा निर्विष- यत्वेन तेषां व्यवस्थापनाद् इत्य् अप्य् आत्मधातिनो वचनं स्वयं साधनदूषणवचनानर्थक्यप्रसक्तेः । संवृत्या तद्वचनम् अर्थवद् इति चेत् केनार्थेनेति वक्तव्यं ? तदन्यापोहमात्रेणेति चेत्, विचारोपपन्नेनेतरेण वा ? न तावत् प्रथमपक्षस्तस्य विचार्यमाणस्याकिंचिद्रूपत्वसमर्थनात् । विचारानुपपन्नेन त्व् अन्यापोहेन सांवृत्तेन वचन- स्यार्थवत्त्वे बहिरर्थेन तथाभूतेन तस्यार्थवत्त्वं किम् अनिष्टं तथा व्यवहर्तुर् वचनाद् बहिः प्रवृतेर् अपि घटनात् ॥ २०अन्यापोहे प्रतीते च कथमर्थे प्रवर्तनम् । शब्दात् सिद्ध्येज् जनस्यास्य सर्वथातिप्रसंगतः ॥ ४५ ॥ न ह्य् अन्यत्र शब्देन चोद्यते न्यत्र तन्मूला प्रवृत्तिर् युक्ता गोदेहचोदने बलीवर्दवाहनादौ तत्प्रसंगात् ॥ एकत्वारोपमात्रेण यदि दृश्यविकल्पयोः । प्रवृत्तिः कस्यचिद् दृश्ये विकल्पे प्य् अस्त्व् अभेदतः ॥ ४६ ॥ नैकत्वाध्यवसायो पि दृश्यं स्पृशति जातुचित् । विकल्प्यस्यान्यथा सिद्ध्येद् दृश्यस्पर्शित्वम् अंजसा ॥ ४७ ॥ विकल्प्यदृश्यसामान्यैकत्वेनाध्यवसीयते । यदि दृश्यविशेषे स्यात् कथं वृत्तिस्तदर्थिनाम् ॥ ४८ ॥ २५तस्य चेद् दृश्यसामान्यैकत्वारोपात् क्व वर्तनम् । सौगतस्य भवेद् अर्थे नवस्थाप्यनुषंगतः ॥ ४९ ॥ नान्यस्माद् व्यावृत्तिर् अन्यार्थस्य न च व्यावृत्तो न्य एवेत्य् उच्यते घटस्याघटव्यावृत्तेः निवर्तमानस्याघटत्वसंगात् । तथा च न तस्या घटव्यावृत्तिर् नाम तस्माद् यैवान्या व्यावृत्तिः स एव व्यावृत्तः शब्दप्रतिपत्तिभेदस् तु संकेत- भेदाद् एव व्यावृत्तिर् व्यावृत्त इति । धर्मधर्मिप्राधान्येन संकेतविशेषे प्रवृत्तेस् तद्वाच्यभेदस् तु न वास्तवो ति- प्रसंगात् । तद् उक्तं । "अपि चान्योन्यव्यावृत्तिवृत्त्योर् व्यावृत्त इत्य् अपि । शब्दाश् च निश्चयाश् चैवं संकेतं न ३०निरुंधते" इति दृश्यविकल्पयोर् व्यावृत्त्योर् एकत्वारोपाव्यावृत्तिचोदने पि शब्देन विकल्पेन वा व्यावृत्तेः प्रवृत्तिर् अर्थे स्याद् इति कश्चित् । तस्य विकल्प्ये पि कदाचित् प्रवृत्तिर् अस्तु विशेषाभावात् । न हि दृश्य- विकल्प्ययोर् एकत्वाध्यवसायाविशेषे पि दृश्य एव प्रवृत्तिर् न तु विकल्पे जातुचिद् इति बुद्ध्यामहे । दृश्ये र्थ- क्रियार्थिनां प्रवृत्तिस् तस्यार्थक्रियायां समर्थनान् न पुनर् विकल्प्ये तस्य तत्रासमर्थत्वाद् इति चेन् ना, अर्थक्रिया- समर्थेन विकल्पेन सहैकत्वाध्यारोपम् आपन्नस्य दृश्यस्यार्थक्रियासमर्थत्वैकांताभावात् । स्वतो र्थक्रियासमर्थं ११०दृश्यम् इति चेत् तदेकत्वाध्यारोपाद् विकल्प्यम् अपि स्वतो न तत्समर्थम् इति चेत् तदैक्यारोपाद् दृश्यम् अपि तदनयोर् एकत्वेनाध्यवसितयोर् अविशेषात् सर्वथा क्वचित् प्रवृत्तौ कथम् अन्यत्रापि प्रवृत्तिर् विनिवार्यते । न चान- योर् एकत्वाध्यवसायः संभवति दृश्यस्याध्यवसायाविषयत्वात् अन्यथा विकल्प्यस्य वस्तुसंस्पर्शित्वप्रसंगात् । न च परामार्थतो दृश्यम् अविषयीकुर्वन् विकल्पो विकल्प्येन सहैकतयाध्यवस्यति नामातिप्रसंगात् । ननु ०५च दृश्यं विकल्पस्यालंबनं मा भूद् अध्यवसेयं तु भवतीति युक्तं तद्विकल्प्येन सहैकतयाध्यवसायत्वम् इति चेत्, तर्हि न विशेषरूपं तेनैक्येनाध्यवसीयते सामान्याकारस्यैवाध्यवसेयत्वात् । दृश्यसामान्येन सह विकल्प्यम् एकत्वे नाध्यवसीयत इति चेत्, कथं दृश्यविशेषे तदर्थिनां प्रवृत्तिः स्यात् । दृश्यविशेषस्य दृश्यसामान्येन सहैकत्वारोपात् तत्र प्रवृत्तिर् इति चेत्, क्वेदानीं सौगतस्य प्रवृत्तिर् अनवस्थानात् । सुदूरम् अप्य् अ- नुसृत्य विशेषे ध्यवसायासंभवात् । ततो र्थप्रवृत्तिम् इच्छता शब्दात् तस्य नान्यापोहमात्रं विषयो भ्युपेयो १०जातिमात्रादिवत् । सर्वथा निर्विषयः शब्दो स्त्व् इत्य् असंगतं, वृत्त्यापि तस्य निर्विषयत्वे साधनादिवचन- व्यवहारविरोधात् ॥ किं पुनर् एवं शब्दस्य विषय इत्य् आह; — जातिव्यक्त्यात्मकं वस्तु ततो स्तु ज्ञानगोचरः । प्रसिद्धं बहिरंतश् च शाब्दव्यवहृतीक्षणात् ॥ ५० ॥ यद्य् अत्र व्यवहृतिम् उपजनयति तत्तद्विषयं यथा प्रत्यक्षादि । जातिव्यक्त्यात्मके वस्तुनि व्यवहृतिम् उपजन- १५यत्तद्विषयं । तथा च शब्द इत्य् अत्र नासिद्धं साधनं बहिरंतश् च व्यवहृतेः सामान्यविशेषात्मनि वस्तुनि समीक्षणात् । तथा च यत्रैव शब्दात् प्रतिपत्तिस् तत्रैव प्रवृत्तिः तस्यैव प्राप्तिः प्रत्यक्षादेर् इवेति सर्वं सुस्थं । सत्ताशब्दाद् द्रव्यत्वादिशब्दाद् वा कथं सामान्यविशेषात्मनि वस्तुनि प्रतिपत्तिर् इति चेत्, सद्विशेषोपहितस्य सत्सामान्यस्य द्रव्यादिविशेषोपहितस्य च द्रव्यत्वादिसामान्यस्य तेन प्रतिपादनात् । तद् अनेनाभावशब्दाद् अद्रव्य- त्वादित्वाद् वा तत्र प्रतिपत्तिर् उक्ता भावांतरस्वभावत्वाद् अभावस्य, गुणादिस्वभावत्वाच् चाद्रव्यत्वादेः भावोपह- २०तस्याभावस्याभावशब्देन गुणाद्युपहितस्य चाद्रव्यत्वादेर् अद्रव्यत्वादिशब्देन प्रकाशनाद् वा । न च भावोपहि- तत्वम् अभावस्यासिद्धं सर्वदा घटस्याभावः पटस्याभाव इत्यादि भावोपाधेर् एवाभावस्य प्रतीतेः । स्वातंत्र्येण सकृद प्य् अवेदनात् । तथैवाद्रव्यं गुणादिर् अजीवो धर्मादिर् इति गुणाद्यपाधेर् अद्रव्यत्वादेः सुप्रतीतत्वात् न तस्य तदुपहितत्वम् असिद्धं तथा प्रतीतेर् अबाधत्वात् । एतेन सत्सामान्यस्य विशेषोपहितत्वं द्रव्यत्वादिसामान्यस्य च द्रव्यत्वादिविशेषोपहितत्वम् असिद्धं ब्रुवाणः प्रत्याख्यातः, सतां विशेषाणां भावः सत्ता द्रव्यादीनां भावो २५द्रव्यादित्वम् इति सत्तादिसामान्यस्य स्वविशेषाश्रयस्यैव प्रत्ययाभिधानव्यवहारगोचरत्वात् । सद्द्रव्यं सुवर्णं वानयेत्य् उक्ते तन्मात्रस्यानयानदर्शनात् स्वविशेषात्मन एव सदादिसामान्यस्य तद्गोचरत्वं प्रतीतिसिद्धं । सदादिविशेषम् आनयेति वचने तस्य सत्त्वादिसामान्यात्मकस्य व्यवहारगोचरत्ववत् । ततः सूक्तं सामान्य- विशेषात्मनो वस्तुनः शब्दगोचरत्वं । तथा शब्दव्यवहारस्य निर्बाधम् अवभासनात् । कथम् एवं पंचतयी शब्दानां वृत्तिर् जात्यादिशब्दानाम् अभावाद् इति न शंकनीयं, यस्मात्; — ३०तत्र स्याद्वादिनः प्राहुः कृत्वायोद्धारकल्पनाम् । जातेः प्रधानभावेन कांश्चिच् छब्दान् प्रबोधकान् ॥ ५१ ॥ व्यक्तेः प्रख्यापकांश् चान्यान् गुणद्रव्यक्रियात्मनः । लोकसंव्यवहारार्थम् अपरान् पारिभाषिकान् ॥ ५२ ॥ न हि गौरश् च इत्यादिशब्दाज् जातेः प्रधानभावेन गुणीभूतव्यक्तिस्वभावायाः प्रकाशन गुणक्रियाद्रव्य- शब्दाद् वा यथोदिताद् व्यक्तेर् गुणाद्यात्मिकायाः प्राधान्येन गुणीभूतजात्यात्मनः प्रतिपादने स्याद्वादिनां कश्चि- द् विरोधो येन सामान्यविशेषात्मकवस्तुविषयशब्दम् आचक्षाणानां पंचतयी शब्दप्रवृत्तिर् न सिद्ध्येत् ॥ १११तेनेच्छामात्रतंत्रं यत्संज्ञाकर्म तद् इष्यते । नामाचार्यैर् न जात्यादिनिमित्तापन्नविग्रहम् ॥ ५३ ॥ सिद्धे हि जात्यादिनिमित्तांतरे विवक्षात्मनः शब्दस्य निमित्तात् संव्यवहारिणां निमित्तांतरानपेक्षं संज्ञाकर्म नामेत्य् आहुर् आचार्यास् ततो जात्यादिनिमित्तं संज्ञाकरणम् अनादियोग्यतापेक्षं न नाम । केन चित् स्वेच्छया संव्यवहारार्थं प्रवर्तितत्त्वात्, परापरवृद्धप्रसिद्धेस् तथैवाव्यवच्छेदात्, बाधकाभावात् । ०५का पुनर् इयं स्थापनेत्य् आह; — वस्तुनः कृतसंज्ञस्य प्रतिष्ठा स्थापना मता । सद्भावेतरभेदेन द्विधा तत्त्वाधिरोपतः ॥ ५४ ॥ स्थाप्यत इति स्थापना प्रतिकृतिः सा चाहितनाम् अकस्येंद्रादेर् वास्तवस्य तत्त्वाध्यारोपात् प्रतिष्ठा सो ऽय- म् इत्य् अभिसंबंधेनान्यस्य व्यवस्थापना स्थापनामात्रं स्थापनेति वचनात् । तत्राध्यारोप्यमानेन भावेंद्रादिना समाना प्रतिमा सद्भावस्थापना मुख्यदर्शिनः स्वयं तस्यास् तद्बुद्धिसंभवात् । कथंचित् सादृश्यसद्भावात् । १०मुख्याकारशून्या वस्तुमात्रा पुनर् असद्भावस्थापना परोपदेशाद् एव तत्र सो ऽयम् इति संप्रत्ययात् ॥ सादरानुग्रहाकांक्षाहेतुत्वात् प्रतिभिद्यते । नाम्नस् तस्य तथाभावाभावाद् अत्राविवादतः ॥ ५५ ॥ स्थापनायाम् एवादरो नुग्रहाकांक्षा च लोकस्य न पुनर् नाम्नीत्य् अत्र न हि कस्यचिद् विवादो स्ति येन ततः सा न प्रतिभिद्यते । नाम्नि कस्यचिद् आदरदर्शनान् न ततस् तद्भेद इति चेन् न, स्वदेवतायाम् अतिभक्तितस् तन्नामके र्थे तदध्यारोपस्याशुवृत्तेस् तत्स्थापनायाम् एवादरावतारात् । तद् अनेन नाम्नि कस्यचिद् अनुग्रहाकांक्षाशंका व्युदस्ता, १५केवलम् आहितनामके वस्तुनि कस्यचित्कादाचित्की स्थापना कस्यचित् तु कालांतरस्थायिनी नियता । भूय- स् तथा संप्रत्ययहेतुर् इति विशेषः ॥ नन्व् अनाहितनाम्नो पि कस्यचिद् दर्शनेंजसा । पुनस् तत्सदृशे चित्रकर्मादौ दृश्यते स्वतः ॥ ५६ ॥ सो ऽयम् इत्य् अवसायस्य प्रादुर्भावः कथंचन । स्थापना सा च तस्येति कृतसंज्ञस्य सा कुतः ॥ ५७ ॥ नैतत् सन् नाम सामान्यसद्भावात् तत्र तत्त्वतः । क्वान्यथा सो यम् इत्यादिव्यवहारः प्रवर्तताम् ॥ ५८ ॥ २०नन्व् एवं सति नाम्नि स्थापनानुपपत्तेस् तस्यास् तेन व्याप्तिः कथं न तादात्म्यम् इति चेन् न, विरुद्धधर्माध्या- सात् । तथा हि — सिद्धं भावम् अपेक्ष्यैव स्थापनायाः प्रवृत्तितः । तदपेक्षां विना नाम भावाद् भिन्नं ततः स्थितम् ॥ ५९ ॥ किं स्वरूपप्रकारं द्रव्यम् इत्य् आह; — यत् स्वतो भिमुखं वस्तु भविष्यत्पर्ययं प्रति । तद्द्रव्यं द्विविधं ज्ञेयम् आगमेतरभेदतः ॥ ६० ॥ २५न ह्य् अवस्त्व् एव द्रव्यम् अबाधितप्रतीतिसिद्धं वा, नाप्य् अनागतपरिणामविशेषं प्रति ग्रहीताभिमुख्यं न भवति पूर्वापरस्वभावत्यागोपादानस्थानलक्षणत्वाद् वस्तुनः सर्वथा तद्विपरीतस्य प्रतीतिविरुद्धत्वात् । तच् च द्विविध- म् आगमनो आगमभेदात् प्रतिपत्तव्यम् ॥ आत्मा तत्प्रभृतज्ञायी यो नामानुपयुक्तधीः । सो त्रागमः समाम्नातः स्याद् द्रव्यं लक्षणान्वयात् ॥ ६१ ॥ अनुपयुक्तः प्राभृतज्ञायी आत्मागमः । कथं द्रव्यम् इति नाशंकनीयं द्रव्यलक्षणान्वयात् । जीवादि- ३०प्राभृतज्ञस्यात्मनो नुपयुक्तस्योपयुक्तं तत्प्राभृतज्ञानाख्यम् अनागतपरिणामविशेषं प्रति गृहीताभिमुख्यस्वभाव- त्वसिद्धेः ॥ नो आगमः पुनस् त्रेधा ज्ञशरीरादिभेदतः । त्रिकालगोचरं ज्ञातुः शरीरं तत्र च त्रिधा ॥ ६२ ॥ भावि नो आगमद्रव्यम् एष्यत् पर्यायम् एव तत् । तथा तद्व्यतिरिक्तं च कर्मनो कर्मभेदभृत् ॥ ६३ ॥ ११२ज्ञानावृत्त्यादिभेदेन कर्मानेकविधं मतम् । नो कर्म च शरीरत्वपरिणामनिरुत्सुकम् ॥ ६४ ॥ पुद्गलद्रव्यमाहारप्रभृत्युपचयात्मकम् । विज्ञातव्यं प्रपंचेन यथागमम् अबाधितम् ॥ ६५ ॥ नन्व् आगतपरिणामविशेषं प्रति गृहीताभिमुख्यं द्रव्यम् इति द्रव्यलक्षणम् अयुक्तं, गुणपर्ययवद्द्रव्यम् इति तस्य सूत्रितत्वात्, तदागमविरोधाद् इति कश्चित् । सो पि सूत्रार्थानभिज्ञः । पर्ययवद्द्रव्यम् इति हि सूत्रकारेण ०५वदता त्रिकालगोचरानतक्रमभाविपरिणामाश्रयं द्रव्यम् उक्तं । तच् च यदानागतपरिणामविशेषं प्रत्यभिमुखं तदा वर्तमानपर्यायाक्रांतं परित्यक्तपूर्वपर्यायं च निश्चीयते न्यथानागतपरिणामाभिमुख्यानुपपत्तेः स्वरविषाणा- दिवत् । केवलं द्रव्यार्थप्रधानत्वेन वचने ऽनागतपरिणामाभिमुखम् अतीतपरिणामं वानुपायि द्रव्यम् इति निक्षेप- प्रकरणे तथा द्रव्यलक्षणम् उक्तं । सूत्रकारेण तु परमतव्यवच्छेदेन प्रमाणार्पणाद् गुणपर्ययवद्द्रव्यम् इति सूत्रितं क्रमाक्रमानेकांतस्य तथा व्यवस्थितेः ॥ १०कुतस् तर्हि त्रिकालानुयायि द्रव्यं सिद्धम् इत्य् आह; — अन्वयप्रत्ययात् सिद्धं सर्वथा बाधवर्जितात् । तद्द्रव्यं बहिरंतश् च मुख्यं गौणं ततो ऽपरम् ॥ ६६ ॥ तद् एवेदम् इत्य् एकत्वप्रत्यभिज्ञानम् अन्वयप्रत्ययः स तावज् जीवादिप्राभृतज्ञायिन्यात्मन्यनुपयुक्ते जीवाद्यागम- द्रव्ये स्ति । य एवाहं जीवादि प्राभृतज्ञाने स्वयम् उपयुक्तः प्राग् आसन् स एवेदानीं तन् नानुपयुक्तो वर्ते पुनर् उ- पयुक्तो भविष्यामीति संप्रत्ययात् । न चायं भ्रांतः सर्वथा बाधवर्जितत्वात् । न तावद् अस्मदादिप्रत्यक्षेण १५तस्य बाधस् तद्विषये स्वसंवेदनस्यापि विशदस्य वर्तमानपर्यायविषयस्याप्रवर्तनात् । नाप्य् अनुमानेन तस्य बाधस् तस्य तद्विपरीतविषयव्यवस्थापकस्यासंभवात् । यत् सत् तत् सर्वं क्षणिकम् अक्षणिके सर्वथार्थक्रियाविरोधात् त- ल्लक्षणसत्त्वानुपपत्तेर् इत्य् अनुमानेन तद्बाध इति चेन् नास्य विरुद्धत्वात् । सत्त्वं ह्य् अर्थक्रियया व्याप्तं, सा च क्रमयौगपद्याभ्यां ते च कथंचिद् अन्वयित्वेन, सर्वथानन्वयिनः क्रमयौगपद्यविरोधाद् अर्थक्रियाविरहात् सत्त्वा- नुपपत्तेर् इति समर्थनात् । सादृश्यप्रत्यभिज्ञानम् आत्मन्य् एकत्वप्रत्ययं बाधत इति चेन् न, एकत्र संताने तस्य २०जातुचिदभावात् । नाना संतानचित्तेषु तद्दर्शनाद् एकसंतानचित्तेषु सद्भाव इति चेन् न, अनेकसंतान- विभागाभावप्रसंगात् । सदृशत्वाविशेषे पि केषांचिद् एव चित्तविशेषाणाम् एकसंतानत्वं प्रत्यासत्तिविशेषात् परेषां नानासंतानविभागसिद्धौ सिद्धम् एकद्रव्यात्मकचित्तविशेषाणाम् एकसंतानत्वं द्रव्यप्रत्यासत्तेर् एव तथा भावनिबंधनत्वोपपत्तेर् उपादानोपादेयभावानंतर्यादेर् अपाकृतत्वात् । ततो ऽस्खलत्सादृश्यप्रत्यभिज्ञानात् सादृश्य- सिद्धिवदस्खलदेकत्वप्रत्यभिज्ञानाद् एकत्वसिद्धिर् एवेति निरूपितप्रायं । एतेन जीवादिनो आगमद्रव्यसिद्धि- २५र् उक्ता । य एवाहं मनुष्यजीवः प्राग् आसन् स एवाधुना देवो वर्ते पुनर् मनुष्यो भविष्यामीत्य् अन्वयप्रत्ययस्य सर्वथाप्य् अबाध्यमानस्य सद्भावात् । यद् एवं जलं शुक्तिविशेषे पतितं तद् एव मुक्ताफलीभूतम् इत्याद्यन्वय- प्रत्ययवत् । ननु च जीवादिनो आगमद्रव्यम् असंभाव्यं जीवादित्वस्य सार्वकालिकत्वेनानागतत्वासिद्धेस् त- दभिमुख्यस्य कस्यचिद् अभावाद् इति चेत् । सत्यम् एतत् । तत एव जीवादिविशेषापेक्षयोदाहृतो जीवादि- द्रव्यनिक्षेपो । नन्व् एवम् आगमद्रव्यं वा बाधितात् तदन्वयप्रत्ययान् मुख्यं सिद्ध्यतु ज्ञायकशरीरं तु त्रिकालगोचरं ३०तद्व्यतिरिक्तं च कर्मनो कर्मविकल्पम् अनेकविधं कथं तथा सिद्ध्येत् प्रतीत्यभावाद् इति चेन् न, तत्रापि तथा- विधान्वयप्रत्ययस्य सद्भावात् । यद् एव मे शरीरं ज्ञातुम् आरभमाणस्य तत्त्वं तदेवेदानीं परिसमाप्ततत्त्वज्ञानस्य वर्तत इति वर्तमानज्ञायकशरीरे तावद् अन्वयप्रत्ययः । यद् एवोपयुक्ततत्त्वज्ञानस्य मे शरीरम् आसीत् तद् एवाधुनानुप- युक्ततत्त्वज्ञानस्येत्य् अतीतज्ञायकशरीरे प्रत्यवमर्शः । यद् एवाधुनानुपयुक्ततत्त्वज्ञानस्य शरीरं तद् एवोपयुक्ततत्त्व- ज्ञानस्य भविष्यतीत्य् अनागतज्ञायकशरीरे प्रत्ययः । तर्हि ज्ञायकशरीरं भाविनो आगमद्रव्याद् अनन्यद् एवेति ११३चेन् न, ज्ञायकविशिष्टस्य ततो न्यत्वात् । तस्यागमद्रव्याद् अन्यत्वं सुप्रतीतम् एवानात्मत्वात् । कर्म नोकर्मं वान्वयप्रत्ययपरिच्छिन्नं ज्ञायकशरीराद् अनन्यद् इति चेत् न, कार्मणस्य शरीरस्य तैजसस्य च शरीरस्य शरीरभावम् आपन्नस्याहारादिपुद्गलस्य वा ज्ञायकशरीरत्वासिद्धेः, औदारिकवैक्रियिकाहारकशरीरत्रयस्यैव ज्ञायकशरीरत्वोपपत्तेर् अन्यथा विग्रहगताव् अपि जीवस्योपयुक्तज्ञानत्वप्रसंगात् तैजसकार्मणशरीरयोः सद्भावात् । ०५कर्म नोकर्म नोआगमद्रव्यं भाविनो आगमद्रव्याद् अनर्थांतरम् इति चेन् न, जीवादिप्राभृतज्ञायिपुरुषकर्म नोकर्म- भावम् आपन्नस्यैव तथाभिधानात् ततो न्यस्य भाविनो आगमद्रव्यत्वोपगमात् । तद् एतदुक्तप्रकारं द्रव्यं यथो- दितस्वरूपापेक्षया मुख्यम् अन्यथात्वेनाध्यारोपितं गौणम् अवबोद्धव्यम् ॥ सांप्रतो वस्तुपर्यायो भावो द्वेधा स पूर्ववत् । आगमः प्राभृतज्ञायी पुमांस् तत्रोपयुक्तधीः ॥ ६७ ॥ नो आगमः पुनर् भावो वस्तु तत्पर्ययात्मकम् । द्रव्याद् अर्थांतरं भेदप्रत्ययाद् ध्वस्तबाधनात् ॥ ६८ ॥ १०वस्तुनः पर्यायस्वभावो भाव इति वचनात् तस्यावस्तुस्वभावता व्युदस्यते । सांप्रत इति वचनात् कालत्रय- व्यापिनो द्रव्यस्य भावरूपता । नन्व् एवम् अतीतस्यानागतस्य च पर्यायस्य भावरूपताविरोधाद् वर्तमानस्यापि सा न स्यात् तस्य पूर्वापेक्षयानागतत्वात् उत्तरापेक्षयातीतत्वादतो भावलक्षणस्याव्याप्तिर् असंभवो वा स्याद् इति चेन् न, अतीतस्यानागतस्य च पर्यायस्य स्वकालापेक्षया सांप्रतिकत्वाद् भावरूपतोपपत्तेर् अननुयायिनः परिणामस्य सांप्रतिकत्वोपगमाद् उक्तदोषाभावात् । स तु भावो द्वेधा द्रव्यवदागमनो आगमविकल्पात् । तत्प्राभृत- १५विषयोपयोगाविष्ट आत्मा आगमः जीवादिपर्यायाविष्टो ऽन्य इति वचनात् । कथं पुनर् आगमो जीवादिभाव इति चेत्, प्रत्ययजीवादिवस्तुनः सांप्रतिकपर्यायत्वात् । प्रत्ययात्मका हि जीवादयः प्रसिद्धा एवार्था- भिधानात्मकजीवादिवत् । तत्र जीवादिविषयोपयोगाख्येन तत्प्रत्ययेनाविष्टः पुमान् एव तदागम इति न विरोधः, ततो न्यस्य जीवादिपर्यायाविष्टस्यार्थादेर् नो आगमभावजीवत्वेन व्यवस्थापनात् । न चैवंप्रकारो भावो ऽसिद्धस् तस्य बाधरहितेन प्रत्ययेन साधितत्वात् प्रोक्तप्रकारद्रव्यवत् । नापि द्रव्याद् अनर्थांतरम् एव तस्या- २०बाधितभेदप्रत्ययविषयत्वात् अन्यथान्वयप्रत्ययविषयत्वानुषंगाद् द्रव्यवत् ॥ नामोक्तं स्थापना द्रव्यं द्रव्यार्थिकनयार्पणात् । पर्यायार्थार्पणाद् भावस् तैर् न्यासः सम्यगीरितः ॥ ६९ ॥ नन्व् अस्तु द्रव्यं शुद्धम् अशुद्धं च द्रव्यार्थिकनयादेशात् नामस्थापने तु कथं तयोः प्रवृत्तिम् आरभ्य प्रागु- परमाद् अन्वयित्वाद् इति ब्रूमः । न च तदसिद्धं देवदत्त इत्यादि नाम्नः क्वचिद् बालाद्यवस्थाभेदाद् भिन्ने पि विच्छे- दानुपपत्तेर् अन्वयित्वसिद्धेः । क्षेत्रपालादिस्थापनायाश् च कालभेदे पि तथात्वाविच्छेद इत्य् अन्वयित्वम् अन्वयप्रत्यय- २५विषयत्वात् । यदि पुनर् अनाद्यनंतान्वयासत्त्वान् नामस्थापनयोर् अनन्वयित्वं तदा घटादेर् अपि न स्यात् । तथा च कुतो द्रव्यत्वं ? व्यवहारनयात् तस्यावांतरद्रव्यत्वे तत एव नामस्थापनयोस् तद् अस्तु विशेषाभावात् । ततः सूक्तं नामस्थापनाद्रव्याणि द्रव्यार्थिकस्य निक्षेप इति । भावस् तु पर्यायार्थिकस्य सांप्रतिकविशेषमात्रत्वात् तस्य । तद् एतैर् नामादिभिर् न्यासो न मिथ्या, सम्यग् इत्य् अधिकारात् । सम्यक्त्वं पुनर् अस्य सुनयैर् अधिगम्यमानत्वात् ॥ तेषां दर्शनजीवादिपदार्थानामशेषतः । इति संप्रतिपत्तव्यं तच्छब्दग्रहणाद् इह ॥ ७० ॥ ३०यद् अमस्तं कश्चित् तद्ग्रहणं सूत्रे नर्थकं तेन विनापि नामादिभिर् न्यासः । सम्यग्दर्शनजीवादीनाम् इत्य् अभि- संबंधसिद्धेस् तेषां प्रकृतत्वान् न जीवादीनाम् एव अनंतरत्वात् तदभिसंबंधप्रसक्तिस् तेषां विशेषाद् इष्टत्वात् प्रकृत- दर्शनादीनाम् अबाधकत्वात् तद्विषयत्वेनाप्रधानत्वाच् च । नापि सम्यग्दर्शनादीनाम् एव नामादिन्यासाभिसंबंधा- पत्तिः जीवादीनाम् अपि प्रत्यासन्नत्वेन तदभिसंबंधघटनाद् इति । तद् अनेन निरस्तं । सम्यग्दर्शनादीनां प्रधा- ११४नानाम् अप्रत्यासन्नानां जीवादीनां च प्रधानानां प्रत्यासन्नानां नामादिन्यासाभिसंबंधार्थत्वात् तद्ग्रहणस्य । तदभावे प्रत्यासत्तेः प्रधानं बलीय इति न्यायात् सम्यग्दर्शनादीनाम् एव तत्प्रसंगस्य निवारयितुम् अशक्तेः ॥ नन्व् अनंतः पदार्थानां निक्षेपो वाच्य इत्य् असन् । नामादिष्व् एव तस्यांतर्भावात् संक्षेपरूपतः ॥ ७१ ॥ संख्यात एव निक्षेपस् तत्प्ररूपकनयानां संख्यातत्वात्, संख्याता एव नयास् तच्छब्दानां संख्यातत्वात् । ०५"यावंतो वचनपथास् तावंतः संभवंति नयवादाः" इति वचनात् । ततो न निक्षेपो ऽनंतविकल्पः प्रपंचतो पि प्रसंजनीय इति चेन् न, विकल्पापेक्षयार्थापेक्षया च निक्षेपस्यासंख्याततोपपत्तेर् अनंततोपपत्तेश् च तथाभिधानात् । केवलम् अनंतभेदस्यापि निक्षेपस्य नामादिविजातीयस्याभावान् नामादिष्व् अंतर्भावात् संक्षेपतश् चातुर्विध्यम् आह ॥ नन्व् एवम् — द्रव्यपर्यायतो वाच्यो न्यास इत्य् अप्य् असंगतम् । अतिसंक्षेपतस् तस्यानिष्टेर् अत्रान्यथास्तु सः ॥ ७२ ॥ १०न ह्य् अत्रातिसंक्षेपतो निक्षेपो विवक्षितो येन तद्द्विविध एव स्याद् द्रव्यतः पर्यायतश् चेति तथा विवक्षायां तु तस्य द्वैविध्ये न किंचिद् अनिष्टं । संक्षेपतस् तु चतुर्विधो सौ कथित इति सर्वम् अनवद्यम् ॥ ननु न्यासः पदार्थानां यदि स्यान् न्यस्यमानता । तदा तेभ्यो न भिन्नः स्याद् अभेदाद् धर्मधर्मिणोः ॥ ७३ ॥ भेदे नामादितस् तस्य परो न्यासः प्रकल्प्यताम् । तथा च सत्यवस्थानं क्व स्यात् तस्येति केचन ॥ ७४ ॥ न हि जीवादयः पदार्था नामादिभिर् न्यस्यंते, न पुनस् तेभ्यो भिन्नो न्यास इत्य् अत्र विशेषहेतुर् अस्ति यतो १५ऽनवस्था न स्यात् धर्मधर्मिणोर् भेदोपगमात् । तन्न्यासस्यापि तैर् न्यासांतरे तस्यापि तैर् न्यासांतरे तस्यापि तैर् न्यासांतरस्य दुर्निवारत्वाद् इति केचित् ॥ तदयुक्तम् अनेकांतवादिनाम् अनुपद्रवात् । सर्वथैकांतवादस्य प्रोक्तनीत्या निवारणात् ॥ ७५ ॥ द्रव्यार्थिकनयात् तावद् अभेदे न्यासतद्वतोः । न्यासो न्यासवदर्थानाम् इति गौणी वचोगतिः ॥ ७६ ॥ पर्यायार्थनयाद् भेदे तयोर् मुख्यैव सा मता । न्यासस्यापि च नामादिन्यासेष्टेर् नानवस्थितिः ॥ ७७ ॥ २०भेदप्रभेदरूपेणानंतत्वात् सर्ववस्तुनः । सद्भिर् विचार्यमाणस्य प्रमाणान् नान्यथा गतिः ॥ ७८ ॥ न्यस्यमानता पदार्थेभ्यो ऽनर्थांतरम् एव चेत्य् एकांतवादिन एवोपद्रवंते न पुनर् अनेकांतवादिनस् तेषां द्रव्यार्थि- कनयार्पणात् तदभेदस्य, पर्यायार्थार्पणाद् भेदस्येष्टत्वात् । तत्राभेदविवक्षायां पदार्थानां न्यास इति गौणी वाचो- युक्तिः पदार्थेभ्यो ऽनन्यस्यापि न्यासस्य भेदेनोपचरितस्य तथा कथनात् । न हि द्रव्यार्थिकस्य तद्भेदो मुख्यो स्ति तस्याभेदप्रधानत्वात् । भेदविवक्षायां तु मुख्या सा पर्यायार्थिकस्य भेदप्रधानत्वात् । न च २५तत्रानवस्था, न्यासस्यापि नामादिभिर् न्यासोपगमात् । नामजीवादयः स्थापनाजीवादयो द्रव्यजीवादयो भावजीवादयश् चेति जीवादिभेदानां प्रत्येकं नामादिभेदेन व्यवहारस्य प्रवृत्तेः परापरतत्प्रभेदानाम् अनंतत्वात् सर्वस्य वस्तुनो ऽनंतात्मकत्वेनैव प्रमाणतो विचार्यमाणस्य व्यवस्थितत्वात् सर्वथैकांते प्रतीत्यभावात् ॥ ननु नामादयः के न्ये न्यस्यमानार्थरूपतः । यैर् न्यासो स्तु पदार्थानाम् इति के प्य् अनुयुंजते ॥ ७९ ॥ तेभ्यो पि भेदरूपेण कथंचिद् अवसायतः । नामादीनां पदार्थेभ्यः प्रायशो दत्तम् उत्तरम् ॥ ८० ॥ ३०नामेंद्रादिः पृथक्तावद्भावेंद्रादेः प्रतीयते । स्थापनेंद्रादिर् अप्य् एवं द्रव्येंद्रादिश् च तत्त्वतः ॥ ८१ ॥ तद्भेदश् च पदार्थेभ्यः कथंचिद् धटरूपवत् । स्थाप्यस्थापकभावादेर् अन्यथानुपपत्तितः ॥ ८२ ॥ नामादयो विशेषा जीवाद्यर्थात् कथंचिद् भिन्ना निक्षिप्यमाणनिक्षेपकभावात् सामान्यविशेषभावात् प्रत्ययादिभेदाच् च । ततस् तेषाम् अभेदे तदनुपपत्तेर् इति । घटाद्रूपादीनाम् इव प्रतीतिसिद्धत्वान् नामादीनां न्यस्य- मानार्थाद्भेदेन तस्य तैर् न्यासो युक्त एव । न हि नामेंद्रः स्थापनेंद्रो द्रव्येंद्रो वा भावेंद्राद् अभिन्न एव प्रती- ११५यते येन नामेंद्रादिविशेषाणां तद्वतो भेदो न स्यात् । नन्व् एवं नामादीनां परस्परपरिहारेण स्थितत्वाद् ए- कत्रार्थे वस्थानं न स्यात् विरोधात् शीतोष्णस्पर्शवत्, सत्त्वासत्त्ववद् वेति चेन् न; असिद्धत्वाद् विरोधस्य नामा- दीनाम् एकत्र दर्शनाद् विरोधस्यादर्शनसाध्यत्वात् । परमैश्वर्यम् अनुभवत् कश्चित् मा हि भावेंद्रः सांप्रतिकें- द्रत्वपर्यायाव् इष्टत्वात् । स एवानागतम् इंद्रत्वपर्यायं प्रति गृहीताभिमुख्यत्वाद् द्रव्येंद्रः, स एवेंद्रांतरत्वेन ०५व्यवस्थाप्यमानः स्थापनेंद्रः, स एवेंद्रांतरनाम् नाभिधीयमानो नामेंद्र इत्य् एकत्रात्मनि दृश्यमानानां कथम् इह विरोधो नाम अतिप्रसंगात् । तत एव न नामादीनां संकरो व्यतिकरो वा स्वरूपेणैव प्रतीतेः । तद् अनेन नामादीनाम् एकत्राभावसाधने विरोधादिसाधनस्यासिद्धिर् उक्ता । येनात्मना नाम तेनैव स्थापनादीनाम् एकत्रै- कदा विरोध एवेति चेत् न, तथानभ्युपगमात् ॥ एकत्रार्थे विरोधश् चेन् नामादीनां सहोच्यते । नैकत्वासिद्धितो र्थस्य बहिरंतश् च सर्वथा ॥ ८३ ॥ १०न हि बहिरंतर् वा सर्वथैकस्वभावं भावम् अनुभवामो नानैकस्वभावस्य तस्य प्रतीतेर् बाधकाभावात् । न च तथाभूते र्थे, येन स्वभावेन नामव्यवहारस् तेनैव स्थापनादिव्यवहरणं तस्य प्रतिनियतस्वभावनिबंधनतया- नुभूतेर् इति कथं विरोधः सिद्ध्येत् । किं च । नामादिभ्यो विरोधो नन्यो ऽन्यो वा स्याद् उभयरूपो वा ? प्रथमद्वितीयपक्षयोर् नासौ विरोधक इत्य् आह; — नामादेर् अविभिन्नश् चेद् विरोधो न विरोधकः । नामाद्यात्मवद् अन्यश् चेत् कः कस्यास् तु विरोधकः ॥ ८४ ॥ १५न तावद् आत्मभूतो विरोधो नामादीनां विरोधकः स्याद् आत्मभूतत्वान् नामादिस्वात्मवत् विपर्ययो वा । नाप्य् अनात्मभूतो ऽनात्मभूतत्वाद् विरोधको र्थांतरवत् विपर्ययो वा ॥ भिन्नाभिन्नो विरोधश् चेत् किं न नामादयस् तथा । कुतश्चित् तद्वतः संति कथंचिद् भिदभिद्भृतः ॥ ८५ ॥ विरोधो विरोधिभ्यः कथंचिद् भिन्नो ऽभिन्नश् चाविरुद्धो न पुनर् नामादयस् तद्वतो र्थाद् इति ब्रुवाणो न प्रेक्षावान् ॥ एकस्य भावतो ऽक्षीणकारणस्य सदुद्भवे । क्षयो विरोधकस् तस्य सो र्थो यद्य् अभिधीयते ॥ ८६ ॥ २०तदा नामादयो न स्युः परस्परविरोधकाः । सकृत्संभविनो र्थेषु जीवादिषु विनिश्चिताः ॥ ८७ ॥ न विरोधो नाम कश्चिद् अर्थो येन विरोधिभ्यो भिन्नः स्यात् केवलम् अक्षीणकारणस्य संतानेन प्रवर्तमानस्य शीतादेः क्षयो यस्योद्भवे पावकादेः स एव तस्य विरोधकः । क्षयः पुनः प्रध्वंसाभावलक्षणः कार्यांतरो- त्पाद एवेत्य् अभिन्नो विरोधिभ्यां भिन्न इव कुतश्चिद् व्यवह्रियत इति यद् उच्यते तदापि नामादयः क्वचिद् एकत्र परस्परविरोधिनो न स्युः सकृत्संभवित्वेन विनिश्चितत्वात् । न हि द्रव्यस्य प्रबंधेन वर्तमानस्य नाम- २५स्थापनाभावानाम् अन्यतमस्यापि तत्रोद्भवे क्षयो नुभूयते नाम्नो वा स्थापनाया भावस्य वा तथा वर्तमानस्य तदितरप्रवृत्तौ येन विरोधो गम्येत । तथानुभवाभावे पि तद्विरोधकल्पनायां न किंचित् केनचिद् अविरुद्धं सिद्ध्येत् । न च कल्पित एव विरोधः सर्वत्र तस्य वस्तुधर्मत्वेनाध्यवसीयमानत्वात् सत्त्वादिवत् । सत्त्वा- दयो पि सत्त्वेनाध्यवसीयमानाः कल्पिता एवेत्य् अयुक्तं तत्त्वतो र्थस्यासत्त्वादिप्रसंगात् । सकलधर्मनैर् आत्म्यो- पगमाद् अदोषो यम् इति चेत् कथम् एवं धर्मी तात्त्विकः । सो पि कल्पित एवेति चेत्, किं पुनर् अकल्पितं ? ३०स्पष्टम् अवभासमानं स्वलक्षणम् इति चेत् नैकत्रेंद्रौ द्वित्वस्य बाधितत्वप्रसंगात् । यदि पुनर् अबाधितस्पष्टसंवेद- नवेद्यत्वात् स्वलक्षणं परमार्थसत् नैकत्रेंद्रौ द्वित्वादिबाधितत्वाद् इति मन्यसे तदा कथम् अबाधितविकल्पाध्य- वसीयमानस्य धर्मस्य धर्मिणो वा परमार्थसत्त्वं निराकुरुषे । विकल्पाध्यवसितस्य सर्वस्याबाधितत्वा- संभवान् न वस्तुसत्त्वम् इति चेत्, कुतस् तस्य तदसंभवनिश्चयः । विवादापन्नो धर्मादिर् नाबाधितो विकल्पा- ध्यवसितत्वात् मनोराज्यादिवद् इत्य् अनुमानाद् इति चेत्, स तर्ह्य् अबाधितत्वाभावस् तस्यानुमानविकल्पेनाध्य- ११६वसितः परमार्थसन् न परमार्थसन् वा ? प्रथमपक्षे तेनैव हेतोर् व्यभिचारः, पक्षांतरे तत्त्वतस् तस्याबाधितत्वं अबाधितत्वाभावस्याभावे तदबाधितत्वविधानात् । न चाविचारसिद्धयोर् धर्मिधर्मयोर् अबाधितत्वाभावः प्रमाण- सिद्धम् अबाधितत्वं विरुणद्धि संवृत्तिसिद्धेन परमार्थसिद्धस्य बाधनानिष्टेः । तदिष्टौ वा स्वेष्टसिद्धेर् अयोगात् । कथं विकल्पाध्यवसितस्याबाधितत्वं प्रमाणसिद्धम् इति चेत्, दृष्टस्य कथं ? बाधकाभावाद् इति चेत् तत ०५एवान्यस्यापि । न हि दृष्टस्यैव सर्वत्र सर्वदा सर्वस्य सर्वथा बाधकाभावो निश्चेतुं शक्यो न पुनर् अध्व- सितस्येति ब्रुवाणः स्वस्थः प्रतीत्यपलापात् । ततो विरोधः क्वचित् तात्त्विक एवाबाधितप्रत्ययविषयत्वाद् इष्टो वस्तुस्वभाववद् इति विरोधिभ्यां भिन्नसिद्धेः । स भिन्न एव सर्वथेत्य् अयुक्तम् उक्तोत्तरत्वात् । ताभ्यां भिन्नस्य तस्य विरोधकत्वे सर्वः सर्वस्य विरोधकः स्याद् इति । ननु चार्थांतरभूतो पि विरोधिनोर् विरोधको विरोधः तद्विशेषणत्वे सति विरोधप्रत्ययविषयत्वात्, यस् तु न तयोर् विरोधकः स न तथा यथापरोर्थः ततो न १०सर्वः सर्वस्य विरोधक इति चेन् न; तस्य तद्विशेषणत्वानुपपत्तेः । विरोधो हि भावः स च तुच्छस्वभावो यदि शीतोष्णद्रव्ययोर् विशेषणं तदा सकृत्तयोर् अदर्शनापत्तिः । अथ शीतद्रव्यस्यैव विशेषणं तदा तद् एव विरोधि स्यान् नोष्णद्रव्यं । तथा च न द्विष्ठो सौ एकत्रावस्थितेः । न चैकत्र विरोधः सर्वदा तत्प्रसंगात् । एतेनोष्णद्रव्यस्यैव विरोधो विशेषणं इत्य् अपि निरस्तं । यदि पुनः कर्मस्थक्रियापेक्षया विरुद्धमानत्वं विरोधः स शीतद्रव्यस्य विशेषणं, कर्तृस्थक्रियापेक्षया विरोधः स उष्णद्रव्यस्य । विरोधसामान्या- १५पेक्षया विरोधस्योभयविशेषणत्वोपपत्तेर् द्विष्ठत्वं तदा रूपादेर् अपि द्विष्ठत्वनियमापत्तिस् तत्सामान्यस्य द्विष्ठत्वात्, रूपादेर् गुणविशेषणात् तत्सामान्यस्य पदार्थांतरत्वात् न तदनेकस्थत्वे तस्यानेकस्थत्वम् इति चेत् तर्हि कर्मकर्तृस्थाद् विरोधविशेषात् पदार्थांतरस्य । विरोधसामान्यस्य द्विष्ठत्वे कुतस् तद्द्विष्ठत्वं येन द्वयोर् विशेषणं विरोधः । एतेन गुणयोः कर्मणोर् द्रव्यगुणयोः गुणकर्मणोः द्रव्यकर्मणोर् वा विरोधो विशेषणं इत्य् अपास्तं, विरोधस्य गुणत्वे गुणादाव् असंभवाच् च । तस्याभावरूपत्वे कथं सामान्यविशेषभावो येनानेकविरोधिवेशेषण- २०भूतविरोधविशेषम् अव्यापि विरोधसामान्यम् उपेयते । यदि पुनः षट्पदार्थव्यतिरेकत्वात् पदार्थशेषो विरोधो ऽनेकस्थः, स च विरोध्यविरोधकभावप्रत्ययविशेषसिद्धेः समाश्रीयते तदा तस्य कुतो द्रव्यविशेषणत्वं ? न तावत् संयोगात् पुरुषे दंडवत् तस्याद्रव्यत्वेन संयोगानाश्रयत्वात्, नापि समवायाद् गवि विषाणवत् तस्य द्रव्यगुणकर्मसामान्यविशेषव्यतिरिक्तत्वेनासमवायित्वात् । न च संयोगसमवायाभ्याम् असंबंधस्य विरोधस्य क्वचिद् विशेषणता युक्ता, सर्वस्य सर्वविशेषणानुषंगात् । समवायवत्समवायिषु संयोगसमवायासत्त्वे पि २५तस्य विशेषणतेति चेन् न, तस्यापि तथा साध्यत्वात् । न चाभाववद्भावेषु तस्य विशेषणता तस्यापि तथा सिद्ध्यभावात् । न ह्य् असिद्धम् असिद्धस्योदाहरणं, अतिप्रसंगात् । ननु च विरोधिनाव् एतौ समवायिनाव् इमौ नास्तीह घट इति विशिष्टप्रत्ययः कथं विशेषणविशेष्यभावम् अंतरेण स्यात् । दंडीति प्रत्ययवद् भवति चायम् अ- बाधितवपुर् न च द्रव्यादिषट्पदार्थानाम् अन्यतमनिमित्तो ऽयं तदनुरूपत्वात् प्रतीतेः, नाप्य् अनिमित्तः कदाचित् क्व- चिद् भावात् । ततो स्यापरेण हेतुना भवितव्यं सतो विशेषणविशेष्यभावः संबंधशेषः पदार्थशेषेष्व् अविनाभा- ३०ववद् इति समवायवद् अभाववद् वा विरोधस्य क्वचिद् विशेषणत्वसिद्धौ तस्यापि विशेषणविशेष्यभावस्य स्वाश्रय- विशेषाश्रायिणः कुतस् तद्विशेषणत्वं । परस्माद् विशेषणविशेष्यभावाद् इति चेत् तस्यापि स्वविशेष्यविशेषणत्वं । परस्माद् इत्य् अनवस्थाद् अप्रतिपत्तिविशेष्यस्य विशेषणप्रतिपत्तिम् अंतरेण तदनिष्टेः, नागृहीतविशेषणा विशेष्ये बुद्धिर् इति वचनात् । सुदूरम् अपि गत्वा विशेषणविशेष्यभावस्यापरविशेषणविशेष्यभावाभावे पि स्वाश्रयविशेष- णत्वोपगमे समवायादेर् अपि क्व विशेषणत्वं, तदभावे पि किं न स्यात् ? इति न विशेषणविशेष्यभाव- ३५सिद्धिः । तदसिद्धौ च न किंचित् कस्यचिद् विशेषणम् इति न विरोधो विरोधिविशेषणत्वेन सिध्यति । ११७विरोधप्रत्ययविशेषत्वं तु केवलं विरोधमात्रं साधयेन् न पुनर् अनयोर् विरोध इति तत्प्रतिनियमं, ततो न विरोधिभ्यो त्यंतभिन्नो विरोधो भ्युपगंतव्यः । कथंचिद् विरोध्यात्मकत्वे तु विरोधस्य प्रतिनियमसिद्धिर् न कश्चिद् उपालंभ इति सूक्तं विरोधवत्स्वाश्रयान् नामादीनां भिन्नाभिन्नत्वसाधनं । नामादिभिर् न्यासो ऽर्थाना- म् अनर्थक इति चेन् न, तस्य प्रकृतव्याकरणार्थत्वाद् अप्रकृताव्याकरणार्थत्वाच् च । भावस्तम्भप्रकरणे हि तस्यैव ०५व्याकरणं नामस्तंभादीनाम् अव्याकरणं च अप्रकृतानां न नामादिनिक्षेपाभावे र्थस्य घटते, तत्संकरव्यतिक- राभ्यां व्यवहारप्रसंगात् । ननु भावस्तंभस्य मुख्यत्वाद् व्याकरणं न नामादीनां "गौणमुख्ययोर् मुख्ये संप्र- त्यय" इति वचनात् । नैतन् नियतं, गोपालकमानय कटजकमानयेत्यादौ गौणे संप्रत्ययसिद्धेः । न हि तत्र यो गाः पालयति यो वा कटे जातो मुख्यस् तत्र संप्रत्ययो स्ति । किं तर्हि ? यस्यैतन् नाम कृतं तत्रैव गौणे प्रतीतिः । कृत्रिमत्वाद् गौणे संप्रत्ययो न मुख्ये तस्याकृत्रिमत्वात् "कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्यय" इति १०वचनात् । नैतदेकांतिकं पांसुलपादस्य तत्रैवोभयगतिदर्शनात् । स ह्य् अप्रकरणज्ञत्वाद् उभयं प्रत्येति किम् अहं यो गाः पालयति यो वा कटे जातस् तम् आनयामि किं वा यस्यैषा संज्ञा तं ? इति विकल्पनात् । प्रकरणज्ञस्य कृत्रिमे संप्रत्ययो स्तीति चेत् न, तस्याकृत्रिमे पि संप्रत्ययोपपत्तेस् तथा प्रकरणात् । ननु च जीवशब्दादिभ्यो भावजीवादिष्व् एव संप्रत्ययस् तेषाम् अर्थक्रियाकारित्वाद् इति चेत् न, नामादीनाम् अपि स्वार्थक्रियाकारित्वसिद्धेः । भावार्थक्रियायास् तैर् अकरणाद् अनर्थक्रियाकारित्वं तेषाम् इति चेत्, नामाद्यर्थक्रियायास् तर्हि भावेनाकरणात् त- १५स्यानर्थक्रियाकारित्वम् अस्तु । कांचिद् अप्य् अर्थक्रियां न नामादयः कुर्वंतीत्य् अयुक्तं तेषाम् अवस्तुत्वप्रसंगात् । न चैतद् उपपन्नं भाववन्नामादीनाम् अबाधितप्रतीत्या वस्तुत्वसिद्धेः । एतेन नामैव वास्तवं न स्थापनादित्रयम् इति शब्दाद्वैतवादिमतं, स्थापनैव कल्पनात्मिका न नामादित्रयं वस्तु सर्वस्य कल्पितत्वाद् इति विभ्रमैकांतवा- दिमतं, द्रव्यम् एव तत्त्वं न भावादित्रयम् इति च द्रव्याद्वैतवादिदर्शनं प्रतिव्यूढं । तदन्यतमापाये सकलसं- व्यवहारानुपपत्तेश् च युक्तः सर्वपदार्थानां नामादिभिर् न्यासस्तावता प्रकरणपरिसमाप्तेः ॥ २०ननु नामादिभिर् न्यस्तानाम् अखिलपदार्थानाम् अधिगमः केन कर्तव्यो यतस् तद्व्यवस्था अधिगमजसम्यग्दर्शनव्य- वस्था च स्यात् । न चास्तधना कस्यचिद् व्यवस्था सर्वस्य स्वेष्टतत्त्वव्यवस्थानुषंगाद् इति वदंतं प्रत्याह सूत्रकार; — प्रमाणनयैर् अधिगमः ॥ ६ ॥ सर्वार्थानां मुमुक्षुभिः कर्तव्यो न पुनर् असाधन एवाधिगम इति वाक्यार्थः ॥ कथम् असौ तैः कर्तव्य २५इत्याह; — सूत्रे नामादिनिक्षिप्ततत्त्वार्थाधिगमस्थितः । कार्त्स्न्यतो देशतो वापि स प्रमाणनयैर् इह ॥ १ ॥ तन्निसर्गाद् अधिगमाद् वेत्य् अत्र सूत्रे नामादिनिक्षिप्तानां तत्त्वार्थानां यो धिगमः सम्यग्दर्शनहेतुत्वेन स्थितः स इह शास्त्रे प्रस्तावे वा कार्त्स्न्यतः प्रमाणेन कर्तव्यो देशतो नयैर् एवेति व्यवस्था । नन्व् एवं प्रमाणनयानाम् अधि- गमस् तथान्यैः प्रमाणनयैः कार्यस् तदधिगमो प्य् अपरैर् इत्य् अनवस्था, स्वतस् तेषाम् अधिगमे सर्वार्थानां स्वतः सो स्त्व् इति ३०न तेषाम् अधिगमसाधनत्वं । न वानधिगता एव प्रमाणनयाः पदार्थाधिगमोपाया ज्ञापकत्वाद् अतिप्रसंगाच् चेत्य् अ- परः । सो प्य् अप्रस्तुतवादी । प्रमाणनयानाम् अभ्यासानभ्यासावस्थयोः स्वतः परतश् चाधिगमस्य वक्ष्यमाणत्वात् । परतस् तेषाम् अधिगमे क्वचिद् अभ्यासात् स्वतो धिगमसिद्धेर् अनवस्थापरिहरणात् । स्वतो धिगमे सर्वार्थानाम् अधिगमस्य तेषाम् अचेतनत्वेनातिप्रसंगात् । चेतनार्थानां कथंचित् प्रमाणनयात्मकत्वेन स्वतो धिगमस्येष्टत्वाच् च श्रेयान् प्रमाणनयैर् अधिगमो र्थानां सर्वथा दोषाभावात् ॥ ११८ननु च प्रमाणं नयाश् चेति द्वंद्ववृत्तौ नयस्य पूर्वनिपातः स्याद् अल्पाच्तरत्वान् न प्रमाणस्य बह्वच्तस्त्वाद् इत्य् आ- क्षेपे प्राह; — प्रमाणं च नयाश् चेति द्वंद्वे पूर्वनिपातनम् । कृतं प्रमाणशब्दस्याभ्यर्हितत्वेन बह्वचः ॥ २ ॥ न ह्य् अल्पाच्तराद् अभ्यर्हितं पूर्वं निपततीति कस्यचिद् अप्रसिद्धं लक्षणहेत्वोर् इत्य् अत्र हेतुशब्दाद् अल्पाच्तराद् अपि ०५लक्षणपदस्य बह्वचो ऽभ्यर्हितस्य पूर्वप्रयोगदर्शनात् ॥ कथं पुनः प्रमाणम् अभ्यर्हितं नयाद् इत्य् आह; — प्रमाणं सकलादेशि नयादभ्यर्हितं मतम् । विकलादेशिनस् तस्य वाचको पि तथोच्यते ॥ ३ ॥ कथम् अभ्यर्हितत्वानभ्यर्हितत्वाभ्यां सकलादेशित्वविकलादेशित्वे व्याप्तिसिद्धे यतः प्रमाणनययोस् ते सिद्ध्यत इति चेत्, प्रकृष्टाप्रकृष्टविशुद्धिलक्षणत्वाद् अभ्यर्हितत्वानभ्यर्हितत्वयोस् तद्वयापकत्वम् इति ब्रूमः । न हि प्रकृष्टां १०विशुद्धिम् अंतरेण प्रमाणम् अनेकधर्मधर्मिस्वभावं सकलम् अर्थम् आदिशति, नयस्यापि सकलादेशित्वप्रसंगात् । नापि विशुद्ध्यपकर्षम् अंतरेण नयो धर्ममात्रं वा विकलम् आदिशति प्रमाणस्याविकलादेशित्वप्रसंगात् ॥ स्वार्थनिश्चायकत्वेन प्रमाणं नय इत्य् असत् । स्वार्थैकदेशनिर्णीतिलक्षणो हि नयः स्मृतः ॥ ४ ॥ नयः प्रमाणम् एव स्वार्थव्यवसायकत्वादिष्टप्रमाणवद् विपर्ययो वा, ततो न प्रमाणनययोर् भेदो स्ति येना- भ्यर्हितेतरता चिंत्या इति कश्चित् । तद् असत् । नयस्य स्वार्थैकदेशलक्षणत्वेन स्वार्थनिश्चायकत्वासिद्धेः । १५स्वार्थो ṃशस्यापि वस्तुत्वे तत्परिच्छेदे छेदलक्षणत्वात् प्रमाणस्य स न चेद् वस्तु तद्विषयो मिथ्याज्ञानम् एव स्यात् त- स्यावस्तुविषयत्वलक्षणत्वाद् इति चोद्यम् असद् एव । कुतः ? नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । नासमुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ ५ ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुत्वं वा स्यात् तच् चेत् कास् तु समुद्रवित् ॥ ६ ॥ यथैव हि समुद्रांशस्य समुद्रत्वे शेषसमुद्रांशानाम् असमुद्रत्वप्रसंगात् समुद्रबहुत्वापत्तिर् वा तेषाम् अपि प्रत्येकं २०समुद्रत्वात् । तस्यासमुद्रत्वे वा शेषसमुद्रांशानाम् अप्य् असमुद्रत्वात् क्वचिद् अपि समुद्रव्यवहारायोगात् समुद्रांशः स एवोच्यते । तथा स्वार्थैकदेशो नयस्य न वस्तु स्वार्थैकदेशांतराणाम् अवस्तुत्वप्रसंगात्, वस्तुबहुत्वानु- षक्तेर् वा । नाप्य् अवस्तु शेषांशानाम् अप्य् अवस्तुत्वेन क्वचिद् अपि वस्तुव्यवस्थानुपपत्तेः । किं तर्हि ? । वस्त्वंश एवासौ तादृक्प्रतीतेर् बाधकाभावात् ॥ नांशेभ्यो र्थांतरं कश्चित् तत्त्वतो ṃशीत्य् अयुक्तिकम् । तस्यैकश् च स्थविष्ठस्य स्फुटं दृष्टेस् तदंशवत् ॥ ७ ॥ २५नांतर्बहिर्वांशेभ्यो भिन्नोंशी कश्चित् तत्त्वतो स्ति यो हि प्रत्यक्षबुद्धाव् आत्मानं न समर्पयति प्रत्यक्षतां च स्वीकरोति । सो यम् अमूल्यदानक्रयीत्य् अयुक्तिकम् एव, स्थविष्ठस्यैकस्य स्फुटं साक्षात्करणात् तद्वयतिरेकेणांशानाम् ए- वाप्रतिभासनात् । तथा इमे परमाणवो नात्मनः प्रत्यक्षबुद्धौ स्वरूपं समर्पयंति प्रत्यक्षतां च स्वीकर्तुम् उत्सहंत इत्य् अमूल्यदानक्रयिणः ॥ कल्पनारोपितो ṃशी चेत् स न स्यात् कल्पनांतरे । तस्य नार्थक्रियाशक्तिर् न स्पष्टज्ञानवेद्यता ॥ ८ ॥ ३०शक्यंते हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयम् अभ्युपेत्य कल्पनांतरे सत्य् अप्य् अ- निवर्तमानं स्थवीयान्सं एकम् अवयविनं कल्पनारोपितं ब्रुवन् कथम् अवयवे वयविवचनः ? यदि पुनर् अवयविकल्प- नायाः कल्पनांतरस्य वाशुवृत्तेर् विच्छेदानुपलक्षणात् सहभावाभिमानो लोकस्य । ततो न कल्पनांतरे सति कल्पनात्मनो प्य् अवयविनो स्तित्वम् इति मतिः तदा कथम् इंद्रयबुद्धीनां क्वचित् सहभावस् तात्त्विकः सिद्ध्येत् । ११९तासाम् अप्य् आशुवृत्तेर् विच्छेदानुपलक्षणात् सहभावाभिमानसिद्धेः । कथं वाश्वं विकल्पयतो पि च गोदर्शनाद् दर्शनक- ल्पनाविरहसिद्धिः ? कल्पनात्मनो पि गोदर्शनस्य तथाश्वविकल्पेन सहभावप्रतीतेर् अविरोधात् । ततः सर्वत्र कल्पनायाः कल्पनांतरोदये निवृत्तिर् एष्टव्या, अन्यथेष्टव्याघातात् । तथा च न कल्पनारोपितो ṃशी कल्पनांतरे सत्य् अप्य् अनिवर्तमानत्वात् स्वसंवेदनवत् । तस्यार्थक्रियायां सामर्थ्याच् च न कल्पनारोपितत्वं । न हि माणवके ०५ऽग्निर् अध्यारोपितः पाकादाव् आधीयते । करांगुलिष्व् आरोपितो वैनतेयो निर्विषीकरणादाव् आधीयत इति चेत् न, समुद्रोल्लंघनाद्यर्थक्रियायाम् अपि तस्याधानप्रसंगात् । निर्विषीकरणादयस् तु तदा पानादिमात्रनिबंधना एवेति न ततो विरुध्यंते । नन्व् अर्थक्रियाशक्तिर् असिद्धावयविनः परमाणूनाम् एवार्थक्रियासमर्थसिद्धेस् त एव ह्य् असाधारणा- र्थक्रियाकारिणो रूपादितया व्यवह्रियंते । जलाहरणादिलक्षणसाधारणार्थक्रियायां प्रवर्तमानास् तु घटादि- तया । ततो घटाद्यवयविनो अवस्तुत्वसिद्धिस् तस्य संवृतसत्त्वाद् इति चेन् न, परमाणूनां जलाहरणाद्यर्थक्रियायां १०सामर्थ्यानुपपत्तेर् घटादेर् एव तत्र सामर्थ्यात् परमार्थसिद्धेः । परमाणवो हि तत्र प्रवर्तमानाः कंचिद् अतिशयम् अ- पेक्षंते नवा ? न तावद् उत्तरः पक्षः सर्वदा सर्वेषां तत्र प्रवृत्तिप्रसंगात् । स्वकारणकृतम् अतिशयम् अपेक्षंत एवेति चेत्, कः पुनर् अतिशयः ? समानदेशतयोत्पाद इति चेत्, का पुनस् तेषां समानदेशता ? भिन्नदेशानाम् एवो- पगतत्वात् जलाहरणाद्यर्थक्रियायोग्यदेशता तेषां समानदेशता नान्या, यादृशि हि देशे स्थितः परमाणुर् ए- कस् तत्रोपयुज्यते तादृशि परे पि परमाणवः स्थितास् तत्रैवोपयुज्यमानाः समानदेशाः कथ्यंते न पुनर् एकत्र देशे १५वर्तमाना, विरोधात् । सर्वेषाम् एकपरमाणुमात्रत्वप्रसंगात् सर्वात्मना परस्परानुप्रवेशाद् अन्यथैकदेशत्वायोगाद् इति चेत् । का पुनर् इयम् एका जलाहरणाद्यर्थक्रिया ? यस्याम् उपयुज्यमाना भिन्नदेशवृत्तयो प्य् अणवः समानदेशाः स्युः । प्रतिपरमाणुभिद्यमाना हि सानेकैव युक्ता भवताम् अन्यथानेकघटादिपरमाणुसाध्यापि सैका स्याद् अविशेषात् । सत्यं । अनेकैव सा जलाहरणाद्याकारपरमाणूनाम् एव तत् क्रियात्वेन व्यवहरणात् । तद्वयतिरेकेण क्रि- याया विरोधात् केवलम् एककार्यकरणाद् एकत्वेनोपचर्यत इति चेन् न, तत्कार्याणाम् अप्य् एकत्वासिद्धेस् तत्त्वतो नेकत्वे- २०नोपगतत्वात् स्वकीयैकार्यकरणात् तत्कार्याणाम् एकत्वोपगमे स्याद् अनवस्था तत्त्वतः सुदूरम् अपि गत्वा बहूना- म् एकस्य कार्यस्यानभ्युपगमात् । तदुपगमे वा नानाणूनाम् एको वयवी कार्यं किं न भवेत् । यदि पुनर् एकतया प्रतीयमानत्वाद् एकैव जलाहरणाद्यर्थक्रियोपेयते तदा घटाद्यवयवी तत एवैकः किं न स्यात् ? संवृत्त्यास् तु तदेकत्वप्रत्ययस्य सांवृतत्वाद् इति चेत्, जलाहरणाद्यर्थक्रियापि संवृत्त्यैकास् तु तदविशेषात् । तथोपगमे कथं तत्त्वतो भिन्नदेशानाम् अणूनाम् एकस्याम् अर्थक्रियायां प्रवृत्तेः समानदेशता ययोत्पादे तिशयस् तैस् तत्रापेक्षते । तदन- २५पेक्षाश् च कथं साधारणाद्यर्थक्रियाहेतवो तिप्रसंगाद् इति न घटादिव्यवहारभाजः स्युः । न चायं घटाद्येकत्वप्र- त्ययः सांवृतः स्पष्टत्वाद् अक्षजत्वाद् बाधकाभावाच् च यतस् तदेकत्वं पारमार्थिकं न स्यात् । ततो युक्तांशिनो र्थक्रि- यायां शक्तिर् अंशवद् इति नासिद्धं साधनं स्पष्टज्ञानवेद्यत्वाच् च नांशी कल्पनारोपितोंशवत् । नन्व् अंशा एव स्पष्ट- ज्ञानवेद्या नांशी तस्य प्रत्यक्षे ऽप्रतिभासनाद् इति चेत् न, अक्षव्यापारे सत्य् अयं घटादिर् इति संप्रत्ययात् । अ- सति तदभावात् । नन्व् अक्षव्यापारे ṃशा एव परमसूक्ष्माः संचिताः प्रतिभासंते त एव स्पष्टज्ञानवेद्याः केवल- ३०प्रतिभासानंतरम् आश्व् एवांशिविकल्पः प्रादुर् भवन्न् अक्षव्यापारभावीति लोकस्य विभ्रमः, सविकल्पाविकल्पयोर् ज्ञान- योर् एकत्वाध्यवसायाद् युगपद्वृत्तेर् लघुवृत्तेर् वा । यदांशदर्शनं स्पष्टं तदैव पूर्वांशदर्शनजनितांशिविकल्पस्याभावात् । तद् उक्तं । "मनसोर् युगपद्वृत्तेस् सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर् वा तयोर् ऐक्यं व्यवस्यति" इति । तद- प्य् अयुक्तं । विकल्पेनास्पष्टेन सहैकत्वाध्यवसाये निर्विकल्पस्यांशदर्शनस्यास्पष्टत्वप्रतिभासनानुषंगात् । स्पष्ट- प्रतिभासेन दर्शनेनाभिभूतत्वाद् विकल्पस्य स्पष्टप्रतिभासनम् एवेति चेत् न, अश्वविकल्पगोदर्शनयोर् युगपद्वृत्तौ तत ३५एवाश्व् अविकल्पस्य स्पष्टप्रतिभासप्रसंगात् । तस्य भिन्नविषयत्वान् न गोदर्शनेनाभिभवो स्तीति चेत्, किम् इदानी- १२०म् एकविषयत्वे सति विकल्पस्य दर्शनेनाभिभवः साध्यते ततस् तस्य स्पष्टप्रतिभास इति मतं । नैतद् अपि सा- धीयः । शब्दस्वलक्षणदर्शनेन तत्क्षणक्षयानुमानविकल्पस्याभिभवप्रसंगात् । नहि तस्य तेन युगपद्भावो नास्ति विरोधाभावात् ततो स्य स्पष्टप्रतिभासः स्यात् । भिन्नसामग्रीजन्यत्वाद् अनुमानविकल्पस्य न दर्शनेनाभिभव इति चेत्, स्याद् एवं । यद्य् अभिन्नसामग्रीजन्ययोर् विकल्पदर्शनयोर् अभिभाव्याभिभावकभावः सिद्ध्येत् नियमात् । न चासौ ०५सिद्धः सकलविकल्पस्य स्वसंवेदनेन स्पष्टावभासिना प्रत्यक्षेणाभिन्नसामग्रीजन्येनाप्य् अभिभवाभावात् । स्वविक- ल्पवासनाजन्यत्वाद् विकल्पस्य पूर्वसंवेदनमात्रजन्यत्वाच् च स्वसंवेदनस्य । तयोर् भिन्नसामग्रीजन्यत्वम् एवेति चेत् । कथम् एवम् अंशदर्शनेनांशिविकल्पस्याभिभवो नाम तथा दृष्टत्वाद् इति चेन् न, अंशदर्शनेनांशिविकल्पो ऽभिभूत इति कस्यचित् प्रतीत्यभावात् । ननु चापि विकल्पः स्पष्टाभो ऽनुभूयते न चासौ युक्तस् तस्यास्पष्टावभासित्वेन व्याप्तत्वात् । तद् उक्तं । "न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता" इति । ततो स्य दर्शनाभिभवाद् एव स्पष्टप्रतिभासो ऽन्यथा १०तदसंभवाद् इति चेन् न, विकल्पस्यास्पष्टावभासित्वेन व्याप्त्यसिद्धेः । कामाद्युपप्लुतचेतसां कामिन्यादिविकल्पस्य स्पष्टत्वप्रतीतेः सो क्षज एव प्रतिभासो न विकल्पज इत्य् अयुक्तं, निमीलिताक्षस्यांधकारावृतनयनस्य च तद- भावप्रसंगात् । भावनातिशयजनितत्वात् तस्य योगिप्रत्यक्षतेत्य् असंभाव्यं, भ्रांतत्वात् । ततो विकल्पस्यैवाक्षजस्य मानसस्य वा कस्यचित् स्पष्टम् अतिज्ञानावरणक्षयोपशमापेक्षस्याभ्रांतस्य भ्रांतस्य वा निर्बाधप्रतीतिसिद्धत्वाद् अवय- विविकल्पस्य स्वतः स्पष्टतोपपत्तेः सिद्धम् अंशिनः स्पष्टज्ञानवेद्यत्वम् अंशवत् । तच् च न कल्पनारोपितत्वे संभव- १५तीति तस्यानारोपितत्वसिद्धेः । ननु स्पष्टज्ञानवेद्यत्वं नावयविनो अनारोपितत्वं साधयति कामिन्यादिना स्पष्टभावनातिशयजनिततद्विकल्पवेद्येन व्यभिचाराद् इति चेन् न, स्पष्टसत्यज्ञानवेद्यत्वस्य हेतुत्वात् । तथा स्वसं- वेद्येन सुखादिनानैकांत इत्य् अपि न मंतव्यं, कल्पनानारोपितत्वस्याक्षजत्वस्य साध्यतयानभ्युपगमात् । परमा- र्थसत्त्वस्यैव साध्यत्वात् । ननु परमार्थसतो वयविनः स्पष्टज्ञानेन वेदनं सर्वावयववेदनपूर्वकं कतिपयावयव- ववेदनासंभवात् । तदवयवानाम् अपि स्थवीयसामवयवित्वेन सकलावयववेदनपुरःसरत्वे तस्य परमाणूनाम् अव- २०यवानाम् अवेदनेन तदारब्धशताणुकादीनां वेदनानुषंगाद् अभिमतपर्वतादेर् अपि वेदनानुपपत्तेः । एतेन द्वितीयप- क्षोपाकृतः, कतिपयपरमाणुवेदने तदवेदनानुपपत्तेर् अविशेषात् । तृतीयपक्षे तु सकलावयवशून्ये देशे वयवि- वेदनप्रसंगस् ततो नावयविनः स्पष्टज्ञानेन वित्तिः । यतः स्पष्टज्ञानवेद्यत्वं तत्त्वतः सिद्ध्येत् । इत्य् अपि प्रतीति- विरुद्धं, सर्वस्य हि स्थवीयानर्थः स्फुटतरम् अवभासत इति प्रतीतिः ॥ भ्रांतिर् इंद्रियजेयं चेत् स्थविष्टाकारदर्शिनी । क्वाभ्रांतम् इंद्रियज्ञानं प्रत्यक्षम् इति सिद्ध्यतु ॥ ९ ॥ २५प्रत्यासन्नेष्व् अयुक्तेषु परमाणुषु चेन् न ते । कदाचित् कस्यचिद् बुद्धिगोचराः परमात्मवत् ॥ १० ॥ सर्वदा सर्वथा सर्वस्येंद्रियबुध्यगोचरान् परमाणूनसंस्पृष्टान् स्वयम् उपयंस्तत्रेंद्रियजं प्रत्यक्षमभ्रांतं कथं ब्रू- यात्, यतस् तस्य स्थविष्टाकारदर्शनं भ्रांतं सिद्ध्येत् । कयाचित् प्रत्यासत्त्या तान् इंद्रियबुद्धिविषयान् इच्छत् कथम् अवयविवेदनम् अपाकुर्वीत सर्वस्यावयव्यारंभकपरमाणूनां कार्त्स्न्यतो ऽन्यथा वा वेदनसिद्धेस् तद्वेदनपूर्वकावय- विवेदनोपपत्तेः सहावयवावयविवेदनोपपत्तेर् वा नियमाभावात् । यदि पुनर् न परमाणवः कथंचित् कस्यचि- ३०द् इंद्रियबुद्धेर् गोचरा नाप्य् अवयवी । न च तत्रेंद्रियजं प्रत्यक्षम् अभ्रांतं सर्वम् आलंबते, भ्रांतम् इति वचनात् । सर्वज्ञा- नानाम् अनालंबनत्वाद् इति मतिस् तदा प्रत्यक्षं कल्पनापोढम् अभ्रांतम् इति वचो ऽनर्थकम् एव स्यात् कस्यचित् प्रत्यक्ष- स्याभावात् ॥ स्वसंवेदनम् एवैकं प्रत्यक्षं यदि तत्त्वतः । सिद्धिर् अंशांशिरूपस्य चेतनस्य ततो न किम् ॥ ११ ॥ यथेंद्रियजस्य बहिःप्रत्यक्षस्य तत्त्वतो ऽसद्भावस् तथा मानसस्य योगिज्ञानस्य च स्वरूपमात्रपर्यवसितत्वात् १२१ततः स्वसंवेदनम् एकं प्रत्यक्षम् इति चेत् सिद्धं तर्हि चेतनातत्त्वम् अंशांशिस्वरूपं स्वसंवेदनात् तस्यैव प्रतीयमान- त्वात् । न हि सुखनीलाद्याभासांशा एव प्रतीयंते स्वशरीरव्यापिनः सुखादिसंवेदनस्य महतो ऽनुभवात् नीलाद्याभासस्य चेंद्रनीलादेः प्रचयात्मनः प्रतिभासनात् ॥ विज्ञानप्रचयो प्य् एष भ्रांतश् चेत् किम् अविभ्रमम् । स्वसंवेदनम् अध्यक्षं ज्ञानाणोर् अप्रवेदनात् ॥ १२ ॥ ०५न हि स्वसंविदि प्रतिभासमानस्य विज्ञानप्रचयस्य भ्रांततायां किचित् स्वसंवेदनम् अभ्रांतं नाम यतस् तद् एव प्रत्यक्षं सिद्ध्येत् । विज्ञानपरमाणोः संवेदनं तद् इति चेत् न, तस्य सर्वदाप्य् अप्रवेदनात् । सर्वस्य ग्राह्यग्राह- कात्मनः संवेदनस्य सिद्धेः । स्यान् मतं । न बुद्ध्या कश्चिद् अनुभाव्यो भिन्नकालो स्ति सुप्रसिद्धभिन्नकालान् अनुभा- व्यवत् । तस्य हेतुत्वेनाप्य् अनुभाव्यत्वसाधने नयनादिनानेकांतात् । स्वाकारार्पणक्षमेणापि तेन तत्साधने समानार्थसमनंतरप्रत्ययेन व्यभिचारात् तेनाध्यवसायसहितेनापि तत्साधने भ्रांतज्ञानसमनंतरप्रत्ययेना- १०नेकांतात् । तत्त्वतः कस्यचित् तत्कारणत्वाद्यसिद्धेश् च । नापि समानकालस् तस्य स्वतंत्रत्वात्, योग्यताविशेष- स्यापि तद्व्यतिरिक्तस्यासंभवात् तस्याप्य् अनुभाव्यत्वासिद्धेः । परेण योग्यताविशेषेणानुभाव्यत्वे नवस्थानात्, प्रकारांतरासंभवाच् च । नापि बुद्धेर् ग्राहकत्वेन परो नुभवो स्ति, सर्वथानुभाव्यवदनुभावकस्यासंभवे तदघटनात् । ततो बुद्धिर् एव स्वयं प्रकाशते ग्राह्यग्राहकवैधुर्यात् । तद् उक्तं । "नान्यो नुभाव्यो बुद्ध्यास्ति तस्या नानुभवो ऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ " इति ॥ अत्रोच्यते; — १५नान्योनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सा न प्रकाशते ॥ १३ ॥ न हि बुद्ध्यान्यो नुभाव्यो नास्ति संतानांतरस्याननुभाव्यत्वानुषंगात् । कुतश्चिद् अवस्थितेर् अयोगात् । तदुप- गमे च कुतः स्वसंतानसिद्धिः ? पूर्वोत्तरक्षणानां भावतो ननुभाव्यत्वात् । स्याद् आकूतं । यथा वर्त- मानबुद्धिः स्वरूपम् एव वेदयते न पूर्वाम् उत्तरां वा बुद्धिं संतानांतरं बहिरर्थं वा । तथातीतानागता च बुद्धि- स् ततः स्वसंविदितः स्वसंतानः स्वसंविदितक्रमवर्त्यनेकबुद्धिक्षणात्मकत्वाद् इति । तद् असत् । वर्तमानया २०बुद्ध्या पूर्वोत्तरबुद्ध्योर् अवेदनात् स्वरूपमात्रवेदित्वानिश्चयात् । ते चानुमानबुद्ध्या वेद्येते । स्वरूपमात्रवेदि- न्याव् इत्य् अप्य् असारं । संतानांतरसिद्धिप्रसंगात् । तथा च संतानांतरं स्वसंतानश् चानुमानबुद्ध्यानुभाव्यो न पुनर् बहिरर्थ इति कुतो विभागः सर्वथाविशेषाभावात् । विवादापन्ना बहिरर्थबुद्धिर् अनालंबना बुद्धित्वात् स्वप्नादिबुद्धिवद् इत्य् अनुमानाद् बहिरर्थो ननुभाव्यो बुद्ध्या सिद्धयति न पुनः संतानांतरं । स्वसंतानश् चेति न बुद्ध्यामहे, स्वप्नसंतानांतरस्वसंतानबुद्धेर् अनालंबनत्वदर्शनाद् अन्यथापि तथात्वसाधनस्य कर्तुं शक्यत्वात् । बहिरर्थग्रा- २५ह्यतादूषणस्य च संतानांतरग्राह्यतायां समानत्वात् तस्यास् तत्र कथंचिद् अदूषणत्वे बहिरर्थग्राह्यतायाम् अप्य् अदूषणत्वात् कथं ततस् तत्प्रतिक्षेप इत्य् अस्त्य् एव बुद्ध्यानुभाव्यः । एतेन बुद्धेर् बुद्ध्यंतरेणानुभवो पि परो स्तीति निश्चितं ततो न ग्राह्यग्राहकवैधुर्यात् स्वयं बुद्धिर् एव प्रकाशते । मा भूत् संतानांतरस्य स्वसंतानस्य वा व्यवस्थितिर् बहिरर्थवत्संवेदना । द्वैतस्य ग्राह्यग्राहकाकारविवेकेन स्वयं प्रकाशनाद् इत्य् अपरः । तस्यापि संतानांतराद्यभावो ऽनुभाव्यः, संवेदनस्य स्याद् अन्यथा तस्याद्वयस्याप्रसिद्धेः । स्वानुभवनम् एव संतानांतराद्यभावानुभवनं संवेदनस्येति च न सुभाषितं, ३०स्वरूपमात्रसंवेदनस्यैवासिद्धिः । न हि क्षणिकानंशस्वभावं संवेदनम् अनुभूयते, स्पष्टतयानुभवनस्यैव क्षणि- कत्वात् । क्षणिकं वेदनम् अनुभूयत एवेति चेत् न, एकक्षणस्थायित्वस्याक्षणिकत्वस्याभिधानात् । अथ स्पष्टा- नुभवनम् एवैकक्षणस्थायित्वं अनेकक्षणस्थायित्वे तद्विरोधात् । तत्र तदविरोधे वानाद्यनंतस्पष्टानुभवप्रसंगात् । तथा चेदानीं स्पष्टं वेदनम् अनुभवामीति प्रतीतिर् न स्याद् इति मतं । तद् असत् । क्षणिकत्वे वेदनस्येदानीम् अनु- भवामीति प्रतीतौ पूर्वं पश्चाच् च तथा प्रतीतिविरोधात् । तदविरोधे वा कथम् अनाद्यनंतरसंवेदनसिद्धिर् न १२२भवेत् । सर्वदेदानीम् अनुभवामीति प्रतीतिर् एव हि नित्यता सैव च वर्तमानता तथाप्रतीतेर् विच्छेदाभावात् । ततो न क्षणिकसंवेदनसिद्धिः । इदानीम् एवानुभवनं स्पष्टं न पूर्वं न पश्चाद् इति प्रतीतेः क्षणिकं संवेदन- म् इति चेत्, स्याद् एवं यदि पूर्वं पश्चाद् वानुभवस्य विच्छेदः सिद्ध्येत् । न चासौ प्रत्यक्षतः सिद्ध्यति तदनु- मानस्य वैफल्यप्रसंगात्, पश्यन्न् अपीत्यादिग्रंथस्य विरोधात् । प्रत्यक्षपृष्टभाविनो विकल्पाद् इदानीम् अनुभवनं ०५ममेति निश्चयान् नोक्तग्रंथविरोधः । तद्बलाद् इदानीम् एवेत्य् अनिश्चयाच् च नानुमाने नैष्फल्यं ततस् तथा निश्चयाद् इति चेत्, नैतत् सारं । प्रत्यक्षपृष्टभाविनो विकल्पस्येदानीम् अनुभवो मे न पूर्वं पश्चाद् वेति विधिनिषेधविषयतया- न् उत्पत्तौ वर्तमानमात्रानुभवव्यवस्थापकत्वायोगात् । पश्यन्न् अपीत्यादिविरोधस्य तदवस्थत्वाद् अन्यथा सर्वत्रेदम् उप- लभे नेदम् उपलभे हम् इति विकल्पद्वयानुत्पत्ताव् अपि दृष्टव्यवहारप्रसंगात् । तदन्यव्यवच्छेदविकल्पाभावे पी- दानीं तेनानुभवननिश्चये तद् एवानुमाननैष्फल्यम् इति यत् किंचिद् एतत् । एतेनानुमानाद् अनुभवस्य पूर्वोत्तरक्षण- १०व्यवच्छेदः सिद्ध्यतीति निराकृतं स्वतस् तेनाध्यक्षतो व्याप्तेर् असिद्धेः, परतोनुमानात् सिद्धाव् अनवस्थाप्रसंगात् । विपक्षे बाधकप्रमाणबलाद् व्याप्तिः सिद्धेति चेत् । किं तत्र बाधकं प्रमाणं ? न तावद् अध्यक्षं तस्य क्षणिकत्व- निश्चायित्वेनाक्षणिकत्वे बाधकत्वायोगात् । नाप्य् अनुमानं क्षणिकत्वविषयं तस्यासिद्धव्याप्तिकत्वात् । प्रथमा- नुमानात् तद्व्याप्तिसिद्धौ परस्पराश्रयणात् । सति सिद्धव्याप्तिके विपक्षे बाधके नुमाने प्रथमानुमानस्य सिद्ध- व्याप्तिकत्वं तत्सिद्धौ च तत्सद्भाव इति । विपक्षे बाधकस्यानुमानस्यापि परस्माद् विपक्षे बाधकानुमानाद् व्याप्ति- १५सिद्धौ सैवानवस्था । एतेन व्यापकानुपलंभात् सत्त्वस्य क्षणिकत्वेन व्याप्तिं साधयन् निक्षिप्तः । सत्त्वम् इ- दम् अर्थक्रियाया व्याप्तं साधनं क्रमयौगपद्याभ्यां, ते चाक्षणिकाद् विनिवर्तमाने र्थक्रियां स्वव्याप्यां निवर्तयतः । सापि निवर्तमाना सत्त्वं । ततस् तीरादर्शिशकुनिन्यायेन क्षणिकत्व एव सत्त्वम् अवतिष्ठत इति हि प्रमाणांतरं क्रमयौगपद्ययोर् अर्थक्रियया तस्याश् च सत्त्वेन व्याप्यव्यापकभावस्य सिद्धौ सिद्ध्यति । तस्य बाध्यक्षतः सिद्ध्यसंभवे ऽनुमानांतराद् एव सिद्धौ कथम् अनवस्था न स्यात् ? तत्सिद्धाव् अपि नाक्षणिके क्रमयौगपद्ययोर् निवृत्तिः सिद्धा २०शश्वदविच्छिन्नात्मन्य् एवानुभवे ऽनेककालवर्तित्वलक्षणस्य क्रमस्योपपत्तेर् यौगपद्यस्य वाविच्छिन्नानेकप्रतिभासल- क्षणस्य तत्रैव भावात् सुखसंवेदने प्राच्यदुःखसंवेदनाभावान् नाविच्छिन्नम् एकं संवेदनं यदनाद्यनंतकालवर्तितया क्रमवत् स्याद् इति चेन् न, सुखदुःखाद्याकाराणाम् अनाद्यविद्योपदर्शितानाम् एव विच्छेदात् । एतेन नानानीलपीता- दिप्रतिभासानां देशविच्छेदाद् युगपत्सकलव्यापिनो नुभवस्याविच्छेदाभावः प्रत्युक्तः, तत्त्वतस् तद्वद्विच्छेदाभा- वात् । ततो न क्षणिकम् अद्वयं संवेदनं नाम तस्य व्यापि नित्यस्यैव प्रतीतिसिद्धत्वात् । तद् एवास्तु ब्रह्मतत्त्व- २५म् इत्य् अपरस्तं प्रत्याह; — यन् न प्रकाशसामान्यं सर्वत्रानुगमात्मकम् । तत्प्रकाशविशेषाणाम् अभावे केन वेद्यते ॥ १४ ॥ केनचिद् विशेषेण शून्यस्य संवेदनस्यानुभवे पि विशेषांतरेणाशून्यत्वान् न सकलविशेषविरहितत्वेन कस्य- चित् तदनुभवः स्वरश्रृंगवत् ॥ नात्र संवेदनं किंचिद् अनंशं बहिरर्थवत् । प्रत्यक्षं बहिरंतश् च सांशस्यैकस्य वेदनात् ॥ १५ ॥ ३०यथैव क्षणिकम् अक्षणिकं वा नानैकं वा बहिर्वस्तु नानंशं तस्य क्षणिकेतरात्मनो नानैकात्मनश् च साक्षात् प्रतिभासनात् तथांतःसंवेदनम् अपि तदविशेषात् ॥ स्वांशेषु नांशिनो वृत्तौ विकल्पोपात्तदूषणम् । सर्वथार्थांतरत्वस्याभावाद् अंशांशिनोर् इह ॥ १६ ॥ तादात्म्यपरिणामस्य तयोः सिद्धेः कथंचन । प्रत्यक्षतो नुमानाच् च न प्रतीतिविरुद्धता ॥ १७ ॥ स्वांशेष्व् अंशिनः प्रत्येकं कार्त्स्न्येन वृत्तौ बहुत्वम् एकदेशेन सावयवत्वम् अनवस्था चेति न दूषणं सम्यक् तस्य ३५स्वांशेभ्यो भिन्नस्यानभ्युपगमात् । कथंचित् तादात्म्यपरिणामस्य प्रसिद्धेस् तस्यैव समवायत्वेन साधनात् । न- १२३वांशांशिनोस् तादात्म्यात् तादात्म्ये विरुद्धे प्रत्यक्षतस् तथोपलंभाभावप्रसंगात् । न च तथोपलंभो नुमानेन बाध्यते तस्य तत्साधनत्वेन प्रवृत्तेः । तथा हि–ययोर् न कथंचित् तादात्म्यं तयोर् नांशांशिभावो यथा सह्यविन्ध्ययोः, अंशांशिभावश् चावयवावयविनोर् धर्मधर्मिणोर् वा स्वेष्टयोर् इति नैकांतभेदः । तद् एवं परमार्थतो ṃशांशिसद्भावा- त् सूक्तं वस्त्वंश एव तत्र च प्रवर्तमानो नयः । स्वार्थैकदेशव्यवसायफललक्षणो नयः प्रमाणम् इति कश्चिद् आह; — ०५यथांशिनि प्रवृत्तस्य ज्ञानस्येष्टा प्रमाणता । तथांशेष्व् अपि किं न स्याद् इति मानात्मको नयः ॥ १८ ॥ यथांशो न वस्तु नाप्य् अवस्तु । किं तर्हि ? वस्त्वंश एवेति मतं, तथांशी न वस्तु नाप्य् अवस्तु तस्यां- शित्वाद् एव वस्तुनोंशांशिसमूहलक्षणत्वात् । ततो ṃशेष्व् इव प्रवर्तमानं ज्ञानम् अंशिन्य् अपि नयो स्तु नो चेत् यथा तत्र प्रवृत्तं ज्ञानं प्रमाणं तथांशेष्व् अपि विशेषाभावात् । तथोपगमे च न प्रमाणाद् अपरो नयो स्तीत्य् अपरः ॥ तन् नांशिन्य् अपि निःशेषधर्माणां गुणतागतौ । द्रव्यार्थिकनयस्यैव व्यापारान् मुख्यरूपतः ॥ १९ ॥ १०धर्मिधर्मसमूहस्य प्राधान्यार्पणया विदः । प्रमाणत्वेन निर्णीतेः प्रमाणाद् अपरो नयः ॥ २० ॥ गुणीभूताखिलांशे ṃशिनि ज्ञानं नय एव तत्र द्रव्यार्थिकस्य व्यापारात् । प्रधानभावार्पितसकलांशे तु प्रमा- णम् इति नानिष्टापत्तिर् अंशिनो त्र ज्ञानस्य प्रमाणत्वेनाभ्युपगमात् । ततः प्रमाणाद् अपर एव नयः । नन्व् एवम् अप्रमा- णात्मको नयः कथम् अधिगमोपायः स्यान् मिथ्याज्ञानवद् इति च न चोद्यं । यस्मात् — नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात् प्रमाणैकदेशस् तु सर्वथाप्य् अविरोधतः ॥ २१ ॥ १५प्रमाणाद् अपरो नयो ऽप्रमाणम् एवान्यथा व्याधातः सकृद् एकस्य प्रमाणत्वाप्रमाणत्वनिषेधासंभवात् । प्रमाण- त्वनिषेधेनाप्रमाणत्वविधानाद् अप्रमाणप्रतिषेधेन च प्रमाणत्वविधेर् गत्यंतराभावाद् इति न चोद्यं, प्रमाणैकदेशस्य गत्यंतरस्य सद्भावात् । न हि तस्य प्रमाणत्वम् एव प्रमाणाद् एकांतेनाभिन्नस्यानिष्टेर् नाप्य् अप्रमाणत्वं भेदस्यैवा- नुपगमात् देशदेशिनोः कथंचिद् भेदस्य साधनात् । येनात्मना प्रमाणं तदेकदेशस्य भेदस् तेनाप्रमाणत्वं येनाभेदस् तेन प्रमाणत्वम् एवं स्याद् इति चेत् किम् अनिष्टं देशतः प्रमाणप्रमाणत्वयोर् इष्टत्वात्, सामस्त्येन नयस्य २०तन्निषेधात् समुद्रैकदेशस्य तथासमुद्रत्वासमुद्रत्वनिषेधवत् । कार्त्स्न्येन प्रमाणं नयः संवादकत्वात् स्वेष्टप्रमा- णवद् इति चेन् न, अस्यैकदेशेन संवादकत्वात् कार्त्स्न्येन तत्सिद्धेः । कथम् एवं प्रत्यक्षादेस् ततः प्रमाणत्वसिद्धि- स् तस्यैकदेशेन संवादकत्वाद् इति चेन् न, कतिपयपर्यायात्मकद्रव्ये तस्य तत्त्वोपगमात् । तथैव सकलादेशि- त्वप्रमाणत्वेनाभिधानात् सकलादेशः प्रमाणाधीन इति । न च सकलाद् एशित्वम् एव सत्यत्वं विकलादेशिनो नयस्यासत्यत्वप्रसङ्गात् । न च नयो पि सकलादेशी, विकलादेशो नयाधीन इति वचनात् । नाप्य् असत्यः २५सुनिश्चितासंभवद्बाधत्वात् प्रमाणवत् । ततः सूक्तं सकलादेशि प्रमाणं विकलादेशिनो नयाद् अभ्यर्हितम् इति सर्वथा विरोधाभावात् ॥ प्रमाणेन गृहीतस्य वस्तुनो ṃशेविगानतः । संप्रत्ययनिमित्तत्वात् प्रमाणाच् चेन् नयोचिंतः ॥ २२ ॥ नाशेषवस्तुनिर्णीतेः प्रमाणाद् एव कस्यचित् । तादृक् सामर्थ्यशून्यत्वात् सन्नयस्यापि सर्वदा ॥ २३ ॥ नयो भ्यर्हितः प्रमाणात् तद्विषयांशे विप्रतिपत्तौ संप्रत्ययहेतुत्वाद् इति चेन् न, कस्यचित् प्रमाणाद् एवाशेष- ३०वस्तुनिर्णयात् तद्विषयांशे विप्रतिपत्तेर् असंभवान् नयात् संप्रत्ययासिद्धेः । कस्यचित् तत्संभवे नयात् संप्रत्ययसि- द्धिर् इति चेत्, सकले वस्तुनि विप्रतिपत्तौ प्रमाणात् किं न संप्रत्ययसिद्धिः । सो यं सकलवस्तुविप्रति- पत्तिनिराकरणसमर्थात् प्रमाणाद् वस्त्वेकदेशविप्रतिपत्तिनिरसनसमर्थं सन्न् अयम् अभ्यर्हितं ब्रुवाणो न न्यायवादी ॥ मतेर् अवधितो वापि मनःपर्ययतो पि वा । ज्ञातस्यार्थस्य नांशे स्ति नयानां वर्तनं ननु ॥ २४ ॥ निःशेषदेशकालार्थागोचरत्वविनिश्चयात् । तस्येति भाषितं कैश्चिद् युक्तम् एव तथेष्टितः ॥ २५ ॥ १२४न हि मत्यवधिमनःपर्ययाणाम् अन्यतमेनापि प्रमाणेन गृहीतस्यार्थस्यांशे नयाः प्रवर्तंते तेषां निःशेष- देशकालार्थगोचरत्वात् मत्यादीनां तदगोचरत्वात् । न हि मनोमतिर् अप्य् अशेषविषया करणविषये तज्जातीये वा प्रवृत्तेः ॥ त्रिकालगोचराशेषपदार्थांशेषु वृत्तितः । केवलज्ञानमूलत्वम् अपि तेषां न युज्यते ॥ २६ ॥ ०५परोक्षाकारतावृत्तेः स्पष्टत्वात् केवलस्य तु । श्रुतमूला नयाः सिद्धा वक्ष्यमाणाः प्रमाणवत् ॥ २७ ॥ यथैव हि श्रुतं प्रमाणम् अधिगमजसम्यग्दर्शननिबंधनतत्त्वार्थाधिगमोपायभूतं मत्यवधिमनःपर्यायकेवलात्मकं च वक्ष्यमाणं तथा श्रुतमूला नयाः सिद्धास् तेषां परोक्षाकारतया वृत्तेः । ततः केवलमूला नयास्त्रिकालगो- चराशेषपदार्थांशेषु वर्तनाद् इति न युक्तम् उत्पश्यामस् तद्वत् तेषां स्पष्टत्वप्रसंगात् । न हि स्पष्टस्यावधेर् मनःपर्य- यस्य वा भेदाः स्वयम् अस्पष्टा न युज्यंते श्रुताख्यप्रमाणमूलत्वे तु नयानाम् अस्पष्टावभासित्वेनाविरुद्धानां सूक्तं १०तेभ्यः प्रमाणस्याभ्यर्हितत्वात् प्राग्वचनम् ॥ ननु प्रमाणनयेभ्यो धिगमस्याभिन्नत्वान् न तत्र तेषां करणत्वनिर्देशः श्रेयानित्यारेकायाम् आह; — प्रमाणेन नयैश् चापि स्वार्थाकारविनिश्चयः । प्रत्येयो ऽधिगमस् तज्ज्ञैस् तत्फलं स्याद् अभेदभृत् ॥ २८ ॥ तेनेह सूत्रकारस्य वचनं करणं कृतः । सूत्रे यद्घटनां याति तत्प्रमाणनयैर् इति ॥ २९ ॥ न हि प्रमाणेन नयैश् चाध्यवसायात्माधिगमः क्वचित् संभाव्यः क्षणक्षयादाव् अपि तत्प्रसंगात् । व्यवसाय- १५जननः स्वयम् अध्यवसायात्माप्य् अधिगमो युक्त इति चेन् न, तस्य तज्जननविरोधात् । स्वलक्षणवत् बोधः स्वयम् अ- विकल्पको पि विकल्पम् उपजनयति न पुनर् अर्थ इति किंकृतो विभागः । पूर्वविकल्पवासनापेक्षादिविकल्प- प्रतिभासाद् विकल्पस्योत्पत्तौ कथमर्थात् तादृशान् नोत्पत्तिः । यथा चाप्रतिभाताद् अर्थात् तदुत्पत्ताव् अतिप्रसंगस् तथा स्वयम् अनिश्चिताद् अपि । यदि पुनर् अर्थदर्शनं तद्विकल्पवासनायाः प्रबोधकत्वाद् विकल्पस्य जनकं तदा क्षणक्षयादौ विकल्पजननप्रसंगस् तत एव तस्य नीलादाव् इव तत्राप्य् अविशेषात् । क्षणक्षयादाव् अनभ्यासान् न २०तत्तद्विकल्पवासनायाः प्रबोधकम् इति चेत्, को यम् अभ्यासो नाम ? बहुशो दर्शनम् इति चेन् न, तस्य नीलादाव् इव तत्राप्य् अविशेषाद् अभावासिद्धेः । तद्विकल्पोत्पत्तिर् अभ्यास इति चेत्, तस्य कुतः क्षणक्षयादिदृष्टाव् अभावः ? तद्विकल्पवासनाप्रबोधकत्वाभावाद् इति चेत्, सो यम् अन्योन्यसंश्रयः । सिद्धे हि क्षणक्षयादौ दर्शनस्य तद्विकल्पवासनाप्रबोधकत्वाभावे भ्यासाभावस्य सिद्धिस् तत्सिद्धौ च तत्सिद्धिर् इति । एतेन नीलादौ दर्शनस्य तद्वासनाप्रबोधकत्वाभ्यासेभ्यो ऽन्योन्याश्रयो व्याख्यातः । सति तद्वासनाप्रबोध- २५कत्वे तद्विकल्पोत्पत्तिलक्षणोभ्यासस् तत्र च सति तद् इति नीलादाव् इव क्षणक्षयादाव् अपि दर्शनस्यास्याविशेष एव, क्वचिद् अभ्यासस्यानभ्यासस्य वा व्यवस्थापयितुम् अशक्तेः । वस्तुस्वभावान् नीलादाव् अनुभवः पटीयांस् तद्वा- सनायाः प्रबोधको न तु क्षणक्षयादाव् इति चेत्, किम् इदं तत्रानुभवस्य पटीयस्त्वं ? तद्विकल्पजनकत्वम् इति चेत् तद् एव कुतः ? तद्वासनाप्रबोधकत्वाद् इति चेत्, सो यम् अन्योन्यसंश्रयः । स्पष्टत्वं तु यदि तस्य पटीयस्त्वं तदा क्षणक्षयादाव् अपि समानं । प्रकरणार्थित्वापेक्षो नीलादाव् अनुभवस् तद्वासनायाः प्रबोधक इत्य् अ- ३०प्य् असारं, क्षणक्षयादाव् अपि तस्याविशेषात् । सत्य् अपि क्षणक्षयादौ प्रकरणे र्थित्वे च तद्विकल्पवासनाप्रबोधकाभा- वाच् च नीलादौ न तदपेक्षं दर्शनं तत्प्रबोधकं युक्तं, व्यभिचारात् । नीलादौ दर्शनस्य सामर्थ्यविशेषस् तत्कार्येण विकल्पेनानुमीयमानस् तद्वासनायाः प्रबोधको नाभ्यासाद् इति चेत् तर्हि सामर्थ्यविशेषो र्थस्यैव साक्षाद्व्यवसाये- नामीयमानो व्यवसायस्य जनको स्तु किम् अदृष्टपरिकल्पनया ? यतश् च सामर्थ्यविशेषाद् दर्शनं व्यवसायस्य जनकं तद्वासनायाश् च प्रबोधकं तत एवात्मा तज्जनकस् तत्प्रबोधकश् चास्तु । तथा च नाम्न्य् एव विवादो दर्शनम् आत्मेति १२५नार्थे तत्तदावरणविच्छेदविशिष्टस्यात्मन एवेंद्रियादिबहिरंगकारणापेक्षस्य यथासंभवं व्यवसायजनकत्वेने- ष्टत्वात् तद्व्यतिरेकेण दर्शनस्याप्रतीतिकत्वाच् चेति निवेदयिष्यते प्रत्यक्षप्रकरणे । ततो नाध्यवसायात्मा प्रत्येयो धिगमो र्थानां सर्वथानुपपन्नत्वात् । पुरुषस्य स्वव्यवसाय एवाधिगमो नार्थव्यवसायस् तद्व्यतिरेकेणार्थ- स्याभावाद् इति केचिद् वेदांतवादिनः, ते पि न तात्त्विकाः । पुरुषाद् भिन्नस्याजीवार्थस्य जीवादिसूत्रे साधित- ०५त्वात् तद्व्यवसायस्यापि घटनात् । अर्थस्यैव व्यवसायो न स्वस्य स्वात्मनि क्रियाविरोधाद् इत्य् अपरः । सो पि यत् किंचनभाषी, स्वात्मन्य् एव क्रियायाः प्रतीतेः । स्वात्मा हि क्रियायाः स्वरूपं यदि तदा कथं तत्र तद्विरोधः सर्वस्य वस्तुनः स्वरूपे विरोधानुषक्तेर् निःस्वरूपत्वप्रसंगात् । क्रियावदात्मा स्वात्मा चेत्, तत्र तद्विरोधे क्रियाया निराश्रयत्वं सर्वद्रव्यस्य च निष्क्रियत्वम् उपढौकेत । न चैवं । कर्मस्थायाः क्रियायाः कर्मणि कर्तृस्थायाः कर्तरि प्रतीयमानत्वात् । यदि पुनः ज्ञानक्रियायाः कर्तृसमवायिन्याः १०स्वात्मनि कर्मतया विरोधस् ततो न्यत्रैव कर्मत्वदर्शनाद् इति मतं, तदा ज्ञानेनार्थम् अहं जानामीत्य् अत्र ज्ञानस्य करणतयापि विरोधः स्यात् क्रियातो न्यस्य करणत्वदर्शनात् । ज्ञानक्रियायाः करणज्ञानस्य चान्यत्वाद् अविरोध इति चेत्, किं पुनः करणज्ञानं का वा ज्ञानक्रिया ? विशेषणज्ञानं करणं विशेष्यज्ञानं तत्फलत्वात् ज्ञानक्रियेति चेत्, स्याद् एवं यदि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतिर् उत्पद्येत । न च कस्यचि- द् उत्पद्यते । विशेषणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्य् अनुभवात् । करणत्वेन ज्ञानक्रि- १५यायाः प्रतीयमानत्वाद् अविरोधे कर्मत्वेनाप्य् अत एवाविरोधो स्तु, विशेषाभावात् । चक्षुरादिकरणं ज्ञानक्रियातो भिन्नमेवेति चेन् न, ज्ञानेनार्थं जानामीत्य् अपि प्रतीतेः । ज्ञायते ऽनेनेति ज्ञानं चक्षुराद्य् एव ज्ञानक्रियायां साधकतमं करणम् इति चेत् न, तस्य साधकतमत्वनिराकरणात् । तत्र ज्ञानस्यैव साधकतमत्वोपपत्तेः । ननु यद् एवार्थस्य ज्ञानक्रियायां ज्ञानं करणं सैव ज्ञानक्रिया, तत्र कथं क्रियाकरणव्यवहारः प्रतीतिकः स्याद् वि- रोधाद् इति चेन् न, कथंचिद् भेदात् । प्रमातुर् आत्मनो हि वस्तुपरिच्छित्तौ साधकतमत्वेन व्यापृतं रूपं करणं, २०निर्व्यापारं तु क्रियोच्यते, स्वातंत्र्येण पुनर्व्याप्रियमाणः कर्तात्मेति निर्णीतप्रायं । तेन ज्ञानात्मक एवात्मा ज्ञानात्मनार्थं जानातीति कर्तृकरणक्रियाविकल्पः प्रतीतिसिद्ध एव । तद्वत् तत्र कर्मव्यवहारो पि ज्ञानात्मा आत्मात्मानम् आत्मना जानातीति घटते । सर्वथा कर्तृकरणकर्मक्रियानाम् अभेदानभ्युपगमात्, तासां कर्तृत्वादि- शक्तिनिमित्तत्वात् कथंचिद् अभेदसिद्धेः । ततो ज्ञानं येनात्मनार्थं जानाति तेनैव स्वम् इति वदतां स्वात्मनि क्रियाविरोध एव, परिच्छेद्यस्य रूपस्य सर्वथा परिच्छेदकस्वरूपाद् अभिन्नस्योपगतेश् च । कथंचित् तद्भेदवादिनां २५तु नायं दोषः । ननु च येनात्मना ज्ञानम् आत्मानं व्यवस्यति येन चार्थं तौ यदि ततो नन्यौ तदा ताव् एव न ज्ञानं तस्य तत्र प्रवेशात्, स्वरूपवत् ज्ञानम् एव वा तयोस् तत्रानुप्रवेशात् । तथा च न स्वार्थव्यवसायः । यदि पुनस् तौ ततो न्यौ, तदा स्वसंवेद्यौ स्वाश्रयज्ञानवेद्यौ वा ? प्रथमपक्षे स्वसंविदितज्ञानत्रयप्रसंगः तत्र च प्रत्येकं स्वार्थव्यवसायात्मकत्वे स एव पर्य्नुयोगो ऽनवस्था च । द्वितीयपक्षे पि स्वार्थव्यवसायहेतुभूतयोः स्वस्वभावयोर् ज्ञानं यदि व्यवसायात्मकं तदा स एव दोषो ऽन्यथा प्रमाणत्वाघटनात् । ततो न स्वार्थव्यव- ३०सायः संभवतीत्य् एकांतवादिनाम् उपालंभः, स्याद्वादिनां न, यथाप्रतीति तदभ्युपगमात् स्वार्थव्यवसायस्व- भावद्वयात् कथंचिद् अभिन्नस्यैकस्य ज्ञानस्य प्रतिपत्तेः । सर्वथा ततस् तस्य भेदाभेदयोर् असंभवात्, तत्पक्षभावि- दूषणस्य निर्विषयत्वाद् दूषणाभासतोपपत्तेः । परिकल्पितयोर् भेदाभेदैकांतयोस् तद्दूषणस्य प्रवृत्तौ सर्वत्र प्रवृत्ति- प्रसंगात् कस्यचिद् इष्टतत्त्वव्यवस्थानुपपत्तेः । संवेदनमात्रम् अपि हि स्वरूपं संवेदयमानं येनात्मना संवेदयते तस्य हेतोर् भेदाभेदैकांतकल्पनायां यथोपवर्णितदूषणम् अवतरति किं पुनर् अन्यत्र । यदि पुनः संवेदनं संवेद- ३५नम् एव, तस्य स्वरूपे वेद्यवेदकभावात् संवृत्या तत्स्वरूपं संवेदयत इति वचनं तदा स्वार्थव्यवसायः । १२६स्वार्थव्यवसाय एव स्वस्यार्थस्य च व्यवसाय इत्य् अयोद्धारकल्पनया नयव्यवहारात् । ततो नासंभवः । स्वार्थ- विनिश्चयस्य स्वसंवेदने र्थव्यवसायासत्त्वाद् अव्याप्तिर् इति चेन् न, ज्ञानस्वरूपस्यैवार्थत्वात् तस्यार्यमाणत्वाद् अन्यथा बहिरर्थस्याप्य् अनर्थत्वप्रसंगात् । ननु स्वरूपस्य बाह्यस्य चार्थत्वे ऽर्थव्यवसाय इत्य् अस्तु, नार्थः स्वग्रहणेन । सत्यं । केवलं स्वस्मै योग्यो र्थः स्वात्मा परात्मा तदुभयं वा स्वार्थ इत्य् अपि व्याख्याने तद्ग्रहणस्य सार्थकत्वान् न ०५दोषः । स्वरूपलक्षणे र्थे व्यवसायस्याप्रमाणे पि भावाद् अतिव्याप्तिर् इति चेत् न, तत्र सर्ववेदनस्य प्रमाणत्वो- पगमात् । न च प्रमाणत्वाप्रमाणत्वयोर् एकत्र विरोधः, संवादासंवाददर्शनात् तथा व्यवस्थानात् । सर्वत्र प्रमाणेतरत्वयोस् तावन्मात्रायत्तत्वाद् इति वक्ष्यते । चक्षुर्दर्शनादौ किंचिद् इति स्वार्थविनिश्चयस्य भावाद् अतिव्या- प्तिर् इत्य् अपि न शंकनीयं, आकारग्रहणात् । न हि तत्र स्वार्थाकारस्य विनिश्चयो स्ति निराकारस्य सन्मात्रस्य तेनालोचनात् । विपर्ययज्ञाने कस्यचित् कदाचित् क्वचित् स्वार्थाकारनिश्चयस्य भावाद् अपि नातिव्याप्तिर् वि- १०ग्रहणात् । विशेषेण देशकालनरांतरापेक्षबाधकाभावरूपेण निश्चयो हि विनिश्चयः, स च विपर्ययज्ञाने ना- स्तीति निरवद्यः स्वार्थाकारविनिश्चयो धिगमः कार्त्स्नयतः प्रमाणस्य देशतो नयानाम् अभिन्नफलत्वेन कथंचि- त् प्रत्येयः प्रमाणनयतत् फलविद्भिः । एवं च प्रमाणनयैर् अधिगम इत्य् अत्र सूत्रे प्रमाणनयानां यत् करणत्वेन वचनं सूत्रकारस्य तद्घटनां यात्य् एव, तेभ्यो धिगमस्य फलस्य कथंचिद् भेदसिद्धेः ॥ सारूप्यस्य प्रमाणस्य स्वभावो धिगमः फलम् । तद्भेदः कल्पनामात्राद् इति केचित् प्रपेदिरे ॥ ३० ॥ १५संवेदनस्यार्थेन सारूप्यं प्रमाणं तत्र ग्राहकतया व्याप्रियमाणत्वात् पुत्रस्य पित्रा सारूप्यवत् । पितृ- स्वरूपो हि पुत्रः पितृरूपं गृह्णातीति लोको भिमन्यते न च तत्त्वतस् तस्य ग्राहको नीरुपत्वप्रसंगात् । तद्वदर्थसरूपसंवेदनम् अर्थं गृह्णातीति व्यवहरतीति तत् तस्य ग्राहकत्वात् प्रमाणम् अर्थाधिगतिः फलं तस्य तदर्थत्वात् । न च संवेदनाद् अर्थसारूप्यम् अन्यद् एव स्वसंवेद्यत्वाद् अधिगतिवत् । न ह्य् अधिगतिः संवेदनाद् अन्या तस्या- नधिगम् अप्रसंगात् । ततस् तद् एव प्रमाणं फलं न पुनः प्रमाणात् तत्फलं भिन्नम् अन्यत्र कल्पनामात्राद् इति केचित् ॥ २०तन् न युक्तं निरंशायाः संवित्तेर् द्वयरूपतां । प्रतिकल्पयतां हेतुविशेषासंभवित्वतः ॥ ३१ ॥ न हि निरंशां संवित्तिं स्वयम् उपेत्य प्रमाणफलद्वयरूपतां तत्त्वप्रविभागेन कल्पयंतो युक्तिवादिनस् तथा- कल्पने हेतुविशेषस्यासंभवित्वात् ॥ विना हेतुविशेषेण नान्यव्यावृत्तिमात्रतः । कल्पितो र्थो र्थसंसिद्ध्यै सर्वथातिप्रसंगतः ॥ ३२ ॥ न हि निमित्तविशेषाद् विना कल्पितं सारूप्यम् अन्यद् वा किंचिद् अर्थं साधयति, मनोराज्यादेर् अपि तथानुषं- २५गात् । नाप्य् असारूप्यव्यावृत्तितः सारूप्यं अनधिगतिव्यावृत्तितो धिगतिः संवेदने नंशे पि वस्तुतो व्यव- ह्रियत इति युक्तं, दरिद्रे प्य् अराज्यव्यावृत्त्या राज्यं अनिंद्रत्वव्यावृत्त्या इंद्रत्वम् इत्यादिव्यवहारानुषंगात् । यदि पुनस् तत्र राज्यादेर् अभावात् तद्व्यावृत्तिर् असिद्धा तदा संवेदनस्य सारूप्यादिशून्यत्वात् कथम् असारूप्यादि- व्यावृत्तिः ? यतस् तन्निबंधनं सारूप्यकल्पनं तस्यात्र स्यात् । ततो न साकारो बोधः प्रमाणम् ॥ प्रतिकर्मव्यवस्थानस्यान्यथानुपपत्तितः । साकारस्य च बोधस्य प्रमाणत्वापवर्णनम् ॥ ३३ ॥ ३०क्षणक्षयादिरूपस्य व्यवस्थापकता न किम् । तेन तस्य स्वरूपत्वाद् विशेषांतरहानितः ॥ ३४ ॥ यथैव हि नीलवेदनं नीलस्याकारं बिभर्ति तथा क्षणक्षयादेर् अपि तदभिन्नत्वाद् विशेषांतरस्य चाभावात् । ततो नीलाकारत्वान् नीलवेदनस्य नीलव्यवस्थापकत्वे क्षणक्षयादिव्यवस्थापकतापत्तिर् अन्यथा तदाकारेण व्य- भिचारात् न तदाकारत्वात् तद्व्यवस्थापकत्वं साध्यते । किं तर्हि तद्व्यवस्थापकत्वात् तदाकारत्वम् इति चेन् न, स्वरूपव्यवस्थापकत्वेनानेकांतात् ॥ १२७प्रमाणं योग्यतामात्रात् स्वरूपम् अधिगच्छति । यथा तथार्थम् इत्य् अस्तु प्रतीत्यनतिलंघनात् ॥ ३५ ॥ स्वरूपेपि च सारूप्यान् नाधिगत्युपवर्णनम् । युक्तं तस्य द्विनिष्ठत्वात् कल्पितस्याप्य् असंभवात् ॥ ३६ ॥ कल्पने वानवस्थानात् कुतः संवित्तिसंभवः । स्वार्थेन घटयत्येनां प्रमाणे स्वावृतिक्षयात् ॥ ३७ ॥ नायं दोषस् ततो नैव सारूप्यस्य प्रमाणता । नाभिन्नो धिगमस् तस्माद् एकांतेनेति निश्चयः ॥ ३८ ॥ ०५स्वरूपे प्रतिनियमव्यवस्थापकत्वं संवेदनस्य सारूप्यापाये पि ब्रुवाणः कथमर्थे सारूप्यं ततः साधयेत् । निराकारस्य बोधस्य केनचिद् अर्थेन प्रत्यासत्तिविकर्षाभावात् सर्वैकवेदनापत्तिर् इत्य् अयुक्तं, स्वरूपसंवेदनस्यापि तथा प्रसंगात् । ननु च संवेदनम् असंवेदनाद् भिन्नं स्वकारणात् तदुत्पन्नं स्वरूपप्रकाशकं युक्तम् एव अन्यथा तस्यासंवे- दनत्वप्रसक्तेर् इति चेत्, तर्ह्य् अर्थसंवेदनम् अप्य् अनर्थसंवेदनाद् भिन्नं स्वहेतोर् उपजातम् अर्थप्रकाशकम् अस्तु तस्यान्यथान- र्थसंवेदनत्वापत्तिर् इति समानं । सर्वस्यार्थस्य प्रकाशकं कस्मान् नेति चेत्, स्वसंवेदनम् अपि पररूपस्य कस्मान् न १०प्रकाशकं ? स्वरूपप्रकाशने योग्यतासद्भावात् । पररूपप्रकाशने तु तदभावाद् इति चेत्, प्रतिनियतार्थप्र- काशने सर्वार्थप्रकाशनाभावात् समः परिहारः । प्रतीत्यनतिलंघनस्याप्य् अविशेषात् संवृत्त्या सारूप्ये पि सं- वेदनस्य सारूप्याद् अधिगतिर् इत्य् अयुक्तं, तस्य द्विष्ठत्वाद् एकत्रासंभवात् । ग्राह्यस्य स्वरूपस्य ग्राहकात् स्वरूपा- द् भेदकल्पनया तस्य तेन सारूप्यकल्पनाद् अदोष इति चेत् । तद् अपि ग्राह्यं ग्राहकं च स्वरूपं । यदि स्वसं- विदितं तदान्यग्राह्यग्राहकस्वरूपकल्पने प्रत्येकम् अनवस्था । तदस्वसंविदितं चेत् कथं संवेदनस्वरूपम् इति १५यत् किंचिद् एतत् । न चायं दोषः समानः संवित्तिं स्वार्थेन घटयति सति प्रमाणे स्वावरणक्षयात् क्षयो- पशमाद् वा तथास्वभावत्वात् प्रमाणस्य । तन् न सारूप्यम् अस्य प्रमाणम् अधिगतिः फलम् एकांततो नर्थांतरं तत इति निश्चितम् ॥ भिन्न एवेति चायुक्तं स्वयम् अज्ञानताप्तितः । प्रमाणस्य घटस्यैव परत्वात् स्वार्थनिश्चयात् ॥ ३९ ॥ यत्स्वार्थाधिगमाद् अत्यंतं भिन्नं तदज्ञानम् एव यथा घटादि । तथा च कस्यचित् प्रमाणं न वाज्ञानस्य २०प्रमाणता युक्ता ॥ चक्षुरादि प्रमाणं चेद् अचेतनम् अपीष्यते । न साधकतमत्वस्याभावात् तस्याचितः सदा ॥ ४० ॥ चितस् तु भावने त्रादेः प्रमाणत्वं न वार्यते । तत्साधकतमत्वस्य कथंचिद् उपपत्तितः ॥ ४१ ॥ साधकतमत्वं प्रमाणत्वेन व्याप्तं तदर्थपरिच्छित्तौ चक्षुरादेर् उपलभ्यमानं प्रमाणत्वं साधयतीति यदी- ष्यते तदा तद्द्रव्यचक्षुरादि भावचक्षुरादि वा ? न तावद्द्रव्यने त्रादि तस्य साधकतमत्वासिद्धेः । न हि त- २५त्साधकतमं स्वार्थपरिच्छित्ताव् अचेतनत्वाद् विषयवत् । यत् तु साधकतमं तच्चेतनं दृष्टं यथा विशेषणज्ञानं विशे- ष्य परिच्छित्तौ । न च चेतनं पौद्गलिकं द्रव्यनयनादीति न साधकतमं, यतः प्रमाणं सिद्ध्येत् । छिदौ परश्वादिना साधकतमेन व्यभिचार इति चेन् न, स्वार्थपरिच्छित्तौ साधकतमत्वाभावस्य साध्यत्वात् । न हि सर्वत्र साधकतमत्वं प्रमाणत्वेन व्याप्तं परश्वादेर् अपि प्रमाणत्वप्रसंगात् । भावने त्रादिचेतनं प्रमाणम् इति तु नानिष्टं तस्य कथंचित् साधकतमत्वोपपत्तेः, आत्मोपयोगस्य स्वार्थप्रमितौ साधकतमत्वात् तस्य भावेंद्रि- ३०यत्वोपगमात् ॥ हानादिवेदनं भिन्नं फलम् इष्टं प्रमाणतः । तदभिन्नं पुनः स्वार्थाज्ञानव्यावर्तनं समम् ॥ ४२ ॥ स्याद्वादाश्रयणे युक्तम् एतद् अप्य् अन्यथा न तु । हानादिवेदनस्यापि प्रमाणादिभिदेक्षणात् ॥ ४३ ॥ हानोपादानानपेक्ष्यं ज्ञानं व्यवहितं फलं प्रमाणस्याज्ञानव्यावृत्तिर् अव्यवहितम् इत्य् अपि स्याद्वादाश्रयणे युक्तं- म् अन्यथा तदयोगात्, हानादिज्ञानस्यापि प्रमाणात् कथंचिद् अव्यवधानोपलब्धेः सर्वथा व्यवहितत्वासिद्धेः । ३५तथा हि-१२८येनैवार्थो मया ज्ञातस् तेनैव त्यज्यते धुना । गृह्ये तो पेक्षते चेति तदैक्यं केन नेष्यते ॥ ४४ ॥ भेदैकांते पुनर् न स्यात् प्रमाणफलता गतिः । संतानांतरवत्स्वेष्टे प्य् एकत्रात्मनि संविदोः ॥ ४५ ॥ न ह्य् एकेन प्रमिते र्थे परस्य हानादिवेदनं तत्प्रमाणफलं युक्तम् अतिप्रसंगात् । यस्य यत्र प्रमाणं ज्ञानं तस्यैव तत्र फलज्ञानम् इत्य् उपगमे सिद्धं प्रमाणफलयोर् एकप्रमात्रात्मकयोर् एकत्वं । न चैवं तयोर् भेदप्रतिभासो ०५विरुध्यते विशेषापेक्षया तस्य व्यवस्थानात् ॥ पर्यायार्थार्पणाद् भेदो द्रव्यार्थाद् अभिदास् तु नः । प्रमाणफलयोः साक्षाद् असाक्षाद् अपि तत्त्वतः ॥ ४६ ॥ साक्षात् प्रमाणफलयोर् अभेद एवेत्य् अयुक्तं पर्यायशक्तिभेदम् अंतरेण करणसाधनस्य भावसाधनस्य च फलस्या- नुपपत्तेः । सर्वथैक्ये तयोर् एकसाधनत्वापत्तेः करणाद्यनेककारकस्यैकत्रापि कल्पनामात्राद् उपपत्तिर् इति चेन् न, तत्त्वतः संवेदनस्याकारकत्वानुषक्तेः । न चाकारकं वस्तु कूटस्थवत् तयोर् असाक्षाद् भेद एवेत्य् अप्य् असंगतं, त- १०देकोपादानत्वाभावप्रसंगात् । न च तयोर् भिन्नोपादानता युक्ता संतानांतरवद् अनुसंधानविरोधात् । यदा पुनर् अव्यवहितं व्यवहितं च फलं प्रमाणाद् द्रव्यार्थाद् अभिन्नं पर्यायार्थाद् भिन्नम् इष्यते तदा न कश्चिद् विरो- धस् तथाप्रतीतेः । तत्प्रमाणान् नयाच् च स्यात् तत्त्वस्याधिगमो परः । स स्वार्थश् च परार्थश् च ज्ञानशब्दात्मकात् ततः ॥ ४७ ॥ ज्ञानं मत्यादिभेदेन वक्ष्यमाणं प्रपंचतः । शब्दस् तु सप्तधा वृत्तो ज्ञेयो विधिनिषेधगः ॥ ४८ ॥ १५मत्यादिज्ञानं वक्ष्यमाणं तदात्मकं प्रमाणं स्वार्थं शब्दात्मकं परार्थं, श्रुतविषयैकदेशज्ञानं नयो वक्ष्य- माणः स स्वार्थः शब्दात्मकः परार्थः कार्त्स्न्यतो देशतश् च तत्त्वार्थाधिगमः फलात्मा स च प्रमाणान् नयाच् च कथंचिद् भिन्न इति सूक्तं प्रमाणनयपूर्वकः । शब्दो विधिप्रधान एवेत्य् अयुक्तं, प्रतिषेधस्य शब्दाद् अप्रतिपत्ति- प्रसंगात् । तस्य गुणभावेनैव ततः प्रतिपत्तिर् इत्य् अप्य् असारं, सर्वत्र सर्वदा सर्वथा प्रधानभावेनाप्रतिपन्नस्य गुणभावानुपपत्तेः । स्वरूपेण मुख्यतः प्रतिपन्नस्य क्वचिद् विशेषणत्वादिदर्शनात् प्रतिषेधप्रधान एव शब्द २०इत्य् अप्य् अनेनापास्तं । क्रमाद् उभयप्रधान एव शब्द इत्य् अपि न साधीयः, तस्यैकैकप्रधानत्वप्रतीतेर् अप्य् अबाधित- त्वात् । सकृद्विधिनिषेधात्मनो र्थस्यावाचक एवेति च मिथ्या, तस्यावाच्यशब्देनाप्य् अवाच्यत्वप्रसक्तेः । विध्यात्मनो र्थस्य वाचक एवोभयात्मनो युगपदवाचक एवेत्य् एकांतो पि न युक्तः, प्रतिषेधात्मनः उभया- त्मनश् च सहार्थस्य वाचकत्वावाचकत्वाभ्यां शब्दस्य प्रतीतेः । इत्थम् एवेत्य् अप्य् असंगतम् अन्यथापि संप्रत्ययात् । क्रमाक्रमाभ्याम् उभयात्मनो र्थस्य वाचकश् चावाचकश् च नान्यथेत्य् अपि प्रतीतिविरुद्धं, विधिमात्रादिप्रधानतयापि २५तस्य प्रसिद्धेर् इति सप्तधा प्रवृत्तो र्थे शब्दः प्रतिपत्तव्यो विधिप्रतिषेधविकल्पात् ॥ तत्र प्रश्नवशात् कश्चिद् विधौ शब्दः प्रवर्तते । स्याद् अस्त्य् एवाखिलं यद्वत्स्वरूपादिचतुष्टयात् ॥ ४९ ॥ स्यान् नास्त्येव विपर्यासाद् इति कश्चिन् निषेधने । स्याद् द्वैतम् एव तद्द्वैताद् इत्य् अस्तित्वनिषेधयोः ॥ ५० ॥ क्रमेण यौगपद्याद् वा स्याद् अवक्तव्यम् एव तत् । स्याद् अस्त्य् अवाच्यम् एवेति यथोचितनयार्पणात् ॥ ५१ ॥ स्यान् नास्त्य् अवाच्यम् एवेति तत एव निगद्यते । स्याद् द्वयावाच्यम् एवेति सप्तभंग्यविरोधतः ॥ ५२ ॥ ३०न ह्य् एकस्मिन् वस्तुनि प्रश्नवशाद् विधिनिषेधयोर् व्यस्तयोः समस्तयोश् च कल्पनयोः सप्तधा वचनमार्गो विरुध्यते, तत्र तथाविधयोस् तयोः प्रतीतिसिद्धत्वाद् एकांतमंतरेण वस्तुत्वानुपपत्तेर् असंभवात् । स्वलक्षणे तयोर् अप्रतीतेर् विकल्पाकारतया संवेदनान् न प्रतीतिसिद्धम् इति चेत्, किं पुनर् व्यस्तसमस्ताभ्यां विधिप्रति- षेधाभ्यां शून्यं स्वलक्षणम् उपलक्ष्यते कदाचित् ? संहृतसकलविकल्पावस्थायाम् उपलक्ष्यत एव तदनंतरं व्युच्छित्तचित्तदशायाम् इदम् इत्थम् अस्त्य् अन्यथा नास्तीत्यादिविधिप्रतिषेधधर्मविशेषप्रतीतेः पूर्वं तथाविघ- १२९वासनोपजनितविकल्पबुद्धौ प्रवृत्तेः । केवलं तान् धर्मविशेषांस् तत्र प्रतिभासमानान् अपि कुतश्चिद् विभ्रमहेतोः स्वलक्षणे प्य् आरोपयंस् तद् अपि तद्धर्मात्मकं व्यवहारी मन्यते । वस्तुतस् तद्धर्माणाम् असंभवात् । संभवे वा प्रत्यक्षे प्रतिभासप्रसंगाद् एकत्रापि नानाबुद्धीनां निवारयितुम् अशक्तेर् इति केचित् । ते पि पर्यनुयोज्याः । कुतः ? सकलधर्मविकलं स्वलक्षणम् अभिमतदशायां प्रतिभासमानं विनिश्चितम् इति । प्रत्यक्षत एवेति चेन् न, तस्या- ०५निश्चायकत्वात् । निश्चयजनकत्वान् निश्चायकम् एव तद् इति चेत्, तर्ह्य् अस्तित्वादिधर्मनिश्चयजननात् तन्निश्चयो पि प्रत्यक्षो स्तु तस्य तन्निश्चायकत्वोपपत्तेः अन्यथा स्वलक्षणनिश्चायकत्वस्य विरोधात् । यदि पुनर् अस्तित्वादि- धर्मवासनावशात् तद्धर्मनिश्चयस्योत्पत्तेर् न प्रत्यक्षं तन्निश्चयस्य जनकम् इति मतं तदा स्वलक्षणं शुद्धं प्रतिभात- म् इति निश्चयस्यापि स्वलक्षणवासनाबलाद् उदयान् न तत् तस्य जनकं स्यात् । स्वलक्षणे नुभवनाभावे निश्चयायोगो न पुनर् अस्तित्वादिधर्मेष्व् इति स्वरुचिप्रकाशमात्रं श्रुतिमात्रात् तद्धर्मनिश्चयस्योत्पत्तौ स्वलक्षणनिर्णयस्यापि तत १०एवोत्पत्तिर् अस्तु । तथा च न वस्तुतः स्वलक्षणस्य सिद्धिस् तद्धर्मवत् स्वलक्षणस्य तन्निश्चयजननासमर्थाद् अपि प्रत्यक्षात् सिद्धौ तद्धर्माणाम् अपि तथाविधाद् एवाध्यक्षात् सिद्धिः स्यात् । प्रत्यक्षे स्वलक्षणम् एव प्रतिभाति न तु कियंतो धर्मा इत्य् अयुक्तं, सत्त्वादिधर्माक्रांतस्यैव वस्तुनः प्रतिभासनात् । प्रत्यक्षाद् उत्तरकालम् अनिश्चिताः कथं प्रतिभासंते नाम तद्धर्मा इति चेत्, स्वलक्षणं कथं ? स्वलक्षणत्वेन सामान्येन रूपेण निश्चितम् एव तत् प्रत्यक्षपृष्टभाविना निश्चयेनेति चेत्, तद्धर्माः कथं सामान्येनानिश्चिताः समानाकारस्यावस्तुत्वात् । तेन १५निश्चिता न ते वास्तवाः स्युर् इति चेत् स्वलक्षणं कथं तेन निश्चीयमानं वस्तु सत् । तथा तदवस्त्व् एवेति चेत् यथा न निश्चीयते तथा वस्तु तद् इत्य् आयातं । तच् चानुपपन्नं । पुरुषाद्यद्वैतवत् स्वलक्षणम् एव वस्तु सत् स्वार्थ- क्रियानिमित्तत्वान् नात्माद्यद्वैतम् इत्य् अपि न सत्यं, सत्त्वादिधर्माणाम् अभावे तस्य तन्निमित्तत्वासिद्धेः स्वरश्रृं- गादिवत् सर्वत्र सर्वथैकांते प्य् अक्रियानिमित्तत्वस्य निराकृतत्वाच् च । बहिरंतर् वानेकांतात्मन्य् एव तस्य समर्थ- नात् क्षणिकस्वलक्षणस्य तन्निमित्तत्वम् अंगीकृत्याशक्यनिश्चयस्यापि धर्माणां तत्प्रतिक्षेपे तान्य् अप्य् अंगीकृत्य २०स्वलक्षणे तत्प्रतिक्षेपस्य कर्तुं सुशकत्वात् । तथा हि–सत्त्वादयो धर्मा एवार्थक्रियाकारिणः संहृतसकल- विकल्पावस्थायाम् उपलक्ष्यंते न स्वलक्षणं तस्य स्ववासनाप्रबोधाद् विकल्पबुद्धौ प्रतिभासनात् । केवलं तत्राव- भासमानम् अपि तद्धर्मे ध्यारोपयन् कुतश्चिद् विभ्रमाद् अर्थक्रियानिमित्तम् इव जनो नुमन्यते परमार्थतस् तस्यासंभ- वात् । संभवे वाध्यक्षे ऽवभासानुषंगात् चित्रसंविदां सकृद् अपनेतुम् अशक्तेः । स्वलक्षणस्य वस्तुतो सत्त्वे कस्यायत्ताः सत्त्वादयो धर्मा इति चेत् तेषां परमार्थतो सत्त्वे कस्य स्वलक्षणम् आश्रय इति समः पर्य- २५नुयोगः । स्वरूपस्यैवेति चेत् तर्हि धर्माः स्वरूपायत्ता एव संतु स्वलक्षणम् अनिर्देश्यं स्वस्य परस्य वाश्र- यत्वेनान्यथा वा निर्देष्टुम् अशक्यत्वाद् इति चेत् तत एव धर्मास् तथा भवंतु विरोधाभावात् । स्याद्वादिनां शुद्धद्रव्यस्येवार्थपर्यायाणाम् अनिर्दिश्यत्वोपगमात् । यथा च व्यंजनपर्यायाणां सदृशपरिणामलक्षणानां निर्दे- श्यत्वं तैर् इष्टं तथा द्रव्यस्याप्य् अशुद्धस्येति नैकांततः किंचिद् अनिर्देश्यं निर्देश्यं वा कुतः । समानेतर- परिणामा धर्मा इति चेत् स्वलक्षणानि कुतः ? तथा स्वकारणाद् उत्पत्तेर् इति चेत् तुल्यम् इतरत्र । स्वलक्ष- ३०णान्य् एककार्यकरणाकरणाभ्यां समानेतररूपाणीत्य् अयुक्तं, केषांचिद् एककार्यकारिणाम् अपि विसदृशत्वेक्षणात् कथम् अन्यथेंद्रियविषयमनस्काराणां गडूच्यादीनां च ज्ञानादेर् ज्वरोपशमनादेश् चैककार्यस्य करणं भेदे स्वभा- वत एवोदाहरणार्हं । चित्रकाष्ठकर्माद्यनेककार्यकारिणाम् अपि मनुष्याणां समानत्वदर्शनात् समान इति प्रतीतेर् अन्यथानुपपत्तेः । समानासमानकार्यकरणाद् भावानां तथाभाव इति चेत् कुतस् तत्कार्याणां तथा भावः ? समानेतरस्वकार्यकरणाद् इति चेत्, स एव पर्यनुयोगो नवस्था च । तथोत्पत्तिर् इति चेत् सर्व- ३५भावानां तत एव तथाभावो स्तु । समानेतरकारणत्वात् तेषां तथाभाव इत्य् अप्य् अनेनापास्तं, समानेतरपरि- १३०णामयोगाद् अर्थास् तथेत्य् अप्य् असारं, तत्परिणामानाम् अपरथापरिणामयोगात् तथाभावे नवस्थितेः । स्वतस्तु तथात्वे र्थानाम् अपि व्यर्थस् तथापरिणामयोगः, समानेतराकारौ विकल्पनिर्भासिनाव् एव स्वलक्षणेष्व् अध्यारोप्येते न तु वास्तवाव् इत्य् अप्य् अयुक्तं तयोस् तत्र स्पष्टम् अवभासनात् तद्विकल्पानां तेषां जातुचिदप्रतिपत्तेर् इति । तथा परिणतानाम् एव स्वलक्षणानां तथात्वसिद्धिर् अप्रतिबंधा तद्वद्धर्माणाम् अस्तित्वादीनाम् अपीति परमार्थत एव समा- ०५नाकाराः पर्यायाः शब्दौर् निर्देश्याः पर्यायिवत् । सूक्ष्मास् त्व् अर्थपर्यायाः केचिद् अत्यंतासमानाकारा न तैर् नि- र्देश्याः इति निरवद्यं दर्शनं न पुनर् विकल्पप्रतिभासिनोर् विकल्पात्मन एव समानाकाराः शब्दैर् अभिधेयाः । बाह्यार्थः सर्वथानभिधेय इत्य् एकांतः प्रतीतिविरोधात् । प्रतिपादयित्रा य एवोद्धृत्य कुतश्चिज् जात्यंतराद् अर्था- त् स्वयम् अधिगत्य धर्मी धर्मो वा शब्देन निर्दिष्टः स एव मया प्रतिन्न इति व्यवहारस्याविसंवादिनः सुप्रसिद्धत्वाच् च । तद्भ्रांतत्वव्यवस्थापनोपायापायात् । नन्व् एकत्र वस्तुन्य् अनंतानां धर्माणाम् अभिलापयोग्याना- १०म् उपगमाद् अनंता एव वचनमार्गाः स्याद्वादिनां भवेयुः न पुनः सप्तैव वाच्येयत्तात्वात् वाचकेयत्तायाः । ततो विरुद्धैव सप्तभंगीति चेत् न, विधीयमाननिषिध्यमानधर्मविकल्पापेक्षया तदविरोधात् "प्रतिपर्यायं सप्तभंगी वस्तुनि" इति वचनात् तथानंताः सप्तभंग्यो भवेयुर् इत्य् अपि नानिष्टं, पूर्वाचार्यैर् अस्तित्वनास्तित्ववि- कल्पात् सप्तभंगीम् उदाहृत्य "एकानेकविकल्पादाव् उत्तरत्रापि योजयेत् । प्रक्रियां भंगिनीम् एनां नयैर् नयविशारद" इत्य् अतिदेशवचनात् तदनंतत्वस्याप्रतिषेधात् । ननु च प्रतिपर्यायम् एक एव भगः स्याद्वचनस्य न तु सप्त- १५भंगी तस्य सप्तधा वक्तुम् अशक्तेः । पर्यायशब्दैस् तु तस्याभिधाने कथं तन्नियमः सहस्रभंग्या अपि तथा निषेद्धुम् अशक्तेर् इति चेत् नैतत्सारं, प्रश्नवशाद् इति वचनात् । तस्य सप्तधा प्रवृत्तौ तत्प्रतिवचनस्य सप्तविध- त्वोपपत्तेः प्रश्नस्य तु सप्तधा प्रवृत्तिः वस्तुन्य् एकस्य पर्यायस्याभिधाने पर्यायांतराणाम् आक्षे पसिद्धेः । कुतस् तदाक्षेप इति चेत् तस्य तन्नांतरीयकत्वात् । यथैव हि क्वचिद् अस्तित्वस्य जिज्ञासायां प्रश्नः प्रवर्तते तथा तन्नांतरीयके नास्तित्वे पि क्रमार्पितोभयरूपत्वादौ चेति जिज्ञासायाः सप्तविधत्वात् प्रश्नसप्तविधत्वं ततो वचनसप्तवि- २०धत्वं । क्वचिद् अस्तित्वस्य नास्तित्वादिधर्मषट्कनांतरीयकत्वासिद्धेस् तज्जिज्ञासायाः सप्तविधत्वम् अयुक्तम् इति चेन् न, तस्य युक्तिसिद्धत्वात् । तथा हि–धर्मिण्येकत्रास्तित्वं प्रतिषेध्यधर्मैर् अविनाभावि धर्मत्वात् साधनास्तित्ववत् । न हि क्वचिद् अनित्यत्वादौ साध्ये सत्त्वादिसाधनस्यास्तित्वं विपक्षे नास्तित्वम् अंतरेणोपपन्नं तस्य साधनाभास- त्वप्रसंगात् इति सिद्धम् उदाहरणं । हेतुम् अनभ्युपगच्छतां तु स्वेष्टतत्त्वास्तित्वम् अनिष्टरूपनास्तित्वेनाविनाभावि सिद्धं, अन्यथा तदव्यवस्थितेर् इति तद् एव निदर्शनं । ननु च साध्याभावे साधनस्य नास्तित्वं नियतं २५साध्यसद्भावे स्तित्वम् एव तत्कथं तत्प्रतिषेध्यत्वानुपपत्तेः स्वरूपनास्तित्वं तु यत् तत्प्रतिषेध्यं तेनाविनाभावि- त्वेन स्वरूपास्तित्वस्य व्याघातस् तेनैव रूपेणास्ति नास्ति चेति प्रतीत्यभावात् । तथा स्वेष्टतत्त्वे स्तित्वम् एवा- निष्टतत्वे नास्तित्वम् इति न तत्प्रतिषेध्यं येन तस्य तदविनाभावित्वं सिद्ध्येत् । तेनैव तु रूपेण नास्तित्वं विप्रतिषिद्धम् इति कथं निदर्शनं नाम प्रकृतसाध्ये स्याद् इति चेन् न, हेतोस् त्रिरूपत्वादिविरोधात् । स्वेष्टतत्त्वं विधौ चावधारणवैयर्थ्यात् । पक्षसपक्षयोर् अस्तित्वम् अन्यत्साधनस्य विपक्षे नास्तित्वं ब्रुवाणः स्वेष्टतत्त्वस्य च ३०कथम् एकस्य विधिप्रतिषेधयोर् विप्रतिषेधान् निदर्शनाभावं विभावयेत् । क्वचिद् अस्तित्वसिद्धिसामर्थ्यात् तस्यान्यत्र नास्तित्वस्य सिद्धेर् न रूपांतरत्वम् इति चेत् व्याहतम् एतत् सिद्धौ सामर्थ्यसिद्धं च न रूपांतरं चेति कथम् अ- वधेयं कस्यचित् क्वचिन् नास्तित्वसामर्थ्याच् चास्तित्वस्य सिद्धेस् ततो रूपांतरत्वाभावप्रसंगात् । सो यं भावाभाव- योर् एकत्वम् आचक्षाणः सर्वथा न क्वचित् प्रवर्तेत नापि कुतश्चिन् निवर्तेत तन्निवृत्तिविषयस्य भावस्याभावपरिहा- रेणासंभवाद् अभावस्य च भावपरिहारेणेति । वस्तुतो स्तित्वनास्तित्वयोः क्वचिद् रूपांतरत्वम् एष्टव्यं । तथा चास्तित्वं ३५नास्तित्वेन प्रतिषेध्येनाविनाभावे धर्मरूपं च यत्र हेतौ स्वेष्टतत्त्वे वा सिद्धं तद् एव निदर्शनम् इति न तदभा- १३१वाशंका । प्रतिषेध्यं पुन र्यथास्तित्वस्य नास्तित्वं तथा प्रधानभावतः क्रमार्पितोभयात्मकत्वादिधर्मपंचक- म् अपि तस्य तद्वत्प्रधानभावार्पितास्तित्वाद् अन्यत्वोपपत्तेः । एतेन नास्तित्वं क्रमार्पितं द्वैतं सहार्पितं चावक्त- व्योत्तरशेषभंगत्रयं वस्तुतो न्येन धर्मषट्केन प्रतिषेध्येनाविनाभावि साधितं प्रतिपत्तव्यं । क्रमार्पितोभयादीनां विरुद्धत्वेन संभवान् न तदविनाभावित्वं शक्यसाधनं धर्मिणः साधनस्य वासिद्धेर् इति चेत् न, स्वरूपादि- ०५चतुष्टयेन कस्यचिद् अस्तित्वस्य पररूपादिचतुष्टयेन च नास्तित्वस्य सिद्धौ क्रमतस् तद्द्वयाद् अस्तित्वनास्तित्वद्वयस्य सहावक्तव्यस्य सहार्पितस्वपररूपादिचतुष्टयाभ्यां स्वरूपचतुष्टयाच् चास्त्य् अवक्तव्यत्वस्य ताभ्यां पररूपादिचतु- ष्टयाच् च नास्त्य् अवक्तव्यत्वस्य क्रमाक्रमार्पिताभ्यां ताभ्याम् उभयावक्तव्यत्वस्य च प्रसिद्धेर् विरोधाभावाच् च धर्मिणः साधनस्य च प्रसिद्धेः । न हि स्वरूपे स्ति वस्तु न पररूपे स्तीति विरुध्यते, स्वपररूपादानापोहनव्यवस्थापा- द्यत्वाद् वस्तुत्वस्य, स्वरूपोपादानवत् पररूपोपादाने सर्वथा स्वपरविभागाभावप्रसंगात् । स चायुक्तः, पुरुषाद्वैता- १०देर् अपि पररूपाद् अपोढस्य तथाभावोपपत्तेर् अन्यथा द्वैतरूपतयापि तद्भावसिद्धेर् एकानेकात्मवस्तुनो निषेद्धुम् अशक्तेः पररूपापोहनवत्स्वरूपापोहने तु निरूपाख्यत्वस्य प्रसंगात् । तच् चानुपपन्नं । ग्राह्याग्राहकभावादिशून्यस्यापि संविन्मात्रत्वस्य स्वरूपोपादानाद् एव तथा व्यवस्थापनाद् अन्यथा प्रतिषेधात् । तथा सर्वं वस्तु स्वद्रव्ये स्ति न पर- द्रव्ये तस्य स्वपरद्रव्यस्वीकारतिरस्कारव्यवस्थितिसाध्यत्वात् । स्वद्रव्यवत् परद्रव्यस्य स्वीकारे द्रव्याद्वैतप्रसक्तेः स्वपरद्रव्यविभागाभावात् । तच् च विरुद्धं । जीवपुद्गलादिद्रव्याणां भिन्नलक्षणानां प्रसिद्धेः । कथम् एकं १५द्रव्यम् अनंतपर्यायम् अविरुद्धम् उक्तम् इति चेत्, जीवादीनाम् अनंतद्रव्याणाम् अनिराकरणाद् इति ब्रूमः । सन्मात्रं हि शुद्धं द्रव्यं तेषाम् अनंतभेदानां व्यापकम् एकं तदभावे कथम् आत्मानं लभते । कथम् इदानीं तद् एव स्वद्रव्ये स्ति परद्रव्ये नास्तीति सिद्ध्येत् । न हि तस्य स्वद्रव्यम् अस्ति पर्यायत्वप्रसंगाद् यतस् तत्रास्तित्वं । नापि द्रव्यांतरं यत्र नास्ति- त्वम् इति चेन् न कथंचित्, न हि सन्मात्रं स्वद्रव्ये स्ति परद्रव्ये नास्तीति निगद्यते । किं तर्हि, वस्तु । न च तत्संग्रहनयपरिच्छेद्यं वस्तु वस्त्वेकदेशत्वात् पर्यायवत् । ततो यथा जीववस्तु पुद्गलादिवस्तु वा स्वद्रव्ये २०जीवत्वे न्वयिनि पुद्गलादित्वे वा पर्याये च स्वभावे ज्ञानादौ रूपादौ वास्ति न परद्रव्ये परस्वरूपे वा तथा परमं वस्तु सत्त्वमात्रे स्वद्रव्ये स्वपर्याये च जीवादिभेदप्रभेदे स्ति न परिकल्पिते सर्वथैकांते कथंचि- द् इति निरवद्यं तथा स्वक्षेत्रे स्ति परक्षेत्रे नास्तीत्य् अपि न विरुध्यते स्वपरक्षेत्रप्राप्तिपरिहाराभ्यां वस्तुनो वस्तुत्वसिद्धेर् अन्यथा क्षेत्रसंकरप्रसंगात् । सर्वस्याक्षे त्रत्वापत्तेश् च । न चैतत्साधीयः प्रतीतिविरोधात् । तत्र परमस्य वस्तुनः स्वात्मैव क्षेत्रं तस्य सर्वद्रव्यपर्यायव्यापित्वात् । तद्व्यतिरिक्तस्य क्षेत्रस्याभावात् तदपरस्य २५वस्तुनो गगनस्यानेन स्वात्मैव क्षेत्रम् इत्य् उक्तं तस्यानंत्यात् क्षेत्रांतराघटनात् । जीवपुद्गलधर्माधर्मकालवस्तूनां तु निश्चयनयात् स्वात्मा व्यवहारनयाद् आकाशं क्षेत्रं ततो प्य् अपरस्य वस्तुनो जीवादिभेदरूपस्य यथायोगं पृथिव्यादि क्षेत्रं प्रत्येयं । न चैवं स्वरूपात् स्वद्रव्याद् वा क्षेत्रस्यान्यता न स्यात् तद्व्यपदेशहेतोः परिणामविशेषस्य ततो न्यत्वेन प्रतीतेर् अविरोधात् । तथा स्वकाले स्ति परकाले नास्तीत्य् अपि न विरुद्धं स्वपरकालग्रहणपरि- त्यागाभ्यां वस्तुनस् तत्त्वप्रसिद्धेर् अन्यथा कालसांकर्यप्रसंगात् । सर्वदा सर्वस्याभावप्रसंगाच् च । तत्र परमस्य ३०वस्तुनो नाद्यनंतः कालोपरस्य च जीवादिवस्तुनः सर्वदा विच्छेदाभावात् तत्र तद् अस्ति न परकाले न्यथा कल्पिते क्षणमात्रादौ जीवविशेषरूपं तु मानुषादिवस्तु स्वायुः प्रमाणस्वकाले स्ति न परायुःप्रमाणे पुद्गल- विशेषरूपं च पृथिव्यादि तथा परिणामस्थितिनिमित्ते स्वकाले स्ति न तद्विपरीते तदा तस्यान्यवस्तुविशेष- त्वेनाभावात् । नन्व् एवं युगपद् एकत्र वस्तुनि सत्त्वासत्त्वद्वयस्य प्रसिद्धेस् तद् एव प्रतिषेध्येनाविनाभावि साध्यं न तु केवलम् अस्तित्वं नास्तित्वादि वा तस्य तथाभूतस्यासंभवाद् इति चेन् न, नयोपनीतस्य केवलास्तित्वादेर् अपि ३५भावात् सिद्धे वस्तुन्य् एकत्रास्तित्वादौ नानाधर्मे वादिप्रतिवादिनोः प्रसिद्धो धर्मस् तदप्रसिद्धेन धर्मेणाविना- १३२भावी साध्यत इति युक्तिसिद्धम् अस्तित्वादिधर्मसप्तकं कुतश्चित् प्रतिपत्तुर् विप्रतिपत्तिसप्तंक जनयेत् । जिज्ञा- सायाः सप्तविधत्वं तच् च प्रश्नसप्तविधत्वं तद् अपि वचन सप्तविधत्वम् इति सूक्ता प्रश्नवशाद् एकत्र सप्तभंगी, भंगांतरनिमित्तस्य प्रश्नांतरस्यासंभवात् । तदभावश् च जिज्ञासांतरासंभवात् तदसंभवो पि विप्रतिपत्त्यंतरा- योगात् तदयोगो पि विधिप्रतिषेधविकल्पनया धर्मांतरस्य वस्तुन्य् अविरुद्धस्यानुपपत्तेः, तदनुपपत्ताव् अपि ०५प्रश्नांतरस्याप्रवर्तमानस्यासंबंधप्रलापमात्रतया प्रतिवचनानर्हत्वात् । तद् धि प्रश्नांतरं व्यस्तास्तित्वनास्तित्व- विषयं समस्ततद्विषयं वा ? प्रथमपक्षे प्रधानभावेन प्रथमद्वितीयप्रश्नाव् एव गुणभावेन तु सत्त्वस्य द्वितीय- प्रश्नः स्याद् असत्त्वस्य प्रथमः । समस्तास्तित्वनास्तित्वविषये तु प्रश्नांतरं क्रमतस् तृतीयः सह चतुर्थः प्रथमचतुर्थसमुदायविषयः पंचमः द्वितीयचतुर्थसमुदायविषयः षष्ठस्तृतीयचतुर्थसमुदायविषयः सप्तम इति सप्तस्व् एवांतर्भवति । प्रथमतृतीययोः समुदाये तु प्रश्नः पुनर् उक्तः, प्रथमस्य तृतीयावयवत्वेन पृष्ट- १०त्वात् । तथा प्रथमस्य चतुर्थादिभिर् द्वितीयस्य तृतीयादिभिस् तृतीयस्य चतुर्थादिभिश् चतुर्थस्य पंचमादिभिः पंचमस्य षष्ठादिना षष्ठस्य सप्तमेन सहभावे प्रश्नः पुनर् उक्तः प्रत्येयस् ततो न त्रिचतुःपंचषट्सप्तयोगकल्प- नया प्रतिवचनांतरं संभवति । नापि तत्संयोगानवस्थानं यतः सप्तभंगीप्रसादेन सप्तशतभंग्य् अपि जायत इति चोद्यं भवेत् । नन्व् एवं तृतीयादीनाम् अपि प्रश्नानां पुनर् उक्तत्वप्रसक्तिर् इति चेन् न, तृतीये द्वयोः क्रमशः प्रधानभावेन पृष्टेः प्रथमे द्वितीये वा तथा तयोर् अपृष्टेः । सत्त्वस्यैवासत्त्वस्यैव च प्रधानतया पृष्टत्वात् । १५चतुर्थे तु द्वयो सह प्रधानत्वे पृष्टेर् न पुनर् उक्तता । पंचमे तु सत्त्वावक्तव्यतयोः प्रधानतया पृष्टेः पूर्वं तयोर् अपृष्टेर् अपुनर् उक्तया । षष्ठे पि नास्तित्वावक्तव्यतयोस् तथा पृष्टेर् एव । सप्तमे क्रमाक्रमार्पितयोः सत्त्वा- सत्त्वयोः प्रधानतया पृष्टेः कुतः पौनर् उक्त्यं । नन्व् एवं तृतीयस्य प्रथमेन संयोगे द्वयोर् अस्तित्वयोर् एकस्य नास्तित्वस्य प्राधान्याद् द्वितीयेन संयोगे द्वयोर् नास्तित्वयोर् एकस्यास्तित्वस्य क्रमशः पृष्ठेनापुनरुक्ततास्तु पूर्वं तथा पृष्टेर् अभावात् । तथा चतुर्थस्य पंचमेन संयोगे द्वयोर् अव्यक्तयोर् एकस्यास्तित्वस्य षष्ठेन संयोगे द्वयोर् अ- २०व्यक्तयोर् एकस्य नास्तित्वस्य सप्तमेन संयोगे द्वयोर् अव्यक्तयोर् एकस्यास्तित्वस्य नास्तित्वस्य च क्रमेण प्रधान- तया पृष्टेर् न पुनर् उक्तता । तथा पंचमस्य षष्ठेन संयोगे द्वयोर् अव्यक्तयोर् एकस्यास्तित्वस्य नास्तित्वस्य पृष्टेः पंचमस्य सप्तमेन संयोगे द्वयोर् अव्यक्तयोर् नास्तित्वयोश् चैकस्यास्तित्वस्य सप्तमस्य प्रथमेन संयोगे द्वयोर् अस्तित्व- योर् एकस्य नास्तित्वस्यावक्तव्यस्य च द्वितीयेन संयोगे द्वयोर् नास्तित्वयोर् एकस्यावक्तव्यस्य च तृतीयेन संयोगे द्वयोर् अस्तित्वयोर् नास्तित्वयोश् चैकस्यावक्तव्यस्य क्रमशः प्रधानभावेन पृष्टेर् न पुनर् उक्तत्वम् इति तत्प्रतिवचनानाम् अप्य् ए- २५कादशानाम् अपुनरुक्तत्वसिद्धेर् अष्टादशभंगास् तथा संयोगे च भंगांतराणि सिद्ध्येयुस् तथा तत्संयोगे पि ततो भंगां- तराणीति कथं शतभंगी निषिध्यते ? द्विभंगीप्रसंगाद् इति केचित्, तद् अयुक्तं । अस्तित्वस्य नास्तित्वस्य तद- वक्तव्यस्य चानेकस्यैकत्र वस्तुन्यभावात् नाना वस्तुषु सप्तभंग्याः स्वयम् अनिष्टेः । यत् पुनर् जीववस्तुनि जीवत्वे- नास्तित्वम् एवाजीवत्वेन च नास्तित्वं मुक्तत्वेनापरमम् उक्तत्वेन चेत्याद्यनंतस्वपरपर्यायापेक्षयानेकं तत् संभवति वस्तुनो ऽनंतपर्यायात्मकत्वाद् इति वचनं तद् अपि न सप्तभंगीविधातकृत, जीवत्वाजीवत्वापेक्षाभ्याम् इवास्ति- ३०नास्तित्वाभ्यां मुक्तत्वाम् उक्तत्वाद्यपेक्षाभ्याम् अपि पृथक् सप्तभंगीकल्पनात् विवक्षितवक्तव्यत्वावक्तव्यत्वाभ्या- म् अपि सप्तभंगी प्रकल्पमानान्यैवानेन प्रतिपादिता । प्रकृताभ्याम् एव धर्माभ्यां सहार्पिताभ्याम् अवक्तव्यत्वस्याने- कस्यासंभवाद् एकत्र तत्प्रकल्पनया भंगांतरानुपपत्तेः । यत् तु ताभ्याम् एवासहार्पिताभ्यां वक्तव्यत्वं तद् अपि न शेषभंगेभ्यो भिद्यते, तेषाम् एव वक्तव्यत्वात् । ततो नातिव्यापिनी सप्तभंगी नाप्य् अव्यापिन्य् असंभविनी वा यतः प्रेक्षावद्भिर् नाश्रीयते । ननु च सप्तसु वचनविकल्पेष्व् अन्यतमेनानंतधर्मात्मकस्य वस्तुनः प्रधानगुणभावेन १३३प्रतिपादनाच् छेषवचनविकल्पानाम् आनर्थक्याद् अनाश्रयणीयत्वम् एवेति चेत् न, तेष्व् अपरापरधर्मप्राधान्येन शेष- धर्मगुणभावेन च वस्तुनः प्रतिपत्तेः साफल्यात् । तत्रास्त्य् एव सर्वम् इत्यादिवाक्ये ऽवधारणं किमर्थम् इत्य् आह; — वाक्येवधारणं तावद् अनिष्टार्थनिवृत्तये । कर्तव्यम् अन्यथानुक्तसमत्वात् तस्य कुत्रचित् ॥ ५३ ॥ ०५ननु गौर् एवेत्यादिषु सत्य् अप्य् अवधारणे निष्टार्थनिवृत्तेर् अभावाद् असत्य् अपि चैवकारे भावान् नावधारणसाध्यान्य- निवृत्तिस् तदन्वयव्यतिरेकानुविधानाभावात् । न ह्य् एव कारो निष्टार्थनिवृत्तिं कुर्वन्न् एवकारांतरम् अपेक्षते अनवस्था- प्रसंगात् । तत्प्रयोगे प्रकरणादिभ्यो ऽनिष्टार्थनिवृत्तिर् अयुक्ता सर्वशब्दप्रयोगे तत एव तत्प्रसक्तेस् ततो न तदर्थम् अवधारणं कर्तव्यम् इत्य् एके, ते पि न शब्दाम्नायं विंदंति । तत्र हि ये शब्दाः स्वार्थमात्रेन वधारिते संकेतितास्ते तदवधारणविवक्षायाम् एवकारम् अपेक्षंते तत्समुच्चयादिविवक्षायां तु चकारादिशब्दं । न चैवम् एव- १०कारादीनाम् अवधारणाद्यर्थं ब्रुवाणानां तदन्यनिवृत्ताव् एवकारांतराद्यपेक्षा संभवति यतो नवस्था तेषां स्वयं द्योत- कत्वात् द्योतकांतरानपेक्षत्वात् प्रदीपादिवत् । नन्व् एवम् एवेत्यादिशब्दप्रयोगे द्योतकस्याप्य् एवंशब्दस्यान्यनिवृत्तौ द्योतकांतरस्यैवकारादेर् अपेक्षणीयस्य भावात् सर्वो द्योतको द्योत्ये र्थे द्योतकांतरापेक्षः स्यात् तथा चानवस्था- नान् न क्वचिद् अवधारणाद्यर्थप्रतिपत्तिर् इति चेत् न, एवशब्दादेः स्वार्थे वाचकत्वाद् अन्यनिवृत्तौ द्योतकांतरा- पेक्षोपपत्तेः । न हि द्योतका एव निपाताः क्वचिद् वाचकानाम् अपि तेषाम् इष्टत्वात् । द्योतकाश् च भवंति निपाता १५इत्य् अत्र चशब्दाद् वाचकाश् चेति व्याख्यानात् । न चैवं सर्वे शब्दा निपातवत्स्वार्थस्य द्योतकत्वेनाम्नाता येन तन्नियमे द्योतकं नापेक्षेरन् । ततो वाचकशब्दप्रयोगे तदनिष्टार्थनिवृत्त्यर्थः श्रेयान् एवकारप्रयोगः सर्व- शब्दानाम् अन्यव्यावृत्तिवाचकत्वात् । तत एव तत्प्रतिपत्तेस् तदर्थम् अवधारणम् अयुक्तम् इत्य् अन्ये, तेषां विधिरूपत- यार्थप्रतपत्तिः शब्दात् प्रसिद्धा विरुध्यते कथं चान्यव्यावृत्तिस्वरूपं विधिरूपतयान्यव्यावृत्तिशब्दः प्रति- पादयेन् न पुनः सर्वे शब्दाः स्वार्थम् इति बुध्यामहे । तस्यापि तदन्यथा वृत्तिप्रतिपादने नवस्थानं स्वार्थविधि- २०प्रतिपादिता सिद्धिर् वेत्य् उक्तप्रायं । विधिरूपं एव शब्दार्थो नान्यनिवृत्तिरूपो यतस् तत्प्रतिपत्तये वधारणम् इत्य् अपरे, तेषाम् अपि स्ववचनविरोधः । सुरा न पातव्येत्य् आदिनञ् केषांचित् प्रतिषेध एव द्वैराश्येन स्थितत्वाद् बोधवत् इति तु येषां मतं तेषां घटमानयेत्यादिविधायकशब्द- प्रयोगे घटम् एव नाघटमानयैव मा नैषीरित्य् अन्यव्यावृत्तेर् अप्रतिपत्तेस् तद्वैयर्थ्यप्रसंगो नुक्तसमत्वात् । सुरा न पातव्येत्यादिप्रतिषेधकशब्दप्रयोगे च सुरातो न्यस्योदकादेः पानविधेर् अप्रतीतेः सुराशब्दप्रयोगस्यानर्थकत्वा- २५पत्तिः, सुरापानस्यैव ततः प्रतिषेधात् पयःपानादेर् अ शब्दस्य क्वचित् प्रतिषेधनं तदन्यत्रौदासीन्यं च विषयः स्यात् तथा क्वचिद् विधानं तदन्यत्र विधानं न प्रति- षेधनं चेति नैवं व्याघाताद् इति चेत्, तत एवान्याप्रतिषेधे स्वार्थस्य विधानं तदविधाने चान्यप्रतिषेधो मा भूत् । सर्वस्य शब्दस्य विधिप्रतिषेधद्वयं विषयो स्तु तथा चावधारणम् अनर्थकं तदभावे पि स्वार्थविधाने न्यनिवृत्तिसिद्धेर् इत्य् अपरः, तस्यापि सकृद्विधिप्रतिषेधौ स्वार्थेतरयोः शब्दः प्रतिपादयंस् तदनुभयव्यवच्छेदं यदि ३०कुर्वीत तदा युक्तम् अवधारणं तदर्थत्वात् । नो चेत् अनुक्तसमः तदनुभयस्य व्याघाताद् एवासंभवाद् । व्यव- च्छेदकरणम् अनर्थकम् इति चेत् न, असंभविनो पि केनचिद् आशंकितस्य व्यवच्छेद्यतोपपत्तेः स्वयम् अनिष्टतत्त्व- वत् । यद् एव मूढमतेर् आशंकास्थानं तस्यैव निवर्त्यत्वात् क्वचित् किंचिद् अनाशंकमानस्य प्रतिपाद्यत्वासंभवात् तं प्रयुंजानस्य यत् किंचन भाषित्वाद् उपेक्षार्हत्वात् । तत एव सर्वः शब्दः स्वार्थस्य विधायकः प्राधान्यात् सामर्थ्याद् अन्यस्य निवर्तकः सकृत्स्वार्थविधानस्यान्यनिवर्तनस्य वा योगात् । न हि शब्दस्य द्वौ व्यापारौ १३४स्वार्थप्रतिपादनम् अन्यनिवर्तनं चेति, तदन्यनिवृत्तेर् एवासंभवात् तस्याः स्वलक्षणाद् अभिन्नायाः स्वमानस्वलक्षणे- ष्व् अनुगमनायोगाद् एकस्वलक्षणवत् । ततो भिन्नायास् तदन्यव्यावृत्तिरूपत्वाघटनात् स्वलक्षणांतरवत् स्वान्य- व्यावृत्तेर् अपि च तस्या व्यावृत्तौ सजातीयेतरस्वलक्षणयोर् ऐक्यप्रसंगाद् अवस्तुरूपायाः स्वत्वान्यत्वाभ्याम् एवा- वाच्यायां निरूपत्वात् इदम् अस्माद्व्यावृत्तम् इति प्रत्ययोपजननासमर्थत्वान् न शब्दार्थत्वं नापि तद्विशिष्टार्थस्य ०५तस्याविशेषणत्वायोगात् तद्विशेषणत्वे वा विशेष्यस्य निरूपत्वप्रसंगाद् अन्यथा नीलोपहितस्योत्पलादेर् नीलत्व- विरोधात् तदन्यव्यावृत्तवस्तुदर्शनभाविना तु प्रतिषेधविकल्पेन प्रदर्शितायास् तस्याः प्रतीतेर् विधिविकल्पो- पदर्शितशब्दार्थविधिसामर्थ्याद् गतिर् अभिधीयत इति केषांचिद् अभिनिवेशः सो पि पापीयान्, स्वार्थविधि- सामर्थ्याद् अन्यव्यावृत्तिगतिवत् क्वचिद् अन्यव्यावृत्तिसामर्थ्याद् अपि स्वार्थविधिगतिप्रसिद्धेः शब्दानित्यत्वसाधने सत्त्वादेर् व्यतिरेकगतिसामर्थ्याद् अन्वयगतेर् अभ्युपगमात् तदभिधाने न्यथा पुनर् उक्तत्वाघटनात् शब्देन विधीय- १०मानस्य निषिध्यमानस्य च धर्मस्य वस्तुस्वभावतया साधितत्वात् । सर्वथा धर्मनैरात्म्यस्य साधयितुम् अ- शक्तेश् च, बौद्धे पि च शब्दस्यार्थे अनवधारणस्यासिद्धेर् अलं विवादेन । केचिद् आहुः– नैकं वाक्यं स्वार्थस्य विधायकं सामर्थ्याद् अन्यनिवृत्तिं गमयति । किं तर्हि ? प्रतिषेधवाक्यं, तत्सामर्थ्यगतौ तु ततो न्यप्रतिषेध- गतिर् इति ते पि नावधारणं निराकर्तुम् ईशास् तदभावे विधायकवाक्याद् अन्यप्रतिषेधकवाक्यगतेर् अयोगात् । यदि चैकं वाक्यम् एकम् एवार्थं ब्रूयाद् अनेकार्थस्य तेन वचने भिद्येत तद् इति मतं तदा पदम् अपि नानेकार्थम् आच- १५क्षीतानेकत्वप्रसंगात् । तथा च य एव लौकिकाः शब्दास् त एव वैदिका इति व्याहन्येत । पदम् एकम् अनेक- म् अर्थं प्रतिपादयति न पुनस् तत्क्रमात्मकं वाक्यम् इति तमोविजृंभितमात्रं, पदेभ्यो हि यावतां पदार्थानां प्रतिपत्तिस् ताव् अंतस् तदवबोधास् तद्धेतुकाश् च वाक्यार्थावबोधा इति चतुःसंधानादिवाक्यसिद्धिर् न विरुध्यते । केवलं पदम् अनर्थकम् एव ज्ञेयादिपदवद्व्यवच्छेद्व्याभावाद् वाक्यस्थस्यैव तस्य व्यवच्छेद्यसद्भावाद् इति ये प्य् आहुस् ते पि शब्दन्यायबहिष्कृता एव, वाक्यस्थानाम् इव केवलानाम् अपि पदानाम् अर्थवत्त्वप्रतीतेः । समुदायार्थेन तेषा- २०म् अनर्थवत्त्वे वाक्यगतानाम् अपि तद् अस्तु विशेषाभावात् । पदांतरापेक्षत्वात् तेषां विशेषस् तन्निरपेक्षेभ्यः केवलेभ्य इति केचित् । न । तस्य सतो पि तथा प्रविभागकरणासामर्थ्यात् । न हि स्वयम् असमर्थानां वाक्यार्थ- प्रतिपादने सर्वथा पदांतरापेक्षायाम् अपि सामर्थ्यम् उपपन्नम् अतिप्रसंगात्, तदा तत्समर्थत्वेन तेषाम् उत्पत्तेः । केवलावस्थातो विशेष इति चेत् तर्हि वाक्यम् एव वाक्यार्थप्रकाशने समर्थं तथा परिणतानां पदानां पदव्य- पदेशाभावात् । यदि पुनर् अवयवार्थेनानर्थवत्त्वं केवलानां तदा पदार्थाभाव एव सर्वत्र स्यात् ततो न्येषां २५पदानाम् अभावात् । वाक्येभ्योद्धृत्य कल्पितानाम् अर्थवत्त्वं न पुनर् अकल्पितानां केवलानाम् इति ब्रुवाणः कथं स्वस्थः । व्यवच्छेद्याभावश् चासिद्धः केवलज्ञेयपदस्याज्ञेयव्यवच्छेदेन स्वार्थनिश्चयनहेतुत्वात् । सर्वं हि वस्तु ज्ञानं ज्ञेयं चेति द्वैराश्येन यदा व्याप्तम् अवतिष्ठते तदा ज्ञेयाद् अन्यतामाद् अधानं ज्ञानम् अज्ञेयं प्रसिद्धम् एव ततो ज्ञेयपदस्य तद्व्यवच्छेद्यं कथं प्रतिक्षिप्यते । यदि पुनर् ज्ञानस्यापि स्वतो ज्ञायमानत्वान् नाज्ञेयत्वम् इति मतं, तदा सर्वथा ज्ञानाभावात् कुतो ज्ञेयव्यवस्था ? स्वतो ज्ञेयं ज्ञानम् इति चेत् न, ज्ञापकस्य रूपस्य कर्तृ- ३०साधनेन ज्ञानशब्देन वाच्यस्य करणसाधनेन वा साधकतमस्य भावसाधनेन च क्रियामात्रस्य कर्म- साधनेन प्रतीयमानाद् रूपाद् भेदेन प्रसिद्धेर् अज्ञेयत्वोपपत्तेः । कथम् अज्ञेयस्य ज्ञापकत्वादेर् ज्ञानरूपस्य सिद्धिः ? ज्ञायमानस्य कुतः ? स्वत एवेति चेत्, परत्र समानं । यथैव हि ज्ञानं ज्ञेयत्वेन स्वयं प्रकाशते तथा ज्ञायकत्वादिनापि विशेषाभावात् । ज्ञेयांतराद्यनपेक्षस्य कथं ज्ञायकत्वादिरूपं तस्येति चेत् ज्ञायकाद्यन- पेक्षस्य ज्ञेयत्वं कथं ? स्वतो न ज्ञेयरूपं नापि ज्ञायकादिरूपं ज्ञानं सर्वथा व्याघातात् किंतु ज्ञानस्वरूप- ३५म् एवेति चेन् न, तदभावे तस्याप्य् अभावानुषंगात् । तद्भावे पि च सिद्धं ज्ञेयपदस्य व्यवच्छेद्यम् इति सार्थकत्व- १३५म् एव । ज्ञानं हि स्याद् ज्ञेयं स्याद् ज्ञानं । अज्ञानं तु ज्ञेयम् एवेति स्याद्वादिमते प्रसिद्धं सिद्धम् एव । कथंचित् तद्व्य- वच्छेद्यं न च ज्ञानं स्वतः परतो वा, येन रूपेण ज्ञेयं तेन ज्ञेयम् एव येन तु ज्ञानं तेन ज्ञानम् एवेत्य् अवधारणे स्याद्वादिविरोधः, सम्यगेकांतस्य तथोपगमात् । नाप्य् अनवस्था परापरज्ञानज्ञेयरूपपरिकल्पनाभावात् ताव- तैव कस्यचिद् आकांक्षानिवृत्तेः । साकांक्षस्य तु तत्र तत् रूपांतरकल्पनायाम् अपि दोषाभावात् सर्वार्थज्ञानो- ०५त्पत्तौ सकलापेक्षापर्यवसानात् । पराशंकितस्य वा सर्वस्याज्ञेयस्य व्यवच्छेद्यत्ववचनान् न ज्ञेयपदस्यानर्थकत्वं सर्वपदं द्व्यादिसंख्यापदं वानेन सार्थकम् उक्तम् असर्वस्याद्व्यादेश् च व्यवच्छेद्यस्य सद्भावात् । न ह्य् असर्वशब्दा- भिधेयानां समुदायिनां व्यवच्छेदे तदात्मनः समुदायस्य सर्वशब्दवाच्यस्य प्रतिषेधादिष्टापवादः संभवति, समुदायिभ्यः कथंचिद् भेदात् समुदायस्य । नाप्य् अद्व्यादीनां प्रतिषेधे द्व्यादिविधानविरोधः परमसंख्यातो ल्प- संख्यायाः कथंचिद् अन्यत्वात् । तद् एवं विवादापन्नं केवलं पदं सव्यवच्छेद्यं पदत्वाद् घटादिपदवत् सव्यवच्छे- १०द्यत्वाच् च सार्थकं तद्वद् इति प्रतियोगिव्यवच्छेदेन स्वार्थप्रतिपादने वाक्यप्रयोगवत्पदप्रयोगे पि युक्तम् अव- धारणम् अन्यथानुक्तसमत्वात् तत्प्रयोगस्यानर्थक्यात् । अन्ये त्व् आहुः सर्वं वस्त्व् इति शब्दो द्रव्यवचनो जीव इत्यादिशब्दवत् तदभिधेयस्य विशेष्यत्वेन द्रव्यत्वात्, अस्तीति गुणवचनस् तदर्थस्य विशेषणत्वेन गुण- त्वात् । तयोः सामान्यात्मनोर् विशेषाद् व्यवच्छेदेन विशेषणविशेष्यसंभवत्वावद्योतनार्थ एवकारः । शुक्ल एव पट इत्यादिवत् स्वार्थसामान्याभिधायकत्वाद् विशेषविशेष्यशब्दयोस् तत्संबंधसामान्यद्योतकत्वोपपत्तेः १५एवकारस्येति । ते पि यदि विशिष्टपदप्रयोगेनैवकारः प्रयोक्तव्य इत्य् अभिमन्यंते स्मृते तदा न स्याद्वादिन- स् तेषां नियतपदार्थावद्योतकत्वेनाप्य् एवकारस्येष्टत्वात् । अथास्त्य् एव सर्वम् इत्यादिवाक्ये विशेष्यविशेषण- संबंधसामान्यावद्योतनार्थ एवकारो न्यत्र पदप्रयोगे नियतपदार्थावद्योतनार्थो पीति निजगुस् तदा न दोषः । केन पुनः शब्देनोपात्तो र्थ एवकारेण द्योत्यत इति चेत्, येन सह प्रयुज्यते असाव् इति प्रत्येयं । पदेन हि सह प्रयुक्तो सौ नियतं तदर्थम् अवद्योतयति वाक्येन वाक्यार्थम् इति सिद्धं । ननु च सद् एव सर्वम् इत्य् उक्ते २०सर्वस्य सर्वथा सत्त्वप्रसक्तिः सत्त्वसामान्यस्य विशेषणत्वाद् वस्तुसामान्यस्य च विशेष्यत्वात् तत्संबंधस्य च सामान्याद् एवकारेण द्योतनात् । तथा च जीवो प्य् अजीवसत्त्वे नास्तीति व्याप्तं स्वप्रतियोगिनो नास्तित्वस्यै- वास्तीति पदेन व्यवच्छेदात् जीव एवास्तीत्य् अवधारणे तु भवेद् अजीवनास्तिता । नैव सेष्टा प्रतीतिविरो- धात् । ततः कथम् अस्त्य् एव जीव इत्यादिवत् सद् एव सर्वम् इति वचनं घटत इत्य् आरेकायाम् आह; — सर्वथा तत्प्रयोगे पि सत्त्वादिप्राप्तिविच्छिदे । स्यात्कारः संप्रयुज्येतानेकांतद्योतकत्वतः ॥ ५४ ॥ २५स्याद् अस्त्य् एव जीव इत्य् अत्र स्यात्कारः संप्रयोगम् अर्हति तदप्रयोगे जीवस्य पुद्गलाद्यस्तित्वेनापि सर्वप्रकारे- णास्तित्वप्राप्तेर् विच्छेदाघटनात् तत्र तथाशब्देनाप्राप्तित्वात् । प्रकरणादेर् जीवे पुद्गलाद्यस्तित्वव्यवच्छेदे तु तस्याशब्दार्थत्वं तत्प्रकरणादेर् अशब्दत्वात् । न चाशब्दाद् अर्थप्रतिपत्तिर् भवंती शाब्दी युक्तातिप्रसंगात् । नन्व् अ- स्तित्वसामान्येन जीवस्य व्याप्तत्वात् पुद्गलाद्यस्तित्वविशेषैर् अव्याप्तेर् न तत्प्रसक्तिः कृतकस्यानित्यत्वसामान्येन व्याप्तस्यानित्यत्वविशेषाप्रसक्तिवत् । ततो नर्थकस् तन्निवृत्तये स्यात् प्रयोग इति चेन् न, अवधारणवैयर्थ्यप्रसंगात् । ३०स्वगतेनास्तित्वविशेषेण जीवस्यास्तित्वावधारणात् प्रतीयते कृतकस्य स्वगतानित्यत्वविशेषेणानित्यत्ववद् इति चेन् न, स्वगतेनेति विशेषणात् परगतेन नैवेति संप्रत्ययाद् अवधारणानर्थक्यस्य तदवस्थत्वात् । न चानव- धारणकं वाक्यं युक्तं, जीवस्यास्तित्ववन् नास्तित्वस्याप्य् अनुषंगात् कृतकस्य नित्यत्वानुषंगवत् । तत्रास्ति- त्वास्वानवधृतत्वात् कृतकेनानित्यत्वानवधारणे नित्यत्यवत् । सर्वेण हि प्रकारेण जीवादेर् अस्तित्वाभ्युपगमे तन्नास्तित्वनिरासे वावधारणं फलवत् स्यात् । यथा कृतकस्य सर्वेणानित्यत्वेन शब्दघटादिगतेनानित्वा- १३६भ्युपगमे तन्नित्यत्वनिरासे च नान्यथा, तथावधारणसाफल्योपगमे च जीवादिर् अस्तित्वसामान्येनास्ति, न पुनर् अस्तित्वविशेषेण पुद्गलादिगतेनेति प्रतिपत्तये युक्तः स्यात् कारप्रयोगस् तस्य तादृगर्थद्योतकत्वात् । ननु च यो स्ति स स्वायत्तद्रव्यक्षेत्रकालभावैर् एव नेतरैस् तेषाम् अप्रस्तुतत्वाद् इति केचित्, सत्यं । स तु तादृशो र्थः शब्दात् प्रतीयमानः । कीदृशात् प्रतीयते इति शाब्दव्यवहारचिंतायां स्यात्कारो द्योतको निपातः प्रयुज्यते ०५लिङंतप्रतिरूपकः । केन पुनः शब्देनोक्तो नेकांतः ? स्यात्कारेण द्योत्यत इति चेत्, सद् एव सर्वम् इत्यादिवाक्ये- नाभेदवृत्त्याभेदोपचारेण चेति ब्रूमः । सकलादेशो हि यौगपद्येनाशषेधर्मात्मकं वस्तु कालादिभिर् अभेदवृत्त्या प्रतिपादयत्य् अभेदोपचारेण वा तस्य प्रमाणाधीनत्वात् । विकलादेशस् तु क्रमेण भेदोपचारेण भेदप्राधान्येन वा तस्य नयायत्तत्वात् । कः पुनः क्रमः किं वा यौगपद्यं ? यदास्तित्वादिधर्माणां कालादिभिर् भेदविवक्षा तदैकस्य शब्दस्यानेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषाम् एव धर्माणां कालादिभिर् अभेदेन वृत्तम् आत्म- १०रूपम् उच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकताम् आपन्नस्यानेकाशेषरूपस्य प्रतिपादनसंभवा- द् यौगपद्यं । के पुनः कालादयः ? कालः आत्मरूपं अर्थः संबंधः उपकारो गुणिदेशः संसगः शब्द इति । तत्र स्याज् जीवादि वस्तु अस्त्य् एव इत्य् अत्र यत् कालम् अस्तित्वं तत्कालाः शेषानंतधर्मी वस्तुन्य् एकत्रेति, तेषां कालेनाभेदवृत्तिः । यद् एव चास्तित्वस्य तद्गुणत्वम् आत्मरूपं तद् एवान्यानंतगुणानाम् अपीत्य् आत्मरूपेणाभेद- वृत्तिः । य एव चाधारो र्थो द्रव्याख्यो स्तित्वस्य स एवान्यपर्यायाणाम् इत्य् अर्थेनाभेदवृत्तिः । य एवाविष्व- १५ग्भावः कथंचित् तादात्म्यलक्षणः संबंधो स्तित्वस्य स एवाशेषविशेषाणाम् इति संबंधेनाभेदवृत्तिः । य एव चोपकारो स्तित्वेन स्वानुरक्तकरणं स एव शेषैर् अपि गुणैर् इत्य् उपकारेणाभेदवृत्तिः । य एव च गुणिदेशो स्ति- त्वस्य स एवान्यगुणानाम् इति गुणिदेशेनाभेदवृत्तिः । य एव चैकवस्त्वात्मनास्तित्वस्य संसर्गः स एव शेषधर्माणाम् इति संसर्गेणाभेदवृत्तिः । य एव वास्तीति शब्दो स्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव शेषानंतधर्मात्मकस्यापीति शब्देनाभेदवृत्तिः । पर्यायार्थे गुणभावे द्रव्यार्थिकत्वप्राधान्याद् उपपद्यते, द्रव्यार्थि- २०कगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानां कालादिभिर् अभेदवृत्तिः अष्टधा संभवति । प्रतिक्षणम् अन्यतो पपत्तेर् भिन्नकालत्वात् । सकृद् एकत्र नानागुणानाम् असंभवात् । संभवे वा तदाश्रयस्य तावद् वा भेदप्रसंगात् । तेषाम् आत्मरूपस्य च भिन्नत्वात् तदभेदे तद्भेदविरोधात् । स्वाश्रयस्यार्थस्यापि नानात्वात् अन्यथा नाना- गुणाश्रयत्वविरोधात् संबंधस्य च संबंधिभेदेन भेददर्शनात् नानासंबंधिभिर् एकत्रैकसंबंधाघटनात् तैः क्रिय- माणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात् गुणिदेशस्य च प्रतिगुणं भेदात् तदभेदे भिन्नार्थगुणाना- २५म् अपि गुणिदेशाभेदप्रसंगात् । संसर्गस्य च प्रतिसंसर्गिभेदात् तदभेदे संसर्गिभेदविरोधात् । शब्दस्य च प्रतिविषयं नानात्वात् सर्वगुणानाम् एकशब्दवाच्यतायां सर्वार्थानाम् एकशब्दवाच्यतापत्तेः शब्दांतरवैफ- ल्यात् । तत्त्वतो स्तित्वादीनाम् एकत्र वस्तुन्य् एवम् अभेदवृत्तेर् असंभवे कालादिभिर् भिन्नात्मनाम् अभेदोपचारः क्रियते । तदेवाभ्याम् अभेदवृत्त्यभेदोपचाराभ्याम् एकेन शब्देनैकस्य जीवादिवस्तुनो ऽनंतधर्मात्मकस्योपात्तस्य स्यात्कारो द्योतकः समवतिष्ठते ॥ ३०स्याच् छाब्दाद् अप्य् अनेकांतसामान्यस्वावबोधने । शब्दांतरप्रयोगो त्र विशेषप्रतिपत्तये ॥ ५५ ॥ स्याद् इति निपातो ऽयम् अनेकांतविधिविचारादिषु बहुष्व् अर्थेषु वर्तते, तत्रैकार्थविवक्षा च स्याद् अनेकांतार्थस्य वाचको गृह्यते इत्य् एके । तेषां शब्दांतरप्रयोगो ऽनर्थकः स्याच् छब्देनैवानेकांतात्मनो वस्तुनः प्रतिपादि- तत्वाद् इत्य् अपरे, ते पि यद्य् अनेकांतविशेषस्य वाचके स्याच् छब्दे प्रयुक्ते शब्दांतरप्रयोगम् अनर्थकम् आचक्षते तदा न निवार्यंते, शब्दांतरत्वस्य स्याच् छब्देन कृतत्वात् । अनेकांतसामान्यस्य तु वाचके तस्मिन् प्रयुक्ते १३७जीवादिशब्दांतरप्रयोगो नानर्थकस् तस्य तद्विशेषप्रतिपत्त्यर्थत्वात् कस्यचित् सामान्येनोपादाने पि विशेषा- र्थिना विशेषो ऽनुप्रयोक्तव्यो वृक्षशब्दाद् वृक्षत्वसामान्यस्योपादाने पि धवादितद्विशेषार्थितया धवादिशब्द- विशेषवद् इति वचनात् । भवतु नाम द्योतको वाचकश् च स्याच् छब्दो ऽनेकांतस्य तु प्रतिपदं प्रतिवाक्यं वा श्रूयमाणः समये लोके च कुतस् तथा प्रतीयत इत्य् आह; — ०५सो प्रयुक्तो पि वा तज्ज्ञैः सर्वत्रार्थात् प्रतीयते । यथैवकारो योगादिव्यवच्छेदप्रयोजनः ॥ ५६ ॥ यथा चैत्रो धनुर्धरः पार्थो धनुर्धरः नीलं सरोजं भवतीत्य् अत्रायोगस्यान्ययोगस्यात्यंतयोगस्य च व्यवच्छेदा- याप्रयुक्तो प्य् एवकारः प्रकरणविशेषसामर्थ्यात् तद्विद्भिर् अवगम्यते, तस्यान्यत्र विशेषणेन क्रियया च सह प्रयुक्तस्य तत्फलत्वेन प्रतिपन्नत्वात् । तथा सर्वत्र स्यात्कारो पि सर्वस्यानेकांतात्मकत्वव्यवस्थापनसामर्थ्याद् एकांतव्य- वच्छेदाय किं न प्रतीयते । न हि कश्चित् पदार्थो वाक्यार्थो वा सर्वथैकांतात्मको स्ति प्रतीतिविरोधात् । १०कथंचिद् एकांतात्मकस् तु सुनयापेक्षो नेकांतात्मक एव ततो युक्तः प्रमाणवाक्ये नयवाक्ये च सप्तविकल्पे स्यात्कारस् तदर्थं शब्दांतरं वा श्रूयमाणं गम्यमानं वावधारणवत् । किं पुनः प्रमाणवाक्यं किं वा नय- वाक्यं ? सकलादेशः प्रमाणवाक्यं विकलादेशो नयवाक्यम् इत्य् उक्तं । कः पुनः सकलादेशः को वा विकलादेशः ? अनेकात्मकस्य वस्तुनः प्रतिपादनं सकलादेशः, एकधर्मात्मकवस्तुकथनं विकलादेश इत्य् एके, तेषां सप्तविधप्रमाणनयवाक्यविरोधः । सत्त्वासत्त्वावक्तव्यवचनानां सैकैकधर्मात्मजीवादिवस्तु- १५प्रतिपादनप्रमाणानां सर्वदा विकलादेशत्वेन यथावाक्यतानुषंगात् क्रमार्पितोभयसदवक्तव्यासदवक्तव्यो- भयावक्तव्यवचनानां वानेकधर्मात्मकवस्तुप्रकाशिनां सदा सकलादेशत्वेन प्रमाणवाक्यतापत्तेः । न च त्रीण्य् एव नयवाक्यानि चत्वार्य् एव प्रमाणवाक्यानीति युक्तं सिद्धांतविरोधात् । धर्मिमात्रवचनं सकलादेशः धर्ममात्रकथनं तु विकलादेश इत्य् अप्य् असारं, सत्त्वाद्यन्यतमेनापि धर्मेणाविशेषितस्य धर्मिणो वचनासंभ- वात् । धर्ममात्रस्य क्वचिद् धर्मिण्य् अवर्तमानस्य वक्तुम् अशक्तेः । स्याज् जीव एव स्याद् अस्त्य् एवेति धर्मिमात्रस्य च २०धर्ममात्रस्य वचनं संभवत्य् एवेति चेत् न, जीवशब्देन जीवत्य् अधर्मात्मकस्य जीववस्तुनः कथनाद् अस्तिशब्देन चास्तित्वस्य क्वचिद् विशेष्ये विशेषणतया प्रतीयमानस्याभिधानात् । द्रव्यशब्दस्य भावशब्दस्य चैवं विभागाभाव इति चेन् न, तद्विभागस्य नामादिसूत्रे प्ररूपितत्वात् । ये पि हि पाचको ऽयं पाचकत्वम् अस्येति द्रव्यभावविधायिनोः शब्दयोर् विभागम् आहुस् तेषाम् अपि न पाचकत्वधर्मादिविशेषः पाचकशब्दाभिधेयो र्थः संभवति, नापि पाचकानाश्रितः पाचकत्वधर्म इत्य् अलं विवादेन । सदादिवाक्यं सप्तविधम् अपि प्रत्येकं २५विकलादेशः समुदितं सकलादेश इत्य् अन्ये, ते पि न युक्त्यागमकुशलास् तथा युक्त्यागमयोर् अभावात् । सकलाप्रतिपादकत्वात् प्रत्येकं सदादिवाक्यं विकलादेश इति न समीचीनां युक्तिस् तत्समुदायस्यापि विकलादेशत्वप्रसंगात् । न हि सदादिवाक्यसप्तकं समुदितं सकलार्थप्रतिपादकं सकलश्रुतस्यैव तथा- भावप्रसिद्धेः । एतेन सकलार्थप्रतिपादकत्वात् सप्तभंगीवाक्यं सकलादेश इति युक्तिर् असमीचीनोक्ता, हेतोर् असिद्धत्वात् । सदादिवाक्यसप्तकम् एव सकलश्रुतं नान्यत्तद्व्यतिरिक्तस्याभावात् अतो न हेतोर् असिद्धिर् इति ३०चेन् न, एकानेकादिसप्तभंगात्मनो वाक्यस्याश्रुतत्वप्रसंगात् । सकलश्रुतार्थस्य सदादिसप्तविकल्पात्मक- वाक्येनैव प्रकाशनात् तस्य प्रकाशितप्रकाशनतयानर्थकत्वात् । तेन सत्त्वादिधर्मसप्तकस्यैव प्रतिपादनाद् ए- कत्वादिधर्मसप्तकस्य चैकानेकादिसप्तविशेषात्मकवाक्येन कथनात् तस्यानर्थक्याद् अश्रुतत्वप्रसंग इति चेन् न, तस्य सकलादेशत्वाभावापत्तेर् अनंतधर्मात्मकस्य वस्तुनो ऽप्रतिपादनात् । यदि पुनर् अस्तित्वादिधर्मसप्तकमुखेना- शेषानंतसप्तभंगीविषयानंतधर्मसप्तकस्वभावस्य वस्तुनः कालादिभिर् अभेदवृत्त्याभेदोपचारेण प्रकशनात् सदादि- १३८सप्तविकल्पात्मकवाक्यस्य सकलादेशत्वसिद्धिस् तदा स्याद् अस्त्य् एव जीवादिवस्त्व् इत्य् अस्य सकलादेशत्वम् अस्तु । विवक्षितास्तित्वमुखेन शेषानंतधर्मात्मनो वस्तुनस् तथावृत्त्या कथनात् । स्यान् नास्त्य् एवेत्य् अस्य च नास्तित्व- मुखेन, स्याद् अवक्तव्यम् एवेत्य् अस्यावक्तव्यत्वमुखेन, स्याद् उभयम् एवेत्य् अस्य च क्रमार्पितोभयात्मकत्वमुखेन, स्याद् अ- स्त्य् अवक्तव्यम् एवेत्य् अस्य चास्त्य् अवक्तव्यत्वमुखेन, स्यान् नास्त्य् अवक्तव्यम् एवेत्यस्य च नास्त्य् अवक्तव्यत्वमुखेन स्याद् उ- ०५भयावक्तव्यम् एवेत्य् अस्य चोभयावक्तव्यत्वमुखेनेति प्रत्येकं सप्तानाम् अपि वाक्यानां कुतो विकलादेशत्वं ? प्रथमेनैव वाक्येन सकलस्य वस्तुनः कथनात् द्वितीयादीनाम् अफलत्वम् इति चेत्, तदाप्य् एकसप्तभंग्या सकलस्य वस्तुनः प्रतिपादनात् परासां सप्तभंगीनाम् अफलत्वं किं न भवेत् ? प्रधानभावेन स्वविषयधर्म- सप्तकस्वभावस्यैवार्थस्यैकया सप्तभंग्या प्रकथनात्, स्वगोचरधर्मसप्तकांतराणाम् अपराभिः सप्तभंगीभिः कथ- नान् न तासाम् अफलत्वम् इति चेत्, तर्हि प्रथमेन वाक्येन स्वविषयैकधर्मात्मकस्य वस्तुनः प्रधानभावेन १०कथनात् द्वितीयादिभिः स्वगोचरैकैकधर्मात्मकस्य प्रकाशनात् कुतस् तेषाम् अफलता कथं पुनर् अर्थस्यैकधर्मात्म- कत्वं प्रधानं तथा शब्देनोपात्तत्वात् शेषानंतधर्मात्मकत्वम् अप्य् एवं प्रधानम् अस्त्व् इति चेन् न, तस्यैकतो वाक्याद- श्रूयमाणत्वात् । कथं ततस् तस्य प्रतिपत्तिः अभेदवृत्त्याभेदोपचारेण वा गम्यमानत्वात् । तर्हि श्रूयमाण- स्येव गम्यमानस्यापि वाक्यार्थत्वात् प्रधानत्वम् अन्यथा श्रूयमाणस्याप्य् अप्रधानत्वम् इति चेन् न, अग्निर् माणवक इत्यादि वाक्यैक्यार्थेनानैकांतात् । माणवके ग्नित्वाध्यारोपो हि तद्वाक्यार्थो भवति न च प्रधानम् आरो- १५पितस्याग्नेर् अप्रधानत्वात् । तत्र तदारोपो पि प्रधानभूत एव तथा शब्देन विवक्षितत्वाद् इति चेत्, कस् तर्हि गौणः शब्दार्थो स्तु न कश्चिद् इति चेन् न, गौणमुख्ययोर् मुख्ये संप्रत्ययवचनात् । धृतम् आयुरन्नं वै प्राणा इति कारणे कार्योपचारं, मंचाः क्रोशंतीति तात्स्थात्ताच् छब्दोपचारः । साहचर्याद्यष्टिः पुरुष इति, सामीप्याद् वृक्षा ग्राम इति च गौणं शब्दार्थं व्यवहरन् स्वयम् अगौणः शब्दार्थः सर्वो पीति कथम् आतिष्ठेत ? न चेद् उन्मत्तः । गौण एव च शब्दार्थ इत्य् अप्य् अयुक्तं, मुख्याभावे तदनुपपत्तेः । कल्पनारोपितम् अपि हि २०सकलं शब्दार्थम् आचक्षाणैर् अगोव्यावृत्तो र्थाद् अर्थो बुद्धिनिर्भासी गोशब्दस्य मुख्यो र्थस् ततो न्यो बाहीकादिर् गौण इत्य् अभ्युपगंतव्यं । तथा च गौणमुख्ययोर् वाक्यार्थयोः सर्वैः शब्दव्यवहारवादिभिर् इष्टत्वान् न कस्यचित् तद- पह्नवो युक्तो ऽन्यत्र वचनानधिकृतेभ्यः । ननु यत्र शब्दाद् अस्खलत्प्रत्ययः स मुख्यः शब्दार्थः श्रूयमाण इव गम्यमाने पि यत्र त्व् अस्खलत्प्रत्ययः स गौणो स्तु, ततो न श्रूयमाणत्वं मुख्यत्वेन व्याप्तं गौणत्वेन वा गम्यमानत्वं येन शब्दोपात्त एव धर्मो मुख्यः स्याद् अपरस् तु गौण इति चेन् न, अस्खलत्प्रत्ययत्वस्यापि २५मुख्यत्वेन व्याप्त्यभावात् प्रकरणादिसिद्धस्यास्खलत्प्रत्ययस्यापि गौणत्वसिद्धेः प्रतिपत्रा बुभुत्सितं वस्तु यदा मुख्यो र्थस् तदा तं प्रति प्रयुज्यमानेन शब्देनोपात्तो धर्मः प्रधानभावम् अनुभवतीति विशेषानंतधर्मेषु गुणभावसिद्धेः । नन्व् अस्तु प्रथमद्वितीयवाक्याभ्याम् एकैकधर्ममुख्येन शेषानंतधर्मात्मकस्य वस्तुनः प्रतिपत्तिः कथंचिद् अभिहितप्रकाराश्रयणात् तृतीयादिवाक्यैस् तु कथं सत्त्वस्यैव वानंशशब्दस्य तेभ्यो ऽप्रतिपत्तेर् इति चेन् न, तृतीयाद् वाक्याद् द्वाभ्याम् आत्मकाभ्यां सत्त्वासत्त्वाभ्यां सहार्पिताभ्यां निष्पन्नस्यैकस्यावक्तव्यत्वस्यानंशशब्दस्य ३०प्रतीतेः । चतुर्थात् ताभ्याम् एव क्रमार्पिताभ्याम् उभयात्मकत्वस्य द्व्यंशस्य प्रत्ययात् । पंचमास् त्रिभिर् आत्मभिर् द्व्यं- शस्यास्त्य् अवक्तव्यत्वस्य निर्ज्ञानात् । षष्ठाच् च त्रिभिर् आत्मभिर् द्व्यंशस्य नास्त्य् अवक्तव्यत्वस्यावगमात् । सप्तमाच् चतु- र्भिर् आत्मभिस् त्र्यंशस्यास्तिनास्त्यवक्तव्यत्वस्यावबोधात् । न च धर्मस्य सांशत्वेनैकस्वभावत्वे वा धर्भित्वप्रसंगः द्वित्वादिसंख्यायास् तथाभावे पि धर्मत्वदर्शनात् । निरंशैकस्वभावा द्वित्वादिसंख्येति चेन् न, द्वे द्रव्ये इति सांशानेकस्वभावता प्रतीतिविरोधात् । संख्येययोर् द्रव्ययोर् अनेकत्वात् तत्र तथा प्रतीतिर् इति चेत्, कथम् अन्यत्रा- ३५नेकत्वे तत्र तथाभावप्रत्ययो तिप्रसंगात् । समवायाद् इति चेत्, स को न्यो न्यत्र कथंचित् तादात्म्याद् इति । १३९संख्येयवत् कथंचित् तदभिन्नायाः संख्यायाः सांशत्वाद् अनेकस्वभावत्वसिद्धेः । एवं स्वभावस्यानेकत्वे पि तद्वतो द्रव्यस्य कथंचित् तदभिन्नस्यैकत्वानेकांशत्वम् अवक्तव्यत्वस्य सिद्धम् अंशस्य चानेकत्वे प्य् एकधर्मत्वम् अस्त्य् अवक्तव्य- त्वादेर् अविरुद्धं, तथा श्रुतज्ञाने वभासमानत्वात् तद्बाधकाभावाच् च । त एते स्तित्वादयो धर्मा जीवादिवस्तुनि सर्वसामान्येन तदभावेन च, विशिष्टसामान्येन तदभावेन, विशिष्टसामान्येन तदभावसामान्येन च, ०५विशिष्टसामान्येन च द्रव्यसामान्येन गुणसामान्येन च धर्मसमुदायेन तद्व्यतिरेकेण च धर्मसामान्यसंबंधेन तदभावेन च धर्मविशेषसंबंधेन तदभावेन च निरूप्यंते । तत्रार्थप्रकरणसंभवलिंगौचित्यदेशकालाभि- प्रायगम्यः शब्दस्यार्थ इत्य् अर्थाद्यनाश्रयणो भिप्रायमात्रवशवर्तिना सर्वसामान्येन च वस्तुत्वेन जीवादिर् अस्त्य् एव तदभावेन चावस्तुत्वेन नास्त्य् एवेति निरूप्यते । तथा श्रुत्युपात्तेन विशिष्टसामान्येन जीवादित्वेनास्ति तत्प्रतियोगिना तदभावेनाजीवादित्वेन नास्तीति च भंगद्वयं । तेनैव विशिष्टसामान्येनास्ति तदभाव- १०सामान्येन वस्त्वंतरात्मना सर्वेण सामान्येन नास्तीति च भंगद्वंय, तेनैव विशिष्टसामान्येनास्ति तद्विशेषण- मुख्यत्वेन नास्तीति च भंगद्वयं, सामान्येनाविशेषितेन द्रव्यत्वेनास्ति विशिष्टसामान्येन प्रतियोगिनैवा- जीवादित्वेन नास्तीति च भंगद्वयं, द्रव्यसामान्येनाविशेषितेनैवास्ति गुणसामान्येन गुणत्वेन स एव नास्तीति च भंगद्वयं, धर्मसमुदायेन त्रिकालगोचरानंतशक्तिज्ञानादिसमितिरूपेणास्ति तद्व्यतिरेकेणो- पलभ्यमानेन रूपेण, नास्तीति च भंगद्वयं, धर्मसामान्यसंबंधेन यस्य कस्यचिद् धर्मस्याश्रयत्वेनास्ति तद- १५भावेन कस्यचिद् अपि धर्मस्यानाश्रयत्वेन नास्तीति च भंगद्वयं, धर्मविशेषसंबंधेन नित्यत्वचेतनत्वाद्यन्यतम- धर्मसंबंधित्वेनास्ति तदभावेन तदसंबंधित्वेन नास्तीति च भंगद्वयम् इत्य् अनेकधा विधिप्रतिषेधकल्पनया सर्वत्र मूलभंगद्वयं निरूपणीयं । अथास्ति जीव इत्य् अस्तिशब्दवाच्याद् अर्थाद् भिन्नस्वभावो जीवशब्दवाच्यो र्थः स्याद् अभिन्नस्वभावो वा ? यद्य् अभिन्नस्वभावस् तदा तयोः सामानाधिकरण्यविशेषत्वाभावो घटकुटशब्दवत् तदन्यतराप्रयोगश् च, तद्वद् एव विपर्ययप्रसंगो वा । सर्वद्रव्यपर्यायविषयास्तिशब्दवाच्याद् अभिन्नस्य च जीवस्य २०सर्वद्रव्यपर्यायात्मकत्वप्रसंगः सर्वद्रव्यपर्यायाणां वा जीवत्वम् इति संकरव्यतिकरौ स्यातां । यदि पुनर् अस्ति- वाच्याद् अर्थाद् भिन्न एव जीवशब्दवाच्यो र्थः कल्प्यते तदा जीवस्यासद्रूपत्वप्रसंगो स्तिशब्दवाच्याद् अर्थाद् भिन्न- त्वात् स्वरश्रृंगवत् विपर्ययप्रसंगात् । जीववत्सकलार्थेभ्यो भिन्नस्यास्तित्वस्याभावप्रसक्तिर् अनाश्रयत्वात् । तस्य जीवादिषु समवायाद् अदोषो ऽयम् इति चेन् न, समवायस्य सत्त्वाद्भिन्नस्यासद्रूपत्वात् स तद्वतोः संबंधत्वविरो- धात् । न च समवाये सत्त्वस्य समवायांतरम् उपपन्नं अनवस्थानुषंगात् स्वयं तथानिष्टेश् च । तत्र तस्य २५विशेषणाभावाद् अदोष इति चेत् सो पि विशेषणाभावः संबंधो यदि सत्त्वाद् भिन्नस् तदा न सद्रूप इति स्वर- विषाणवत् कथं संबंधः ? परस्माद् विशेषणीभावात् सत्त्वस्य प्रथमविशेषणीभावे यद्य् असद्रूपत्वाभावस् तदा सैवान- वस्था तत्रापि सत्त्वस्य भिन्नस्यान्यविशेषणीभावकल्पनाद् इति न किंचित् सन् नाम । सत्त्वाद् भिन्नस्य सर्वस्य स्वभावस्यासद्रूपत्वप्रसिद्धेर् इति । सर्वथैकांतवादिनाम् उपालंभो न स्याद्वादिनाम् अस्तिशब्दवाच्याद् अर्थाज् जीवशब्द- वाच्यस्यार्थस्य कथंचिद् भिन्नत्वोपगमात् । तथैव वाचिंत्यप्रतीतिसद्भावाच् च । पर्यायार्थादेशाद् धि भवन- ३०जीवनयोः पर्याययोर् अस्तिजीवशब्दाभ्यां वाच्ययोः प्रतीतिविशिष्टतया प्रतीतेर् भेदः द्रव्यार्थादेशात् तु तयोर् अ- व्यतिरेकाद् एकतरस्य ग्रहणेनान्यतरस्य ग्रहणाद् अभेदः प्रतिभासत इति न विरोधः संशयो वा तथा निश्च- यात् । तत एव न संकरो व्यतिकरो वा, येन रूपेण जीवस्यास्तित्वं तेनैव नास्तित्वानिष्टेः येन च नास्तित्वं तेनैवास्तित्वानुपगमात् तदुभयस्याप्य् उभयात्मकत्वानास्थानाच् च । न चैवम् एकांतोपगमे कश्चिद् दोषः सुनयार्पितस्यैकांतस्य समीचीनतया स्थितत्वात् प्रमाणार्पितस्यास्तित्वानेकांतस्य प्रसिद्धेः । येनात्मना- ३५नेकांतस् तेनात्मनानेकांत एवेत्य् एकांतानुषंगो पि नानिष्टः प्रमाणसाधनस्यैवानेकांतत्वसिद्धः नयसाधनस्यैकांत- १४०त्वव्यवस्थितेर् अनेकांतो प्य् अनेकांत इति प्रतिज्ञानात् ॥ तद् उक्तं । "अनेकांतो प्य् अनेकांतः प्रमाणनयसाधनः । अनेकांतः प्रमाणात् ते तदेकांतार्पितान् नयात्" इति । न चैवम् अनवस्थानेकांतस्यैकांतापेक्षित्वेनैवानेकांतत्व- व्यवस्थितेः एकांतस्याप्य् अनेकांतापेक्षितयैवैकांतव्यवस्थानात् । न चेत्थम् अन्योन्याश्रयणं, स्वरूपेणानेकांतस्य वस्तुनः प्रसिद्धत्वेनैकांतानपेक्षत्वाद् एकांतस्याप्य् अनेकांतानपेक्षत्वात् । तत एव तयोर् अविनाभावस्यान्योन्या- ०५पेक्षया प्रसिद्धेः कारकज्ञापकादिविशेषवत् । तद् उक्तं । "धर्मधर्म्यविनाभावः सिद्ध्यत्य् अन्योन्यवीक्षया । न स्वरूपं स्वतो ह्य् एतत्कारकज्ञापकांगवत् ॥ " इति । किं चार्थाभिधानप्रत्यायनात् तुल्यनामत्वात् तदन्यतमस्या- पह्नवे सकलव्यवहारविलोपात् तेषां भ्रातत्वैकाते कस्यचिद् अभ्रांतस्य तत्त्वस्याप्रतिष्ठितेर् अवश्यं परमार्थसत्त्वम् उररी- कर्तव्यं । तथा चार्थाभिधानप्रत्ययात्मना स्याद् अस्त्य् एव जीवादिस् तद्विपरीतात्मना तु स एव नास्तीति भंगद्वयं सर्वप्रवादिनां सिद्धम् अन्यथा स्वेष्टतत्त्वाव्यवस्थितेः । तथा चोक्तं । "सद् एव सर्व को नेच्छेत् स्वरूपादि- १०चतुष्टयात् । असद् एव विपर्यासान् न चेन् न व्यवतिष्ठते ॥ " इति कथम् अवक्तव्यो जीवादिः ? द्वाभ्यां यथोदित- प्रकाराभ्यां प्रतियोगिभ्यां धर्माभ्याम् अवधारणात्मकाभ्यां युगपत्प्रधाननयार्पिताभ्याम् एकस्य वस्तुनो भवि- त्सायां तादृशस्य शब्दस्य प्रकरणादेश् चासंभवाद् इति केचित् । तत्र को यं गुणानां युगपद्भावो नामेति चिंत्यं । कालाद्यभेदवृत्तिर् इति चेत् न, परस्परविरुद्धानां गुणानाम् एकत्र वस्तुन्य् एकस्मिन् काले वृत्तेर् अदर्शनात् सुखदुःखादिवत् । नाप्य् आत्मरूपेणाभेदवृत्तिस् तेषां युगपद्भावस्तदात्मरूपस्य परस्परविभक्तत्वात् तद्वत् । न १५चैकद्रव्याधारतया वृत्तिर् युगपद्भावस् तेषां भिन्नाधारतया प्रतीतेः शीतोष्णस्पर्शवत् । संबंधाभेदो युगपद्भाव इत्य् अप्य् अयुक्तं, तेषां संबंधस्य भिन्नत्वाद् देवदत्तस्य छत्रदंडादिसंबंधवत् समवायस्याप्य् एकत्वाघटनाद् भिन्नाभिधान- प्रत्ययहेतुत्वात् संयोगवत् । न चोपकाराभेदस् तेषां युगपद्भावः प्रतिगुणम् उपकारस्य भिन्नत्वान् नीलपीताद्य नुरंजनवत् पटादौ । न चैकदेशो गुणिनः संभवति निरंशत्वोपगमात् । यतो गुणिदेशाभेदो युगपद्भावो गुणानाम् उपपद्येत । न तेषाम् अन्योन्यं संसर्गो युगपद्भावस् तस्यासंभवाद् आसंसृष्टरूपत्वाद् गुणानां शुक्लकृष्णादिवत् २०तत्संसर्गे गुणभेदविरोधात् । न च शब्दाभेदो युगपद्भावो गुणानां भिन्नशब्दाभिधेयत्वान् नीलादिवत् । ततो युगपद्भावात् सदसत्त्वादिगुणानां न तद्विवक्षा युक्ता यस्याम् अवक्तव्यं वस्तु स्यात् इत्य् एकांतवादिना- म् उपद्रवः, स्याद्वादिनां कालादिभिर् अभेदवृत्तेः परस्परविरुद्धेष्व् अपि गुणेषु सत्त्वादिष्व् एकत्र वस्तुनि प्रसिद्धेः प्रमाणे तथैव प्रतिभासनात् स्वरूपादिचतुष्टयापेक्षया विरोधाभावात् । केवलं युगपद्वाचकाभावात् सद- सत्त्वयोर् एकत्रावाच्यता सत्तामात्रनिबंधनत्वाभावाद् वाच्यतायाः । विद्यमानम् अपि हि सदसत्त्वगुणद्वयं युग- २५पद् एकत्र सद् इत्य् अभिधानेन वक्तुम् अशक्यं तस्यासत्त्वप्रतिपादनासमर्थत्वात् तथैवासद् इत्य् अभिधानेन तद्वक्तु- म् अशक्यं तस्य सत्त्वप्रत्यायने सामर्थ्याभावापत्तेः । सांकेतिकम् एकपदं तदभिधातुं समर्थम् इत्य् अपि न सत्यं, तस्यापि क्रमेणार्थद्वयप्रत्यायने सामर्थ्योपपत्तेः । तौ सद् इति शतृशानयोः संकेतितसच्छब्दवत् द्वंद्ववृत्ति- पदं तयोः सकृदभिधायकम् इत्य् अनेनापास्तं, सदसत्त्वे इत्य् आदिपदस्य क्रमेण धर्मद्वयप्रत्यायनसमर्थत्वात् । कर्मधारयादिवृत्तिपदम् अपि न तयोर् अभिधायकं, तत एव प्रधानभावेन धर्मद्वयप्रत्यायने तस्यासामर्थ्याच् च । ३०वाक्यं तयोर् अभिधायकम् अनेनैवापास्तम् इति सकलवाचकरहितत्वाद् अवक्तव्यं वस्तु युगपत्सदसत्त्वाभ्यां प्राधान- भावार्पिताभ्याम् आक्रांतं व्यवतिष्ठते तच् च न सर्वथैवावक्तव्यम् एव शब्देनास्य वक्तव्यत्वाद् इत्य् एके । ते च पृष्टव्याः । किम् अभिधेयम् अवक्तव्यशब्दस्येति ? युगपत्प्रधानभूतसदसत्त्वादिधर्मद्वयाक्रांतं वस्त्व् इति चेत्, कथं तस्य सकलवाचकरहितत्वं ? अवक्तव्यपदस्यैव तद्वाचकस्य सद्भावात् । यथा वक्तव्यम् इति पदं सांकेतिकं तस्य वाचकं तथान्यद् अपि किं न भवेत् ? तस्य क्रमेणैव तत्प्रत्यायकत्वाद् इति चेत्, तत ३५एवावक्तव्यम् इति पदस्य तद्वाचकत्वं मा भूत् । ततो पि हि सकृत्प्रधानभूतसदसत्त्वादिधर्माक्रांतं वस्तु क्रमे- १४१णैव प्रतीयते सांकेतिकपदांतराद् इव विशेषाभावात् वक्तव्यत्वाभावस्यैवैकस्य धर्मस्यावक्तव्यपदेन प्रत्याय- नाच् च न तथाविधवस्तुप्रत्यायनं सुघटं येनावक्तव्यपदेन तद्व्यक्तम् इति युज्यते । कथम् इदानीं "अवाच्य- तैकांते प्य् उक्तिर् नावाच्यम् इति युज्यते" इत्य् उक्तं घटते? सकृद्धर्मद्वयाक्रांतत्वेनेव सत्त्वाद्येकैकधर्मसमाक्रांत- त्वेनाप्य् अवाच्यत्वे वस्तुनो वाच्यत्वाभावधर्मेणाक्रांतस्यावाच्यपदेनाभिधानं न युज्यते इति व्याख्यानात् । ०५येन रूपेणावाच्यं तेनैव वाच्यम् अवाच्यशब्देन वस्त्व् इति व्याचक्षाणो वस्तु येनात्मना सत् तेनैवा- सद् इति विरोधान् नोमयैकात्म्यं वस्तुन इति कथं व्यवस्थापयेत्? सर्वत्र स्याद्वादन्यायविद्वेषितापत्तेः । ततो वस्तुनि मुख्यवृत्त्या समानबलयोः सदसत्त्वयोः परस्पराभिधानव्याघातेन व्याघाते सतीष्टविपरीत- निर्गुणत्वापत्तेः । विवक्षितोभयगुणेनाभिधानात् अवक्तव्यो र्थ इत्य् अयम् अपि सकलादेशः परस्परावधारित- विविक्तरूपैकात्मकाभ्यां गुणाभ्यां गुणिविशेषणत्वेन युगपदुपक्षिप्ताभ्याम् अविवक्षितांशभेदस्य वस्तुनः समस्तै- १०केन गुणरूपेणाभेदवृत्त्याभेदोपचारेण वाभिधातुं प्रक्रांतत्वात् । स चावक्तव्यशब्देनान्यैश् च षड्भिर् वचनैः पर्यायांतरविवक्षया च वक्तव्यत्वात् स्याद् अव्यक्तव्य इति निर्णीतम् एतत् । एतेन सर्वथा वस्तु सत् स्वलक्षण- म् अवक्तव्यम् एवेति मतम् अपास्तं स्वलक्षणम् अनिर्देश्यम् इत्यादिवचनव्यवहारस्य तत्राभावप्रसंगात् । यदि पुनर् अस्व- लक्षणं शब्देनोच्यते निर्देश्यव्यावृत्त्या च निर्देश्यशब्देन विकल्पप्रतिभासिन एवाभिधानात् न तु वस्तु रूपं परामृश्यत इति मतं, तदा कथं वस्तु तथा प्रतिपन्नं स्यात्? तथा व्यवसायाद् इति चेत्, सो पि १५व्यवसायो यदि वस्तुसंस्पर्शी शब्दस् तं स्पृशतु करणवत् । न हि करणजनितं ज्ञानं वस्तु संस्पृशति न पुनः करणम् इति युक्तं । करणम् उपचारात् तत्स्पृशतीति चेत् तथा शब्दो पीति समानं । शब्दजनितो व्यवसा- यो पि न वस्तु संस्पृशतीति चेत् कथं ततो वस्तुरूपं प्रत्येयं? भ्रांतिमात्राद् इति चेत्, न हि परमार्थ- तस् तदनिर्देश्यम् अवधारणं वा सिद्ध्येत् । दर्शनात् तथा तत्सिद्धिर् इति चेत् न, तस्यापि तत्रासामर्थ्यात् । न हि प्रत्यक्षं भावस्यानिर्देश्यतां प्रत्येति निर्देशयोग्यस्य साधारणासाधारणरूपस्य वस्तुनस् तेन साक्षात्कर- २०णात् । स्वलक्षणव्यक्तिरिक्ता केयं निर्देश्यता साधारणता वा प्रतिभातीति चेत् तस्यासाधारणतानिर्देश्यता वा केति समः पर्यनुयोगः । स्वलक्षणत्वम् एव सेति चेत् समः समाधिः, साधारणतानिर्देश्यतयोर् अपि तत्स्वरूपत्वात् । तर्हि निर्देश्यं साधारणम् इति स्वलक्षणम् एव नामांतरेणोक्तं स्याद् इति चेत् तवाप्य् असाधारण- म् अनिर्देश्यम् इति किं न नामांतरेण तद् एवाभिमतं । तथेष्टौ वस्तु न साधारणं नाप्य् असाधारणं न निर्देश्यं नाप्य् अनिर्देश्यम् अन्यथा चेत्य् आयातं । ततो ऽकिंचिद् रूपं जात्यंतरं भवन् न दूरीकर्तव्यं गत्यंतराभावात् । तद् अ- २५किंचिद्रूपं चेत् कथं वस्तु व्याघातं सकृत्कल्पितरूपाभावाद् अकिंचिद् रूपं नानुभूयमानरूपाभावाद् इति चेत् तवाप्य् असाधारणं । तत् किम् इदानीम् अनुभूयमानरूपं वस्तु स्थितं तथा वा? स्थाने तैमिरिकानुभूयमानम् अपीं- दुद्वयं वस्तु स्यात् । सुनिर्णीतासंभवद्बाधकप्रमाणं वस्तु नान्यद् इति चेत् तर्हि यथा प्रत्यक्षतो नुभूयमानं तादृशं वस्तु तद्वल्लिंगशब्दादिविकल्पोपदर्शितम् अपि देशकालनरांतराबाधितरूपत्वे सति किं नाभ्युपेयते विशेषाभावात् । ततो जात्यंतरम् एव सर्वथैकांतकल्पनातीतं वस्तुत्वम् इत्य् उक्तेः स्याद् अवक्तव्यम् इति सूक्तं ३०"क्रमार्पिताभ्यां तु सदसत्त्वाभ्यां विशेषितं" । जीवादि वस्तु स्याद् अस्ति च नास्ति चेति वक्तुं शक्य- त्वाद् वक्तव्यं स्याद् अस्तीत्य् आदिवत् । कथम् अस्त्य् अवक्तव्यम् इति चेत् प्रतिषेधशब्देन वक्तव्यम् एवास्तीत्यादि विधि- शब्देनावक्तव्यम् इत्य् एके तदयुक्तं, सर्वथाप्य् अस्तित्वेनावक्तव्यस्य नास्तित्वेन वक्तव्यतानुपपत्तेः विधिपूर्वक- त्वात् प्रतिषेधस्य । सर्वथैकांतप्रतिषेधो पि हि विधिपूर्वक एवान्यथा मिथ्यादृष्टिगुणस्थानाभावप्रसंगात् । दुर्नयोपकल्पितं रूपं सुनयप्रमाणविषयभूतं न भवतीति प्रतिषेधे सर्वथैकांतस्य न कश्चिद् व्याघातः । अस्ति- ३५त्वविशिष्टतया सहार्पिततदन्यधर्मद्वयविशिष्टतया च वस्तुनि प्रतिपित्सिते तद् अस्त्य् अवक्तव्यम् इत्य् अन्ये, तद् अप्य् अ- १४२सारं । तत्रास्त्य् अवक्तव्यावक्तव्यादिभंगांतरप्रसंगात् । ततो पि सहार्पिततदन्यधर्मद्वयविशिष्टस्य ततो प्य् अपर- सहार्पितधर्मद्वयविशिष्टस्य वस्तुनो विवक्षाया निराकर्तुम् अशक्तेः प्रतियोगिधर्मयुगलानाम् एकत्र वस्तुन्यनंतानां संभवात् तेषां च सहार्पितानां वक्तुम् अशक्यत्वात् अस्त्य् अनंतावक्तव्यं वस्तु स्यात् तच् चानिष्टं । येन रूपेण वस्त्व् इति तेन तत्प्रतियोगिना च सहाक्रांतं यदा प्रतिपत्तुम् इष्टं तदास्त्य् अवक्तव्यम् इति केचित्, ते पि यावद्भिः ०५स्वभावैः यावंति वस्तुनो स्तित्वानि तत्प्रतियोगिभिस् तावद्भिर् एव धर्मैः, यावंति च नास्तित्वानि तद्युगलैः सहार्पि- तैस् तावंत्य् अवक्तव्यानि च रूपाणि ततस् तावंत्यः सप्तभंग्य इत्य् आचक्षते चेत् प्रतिष्ठत्य् एव युक्त्यागमाविरोधात् । एतेन नास्त्य् अवक्तव्यं चिंतितं प्रत्येयं, स्याद् अस्ति नास्त्य् अवक्तव्यं च वस्त्व् इति प्रमाणसप्तभंगी सकलविरोध- वैधुर्यात् सिद्धा । नयसप्तभंगी तु नयसूत्रे प्रपंचतो निरूपयिष्यते । ततः परार्थो धिगमः प्रमाणनयैर् वच- नात्मभिः कर्तव्यः स्वार्थ इव ज्ञानात्मभिः, अन्यथा कार्त्स्न्येनैकदेशेन च तत्त्वार्थाधिगमानुपपत्तेः ॥ १०तद् एवं संक्षेपतो धिगमोपायं प्रतिपाद्य मध्यमप्रस्थानतस् तम् उपदर्शयितुमनाः सूत्रकारः प्राह; — निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ निर्देशादीनाम् इतरेतरयोगे द्वंद्वः करणनिर्देशश् च बहुवचनांतः प्रत्येयस् तथा तसि विधानात् । स्थिति- शब्दस्य स्वतंत्रत्वाद् अल्पाक्षरत्वाच् च पूर्वनिपातो स्त्व् इति न चोद्यं, बहुष्व् अनियमात् । सर्वस्य निर्देशपूर्वक- त्वात् स्वामित्वादिनिरूपणस्य पूर्व निर्देशग्रहणम् अर्थान् न्यायान् न विरुध्यते स्वामित्वादीनां तु प्रश्नवशात् क्रमः । १५ननु च संक्षिप्तैः प्रमाणनयैः संक्षेपतो ऽधिगमो वक्तव्यो मध्यमप्रस्थानतस् तैर् एव मध्यमप्रपंचैर् न पुनर् निर्देशादि- भिस् ततो नेदं सूत्रम् आरंभणीयम् इत्य् अनुपपत्तिचोदनायाम् इदम् आह; — निर्देशाद्यैश् च कर्तव्यो धिगमः कांश्चन प्रति । इत्य् आह सूत्रम् आचार्यः प्रतिपाद्यानुरोधतः ॥ १ ॥ ये हि निर्देश्यमानादिषु स्वभावेषु तत्त्वान्यप्रतिपन्नाः प्रतिपाद्यास् तान् प्रति निर्देशादिभिस् तेषाम् अधिगमः कर्तव्यो न केवलं प्रमाणनयैर् एवेति सूक्तं निर्देशादिसूत्रं विनेयाशयवशवर्तित्वात् सूत्रकारवचनस्य । २०विनेयाशयः कुतस् तादृश इति चेत् ततो न्यादृशः कुतः तथा विवादाद् इति । तत एवायम् ईदृशो स्तु न्यायस्य समानत्वात् ॥ किं पुनर् निर्देशादय इत्य् आह; — यत् किम् इत्य् अनुयोगे र्थस्वरूपप्रतिपादनम् । कार्स्न्त्यतो देशतो वापि स निर्देशो विदां मतः ॥ २ ॥ कस्य चेत्य् अनुयोगे सत्याधिपत्यनिवेदनं । स्वामित्वं साधनं केनेत्य् अनुयोगे तथा वचः ॥ ३ ॥ २५क्वेति पर्यनुयोगे तु वचो धिकरणं विदुः । कियच् चिरम् इति प्रश्ने प्रत्युत्तरवचः स्थितिः ॥ ४ ॥ कतिधेदम् इति प्रश्ने वचनं तत्त्ववेदिनाम् । विधानं कीर्तितं शब्दं तत् त्व् ऽअज्ञानं च गम्यताम् ॥ ५ ॥ किं कस्य केन कस्मिन् कियच् चिरं कतिविधं वा वस्तु तद्रूपं चेत्य् अनुयोगे कार्त्स्न्येन देशेन च तथा प्रतिवचनं । निर्देशादय इति वचनात् प्रवक्तुः पदार्थाः शब्दात्मकास् ते प्रत्येयाः तथा प्रकीर्तितास् तु सर्वे सामर्थ्यात् ते ज्ञानात्मका गम्यंते ऽन्यथा तदनुपपत्तेः । सत्य् अज्ञानपूर्वका मिथ्याज्ञानपूर्वका वा? शब्दा ३०निर्देशादयः सत्या नाम सुषुप्तादिवत्, नाप्य् असत्या एव ते संवादकत्वात् प्रत्यक्षादिवत् ॥ किं स्वभावैर् निर्देशादिभिर् अर्थस्याधिगमः स्याद् इत्य् आह; — तैर् अर्थाधिगमो भेदात् स्यात् प्रमाणनयात्मभिः । अधिगम्यस्वभावैर् वा वस्तुनः कर्मसाधनः ॥ ६ ॥ कर्तृस्थो ऽधिगमस् तावद्वस्तुनः साकल्येन प्रमाणात्मभिर् भेदेन निर्देशादिभिर् भवतीति प्रमाणविशेषास् त्व् एते । १४३देशस् तु नयात्मभिर् इति नयाः ततो नाप्रमाणनयात्मकैस् तैर् अधिगतिर् इष्टा यतो व्याघातः । कस्य पुनः प्रमाण- स्यैते विशेषाः श्रुतस्यास्पष्टसर्वार्थाविषयता प्रतीतिर् इति केचित् । मतिश्रुतयोर् इत्य् अपरे । तेत्र प्रष्टव्याः । कुतो मतेर् भेदास् ते इति? मतिपूर्वकत्वाद् उपचाराद् इति चेन् न, अवधिमनःपर्ययविशेषत्वानुषंगात् । यथैव हि मत्यार्थं परिच्छिद्य श्रुतज्ञानेन परामृशन्निर्देशादिभिः प्ररूपयति तथावधिमनः पर्ययेण वा । न चैवं, ०५श्रुतज्ञानस्य तत्पूर्वकत्वप्रसंगः साक्षात् तस्यानिंद्रियमतिपूर्वकत्वात् परंपरया तु तत्पूर्वकत्वं नानिष्टं । शब्दात्म- नस् तु श्रुतस्य साक्षाद् अपि नावधिमनःपर्ययपूर्वकत्वं विरुध्यते केवलपूर्वकत्ववत् । ततो मुख्यतः श्रुतस्यैव भेदा निर्देशादयः प्रतिपत्तव्याः किम् उपचारेण, प्रयोजनाभावात् । तत एव श्रुतैकदेशलक्षणनयविशेषाश् च ते व्यवतिष्ठंते । येषां तु श्रुतं प्रमाणम् एव तेषां तद्वचनम् असाधनांगतया निग्रहस्थानम् आसज्यत इति क्वचि- त् कथंचित् प्रश्नप्रतिवचनव्यवहारो न स्यात् । स्वपरार्थानुमानात्मको सौ इति चेन् न, तस्य सर्वत्राप्रवृत्तेर् अत्यंत- १०परोक्षेष्व् अर्थेषु तदभावप्रसंगात् । न च श्रुताद् अन्यद् एव स्वार्थानुमानं मतिपूर्वकं परार्थानुमानं चेति, तद्भेद- त्वम् इष्टम् एव निर्देशादीनां । प्रामाण्यं पुनः श्रुतस्याग्रे समर्थयिष्यत इति नेह प्रतन्यते । कर्मस्थः पुनर् अधिग- मो र्थानाम् अधिगम्यमानानां स्वभावभूतैर् एव निर्देशादिभिः कार्त्स्न्यैकदेशाभ्यां प्रमाणनयविषयैर् व्यवस्थाप्यते । निर्देश्यमानत्वादिभिर् एव धर्मैर् अर्थानाम् अधिगतिप्रतीतेः कर्मत्वात् तेषां कथं करणत्वेन घटनेति चेत्, तथा प्रतीतेः । अग्नेर् उष्णत्वेनाधिगम इत्य् अत्र यथा । नन्व् अग्नेः कर्मणः करणम् उष्णत्वं भिन्नम् एवेति चेत्, तद्भे- १५दैकांतस्य निराकरणात् । कथंचिद् भेदस् तु समानो न्यत्र । न हि निर्देशत्वादयो धर्माः करणतया समभिधीय- माना जीवादेः कर्मणः पर्यायार्थाद्भिन्ना नेष्यंते । द्रव्यार्थात् तु ततस् तेषाम् अभेदे पि भेदोपचारात् कर्मकरणनिर्देश- घटनेति केचित् । परे पुनः कर्मसाधनाधिगमपक्षे निर्देश्यत्वादीनां कर्मतया प्रतीतेः करणत्वम् एव नेच्छंति तेषां विशेषणत्वेन घटनात् । न हि यथाग्निर् उष्णत्वेन विशिष्टो धिगमोपायैर् अधिगम्यत इति प्रतीतिर् अ- विरुद्धा तथा सर्वे र्था निर्देश्यादिभिर् भावैर् अधिगम्यंत इति निर्णयो प्य् अविरुद्धो नावधार्यते । तथा सति २०परापरकरणपरिकल्पनायां मुख्यतो गुणतो वानवस्थाप्रसक्तिर् अपि निवारिता स्यात् । तदपरिकल्पनायां वा स्वाभिमतधर्माणाम् अपि करणत्वं मा भूद् इत्य् अपि चोद्यमानम् अनवकाश्यं स्यात् । नन्व् एवम् अपरापरविशेषण- कल्पनायाम् अप्य् अनवस्था विशेषणांतररहितस्य वा जीवादेः स्वाभिमतधर्मविशेषणैः प्रतिपत्तौ तैर् अपि रहितस्य प्रतिपत्तिर् अस्तु विशेषाभावाद् इति चेन् न, विशेष्यात् कथंचिद् अभिन्नत्वाद् विशेषणानां । वस्तुतो ऽनंता विधयो पि हि धर्मा निर्देशादिभिः संगृहीता विशेषणान्य् एव, तद्व्यतिरिक्तस्य धर्मस्यासंभवात् । तत्र जीवादिवस्तु २५विशेष्यम् एव द्रव्यार्थादेशात् निर्देश्यत्वादि विशेषणम् एव पर्यायार्थात् । प्रमाणादेशाद् अपि विशेषणविशेष्या- त्मकं वस्तु जात्यंतरम् इति प्ररूपणायां नोक्तदोषावकाशः । नन्व् एवं निर्देशादिधर्माणां करणत्वपक्षे पि न परापरधर्मकरणत्वपरिकल्पनाद् अनवस्था तद्व्यतिरेकेण परापरधर्माणाम् अभावात् तेषां तु करणत्वं तैर् अधिगम्यमान- स्यार्थस्य कर्मता नयादेशात्, प्रमाणादेशात् तु कर्मकरणात्मकं जात्यंतरं वस्तु प्ररूप्यते इति न किंचिद् अ- वद्यं । नैतत् साधीयः । करणत्वे निर्देशादीनां कर्मसाधनतानुपपत्तेः विशेषणत्वे तु तदुपपत्तेः । विशेषण- ३०विशेष्यभूतस्य जीवाद्यर्थस्य कर्मसाधनो धिगमः प्रतिपत्तुं शक्यत इति विशेषणत्वपक्ष एव श्रेयान् सकलविशेषणरहितत्वाद् वस्तुनो न संभवत्य् एव निर्दिश्यमानरूपम् इति मतम् अपाकुर्वन्न् आह; — भावा येन निरूप्यंते तद्रूपं नास्ति तत्त्वतः । तत्स्वरूपवचो मिथ्येत्य् अयुक्तं निःप्रमाणकम् ॥ ७ ॥ यत् तद् एकम् अनेकं च रूपं तेषां प्रतीयते । प्रत्यक्षतो नुमानाच् चाबाधिताद् आगमाद् अपि ॥ ८ ॥ न हि प्रत्यक्षानुमेयागमगम्यमानानाम् अर्थानां प्रत्यक्षानुमानागमैर् एकम् अनेकं च रूपं परस्परापेक्षं न १४४प्रतीयते परस्परनिराकरणप्रवणस्यैव तस्याप्रतीतेः । न चाप्रतीयमानस्य सर्वथैकांतस्याप्य् अवस्थितौ प्रतीय- मानस्यापि जात्यंतरस्यावस्थितिर् नाम स्वेष्टरूपस्यापि तत्प्रसंगात् । तथा चैकरूपाभावस्य भावेष्व् अनवस्थितौ स्याद् एवैकरूपस्य विधिस् तदनवस्थितौ अनेकरूपस्य परस्परव्यवच्छेदरूपयोर् एकतरप्रतिषेधो न्यतरस्य विधेर् अ- वश्यं भावान् नीलत्वानीलत्ववत् परस्परव्यवच्छेदस्वभावौ एकरूपभावाभावौ प्रतीतौ, तदनेनानेकरूपाभावस्य ०५भावेष्व् अनवस्थिताव् अनेकरूपस्य विधिस् तदनवस्थिताव् एकरूपस्य निवेदितः समानत्वान् न्यायस्य न तु वाध्यक्षे सकलधर्मरहितस्य स्वलक्षणस्य प्रतिभासनात् न तत्रैकम् अनेकं वा रूपं परस्परं सापेक्षं निरपेक्षं वा तद्र- हितत्वं वा प्रतिभाति कल्पनारोपितस्य तु तथा प्रतिभासनस्य तत्त्वतो सत्त्वात् । संवृत्त्या तत्सद्भावो भीष्ट एव । तथा चैकरूपतदभावयोर् अनेकरूपतदभावयोश् चैकानेकरूपयोः परस्परव्यवच्छेदस्वभावयोर् एकतरस्य प्रतिषेधे ऽन्यतरस्य विधेर् अवश्यंभावे पि न किंचिद् विरुद्धं, भावाभावोभयव्यवहारस्यानादिशब्दविकल्पवास- १०नोद्भूतविकल्पपरिनिष्ठितस्य शब्दार्थतयोपगमात् । तद् उक्तं । "अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । शब्दार्थस् त्रिविधो धर्मो भावाभावोभयाश्रयः ॥ " इति केचित् । ते पि नानवद्यवचसः । सुखनीलादीनाम् अपि रूपाणां कल्पितत्वप्रसंगात् । स्पष्टम् अवभासमानत्वान् न तेषां कल्पितत्वम् इति चेन् न, स्वप्नावभासिभिर् अने- कांतात् । न हि चैषाम् अपि कल्पितत्वं मानसविभ्रमात्मना स्वप्नस्योपगमात् तस्य करणजविभ्रमात्मनोपगमे वा कथम् इंद्रियजविभ्रमात् तद्भ्रांतेः पृथक् प्ररूपणं न विरुध्यते । मानसविभ्रमत्वे पि विशदत्वं स्वप्नस्य १५विरुध्यत इति चेन् न, विशदाक्षज्ञानवासनासद्भूतत्वेन तस्य वैशद्यसंभवात् । न च तत्र विशदरूपतया- वभासमानानाम् अपि सुखनीलादीनां पारमार्थिकत्वं विसंवादात् । तद्वज्जाग्रद्दशायाम् अपि तेषाम् अनादींद्रियादि- जज्ञानवासनोद्भूतप्रतिभासपरिनिष्ठित्वात् प्रत्यक्षा एव ते न वस्तुस्वभावा इति शक्यं वक्तुं । बाधकाभावा- द् वास्तवास् ते इति चेत्, शब्दार्थास् तथा संतु । न चाभावस्यापि शब्दार्थत्वात् सर्वशब्दार्थानाम् अवास्तवत्वम् इति युक्तं, भावांतररूपत्वाद् अभावस्य । ननु तुच्छाभावस्याशब्दार्थत्वे कथं प्रतिषेधो नाम निर्विषयप्रसंगाद् इति २०चेन् न, वस्तुस्वभावस्याभावस्य विधानाद् एव तुच्छस्वभावस्य तस्य प्रतिषेधसिद्धेः क्वचिद् अनेकांतविधानात् । सर्वथैकांतप्रतिषेधसिद्धिवत् तथा तस्य मुख्यः प्रतिषेधो न स्याद् इति चेन् न किंचिद् अनिष्टं, न हि सर्वस्य मुख्येनैव प्रतिषेधेन भवितव्यं गौणेन वेति नियमो स्ति यथाप्रतीतस्योपगमात् । ननु गौणे पि प्रतिषेधे तुच्छाभावस्य शब्दार्थत्वसिद्धिर् गम्यमानस्य शब्दार्थत्वाविरोधात् सर्वथैकांतवद् इति चेन् न, तस्यागम्यमान- त्वात् तद्वत् । यथैव हि वस्तुनो नेकांतात्मकत्वविधानात् सर्वथैकांताभावो गम्यते न सर्वथैकांतस् तथा २५वस्तुरूपस्याभावस्य विधानात् तुच्छाभावस्याभावो न तु स गम्यमानः । ननु तुच्छाभावस्याभावगतौ तस्य गतिर् अवश्यंभाविनो प्रतिषेध्यनांतरीयकत्वात् प्रतिषेधस्येति चेन् न, व्याघातात् । तुच्छाभावस्याभावश् च कुतश्चिद् गम्यते भावश् चेति को हि ब्रूयात् स्वस्थः । ननु वस्तुरूपस्याभावस्य विधानात् तुच्छाभावस्याभावगतिस् त- द्गतेस् तस्य गतिस् ततो न व्याघातो नाम, यत एव हि तस्याभावगतिस् तत एव भावस्यापि गतौ व्याघातो नान्यथेति चेन् न, सामस्त्येन तस्याभावगतौ पुनर् भावगतेर् व्याहतेर् अवस्थानात् । प्रतिनियतदेशादितया तु ३०कस्यचिद् अभावगताव् अपि न भावगतिर् विहन्यत इति युक्तं । कथम् इदानीं "संज्ञिनः प्रतिषेधो न प्रति- षेध्यादृते क्वचित्" इति मतं न विरुध्यते? तुच्छाभावस्य प्रतिषेध्यस्याभावे पि प्रतिषेधसिद्धेर् अन्यथा तस्य शब्दार्थतापत्तेर् इति चेन् न, संज्ञिनः सम्यग्ज्ञानवतः प्रतिषेध्यादृते न क्वचिद् अंतर् बहिर् वा प्रतिषेध इति व्याख्यानात् तदविरोधात् । सकलप्रमाणाविषयस्य तुच्छाभावस्य प्रतिषेधः स्वयम् अनुभूतसकलप्रमाणाविषयत्वेन तदनुवदनम् एवेति स्यात् प्रतिषेधादृते प्रतिषेधः स्यान् नेत्य् अनेकांतवादिनाम् अविरोधः प्रमाणवृत्तांतवादपरत्वात् तेषां । ३५न हि यथा जीवादिवस्तु प्रतिनियतदेशादितया विद्यमानम् एव देशांतरादितया नास्तीति प्रमाणम् उप- १४५दर्शयति तथा तुच्छाभावं तस्य भावरूपत्वप्रसंगात् । सर्वत्र सर्वदा सर्वथा वस्तुरूपम् एवाभावं तदुपदर्श- यति तथा तुच्छाभावाभावम् उपदर्शयतीति तद्वचने दोषाभावः । नन्व् एवं तुच्छाभावसदृशस्यानर्थकत्वे प्रयोगो न युक्तो तिप्रसंगात्, प्रयोगे पुनर् अर्थः कश्चिद् वक्तव्यः स च बहिर्भूतो नास्त्य् एव च कल्पनारूढ- स् त्व् अन्यव्यवच्छेद एवोक्तः स्यात् तद्वत्सर्वशब्दानाम् अन्यापोहविषयत्वे सिद्धेर् न वास्तवाः शब्दार्था इति चेत् ०५नैतद् अपि सारं, अभावशब्दस्याभावसामान्यविषयत्वात् तस्य विवादापन्नत्वात् । सर्वो हि किम् अयम् अभावो वस्तु- धर्मः किं वा तुच्छ इति प्रतिपद्यते न नास्तीति प्रत्ययार्थो ऽभावमात्रे । तत्र च वस्तुधर्मताम् अभावस्याचक्षाणाः स्याद्वादिनः कथम् अभावशब्दं कल्पितार्थं स्वीकुर्युः? स्वयं तुच्छरूपतां तु तस्य निराकुर्वंतः परैर् आरोपि- ताम् आशंकितां वानुवदतीत्य् उक्तप्रायं । न चात्यंतासंभविनो रूपस्य वस्तुन्य् आरोपितस्य केनचिद् आशंकितस्य चातुच्छादेः सर्वशब्दानाम् अन्यव्यवच्छेदविषयत्वप्रसंजनं प्रायः प्रतीतिविरोधात् । कथम् अन्यथा कस्यचित् प्र- १०त्यक्षस्य नीलविषयत्वे सर्वप्रत्यक्षाणां नीलविषयत्वप्रसंजनं नानुज्ञायते सर्वथा विशेषाभावात् । अथ यत्र प्रत्यक्षे नीलं प्रतिभासते निर्बाधात् तन्नीलविषयं यत्र पीतादि तत्तद्विषयम् इत्य् अनुगम्यते तर्हि यत्र शाब्दे ज्ञाने वस्तुरूपम् अकल्पितम् आभाति तद्वस्तुरूपविषयं यत्र तु कल्पनारोपितरूपं तत्तद्गोचरम् इ- त्य् उक्तं । ततः शब्दार्थानां भावाभावोभयधर्माणाम् अभावादिवासनोदितविकल्पपरिनिष्ठितत्वे प्रत्यक्षार्थानाम् अपि तत् स्यात् तेषां बाधकाभावात् । पारमार्थिकत्वे वा तत एव शब्दार्थानाम् अपि तद् भवेद् इति न प्रतिपादित- १५विरोधाभावः । यद् अप्य् उक्तं प्रत्यक्षे सकलधर्मरहितस्य स्वलक्षणस्य प्रतिभासनान् न तत्रैकम् अनेकं वा रूपं वा परस्परसापेक्षं वा निरपेक्षं वा तद्रहितं वा प्रतिभातीति । तद् अपि मोहविलसितम् एव, अनेकांतात्मक- वस्तुप्रतीतेर् अपहवात् । को हि महामोहविडंबितः प्रतिभासमानम् आबालम् अबाधितम् एकम् अनेकाकारं वस्तु प्रत्यक्षविषयतयानादृत्य कथम् अप्य् अप्रतिभासमानं ब्रह्मतत्त्वम् इव स्वलक्षणं तथा आचक्षीत? अतिप्रसंगात् तथानुमानाद् आगमाच् च भावस्यैकानेकरूपविशिष्टस्य प्रतीयमानत्वान् न "भावा येन निरूप्यंते तद्रूपं नास्ति २०तत्त्वतः" इति वचनं निःप्रमाणकम् एवोररीकार्यं, यतः स्वरूपवचनं सूत्रे मिथ्या स्यात् । यथा च प्रत्यक्ष- म् अनुमानम् आगमो वानेकांतात्मकं वस्तु प्रकाशयति स्वनिर्णीताबाधं तथाग्रे प्रपंचयिष्यते । किं च — निःशेषधर्मनैरात्म्यं स्वरूपं वस्तुनो यदि । तदा न निःस्वरूपत्वम् अन्यथा धर्मयुक्तता ॥ ९ ॥ तत्त्वं सकलधर्मरहितत्वम् अकल्पनारोपितं प्रत्यक्षतः स्फुटम् अवभासमानं वस्तुनः स्वरूपम् एव, तेन तस्य न निःस्वरूपत्वम् इतीष्टसिद्धिं । कल्पनारोपितं तु तन् न वस्तुनः स्वरूपम् आचक्ष्महे । न च कल्पितनिःशेष- २५धर्मनैरात्म्यस्यात्मस्वरूपत्वे वस्तुनो निःशेषधर्मयुक्ततानिष्टा, कल्पितसकलधर्मयुक्तस्य तस्येष्टत्वात् । वस्तुकृताखिलधर्मसहितता तु न शक्यापादयितुं तया वस्तुनि कल्पितनिःशेषधर्मनैरात्म्यस्वरूपत्वस्या- विनाभावात् ताम् अंतरेणापि तस्योपपत्तेर् इति केचित् । ते पि महामोहाभिभूतमनसः । स्वयं वस्तुभूतसकल- धर्मात्मकतायाः स्वीकरणे पि तदसंभवाभिधानात् । कल्पिताखिलधर्मरहितत्वं हि वस्तुनः स्वरूपं ब्रुवाणेन वस्तुभूतसकलधर्मसहितता स्वीकृतैव तस्य तन् नांतरीयकत्वात् । कल्पनापोढं प्रत्यक्षम् इत्य् अत्र कल्पनाकार- ३०रहितत्वस्य वस्तुभूताकारनांतरीयकत्वेन प्रत्यक्षे तद्वचनात् तत्सिद्धिवत् तथा कल्पनाकाररहितत्वस्य वचना- द् वस्तुभूताकारसिद्धिर् न प्रत्यक्षे स्वीकृतैवेति चेत्, तत् किम् इदानीं सकलाकाररहितत्वम् अस्तु तस्य संविदाकार- मात्रत्वात् तत्त्वतस् तथापि नेति चेत् कथं न वस्तुभूताकारसिद्धिः । न हि संविदाकारो वस्तुभूतो न भवति संविदद्वैतस्याप्य् अभावप्रसंगात् । ततः कल्पितत्वेन निःशेषधर्माणां नैरात्म्यं यदि वस्तुनः स्वरूपं तदा स्वरूपसंसिद्धिः यस्माद् अन्यथा वस्तुभूतत्वेनाखिलधर्मयुक्तता तस्य सिद्धेति व्याख्या प्रेयसी । अथवा १४६वस्तुभूतनिःशेषधर्माणां नैरात्म्यं वस्तुनो यदि स्वरूपं तदा तस्य स्वरूपसंसिद्धिस् तत्स्वरूपस्यानिराकरणात् । अन्यथा तस्य पररूपत्वप्रकारेण तु सैव वस्तुभूतधर्मयुक्तता वास्तवाखिलधर्माभावस्य वस्तुनः परभावे तादृशसकलधर्मासद्भावस्य स्वात्मभूतत्वप्रसिद्धेर् अन्यथा तदनुपपत्तेः । अथवा कल्पितानां वस्तुभूतानां च निःशेषधर्माणां नैरात्म्यं वस्तुनः स्वरूपं यदि तदा तस्य स्वरूपसंसिद्धिर् अन्यथा कल्पिताकल्पितसकलधर्म- ०५युक्तता तस्येति व्याख्येयं सामान्येन निःशेषधर्मवचनात् । व्याघातश् चास्मिन् पक्षे नाशंकनीयः कल्पितानां वस्तुभूतानां च धर्माणां वस्तुनि यथाप्रमाणोपपन्नत्वात् । तत यत् सकलधर्मरहितं तन् न वस्तु यथा पुरुषा- द्यद्वैतं तथा च क्षणिकत्वलक्षणम् इति जीवादिवस्तुनः स्वधर्मसिद्धिः सकलधर्मरहितेन धर्मेणानेकांतस्तस्य वस्तुत्वाद् इति चेन् न, वस्त्वंशत्वेन तस्य प्ररूपितत्वात् वस्तुत्वासिद्धेः । अन्यथा वस्त्वनवस्थानानुषंगात् । तद् एवं सर्वथा वस्तुनि स्वरूपस्य निराकर्तुम् अशक्तेः सूक्तं निर्देश्यमानत्वम् अधिगम्यं ॥ १०न कश्चित् कस्यचित् स्वामी संबंधाभावतो ṃजसा । पारतंत्र्यविहीनत्वात् सिद्धस्येत्य् अपरे विदुः ॥ १० ॥ संबंधो हि न तावद् असिद्धयोः स्वस्वामिनोः शशाश्वविषाणवत्, नापि सिद्धासिद्धयोस् तत् वंध्यापुत्रवत् । सिद्धयो स्तु पारतंत्र्याभावाद् एवासंबंध एव अन्यथातिप्रसंगात् । केनचिद् रूपेण सिद्धस्यासिद्धस्य च पारतंत्र्ये सिद्धे परतंत्रसंबंध इत्य् अपि मिथ्या, पक्षद्वयभाविदोषानुषंगात् । न चैकस्य निष्पन्नानिष्पन्ने रूपे स्तः प्रतीघातात् । तन् न तत्त्वतः संबंधो स्तीति । तद् उक्तं । "पारतंत्र्ये हि संबंधे सिद्धे का परतंत्रता । तस्मा- १५त् सर्वस्य भावस्य संबंधो नास्ति तत्त्वतः ॥ " इति संबंधमात्राभावे च सिद्धे सति न कश्चित् कस्यचित् स्वामी नाम यतः स्वामित्वम् अर्थानाम् अधिगम्यं स्याद् इत्य् एके ॥ तथा स्याद्वादसंबंधो भावानां परमार्थतः । स्वातंत्र्यात् किं न देशादिनियमोद्भूतिर् ईक्ष्यते ॥ ११ ॥ पारतंत्र्यस्याभावाद् भावानां संबंधाभावम् अभिदधानास् तेन संबंधं व्याप्तं क्वचित् प्रतिपद्यंते न वा? प्रतिपद्यंते चेत् कथं सर्वत्र सर्वदा संबंधाभावम् अभिदधुर्विरोधात् । नो चेत् कथम् अव्यापकाभावाद् अव्याप्याभावसिद्धेः । २०परोपगमात् तस्य तेन व्याप्तिसिद्धेर् अदोष इति चेन् न, तथा स्वप्रतिपत्तेर् अभावानुषंगात् । परोपगमाद् धि परः प्रतिपादयितुं शक्यः । सर्वथा संबंधाभावान् नाशक्य एव प्रत्यक्षत इति चेन् न, तस्य स्वांशमात्रपर्यवसानात् । न कश्चित् केनचित् कथंचित् कदाचित् संबंध इतीयतो व्यापारात् कर्तुम् असमर्थत्वाद् अन्यथा सर्वज्ञत्वापत्तेः । सर्वार्थानां साक्षात्करणम् अंतरेण संबंधाभावस्य तेन प्रतिपत्तुम् अशक्तेः । केषांचिद् अर्थानां स्वातंत्र्यम् असंबंधेन व्याप्तं सर्वोप- संहारेण प्रतिपद्य ततो न्येषाम् असंबंधप्रतिपत्तिर् आनुमानिकी स्याद् इति चेत् तत् तर्हि स्वातंत्र्यम् अर्थानां न तावद् अ- २५सिद्धानां, सिद्धानां तु स्वातंत्र्यात् संबंधाभावे तत्त्वतः किंन् न देशादिनियमेनोद्भवो दृश्यते तस्य पारतंत्र्येण व्याप्तत्वात् । न हि स्वतंत्रो र्थः सर्वनिरपेक्षतया नियतदेशकालद्रव्यभावजन्मास्ति न चाजन्मा सर्वथार्थ- क्रियासमर्थः स्वयं तस्याकारणात् । प्रत्यासत्तिविशेषाद् देशादिभिस् तन्नियतोत्पत्तिर् अर्थस्य स्याद् इति चेत्, स एव प्रत्यासत्तिविशेषः संबंधः पारमार्थिकः सिद्ध इत्य् आह; — द्रव्यतः क्षेत्रतः कालभावाभ्यां कस्यचित् स्वतः । प्रत्यासन्नकृतः सिद्धः संबंधः केनचित् स्फुटः ॥ १२ ॥ ३०कस्यचित् पर्यायस्य स्वतः केनचित् पर्यायेण सहैकत्र द्रव्ये समवायाद् द्रव्यप्रत्यासत्तिर् यथा स्मरणस्यानुभवेन सहात्मन्य् एकत्र समवायस् तम् अंतरेण तत्रैव यथानुभवस्मरणानुपपत्तेः सोममित्रानुभवाद् विष्णुमित्रस्मरणानुपपत्ति- वत् । संतानैकत्वाद् उपपत्तिर् इति चेन् न, संतानस्यावस्तुत्वेन तन्नियमहेतुत्वाघटनात् । वस्तुत्वे वा नाममात्रं भिद्येत सतां नो द्रव्यम् इति । तथैकसंतानाश्रयत्वम् एव द्रव्याद्रव्याश्रयत्वं चेति व कश्चिद् विशेषः यत् संतानो वासनाप्रबोधस् तत्संतानं स्मरणम् इति नियमोपगमो पि न श्रेयान्, प्रोक्तदोषानतिक्रमात् । संतानस्यात्म- १४७द्रव्यत्वोपपत्तौ यदात्मद्रव्यपरिणामो वासनाप्रबोधस् तदात्मद्रव्यविवर्तः स्मरणम् इति परमतसिद्धेः । कथं परस्परभिन्नस्वभावकालयोर् एकम् आत्मद्रव्यं व्यापकम् इति च न चोद्यं, सकृन्नानाकारव्यापिना ज्ञानेनैकेन प्रतिविहितत्वात् । समसमयवर्तिनो रसरूपयोर् एकगुणिव्याप्तयोर् अनुमानानुमेयव्यवहारयोर् एकद्रव्यप्रत्यासत्तिर् अ- तेनोक्ता तदभावे तयोस् तद्व्यवहारयोग्यतानुपपत्तेः । एकसामग्र्यधीनत्वात् तदुपपत्तिर् इति चेत् कथम् एका- ०५सामग्री नाम? एकं कारणम् इति चेत्, तत्सहकार्युपादानं वा? सहकारि चेत् कुलालकलशयोर् दण्डादि- र् एका सामग्री स्यात् समानक्षणयोस् तयोर् उत्पत्तौ तस्य सहकारित्वात् । तथा एतयोर् अनुमानानुमेयव्यवहार- योग्यता अव्यभिचारिणी स्यात् तदेकसामग्र्यधीनत्वात् । एकसमुदायवर्तिसहकारिकारणम् एका सामग्री न भिन्नसमुदायवर्ति यतो यम् अतिप्रसंग इति चेत्, कः पुनर् अयम् एकः समुदायः? साधारणार्थक्रियानियताः प्रविभागरहिता रूपादय इति चेत् कथं प्रविभागरहितत्वम् एकत्वपरिणामाभावे तेषाम् उपपद्यतेति प्रसंगात् । १०सांवृत्यैकत्वपरिणामेनेति चेन् न, तस्य प्रविभागाभावहेतुत्वायोगात् । प्रविभागाभावो पि तेषां सांवृत इति चेन् न हि तत्त्वतः प्रविभक्ता एव रूपादयः समुदाय इत्य् आपन्नं । न चैवं केषांचित् समुदायेतरव्यवस्था साधारणार्थक्रियानियतत्वेतराभ्यां सोपपन्नेति वा युक्तं, सूर्यांबुजयोर् अपि समुदायप्रसंगात् । तयोर् अंबुज- प्रबोधरव्योः साधारणार्थक्रियानियतत्वात् । ततो वास्तवम् एव प्रविभागरहितसमुदायविशेषस् तेषाम् एकत्वा- ध्यवसायहेतुर् अंगीकर्तव्यः । स चैकत्वपरिणामं तात्त्विकम् अंतरेण न घटत इति सो पि प्रतिपत्तव्य एव, १५स चैकं द्रव्यम् इति सिद्धं । स्वगुणपर्यायाणां समुदायस्कंध इति वचनात् । तथासति रसरूपयोर् एकार्थात्म- कयोर् एकद्रव्यप्रत्यासत्तिर् एवं लिंगलिंगिव्यवहारहेतुः कार्यकारणभावस्यापि नियतस्य तदभावे नुपपत्तेः संतानांतरवत् । न हि क्वचित् पूर्वे रसादिपर्यायाः पररसादिपर्यायाणाम् उपादानं नान्यत्र द्रव्ये वर्तमाना इति नियमस् तेषाम् एकद्रव्यतादात्म्यविरहे कथंचिद् उपपन्नः । एकम् उपादानम् एका सामग्रीति द्वितीयो पि पक्षः सौगतानाम् असंभाव्य एव, नानाकार्यस्यैकोपादानत्वविरोधात् । यदि पुनर् एकं द्रव्यम् अनेककार्योपादानं २०भवेत् तदा सैवेकद्रव्यप्रत्यासत्तिर् आयाता । रसरूपयोः क्षेत्रप्रत्यासत्तिर् यथा बलाकासलिलयोर् एकस्यां भूमौ- स्थितयोः संयुक्तसंयोगो हि ततो नान्यः प्रतिष्ठाम् इयर्ति । जन्यजनकभाव एव तयोः परस्परं प्रत्यासत्ति- र् इति चेन् न, अन्यतरसमुद्भूतायाः परत्र सरसि बलाकाया निवाससंभवात् । नैका बलाका पूर्वं सरः प्रविहाय सरो ṃतरम् अधितिष्ठंती काचिद् अस्ति प्रतिक्षणं तद्भेदाद् इति चेन् न, कथंचित् तदक्षणिकत्वस्य प्रतीतेर् बाध- काभावात् तद्भांतत्वानुपपत्तेः । क्षितेः प्रतिप्रदेशं भेदाद् एकत्र प्रदेशे बलाकासलिलयोर् अनवस्थानान् नैव २५तत्क्षेत्रप्रत्यासत्तिर् इति चेन् न, क्षित्याद्यवयविनस् तदाधारस्यैकस्य साधनात् । न चैकस्यावयविनो नानावयव- व्यापिनः सकृदसंभवः प्रतीतिसिद्धत्वाद् वेद्याद्याकारव्याप्य् एकज्ञानवत् । कालप्रत्यासत्तिर् यथा सहचरयोः सम्यग्दर्शनज्ञानसामान्ययोः शरीरे जीवस्पर्शविशेषयोर् वा पूर्वोत्तरयोर् भरणिकृत्तिकयोः कृत्तिकारोहिण्योर् वा तयोः प्रत्यासत्त्य् अंतरस्याव्यवस्थानात् । भावप्रत्यासत्तिर् यथा गोगवययोः केवलिसिद्धयोर् वा तयोर् एकतरस्य हि यादृग्भावः संस्थानादिर् अनंतज्ञानादिर् वा तादृक्तदन्यतरस्य सुप्रतीत इति न प्रत्यासत्त्यंतरं कयोश्चिद् अनेक- ३०प्रत्यासत्तिसंबंधे वा न किंचिद् अनिष्टं प्रतिनियतोद्भूतेः सर्वपदार्थानां द्रव्यादिप्रत्यासत्तिचतुष्टयव्यतिरेकेणा- नुपपद्यमानत्वेन प्रसिद्धेः । सैव चतुर्विधा प्रत्यासत्तिः स्फुटः संबंधो बाधकाभावाद् इति न संबंधाभावो व्यवतिष्ठते । ननु च द्रव्यप्रत्यासत्तिर् एकेन द्रव्येण कयोश्चित् पर्याययोः क्रमभुवोः सहभुवोर् वा तादात्म्यं तच् च रूपश्लेषः स च द्वित्वे सति संबंधिनोर् अयुक्त एव विरोधात् तयोर् ऐक्ये पि न संबंधः संबंधिनोर् अभावे तस्वाघटनात् द्विष्ठत्वाद् अन्यथातिप्रसंगात् । नैरंतर्यं तयो रूपश्लेषः इत्य् अप्य् अयुक्तं, तस्यांतराभावरूपत्वे ३५तात्त्विकत्वायोगात् प्राप्तिरूपत्वे पि प्राप्तेः । परमार्थतः कार्त्स्यैकदेशाभ्याम् असंभवाद् गत्यंतराभावात् । कल्पि- १४८तस्य तु रूपश्लेषस्याप्रतिषेधात् न स तात्त्विकः संबंधो स्ति प्रकृतिभिन्नानां स्वस्वभावव्यवस्थितेः अन्यथा सांतरत्वस्य संबंधप्रसंगाद् इति केचित् । तद् उक्तं । "रूपश्लेषो हि संबंधो द्वित्वे स च कथं भवेत् । तस्मात् प्रकृतिभिन्नानां संबंधो नास्ति तत्त्वतः ॥ " इति । तद् एतदेकांतवादिनश् चोद्यं न पुनः स्याद्वादिनां । ते हि कथंचिद् एकत्वापत्तिं संबंधिनो रूपश्लेषं संबंधम् आचक्षते । न च सा द्वित्वविरोधिनी कथंचित् स्वभाव- ०५नैरंतर्यं वा तद् अपि नांतराभावरूपम् अस्तित्वं छिद्रम् अध्यविरहेष्व् अन्यतमस्यांतरस्याभावो हि तत्स्वभावांतरात्मको वस्तुभूत एव यदा रूपश्लेषः कयोश्चिद् आस्थीयते निर्बाधं तथा प्रत्ययविषयस् तदा कथं कल्पनारोपितः स्यात् । केनचिद् अंशेन तादात्म्यम् अतादात्म्यं च संबंधिनोर् विरुद्धम् इत्य् अपि न मंतव्यं तथानुभवाच् चित्राकारसंवेदन- वत् । एतेन प्राप्त्यादिरूपं नैरंतर्यं रूपश्लेष इत्य् अपि स्वीकृतं तस्यापि कथंचित्तादात्म्यानतिक्रमात् । ततः स्वस्वभावव्यवस्थितेः प्रकृतिभिन्नानाम् अर्थानां न संबंधस् तात्त्विक इत्य् अयुक्तं तत एव तेषां संबंधसिद्धेः । स्वस्व- १०भावो हि भावानां प्रतीयमानः कथंचित् प्रत्यासत्तिविप्रकर्षश् च सर्वथा तदप्रतीतेस् तेन चावस्थितिः कथं संबंधाभावैकांतं साधयेत् संबंधैकांतवत् । न चापेक्षत्वात् संबंधस्वभावस्य मिथ्याप्रतिभासः सूक्ष्मत्वादि- वद् असंबंधस्वभावस्यापि तथानुषंगात् । स चासंबंधस्वभावो ऽनापेक्षिकः कथंचिद् अर्थम् अपेक्ष्य कस्यचित् तद्व्यवस्थि- तेर् अन्यथानुपपत्तेः । स्थूलत्वादिवत् प्रत्यक्षबुद्धौ प्रतिभासमानो अनापेक्षिक एव तत्पृष्टभाविना तु विकल्पे- नाध्यवसीयमानो यथापेक्षिकस् तथा वास्तवो भवतीति चेत्, संबंधस्वभावो पि समानं । न हि स प्रत्यक्षेन १५प्रतिभासते यतो ऽनापेक्षिको न स्यात् । ननु च परापेक्षैव संबंधस् तस्य तन्निष्ठत्वात् तदभावे सर्वथाप्य् अ- संभवात् । परापेक्षमाणो भावः स्वयम् असत्त्वाद् अपेक्षते स तथा न तावद् असन्न् अपेक्षो धर्माश्रयत्वविरोधात् खरशृगंवत् । नापि सन् सर्वनिराशंसत्वाद् अन्यथा सत्त्वविरोधात् कथंचित् सन्न् असन्न् आपेक्ष्य इत्य् अयम् अपि पक्षो न श्रेयान् पक्षद्वयदोषानतिक्रमात् । न चैको र्थः सन्न् असंश् च केनचिद् रूपेण संभवति विरोधाद् अन्यथातीतानाग- ताद्यशेषात्मको वर्तमानार्थः स्याद् इति न क्वचित् सदसत्त्वव्यवस्था, संकरव्यतिकरापत्तेः । ततो परापेक्षा- २०णाम् असन्निबंधनः संबंधः सिध्येत् । तद् उक्तं । "परापेक्षादिसंबंधः सो सत् कथम् अपेक्षते । संश् च सर्वनिराशंसो भावः कथम् अपेक्ष्यते ॥ " इति कश्चित् । सो पि सर्वथा सदसत्त्वाभ्यां भावस्य परापेक्षाया विरोधम् अप्रतिपद्यमानः कथं तां प्रतिषेध्यात् । प्रतिपद्यमानस् तु स्वयं प्रतिषेद्धुम् असमर्थस् तस्याः क्वचि- त् सिद्धेर् अन्यथा विरोधायोगात् कथं चानिराकुर्वन्न् अपि परापेक्षां सर्वत्र संबंधस्यानापेक्षिकत्वं प्रत्याचक्षीत? न चेद् उन्मत्तः । स्वलक्षणम् एव संबंधो ऽनापेक्षिकः स्यान् न ततो ऽन्यः । स चेष्टो नाममात्रे विवादाद् वस्तुन्य् अ- २५विवादाद् इति चेत् । कः पुनः संबंधम् अस्वलक्षणम् आहतस्यापि स्वेन रूपेण लक्ष्यमाणस्य स्वलक्षणत्वात् । ननु कुतः संबंधस् तथा द्वयोः संबंधिनोः सिद्धः? एकेन गुणाख्येन संयोगेनान्येन वा धर्मेणांतरस्थितेनावाच्येन वा वस्तुरूपेण संबंधाद् इति चेत्, स तत्संबंधिनोर् अनर्थांतरम् अर्थांतरं वा? यद्य् अनर्थांतरं तदा संबंधिनाव् एव प्रसज्येते । तथा च न संबंधो नाम । स ततो र्थांतरं चेत् संबंधिनौ केवलौ कथं संबंधौ स्यातां तत्त्वान्य- त्वाभ्याम् अवाच्यश् चेत् कथं वस्तुभूतः स्यात् । भवतु चार्थांतरम् अनर्थांतरं वा संबंधः । स तु द्वयोर् एकेन ३०कुतः स्यात् । परेणैकेन संबंधाद् इति चेत् तेनापि न संबंधः । परेणैकेन संबंधाद् इत्य् अनवस्थानात् संबंध- मतिः सुदूरम् अपि गत्वा द्वयोर् एकाभिसंबंधम् अंतरेणापि संबंधत्वेन ... अभिसंबंधत्वमतिः केवलयोः संबंधिनोर् अतिप्रसंगात् । यदि संबंधश् च स्वेनासाधारणेन रूपेण स्थितस् तदा सिद्धम् अमिश्रणम् अर्थानां परमार्थतः । तद् उक्तं । "द्वयोर् एकाभिसंबंधात् संबंधो यदि तद्द्वयोः । कः संबंधो ऽनवस्था च न संबंधमतिस् तथा ॥ " "तौ च भावौ तदन्यश् च सर्वे ते स्वात्मनि स्थिताः । इत्य् अमिश्राः स्वयं भावास् तन् मिश्रयति कल्पना ॥ " ३५इति कथं संबंधः स्वलक्षणम् इष्यते संबंधिनोर् अर्थांतरं तप्तो ऽनर्थांतरस्य तु तथेष्टौ न वस्तुव्यतिरेकेण १४९संबंधो न्यत्र कल्पनामात्राद् इति वदन्न् अपि न स्याद्वादिमतम् अवबुध्यते । तद्विभेदाभेदैकांतपराङ्मुखं न तद्दो- षास्पदं । येन रूपेण लक्ष्यमाणः संबंधो अन्यो वार्थः स्वलक्षणम् इति तु परस्परापेक्षभेदाभेदात्मकं जात्यं- तरम् एवोक्तं तस्याबाधितप्रतीतिसिद्धत्वेन स्वलक्षणव्यपदेशात् । ततो न कल्पनाम् एवानुरुंधानैः प्रतिपत्तृभिः क्रियाकारकवाचिनः शब्दाः संयोज्यंते ऽन्यापोहप्रतीत्यर्थम् एवेति घटते येनेदं शोभेत । "ताम् एव चानुरुंधानौ ०५क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थं संयोज्यंते ऽभिधायिकाः ॥ " इति क्रियाकारकादीनां संबंधिन- तत्संबंधस्य च वस्तुरूपप्रतीतये तदभिधायिकानां प्रयोगसिद्धेः सर्वत्रान्यापोहस्यैव शब्दार्थत्वनिराकरणाच् च । ततः कश्चित् कस्यचित् स्वामी संबंधात् सिध्यत्य् एवेति स्वामित्वम् अर्थानाम् अधिगम्यं निर्देश्यत्ववद् उपपन्नम् एव ॥ न किंचित् केनचिद् वस्तु साध्यते सन् न चाप्य् असत् । ततो न साधनं नामेत्य् अन्ये ते प्य् असदुक्तयः ॥ १३ ॥ साधनं हि कारणं तच् च न सद् एव कार्यं साधयति स्वरूपवत्, नाप्य् असत्खरविषाणवत् । प्रागसत्साधयऽ १०तीति न वा युक्तं, सद् एव साधयतीति पक्षानतिक्रमात् । न ह्य् उत्पत्तेः प्राग् असत् प्राग् एव कारणं निष्पाद- यति, तस्यासत एव निष्पादनप्रसक्तेः । उत्पत्तिकाले सद् एव करोतीति तु कथनेन कथं न सत्पक्षः । कथंचित् सह करोतीत्य् अपि न व्यवतिष्ठते, येन रूपेण सत्तेन करणायोगाद् अन्यथा स्वात्मनो पि करणप्रसंगात् । येन चात्मना तदसत्तेनापि न कार्यताम् इयर्ति शशविषाणवद् इत्य् उभयदोषावकाशात् । सदसद्रूपं कार्यं नाऽनाकुलं, न च कथंचिद् अपि कार्यम् असाधयत् किंचित् साधनं नाम कार्यकरणभावस्य तत्त्वतो संभवाच् च । १५तद् उक्तं । "कार्यकारणभावो पि तयोर् असहभावतः । प्रसिद्ध्यति कथं द्विष्ठो ऽद्विष्ठे संबंधता कथं ॥ " "क्रमेण भाव एकत्र वर्तमानो न्यनिस्पृहः । तदभावे पि भावाच् च संबंधो नैकवृत्तिमान् ॥ " "यद्य् अपेक्ष्य तयोर् एकम् अन्य- त्रासौ प्रवर्तते । उपकारी ह्य् अपेक्षः स्यात् कथं चोपकरोत्य् असत् ॥ " "यद्य् एकार्थाभिसंबंधात् कार्यकारणता तयोः । प्राप्ता द्वित्वादिसंबंधात् सव्येतरविषाणयोः ॥ " "द्विष्ठो हि कश्चित् संबंधो नातो न्यत् तस्य लक्षणं । भावाभावोपधिर् योगः कार्यकारणता यदि ॥ " योगोपाधी न ताव् एव कार्यकारणतात्र किं । भेदाच् चेन् न त्व् अयं २०शब्दो नियोक्तारं समाश्रितः ॥ " "पश्यन्न् एकम् अदृष्टस्य दर्शने तददर्शने । अपश्यत्कार्यम् अन्वेति विनाप्य् आ- ख्यातृभिर् जनः ॥ " "दर्शनाद् अर्शने मुक्त्वा कार्यबुद्धेर् असंभवात् । कार्यादिश्रुतिर् अप्य् अत्र लाघवार्थं निवेशिता ॥ ऽ "तद्भावभावात् तत्कार्यगतिर् यस्य तु वर्तते । संकेतविषयाख्या सा सास्नादेर् गोगतिर् यथा ॥ " "भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलंभतः ॥ " "एतावन्मात्रतत्त्वार्थाः कार्य- कारणगोचराः । विकल्पा दर्शयंत्य् अर्थान् मिथ्यार्थान् घटितान् इव ॥ " "भिन्ने का घटनाऽभिन्ने २५कार्यकारणतापि का । भावे वान्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं न तौ । " इति । तद् एतदसद्दूषणं । स्वाभिमते प्य् अकार्यकारणभावे समानत्वात् । तथा हि । अकार्यकारणभावोद्विष्ठ एव कथम् असहभाविनोः कार्यकारणत्वाभ्यां निषेध्ययोर् अर्थयोर् वर्तते । न वा द्विष्ठो सौ संबंधाभावत्त्वविरोधात् । पूर्वत्र भावे वर्तित्वा परत्र क्रमेण वर्तमानो पि यदि सो न्यनिस्पृह एवैकत्र तिष्ठत्कथम् असंबंधः? परस्य ह्य् अनुत्पन्नस्याभावे पि पूर्वत्र वर्तमानः पूर्वस्य च नष्टत्वेनाभावे पि परत्र वर्तमानो साव् एकवृत्तिर् एव स्यात् । पूर्वत्र वर्तमानः परम् अपेक्षते ३०परत्र च तिष्ठत्पूर्वमतो संबंधो द्विष्ठ एवान्यनिस्पृहत्वाभावाद् इति चेत् कथम् अनुपकारं तथोत्तरम् अपेक्ष्यतेति प्रसंगात् । सोपकारकम् अपेक्षत इति चेत् नासतस् तदोपकारकत्वायोगात् । यदि पुनर् एकेनाभिसंबंधात् पूर्व- परयोर् अकार्यकारणभावस् तदा सव्येतरविषाणयोः स स्याद् एकेन द्वित्वादिनाभिसंबंधात् । तथा च सिद्ध- साध्यता । द्विष्ठो हि कश्चिद् असंबंधो नातो न्यत् तस्य लक्षणं येनाभिमतसिद्धिः । यदि पुनः पूर्वस्याभाव एव यो भावो ऽभावे ऽभावस् तदुपधियोगोकार्यकारणभावस् तदा ताव् एव भावाभावावयोगोपाधी किं नो ऽकार्य- १५०कारणभावः स्यात् तयोर् भेदाद् इति चेत्, शब्दस्य नियोक्तृसमाश्रितत्वेन भेदे प्य् अभेदवाचिनः प्रयोगाभ्युपग- मात् । स्वयं हि लोको यम् एकम् अदृष्टस्य दर्शने प्य् अपश्यंस् तददर्शने च पश्यद् विनाप्य् आख्यातृभिर् अकार्यम् अवबुध्यते । न च तथा दर्शनादर्शने मुक्त्वा क्वचिद् अकार्यबुद्धिर् अस्ति । न च तयोर् अकार्यादिश्रुतिर् विरुध्यते लाघवार्थत्वात् तन्निवेशस्य । या पुनर् अतद्भावाभावाद् अकार्यगतिर् उपवर्ण्यते सा संकेतविषयाख्या, यथा असास्नादेर् अगोगतिः । ०५नैताव् अता तत्त्वतो कार्यकारणभावो नाम । भावे हि अभाविनी वा भाविता अहेतुफलते प्रसिद्धे । प्रसिद्धे प्रत्यक्षानुपलंभाभ्याम् एव । तद् एतावन्मात्रतत्त्वार्था एवाकार्यकारणगोचरा विकल्पा दर्शयंत्य् अर्थान् मिथ्यार्थात् स्वयम् अघटितान् अपीति समायातं । भिन्ने हि भावे का नामाघटना तत् क्वान्यावभासते? येनासौ तात्त्विकी स्यात् । अभिन्ने सुतरां नाघटना । न च भिन्नाव् अर्थौ केनचिद् अकार्यकारणभावेन योगाद् अकार्य- कारणभूतौ स्यातां संबंधविधिप्रसंगात् । तद् एवं न तात्त्विको ऽर्थो नाम कार्यकारणभावो व्यवतिष्ठते ऽकार्य- १०कारणभाववत् । स्वस्वभावव्यवस्थितार्थान् विहाय नान्यः कश्चिद् अकार्यकारणभावो स्त्व् इति । तथा व्यवहारस् तु कल्पनामात्रनिर्मित एव कार्यकारणव्यवहारवद् इति चेत् तर्हि वास्तव एव कार्यकारणभावो ऽकार्यकारण- भाववत् । केवलं तद्व्यवहारो विकल्पशब्दलक्षणो विकल्पनिर्मित इति किम् अनिष्टं । वस्तुरूपयोर् अपि कार्य- कारणभावे तयोर् अभावो वस्तुत्वेति न तु युक्तं, व्याघातात् क्वचिन् नीलेतरत्वाभाववत् । ततो यदि कुतश्चित् प्र- माणात् कार्यकारणभावः परमार्थतः केषांचिद् अर्थानां सिध्येत् तदा तत एव कार्यकारणभावो पि प्रतीतेर् अ- १५विशेषात् तथैव हि गवादीनाम् असाध्यसाधनभावः परस्परम् अतद्भावभावित्वप्रतीतेर् व्यवतिष्ठते । तथाग्निधूमा- दीनां साध्यसाधनभावो पि तद्भावभावित्वप्रतीतेर् बाधकाभावात् । नन्व् अकस्माद् अग्निं धूमं वा केवलं पश्यतः कारणत्वं कार्यत्वं वा किं न प्रतिभातीति चेत् किं पुनर् अकारणत्वम् अकार्यत्वं वा प्रतिभाति । सातिशय- संविदां प्रतिभात्य् एवेति चेत्, कारणत्वं कार्यत्वं वा तत्र तेषां न प्रतिभातीति कोशपानं विधेयं । अस्मदादीनां तु तदप्रतिभासनं तथा निश्चयानुपपत्तेः क्षणक्षयादिवत् । तथोभयत्र समानं । यथैव हि २०तद्भावभावित्वानध्यवसायिनां न क्वचित् कार्यत्वकारणत्वनिश्चयो स्ति तथा स्वयम् अतद्भावभावित्वव्यवसायि- नाम् अकार्यकारणत्वनिश्चयो पि प्रतिनियतसामग्रीसापेक्षकत्वाद् वस्तुधर्मनिश्चयस्य । न हि सर्वत्र समानसामग्री- प्रभावो निर्णयस् तस्यांतरंगबहिरंगसामग्रीवैचित्र्यदर्शनात् । धूमादिज्ञानसामग्रीमात्रात् तत्कार्यत्वादिनिश्चया- नुत्पत्तेः न कार्यत्वादि धूमादिस्वरूपम् इति चेत् तर्हि क्षणिकत्वादिर् अपि तत्स्वरूपं मा भूत् तत एव क्षणिकत्वा- भावे वस्तुत्वम् एव न स्याद् इति चेत् कार्यत्वकारणत्वाभावे पि कुतो वस्तुत्वं स्वरशृंगवत् । सर्वथाप्य् अकार्य- २५कारणस्य वस्तुत्वानुपपत्तेः कूटस्थवत् । क्षणिकैकांतवद् वा विशेषासंभवात् । ननु च सद् अपि कार्यत्वं कारणत्वं वा वस्तुत्वस्वरूपं न संबंधो ऽद्विष्ठत्वात् । कार्यत्वं कारणे हि न वर्तते कारणत्वं वा कार्ये येन द्विष्ठं भवेत् । कार्यकारणभावस् तयोर् एको वर्तमानः संबंध इति चेन् न, तस्य कार्यकारणाभ्यां भिन्नस्या- प्रतीतेः । सतो पि प्रत्येकपरिसमाप्त्या तत्र वृत्तौ तस्यानेकत्वापत्तेः । एकदेशेन वृत्तौ सावयवत्वानुषक्तेः स्वावयवेष्व् अपि वृत्तौ प्रकृतपर्यनुयोगस्य तदवस्थत्वाद् अनवस्थानावतारात् । कार्यकारणांतराले तस्योपलंभ- ३०प्रसंगाच् च ताभ्यां तस्याभेदे पि कथम् एकत्वं भिन्नाभ्याम् अभिन्नस्याभिन्नत्वविरोधात् । स्वयम् अभिन्नस्यापि भिन्नार्थैस् तादात्म्ये परमाणोर् एकस्य सकलार्थैस् तादात्म्यप्रसंगाद् एकपरमाणुमात्रं जगत् स्यात् सकलजगत्स्वरूपो वा परमाणुर् इति भेदाभेदैकांतवादिनोर् उपलंभः स्याद्वादिनस् तथानभ्युपगमात् । कार्यकारणभावस्य हि संबंधस्या- बाधिततथाविधप्रत्ययारूढस्य स्वसंबंधिनो वृत्तिः कथंचित् तादात्म्यम् एवानेकांतवादिनोच्यते । स्वाकारेषु ज्ञानवृत्तिवत् कुतो नेकसंबंधितादात्म्ये कार्यकारणभावस्य संबंधस्यैकत्वं न विरुध्यते इति चेत्, नानाकार- ३५तादात्म्ये ज्ञानस्यैकत्वं कुतो न विरुध्यते? तदशक्यविवेचनत्वाद् इति चेत् तत एवान्यत्रापि कार्यकारण- १५१योर् हि द्रव्यरूपतयैकत्वात् कार्यकारणभावस्यैकत्वम् उच्यते न च तस्य शब्दे विवेचनत्वं मृद्द्रव्यात् कुशूल- घटयोर् हेतुफलभावेनोपगतयोर् द्रव्यांतरं नेतुम् अशक्तेः । क्रमभुवोः पर्याययोर् एकद्रव्यप्रत्यासत्तेर् उपादानोपादेय- त्वस्य वचनात् । न चैवंविधः कर्यकारणभावः सिद्धांतविरूद्धः सहकारिकारणेन कार्यस्य कथं यत् स्याद् एकद्रव्यप्रत्यासत्तेर् अभावाद् इति चेत् कालप्रत्यासत्तिविशेषात् तत्सिद्धिः । यद् अनंतरं हि यद् अवश्यं भवति ०५तत् तस्य सहकारिकारणम् इतरत्कार्यम् इति प्रतीतं । न चेदं सहकारित्वं क्वचिद् भावप्रत्यासत्तिः क्षेत्रप्रत्या- सत्तिर् वा नियमाभावात् । निकटदेशस्यापि चक्षुषो रूपज्ञानोत्पत्तौ सहकारित्वदर्शनात् । संदंशकादेश् चा- सुवर्णस्वभावस्य सौवर्णकटकोत्पत्तौ यदि पुनर् यावत्क्षेत्रं यद्य् अस्योत्पत्तौ सहकारि दृष्टं यथाभावं च तत् तावत्क्षेत्रं तथाभावम् एव सर्वत्रेति नियता क्षेत्राभावप्रत्यासत्तिः सहकारित्वं काये निगद्यते तदा न दोषो विरोधा- भावात् । तद् एवं व्यवहारनयसमाश्रयणे कार्यकारणभावो द्विष्ठः संबंधः संयोगसमवायादिवत्प्रतीतिसिद्ध- १०त्वात् पारमार्थिक एव न पुनः कल्पनारोपितः सर्वथाप्य् अनवद्यत्वात् । संग्रहर्जुसूत्रनयाश्रयणे तु न कस्य- चित् कश्चित् संबंधो न्यत्र कल्पनामात्रात् इति सर्वम् अविरूद्धं । न चात्र साध्यसाधनभावस्य व्यवहारनयाद् आ- श्रयणे कथंचिद् असंभव इति सूक्तं साधनत्वम् अधिगम्यम् अर्थानां तदपलपंतो ऽसदुक्तय एव इत्य् आह; — मोक्षादिसाधनाभ्यासाभावासक्तेस् तदर्थिनाम् । तत्राविद्याविलासेष्टौ क्व मुक्तिः पारमार्थिकी ॥ १४ ॥ संविच् चेत् संविद् एवेत्य् अदोषः सा यद्य् असाधना । नित्या स्याद् अन्यथा सिद्धं साधनं परमार्थतः ॥ १५ ॥ १५नित्यसर्वगतेष्व् इष्टौ तस्याः संवित्त्यसंभवात् । क्व व्यवस्थापनानंशक्षणिकज्ञानतत्त्ववत् ॥ १६ ॥ न हि क्षणिकानंशसंवेदनं स्वतः प्रतिभासते सर्वस्य भ्रांत्यभावानुषंगात् । तद्वन्नित्यं सर्वगतं ब्रह्मेति न तत्संवेदनम् एव मुक्तिः पारमार्थिकी युक्ता, ततः सकलकर्मविप्रमोक्षो मुक्तिर् उररीकर्तव्या । सा बंधपूर्वि- केति तात्त्विको बंधो भ्युपगंतव्यः तयोः ससाधनत्वात् । अन्यथा कादाचित्कत्वायोगात् साधनं तात्त्विक- म् अभ्युपगंतव्यं न पुनर् अविद्याविलासमात्रम् इति सूक्तं साधनम् अधिगम्यम् ॥ २०आधाराधेयभावस्य पदार्थानाम् अयोगतः । तत्त्वतो विद्यते नाधिकरणं किंचिद् इत्य् असत् ॥ १७ ॥ स्फुटं द्रव्यगुणादीनाम् आधाराधेयतागतेः । प्रसिद्धिबाधितत्वेन तदभावस्य सर्वथा ॥ १८ ॥ न हि द्रव्यम् अप्रसिद्धं गुणादयो वा प्रत्यभिज्ञानादिप्रत्ययेनाबाधितेन तन्निरूपणात् । नाप्य् आधाराधेयता द्रव्यगुणदीनाम् अप्रसिद्धा यतः सर्वथाधिकरणम् असद् इति पक्षः प्रसिद्धिबाधितो न स्यात् । हेतुश् चासिद्धः पदार्थानाम् आधाराधेयभावस्य विचार्यमाणस्यायोगाद् इति । स्थाल्यां दधि पटे रूपम् इति तत्प्रत्ययस्य निर्बा- २५धस्य तत्साधनत्वात् कार्यकारणभावविशेषस्य साधको यं प्रत्यय इति चेत् स एवाधाराधेयभावो स्तु । सांवृतो साव् इति चेत् न, कार्यकारणभावस्य तात्त्विकस्य साधितत्वात् । तद्विशेषस्य तात्त्विकत्वसिद्धेः । कथं तर्हि गुणादीनां द्रव्याधारत्वे द्रव्यस्याप्य् अन्याधारत्वं न स्याद् यतो ऽनवस्था निवार्येत । तेषां वा द्रव्याना- धारत्वप्रसक्तिर् इति चेत् — नानवस्थाप्रसंगो त्र व्योम्नः स्वाश्रयतास्थितेः । सर्वलोकाश्रयस्यांतविहीनस्य समंततः ॥ १९ ॥ ३०स्वाश्रयं व्योम, समंततो ṃतविहीनत्वान्यथानुपपत्तेः । समंततो ṃतविहीनं तत् सकलासर्वगतार्थाभावस्वभावत्वे सत्य् एकद्रव्यरूपत्वात् । रूपादिपरमाणूनां रसादिपरमाणुभावरूपत्वाद् अविरोध इति चेत् ते तर्हि रूपर- सादिपरमाणवः सर्वे सकृत्परस्परं संसृष्टा व्यवहिता वा स्युः ? न तावत् संसृष्टाः कार्त्स्न्येनैकदेशेन वा संसर्गस्य स्वयं निराकरणात् । व्यवहितत्वे तु तेषाम् अनंतानाम् अनंतप्रदेशं व्यवधायकं किंचिद् उररीकर्तव्यं तद् एव व्योम तेषाम् अभावे । इति सिद्धं सकलासर्वागतार्थाभावस्वभावत्वं व्योम्नः । न च तस्यानंताः प्रदेशाः १५२परस्परम् एकशो व्यवहिता यतस् तद्व्यवधायकांतरकल्पनायाम् अनवस्था कथंचिद् एकद्रव्यतादात्म्येनाव्यवहितत्वात् अन्यथा तदव्यवधानायोगात् । भवितव्यं वा व्यवधानेन तेषां प्रसिद्धसत्त्वानां व्यवधाने नवस्थानात् । येन चैकेन द्रव्येण तेषां कथंचित् तादात्म्यं ततो व्योमेति तस्यैकद्रव्यत्वसिद्धिर् इति नासिद्धं व्योम्नो गतत्त्व- साधनं । ततस् तदनंतं सर्वलोकाधिकरणम् इति नानवस्था तदाधारान्तरानुपपत्तेः ॥ ०५व्योमवत्सर्वभावानां स्वप्रतिष्ठानुषंजनं । कर्तुं नैकांततो युक्तं सर्वगत्वानुषंगवत् ॥ २० ॥ निश्चयनयात् सर्वे भावाः स्वप्रतिष्ठा इति युक्तं न पुनः सर्वथा व्योमवत् तेषां सर्वगतत्वामूर्तत्वादिप्रसंग- स्यापि दुर्निवारत्वात् । सर्वद्रव्याणां सर्वगतत्वे को दोष इति चेत् प्रतीतिविरोध एवामूर्तत्वाद् इति वक्ष्यामः । प्रतीत्यतिक्रमे तु कारणाभावात् सर्वम् असमंजसं मानम् एयं प्रलापमात्रम् उपेक्षणीयं स्याद् इति यथा- प्रतीतिसिद्धम् अधिकरणम् अधिगम्यम् अर्थानाम् ॥ १०अस्थिरत्वात् पदार्थानां स्थितिर् नैवास्ति तात्त्विकी । क्षणादूर्ध्वम् इतीच्छंति केचित् तद् अपि दुर्घटम् ॥ २१ ॥ निरन्वयक्षयैकांते संतानाद्यनवस्थितेः । पुण्यपापाद्यनुष्ठानाभावासक्तेर् निरूपणात् ॥ २२ ॥ संवृत्या संतानसमुदायसाधर्म्यात् प्रेत्यभावानां पुण्यपापमुक्तिमार्गानुष्ठानस्य चाभ्युपगमात् परमार्थ- तस् तदभावासक्तिर् नानिष्टेति चेत्, किम् इदानीं संवेदनाद्वैतम् अस्तु परमार्थं सत् निरन्वयविनश्वराणाम् एकक्षण- स्थितीनां नानापदार्थानाम् अनुभवात् । तद् अपि नेति चेत् तर्हि इष्टं संतानादि सर्वं निरंकुशत्वात् तच् च निरन्व- १५यक्षयैकांते संवृत्त्यापि न स्यात् । तथा च निरूपितं "संतानः समुदायश् च साधर्म्यं च निरंकुशः । प्रेत्य- भावश् च तत् सर्वं न स्याद् एकत्वनिह्नवे ॥ " इति । ननु च बीजांकुरादीनाम् एकत्वाभावे पि संतानः सिद्धस् ति- लादीनां समुदायसाधर्म्यं च तद्वत् सर्वत्र तत्सिद्धौ किम् एकत्वेनेति चेन् न, सर्वबीजांकुरादीनाम् एकसंतान- त्वापत्तेः, सकलतिलादीनां वा समुदायसाधर्म्यप्रसक्तेः । प्रत्यासत्तेर् विशेषात् केषांचिद् एव संतानः समुदायः साधर्म्यं च विशिष्टम् इति चेत्, स को न्यो ऽन्यत्रैकद्रव्यक्षेत्रभावप्रत्यासत्तेर् इति नान्वयनिह्नवो युक्तः । २०न ह्य् अव्यभिचारी कार्यकारणभावः संताननियमहेतुः, सुगतेतरचित्तानाम् एकसंतानत्वप्रसंगाद् इति समर्थितं प्राक् । नाप्य् एकसामग्र्यधीनत्वं समुदायैकत्वनियमनिबंधनं धूमेंधनविकारादिरूपादीनां नानासमुदायाना- म् एकसमुदायत्वानुषंगात् प्रतीतमातुलिंगरूपादिवत् । एतेन समानकालत्वं तन्निमित्तम् इति प्रत्युक्तं, एक- द्रव्याधिकरणत्वं तु सहभुवाम् एकसमुदायत्वव्यवस्थाहेतुर् इति सत्य् एवान्विते द्रव्ये तिलादिरूपादिसमुदायै- कत्वनियमः साधर्म्यं । न पुनर् नानाद्रव्याणां समानहेतुकत्वाद् इति वार्तामात्रं, विसदृशहेतूनाम् अपि बहुलं २५साधर्म्यदर्शनात् । रजतशुक्तिकादिवत् समानपरिणामसत्त्वात् साधर्म्ये भावप्रत्यासत्तिविशेषाद् एव साधर्म्यं । न च समानपरिणामो नाना परिणामिद्रव्याभावे संभवतीति न तद्वादिनाम् एकद्रव्यापह्नवः श्रेयान् । प्रेत्यभावः कथम् एकत्वाभावे न स्याद् इति चेत् तस्य मृत्वा पुनर् भवनलक्षणत्वात् । संतानस्यैव मृत्वा पुनर् भवनं न पुन- र् द्रव्यस्येति चेन् न, संतानस्यैकद्रव्याभावे नियमायोगस्य प्रतिपादनात् । कथंचिद् एकद्रव्यात्मनो जीवस्य प्रेत्य- भावसिद्धेः । पुण्यपापाद्यनुष्ठानं पुनर् अपि संवाहकर्तृक्रियाफलानुभवितृनानात्वे कृतनाशाकृताभ्यागमप्रसक्ते- ३०र् दूरोत्सारितम् एव । तत्संतानैक्ये चैकद्रव्यत्वस्य सिद्धेर् न निरन्वयक्षयैकांतस् तद्वादिभिर् अभ्युपगंतव्यः । ततः सर्वथा संतानाद्युपगमे द्रव्यस्य कालांतरस्थायिनः प्रसिद्धेर् न क्षणाद् ऊर्ध्वम् अस्थितिः पदार्थानाम् ॥ यथा चैकक्षणस्थायी भावो हेतोः समुद्भवेत् । तथानेकक्षणस्थायी किन् न लोके प्रतीयते ॥ २३ ॥ ननु प्रथमे क्षणे यथार्थानां क्षणद्वयस्थास्नुता तथा द्वितीये पीति न कदाचिद् विनाशः स्याद् अन्यथा सैव क्षणस्थितिः प्रतिक्षणं स्वभावात् ततो न कालांतरस्थायी भावो हेतोः समुद्भवन् प्रतीयते ऽन्यत्र विभ्रमाद् इति १५३न मंतव्यं, क्षणक्षयस्थायिनां तृतीयादिकक्षणस्थायित्वविरोधात् । प्रथमक्षणे द्वितीयक्षणापेक्षायाम् इव द्वितीयक्षणे प्रथमक्षणापेक्षायां क्षणद्वयस्थास्नुत्वाविशेषात् प्रतिक्षणं स्वभावभेदानुपपत्तेः कालांतरस्थायित्व- सिद्धेः । ननु च प्रथमक्षणे द्वितीयक्षणापेक्षं क्षणद्वयस्थायित्वम् अन्यद् एव, द्वितीयक्षणे प्रथमक्षणापेक्षात् ततो स्त्य् एव प्रतिक्षणं स्वभावभेदो ऽसत्तः क्षणमात्रास्थितिः सिद्ध्येत् सर्वार्थानाम् इति वदंतं प्रत्याह; — ०५क्षणमात्रस्थितिः सिद्धैवर्जुसूत्रनयाद् इह । द्रव्यार्थिकनयाद् एव सिद्धा कालांतरस्थितिः ॥ २४ ॥ न हि वयमृजुसूत्रनयात् प्रतिक्षणस्वभावभेदात् क्षणमात्रस्थितिं प्रतीक्षयामः ततः कालांतरस्थितिविरो- धात् । केवलं यथार्जुसूत्रात् क्षणस्थितिर् एव भावः स्वहेतोरूत्पन्नस् तथा द्रव्यार्थिकनयात् कालांतरस्थितिर् एवेति प्रतिचक्ष्महे सर्वथाप्य् अबाधितप्रत्ययात् तत्सिद्धिर् इति स्थितिर् अधिगम्या ॥ विश्वम् एकं सदाकाराविशेषाद् इत्य् असंभवि । विधानं वास्तवं वस्तुन्य् एवं केचित् प्रलापिनः ॥ २५ ॥ १०सदाकाराविशेषस्य नानार्थानाम् अपह्नवे । संभवाभावतः सिद्धे विधानस्यैव तत्त्वतः ॥ २६ ॥ सर्वम् एकं सदविशेषाद् इति विरुद्धं साधनं, नानार्थाभावे सदविशेषस्यानुपपत्तेस् तस्याभेदनिष्ठत्वात् । ननु च सदेकत्वं सदविशेषो न तत्साधर्म्यं यतो विरूद्धं साधयेद् इति चेन् न, तस्य साध्यसमत्वात् । को हि सद् एकम् इच्छत् सर्वम् एकं नेच्छेत् । यदि पुनः सत्ताविशेषाभावाद् इति हेतुस् तदाप्य् असिद्धं, सद्घटः सत्पट इति विशेषस्य प्रतीतेः । मिथ्येयं प्रतीतिर् घटादिविशेषस्य स्वप्नादिवद्व्यभिचाराद् इति चेन् न, सत्ता- १५द्वैते सम्यङ्मिथ्याप्रतीतिविशेषस्यासंभवात् संभवे वा तद्वद् अन्यत्र तत्संभवः कथं नानुमन्यते ? मिथ्या- प्रतीतेर् अविद्यात्वाद् अविद्यायाश् च नीरूपत्वान् न सा सन्मात्रप्रतीतेर् द्वितीया यतो भेदः सिद्ध्येत् इति चेन् न, व्याघातात् । प्रतीतिर् हि सर्वा स्वयं प्रतिभासमानरूपा सा कथं नीरूपा स्यात् । ग्राह्यरूपाभावान् नीरूपा मिथ्याप्रतीतिर् इति चेत् तर्हि ग्राह्यरूपसहिता सम्यक् प्रतीतिर् इति तद्विशेषसिद्धेः । सम्यक्प्रतीतिर् अपि ग्राह्य- रूपरहितेति चेत् कथम् इदानीं सत्येतरप्रतीतिव्यवस्था ? यथैव हि सन्मात्रप्रतीतिः स्वरूप एवाव्यभि- २०चारात् सत्या तथा भेदप्रतीतिर् अपि । यथा वा सा ग्राह्याभावाद् असत्या तथा सन्मात्रप्रतीतिर् अपीति न विद्या- विद्याविभागं बुद्ध्यामहे न्यत्र कथंचिद् भेदवादात् । ततो न सन्मात्रं तत्त्वतः सिद्धं साधनाघटनाद् इति विधानस्यैव नानार्थाश्रयस्य सिद्धेस् तदधिगम्यम् एव निर्देशादिवत् ॥ तद् एवं मानतः सिद्धैर् निर्देशादिभिर् अंजसा । युक्तं जीवादिषूक्तेषु निरूपणम् असंशयम् ॥ २७ ॥ न हि प्रमाणनयात्मभिर् एव निर्देशादिभिर् जीवादिषु भावसाधनो धिगमः कर्तव्य इति युक्तं तद्विषयैर् अपि २५निर्दिश्यमानत्वादिभिः कार्त्स्न्यैकदेशार्पितैः कर्मसाधनस्याधिगमस्य करणात् तेषाम् उक्तप्रमाणसिद्धत्वाद् इति व्यवतिष्ठते ॥ यथागमम् उदाहार्या निर्देष्टव्यादयो बुधैः । निश्चयव्यवहाराभ्यां नयाभ्यां मानतो पि वा ॥ २८ ॥ निश्चयनय एवंभूतः व्यवहारनयो ऽशुद्धद्रव्यार्थिकस् ताभ्यां निर्देष्टव्यादयो यथागमम् उदाहर्तव्या विकला- देशात् प्रमाणतश् च सकलादेशात् । तद् यथा । निश्चयनयाद् अनादिपारिणामिकचैतन्यलक्षणजीवत्वपरिणतो ३०जीवः व्यवहारादौपशमिकादिभावचतुष्टयस्वभावः, निश्चयतः स्वपरिणामस्य व्यवहारतः सर्वेषां, निश्च- यतो जीवत्वसाधनः व्यवहारादौपशमिकादिभावसाधनश्च, निश्चयतः स्वप्रदेशाधिकरणो व्यवहारतः शरीराद्यधिकरणः, निश्चयतो जीवनसमयस्थितिः व्यवहारतो द्विसमयादिस्थितिर् अनाद्यवासनस्थितिर् वा, निश्चयतो नंतविधान एव व्यवहारतो नारकादिसंख्येयासंख्येयानंतविधानश् च । प्रमाणतस् तदुभयनय- परिच्छित्तिरूपसमुदायस्वभाव इत्यादयो जीवादिष्व् अप्य् आगमाविरोधान् निर्देशादीनाम् उदाहरणम् अवगंतव्यम् ॥ १५४न केवलं निर्देशादीनाम् अधिगमस्तत्त्वार्थानां किं तर्हि; — सत्संख्याक्षेत्रस्पर्शनकालांतरभावाल्पबहुत्वैश् च ॥ ८ ॥ स्वार्थो ऽधिगमो ज्ञानात्मकैः, परार्थः शब्दात्मकैः कर्तव्य इति घटनात् ॥ ननु पूर्वसूत्र एवाधिगमस्य हेतोः प्रतिपादितत्वात् किं चिकीर्षुर् इदं सूत्रम् अब्रवीत् इति चेत्; — ०५सदादिभिः प्रपंचेन तत्त्वार्थाधिगमं मुनिः । संदिदर्शयिषुः प्राह सूत्रं शिष्यानुरोधतः ॥ १ ॥ ये हि शिष्याः संक्षेपरुचयस् तान् प्रति "प्रमाणनयैर् अधिगमः" इति सूत्रम् आह, ये च मध्यमरुचयस्त् आन् प्रति निर्देशादिसूत्रं, ये पुनर् विस्तररुचयस् तान् प्रति सदादिभिर् अष्टाभिस् तत्त्वार्थाधिगमं दर्शयितुम् इदं सूत्रं, शिष्यानुरोधेनाचार्यवचनप्रवृत्तेः ॥ नास्तित्वैकांतविच्छित्त्यै तावत् प्राक् च प्ररूपणम् । सामान्यतो विशेषात् तु जीवाद्यस्तित्वभिद्विदे ॥ २ ॥ १०नन्व् एकत्वाद् अस्तित्वस्य न सामान्यविशेषसंभवो येन सामान्यतो नास्तित्वैकांतस्य विशेषतो जीवादि- नास्तित्वस्य व्यवच्छेदात् तत्प्ररूपणं प्राग् एव संख्यादिभिः क्रियते । न ह्य् एका सत्ता सर्वत्र, सर्वदा तस्या विच्छेदाभावात् । सत्ताशून्यस्य कस्यचिद् देशस्य वानुपपत्तेः, सत्प्रत्ययस्य सर्वत्र सर्वदा सद्भावात् । सत्प्रत्य- यस्यैकरूपत्वे पि सत्तानेकत्वे च न किंचिद् एकं स्याद् इति कश्चित्, सो ऽसमीक्षिताभ्यधायी । सत्तायास् त- द्बाह्यार्थेभ्यः सर्वथा भिन्नायाः प्रतीत्यभावात् तेभ्यः कथंचिद् भिन्नायास् तु प्रतीतौ तद्वत्सामान्यविशेषवत्त्व- १५सिद्धे नोक्तोपालंभः ॥ सर्वम् असद् एवेति वदंतं प्रत्याह; — सन्मात्रापह्नवे संवित्सत्त्वाभावान् न साधनम् । स्वेष्टस्य दूषणं वास्ति नानिष्टस्य कथंचन ॥ ३ ॥ संवेदनाधीनं हीष्टस्य साधनम् अनिष्टस्य च दूषणं ज्ञानात्मकं न च सर्वशून्यतावादिनः संवेदनम् अस्ति, विप्रतिषेधात् । ततो न तस्य च युक्तं । नापि परार्थं वचनात्मकं तत एवेति न सन्मात्रापह्नवोपायात् २०संविन्मात्रं ग्राह्यग्राहकभावादिशून्यत्वाच् छून्यम् इति चेत्; — ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रकम् । न स्वतः सिद्धमारेकाभावापत्तेर् अशेषतः ॥ ४ ॥ परतो ग्रहणे तस्य ग्राह्यग्राहकतास्थितिः । परोपगमतः सा चेत् स्वतः सापि न सिध्यति ॥ ५ ॥ कुतश्चिद् ग्राहकात् सिद्धः पराभ्युपगमो यदि । ग्राह्यग्राहकभावः स्यात् तत्त्वतो नान्यथा स्थितिः ॥ ६ ॥ ग्राह्यग्राहकभावोतः सिद्धस् स्वेष्टस्य साधनात् । सर्वथैवान्यथा तस्यानुपपत्तिर् विनिश्चयात् ॥ ७ ॥ २५न हि ग्राह्यग्राहकभावादिशून्यस्य संवेदनस्य स्वयम् इष्टस्य साधनं स्वाभ्युपगमतः पराभ्युपगमतो वा स्वतः परतो वा परमार्थतः ग्राह्यग्राहकभावाभावे घटते, अतिप्रसंगात् । संवृत्या घटत एवेति चेत्, तर्हि संवेदनमात्रं परमार्थं सत् संवृत्तिसिद्धं । ग्राहकवेद्यत्वाद् भेदव्यवहारवत् स्वरूपस्य स्वतो गतिर् इति चेत्, कुतस् तत्र संशयः ? तथा निश्चयानुपपत्तेर् इति चेन् न, सुगतस्यापि तत्र तत्प्रसंगात् । तस्य विधूतकल्पना- जालत्वान् न स्वरूपे संशय इति चेत्; तद् इदम् अनवस्थितप्रज्ञास्य सुभाषितं संवेदनाद्वैततत्त्वं प्रतिज्ञाय ३०विधूतकल्पनाजालः सुगतः, पृथग्जनाः कल्पनाजालावृत्तमनस इति भेदस्य कथनात् कथं च संवेदना- द्वैतवादिनः संवृत्तिपरमार्थसत्यद्वयविभागः सिद्धः? संवृत्त्येति चेत्, सो ऽयम् अन्योन्यसंश्रयः । सिद्धे हि परमार्थसंवृत्तिसत्यविभागे संवृत्तिर् आश्रीयते तस्यां च सिद्धायां तद्विभाग इति कुतः किं सिद्ध्येत्, तन् न तत्त्वतो ग्राह्यग्राहकभावाभावे स्वेष्टसाधनं नामेति विनिश्चयः ॥ १५५बाध्यबाधकभावस्याप्य् अबाधे निष्टसाधनं । स्वान्योपगमतः सिद्ध्येन् नेत्य् असाव् अपि तात्त्विकम् ॥ ८ ॥ न हि बाध्यबाधकभावादेर् अनिष्टस्याबाधनं स्वतः सर्वेषां प्रतिभासते, विप्रतिपत्तावभावप्रसंगात् । संविन्मात्रप्रतिभासनम् एव तत्प्रतिभासनम् इति चेत् न, तस्यासिद्धत्वात् । परतो बाधकाद् अनिष्टस्य बाधनम् इति चेत् सिद्धस् तर्हि बाध्यबाधकभावः इति तन्निराकरणप्रकरणसंबधं प्रलापमात्रं । संवृत्त्या अनिष्टस्य बाधनाद् अ- ०५दोष इति चेत् तर्हि तत्त्वतो न वा बाध्यबाधकभावस्य बाधनम् इति दोष एव । पराभ्युपगमात् तद्बाधन- म् इति चेत् तस्य सांवृतत्वे दोषस्य तदवस्थत्वात् । पारमार्थिकत्वे पि तदनतिक्रम एवेति सर्वथा बाध्य- बाधकभावाभावे तत्त्वतो नानिष्टबाधनम् अनुपपन्नम् ॥ कार्यकारणभावस्याभावे संविदकारणा । सती नित्यान्यथा व्योमारविंदादिवदप्रमा ॥ ९ ॥ सर्वथैवाफलत्वाच् च तस्याः सिध्येन् न वस्तुता । सफलत्वे पुनः सिद्धा कार्यकारणतांजसा ॥ १० ॥ १०न संविदकारणा नापि सकारणा नाफला नापि सफला यतो ऽयं दोषः । किं तर्हि ? संवित्संविद् एवेति चेत्, नैवं परमब्रह्मसिद्धेः संविन्मात्रस्य सर्वथाप्य् असिद्धेः समर्थनात् ॥ वाच्यवाचकताप्य् एवमिष्टानिष्टात्मनोः स्वयम् । साधनाद् दूषणाच् चापि वाग्भिः सिद्धान्यथा न तत् ॥ ११ ॥ स्वयम् इष्टानिष्टयोः साधनदूषणे परं प्रति वाग्भिः प्रकाशयित्वातीत्य वाचकभावं निराकरोति कथं स्वस्थः । नो चेत् कथम् इष्टानिष्टयोः साधनदूषणम् इति चिंत्यं । संवृत्त्या चेत् न तया तस्योक्तस्याप्य् अ- १५नुक्तसमत्वात् । स्वप्नादिवत्संवृत्तेर् मृषारूपत्वात् । तदमृषारूपत्वे परमार्थस्य संवृतिर् इति नामकरणमात्रं स्यात् ततो न ग्राह्यग्राहकभावादिशून्यं संवित्तिमात्रम् अपि शून्यसाधनाभावात् सर्वशून्यतावत् ॥ तत्सत्प्ररूपणं युक्तम् आदाव् एव विपश्चिताम् । क्वान्यथा परधर्माणां निरूपणम् अनाकुलम् ॥ १२ ॥ सत्प्ररूपणाभावे ऽर्थानां धर्मिणाम् असत्त्वात् क्व संख्यादिधर्माणां प्ररूपणं सुनिश्चितं प्रवर्तते शशविषाणा- दिवत् । कल्पनारोपितार्थेषु तत्प्ररूपणम् इति चेत् न तेष्व् अपि कल्पनारोपितेन रूपेणासत्सु न तन्निरूपणं २०युक्तम् अतिप्रसंगात् । सत्सु तन्निरूपणे सत्प्ररूपणम् एवादौ प्रेक्षावतां युक्तम् इति निराकुलम् ॥ निर्देशवचनाद् एतद्भिन्नं द्रव्यादिगोचरात् । सन्मात्रविषयीकुर्वदर्थानस्तित्वसाधनम् ॥ १३ ॥ निर्देशवचनात् सत्त्वसिद्धेः सद्वचनं पुनर् उक्तम् इत्य् असारं, निर्देशवचनस्य द्रव्यादिविषयत्वात् सद्वचनस्य सन्मात्रविषयत्वात् भिन्नविषयत्वेन ततस् तस्य पुनर् उक्तत्वासिद्धेः । न हि यथा जीवादयो साधारणधर्माधाराः प्रतिपक्षव्यवच्छेदेन निर्देशवचनस्य विषयास् तथा सद्वचनस्य तेन सर्वद्रव्यपर्यायसाधनेन सत्त्वस्याभि- २५धानात् । तस्यापि स्वप्रतिपक्षासत्त्वव्यवच्छेदेन प्रवृत्तेर् असाधारणविषयत्वम् एवेति चेन् न, असत्त्वस्य सदंतर- रूपत्वेन सद्वचनाद् अव्यवच्छेदात् भवद् अपि सामर्थ्यन् नास्तित्वसाधनं सद्वचनं सप्रतिपक्षव्यवच्छेदेन सन्मात्र- गोचरं निर्देशवचनाद् भिन्नविषयम् एव ततो महाविषयत्वात् । निर्दिश्यमानवस्तुविषयं हि निर्देशवचनं न स्वामित्वादिविषयं, सद्वचनं पुनः सर्वविषयम् इति महाविषयत्वं । सत्त्वम् अपि निर्दिश्यमानं निर्देशवचनेन विषयीक्रियमाणं न तस्याविषय इति चेन् न, स्वामित्वादिवचनविषयसत्त्वस्य तदविषयत्वात् । किं ३०सद् इति हि प्रश्ने स्याद् उत्पादव्ययध्रौव्ययुक्तं सद् इति निर्देशवचनं, न पुनः कस्य सत् केन कस्मिन् किय- च्चिरं किं विधानम् इति प्रश्ने वतरति तत्र स्वमित्वादिवचनानाम् एवावतारात् । नैवं, सद्वचनं किम् इत्य् अनु- योग एव प्रवर्तते सर्वथा सर्वानुयोगेषु तस्य प्रवृत्तेः । संख्यादिवचनविषये सद्वचनस्याप्रवृत्तेर् न सर्वविषय- त्वम् इति चेन् न, तस्यासत्त्वप्रसंगात् । न ह्य् असंत एव संख्यादयः संख्यादिवचनैर् विषयीक्रियंते तेषाम् असत्त्व- १५६प्रसंगात् । सतां न तेषां निर्विषयीकरणे सिद्धं । सद्वचनेनापि विषयीकरणमिति तद् एव सर्वविषयत्वेन महाविषयं ततो न पुनरुक्तम् ॥ गत्यादिमार्गणास्थानैः प्रपंचेन निरूपणम् । मिथ्यादृष्ट्यादिविख्यातगुणस्थानात्मकात्मनः ॥ १४ ॥ कृतम् अन्यत्र प्रतिपत्तव्यम् इति वाक्यशेषः । सोपस्कारत्वात् वार्तिकस्य सूत्रवत् । ०५संख्या संख्यावतो भिन्ना न काचिद् इति केचन । संख्यासंप्रत्ययस् तेषां निरालंबः प्रसज्यते ॥ १५ ॥ नैव संख्यासंप्रत्ययो स्तींद्रियजः तत्रैकस्मिन् स्वलक्षणप्रतिभासमाने स्पष्टम् एकत्वसंख्यायाः प्रतिभासना- भावात् । न हीदं स्वलक्षणम् इयम् एकत्वसंख्येति प्रतिभासद्वयम् अनुभवामः । नापि लिंगजो ऽयं संख्यासंप्रत्ययः संख्याप्रतिबद्धलिंगस्य प्रत्यक्षसिद्धस्याभावात् । तत एव न शाब्दो ऽयं प्रत्यक्षानुमानमूलः । योगिप्रत्यक्ष- मूलो ऽयम् इति चेन् न, तस्य तथावगंतुम् अशक्यत्वात् । ततो ऽयं मिथ्याप्रत्ययो निरालंबन एवेति केचित्, १०तेषां तस्य दिशाविनियमो न स्यात् कारणरहितत्वाद् अन्यानपेक्षणात् सर्वदा सत्त्वम् असत्त्वं वा प्रसज्येत । अनिरालंबनो पि समनंतरप्रत्ययनियमात् प्रतिनियतो यम् इति चेन् न बहिः संख्यायाः प्रतिनियताया प्रतीयते ॥ वासनामात्रहेतुश् चेत् सा मिथ्याकल्पनात्मिका । वस्तु सापेक्षिकत्वेन स्थविष्ठत्वादिधर्मवत् ॥ १६ ॥ नीरूपेषु शशश्वाविषाणेष्व् अपि किं न सा तत्कल्पना सुसत्या सुस्वरूपेण तु सांजसा बहिर्वस्तुषु संख्याध्यवसीयमाना वासनामात्रहेतुका मिथ्याकल्पनात्मिकैवापेक्षिकत्वादिधर्मवद् इति चेन् न, नीरूपेषु १५शशादिविषाणेष्व् अपि तत्प्रसंगात् । तत्कल्पनास्व् अस्त्य् एवेति चेत् तर्हि ताः कल्पनाः स्वरूपेण सत्याः किं वा न सत्याः ? न तावद् उत्तरः पक्षः स्वमतविरोधात् । कथम् इदानीं स्वरूपेण सत्यासु कल्पनासु संख्या परमार्थतो न स्यात्, तास्व् अपि कल्पनांतरारोपितापेक्षिकत्वाविशेषात् । बहिर्वस्तुष्व् एवेति चेत्, स्याद् एवं यदि विकल्पनारोपितत्वेनापेक्षिकं व्याप्तं सिद्ध्येत् ॥ न चापेक्षिकता व्याप्ता नीरूपत्वेन गम्यते । वस्तु सत्स्व् अपि नीलादिरूपेष्व् अस्याः प्रसिद्वितः ॥ १७ ॥ २०नीलनीलांतरयोर् हि रूपो यथा नीलापेक्षं नीलांतररूपं तथा नीलांतरापेक्षं नीलम् इति नीलादिरूपेषु वस्तु सत्स्व् अपि भावाद् अपेक्षिकताया न कल्पनारोपितत्वेन व्याप्तिर् अवगम्यते यतः संख्यांतरया बहिरंतर्नी- रूपत्वं । यदि पुनर् अस्पष्टावभासित्वे सत्यापेक्षिकत्वाद् इति हेतुस् तदा साधनविकलो दृष्टांतः, स्थविष्ठत्वादि- धर्माणां स्पष्टावभासित्वात् । तत्र भ्रांतम् इति चेन् न, बाधकाभावात् । स्थविष्टत्वादिधर्मप्रतिभासो न स्पष्टो विकल्पत्वाद् अनुमानादिविकल्पवद् इत्य् अनुमानं तद्बाधकम् इति चेन् न, पुरोवर्तिनि वस्तुनीद्रियजविकल्पेन २५स्पष्टेन व्यभिचारात् । तस्यापि पक्षीकरणाद् अव्यभिचार इति चेत् तर्हि संभाव्यव्यभिचारो हेतुः स्पष्टत्वेन विकल्पत्वस्य विरोधासिद्धेः क्वचिद् विकल्पत्वस्यास्पष्टत्वेन दर्शनात् । स्पष्टत्वेन विरोधे चंद्रद्वयप्रतिभासत्वस्य सत्यत्वेनादर्शनात् स्वसंवित्प्रतिभासत्वस्यापि सत्यत्वं मा भूत् तथा तद्विरोधसिद्धेर् अविशेषात् । अथ प्रति- भासित्वाविशेषे पि स्वसंवित्प्रतिभासः सत्यः शशिद्वयप्रतिभासश् चासत्यः संवादाद् असंवादाच् चोच्यते तर्हि विकल्पत्वाविशेषे पींद्रियजविकल्पः स्पष्टः साक्षादर्थग्राहकत्वात् नानुमानादियकल्पो ऽसाक्षादर्थग्राह- ३०कत्वाद् इत्य् अनुमन्यतां । तथा चेंद्रियजविकल्पे व्यभिचार एव निर्विकल्पत्वाद् इंद्रियजस्य ज्ञानस्वानिंद्रियजो विकल्पो स्तीति चेन् न, तस्याग्रे व्यस्थापयिष्यमाणत्वात् ततो नावस्पष्टावभासित्वं दृष्टांते स्तीति । साधन- वैकल्यम् एव सर्वत्र संख्यायां च तन् नास्तीति पक्षाव्यापको हेतुर् वनस्पति चैतन्ये स्वापवत् । न हि स्पष्टाव- भासिष्व् अर्थेष्व् अस्पष्टावभासित्वं संख्यायाः प्रसिद्धं । न च तत्र स्पष्टसंख्यानुभवाभाव तदनुसारी विकल्पः पाश्चात्यो युक्तः, पीतानुभवाभावे पीतविकल्पवत् तदभिलाषविकल्पे वासना । तस्माद् युक्त एवेति चेत् १५७तर्हि पीतादिविकल्पो पि तत एवेति न पीताद्याकारो वास्तवो र्थेषु संख्यावद् इति नीरूपत्वं । सत्येंद्रियज्ञाने वभासनात् पीताद्याकारो वास्तव एवेति चेत् तत एव संख्या वास्तवी किं न स्यात् । न हि सा तत्र नावभासते तदवभासाभावात् कस्यचित् तदक्षव्यापारांतरांतरं तदनिश्चयात् तद विज्ञाने तस्याः प्रतिभासन- म् इति चेत्, तत एव पीताद्याकारः स्यात् तत्र तन् मा भूत् । यदि पुनर् अभ्यासादिसाकल्ये सर्वस्याक्षव्यापारांतरं ०५पीताद्याकारेषु निश्चयोत्पत्तेस् तद्वेदने तत्प्रतिभासनम् इति मतं तदा संख्याप्रतिभासनम् अपि तत एवानुमन्यतां । न हि तदभ्यासादिप्रत्ययासाकल्ये सर्वस्याक्षव्यापारान् निश्चयः संख्यायाम् असिद्ध इति कश्चित् पीताद्याकारा- द् विशेषः संख्यावत्पीताद्याकाराणाम् अपि वस्तुन्य् अभाव एवेति वायुक्तं, सकलाकाररहितस्य वस्तुनो ऽप्रतिभास- नात् पुरुषाद्वैतवत् । विधूतसकलकल्पनाकलापं स्वसंवेदनभेद स्वतः प्रतिभासमानं सकलाकाररहितं वस्तु मतम् इति चेत् तद् एव ब्रह्मतत्त्वम् अस्तु न च तत्प्रतिभासते कस्यचिन् नानैकात्मन एव सर्वदा प्रतीतेः । १०सर्वस्य प्रतीत्यनुसारेण तत्त्वव्यवस्थायां बहिरंतश् च वस्तुभेदस्य सिद्धेः । कथं पीताद्याकारवत् संख्यायाः प्रतिक्षेपः प्रतीत्यतिक्रमे कुतः स्वेष्टसिद्धिर् इत्य् उक्तप्रायं । ततः — सा चैकत्वादिसंख्येयं सर्वेष्व् अर्थेषु वास्तवी । विद्यमानापि निर्णीतिं कुर्याद् धेतोः कुतश्चन ॥ १८ ॥ प्रतिक्षणविनाशादि बहिरंतर्यथास्थितेः । स्वावृत्त्यपायवैचित्र्याद् बोधवैचित्र्यनिष्ठितेः ॥ १९ ॥ न हि प्रमेयस्य सत्तैव प्रमातुर् निश्चये हेतुः सर्वस्य सर्वदा सर्वनिश्चयप्रसंगात् । नापींद्रियादिसामग्री- १५मात्रं व्यभिचारात् । स्वावरणविगमाभावे तत्सद्भावे पि प्रतिक्षणविनाशादिषु बहिरंतश् च निश्चयानुत्पत्तेः, स्वावरणविगमविशेषवैचित्र्याद् एव निश्चयवैचित्र्यासिद्धेर् अन्यथानुपपत्तेः । तथा सति नियतम् एकत्वाद्यशेषं संख्या सर्वेष्व् अर्थेषु विद्यमानापि निश्चयकारणस्य क्षयोपशमलक्षणस्याभावे निश्चयं जनयति तद्भाव एव कस्यचित् तदनिश्चयात् ॥ यत्रैकत्वं कथं तत्र द्वित्वादेर् अपि संभवः । परस्परविरोधाच् चेत् तयोर् नैवं प्रतीतितः ॥ २० ॥ २०प्रतीते हि वस्तुन्य् एकत्वसंख्या द्वितीयाद्यपेक्षायां द्वित्वादिसंख्या वा नैकस्थत्वात् तस्यास् ततो न विरोधः ॥ वस्तुन्य् एकत्र दृष्टस्य परस्परविरोधिनः । वृत्तिधर्मकलापस्य नोपालंभाय कल्पते ॥ २१ ॥ स्याद्वादविद्विषाम् एव विरोधप्रतिपादनात् । यथैकत्वं पदार्थस्य तथा द्वित्वादि वांछताम् ॥ २२ ॥ ये खलु पदार्थस्य येन रूपेणैकत्वं तेनैव द्वित्वादि वांछंति तेषाम् एव स्याद्वादविद्विषां विरोधस्य प्रति- पादनात् । "विरोधान् नोभयैकात्म्यं स्याद्वादन्यायविद्विषां" इति वचनात् न स्याद्वादिनाम् एकत्वादिधर्म- २५कलापस्य परस्परं प्रतिपक्षभूतस्य वृत्तिर् एकत्रैकदा विरुध्यते तथा दृष्टत्वात् । ततो नोपालंभः प्रकल्पनीयः ॥ स्याद्वादिनां कथं न विरुद्धता उभयैकात्म्याविशेषाद् इति चेत्; — येनैकत्वं स्वरूपेण तेन द्वित्वादि कथ्यते । नैवानंतात्मनो ऽर्थस्येत्य् अस्तु क्वेयं विरुद्धता ॥ २३ ॥ द्वितीयाद्यनपेक्षेण हि रूपेणार्थस्यैकत्वं तदपेक्षेण द्वित्वादिकम् इति दूरोत्सारितैव विरुद्धता ऽनयोः स्वरूपभेदः पुनर् अनंतात्मकत्वात् तस्य तत्त्वतो व्यवतिष्ठते कल्पनारोपितस्य तस्य निराकरणात् भवंश् चैकत्वा- ३०दीनाम् एकत्र सर्वथाप्य् असतां विरोधः स्यात् सतां वा । किं चातः ॥ सर्वथैवासतां नास्ति विरोधः कूर्मरोमवत् । सताम् अपि यथा दृष्टस्वेष्टतत्त्वविशेषवत् ॥ २४ ॥ न सर्वथाप्य् असतां विरोधो नापि यथा दृष्टसतां । किं तर्हि, सहैकत्रादृष्टानाम् इति चेत् कथम् इदानीम् ए- कत्वादीनाम् एकत्र सकृदुपलभ्यमानानां विरोधः सिद्ध्येत् ? मूर्तत्वादीनाम् एव तत्त्वतो भेदनयात् तत्सिद्धेः । ननु च यथैकस्यार्थस्य सर्वसंख्यात्मकत्वं तथा सर्वार्थात्मकत्वम् अस्तु तत्कारणत्वाद् अन्यथा तदयोगात् ॥ १५८सर्वं सर्वात्मकं सिद्ध्येद् एवम् इत्य् अतिसाकुलम् । सर्वकार्योद्भवे सत्त्वस्यार्थस्येदृक्षशक्तितः ॥ २५ ॥ भवद् अपि हि सर्वं सर्वकार्योद्भवे शक्तं सर्वकार्योद्भावनशक्त्यात्मकं सिध्येद् यथा सर्वसंख्याप्रत्ययविषय- भूतं सर्वसंख्यात्मकम् इति शक्त्यात्मना सर्वं सर्वात्मकत्वम् इष्टम् एव ॥ व्यक्त्यात्मनानुभावस्य सर्वात्मत्वं न युज्यते । सांकर्यप्रत्ययापत्तेर् अव्यवस्थानुषंगतः ॥ २६ ॥ ०५न हि सर्वथा शक्तिव्यक्त्योर् अभेदो येन व्यक्त्यात्मनापि सर्वस्य सर्वात्मकत्वे सांकर्येण प्रत्ययस्यापत्ते- र् भावस्याव्यवस्थानुषज्यते कथंचिद् भेदात् । पर्यायार्थतो हि शक्तेर् व्यक्तिर् भिन्ना तदप्रत्यक्षत्वे पि प्रत्यक्षाद- भेदेन तदघटनात् । ननु च यथा प्रत्ययनियमाद् व्यक्तयः परस्परं न संकीर्यंते तथा शक्तयो पि तत एवेति कथं शक्त्यात्मकं सर्वं स्यात् । न हि दहनस्य दहनयुक्ताव् अनुमानप्रत्ययः स एवोद्यानशक्तौ यत् सूत्रप्रत्यय- प्रतिनियमो न भवेद् इति कश्चित्, सो प्य् उक्तानभिज्ञ एव । न हि वयं शक्तीनां संकरं ब्रूमो व्यक्तीनाम् इव १०तासां कथंचित् परस्परम् असांकर्यात् । किं तर्हि, भावस्यैकस्य यावंति कार्याणि कालत्रये पि साक्षात्पारंपर्येण वा तावंत्यः शक्तयः संभाव्यंत इत्य् अभिदध्महे प्रत्येकं सर्वभावानां कथंचिद् अनुकार्यस्य कस्यचिद् अभावात् । सर्वं कृतकम् एकांततस् तथा स्याद् इति चेन् न, सर्वथा सर्वेण सर्वस्योपकार्यत्वासिद्धेः । द्रव्यार्थतः कस्यचित् केन- चिद् अनुपकरणात् । न चोपकार्यत्वानुपकार्यत्वयोर् एकत्र विरोधः, संविदि वेद्यवेदकाकारवत् प्रत्यक्षेतरस्व- संविद्वेद्याकारविवेकवद् वा निर्बाधनात् प्रत्ययात् तथा सिद्धेः । अन्यथा कस्यचित् तत्त्वनिष्ठानासंभवात् । नन्व् एवं १५सर्वत्र सर्वसंख्यया संप्रत्ययासत्त्वात् कथम् एकत्वादिसंख्या सर्वा सर्वत्र व्यवतिष्ठते अतिप्रसक्तेर् इति चेन् न, एकत्रैकप्रत्ययवद् द्वितीयाद्यपेक्षया द्वित्वादिप्रत्ययानाम् अनुभवात् । सकृत्सर्वसंख्यायाः प्रत्ययो नानुभूयते एवेति चेत् । सत्यं । क्रमाद् अभिव्यक्तिः क्वचिद् द्वित्वसंख्या हि द्वितीयाभिव्यक्ता द्वित्वप्रत्ययविज्ञेया, तृतीयाद्यपेक्षया तु त्रित्वादिसंख्याभिव्यक्ता त्रित्वादिप्रत्ययवेद्या । तथानभिव्यक्तायास् तस्याः तत्प्रत्ययाविषय- त्वाद् असकृत्सर्वसंख्यासंप्रत्ययः । ननु संख्याभिव्यक्तः प्राक् कुतस्तनी कुतः सिद्धा ? तदा तत्प्रत्ययस्यासंभवात् । २०तत्संभवे वा कथं नाभिव्यक्ता ? यदि पुनर् असती तदा कुतो ऽभिव्यक्तिस् तस्याः मंडूकशिखावद् इत्य् एकांतवादि- नाम् उपालंभः न स्याद्वादिनां सदसदेकांतानभ्युपगमात् । सा हि शक्तिरूपतया प्राक् कुतस्तनी परापेक्षातः पश्चाद् अभिव्यक्त्यान्य् अथानुपपत्त्या सिद्धा व्यक्तिरूपतया त्व् असती साक्षात् स्वप्रत्ययाविषयत्वाद् इति द्रव्यार्थ- प्राधान्याद् उपेयते । पर्यायार्थप्राधान्यात् तु सापेक्षा कार्या तद्भावभावात् । न ह्य् असत्याम् अपेक्षायां द्वित्वादि- संख्योत्पद्यत इति न भावस्य व्यक्तसंख्यापेक्षया सर्वसंख्यात्मकत्वं यतस् तद्वत् सर्वं सर्वात्मकत्वं यतस् त- २५द्वत् प्रसज्यते । तत्प्रसंग एव च सर्वत्र सर्वसंख्याप्रत्ययस्य यथासंभवम् अनुभूयमानस्य बाधकः स्यात् तद- बाधिताच् च संख्याप्रत्ययात् सिद्धा वास्तवी संख्या ॥ ततो निर्बाधनाद् एव प्रत्ययात् तत्त्वनिष्ठितौ । संख्यासंप्रत्ययात् सत्या तात्त्विकीति व्यवस्थितम् ॥ २७ ॥ यत्र निर्बाधः प्रत्ययस् तत् तात्त्विकं यथोभयप्रसिद्धं वस्तुरूपं, निर्बाधप्रत्ययश् च संख्यायाम् इति सा तात्त्विकी सिद्धा ॥ ३०सा नैव तत्त्वतो येषां तेषां द्रव्यम् असंख्यकम् । संख्यातो त्यन्तभिन्नत्वाद् गुणकर्मादिवन् न किम् ॥ २८ ॥ समवायवशाद् एवं व्यपदेशो न युज्यते । तस्यैकरूपताभीष्टे नियमाकारणत्वतः ॥ २९ ॥ संख्या तद्वतो भिन्नैव भिन्नप्रतिभासत्वात् सह्यविंध्यवद् इत्य् एके, तेषां द्रव्यम् असंख्यं स्यात् संख्यातो त्यं- तभिन्नत्वाद् गुणादिवत् । तत्र संख्यासमवायात् ससंख्यम् एव तद् इति चेत् न, तद्वशाद् एवं व्यपदेशस्यायोगात् । न समवायः संख्यावद्द्रव्यम् इति व्यपदेशनिमित्तं नियमाकारणत्वात् । प्रतिनियमाकारणं समवायः सर्व- १५९समवायिसाधारणैकरूपत्वात् सामान्यादिमत् तु द्रव्यम् इति प्रतिनियतव्यपदेशनिमित्तं समवाय इत्य् अप्य् अनेना- पास्तं । केनचिद् अंशेन क्वचिन् नियमहेतुः समवाय इति चेन् न, तस्य सावयवत्वप्रसक्तेः स्वसिद्धांतविरोधात् । निरंश एव समवायस् तथा शक्तिविशेषान् नियमहेतुर् इत्य् अयुक्तं, अनुमानविरोधात् ॥ समवायो न संख्यादि तद्वतां घटने प्रभुः । निरंशत्वाद्यथैवैकः परमाणुः सकृत् तव ॥ ३० ॥ ०५न हि निरंशः सकृदेकः परमाणुः संख्यादि भवतां परस्परम् इष्टव्यपदेशनघटने समर्थः सिद्धः तद्वत्स- मवायो पि विशेषाभावात् । शक्तिविशेषयोगात् समवायस् तत्र परिवृढ इति चेत्, परमाणुस् तथास्तु । सर्वगतत्वात्स तत्र समर्थ इति चेन् न, निरंशस्य तदयोगात् परमाणुवत् । ननु निरंशो पि समवायो यदा यत्र ययोः समवायिनोर् विशेषणं तदा तत्र तयोः प्रतिनियतव्यपदेशहेतुर् विशेषणविशेष्यभावात् प्रति- नियामकात् स्वयं तस्य प्रतिनियतत्वाद् इति चेन् न, असिद्धत्वात् ॥ १०युगपन् न विशेष्यंते तेनैव समवायिनः । भिन्नदेशादवृत्तित्वाद् अन्यथातिप्रसंगतः ॥ ३१ ॥ न खादिभिर् अनेकांतस् तेषां सांशत्वनिश्चयात् । निरंशत्वे प्रमाभावाद् व्यापित्वस्य विरोधतः ॥ ३२ ॥ विशेषणविशेष्यत्वं संबंधः समवायिभिः । समवायस्य सिद्ध्येत द्वौ वः प्रतिनियामकः ॥ ३३ ॥ न हि भेदैकांते समवायसमवायिनां विशेषणविशेष्यभावः प्रतिनियतः संभवति यतः समवायस्य क्वचिन् नियमहेतुत्वे प्रतिनियामकः स्यात् ॥ १५सन्न् अप्य् अयं ततस् तावन् नाभिन्नः स्वमतक्षतेः । भिन्नश् चेत् स स्वसंबंधिसंबंधो न्यो स्य कल्पनात् ॥ ३४ ॥ सो पि तद्भिन्नरूपश् चेद् अनवस्थोपवर्णिता । तादात्म्यपरिणामस्य समवायस्य तु स्थितिः ॥ ३५ ॥ सुदूरम् अपि गत्वा विशेषणविशेष्यभावस्य स्वसंबंधिभ्यां कथंचिद् अनन्यत्वोपगमे समवायस्य स्वसम- वायिभ्याम् अन्यत्वसिद्धेः सिद्धः कथंचित् तादात्म्यपरिणामः समवाय इति संख्या तद्वतः कथंचिद् अन्या ॥ गणनामात्ररूपेयं संख्योक्तातः कथंचन । भिन्ना विधानतो भेदगणनालक्षणादिह ॥ ३६ ॥ २०निर्देशादिसूत्रे विधानस्य वचनाद् इह संख्योपदेशो न युक्तः पुनरुक्तत्वाद् विधानस्य संख्यारूपत्वाद् इति न चोद्यं, तस्य ततः कथंचिद् भेदप्रसिद्धेः । संख्या हि गणनामात्ररूपा व्यापिनी, विधानं तु प्रकारगणना- रूपं ततः प्रतिविशिष्टम् एवेति युक्तः संख्योपदेशस् तत्त्वार्थाधिगमे हेतुः ॥ निवासलक्षणं क्षेत्रं पदार्थानां न वास्तवम् । स्वस्वभावव्यवस्थानाद् इत्य् एके तदपेशलम् ॥ ३७ ॥ राज्ञः सति कुरुक्षेत्रे तन्निवासस्य दर्शनात् । तस्मिन्न् असति चादृष्टे वास्तवस्याप्रबाधनात् ॥ ३८ ॥ २५नन्व् एवं राज्ञः कुरुक्षेत्रं कारणम् एव तत्र निवसनस्वभावस्य तस्यं तेन जन्यमानत्वाद् इति चेत् किम् अनिष्टं, कारणविशेषस्य क्षेत्रत्वोपगमात् कारणमात्रस्य क्षेत्रत्वे तिप्रसंगः ॥ प्रमाणगोचरस्यास्य नावस्तुत्वं स्वतत्त्ववत् । नानुमागोचरस्यापि वस्तुत्वं न व्यवस्थितम् ॥ ३९ ॥ न वास्तवं क्षेत्रम् आपेक्षिकत्वात् स्थौल्यादिवद् इत्य् अयुक्तं, तस्य प्रमाणगोचरत्वात् स्वतत्त्ववत् । न ह्य् आपेक्षिक- म् अप्रमाणगोचरः सुखनीलेतरादेः प्रमाणविषयत्वसिद्धेः । संविन्मात्रवादिनस् तस्यापि तदविषयत्वम् इति चेन् न ३०तस्या निरस्तत्वात् । ननु च क्षेत्रत्वं कस्य प्रमाणस्य विषयः स्यात् ? न तावत् प्रत्यक्षस्य तत्र तस्यानव- भासनात् । न हि प्रत्यक्षभूभागमात्रप्रतिभासमाने कारणविशेषरूपे क्षेत्रत्वम् आभासते कार्यदर्शनात् त्व् अनुमीय- मानं कथं वास्तवम् अनुमानस्यावस्तुविषयत्वाद् इति कश्चित्, सो प्य् अयुक्तवादी । वस्तुविषयत्वाद् अनुमितेर् अन्यथा प्रमाणतानुपपत्तेर् इति वक्ष्यमाणत्वात् ॥ १६०ननु निर्देशादिसूत्रे धिकरणवचनाद् इह क्षेत्रस्य वचनं पुनरुक्तं तयोर् एकत्वाद् इति शंकाम् अपनुदन्न् आह; — सामीप्यादिपरित्यागाद् व्यापकस्य परिग्रहात् । शरीरे जीव इत्य् अधिकरणं क्षेत्रम् अन्यथा ॥ ४० ॥ शरीरे जीव इत्य् अधिकरणं व्यापकाधाररूपम् उक्तं, सामीप्याद्यात्मकाधाररूपं तु क्षेत्रम् इहोच्यते ततो न्यथै- वेति न पुनर् उक्तता क्षेत्रानुयोगस्य ॥ ०५त्रिकालविषयार्थोपश्लेषणं स्पर्शनं मतम् । क्षेत्राद् अन्यत्वभाग्वर्तमानार्थश्लेषलक्षणात् ॥ ४१ ॥ त्रिकालविषयोपश्लेषणं स्पर्शनं, वर्तमानार्थोपश्लेषणात् क्षेत्राद् अन्यद् एव कथंचिद् अवसेयं । सर्वस्यार्थस्य वर्तमानरूपत्वात् स्पर्शनम् असद् एवेति चेन् न, तस्य द्रव्यतो ऽनादिपर्यंतरूपत्वेन त्रिकालविषयोपपत्तेः । नन्व् इद- म् अयुक्तं वर्तते वस्तु त्रिकालविषयरूपम् अनाद्यनंतं चेति । तद्धि यद्य् अतीतरूपं कथम् अनंतं ? विरोधात् । तथा यद्य् अनागतं कथम् अनादि ? ततो न त्रिकालवर्तीति ॥ १०द्रव्यतो ऽनादिपर्यंते सिद्धे वस्तुन्य् अबाधिते । स्पर्शनस्य प्रतिक्षेपस् त्रिकालस्य न युज्यते ॥ ४२ ॥ न हि येनात्मनातीतम् अनागतं वा तेनानंतम् अनादि वा वस्तु ब्रूमहे, यतो विरोधः स्यात् । नापि स तदात्मा वस्तुनो भिन्न एव, येन तस्यातीतत्वे ऽनागतत्वे च वस्तुनो ऽनंतत्वम् अनादित्वं च कथंचिन् न सिध्येत् । ततो ऽनाद्यनंतवस्तुनः कथंचित् त्रिकालविषयत्वं न प्रतिक्षेपार्हम् अविरुद्धत्वाद् इति श्लेषांशस् तल्लक्षणः स्पर्शनोपदेशः ॥ १५स्थितिम् अत्सु पदार्थेषु यो वधिं दर्शयत्य् असौ । कालः प्रचक्ष्यते मुख्यस् तदन्यः स्वस्थितेः परः ॥ ४३ ॥ न हि स्थितिर् एव प्रचक्ष्यमाणः कालः स्थितिम् अत्सु पदार्थेष्व् अवधिदर्शनहेतुः कालत्वात् स्थानक्रियैव व्यवहारकालो नातो ऽन्यो मुख्य इति चेन् न, तदभावे तदनुपपत्तेः ॥ तथा हि; — न क्रियामात्रकं कालो व्यवहारप्रयोजनः । मुख्यकालादृते सिद्ध्येद् वर्तनालक्षणात् क्वचित् ॥ ४४ ॥ न हि व्यावहारिको पि कालः क्रियामात्रं समकालस्थितिर् इति कालविशेषणायाः स्थितेर् अभावप्रसंगात् । २०परमः सूक्ष्मः कालो हि समयः सकलतादृशक्रियाविशेषणताम् आत्मसात् कुर्वंस्ततो ऽन्य एव व्यवहारकाल- स्यावलिकादेर् मूलम् उन्नीयते । स च मुख्यकालं वर्तनालक्षणम् आक्षिपति तस्मादृते क्वचित् तदघटनात् । न हि किंचिद् गौणं मुख्यादृते दृष्टं येनातस् तस्यासाधनं ॥ परत्वम् अपरत्वं च समदिग्नतयोः सतोः । समानगुणयोः सिद्धं तादृक्कालनिबंधनं ॥ ४५ ॥ परापरादिकालस्य तत्त्वहेत्वंतरान् न हि । यतो ऽनवस्थितिस् तत्राप्य् अन्यहेतुप्रकल्पनात् ॥ ४६ ॥ २५स्वतस् तत्त्वतथात्वे च सर्वार्थानां न तद् भवेत् । व्याप्यसिद्धेर् मनीषादिर् अमूर्तत्वादिधर्मवत् ॥ ४७ ॥ यथाप्रतीतिभावानां स्वभावस्य व्यवस्थितौ । काले परापरादित्वं स्वतो स्त्व् अन्यत्र तत्कृतम् ॥ ४८ ॥ क्वान्यथा व्यवतिष्ठंते धर्माधर्मनभांस्य् अपि । गत्यादिहेतुतापत्तेर् जीवपुद्गलयोः स्वतः ॥ ४९ ॥ शरीरवाङ्मनःप्राणापानादीन् अपि पुद्गलाः । प्राणिनाम् उपकुर्युर् न स्वतस् तेषां हि देहिनः ॥ ५० ॥ जीवा वा चेतना न स्युः कायाः संतु स्वकास् तथा । निंबादिर् मधुर् अस्तिक्तो गुडादिः कालविद्विषाम् ॥ ५१ ॥ ३०एकत्रार्हे हि दृष्टस्य स्वभावस्य कुतश्चन । कल्पना तद्विजातीये स्वेष्टतत्त्वविधातिनी ॥ ५२ ॥ तस्माज् जीवादिभावानां स्वतो वृत्तिमतां सदा । कालः साधारणो हेतुर् वर्तनालक्षणः स्वतः ॥ ५३ ॥ न हि जीवादीनां वृत्तिर् असाधारणाद् एव कारणाद् इति युक्तं, साधारणकारणाद् विना कस्यचित् कार्यस्या- संभवात् करणज्ञानवत् । तत्र हि मनःप्रभृति साधारणं कारणं चक्षुराद्यसाधारणम् अन्यतरापाये तदनु- पपत्तेः । तद्वत्सकलवृत्तिमतां वृत्तौ कालः साधारणं निमित्तश् चोपादानम् असाधारणम् इति युक्तं पश्यामः । १६१खादि तन्निमित्तं साधारणम् इति चेन् न, तस्यान्यनिमित्तत्वेन प्रसिद्धेः । केनचिद् आत्मना तत्तन्निमित्तत्वम् अपीति चेत् स एवात्मा काल इति न तद्भावः । तथा सति कालो द्रव्यं न स्याद् इति चेन् न, तस्य द्रव्यत्वेन वक्ष्यमाणत्वात् ॥ स्वहेतोर् जायमानस्य कुतश्चिद् विनिवर्तते । पुनः प्रसूतितः पूर्वं विरहो ṃतरम् इष्यते ॥ ५४ ॥ ०५काल एव स चेद् इष्टं विशिष्टत्वान् न भेदतः । सूचनं तस्य सूत्रे स्मिन् कथंचिन् न विरुध्यते ॥ ५५ ॥ ननु न केवलं विरहकालो ṃतरं । किं तर्हि छिद्रं मध्यं वा अंतरशब्दस्यानेकार्थवृत्तेश् छिद्रम् अध्यविरहेष्व् अ- न्यतमग्रहणम् इति वचनात् । न चेदं वचनम् अयुक्तं कालव्यवधानवत् क्षेत्रस्य व्यवधायकस्य भागस्य च पदार्थेषु भावाद् इति कश्चित् । सो पि यदि मुख्यम् अंतरं छिद्रं मध्यं वा ब्रूयात् तदानुपहतवीर्यस्य न्यग्भावे पुनर् उद्भूतिदर्शनात् तद्वचनम् इति विरुध्यते । विरहकालाख्यस्यांतरस्यानेन समर्थनात् । अथाप्रधानं तद् इष्ट- १०म् एव । सांतरं काष्ठं सछिद्रम् इति प्रतीतेर् मुख्यं छिद्रम् इति चेन् न, तत्रापि विरहस्य तथाभिधानात् । द्रव्य- विरहः छिद्रं न कालविरह इति चेन् न, द्रव्यविरहस्य पदार्थप्ररूपणानंगत्वात् । क्षेत्रं व्यवधायकं छिद्र- म् इति चायुक्तं तस्य मध्यव्यपदेशप्रसंगात् । भागो व्यवधायको मध्यम् इति वायुक्तिकं हिमवत् सागरांतर- म् इत्यादिषु मध्यस्यांतरस्य व्यवधायकभागस्याप्रतीतेः । पूर्वापरादिभागविरहो ṃतरालभागो मध्यम् इति चेत् तर्हि सर्व एव क्व क्षेत्रविरहो ṃतरालरूपः छिद्रं इति विरह एवांतरं न्याय्यं तत्र छिद्रम् अध्ययोः कथंचिद् विर- १५हकालाद् अनन्यत्वे पि जीवतत्त्वाधिगमानंगत्वाद् इहानधिकाराद् अवचनं । विरहकालस्य तु तदंगत्वाद् उपदेश इति युक्तं । पुद्गलतत्त्वनिरूपणायां तु छिद्रम् अध्ययोर् अपि वचनं वार्तिककारस्य सिद्धम् ॥ अत्रौपशमिकादीनां भावानां प्रतिपत्तये । भावो नामादिसूत्रोक्तो प्य् उक्तस् तत्त्वानुयुक्तये ॥ ५६ ॥ नामादिषु भावग्रहणात् पुनर् भावग्रहणम् अयुक्तम् इति न चोद्यं, अत्रौपशमिकादिभावापेक्षत्वात् तद्ग्रहणस्य विने- याशयवशो वा तत्त्वाधिगमहेतुविकल्पः सर्वो ऽयम् इत्य् अनुपालंभः ॥ २०एते ल्पे बहवश् चैते ऽमीभ्यो ऽर्थातिविविक्तये । कथ्यते ल्पबहुत्वं तत्संख्यातो भिन्नसंख्यया ॥ ५७ ॥ प्रत्येकं संख्यया पूर्वं निश्चितार्थे पि पिंडतः । कथ्यते ल्पबहुत्वं यत् तत् ततः किं न भिद्यते ॥ ५८ ॥ ननु यथा विशेषतो ऽर्थानां गणना संख्या तथा पिंडतो पि ततो न संख्यातो ल्पबहुत्वं भिन्नम् इति चेन् न, कथंचिद् भेदस्य त्वयैवाभिधानात् । न हि सर्वथा ततस् तदभेदविशेष संख्या पिंडं संख्येति वक्तुं शक्यम् ॥ इति प्रपंचतः सर्वभावाधिगतिहेतवः । सदादयो नुयोगाः स्युस्ते स्याद्वादनयात्मकाः ॥ ५९ ॥ २५सकलं हि वस्तुसत्त्वादयो ऽनुयुंजानाः स्याद्वादात्मका एव विकल्पयंतु नयात्मका एवेति न प्रमाणन- येभ्यो भिद्यंते । तत्प्रभेदास् तु प्रपंचतः सर्वे तत्त्वार्थाधिगमहेतवो ऽनुवेदितव्याः ॥ सत्त्वेन निश्चिता भावा गम्यंते संख्यया बुधैः । संख्यातः क्षेत्रतो ज्ञेयाः स्पर्शनेन च कालतः ॥ ६० ॥ तथांतराच् च भावेभ्यो ज्ञेयं ते ल्पबहुत्वतः । क्रमाद् इति तथैतेषां निर्देशो व्यवतिष्ठते ॥ ६१ ॥ प्रश्नक्रमवशाद् वापि विनेयानाम् असंशयम् । नोपालंभम् अवाप्नोति प्रत्युत्तरवचःक्रमः ॥ ६२ ॥ ३०ततो युक्त एव सूत्रे सदादिपाठक्रमः शब्दार्थन्यायाविरोधात् । सामान्येनाधिगम्यंते विशेषेण च ते यथा । जीवादयस् तथा ज्ञेया व्यासेनान्यत्र कीर्तिताः ॥ ६३ ॥ जीवस् तत्र संसारी मुक्तश् च, संसारी स्थावरश् च त्रसश् च, स्थावरः पृथिवीकायिकादिर् एकेंद्रियः सूक्ष्मो बादरश् च, सूक्ष्मः पर्याप्तकोपर्याप्तकश् च, तथा बादरो पि, त्रसः पुनर् द्वीन्द्रियादिः पर्याप्तको ऽपर्याप्तकश् चेति १६२सामान्येन विशेषेण च यथा सत्त्वेनाधिगम्यंते संख्यादिभिश् च तथा संक्षेपेणाजीवादयो पीहैव । व्यासेन तु गत्यादिमार्गणासु सामान्यतो विशेषतश् च जीववदजीवादयो ऽन्यत्र कीर्तिता विज्ञातव्याः ॥ इत्य् उद्दिष्टौ त्र्यात्मके मुक्तिमार्गे सम्यग्दृष्टेर् लक्षणोत्पत्तिहेतून् । तत्त्वन्यासौ गोचरस्याधिगंतुं हेतुर् नानानीतिकश् चानुयोगः ॥ १ ॥ ०५इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य द्वितीयम् आह्निकम् । मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९ ॥ किमर्थम् इदं सूत्रम् आहेत्य् उच्यते; — अथ स्वभेदनिष्ठस्य ज्ञानस्येह प्रसिद्धये । प्राह प्रवादिमिथ्याभिनिवेशविनिवृत्तये ॥ १ ॥ न हि ज्ञानम् अन्वयम् एवेति मिथ्याभिनिवेशः कस्यचिन् निवर्तयितुं शक्यो विना मत्यादिभेदनिष्ठसम्यग्ज्ञान- १०निर्णयात् तदन्यमिथ्याभिनिवेशवत् । न चैतस्मात् सूत्रादृते तन्निर्णय इति सूक्तम् इदं संपश्यामः ॥ किं पुनर् इह लक्षणीयम् इत्य् उच्यते; — ज्ञानं संलक्षितं तावद् आदिसूत्रे निरुक्तितः । मत्यादीन्य् अत्र तद्भेदाल् लक्षणीयानि तत्त्वतः ॥ २ ॥ न हि सम्यग्ज्ञानम् अत्र लक्षणीयं तस्यादिसूत्रे ज्ञानशब्दनिरुक्त्यैवाव्यभिचारिण्या लक्षितत्वात् तद्भेद- म् आसृत्य मत्यादीनि तु लक्ष्यंते तन्निरुक्तिसामर्थ्याद् इति बुध्यामहे । कथं ? १५मत्यावरणविच्छेदविशेषान् मन्यते यथा । मननं मन्यते यावत् स्वार्थे मतिर् असौ मता ॥ ३ ॥ श्रुतावरणविश्लेषविशेषाच् छ्रवणं श्रुतम् । शृणोति स्वार्थम् इति वा श्रूयते स्मेति वागमः ॥ ४ ॥ अवध्यावृतिविध्वंसविशेषाद् अवधीयते । येन स्वार्थो वधानं वा सो वधिर् नियतः स्थितिः ॥ ५ ॥ यन् मनःपर्ययावारपरिक्षयविशेषतः । . . . . . . .मनः पर्येति यो पि वा ॥ ६ ॥ स मनःपर्ययो ज्ञेयो मनोन्नार्था मनोगताः । परेषां स्वमनो वापि तदालंबनमात्रकम् ॥ ७ ॥ २०क्षायोपशमिकज्ञानासहायं केवलं मतम् । यदर्थम् अर्थिनो मार्गं केवंते वा तद् इष्यते ॥ ८ ॥ मत्यादीनां निरुक्त्यैव लक्षणं सूचितं पृथक् । तत्प्रकाशकसूत्राणाम् अभावाद् उत्तरत्र हि ॥ ९ ॥ यथादिसूत्रे ज्ञानस्य चारित्रस्य च लक्षणम् । निरुक्तेर् व्यभिचारे हि लक्षणांतरसूचनम् ॥ १० ॥ न मत्यादीनां निरुक्तिस् तल्लक्षणं व्यभिचरति ज्ञानादिवत् न च तदव्यभिचारे पि तल्लक्षणप्रणयनं युक्त- म् अतिप्रसंगात् सूत्रातिविस्तरप्रसक्तिर् इति संक्षेपतः सकललक्षणप्रकाशनावहितमनाः सूत्रकारो न निरुक्ति- २५लभ्ये लक्षणे यत्नांतरम् अकरोत् ॥ स्वतत्त्वाल्पाक्षरत्वाभ्यां विषयाल्पत्वतो पि च । मतेर् आदौ वचो युक्तं श्रुतात् तस्य तदुत्तरम् ॥ ११ ॥ मतिसंपूर्वतः साहचर्यात् मत्या कथंचन । प्रत्यक्षत्रितयस्यादाव् अवधिः प्रतिपाद्यते ॥ १२ ॥ सर्वस्तोकविशुद्धित्वात् तुच्छत्वाच् चावधिध्वनेः । ततः परं पुनर्वाच्यं मनःपर्ययवेदनम् ॥ १३ ॥ विशुद्धतरतायोगात् तस्य सर्वावधेर् अपि । अंते केवलम् आख्यातं प्रकर्षातिशयस्थितेः ॥ १४ ॥ ३०तस्य निर्वृत्त्यवस्थायाम् अपि सद्भावनिश्चयात् । न हि सूत्रे स्मिन् मत्यादिशब्दानां पाठक्रमे यथोक्तहेतुभ्यः शब्दार्थन्यायाश्रयेभ्यो ऽन्ये पि हेतवः किं नोक्ता इति पर्यनुयोगः श्रेयांस् तदुक्ताव् अप्य् अन्ये किन् नोक्ता इति पर्यनुयोगस्यानिवृत्तेः कुतश्चित् कस्यचित् क्व- चित् संप्रतिपत्तौ तदर्थहेत्वंतरावचनम् इति समाधानम् अपि समानम् अन्यत्र ॥ १६३ज्ञानशब्दस्य संबंधः प्रत्येकं भुजिवन्मतः । समूहो ज्ञानम् इत्य् अस्यानिष्टार्थस्य निवृत्तये ॥ १५ ॥ मत्यादीनि ज्ञानम् इत्य् अनिष्टार्थो न शंकनीयः प्रत्येकं ज्ञानशब्दस्याभिसंबंधाद् भुजिवत् । न चायम् अयुक्तिकः, सामान्यस्य स्वविशेषव्यापित्वात् सुवर्णत्वादिवत् । यथैव सुवर्णविशेषेषु कटकादिषु सुवर्णसामान्यं प्रत्येक- म् अभिसंबध्यते कटकं सुवर्णं कुंडलं सुवर्णम् इति । तथा मतिर्ज्ञानं श्रुतं ज्ञानं अवधिर्ज्ञानं मनःपर्ययो ज्ञानं ०५केवलं ज्ञानम् इत्य् अपि विशेषाभावात् सामान्यबहुत्वम् एवं स्याद् इति चेत्, कथंचिन् नानिष्टं सर्वथा सामान्यैकत्वे अनेकत्वस्वाश्रये सकृद्वृत्तिविरोधाद् एकपरमाणुवत् । क्रमशस् तत्र तद्वृत्तौ सामान्याभावप्रसंगात् सकृदनेकाश्रय- वर्तिनः सामान्यस्योपगमात् । न चैकस्य सामान्यस्य कथंचिद् बहुत्वम् उपपत्तिविरुद्धं बहुव्यक्तितादात्म्यात् । यमात्मानं पुरोधाय तस्य व्यक्तिस् तादात्म्यं यं च तादात्म्यं तौ चेद् भिन्नौ भेद एव, नो चेद् अभेद एवेत्य् अपि ब्रुवाणो अनभिज्ञ एव । यम् आत्मानम् आसृत्य भेदः संव्यवह्रियते स एव हि भेदो नान्यः, यं चात्मानम् अवलं- १०ब्याभेदव्यवहारः स एवाभेद इति तत्प्रतिपत्तौ कथंचिद् भेदाभेदौ प्रतिपन्नाव् एव तदप्रतिपत्तौ किम् आश्रयो ऽयम् उ- पालंभः स्यात् प्रतिपत्तिविषयः । पराभ्युपगमाश्रय इति चेत् स यदि तवात्रासिद्धः कथम् आश्रयितव्यः । अथ सिद्धः कथम् उपालंभो विवादाभावात् । अथ परस्य वचनाद् अभ्युपगमः सिद्धः स तु सम्यग्मिथ्या चेति विवादसद्भावाद् उपालंभः श्रेयान् दोषदर्शनात् । गुणदर्शनात् क्वचित् समाधानवद् इति चेत्, कस्य पुनर् दोषस्यात्र दर्शनं ? अनवस्थानस्येति चेन् न, तस्य परिहृतत्वात् । विरोधस्येति चेन् न, प्रतीतौ सत्यां विरोधस्यानवता- १५रात् । संशयस्येति चेन् न, चलनाभावात् । वैयधिकरण्यापि न दर्शनं सामान्यविशेषात्मनो नेकाधिकरण- तयाबसायात् । संकरव्यतिकरयोर् अपि न तत्र दर्शनं तद्व्यतिरेकेणैव प्रतीतेः । मिथ्याप्रतीतिर् इयम् इति चेन् न, सकलबाधकाभावात् । विशेषमात्रस्य सामान्यमात्रस्य वा परिच्छेदकप्रत्ययः बाधकम् इति चेन् न, तस्य जातुचित्तदपरिच्छेदित्वात् सर्वजात्यंतरस्य सामान्यविशेषात्मनो वस्तुनस् तत्र प्रतिभासनात् । प्रत्यक्ष- पृष्टभाविनि विकल्पे तथा प्रतिभासनं न प्रत्यक्षे निर्विकल्पात्मनीति चेन् न, तस्यासिद्धत्वात् सर्वथा निर्वि- २०कल्पस्य निराकरिष्यमाणत्वात् । अनुमानं बाधकम् इति चेन् न, तस्य निर्विशेषमात्रग्राहिणो भावात् सामान्य- मात्रग्राहिवत् । सामान्यविशेषात्मन एव जात्यंतरस्यानुमानेन व्यवस्थितेः । यथा हि । सामान्य- विशेषात्मकम् अखिलं वस्तु, वस्त्वन्यथानुपपत्तेः । वस्तुत्वं हि तावद् अर्थक्रियाव्याप्तं सा च क्रमयौगपद्याभ्यां, ते च स्थितिपूर्वापरभावत्यागोपादानाभ्यां, ते च सामान्यविशेषात्मकत्वेन सामान्यात्मनोपाये स्थित्य- संभवात् विशेषात्मनो संभवे पूर्वापरस्वभावत्यागोपादानस्यानुपपत्तेः । तदभावे क्रमयौगपद्ययोगाद् अनयोर् अर्थ- २५क्रियानवस्थितेः न कस्यचित् सामान्यैकांतस्य विशेषैकांतस्य वा वस्तुत्वं नाम खरविषाणवत् । न हि सामान्यं विशेषनिरपेक्षं कांचिद् अप्य् अर्थक्रियां संपादयति, नापि विशेषः सामान्यनिरपेक्षः, सुवर्णसामान्यस्य कटकादिविशेषाश्रयस्यैवार्थक्रियायाम् उपयुज्यमानत्वात् कटकादिविशेष्यं च सुवर्णसामान्यानुगतस्यैवेति सकलाविकलजनसाक्षिकम् अवसीयते । तद्वद् इह ज्ञानसामान्यस्य मत्यादिविशेषाक्रांतस्य स्वार्थक्रियायाम् उपयोगो मत्यादिविशेषस्य च ज्ञानसामान्यान्वितस्येति युक्ता ज्ञानस्य मत्यादिषु प्रत्येकं परिसमाप्तिः । ततश् च मत्या- ३०दिसमूहो ज्ञानम् इत्य् अनिष्टो र्थो निवर्तितः स्यात् । कुतो यम् अर्थो निष्टः ? केवलस्य मत्यादिक्षयोपशमिकज्ञान- चतुष्टयासंपृक्तस्य ज्ञानत्वविरोधात् । मत्यादीनां चैकशः सोपयोगानाम् उक्तज्ञानांतरासंपृक्तानां ज्ञानत्वव्या- घातात् तस्य प्रतीतिविरोधाच् चेति निश्चीयते । किं मतिश्रुतावधिमनःपर्ययकेवलान्य् एव ज्ञानम् इति पूर्वा- वधारणं द्रष्टव्यं तानि ज्ञानम् एवेति परावधारणं वा तदुभयम् अविरोधाद् इत्य् आह; — मत्यादीन्य् एव संज्ञानम् इति पूर्वावधारणात् । मत्यज्ञानादिषु ध्वस्तसम्यग्ज्ञानत्वम् ऊह्यते ॥ १६ ॥ १६४संज्ञानम् एव तानीति परस्माद् अवधारणात् । तेषाम् अज्ञानतापास्ता मिथ्यात्वोदयसंसृता ॥ १७ ॥ न ह्य् अत्र पूर्वापरावधारणयोर् अन्योन्यं विरोधो स्त्य् एकतरव्यवच्छेद्यस्यान्यतरेणानपहरणात् । नापि तयोर् अन्य- तरस्य वैयर्थ्यम् एकतरसाध्यव्यवच्छेद्यस्यान्यतरेणासाध्यत्वाद् इत्य् अविरोध एव ॥ किं पुनर् अत्र मतिग्रहणात् सूत्रकारेण कृतम् इत्य् आह; — ०५मतिमात्रग्रहाद् अत्र स्मृत्यादेर् ज्ञानता गतिः । तेनाक्षमतिर् एवैका ज्ञानम् इत्य् अपसारितम् ॥ १८ ॥ सानुमा सोपमाना च सार्थापत्त्यादिकेत्य् अपि । संवादकत्वतस् तस्याः संज्ञानत्वाविरोधतः ॥ १९ ॥ अक्षमतिर् एवैका सम्यग्ज्ञानम् अगौणत्वात् प्रमाणस्य नानुमानादि ततो र्थनिश्चयस्य दुर्लभत्वाद् इति केषांचि- द् दर्शनं । सानुमानसहिता सम्यग्ज्ञानं स्वसामान्यलक्षणयोः प्रत्यक्षपरोक्षयोर् अर्थयोः प्रत्यक्षानुमानाभ्याम् अव- गमात् ताभ्यां तत्परिच्छित्तौ प्रवृत्तौ प्राप्तौ च विसंवादाभावाद् इत्य् अन्येषां । सैवानुमानोपमानसहिता सम्य- १०ग्ज्ञानं, उपमानाभावे तथा चात्र धूम इत्य् उपनयस्यानुपपत्तेर् इति परेषां । सैवानुमानोपमानार्थापत्त्यभावसहि- तागमसहिता च सम्यग्ज्ञानं तदन्यतमापाये र्थापरिसमाप्तेर् इतीतरेषां । तन्मतिमात्रग्रहणाद् अपसारितं । ततः स्मृत्यादीनां सम्यग्ज्ञानतावगमात् तथावधारणाविरोधात् । न च तासां प्रमाणत्वं विरुद्धं संवादकत्वाद् । दृष्टप्रमाणाद् गृहीतग्रहणाद् अप्रमाणत्वम् इति चेन् न, इष्टप्रमाणस्याप्य् अप्रमाणत्वप्रसंगाद् इति चेतयिष्यमाणत्वात् ॥ श्रुता वाचात्र किं कृतम् इत्य् आह; — १५श्रुतस्याज्ञानताम् इच्छंस् तद्वाचैव निराकृतः । स्वार्थे क्षमतिवत्तस्य संविदित्वेन निर्णयात् ॥ २० ॥ न हि श्रुतज्ञानम् अप्रमाणं क्वचिद् विसंवादाद् इति ब्रुवाणः स्वस्थः प्रत्यक्षादेर् अप्य् अप्रमाणत्वापत्तेः । संवादक- त्वात् तस्य प्रमाणत्वे तत एव श्रुतं प्रमाणम् अस्तु । न हि ततो र्थं परिच्छिद्य प्रवर्तमानो र्थक्रियायां विसंवाद्यते प्रत्यक्षानुमानत इव श्रुतस्याप्रमाणताम् इच्छन्न् एव श्रुतवचनेन निराकृतो द्रष्टव्यः ॥ अत्रावध्यादिवचनात् किं कृतम् इत्य् आह; — २०जिघ्रत्य् अतींद्रियज्ञानम् अवध्यादिवचो बलात् । प्रत्याख्यातसुनिर्णीतबाधकत्वेन तद्गतेः ॥ २१ ॥ सिद्धे हि केवलज्ञाने सर्वार्थेषु स्फुटात्मनि । कार्त्स्न्येन रूपिषु ज्ञानेष्व् अवधिः केन बाध्यते ॥ २२ ॥ परिचित्तागतेष्व् अर्थेष्व् एवं संभाव्यते न किम् । मनःपर्ययविज्ञानं कस्यचित् प्रस्फुटाकृतिः ॥ २३ ॥ स्वल्पज्ञानं समारभ्य प्रकृष्टज्ञानम् अंतिमम् । कृत्वा तन्मध्यतो ज्ञानतारतम्यं न हन्यते ॥ २४ ॥ न ह्य् एवं संभाव्यमानम् अपि युक्त्यागमाभ्याम् अवध्यादिज्ञानत्रयम् अतींद्रियं प्रत्यक्षेण बाध्यते तस्य तदविषय- २५त्वाच् च । नाप्य् अनुमाने, नार्थापत्त्यादिभिर् वा तत एवेत्य् अविरोधः सिद्धः ॥ कश्चिद् आह, मतिश्रुतयोर् एकत्वं साहचर्याद् एकत्रावस्थानाद् अविशेषाच् चेति तद्विरुद्धं साधनं तावद् आह; — न मतिश्रुतयोर् ऐक्यं साहचर्यात् सहस्थितेः । विशेषाभावतो नापि ततो नानात्वसिद्धितः ॥ २५ ॥ साहचर्यादिसाधनं कथंचिन् नानात्वेन व्याप्तं सर्वथैकत्वे तदनुपपत्तेर् इति तद् एव साधयेन् मतिश्रुतयोर् न पुनः सर्वथैकत्वं तयोः कथंचिद् एकत्वस्य साध्यत्वे सिद्धसाध्यतानेनैवोक्ता ॥ ३०साहचर्यम् असिद्धं च सर्वदा तत्सहस्थितिः । नैतयोर् अविशेषश् च पर्यायार्थनयार्पणात् ॥ २६ ॥ सामान्यार्पणायां हि मतिश्रुतयोः साहचर्यादयो न विशेषार्पणायां पौर्वापर्यादिसिद्धेः । कार्यकारण- भावाद् एकत्वम् अनयोर् एवं स्याद् इति चेत् न, ततो पि कथंचिद् भेदसिद्धेस् तदाह; — कार्यकारणभावात् स्यात् तयोर् एकत्वम् इत्य् अपि । विरुद्धं साधनं तस्य कथंचिद् भेदसाधनात् ॥ २७ ॥ १६५न ह्य् उपादानोपादेयभावः कथंचिद् भेदमंतरेण मतिश्रुतपर्याययोर् घटते यतो स्य विरुद्धसाधनत्वं न भवेत् कथंचिद् एकत्वस्य साधने तु न किंचिद् अनिष्टम् ॥ गोचराभेदतश् चेन् न सर्वथा तदसिद्धितः । श्रुतस्यासर्वपर्यायद्रव्यग्राहित्ववाच्य् अपि ॥ २८ ॥ केवलज्ञानवत् सर्वतत्त्वार्थग्राहितास्थितेः । मतेस् तथात्वशून्यत्वाद् अन्यथा स्वमतक्षतेः ॥ २९ ॥ ०५"मतिश्रुतयोर् निबंधो द्रव्येष्व् असर्वपर्यायेषु" इति वचनाद् गोचराभेदस् ततस् तयोर् एकत्वम् इति न प्रतिपत्तव्यं सर्वथा तदसिद्धेः । श्रुतस्यासर्वपर्यायद्रव्यग्राहित्ववचने पि केवलज्ञानवत् सर्वतत्त्वार्थग्राहित्ववचनात् । "स्याद्वाद- केवलज्ञाने सर्वतत्त्वप्रकाशने" इति तद्व्याख्यानात् । न मतिस् तस्यार्थित्वात्मिकायाः स्वार्थानुमानात्मि- कायाश् च तथाभावरहितत्वात् । न हि यथा श्रुतम् अनंतव्यंजनपर्यायसमाक्रांतानि सर्वद्रव्याणि गृह्णाति तथाभावरहितत्वात् । स्वमतसिद्धांते ऽस्याः वर्णसंस्थानादिस्तोकपर्यायविशिष्टद्रव्यविषयतया प्रतीतेः । १०स्वमतविरोधो पि तस्यान्यथैवावतारात् तयोर् असर्वपर्यायद्रव्यविषयत्वमात्रम् एव हि स्वसिद्धांते प्रसिद्धं न पुनर् अनंतव्यंजनपर्यायाशेषद्रव्यविषयत्वम् इति तद्व्याख्यानम् अप्य् अविरुद्धम् एव बाधकाभावाद् इति न विषया- भेदस् तदेकत्वस्य साधकः ॥ इंद्रियानिंद्रियायत्तवृत्तित्वम् अपि साधनम् । न साधीयो प्रसिद्धत्वाच् छ्रुतस्याक्षानपेक्षणात् ॥ ३० ॥ मतिश्रुतयोर् एकत्वम् इंद्रियानिंद्रियायत्तवृत्तित्वाद् इत्य् अपि न श्रेयः साधनम् असिद्धत्वात् साक्षादक्षानपेक्ष- १५त्वाच् छ्रुतस्य, परंपरया तु तस्याक्षानपेक्षत्वं भेदभावनम् एव साक्षादक्षापेक्षयोर् विरुद्धधर्माध्याससिद्धेः ॥ नानिंद्रियनिमित्तत्वाद् ईहनश्रुतयोर् इह । तादात्म्यं बहुवेदित्वाच् छ्रुतस्येहाव्यपेक्षया ॥ ३१ ॥ अवग्रहग्रहीतस्य वस्तुनो भेदम् ईहते । व्यक्तमीहा श्रुतं त्व् अर्थान् परोक्षान् विविधान् अपि ॥ ३२ ॥ न हि यादृशम् अनिंद्रियनिमित्तत्वम् ईहायास् तादृशं श्रुतस्यापि । तन्निमित्तत्वमात्रं तु न तयोस् तादात्म्यगम- कम् अविनाभावाभावात् सत्त्वादिवत् । केचिद् आहुर् मतिश्रुतयोर् एकत्वं श्रवणनिमित्तत्वाद् इति, ते पि न युक्ति- २०वादिनः । श्रुतस्य साक्षाच् छ्रवणनिमित्त्वासिद्धेः तस्यानिंद्रियवत्त्वादृष्टार्थसजातीयविजातीयनानार्थपरा- मर्शनस्वभावतया प्रसिद्धत्वात् । श्रुतावधारणाद्ये तु श्रुतं व्याचक्षते न ते तस्य श्रोत्रमतेर् भेदं प्रख्यापयितु- म् ईशते । श्रुतावधारणाच् छ्रुतम् इत्य् आचक्षाणाः शब्दं श्रुत्वा तस्यैवावधारणं श्रुतं संप्रतिपन्नास् तदर्थस्यावधारणं तद् इति प्रष्टव्याः । प्रथमकल्पनायां श्रुतस्य श्रवणमतेर् अभेदप्रसंगो ऽशक्यप्रतिषेधः, द्वितीयकल्पनायां तु श्रोत्रमतिपूर्वम् एव श्रुतं स्यान् नेंद्रियांतरमतिपूर्वं ॥ तथा हि — २५शब्दं श्रुत्वा तदर्थानाम् अवधारणम् इष्यते । यैः श्रुतं तैर् न लभ्येत नेत्रादिमतिजं श्रुतम् ॥ ३३ ॥ यदि पुना रूपादीन् उपलभ्य तदविनाभाविनाम् अर्थानाम् अवधारणं श्रुतम् इत्य् अपीष्यते श्रुत्वावधारणात् श्रुत- म् इत्य् अस्य दृष्ट्वावधारणात् श्रुतम् इत्याद्युपलक्षणत्वाद् इति मतं तदा न विरोधः प्रतिपत्तिगौरवं न स्यात् । न चैवम् अपि मतेः श्रुतस्याभेदः सिद्ध्येत् तल्लक्षणभेदाच् चेत्य् उपसंहर्तव्यम् ॥ तस्मान् मतिः श्रुताद् भिन्ना भिन्नलक्षणयोगतः । अवध्यादिवदर्थादिभेदाच् चेति सुनिश्चितम् ॥ ३४ ॥ ३०यथैव ह्य् अवधिमनःपर्ययकेवलानां परस्परं मतेः स्वलक्षणभेदो र्थभेदः कारणादिभेदश् च सिद्धस् तथा श्रुतस्या- पीति युक्तं तस्य मतेर् नानात्वम् अवध्यादिवत् । ततः सूक्तं मत्यादिज्ञानपंचकम् ॥ सर्वज्ञानम् अनध्यक्षं प्रत्यक्षो र्थः परिस्फुटः । इति केचिद् अनात्मज्ञाः प्रमाणव्याहतं विदुः ॥ ३५ ॥ परोक्षा नो बुद्धिः प्रत्यक्षो र्थः स हि बहिर्देशसंबंधः प्रत्यक्षम् अनुभूयत इति केचित् संप्रतिपन्नास् ते प्य् अ- नात्मज्ञा प्रमाणव्याहताभिधायित्वात् ॥ १६६प्रत्यक्षम् आत्मनि ज्ञानम् अपरत्रानुमानिकम् । प्रत्यात्मवेद्यम् आहंति तत्परोक्षत्वकल्पनाम् ॥ ३६ ॥ साक्षात् प्रतिभासमानं हि प्रत्यक्षं स्वस्मिन् विज्ञानम् अनुमेयम् अपरत्र व्याहारादेर् इति प्रत्यात्मवेद्यं सर्वस्य ज्ञानपरोक्षत्वकल्पनाम् आहंत्य् एव ॥ किं च — विज्ञानस्य परोक्षत्वे प्रत्यक्षो र्थः स्वतः कथम् । सर्वदा सर्वथा सर्वः सर्वस्य न तथा भवेत् ॥ ३७ ॥ ०५ग्राहकपरोक्षत्वे पि सर्वदा सर्वथा सर्वस्य पुंसः कस्यचिद् एव स्वतः प्रत्यक्षो र्थ कश्चित् कदाचित् कथंचिद् इति व्याहततरां ॥ ततः परं च विज्ञानं किमर्थम् उपकल्प्यते । कादाचित्कत्वसिद्ध्यर्थम् अर्थज्ञप्तेर् न सा परा ॥ ३८ ॥ विज्ञानाद् इत्य् अनध्यक्षात् कुतो विज्ञायते परैः । लिंगाच् चेत् तत्परिच्छित्तिर् अपि लिंगांतराद् इति ॥ ३९ ॥ क्वावस्थानम् अनेनैव तत्रार्थापत्तिर् आहता । अविज्ञातस्य सर्वस्य ज्ञापकत्वविरोधतः ॥ ४० ॥ १०स्वतः प्रत्यक्षाद् अर्थात् परं विज्ञानं किमर्थं चोपकल्पित इति न वक्तव्यं परैः कादाचित्कत्वसिद्व्यर्थम् अर्थ- ज्ञप्तेर् इति चेत्, उच्यते । न सा पूर्वा विज्ञानात् ततो नाध्यक्षा सती कुतो विज्ञातव्या ? लिंगाच् चेत- त्परिच्छित्तिर् अपि लिंगांतराद् एव इत्य् एतदुपस्थापनविरोधाविशेषात् । अर्थापत्त्यंतरात् तस्य ज्ञाने नवस्थानात् । एतेनोपमानादेस् तद्विज्ञाने प्य् अनवस्थानम् उक्तं सादृश्यादेर् अज्ञातस्योपमानाद्युपजनकत्वासंभवात् ज्ञाने प्य् उपमानांत- रादिपरिकल्पनस्यावश्यं भावित्वात् । तद् एवं प्रमाणविरुद्धं संविदंतो ऽनात्मज्ञा एव ॥ १५ज्ञाताहं बहिरर्थस्य सुखादेश् चेति निर्णयात् । स्वसंवेद्यत्वतः पुंसो न दोष इति चेन् मतम् ॥ ४१ ॥ स्वसंवेद्यांतराद् अन्यद्विज्ञानं किं करिष्यते । करणेन विना कर्तुः कर्मणि व्यावृतिर् न चेत् ॥ ४२ ॥ स्वसंवित्तिक्रिया न स्यात् स्वतः पुंसो र्थवित्तिवत् । यदि स्वात्मा स्वसंवित्ताव् आत्मनः करणं मतम् ॥ ४३ ॥ स्वार्थवित्तौ तदेवास्तु ततो ज्ञानं स एव नः । न सर्वथा प्रतिभासरहितत्वात् परोक्षं ज्ञानं करणत्वेन प्रतिभासनात् । केवलं कर्मत्वेनाप्रतिभास- २०मानत्वात् परोक्षं तद् उच्यत इति कश्चित् तं प्रत्युच्यते; — कर्मत्वेनापरिच्छित्तिर् अप्रत्यक्षं यदीष्यते । ज्ञानं तदा परो न स्याद् अध्यक्षस् तत एव ते ॥ ४४ ॥ यदि पुनर् आत्मा कर्तृत्वेनेव कर्मत्वेनापि प्रतिभासतां विरोधाभावाद् एव । ततः प्रत्यक्षम् अस्तु अर्थो अनंशत्वान् न ज्ञानं करणं कर्म च विरोधाद् इत्य् आकूतं, तत एवात्मा कर्ता कर्म च मा भूद् इत्य् अप्रत्यक्ष एव स्यात् ॥ २५तथास्त्व् इति मतं ध्वस्तप्रायं न पुनर् अस्य ते । स्वविज्ञानं ततो ध्यक्षम् आत्मवद् अवतिष्ठते ॥ ४५ ॥ अप्रत्यक्षः पुरुष इति मतं प्रायेणोपयोगात्मकालप्रकरणे निरस्तम् इति नेह पुनर् निरस्यते । ततः प्रत्यक्ष एव कथंचिद् आत्माभ्युपगंतव्यः । तद्विज्ञानं प्रत्यक्षम् इति व्यवस्था श्रेयसी प्रतीत्यनतिक्रमात् ॥ प्रत्यक्षं स्वफलज्ञानं करणं ज्ञानम् अन्यथा । इति प्राभाकरी दृष्टिः स्वेष्टव्याघातकारिणी ॥ ४६ ॥ कर्मत्वेन परिच्छित्तेर् अभावो ह्य् आत्मनो यथा । फलज्ञानस्य तद्वच् चेत् कुतस् तस्य समक्षता ॥ ४७ ॥ ३०तत्कर्मत्वपरिच्छित्तौ फलज्ञानांतरं भवेत् । तत्राप्य् एव मतो न स्याद् अवस्थानं क्वचित् सदा ॥ ४८ ॥ फलत्वेन फलज्ञाने प्रतीते चेत् समक्षता । करणत्वेन तद्ज्ञाने कर्तृत्वेनात्मनीष्यताम् ॥ ४९ ॥ तथा च न परोक्षत्वम् आत्मनो न परोक्षता । करणात्मनि विज्ञाने फलज्ञानत्ववेदिनः ॥ ५० ॥ साक्षात् करणज्ञानस्य करणत्वेनात्मनि स्वकर्तृत्वेन प्रतीताव् अपि न प्रत्यक्षता, फलज्ञानस्य फलत्वेन १६७प्रतीतौ प्रत्यक्षम् इति मतं व्याहतं । ततः स्वरूपेण स्पष्टप्रतिभासमानत्वात् करणज्ञानम् आत्मा वा प्रत्यक्षः स्याद्वादिनां सिद्धः फलज्ञानवत् ॥ ज्ञानं ज्ञानांतराद् वेद्यं स्वात्मज्ञप्तिविरोधतः । प्रमेयत्वाद् यथा कुंभ इत्य् अप्य् अश्लीलभाषितम् ॥ ५१ ॥ ज्ञानांतरं यदा ज्ञानाद् अन्यस्मात् तेन विद्यते । तदानवस्थितिप्राप्तेर् अन्यथा ह्य् अविनिश्चयात् ॥ ५२ ॥ ०५अर्थज्ञानस्य विज्ञानं नाज्ञातम् अवबोधकम् । ज्ञापकत्वाद् यथा लिंगं लिंगिनो नान्यथा स्थितिः ॥ ५३ ॥ न ह्य् अर्थज्ञानस्य विज्ञानं परिच्छेदकं कारकं येनाज्ञातम् अपि ज्ञानांतरेण तस्य ज्ञापकं स्यात् अनवस्था- परिहाराद् इति चिंतितप्रायम् ॥ प्रधानपरिणामत्वात् सर्वं ज्ञानम् अचेतनम् । सुखक्ष्मादिवद् इत्य् एकप्रतीतेर् अपलापिनः ॥ ५४ ॥ चेतनात्मतया वित्तेर् आत्मवत् सर्वदा धियः । प्रधानपरिणामत्वासिद्धेश् चेति निरूपणात् ॥ ५५ ॥ १०तत्स्वार्थव्यवसायात्मज्ञानं चेतनम् अंजसा । सम्यग् इत्य् अधिकाराच् च संमत्यादिकभेदभृत् ॥ ५६ ॥ तत्प्रमाणे ॥ १० ॥ कुतः पुनर् इदम् अभिधीयते; — स्वरूपसंख्ययोः केचित् प्रमाणस्य विवादिनः । तत् प्रत्याह समासेन विदधत् तद्विनिश्चयम् ॥ १ ॥ तद् एव ज्ञानम् आस्थेयं प्रमाणं नेंद्रियादिकम् । प्रमाणे एव तद् ज्ञानं वैकत्र्यादिप्रमाणवित् ॥ २ ॥ १५प्रमाणं हि संख्यावन्निर्दिष्टम् अत्र तत्त्वसंख्यावद्द्विवचनान् न प्रयोगात् । तत्र तद् एव मत्यादिपंचभेदं सम्य- ग्ज्ञानं प्रमाणम् इत्य् एकं वाक्यम् इंद्रियाद्यचेतनव्यवच्छेदेन प्रमाणस्वरूपनिरूपणपरं । तन्मत्यादिज्ञानं पंचविधं प्रमाणे एवेति द्वितीयम् एकत्र्यादिसंख्यांतरव्यवच्छेदेन संख्याविशेषव्यवस्थापनप्रधानम् इत्य् अतः सूत्रात् प्रमाणस्य स्वरूपसंख्याविवादनिराकरणपुरःसरनिश्चयविधानात् इदम् अभिधीयत एव ॥ ननु प्रमीयते येन प्रमाणं तदितीरणम् । प्रमाणलक्षणस्य स्यादिंद्रियादेः प्रमाणता ॥ ३ ॥ २०तत्साधकतमत्वस्याविशेषात् तावता स्थितिः । प्रामाण्यस्यान्यथा ज्ञानं प्रमाणं सकलं न किम् ॥ ४ ॥ इंद्रियादिप्रमाणम् इति साधकतमत्वात् सुप्रतीतौ विशेषेण ज्ञानवत् यत् पुनर् अप्रमाणं तन् न साधकतमं यथा प्रमेयमचेतनं चेतनं वा शशधरद्वयविज्ञानम् इति प्रमाणत्वेन साधकतमत्वं व्याप्तं न पुनर् ज्ञानत्वम् अ- ज्ञानत्वं वा तयोः सद्भावे पि प्रमाणत्वानिश्चयाद् इति कश्चित् ॥ तत्रेदं चिंत्यते तावद् इंद्रियं किमु भौतिकम् । चेतनं वा प्रमेयस्य परिच्छित्तौ प्रवर्तते ॥ ५ ॥ २५न तावद् भौतिकं तस्याचेतनत्वाद् घटादिवत् । मृतद्रव्येंद्रियस्यापि तत्र वृत्तिप्रसंगतः ॥ ६ ॥ प्रमात्राधिष्ठितं तच् चेत् तत्र वर्तेत नान्यथा । किं न स्वापाद्यवस्थायां तदधिष्ठानसिद्धितः ॥ ७ ॥ आत्मा प्रयत्नवांस् तस्याधिष्ठानान् नाप्रयत्नकः । स्वापादाव् इति चेत् को यं प्रयत्नो नाम देहिनः ॥ ८ ॥ प्रमेये प्रमितावाभिमुख्यं चैतद् अचेतनम् । यद्य् अकिंचित्करं तत्र पटवत् किम् अपेक्षते ॥ ९ ॥ चेतनं चैतद् एवास्तु भावेंद्रियम् अबाधितम् । यत् साधकतमं वित्तौ प्रमाणं स्वार्थयोर् इह ॥ १० ॥ ३०एतेनैवोत्तरः पक्षः चिंतितः संप्रतीयते । ततो नाचेतनं किंचित् प्रमाणम् इति संस्थितम् ॥ ११ ॥ प्रमीयते ऽनेनेति प्रमाणम् इति करणसाधनत्वविवक्षायां साधकतमं प्रमाणम् इत्य् अभिमतम् एव अन्यथा तस्य करणत्वायोगात् । केवलम् अर्थप्रमितौ साधकतमत्वम् एवाचेतनस्य कस्यचिन् न संभावयाम इति भावेंद्रियं चेतनात्मकं साधकतमत्वात् प्रमाणम् उपगच्छामः । न चैवम् आगमविरोधः प्रसज्यते, "लब्ध्युपयोगौ भावें- द्रियं" इति वचनात् उपयोगस्यार्थग्रहणस्य प्रमाणत्वोपपत्तेः ॥ १६८अर्थग्रहणयोग्यत्वम् आत्मनश् चेत् अनात्मकम् । सन्निकर्षः प्रमाणं नः कथंचित् केन वार्यते ॥ १२ ॥ तथापरिणतो ह्य् आत्मा प्रमिणोति स्वयं स्वभुः । यदा तदापि युज्येत प्रमाणं कर्तृसाधनम् ॥ १३ ॥ संनिकर्षः प्रमाणम् इत्य् एतद् अपि न स्याद्वादिनां वार्यते कथंचित् तस्य प्रमाणत्वोपगमे विरोधाभावात् । पुंसो ऽर्थग्रहणयोग्यत्वं सन्निकर्षो न पुनः संयोगादिर् इष्टः । न ह्य् अर्थग्रहणयोग्यतापरिणतस्यात्मनः प्रमाणत्वे ०५कश्चिद् विरोधः कर्तृसाधनस्य प्रमाणस्य तथैव च घटनात् । प्रमात्रात्मकं च स एव प्रमाणम् इति चेत्, प्रमातृप्रमाणयोः कथंचित् तादात्म्यात् ॥ प्रमाता भिन्न एवात्मप्रमाणाद् यस्य दर्शने । तस्यान्यात्मा प्रमाता स्यात् किन् न भेदाविशेषतः ॥ १४ ॥ प्रमाणं यत्र संबंद्धं स प्रमातेति चेन् न किम् । कायः संबद्धसद्भावात् तस्य तेन कथंचन ॥ १५ ॥ प्रमाणफलसंबंधो प्रमातैतेन दूषितः । संयुक्तसमवायस्य सिद्धेः प्रमितिकाययोः ॥ १६ ॥ १०ज्ञानात्मकप्रमाणेन प्रमित्या चात्मनः परः । समवायो न युज्येत तादात्म्यपरिणामतः ॥ १७ ॥ ततो नात्यंतिको भेदः प्रमातुः स्वप्रमाणतः । स्वासंनिर्णीतरूपायाः प्रमितेश् च फलात्मनः ॥ १८ ॥ तथा च युक्तिमत्प्रोक्तं प्रमाणं भावसाधनम् । सतो पि शक्तिभेदस्य पर्यायार्थाद् अनाश्रयात् ॥ १९ ॥ सर्वथा प्रमातुः प्रमितिप्रमाणाभ्याम् अभेदाद् एवं तद्विभागः कल्पितः स्यान् न पुनर् वास्तव इति न मंतव्यं, कथंचिद् भेदोपगमात् । सर्वथा तस्य ताभ्यां भेदादुपचरितं प्रमातुः प्रमितिप्रमाणत्वं न तात्त्विकम् इत्य् अपि न १५मंतव्यं कथंचित् तदभेदस्यापीष्टेः । तथा हि; — स्यात् प्रमाता प्रमाणं स्यात् प्रमितिः स्वप्रमेयवत् । एकांताभेदभेदौ तु प्रमात्रादिगतौ क्व नः ॥ २० ॥ एकस्यानेकरूपत्वे विरोधो पि न युज्यते । मेचकज्ञानवत्प्रायश्चिंतितं चैतदंजसा ॥ २१ ॥ यथैव हि मेचकज्ञानस्यैकस्यानेकरूपम् अविरुद्धबाधितप्रतीत्या रूढत्वात् तथात्मनो पि तदविशेषात् । न ह्य् अयम् आत्मार्थग्रहणयोग्यतापरिणतः सन्निकर्षाख्यं प्रतिपद्यमानो प्रबाधप्रतीत्यारूढो न भवति येन कथंचि- २०त् प्रमाणं न स्यात् । नाप्य् अयम् अव्यापृतावस्थो ऽर्थग्रहणव्यापारांतरस्वार्थविदात्मको न प्रतिभाति येन कथंचि- त् प्रमितिर् न भवेत् । न चायं प्रमितिप्रमाणाभ्यां कथंचिद् अर्थांतरभूतः स्वतंत्रो न चकास्ति येन प्रमाता न स्यात् ॥ संयोगादि पुनर् येन सन्निकर्षो ऽभिधीयते । तत्साधकतमत्वस्य भावात् तस्याप्रमाणता ॥ २२ ॥ सतींद्रियार्थयोस् तावत् संयोगेनोपजायते । स्वार्थप्रमितिर् एकांतव्यभिचारस्य दर्शनात् ॥ २३ ॥ २५क्षितिद्रव्येण संयोगो नयनादेर् यथैव हि । तस्य व्योमादिनाप्यस्ति न च तज्ज्ञानकारणम् ॥ २४ ॥ संयुक्तसमवायश् च शब्देन सह चक्षुषः । शब्दज्ञानम् अकुर्वाणो रूपचिच्चक्षुर् एव किम् ॥ २५ ॥ संयुक्तसमवेतार्थसमवायो प्य् अभावयन् । शब्दत्वस्य न नेत्रेण बुद्धिं रूपत्ववित्करः ॥ २६ ॥ श्रोत्रस्याद्येन शब्देन समवायश् च तद्विदम् । अकुर्वन् न त्व् अशब्दस्य ज्ञानं कुर्यात् कथं तु वः ॥ २७ ॥ तस्यैवादिम् अशब्देषु शब्दत्वेन समं भवेत । समवेतसमवायं सद्विज्ञानम् अनादिवत् ॥ २८ ॥ ३०अंत्यशब्देषु शब्दत्वे ज्ञानम् एकांततः कथम् । विदधीत विशेषस्याभावे यौगस्य दर्शने ॥ २९ ॥ तथागतस्य संयुक्तविशेषणतया दृशा । ज्ञानेनाधीयमाने पि समवायादिवित् कुतः ॥ ३० ॥ योग्यतां कांचिद् आसाद्य संयोगादिर् अयं यदि । क्षित्यादिवित् तद् एव स्यात् तदा नैवास्तु संमता ॥ ३१ ॥ स्वात्मा स्वावृतिविच्छेदविशेषसहितः क्वचित् । संविदं जनयन्न् इष्टः प्रमाणम् अविगानतः ॥ ३२ ॥ शक्तिरिंद्रियम् इत्य् एतद् अनेनैव निरूपितं । योग्यताव्यतिरेकेण सर्वथा तदसंभवात् ॥ ३३ ॥ १६९सन्निकर्षस्य योग्यताख्यस्य प्रमितौ साधकतमस्य प्रमाणव्यपदेश्यं प्रतिपाद्यमानस्य स्वांवरणक्षयोपशम- विशिष्टात्मरूपतानिरूपणेनैव शक्तेः । इंद्रियतयोपगतायास् सा निरूपिता बोद्धव्या तस्या योग्यतारूप- त्वात् । ततो व्यतिरेकेण सर्वथाप्य् असंभवात् सन्निकर्षवत् । न हि तद्व्यतिरेकः सन्निकर्षः संयोगादिः स्वार्थप्रमितौ साधकतमः संभवति व्यभिचारात् । तत्र करणत्वात् सन्निकर्षस्य साधकतमत्वं तद्वदिंद्रियशक्ति- ०५र् अपीति चेत्, कुतस् तत्करणत्वं ? साधकतमत्वाद् इति चेत् परस्पराश्रयदोषः । तद्भावाभावयोस् तद्वत्तासिद्धः साधकतमत्वम् इत्य् अपि न साधीयो ऽसिद्धत्वात् । स्वार्थप्रमितेः सन्निकर्षादिसद्भावे प्य् अभावात्, तदभावे पि च भावात् सर्वविदः कथं वा प्रमातुर् एवं साधकमत्वं न स्यात् । न हि तस्य भावाभावयोः प्रमितेर् भावा- भाववत्त्वं नास्ति ? साधारणस्यात्मनो नास्त्य् एवेति चेत् संयोगादेर् इंद्रियस्य न साधारणस्य सा किम् अस्ति ? तस्यासाधारणस्यास्त्य् एवेति चेत्, आत्मनो प्य् असाधारणस्यास्तु । प्रमातुः किम् असाधारणत्वम् इति चेत्, सन्नि- १०कर्षादेः किम् ? विशिष्टप्रमितिहेतुत्वम् एवेति चेत्, प्रमातुर् अपि तद् एव तस्य सततावस्थायित्वात् । सर्वप्रमिति- साधारणकारणत्वसिद्धेर् न संभवतीति चेत्, तर्हि कालांतरस्थायित्वात् संयोगादेर् इंद्रियस्य च तत्साधारण- कारणत्वं कथं न सिद्ध्येत् ? तदसंभवनिमित्तं यदा प्रमित्युत्पत्तौ व्याप्रियते तदैव सन्निकर्षादि तत्कारणं नान्यदा इत्य् असाधारणम् इति चेत्, तर्हि यदात्मा तत्र व्याप्रियते तदैव तत्कारणं नान्यदा इत्य् असाधारणो हेतुर् अस्तु । तथा सति तस्य नित्यत्वापत्तिर् इति चेत् नो दोषो यं, कथंचित् तस्या नित्यत्वसिद्धेः सन्निकर्षा- १५दिवत् । सर्वथा कस्यचिन् नित्यत्वे ऽर्थक्रियाविरोधाद् इत्य् उक्तप्रायं ॥ प्रमाणं येन सारूप्यं कथ्यते ऽधिगतिः फलम् । सन्निकर्षः कुतस् तस्य न प्रमाणत्वसंमतः ॥ ३४ ॥ सारूप्यं प्रमाणम् अस्याधिगतिः फलं संवेदनस्यार्थरूपताम् उक्तार्थेन घटयितुम् अशक्तेः । नीलस्येदं संवेदन- म् इति निराकारसंविदः केनचित् प्रत्यासत्तिविप्रकर्षे सिद्धे सर्वार्थेन घटनप्रसक्तेः सर्वैकवेदनापत्तेः । सर्वैक- वेदनापत्तेः करणादेः सर्वार्थसाधारणत्वेन तत्प्रतिनियमनिमित्ततानुपपत्तेर् इत्य् अपि येनोच्यते तस्य सन्निकर्षः २०प्रमाणम् अधिगतिः फलं तस्माद् अंतरेणार्थघटनासंभवात् साकारस्य समानार्थसकलवेदनसाधारणत्वात् केनचि- त् प्रत्यासत्तिविप्रकर्षे सिद्धे सकलसमानार्थेन घटनप्रसक्तेः सर्वसमानार्थैकवेदनापत्तेः, तदुत्पत्तेर् इंद्रियादिना व्यभिचारान् नियामकत्वायोगात् । तदव्यवसायस्य मिथ्यात्वसमनंतरप्रत्ययेन कुतश्चित् सिते शंखे पीता- कारज्ञानजनितापरपीताकारज्ञानस्य तज्जन्मादिरूपसद्भावे पि तत्र प्रमाणत्वाभावाद् इति कुतो न संमतं । सत्य् अपि सन्निकर्षे र्थाधिगतेर् अभावान् न प्रमाणम् इति चेत्; — २५सन्निकर्षे यथा सत्य् अप्य् अर्थाधिगतिशून्यता । सारूप्ये पि तथा सेष्टा क्षणभंगादिषु स्वयम् ॥ ३५ ॥ यथा चक्षुरादेर् आकाशादिभिः सत्य् अपि संयोगादौ सन्निकर्षे तदधिगतेर् अभावस् तथा क्षणक्षयस्वर्गप्रापण- शक्त्यादिभिर् दानादिसंवेदनस्य सत्य् अपि सारूप्ये तदधिगतेः शून्यता स्वयम् इष्टैव तदालंबनप्रत्ययत्वे पि तस्य तच्छून्यत्वतावत् । "यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" इति वचनात् । ततो नायं सन्निकर्षवादिन- म् अतिशेते ॥ किं च — ३०स्वसंविदप्रमाणत्वं सारूप्येण विना यदि । किं नार्थवेदनस्येष्टं पारंपर्यस्य वर्जनात् ॥ ३६ ॥ सारूप्यकल्पने तत्राप्य् अनवस्थोदिता न किम् । प्रमाणं ज्ञानम् एवास्तु ततो नान्यद् इति स्थितम् ॥ ३७ ॥ स्वसंविदः स्वरूपे प्रमाणत्वं नास्त्य् एवान्यत्रोपचाराद् इत्य् अयुक्तं सर्वथा मुख्यप्रमाणाभावप्रसंगात् स्वमत- विरोधात् । प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् इति वचनात् मुख्यप्रमाणाभावे न स्वमतविरोधः सौगतस्येति चेत्, स्याद् एवं । यदि मुख्यं प्रमाणम् अयं न वदेत् "अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः १७०परं" इति संवेदनाद्वैताश्रयणात् । तद् अपि न च । तद् इत्य् एवेति चेत् न तस्य निरस्तत्वात् । किं चेदं संवेदनं सत्यं प्रमाणम् एव मृषासत्यम् अप्रमाणं । न हि न प्रमाणं नाप्य् असत्यं । सर्वविकल्पातीतत्वात् संवेदन- म् एवेति चेत् सुव्यवस्थितं तत्त्वं । को हि सर्वथानवस्थितात् खरविषाणाद् अस्य विशेषः । स्वयं प्रकाशमानत्व- म् इति चेत् तद् यदि परमार्थसत् प्रमाणत्वम् अन्वाकर्षति । ततो द्वयं संवेदनं यथास्वरूपे केनचित् अदतत्स्वरूप- ०५म् अपि प्रमाणं तथा हि बहिरर्थे किं न भवेत् तस्य तद्व्यभिचारिणो निराकर्तुम् अशक्तेः । पारंपर्यं च परिहृतम् एव स्यात् संविदर्थयोर् अंतराले सारूपस्याप्रवेशात् । यदि पुनः संवेदनस्य स्वरूपसारूप्यं प्रमाणं सारूप्याधि- गतिः फलम् इति परिकल्प्यते तदानवस्थोदितैव । ततो ज्ञानाद् अन्यदिंद्रियादिसारूप्यं न प्रमाणम् अन्यत्रो- पचाराद् इति स्थितं ज्ञानं प्रमाणम् इति ॥ मिथ्याज्ञानं प्रमाणं न सम्यग् इत्य् अधिकारतः । यथा यत्राविसंवादस् तथा तत्र प्रमाणता ॥ ३८ ॥ १०यदि सम्यग् एव ज्ञानं प्रमाणं तदा चंद्रद्वयादिवेदनं वावल्यादौ प्रमाणं कथम् उक्तम् इति न चोद्यं, तत्र तस्याविवादात् सम्यग् एतद् इति स्वयम् इष्टेः । कथम् इयम् इष्टिर् अविरुद्धेति चेत्, सिद्धांताविरोधात् तथा प्रतीतेश् च ॥ स्वार्थे मतिश्रुतज्ञानं प्रमाणं देशतः स्थितं । अवध्यादि तु कार्त्स्न्येन केवलं सर्ववस्तुषु ॥ ३९ ॥ स्वस्मिन्न् अर्थे च देशतो ग्रहणयोग्यतासद्भावात् मतिश्रुतयोर् न सर्वथा प्रामाण्यं, नाप्य् अवधिमनःपर्यययोः १५सर्ववस्तुषु केवलस्यैव तत्र प्रामाण्याद् इति सिद्धांताविरोध एव "यथा यत्राविसंवादस् तथा तत्र प्रमाणता" इति वचनस्य प्रत्येयः । प्रतीत्यविरोधस् तूच्यते; — अनुपप्लुतदृष्टीनां चंद्रादिपरिवेदनम् । तत्संख्यादिषु संवादि न प्रत्यासन्नतादिषु ॥ ४० ॥ तथा ग्रहोपरागादिमात्रे श्रुतम् अवाधितम् । नांगुलिद्वितयादौ तन्मानभेदे ऽन्यथा स्थिते ॥ ४१ ॥ एवं हि प्रतीतिः सकलजनसाक्षिका सर्वथा मतिश्रुतयोः स्वार्थे प्रमाणतां हंतीति तया तदेतत्प्रमाण- २०म् अबाधम् ॥ ननूपप्लुतविज्ञानं प्रमाणं किं न देशतः । स्वप्नादाव् इति नानिष्टं तथैव प्रतिभासनात् ॥ ४२ ॥ स्वप्नाद्युपप्लुतविज्ञानस्य क्वचिद् अविसंवादिनः प्रामाण्यस्येष्टौ तद्व्यवहारः स्याद् इति चेत्; — प्रमाणव्यवहारस् तु भूयः संवादम् आश्रितः । गंधद्रव्यादिवद्भूयो विसंवादं तदन्यथा ॥ ४३ ॥ सत्यज्ञानस्यैव प्रमाणत्वव्यवहारो युक्तिमान् भूयः संवादात् । वितथज्ञानस्यैव वाप्रमाणत्वव्यवहारो २५भूयो विसंवादात् तदाश्रितत्वात् तद्व्यवहारस्य । दृष्टो हि लोके भूयसि व्यपदेशो यथा गंधादिना गंध- द्रव्यादेः सत्य् अपि स्पर्शवत्त्वादौ । येषाम् एकांततो ज्ञानं प्रमाणम् इतरच् च न । तेषां विप्लुतविज्ञानप्रमाणेतरता कुतः ॥ ४४ ॥ अथायम् एकांतः सर्वथा वितथज्ञानम् अप्रमाणं सत्यं तु प्रमाणम् इति चेत् तदा कुतो वितथवेदनस्य स्वरूपे प्रमाणता बहिरर्थे त्व् अप्रमाणतेति व्यवतिष्ठेत् ॥ ३०स्वरूपे सर्वविज्ञानप्रमाणत्वे मतक्षतिः । बहिर्विकल्पविज्ञानप्रमाणत्वे प्रमांतरम् ॥ ४५ ॥ न हि सत्यज्ञानम् एव स्वरूपे प्रमाणं न पुनर् मिथ्याज्ञानम् इति युक्तं । नापि सर्वं तत्र प्रमाणम् इति सर्वचित्तचैतानाम् आत्मसंवेदनं प्रत्यक्षम् इति स्वमतक्षतेः सर्वं मिथ्याज्ञानं विकल्पविज्ञानम् एव बहिरर्थे प्रमाणं स्वरूपवद् इत्य् अप्य् अयुक्तं, प्रकृतप्रमाणात् प्रमाणांतरसिद्धिप्रसंगात् । तिमिराश्वभ्रमणनौयातसंक्षोभाद्याहितविभ्र- १७१मस्य वेदनस्य प्रत्यक्षत्वे प्रत्यक्षम् अभ्रांतम् इति विशेषणानर्थक्यं । तस्याप्य् अभ्रांततोपगमे कुतो विसंवादित्वं विकल्पज्ञानस्य च प्रत्यक्षत्वे कल्पनापोढं प्रत्यक्षम् इति विरुध्यते तस्यानुमानत्वे प्रमाणांतरत्वम् अनिवार्यम् इति मिथ्याज्ञानं स्वरूपे प्रमाणं बहिरर्थे त्व् अप्रमाणम् इत्य् अभ्युपगंतव्यं । तथा च सिद्धं देशतः प्रामाण्यं । तद्वद् अ- वितथवेदनस्यापीति सर्वम् अनवद्यं एकत्र प्रमाणत्वाप्रमाणत्वयोः सिद्धिः । कथम् एकम् एव ज्ञानं प्रमाणं ०५वाप्रमाणं च विरोधाद् इति चेत् नो, असिद्धत्वाद् विरोधस्य । तथा हि; — न चैकत्र प्रमाणत्वाप्रमाणत्वे विरोधिनी । प्रत्यक्षत्वपरोक्षत्वे यथैकत्रापि संविदि ॥ ४६ ॥ ययोर् एकसद्भावे ऽन्यतरानिवृत्तिस् तयोर् न विरोधो यथा प्रत्यक्षत्वपरोक्षत्वयोर् एकस्यां संविदि । तथा च प्रमाणत्वाप्रमाणत्वयोर् एकत्र ज्ञाने ततो न विरोधः ॥ स्वसंविन्मात्रतोध्यक्षा यथा बुद्धिस् तथा यदि । वेद्याकारविनिर्मुक्ता तदा सर्वस्य बुद्धता ॥ ४७ ॥ १०तया यथा परोक्षत्वं हृत्संवित्तेर् अतो पि चेत् । बुद्धादेर् अपि जायेत जाड्यं मानविवर्जितम् ॥ ४८ ॥ न हि सर्वस्य बुद्धता बुद्धादेर् अपि च जाड्यं सर्वथेत्य् अत्र प्रमाणम् अपरस्यास्ति यतः संविदाकारेणेव वेद्याकारविवेकेनापि संवेदनस्य प्रत्यक्षता युज्यते तद्वद् एव वा संविदाकारेण परोक्षता तदयोगे च कथं दृष्टांतः साध्यसाधनविकलः हेतुर् वा न सिद्धः स्यात् ॥ यैव बुद्धेः स्वयं वित्तिर् वेद्याकारविमुक्तता । सैवेत्य् अध्यक्षतैवेष्टा तस्यां किमपरोक्षता ॥ ४९ ॥ १५बुद्धेः स्वसंवित्तिर् एव वेद्याकारविमुक्तता तया प्रत्यक्षतायां वेद्याकारविमुक्तयापि प्रत्यक्षतैव यदीष्यते तदा तस्याः परोक्षतायां स्वसंवित्तेर् अपि परोक्षता किं नेष्टा ? स्वसंवित्तिवेद्याकारविमुक्तयोस् तादात्म्या- विशेषात् ॥ ननु च केवलभूतलोपलब्धिर् एव घटानुपलब्धिर् इति घटानुपलब्धितादात्म्ये पि न केवलभूत- लोपलब्धेर् अनुपलब्धिरूपतास्ति तद्वद्वेद्याकारविमुक्त्यनुपलब्धितादात्म्ये पि न स्वरूपोपलब्धेर् अनुपलब्धि- स्वभावता व्यापकस्य व्याप्याव्यभिचारात् व्याप्यस्यैव व्यापकव्यभिचारसिद्धेः पादपत्वशिंशिपात्ववत् २०स्वरूपोपलब्धिमात्रं हि व्याप्यं व्यापिका च वेद्याकारम् उक्तानुपलब्धिर् इति चेत् नैतद् एवं तयोः समव्याप्ति- कत्वेन परस्पराव्यभिचारसिद्धेः कृतकत्वानित्यवत् । न हि वेद्याकारविवेकानुपलब्धाव् अपि क्वचित् संवेदने कदाचित् स्वरूपोपलब्धिर् नास्ति ततः प्रत्यक्षत्वात् स्वसंवेदनाद् अभिन्नो ग्राह्याकारविवेकः प्रत्यक्षो न पुनः परोक्षाद् बाह्याकारविवेकाद् अभिन्नं स्वसंवेदनं बुद्धेः परोक्षम् इत्य् आचक्षाणो न परीक्षाक्षमः प्रत्यक्षत्वपरोक्षत्वयो- र् भिन्नाश्रयत्वान् न तादात्म्यम् इति चेन् न एकज्ञानाश्रयत्वात् तदसिद्धेः । संविन्मात्रविषया प्रत्यक्षता वेद्याकार- २५विवेकविषया परोक्षतेति तयोर् भिन्नविषयत्वे कथं स्वसंवित्प्रत्यक्षतैव वेद्याकारविवेकपरोक्षता स्वसंवेद- नस्यैव वेद्याकारविवेकरूपत्वाद् इति चेत्, कथम् एवं प्रत्यक्षपरोक्षत्वयोर् भिन्नाश्रयत्वं धर्मिधर्मविभेदविषयत्व- कल्पनाद् इति चेत् तर्हि परमार्थतस् तयोर् भिन्नाश्रयत्वम् इति संविन्मात्रप्रत्यक्षत्वे वेद्याकारविवेकस्य प्रत्यक्ष- त्वम् आयातं तथा तस्य परोक्षत्वे संविन्मात्रस्य परोक्षतापि किं न स्यात् । तत्र निश्चयोत्पत्तेः प्रत्यक्षतेति चेत्, वेद्याकारविवेकनिश्चयानुपपत्तेः परोक्षतैवास्तु । तथा चैकत्र संविदि सिद्धे प्रत्यक्षेतरते प्रमाणेतरयोः ३०प्रसारिके स्त इति न विरोधः ॥ सर्वेषाम् अपि विज्ञानं स्ववेद्यात्मनि वेदकम् । नान्यवेद्यात्मनीति स्याद् विरुद्धाकारम् अंजसा ॥ ५० ॥ सर्वप्रवादिनां ज्ञानं स्वविषयस्य स्वरूपमात्रस्योभयस्य वा परिच्छेदकं तद् एव नान्यविषयस्येति सिद्धं विरुद्धाकारम् अन्यथा सर्ववेदनस्य निर्विषयत्वं सर्वविषयत्वं वा दुर्निवारं स्वविषयस्याप्य् अन्यविषयवद- परिच्छेदास्वविषयवद् वान्यविषयावसायात् । स्वान्यविषयपरिच्छेदनापरिच्छेदनस्वभावयोर् अन्यतरस्यां परमार्थ- १७२तायाम् अपीदम् एव दूषणम् उन्नेयम् इति । परमार्थतस् तदुभयस्वभावविरुद्धम् एकत्र प्रमाणेतरत्वयोर् अविरोधं साधयति ॥ किं च; — स्वव्यापारसमासक्तो न्यव्यापारनिरुत्सुकः । सर्वो भावः स्वयं वक्ति स्याद्वादन्यायनिष्ठताम् ॥ ५१ ॥ सर्वो ग्निसुखादिभावः स्वामर्थक्रियां कुर्वन् तदैवान्याम् अकुर्वन्न् अनेकांतं वक्तीति किं नश्चिंतया । स एव च ०५प्रमाणेतरभावाविरोधम् एकत्र व्यवस्थापयिष्यतीति सूक्तं "यथा यत्राविसंवादस् तथा तत्र प्रमाणता" इति ॥ चंद्रे चंद्रत्वविज्ञानम् अन्यत्संख्याप्रवेदनम् । प्रत्यासन्नत्वविच् चान्यत्वेकाद्याकारविन् न चेत् ॥ ५२ ॥ हंत मेचकविज्ञानं तथा सर्वज्ञता कुतः । प्रसिद्ध्येद् ईश्वरस्येति नानाकारैकवित्स्थितिः ॥ ५३ ॥ एक एवेश्वरज्ञानस्याकारः सर्ववेदकः । तादृशो यदि संभाव्यः किं ब्रह्मैवं न ते मतम् ॥ ५४ ॥ तच्चेतनेतराकारकरंबितवपुः स्वयम् । भावैकम् एव सर्वस्य संवित्तिभवनं परम् ॥ ५५ ॥ १०यद्य् एकस्य विरुद्ध्येत नानाकारावभासिता । तदा नानार्थबोधो पि नैकाकारो वतिष्ठते ॥ ५६ ॥ नाना ज्ञानानि नेशस्य कल्पनीयानि धीमता । क्रमात् सर्वज्ञताहानेर् अन्यथा ननु संधितः ॥ ५७ ॥ तस्माद् एकम् अनेकात्मविरुद्धम् अपि तत्त्वतः । सिद्धं विज्ञानम् अन्यच् च वस्तुसामर्थ्यतः स्वयम् ॥ ५८ ॥ नन्व् एकम् अनेकात्मकं तत्त्वतः सिद्धं चेत् कथं विरुद्धम् इति स्याद्वादविद्विषाम् उपालंभः क्वचित् तद्विरुद्ध- म् उपलभ्य सर्वत्र विरोधम् उद्भावयतां न पुनर् अबाध्यप्रतीत्यनुसारिणाम् ॥ १५प्रमाणम् अविसंवादि ज्ञानाम् इत्य् उपवर्ण्यते । कैश्चित् तत्राविसंवादो यद्य् आकांक्षानिवर्तनम् ॥ ५९ ॥ तदा स्वप्नादिविज्ञानं प्रमाणम् अनुषज्यते । ततः कस्यचिद् अर्थेषु परितोषस्य भावतः ॥ ६० ॥ न हि स्वप्तौ वेदने नार्थं परिच्छिद्य प्रवर्तमानो र्थक्रियायाम् आकांक्षातो न निवर्तते प्रत्यक्षतो नुमानतो वा दहनाद्यवभासस्य दाहाद्यर्थक्रियोपजननसमर्थस्याकांक्षितदहनाद्यर्थप्रापणयोग्यतास्वभावस्य जाग्रद्दशा- याम् इवानुभवात् । तादृशस्येवाकांक्षानिवर्तनस्य प्रमाणे प्रेक्षावद्भिर् अर्थ्यमानत्वात् । ततो तिव्यापि प्रमाण- २०सामान्यलक्षणम् इति आयातम् ॥ अर्थक्रिया स्थितिः प्रोक्ता विमुक्तिः सा न तत्रचेत् । शाब्दादाव् इव तद्भावो स्त्व् अभिप्रायनिवेदनात् ॥ ६१ ॥ नाकांक्षानिवर्तनम् अपि संवादनं । किं तर्हि ? अर्थक्रिया स्थितिः । सा चाविमुक्तिर् अविचलम् अनर्थ- क्रियायां । न च तत्स्वप्नादौ दहनाद्यवभासस्यास्तीति केचित् । तेषां गीतादिशब्दज्ञानं चित्रादिरूपज्ञानं वा कथं प्रमाणं तथा विमुक्तेर् अभावात् तदनंतरं कस्यचित् साध्यस्य फलस्यानुभवनात् । तत्रापि प्रतिपत्तुर् अ- २५भिप्रायनिवेदनात् साध्याविम् उक्तिर् इति चेत् तर्हि निराकांक्षतैव स्वार्थक्रियास्थितिः स्वप्नादौ कथं न स्यात् । प्रबोधावस्थायां प्रतिपत्तुर् अभिप्रायचलनाद् इति चेत्, किम् इदं तच्चलनं नाम ? धिङ् मिथ्या प्रतर्कितं मया इति प्रत्ययोपजननम् इति चेत्, तत्स्वप्नादाव् अप्य् अस्ति । न हि स्वप्नोपलब्धार्थक्रियायाश् चलनं जाग्रद्द- शायां बाधकानुभवनम् अनुमन्यते, न पुनर् जाग्रद्दशोपलब्धार्थक्रियायाः स्वप्नादाव् इति युक्तं वक्तुं, सर्वथा विशेषाभावात् । स्वप्नादिषु बाधकप्रत्ययस्य सबाधत्वान् न तदनुभवनं तच् च फलम् इति चेत्, कुतस् तस्य सबाध- ३०त्वसिद्धिः । कस्यचित् तादृशस्य सबाधकत्वदर्शनादि चेत्, नन्व् एवं जागद्बाधकप्रत्ययस्य कस्यचित् सबाधत्व- दर्शनात् सर्वस्य सबाधंत्वं सिद्ध्येत् । तस्य निर्वाधस्यापि दर्शनान् नैवम् इति चेत्, सत्य् अस्वप्नजप्रत्ययस्य निर्बाधस्यावलोकनात् सर्वस्य तस्य सबाधत्वं मा भूत् । तस्माद् अविचारितरमणीयत्वम् एवाविचलनम् अर्थक्रियायाः संवादनम् अभिप्रायनिवेदनात् क्वचिद् अभ्युपगंतव्यं । ते च स्वप्नादाव् अपि दृश्यंत इति तत्प्रत्ययस्य प्रामाण्यं दुर्निवारम् ॥ १७३प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम् । ततो पर्यनुयोज्याश् चेत् तत्रैते व्यवहारिणः ॥ ६२ ॥ शास्त्रेण क्रियतां तेषां कथं मोहनिवर्तनम् । तदनिष्टौ तु शास्त्राणां प्रतीतिर् व्याहता न किम् ॥ ६३अ ॥ व्यवहारेण प्रामाण्यस्योपगमात् तत्रापर्यनुयोज्या एव व्यवहारिणः । किं न भवंतः स्वप्नादिप्रत्ययस्य जाग्रत्प्रत्ययवत् प्रमाणत्वं व्यवहरंति तद्वद्वादो जाग्रद्बोधस्याप्रमाणत्वम् इति केवलं तदनुसारिभिस् तदनुरोधा- ०५द् एव क्वचित् प्रमाणत्वम् अप्रमाणत्वं चानुमंतव्यम् इति ब्रुवाणः कथं शास्त्रं मोहनिवर्तनम् आचक्षीत न चेद् व्याक्षिप्तः । ये हि यस्यापर्यनुयोज्यास् तच्छास्त्रेण कथं तेषां मोहनिवर्तनं क्रियते । व्यवहारो मोहवत् क्रियत इति चेत् कुतस् तेषां विनिश्चयः ? प्रसिद्धव्यवहारातिक्रमाद् इति चेत् को सौ प्रसिद्धौ व्यवहारः ? सुगतशास्त्रो- पदर्शित इति चेत् कपिलादिशास्त्रोपदर्शितः कस्मान् न स्यात् ? तत्र व्यवहारिणाम् अननुरोधाद् इति चेत्, तर्हि यत एव व्यवहारिजनानां सुगतशास्त्रोक्तो व्यवहारः प्रसिद्धात्मा व्यवस्थित एवम् अतिक्रामतां तत्र १०मोहनिवर्तनं सिद्धम् इति किं शास्त्रेण तदर्थेन तेन । तन्निवर्तनस्यानिष्टौ तु व्याहता शास्त्रप्रणीतिः किं न भवेत् ? ॥ युक्त्या यन् न घटामेति दृष्ट्वापि श्रद्दधे न तत् । इति ब्रुवन् प्रमाणत्वं युक्त्या श्रद्धातुम् अर्हति ॥ ६३ ॥ न केवलं व्यवहारी दृष्टं दृष्टम् अपि तत्त्वं युक्त्या श्रद्धातव्यं । सा च युक्तिः शास्त्रेण व्युत्पाद्यते । ततो शास्त्रप्रणीतिव्याहतेति ब्रुवन् कस्यंचित् प्रमाणत्वं युक्त्यैव श्रद्धातुम् अर्हति ॥ १५तथासति प्रमाणस्य लक्षणं नावतिष्ठते । परिहर्तुम् अतिव्याप्तेर् अशक्यत्वात् कथंचन ॥ ६४ ॥ प्रमाणस्य हि लक्षणम् अविसंवादनं तच् च यथा सौगतैर् उपगम्यते तथा युक्त्या न घटत एवातिव्याप्तेर् दुः- परिहरत्वाद् इत्य् उक्तं स्वप्नादिज्ञानस्य प्रमाणत्वापादनात् ॥ क्षणक्षयादिबोधे विमुक्त्यभावाच् च दूष्यते । प्रत्येक्षे पि किम् अव्याप्त्या तदुक्तं नैव लक्षणम् ॥ ६५ ॥ क्षणिकेषु विभिन्नेषु परमाणुषु सर्वतः । संभवो प्य् अविमोक्षस्य न प्रत्यक्षानुमानयोः ॥ ६६ ॥ २०न हि वस्तुनः क्षणक्षये सर्वतो व्यावृत्तिर् न स परमाणुस्वभावे वा प्रत्यक्षम् अपि संवादलक्षणम् अविमोक्षा- भावाद् इत्य् उक्तं प्राक् । प्रत्यक्षानुमानयोर् वा विमोक्षस्यासंभवाद् अव्याप्त्या वासंभवेन च तल्लक्षणं दूष्यत एव, ततो तिव्याप्त्यव्याप्त्यसंभवदोषोपद्रुतं न युक्तिमल्लक्षणम् अविसंवादनम् ॥ अज्ञातार्थप्रकाशश् चेल् लक्षणं परमार्थतः । गृहीतग्रहणान् न स्याद् अनुमानस्य मानता ॥ ६७ ॥ प्रत्यक्षेण गृहीते पि क्षणिकत्वादिवस्तुनि । समारोपव्यवच्छेदात् प्रामाण्यं लैंगिकस्य चेत् ॥ ६८ ॥ २५स्मृत्यादिवेदनस्यातः प्रमाणत्वम् अपीष्यताम् । मानद्वैविध्यविध्वंसनिबंधनम् अबाधितम् ॥ ६९ ॥ मुख्यं प्रामाण्यम् अध्यक्षे ऽनुमाने व्यावहारिकम् । इति ब्रुवन् न बौद्धः स्यात् प्रमाणे लक्षणद्वयम् ॥ ७० ॥ चार्वाको व्पि ह्य् एवं प्रमाणद्वयम् इच्छत्य् एव प्रत्यक्षम् एकम् एव प्रमाणम् अगौणत्वात् प्रमाणस्येति वचनाद् अनुमानस्य गौणप्रामाण्यानिराकरणात् ॥ तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । प्रमाणम् इति यो प्य् आह सो प्य् एतेन निराकृतः ॥ ७१ ॥ ३०गृहीतग्रहणाभेदाद् अनुमानादि संविदः । प्रत्यभिज्ञाननिर्णीतनित्यशब्दादिवस्तुषु ॥ ७२ ॥ न प्रत्यभिज्ञाननिर्णीतेषु नित्येषु शब्दात्मादिष्व् अर्थेष्व् अनुमानादिसंविदः प्रवर्तंते पिष्टपेषणवद्वैयर्थ्याद् अन- वस्थाप्रसंगाच् च । ततो न गृहीतग्रहणम् इत्य् अयुक्तं, दर्शनस्य परार्थत्वाद् इत्यादि शब्दानित्यत्वसाधनस्याभ्यु- पगमात् । तत एव तत्साधनं न पुनः प्रत्यभिज्ञानाद् इत्य् असारं, नित्यः शब्दः प्रत्यभिज्ञायमानत्वाद् इत्य् अत्र हेत्वसिद्धिप्रसंगात् । प्रत्यभिज्ञायमानत्वं हि हेतुः तदा सिद्धः स्याद् यदा सर्वेषु प्रत्यभिज्ञानं प्रवर्तेत तच् च १७४प्रवर्तमानं शब्दनित्यत्वे प्रवर्तते न शब्दरूपमात्रे प्रत्यक्षत्ववद् अनेकांतार्थप्रसंगात् । यदि पुनः प्रत्यभिज्ञा- नान् नित्यशब्दादिसिद्धाव् अपि कुतश्चित् समारोपस्य प्रसूतेस् तद्व्यवच्छेदार्थम् अनुमानं न पूर्वार्थम् इति मतं तदा स्मृतितर्कादेर् अपि पूर्वार्थत्वं मा भूत् तत एव । तथा च स्वाभिमतप्रमाणसंख्याव्याघातः । कथं वा प्रत्यभि- ज्ञानं गृहीतग्राहि प्रमाणम् इष्टं तद् धि प्रत्यक्षम् एव वा ततो ऽन्यद् एव वा प्रमाणं स्यात् ॥ ०५प्रत्यक्षं प्रत्यभिज्ञा चेद् ग्रहीतग्रहणं भवेत् । ततो न्यच् चेत् तथाप्य् एवं प्रमाणांतरता च ते ॥ ७३ ॥ न ह्य् अननुभूतार्थे प्रत्यभिज्ञा सर्वथातिप्रसंगात् । नाप्य् अस्मर्यमाणे यतो ग्रहीतग्राहिणी न भवेत् ॥ प्रत्यक्षेणाग्रहीते र्थे प्रत्यभिज्ञा प्रवर्तते । पूर्वोत्तरविवर्तैकग्राहाच् चेन् नाक्षजत्वतः ॥ ७४ ॥ पूर्वोत्तरावस्थयोर् यद् व्यापकम् एकत्वं तत्र प्रत्यभिज्ञा प्रवर्तते न प्रत्यक्षेण परिच्छिन्ने वस्थामात्रे स्मर्यमाणे नु- भूयमाने वा ततो न ग्रहीतग्राहिणी चेत् तत् नेन्द्रियजत्वात् तस्याः कथम् अन्यथा प्रत्यक्षे ṃतर्भावः । न १०चेंद्रियं पूर्वोत्तरावस्थयोर् अतीतवर्तमानयोः वर्तमाने तदेकत्वे प्रवर्तितुं समर्थं वर्तमानार्थग्राहित्वात् संबंधं वर्तमानं च गृह्यंते चक्षुरादिभिर् इति वचनात् ॥ पूर्वोत्तरविवर्ताक्षज्ञानाभ्यां सो पजन्यते । तन्मात्रम् इति चेत् क्वे यं तद्भिन्नैकत्ववेदिनी ॥ ७५ ॥ न हि पूर्वोत्तरावस्थाभ्यां भिन्ने च सर्वथैकत्वे तत्परिच्छेदिभ्याम् अक्षज्ञानाभ्यां जन्यमानं प्रत्यभिज्ञानं प्रवर्तते स्मरणवत् संतानांतरैकत्ववद् वा ॥ १५विवर्ताभ्याम् अभेदश् चेद् एकत्वस्य कथंचन । तद्ग्राहिण्याः कथं न स्यात् पूर्वार्थत्वं स्मृतेर् इव ॥ ७६ ॥ यद्य् अवस्थाभ्याम् एकत्वस्य कथंचिद् अभेदात् तद्ग्राहींद्रियज्ञानाभ्यां जनितायाः प्रत्यभिज्ञाया ग्रहणं न विरुध्यते सर्वथाभेदे तद्विरोधाद् इति मतिस् तदास्याः कथं पूर्वार्थत्वं न स्यात् स्मृतिवत् । कथंचित् पूर्वार्थत्वे वा सर्वं प्रमाणं नैकांतेनापूर्वार्थं । तद्वद् एवं च तत्रापूर्वार्थविज्ञानं प्रमाणम् इत्य् असंबंधं । एतेनानुमानम् एव प्रत्यभि- ज्ञानप्रमाणांतरम् एव चेति प्रत्याख्यातं, सर्वथाप्य् अपूर्वार्थत्वनिराकृतेः सर्वप्रमाणानां प्रमाणांतरासिद्धि- २०प्रसंगाच् च ॥ तत्त्वार्थव्यवसायात्मज्ञानं मानम् इतीयता । लक्षणेन गतार्थत्वाद् व्यर्थम् अन्यम् अन्यद्विशेषणम् ॥ ७७ ॥ गृहीतम् अगृहीतं वा स्वार्थं यदि व्यवस्यति । तन् न लोके न शास्त्रेषु विजहाति प्रमाणताम् ॥ ७८ ॥ बाधवर्जितताप्य् एषा नापरा स्वार्थनिश्चयात् । स च प्रबाध्यते चेति व्याघातान् मुग्धभाषितम् ॥ ७९ ॥ बाधकोदयतः पूर्वं वर्तते स्वार्थनिश्चयः । तस्योदये तु बाध्येतेत्य् एतद् अप्य् अविचारितम् ॥ ८० ॥ २५अप्रमाणाद् अपि ज्ञानात् प्रवृत्तेर् अनुषंगतः । बाधकोद्भूतितः पूर्वं प्रमाणं विफलं ततः ॥ ८१ ॥ बाधकाभावविज्ञानात् प्रमाणत्वस्य निश्चये । प्रवृत्त्यंगे तद् एव स्यात् प्रतिपत्तुः प्रवर्तकम् ॥ ८२ ॥ तस्यापि च प्रमाणत्वं बाधकाभाववेदनात् । परस्माद् इत्य् अवस्थानं क नामैवं लभेमहि ॥ ८३ ॥ बाधकाभावबोधस्य स्वार्थनिर्णीतिर् एव चेत् । बाधकांतरशून्यत्वनिर्णीतिः प्रथमे त्र सा ॥ ८४ ॥ संप्रत्ययो यथा यत्र तथा तत्रास्त्व् इतीरणे । बाधकाभावविज्ञानपरित्यागः समागतः ॥ ८५ ॥ ३०यच् चार्थवेदने बाधाभावज्ञानं तद् एव नः । स्याद् अर्थसाधनं बाधसद्भावज्ञानम् अन्यथा ॥ ८६ ॥ तत्र देशांतरदीनि वापेक्ष्य यदि जायते । तदा सुनिश्चितं बाधाभावज्ञानं न चान्यथा ॥ ८७ ॥ अदुष्टकारणारब्धम् इत्य् एतच् च विशेषणम् । प्रमाणस्य न साफल्यं प्रयात्यव्यभिचारतः ॥ ८८ ॥ दुष्टकारणजन्यस्य स्वार्थनिर्णीत्यसंभवात् । सर्वस्य वेदनस्योत्थं तत एवानुमानतः ॥ ८९ ॥ स्वार्थनिश्चायकत्वेनादुष्टकारणजन्यता । तथा च तत्त्वम् इत्य् एतत्परस्परसमाश्रितम् ॥ ९० ॥ १७५यदि कारणदोषस्याभावज्ञानं च गम्यते । ज्ञानस्यादुष्टहेतूत्था तदा स्याद् अनवस्थितिः ॥ ९१ ॥ हेतुदोषविहीनत्वज्ञानस्यापि प्रमाणता । स्वहेतुदोषशून्यत्वज्ञानात् तस्यापि सा ततः ॥ ९२ ॥ गत्वा सुदूरम् एकस्य तदभावे पि मानता । यदीष्टा तद्वद् एव स्याद् आद्यज्ञानस्य सा न किम् ॥ ९३ ॥ एवं न बाधवर्जितत्वम् अदुष्टकारणारब्धत्वं लोकसंमतत्वं वा प्रमाणस्य विशेषणं सफलपूर्वार्थवत् । ०५स्वार्थव्यवसायात्मकत्वमात्रेण सुनिश्चितासंभवद्बाधकत्वात्मना प्रमाणत्वस्य वा व्यवस्थितेर् अपि परीक्षकैः प्रतिपत्तव्यम् ॥ स्वतः सर्वप्रमाणानां प्रामाण्यम् इति केचन । यतः स्वतो ऽसती शक्तिः कर्तुं नान्येन शक्यते ॥ ९४ ॥ तेषां स्वतो प्रमाणत्वम् अज्ञानानां भवेन् न किम् । तत एव विशेषस्याभावात् सर्वत्र सर्वथा ॥ ९५ ॥ यथार्थबोधकत्वेन प्रमाणत्वं व्यवस्थितम् । अर्थान्यथात्वहेतूत्थदोषज्ञानाद् अपोह्यते ॥ ९६ ॥ १०तथा मिथ्यावभासित्वाद् अप्रमाणत्वम् आदितः । अर्थयाथात्म्यहेतूत्थगुणज्ञानाद् अपोह्यते ॥ ९७ ॥ यद्य् अथार्थान्यथाभावाभावज्ञानं निगद्यते । अर्थयाथात्म्यविज्ञानम् अप्रमाणत्वबाधकम् ॥ ९८ ॥ तथैवास्त्व् अर्थयाथात्म्याभावज्ञानं स्वतः सताम् । अर्थान्यथात्वविज्ञानं प्रमाणत्वापवादकम् ॥ ९९ ॥ विज्ञानकारेण दोषाभावः प्रज्ञायते गुणः । यथा तथा गुणाभावो दोषः किं नात्र मन्यते ॥ १०० ॥ यथा च जातमात्रस्यादुष्टा नेत्रादयः स्वतः । जात्यंधादेस् तथा दुष्टाः शिष्टैस् ते किं न लक्षिताः ॥ १०१ ॥ १५धूमादयो यथाग्न्यादीन् विना न स्युः स्वभावतः । धूमाभासादयस् तद्वत् तैर् विना संत्य् अबाधिताः ॥ १०२ ॥ यथा शब्दाः स्वतस् तत्त्वप्रत्यायनपरास् तथा । शब्दाभासास् तथा मिथ्यापदार्थप्रतिपादकाः ॥ १०३ ॥ दुष्टे वक्तरि शब्दस्य दोषस् तत् संप्रतीयते । गुणो गुणवतीति स्याद् वक्त्रधीनम् इदं द्वयम् ॥ १०४ ॥ यथा वक्तृगुणैर् दोषः शब्दानां विनिवर्त्यते । तथा गुणो पि तद्दोषैर् इति स्पृष्टम् अभीक्ष्यते ॥ १०५ ॥ यथा च वक्रभावेन न स्युर् दोषास् तदाश्रयाः । तद्वद् एव गुणा न स्युर् मेघध्वानादिवद्ध्रुवम् ॥ १०६ ॥ २०ततश् च चोदनाबुद्धिर् न प्रमाणं न वा प्रमा । आप्तानाप्तोपदेशोत्थबुद्धेस् तत्त्वप्रसिद्धितः ॥ १०७ ॥ एवं समत्वसंसिद्धौ प्रमाणत्वेतरत्वयोः । स्वत एव द्वयं सिद्धं सर्वज्ञानेष्व् इतीतरे ॥ १०८ ॥ यथा प्रमाणानां स्वतः प्रामाण्यं सर्वथा विशेषाभावात् तयोर् उत्पत्तौ स्वकार्ये च सामग्र्यंतरस्वग्रहण- निरपेक्षत्वोपपत्तेः प्रकारांतरासंभवाद् इत्य् अपरे ॥ स्वतः प्रमाणेतरैकांतवादिनं प्रत्याह; — २५तन्नानभ्यासकाले पि तथा भावानुषंगतः । न च प्रतीयते तादृक् परतस् तत्त्वनिर्णयात् ॥ १०९ ॥ स्वतः प्रामाण्येतरैकांतवादिनाम् अभ्यासावस्थायाम् इवानभ्यासदशायाम् अपि स्वत एव प्रमाणत्वम् इतरच् च स्याद् अन्यथा तदेकांतहानिप्रसंगात् । न चेदृक् प्रतीयते ऽनभ्यासे परतः प्रमाणत्वस्येतरस्य च निर्णयात् । न हि तत् तदा कस्यचित् तथ्यार्थावबोधकत्वं मिथ्यावभासित्वं वा नेतुं शक्यं स्वत एव तस्यार्थान्यथात्वहेतूत्थ- दोषज्ञानाद् अर्थयाथात्म्यहेतूत्थगुणज्ञानाद् वा अनपवादप्रसंगात् । तथा च नाप्रमाणत्वस्यार्थान्य् अथाभावाभाव- ३०ज्ञानं बाधकं प्रमाणत्वस्य वार्थान्यथात्वविज्ञानं सिद्ध्येत् । न चानभ्यासे ज्ञानकारणेषु दोषाभावो गुणा- भावो वा गुणदोषस्वभावः स्वतो विभाव्यते यतो जातमात्रस्यादुष्टा दुष्टा वा नेत्रादयः प्रत्यक्षहेतवः सिद्धेयुः धूमादितदाभासा वानुमानहेतवः शब्दतदाभासा वा शाब्दज्ञानहेतवः प्रमाणांतरहेतवो वा यथोप- वर्णिता इति । कथं वानभ्यासे दुष्टो वक्ता गुणावान् वा स्वतः शक्योवसातुं यतः शब्दस्य दोषवत्त्वं गुणवत्त्वं वा वक्रधीनम् अनुरुध्यते । तथा वक्तुर् गुणैः शब्दानां दोष उपनीयते दोषैर् वा गुण इत्य् एतद् अपि १७६नानभ्यासे स्वतो निर्णेयं, वक्तृरहितत्वं वा गुणदोषाभावनिबंधनतया चोदनाबुद्धेः प्रमाणेतरत्वाभाव- निबंधनम् इति न प्रमाणेतरत्वयो समत्वं सिद्ध्येत् स्वतस् तन्निबंधनं सर्वथानभ्यासे ज्ञानानाम् उत्पत्तौ स्वकार्ये च सामग्र्यंतरस्वग्रहणनिरपेक्षत्वासिद्धेश् च । ततो न स्वत एवेति युक्तम् उत्पश्यामः ॥ द्वयं परत एवेति केचित् तद् अपि साकुलम् । स्वभ्यस्तविषये तस्य परापेक्षानभीक्षणात् ॥ ११० ॥ ०५स्वभ्यस्ते पि विषये प्रमाणाप्रमाणयोस् तद्भावसिद्धौ परापेक्षायाम् अनवस्थानापत्तेः कुतः कस्यचित् प्रवृत्ति- निवृत्ती च स्याताम् इति न परत एव तदुभयम् अभ्युपगंतव्यं ॥ तत्र प्रवृत्तिसामर्थ्यात् प्रमाणत्वं प्रतीयते । प्रमाणस्यार्थवत्त्वं चेन् नानवस्थानुषंगतः ॥ १११ ॥ प्रमाणेन प्रतीते र्थे यत् तद् देशोपसर्पणम् । सा प्रवृत्तिः फलस्याप्तिस् तस्याः सामर्थ्यम् इष्यते ॥ ११२ ॥ प्रसूतिर् वा सजातीयविज्ञानस्य यदा तदा । फलप्राप्तिर् अपि ज्ञाता सामर्थ्यं नान्यथा स्थितिः ॥ ११३ ॥ १०तद्विज्ञानस्य चान्यस्मात् प्रवृत्तिबलतो यदि । तदानवस्थितिस् तावत् केनात्र प्रतिहन्यते ॥ ११४ ॥ स्वतस् तद्बलतो ज्ञानं प्रमाणं चेत् तथा न किम् । प्रथमं कथ्यते ज्ञानं प्रद्वेषो निर्निबंधनम् ॥ ११५ ॥ एतेनैव सजातीयज्ञानोत्पत्तौ निवेदिता । अनवस्थान्यतस् तस्य प्रमाणत्वव्यवस्थितेः ॥ ११६ ॥ न च सामर्थ्यविज्ञाने प्रामाण्यानवधारणे । तन्निबंधनम् आद्यस्य ज्ञानस्यैतत् प्रसिद्ध्यति ॥ ११७ ॥ न ह्य् अनवधारितप्रामाण्याद् विज्ञानात् प्रवृत्तिसामर्थ्यं सिद्ध्यति यतो नवस्थापरिहारः । प्रमाणतो र्थप्रतिपत्तौ १५प्रवृत्तिसामर्थ्याद् अर्थवत्प्रमाणम् इत्य् एतद् वा भाष्यं सुघटं स्यात् प्रवृत्तिसामर्थ्याद् असिद्धाप्रमाणस्यार्थवत्त्वाघटनात् । किं च प्रमाणतः प्रवृत्तिर् अपि ज्ञातप्रामाण्याद् अज्ञातप्रामाण्याद् वा स्यात् । ज्ञातप्रामाण्यतो मानात् प्रवृत्तौ केन वार्यते । परस्पराश्रयो दोषो वृत्तिप्रामाण्यसंविदोः ॥ ११८ ॥ अविज्ञातप्रमाणत्वात् प्रवृत्तिश् चेद्वृथा भवेत् । प्रामाण्यवेदनं वृत्तेः क्षौरे नक्षत्रपृष्टिवत् ॥ ११९ ॥ अर्थसंशयतो वृत्तिर् अनेनैव निवारिता । अनर्थसंशयाद् वापि निवृत्तिर् विदुषाम् इव ॥ १२० ॥ २०परलोकप्रसिद्ध्यर्थम् अनुष्ठानं प्रमाणतः । सिद्धं तस्य बहुक्लेशवित्तत्यागात्मकत्वतः ॥ १२१ ॥ इति ब्रुवन् महायात्राविवाहादिषु वर्तनम् । संदेहाद् अभिमन्येन जाड्याद् एव महातमात् ॥ १२२ ॥ परलोकार्थानुष्ठाने महायात्रा विवाहादौ च बहुक्लेशवित्तत्यागाविशेषे पि निश्चितप्रामाण्याद् वेदना- द् एकत्रान्यत्र वर्तनं संदेहाच् च स्वयम् आचक्षाणस्य किम् अन्यत्कारणम् अन्यत्र महातमाज् जाड्यात् । एकत्र परस्परा- श्रयस्यान्यत्र प्रामाण्यव्यवस्थापनवैयर्थ्यस्य च तदवस्थत्वात् ॥ २५तस्मात् प्रेक्षावतां युक्ता प्रमाणाद् एव निश्चितात् । सर्वप्रवृत्तिर् अन्येषां संशयादेर् अपि क्वचित् ॥ १२३ ॥ द्विविधा हि प्रवर्तितारो दृश्यंते विचार्य प्रवर्तमाना केचिद् अविचार्य चान्ये । तत्रैकेषां निश्चितप्रामाण्या- द् एव वेदनात् क्वचित् प्रवृत्तिर् अन्यथा प्रेक्षावत्वविरोधात् । परेषां संशयाद् विपर्ययाद् वा अन्यथा प्रेक्षाकारित्व- व्याघाताद् इति युक्तं वक्तुं, लोकवृत्तानुवादस्येवं घटनात् । सो यम् उद्योतकरः स्वयं लोकप्रवृत्तानुवादम् उपय- त्प्रामाण्यपरीक्षायां तद्विरुद्धम् अभिदधातीति किम् अन्यदनात्मज्ञतायाः । ननु च लोकव्यवहारं प्रति बालपंडि- ३०तयोः सदृशत्वाद् अप्रेक्षावत्तयैव सर्वस्य प्रवृत्तेः क्वचित् संशयात् प्रवृत्तिर् युक्तैवान्यथा प्रेक्षावतः प्रवृत्त्यभाव- प्रसंगाद् इति चेत् न, तस्य क्वचित् कदाचित् प्रेक्षावत्तयापि प्रवृत्त्यविरोधात् ॥ प्रेक्षावता पुनर् ज्ञेया कदाचित् कस्यचित् क्वचित् । अप्रेक्षकारिताप्य् एवम् अन्यत्राशेषवेदिनः ॥ १२४ ॥ प्रेक्षावरणक्षयोपशमविशेषस्य सर्वत्र सर्वदा सर्वेषाम् असंभवात् कस्यचिद् एव क्वचित् कदाचिच् च प्रेक्षावते- तरयोः सिद्धिर् अन्यत्र प्रक्षीणाशेषावरणाद् अशेषज्ञाद् इति निश्चितप्रामाण्यात् प्रमाणात् प्रेक्षावतः प्रवृत्तिः कदाचि- १७७द् अन्यदा तस्यैवाप्रेक्षावतः यतः संशयादेर् अपीति न सर्वदा लोकव्यवहारं प्रति बालपंडितसदृशौ । कथम् एवं प्रेक्षावतः प्रामाण्यनिश्चये ऽनवस्थादिदोषपरिहार इति चेत्; — तत्राभ्यासात् प्रमाणत्वं निश्चितः स्वत एव नः । अनभ्यासे तु परत इत्य् आहुः केचिद् अंजसा ॥ १२५ ॥ तच् च स्याद्वादिनाम् एव स्वार्थनिश्चयनात् स्थितम् । न तु स्वनिश्चयोन्मुक्तनिःशेषज्ञानवादिनाम् ॥ १२६ ॥ ०५क्वचिद् अत्यंताभ्यासात् स्वतः प्रमाणत्वस्य निश्चयान् नानवस्थादिदोषः, क्वचिद् अनभ्यासात् परतस् तस्य व्यवस्थितेर् नाव्याप्तिर् इत्य् एतद् अपि स्याद्वादिनाम् एव परमार्थतः सिद्ध्येत् स्वार्थनिश्चयोपगमात् । न पुनः स्वरूप- निश्चयरहितसकलसंवेदनवादिनाम् अनवस्थाद्यनुषंगस्य तदवस्थत्वात् । तथा हि । वस्तुव्यवस्थानिबंधनस्य स्वरूपनिश्चयरहितस्यास्वसंवेदितस्यैवानुपयोगात् । तत्र निश्चयं जनयत एव प्रमाणत्वम् अभ्युपगंतव्यम् । तन्निश्चयस्य स्वरूपे स्वयम् अनिश्चितस्यानुत्पादिताविशेषान् निश्चयांतरजननानुषंगाद् अनवस्था, पूर्वनिश्चयस्योत्तर- १०निश्चयात् सिद्धौ तस्य पूर्वनिश्चयाद् अन्योन्याश्रयणं । यदि पुनर् निश्चयः स्वरूपे निश्चयम् अजनयन्न् अपि सिद्ध्यति निश्चयत्वाद् एव न प्रत्यक्षम् अनिश्चयत्वाद् इति मतं तदार्थज्ञानज्ञानं ज्ञानांतरापरिच्छिन्नम् अपि सिद्ध्येत् तद्- ज्ञानत्वात् न पुनर् अर्थज्ञानं तस्यातत्त्वाद् इति ज्ञानांतरवेद्यज्ञानवादिनो पि नार्थचिन्तनम् उत्सीदेत् । ज्ञानं ज्ञानं च स्याज् ज्ञानांतरपरिच्छेद्यं च विरोधाभावाद् इति चेत्, तर्हि निश्चयो निश्चयश् च स्यात् स्वरूपे निश्चयं च जनयेत् तत एव सो पि तथैवेति स एव दोषः । स्वसंविदितत्वान् निश्चयस्य स्वयं निश्चयान्तरानपेक्षत्वे १५नुभवस्यापि तदपेक्षा मा भूत्, शक्यनिश्चयम् अजनयन्न् एवार्थानुभवः प्रमाणम् अभ्यासपाटवाद् इत्य् अपरः । तस्यापि "यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता" इति ग्रंथो विरुध्यते । कश् चायम् अभ्यासो नाम ? पुनः पुनर् अनु- भवस्य भाव इति चेत्, क्षणक्षयादौ तत्प्रमाणत्वापत्तिस् तत्र सर्वदा सर्वार्थेषु दर्शनस्य भावात् परमाभ्यास- सिद्धेः । पुनः पुनर् विकल्पस्य भावः स इति चेत्, ततो नुभवस्य प्रमाणत्वे निश्चयजननाद् एव तदुपगतं स्याद् इति पक्षांतरं पाटवम् एतेनैव निरूपितं । अविद्यावासनाप्रहाणाद् आत्मलाभो नुभवस्य पाटवं न तु पौनः २०पुन्येनानुभवो विकल्पोत्पत्तिर् वा, यतो भ्यासेनैवास्य व्याख्येति चेत्; कथम् एवम् अप्रहणाविद्यावासनानां जना- नाम् अनुभवात् क्वचित् प्रवर्तनं सिद्धेत्, तस्य पाटवाभावात् प्रमाणत्वायोगात् । प्राणिमात्रस्याविद्यावासना- प्रहाणाद् अन्यत्र क्षणक्षयाद्यनुभवाद् इति दोषापाकरणे कथम् एकस्यानुभवस्य पाटवापाटवे परस्परविरुद्धे वास्तवेन स्यातां । तयोर् अन्यतरस्याप्य् अवास्तवत्वे क्वचिद् एव प्रमाणत्वाप्रमाणत्वयोर् एकत्रानुभवे नुपपत्तेः प्रकरणा- प्रकरणयोर् अनुत्पत्तिर् अनेनोक्ता । अर्थित्वानर्थित्वे पुनर् अर्थज्ञानात् प्रमाणात्मकाद् उत्तरकालभाविनी कथम् अर्थानुभवस्य २५प्रामाण्येतरहेतुतां प्रतिपद्येते स्वमतविरोधात् । ततः स्वार्थव्यवसायात्मकज्ञानाभिधायिनाम् एवाभ्यासे स्वतो ऽनभ्यासे परतः प्रामाण्यसिद्धिः ॥ स्वतः प्रमाणता यस्य तस्यैव परतः कथम् । तदैवैकत्र नैवातः स्याद्वादो स्ति विरोधतः ॥ १२७ ॥ नैतत्साधु प्रमाणस्यानेकरूपत्वनिश्चयात् । प्रमेयस्य च निर्भागतत्त्ववादस् तु बाध्यते ॥ १२८ ॥ तत्र यत् परतो ज्ञानम् अनभ्यासे प्रमाणताम् । याति स्वतः स्वरूपे तत् ताम् इति क्वैकरूपता ॥ १२९ ॥ ३०स्वार्थयोर् अपि यस्य स्याद् अनभ्यासात् प्रमाणता । प्रतिक्षणविवर्तादौ तस्यापि परतो न किम् ॥ १३० ॥ स्याद्वादो न विरुद्धो तः स्यात् प्रमाणप्रमेययोः । स्वद्रव्यादिवशाद् वापि तस्य सर्वत्र निश्चयः ॥ १३१ ॥ केवलज्ञानम् अपि स्वद्रव्यादिवशात् प्रमाणं न परद्रव्यादिवशाद् इति सर्वं कथंचित् प्रमाणं, तथा तद् एव स्वात्मनः स्वतः प्रमाणं छद्मस्थानां तु परत इति सर्वं स्यात् स्वतः, स्यात् परतः प्रमाणम् उपगम्यते विरोधा- भावात् । न पुनर् यत्स्वतः तत्स्वत एव यत्परतस् तत्परत एवेति सर्वथैकांतप्रसक्तेर् उभयपक्षप्रक्षिप्तदोषानुषंगात् ॥ १७८नन्व् असिद्धं प्रमाणं किं स्वरूपेण निरूप्यते । शशशृंगवद् इत्य् एके तद् अप्य् उन्मत्तभाषितम् ॥ १३२ ॥ स्वेष्टानिष्टार्थयोर् ज्ञातुर् विधानप्रतिषेधयोः । सिद्धिः प्रमाणसंसिद्ध्यभावे स्ति न हि कस्यचित् ॥ १३३ ॥ इष्टार्थस्य विधेर् अनिष्टार्थस्य वा प्रतिषेधस्य प्रमाणानां तत्त्वतो ऽसंभवे कदाचिद् अनुपपत्तेर् न स्वरूपेणासिद्धं प्रमाणम् अनिरूपणात् शशशृंगवन् नास्ति प्रमाणं विचार्यमाणस्यायोगाद् इति स्वयम् इष्टम् अर्थं साधयन्न् अनिष्टं च ०५निराकुर्वन् प्रमाणत एव कथम् अननुमतः । ततः प्रमाणसिद्धिर् अर्थाद् आयता ॥ ननु प्रमाणसंसिद्धिः प्रमाणांतरतो यदि । तदानवस्थितिर् नो चेत् प्रमाणान्वेषणं वृथा ॥ १३४ ॥ आद्यप्रमाणतः स्याच् चेत् प्रमाणांतरसाधनम् । ततश् चाद्यप्रमाणस्य सिद्धेर् अन्योन्यसंश्रयः ॥ १३५ ॥ प्रसिद्धेनाप्रसिद्धस्य विधानम् इति नोत्तरम् । प्रसिद्धस्याव्यवस्थानात् प्रमाणविरहे क्वचित् ॥ १३६ ॥ परानुरोधमात्रेण प्रसिद्धो र्थो यदीष्यते । प्रमाणसाधनस् तद्वत्प्रमाणं किं न साधनम् ॥ १३७ ॥ १०पराभ्युपगमः केन सिद्ध्यतीत्य् अपि च द्वयोः । समः पर्यनुयोगः स्यात् समाधानं च नाधिकम् ॥ १३८ ॥ तत्प्रमाणप्रमेयादिव्यवहारः प्रवर्तते । सर्वस्याप्य् अविचारेण स्वप्नादिवद् इतीतरे ॥ १३९ ॥ तेषां संवित्तिमात्रं स्याद् अन्यद् वा तत्त्वम् अंजसा । सिद्धं स्वतो यथा तद्वत्प्रमाणम् अपरे विदुः ॥ १४० ॥ यथा स्वातंत्र्यम् अभ्यस्तविषये ऽस्य प्रतीयते । प्रमेयस्य तथा नेति न प्रमान्वेषणं वृथा ॥ १४१ ॥ परतो पि प्रमाणत्वेनभ्यस्तविषये क्वचित् । नानावस्थानुषज्येत तत एव व्यवस्थितेः ॥ १४२ ॥ १५स्वरूपस्य स्वतो गतिर् इति संविदद्वैतं ब्रह्म वा स्वतः, सिद्धम् उपपन्नम् अभ्यस्तविषये सर्वं प्रमाणं तथा- भ्युपगंतुम् अर्हति । नो चेद् अनवधेयवचनो न प्रेक्षापूर्ववादी । न च यथा प्रमाणं स्वतः सिद्धं तथा प्रमेयम् अपि तस्य तद्वत्स्वातंत्र्यांप्रतीतेः तथा प्रतीतौ वा प्रमेयस्य प्रमाणत्वापत्तेः, स्वार्थप्रमितौ साधकतमस्य स्वतंत्रस्य प्रमाणत्वात्मकत्वात् । ततो न प्रमाणान्वेषणम् अफलं, तेन विना स्वयं प्रमेयस्याव्यवस्थानात् । यदा पुनर् अभ्यस्ते र्थे परतः प्रमाणानां प्रामाण्यं तदापि नानवस्था परस्पराश्रयो वा स्वतः सिद्धप्रामाण्यात् कुतश्चि- २०त् क्वचित् प्रमाणाद् अवस्थोपपत्तेः । ननु च क्वचित् कस्यचिद् अभ्यासे सर्वत्र सर्वस्याभ्यासो स्तु विशेषाभावाद् अन- भ्यास एव प्रतिप्राणि तद्वैचित्र्यकारणाभावात् । तथा च कुतो भ्यासानभ्यासयोः स्वतः परतो वा प्रामाण्यव्यवस्था भवेद् इति चेत् । नैवं, तद्वैचित्र्यसिद्धेः ॥ दृष्टादृष्टनिमित्तानां वैचित्र्याद् इह देहिनाम् । जायते क्वचिद् अभ्यासो ऽनभ्यासो वा कथंचन ॥ १४३ ॥ दृष्टानि निमित्तान्य् अभ्यासस्य क्वचित् पौनः पुन्येनानुभवादीनि तद् ज्ञानावरणवीर्यांतरायक्षयोपशमादीन्य् अ- २५दृष्टानि विचित्राण्य् अभ्यास एव स्वहेतुवैचित्र्यात् जायंते, अनभ्यासस्य च सकृदनुभवादीन्य् अनभ्यासज्ञाना- वरणक्षयोपशमादीनि च । तद्वैचित्र्याद् वैचित्र्ये ऽभ्यासो ऽनभ्यासश् च जायते । ततः युक्ता स्वतः परतश् च प्रामाण्यव्यवस्था ॥ तत्प्रसिद्धेन मानेन स्वतो सिद्धस्य साधनम् । प्रमेयस्य यथा तद्वत्प्रमाणस्येति धीधनाः ॥ १४४ ॥ न हि स्वसंवेदनवदभ्यासदशायां स्वतः सिद्धेन प्रमाणेन प्रमेयस्य स्वयम् असिद्धस्य साधनम् अनुरुध्य- ३०मानैर् अनभ्यासदशायां स्वयम् अपि सिद्धस्य प्रमाणस्य तदपाकर्तुं युक्तं, सिद्धेनासिद्धस्य साधनोपपत्तेः । ततः सूक्तं संति प्रमाणानीष्टसाधनाद् इति ॥ एवं विचारतो मानस्वरूपे तु व्यवस्थिते । तत्संख्यानप्रसिद्ध्यर्थं सूत्रे द्वित्वस्य सूचनात् ॥ १४५ ॥ तत्प्रमाणे, इति हि द्वित्वनिर्देशः संख्यांतरावधारणनिराकरणाय युक्तः कर्तुं तत्र विप्रतिपत्तेः ॥ प्रमाणम् एकम् एवेति केचित् तावत् कुदृष्टयः । प्रत्यक्षमुख्यम् अन्यस्माद् अर्थनिर्णीत्यसंभवात् ॥ १४६ ॥ १७९प्रत्यक्षम् एव मुख्यं स्वार्थनिर्णीतावन्यानपेक्षत्वाद् अन्यस्य प्रमाणस्य जन्मनिमित्तत्वात् न पुनर् अनुमादि तस्य प्रत्यक्षापेक्षत्वात् प्रत्यक्षजननानिमित्तत्वाच् च गौणतोपपत्तेः । न च गौणं प्रमाणम् अतिप्रसंगात् । ततः प्रत्यक्ष- म् एकम् एव प्रमाणम् अगौणत्वात् प्रमाणस्येति केचित् ॥ तेषां तत्किं स्वतः सिद्धं प्रत्यक्षांतरयो पि वा । स्वस्य सर्वस्य चेत्य् एतद् भवेत् पर्यनुयोजनम् ॥ १४७ ॥ ०५स्वस्याध्यक्षं सर्वस्य वा स्वतो वा सिद्ध्येत् प्रत्यक्षांतराद् वेति पर्यनुयोगो ऽवश्यंभावी ॥ स्वस्यैव चेत् स्वतः सिद्धं नष्टं गुर्वादिकीर्तनम् । तदव्यक्तप्रमाणत्वसिद्ध्यभावात् कथंचन ॥ १४८ ॥ प्रत्यक्षांतरतो वाप्यसिद्धौ स्याद् अनवस्थितिः । क्वचित् स्वतो ऽन्यतो वेति स्याद्वादाश्रयणं परम् ॥ १४९ ॥ सर्वस्यापि स्वतो ध्यक्षप्रमाणम् इति चेन् मतिः । केनावगम्यताम् एतदध्यक्षाद् योगिविद्विषाम् ॥ १५० ॥ प्रमाणांतरतो ज्ञाने नैकमानव्यवस्थितिः । अप्रमाणाद् गताव् एव प्रत्यक्षं किमु पोष्यते ॥ १५१ ॥ १०सर्वस्य प्रत्यक्षं स्वत एव प्रमाणम् इति प्रमाणम् अंतरेणाधिगच्छन् प्रमेयम् अपि तथाधिगच्छतु विशेषा- भावात् । ततस् तैः प्रत्यक्षं किमु पोष्यत इति चिंत्यम् ॥ प्रत्यक्षम् अनुमानं च प्रमाणे इति केचन । तेषाम् अपि कुतो व्याप्तिः सिद्ध्येन् मानांतराद् विना ॥ १५२ ॥ यो प्य् आह–प्रत्यक्षं मुख्यं प्रमाणं स्वार्थनिर्णीताव् अन्यानपेक्षत्वाद् इति तस्यानुमानं मुख्यम् अस्तु तत एव । न हि तत् तस्यामन्यानपेक्षं । स्वोत्पत्तौ तदन्यापेक्षम् इति चेत्, तत्स्वनिमित्तम् अक्षादिकम् अपेक्षते न पुनः प्रमाण- १५म् अन्यद् इति चेत्, तथानुमानम् अपि । न हि तत्त्रिरूपलिंगनिश्चयं स्वहेतुम् अपेक्ष्य जायमानम् अन्यत्प्रमाणम् अपेक्ष्यते । यत् तु त्रिरूपलिंगग्राहि प्रमाणं तदनुमानोत्पत्तिकारणम् एव न भवति, लिंगपरिच्छित्ताव् एव चरितार्थत्वात् । यद् अप्य् अभ्यधायि, प्रत्यक्षं मुख्यं प्रमाणांतरजन्मनो निमित्तत्वाद् इति तत्त्रिरूपलिंगादिनानैकांतिकं । यदि पुनर् अर्थस्यासंभवे ऽभावात् प्रत्यक्षं मुख्यं तदानुमानम् अपि तत एव विशेषाभावात् । तद् उक्तं–"अर्थस्या- संभवे भावात् प्रत्यक्षे पि प्रमाणता । प्रतिबंधस्वभावस्य तद्धेतुत्वे समं द्वयम्" इति संवादकत्वात् तन्मुख्य- २०म् इति चेत् तत एवानुमानं न पुनर् द्वाभ्याम् अर्थं परिच्छिद्य प्रवर्तमानो र्थक्रियायां संवाद्यते । वस्तुविषय- त्वान् मुख्यं प्रत्यक्षम् इति चेत् तत एवानुमानं तथास्तु प्राप्यवस्तुविषयत्वाद् अनुमानस्य वस्तुविषयं प्रामाण्यं द्वयोः इति वचनात् । ततो मुख्ये द्वे एव प्रमाणे प्रत्यक्षम् अनुमानं चेति केचित्, तेषाम् अपि यावत् कश्चि- द् ब्रूमः ससवो प्य् अग्निजन्मानग्निजन्मा वा न भवतीति व्याप्तिः साध्यसाधनयोः कुतः प्रमाणांतराद् विनेति चिंत्यम् ॥ २५प्रत्यक्षानुपलंभाभ्यां न तावत् तत्प्रसाधनम् । तयोः सन्निहितार्थत्वात् त्रिकालागोचरत्वतः ॥ १५३ ॥ कारणानुपलंभाच् चेत् कार्यकारणतानुमा । व्यापकानुपलंभाच् च व्याप्यव्यापकतानुमा ॥ १५४ ॥ तद्व्याप्तिसिद्धिर् अप्य् अन्यानुमानाद् इति न स्थितिः । परस्परम् अपि व्याप्तिसिद्धाव् अन्योन्यम् आश्रयः ॥ १५५ ॥ योगिप्रत्यक्षतो व्याप्तिसिद्धिर् इत्य् अपि दुर्घटम् । सर्वत्रानुमितिज्ञानाभावात् सकलयोगिनः ॥ १५६ ॥ परार्थानुमितौ तस्य व्यापारो पि न युज्यते । अयोगिनः स्वयं व्याप्तिम् अजानानः जनान् प्रति ॥ १५७ ॥ ३०योगिनो पि प्रति व्यर्थः स्वस्वार्थानुमिताव् इव । समारोपविशेषस्याभावात् सर्वत्र योगिनाम् ॥ १५८ ॥ एतेनैव हतादेशयोगिप्रत्यक्षतो गतिः । संबंधस्यास्फुटं दृष्टेत्य् अनुमानं निरर्थकम् ॥ १५९ ॥ तस्याविशदरूपत्वे प्रत्यक्षत्वं विरुध्यते । प्रमाणांतरतायां तु द्वे प्रमाणे न तिष्ठतः ॥ १६० ॥ न चाप्रमाणतो ज्ञानाद् युक्तो व्याप्तिविनिश्चयः । प्रत्यक्षादिप्रमेयस्याप्य् एवं निर्णीतसंगतः ॥ १६१ ॥ प्रत्यक्षं मानसं येषां संबंधं लिंगलिंगिनोः । व्याप्त्या जानाति ते प्य् अर्थे तींद्रिये किमु कुर्वते ॥ १६२ ॥ १८०यत्राक्षाणि प्रवर्तंते मानसं तत्र वर्तते । नो न्यत्राक्षादिवैधुर्यप्रसंगात् सर्वदेहिनाम् ॥ १६३ ॥ संबंधो तींद्रियार्थेषु निश्चीयेतानुमानतः । तद्व्याप्तिश् चानुमानेनान्येन यावत् प्रवर्तते ॥ १६४ ॥ प्रत्यक्षनिश्चितव्याप्तिर् अनुमानो नवस्थितिः । निवर्त्यते तथान्योन्यसंश्रयश्चेति केचन ॥ १६५ ॥ तेषां तन्मानसं ज्ञानं स्पष्टं न प्रतिभासते । अस्पष्टं च कथं नाम प्रत्यक्षम् अनुमानवत् ॥ १६६ ॥ ०५तर्कश् चैवं प्रमाणं स्यात् स्मृतिसंज्ञा च किं न वः । मानसत्वाविसंवादाविशेषान् नानुमान् यथा ॥ १६७ ॥ मानसं ज्ञानम् अस्पष्टं व्याप्तौ प्रमाणम् अविसंवादकत्वाद् इति वदन् कथम् अयं तर्कम् एवं नेच्छेत् ? स्मरणं प्रत्यभिज्ञानं वा कुतः प्रतिक्षिपेत् । तदविशेषात् मनोज्ञानत्वान् न तत्प्रमाणम् इति चेत्, तत एव स्मरणादि प्रमाणम् अस्तु । न हि ततो र्थं परिच्छिद्य वर्तमानो र्थक्रियायां विंसवाद्यते प्रत्यक्षादिवत् ॥ तर्कादेर् मानसे ध्यक्षे यदि लिंगानपेक्षिणः । स्याद् अंतर्भवनं सिद्धिस् ततो ध्यक्षानुमानयोः ॥ १६८ ॥ १०यदि तर्कादेर् मानसेध्यक्षे ṃतर्भावः स्याल् लिंगानपेक्षत्वात् ततो ऽध्यक्षानुमानयोः सिद्धिः प्रमाणांतरभाववादिनः संभाव्यते नान्यथा ॥ तदा मतेः प्रमाणत्वं नामांतरवृत्तो स्तु नः । तद्वद् एवाविसंवादाच् छ्रुतस्येति प्रमात्रयम् ॥ १६९ ॥ यो ह्य् अग्रहाद्यात्मकम् इंद्रियजं प्रत्यक्षम् अक्षैर् जनितत्वात् तदनपेक्षं तु स्मरणादि मानसं लिंगानपेक्षणाद् इति ब्रूयात् तेन मतिज्ञानम् एवास्माकम् इष्टं नामांतरेणोक्तं स्यात् । तद्विशेषस् तु लिंगापेक्षो नुमानम् इति च प्रमाण- १५द्वयं मतिज्ञानव्यक्त्यपेक्षयोपगतं भवेत् । तथा च शब्दापेक्षत्वात् कुतो ज्ञानं ततः प्रमाणांतरं सिद्ध्येत् संवादकत्वाविशेषाद् इति प्रमाणत्रयसिद्धेः । यत् प्रत्यक्षपरामर्शिवचः प्रत्यक्षम् एव तत् लैंगिकं तत्परामर्शि तत्प्रमाणांतरं न चेत् सर्वः प्रत्यक्षेणानुमानेन वा परिच्छिद्यार्थं स्वयम् उपदिशेत् परस्मै नान्यथा तस्या- नाप्तत्वप्रसंगात् । तत्र प्रत्यक्षपरामर्श्युपदेशः प्रत्यक्षम् एव यथा लैंगिकम् इति न श्रुतं ततः प्रमाणांतरं येन प्रमाणद्वयनियमो न स्याद् इति चेत् ॥ २०नाक्षलिंगविभिन्नायाः सामग्र्या वचनात्मनः । समुद्भूतस्य बोधस्य मानांतरतया स्थितेः ॥ १७० ॥ अक्षलिंगाभ्यां विभिन्ना हि वचनात्मा सामग्री तस्याः समुद्भूतं श्रुतं प्रमाणांतरं युक्तम् इति न तदध्यक्षम् एवानुमानम् एव वा सामग्रीभेदात् प्रमाणभेदव्यवस्थापनात् ॥ यत्रेंद्रियमनोध्यक्षं योगिप्रत्यक्षम् एव वा । लैंगिकं वा श्रुतं तत्र वृत्तेर् मानांतरं भवेत् ॥ १७१ ॥ प्रत्यक्षाद् अनुमानस्य मा भूत् तर्हि विभिन्नता । तदर्थे वर्तमानत्वात् सामग्रीभित्समा श्रुतिः ॥ १७२ ॥ २५न हि विषयस्याभेदात् प्रमाणभेदः प्रत्यक्षाद् अनुमानस्य भेदप्रसंगात् । न च तत् ततो भिन्नविषयं सामान्यविशेषात्मकवस्तुविषयत्वात् प्रत्यक्षम् एव सामान्यविशेषात्मकवस्तुविषयं न पुनर् अनुमानं तस्य सामान्यविषयत्वाद् इति चेत् ततः कस्यचित् क्वचित् प्रकृत्यभावप्रसंगात् । सर्वो र्थक्रियार्थी हि प्रवर्तते न च सामा- न्यम् अशेषविशेषरहितं कांचिद् अर्थक्रियां संपादयितुं समर्थं तत् तु ज्ञानामात्रस्याप्य् अभावात् सामान्याद् अनुमिता- द् विशेषानुमानात् प्रवर्तकम् अनुमानम् इति चेत्, न अनवस्थानुषंगात् । विशेषे पि ह्य् अनुमानं तत्सामान्यविषय- ३०म् एव परं विशेषम् अनुपाय यद् एव प्रवर्तकं तत्राप्य् अनुमानं तत्सामान्यविषयम् इति सुदूरम् अपि गत्वा सामान्य- विशेषविषयम् अनुमानम् उपगंतव्यं ततः प्रवृत्तौ तस्य प्राप्तिप्रसिद्धेः । सामग्रीभेदाद् भिन्नम् अनुमानम् अध्यक्षाद् इति चेत् तत एव श्रुतं ताभ्यां भिन्नम् अस्तु विशेषाभावात् ॥ शब्दलिंगाक्षसामग्रीभेदाद् येषां प्रमात्र् अयं । तेषाम् अशब्दलिंगाक्षजन्मज्ञानं प्रमांतरम् ॥ १७३ ॥ योगिप्रत्यक्षम् अप्य् अक्षसामग्रीजनितं न हि । सर्वार्थागोचरत्वस्य प्रसंगाद् अस्मदादिवत् ॥ १७४ ॥ १८१न हि योगिज्ञानम् इंद्रियजं सर्वार्थग्राहित्वाभावप्रसंगाद् अस्मदादिवत् । न हींद्रियैः साक्षात् परंपरया वा सर्वे र्थाः सकृत् संनिकृष्यंते न चासंनिकृष्टेषु तज्ज्ञानं संभवति । योगजधर्मानुगृहीतेन मनसा सर्वार्थ- ज्ञानसिद्धेर् अदोष इति चेत्, कुतः पुनस् तेन मनसो ऽनुग्रहः ? सकृत्सर्वार्थसन्निकर्षकरणम् इति चेत् तद्वद- संयोगजो धर्मः स्वयं सकृत्सर्वार्थज्ञानं परिस्फुटं किं न कुर्वीत परंपरापरिहारश् चैवं स्यान् नान्यथा योगज- ०५धर्मात् मनसो नुग्रहस् ततो ऽशेषार्थज्ञानम् इति परंपराया निष्प्रयोजनत्वात् । करणाद् विना ज्ञानम् इत्य् अदृष्टकल्पन- त्यागः प्रयोजनम् इति चेत् । नन्व् एवं सकृत्सर्वार्थसन्निकर्षो मनस इत्य् अदृष्टकल्पनं तदवस्थानं, सकृत्सर्वार्थ- ज्ञानान्यथानुपपत्तेस् तस्य सिद्धेर् नादृष्टकल्पनेति चेत् न, अन्यथापि तत्सिद्धेः आत्मार्थासन्निकर्षमात्राद् एव तदुपपत्तेः । तथा हि । योगिज्ञानं करणक्रमातिवर्ति साक्षात् सर्वार्थज्ञानवत्त्वात् यन्नैवं तन् न तथा यथास्म- दादिज्ञानम् इति युक्तम् उत्पश्यामः । अत एव करणाद् विना ज्ञानम् इति दृष्टपरिकल्पनं प्रक्षीणकरणावरणस्य १०सर्वार्थपरिच्छित्तिः स्वात्मन एव करणत्वोपपत्तेश् च भास्करवत् । न हि भानोः सकलजगन्मंडलप्रकाश- ने र्थांतरं करणम् अस्ति । प्रकाशस् तस्य तत्र करणम् इति चेत्, स ततो नार्थांतरं । निःप्रकाशत्वापत्तेर् अ- नर्थांतरम् इति चेत्, सिद्धं स्वात्मनः करणत्वं समर्थितं च कर्तुर् अनन्यद् अविभक्तकर्तृकं करणम् अग्नेर् औष्ण्यादि- वद् इति नार्थांतरकरणपूर्वकं योगिज्ञानं । नाप्य् अकरणं येन तदिंद्रियजम् अदृष्टं वा कल्पितं संभवेत् । ये त्व् आहुः, इंद्रियानिंद्रियप्रत्यक्षम् अनिंद्रियप्रत्यक्षं चाक्षाश्रितं क्षीणोपशांतावरणस्य क्षीणावरणस्य चात्मनो क्ष- १५शब्दवाच्यत्वाद् अनुमानं लिंगापेक्षं शब्दापेक्षं श्रुतम् इति प्रत्यक्षानुमानागमाः प्रमाणानि व्यवतिष्ठंते अक्षादि- सामग्रीभेदाद् इति तेषां स्मृतिसंज्ञाचिंतानां प्रत्यक्षत्वप्रसंगः क्षीणोपशांतावरणात्मलक्षणम् अक्षम् आश्रित्योत्पत्ति- लिंगशब्दानपेक्षत्वाच् च ॥ प्रत्यक्षं विशदं ज्ञानं योगीतरजनेषु चेत् । स्मरणादेर् अवैशद्याद् अप्रत्यक्षत्वम् आगतम् ॥ १७५ ॥ विशदं ज्ञानं प्रत्यक्षम् इति वचने स्मृत्यादेर् अप्रत्यक्षत्वम् इत्य् आयातं । तथा च प्रमाणांतरत्वं लैंगिके शाब्दे २०वानंतर्भावाद् अप्रमाणत्वानुपपत्तेः । कथम् — लिंगशब्दानपेक्षत्वाद् अनुमागमता च न । संवादान् नाप्रमाणत्वम् इति संख्या प्रतिष्ठिता ॥ १७६ ॥ यथा हि स्मरणादेर् अविसंवादत्वान् न प्रत्यक्षत्वं तथा लिंगशब्दानपेक्षत्वान् नानुमानागमत्वं संवादकत्वान् ना- प्रमाणत्वम् इति प्रमाणांतरतोपपत्तेः सुप्रतिष्ठिता संख्या त्रीण्य् एव प्रमाणानीति ॥ एतेनैव चतुःपंचषट्प्रमाणाभिधायिनां । स्वेष्टसंख्याक्षतिर् ज्ञेया स्मृत्यादेस् तद्विभेदतः ॥ १७७ ॥ २५ये प्य् अभिदधते प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि चत्वार्य् एवेति सहार्थापत्त्या पंचैवेति वा सहा- भावेन षड् एवेति वा, तेषाम् अपि स्वेष्टसंख्याक्षतिः प्रमाणत्रयवादीष्टसंख्यानिराकरणेनैव प्रत्येतव्या । स्मृत्यादीनां ततो विशेषापेक्षयार्थांतरत्वसिद्धेः । न ह्य् उपमाने र्थापत्त्याम् अभावे वा स्मृत्यादयो ṃतर्भावयितुं शक्याः सादृश्यादिसामग्र्यनपेक्षत्वात् उपमानार्थापत्तिरूपत्वे नवस्थाप्रसंगात् । अभावरूपत्वे सदंशे प्रवर्तकत्वविरोधात् । सादृश्यस्मृत्यादयो हि यद्य् उपमानरूपास् तदा तदुत्थापकसादृश्यादिस्मृत्यादिभिर् भवितव्यं ३०अन्यथा तस्य तदुत्थापनसामर्थ्यासंभवात् स्मृत्याद्यगोचरस्यापि तदुत्थापनसामर्थ्ये तिप्रसंगात् । प्रत्यक्ष- गोचरचारि सादृश्यम् उपमानस्योत्थापकम् इति चेन् न, तस्य दृष्टदृश्यमानगोगवयव्यक्तिगतस्य प्रत्यक्षागोचर- त्वात् । गोसदृशो गवय इत्य् अतिदेशवाक्याहितसंस्कारो हि गवयं पश्यत् प्रत्येति गोसदृशो ऽयं गवय इति । तत्र गोदर्शनकाले यदि गवयेन सादृश्यं दृष्टं श्रुतं गवयदर्शनसमये स्मर्यते प्रत्यभिज्ञायते च गवय- प्रत्ययनिमित्तः सो यं गवयशब्दवाच्य इति संज्ञासंज्ञिसंबंधप्रतिपत्तिनिमित्तं वा तदा सिद्धम् एव स्मृत्यादि- १८२विषयत्वम् उपमानजननस्य सादृश्यस्येति कुतः प्रत्यक्षगोचरत्वं ? यतस् तत्सादृश्यस्मृत्यादेर् उपमानत्वे अनवस्था न स्यात् । तथार्थापत्त्युत्थापकस्यानन्यथा भवनस्य परिच्छेदकस्मृत्यादयो यद्य् अर्थापत्तिरूपास् तदा तदुत्थापका परानन्यथा भवनप्रमाणरूपत्वपरिच्छेदिर् अपरैः स्मृत्यादिभिर् भवितव्यम् इत्य् अनवस्था तासाम् अनुमानरूपत्ववत् प्रति- पत्तव्याः । कथम् अभावप्रमाणरूपत्वे स्मृत्यादीनां सदंशे प्रवर्तकत्वं विरुध्यत इति चेत्, अभावप्रमाणस्या- ०५सदंशनियतत्वाद् इति ब्रूमः । न हि तद्वादिभिस् तस्य सदंशविषयत्वम् अभ्युपगम्यते । सामर्थ्याद् अभ्युपगम्यत इति चेत्, प्रत्यक्षादेर् असदंशविषयत्वं तथाभ्युपगम्यतां विशेषाभावात् । एवं चाभावप्रमाणवैयर्थ्यम् अ- सदंशस्यापि प्रत्यक्षादिसमधिगम्यत्वसिद्धेः । साक्षाद् अपरभावपरिच्छेदित्वान् नाभावप्रमाणस्य वैयर्थ्यम् इति चेत्, तर्हि स्मृत्यादीनाम् अभावप्रमाणरूपाणां साक्षाद् अभावविषयत्वात् सदंशे प्रवर्तकत्वं कथं न विरुद्धं । ततो नो पमानादिषु स्मृत्यादीनाम् अंतर्भाव इति प्रमाणांतरत्वसिद्धेः सिद्धा स्वेष्टसंख्याक्षतिः चतुःपंचषट्- १०प्रमाणाभिधायिनाम् ॥ तद्वक्ष्यमाणकान् सूत्रद्वयसामर्थ्यतः स्थितः । द्वित्वसंख्याविशेषो त्राकलंकैर् अभ्यधायि यः ॥ १७८ ॥ प्रत्यक्षं विशदं ज्ञानं त्रिधा श्रुतम् अविष्णुतम् । परोक्षं प्रत्यभिज्ञादी प्रमाणे इति संग्रहः ॥ १७९ ॥ त्रिधा प्रत्यक्षम् इत्य् एतत्सूत्रव्याहतम् ईक्ष्यते । प्रत्यक्षातींद्रियत्वस्य नियमाद् इत्य् अपेशलम् ॥ १८० ॥ अत्यक्षस्य स्वसंवित्तिः प्रत्यक्षस्याविरोधतः । वैशद्यांशस्य सद्भावात् व्यवहारप्रसिद्धितः ॥ १८१ ॥ १५प्रत्यक्षम् एकम् एवोक्तं मुख्यं पूर्णेतरात्मकम् । अक्षम् आत्मानम् आश्रित्य वर्तमानम् अतींद्रियम् ॥ १८२ ॥ पराप्तहतयाख्यातं परोक्षं तु मतिश्रुतम् । शब्दार्थश्रयणाद् एवं न दोषः कश्चिद् ईक्ष्यते ॥ १८३ ॥ प्रत्यक्षं विशदं ज्ञानं त्रिधेति ब्रुवाणेनापि मुख्यम् अतींद्रियं पूर्णं केवलम् अपूर्णम् अवधिज्ञानं मनःपर्ययज्ञानं चेति निवेदितम् एव, तस्याक्षम् आत्मानम् आश्रित्य वर्तमानत्वात् । व्यवहारतः पुनर् इंद्रियप्रत्यक्षम् अनिंद्रियप्रत्यक्ष- म् इति वैशद्यांशसद्भावात् । ततो न तस्य सूत्रव्याहतिः । श्रुतं प्रत्यभिज्ञादि च परोक्षम् इत्य् एतद् अपि न २०सूत्रविरुद्धं, आद्ये परोक्षम् इत्य् अनेन तस्य परोक्षप्रतिपादनात् । अवग्रहेहावायधारणानां स्मृतेश् च परोक्ष- त्ववचनात् तद्विरोध इति चेन् न, प्रत्यभिज्ञादीत्य् अत्र वृत्तिद्वयेन सर्वसंग्रहात् । कथं प्रत्यभिज्ञाया आदिः पूर्वं प्रत्यभिज्ञादीति स्मृतिपर्यंतस्य ज्ञानस्य संग्रहात् प्राधान्येनावग्रहादेर् अपि परोक्षत्ववचनात् प्रत्यभिज्ञा आदिर् यस्येति वृत्त्या पुनर् अभिनिबोधपर्यंतसंगृहीतेर् न काचित् परोक्षव्यक्तिर् असंग्रहीता स्यात् । तत एव प्रत्य- भिज्ञादीति युक्तं व्यवहारतो मुख्यतः स्वेष्टस्य परोक्षव्यक्तिसमूहस्य प्रत्यायनात् अन्यथा स्मरणादि परोक्षं २५तु प्रमाणे इति संग्रह इत्य् एवं स्पष्टम् अभिधानं स्यात् । ततः शब्दार्थाश्रयणान् न कश्चिद् दोषो त्रोपलभ्यते ॥ आद्ये परोक्षम् ॥ ११ ॥ अक्षाद् आत्मनः परावृत्तं परोक्षं ततः परैर् इंद्रियादिभिर् ऊक्ष्यते सिंच्यते भिवर्ध्यत इति परोक्षं । किं पुनस् तत, आद्ये ज्ञाने मतिश्रुते ॥ कुतस् तयोर् आद्यता प्रत्येयेत्य् उच्यते — ३०आद्ये परोक्षम् इत्य् आह सूत्रपाठक्रमाद् इह । ज्ञेयाद्यता मतिर् मुख्या श्रुतस्य गुणभावतः ॥ १ ॥ यस्माद् आद्ये परोक्षम् इत्य् आह सूत्रकारस् तस्मान् मत्यादिसूत्रपाठक्रमाद् इहाद्यता ज्ञेया । सा च मतेर् मुख्या कथम् अप्य् अनाद्यतायास् तत्राभावात् श्रुतस्याद्यता गुणाभावात् निरुपचरिताद्यसामीप्याद् आद्यत्वोपचारात् । अवध्याद्यपेक्षयास् तु तस्य मुख्याद्यतेति चेत् न, मनःपर्ययाद्यपेक्षयावधेर् अप्य् आद्यत्वसिद्धेर् मत्यवध्योर् ग्रहण- प्रसंगात् द्वित्वनिर्देशस्याप्य् एवम् अविरोधात् । केवलापेक्षया सर्वेषाम् आद्यत्वे पि मत्यादीनां मतिश्रुतयोर् इह १८३संप्रत्ययः साहचर्याद् इति चेन् न, मत्यपेक्षया श्रुतादीनाम् अनाद्यताया अपि सद्भावान् मुख्याद्यतानुपपत्तेस् तद- वस्थत्वात् । आद्यशब्दो हि यदाद्यम् एव तत्प्रवर्तमानो मुख्यः, यत् पुनर् आद्यम् अनाद्यं च कथंचित् तत्र प्रवर्तमानो गौण इति न्यायात् तस्य गुणभावाद् आद्यता क्रमार्पणायाम् ॥ बुद्धौ तिर्यगवस्थानान् मुख्यं वाद्यत्वम् एतयोः । अवध्यादित्रयापेक्षं कथंचिन् न विरुध्यते ॥ २ ॥ ०५परोक्ष इति वक्तव्यम् आद्ये इत्य् अनेन सामानाधिकरण्याद् इति चेत् । अत्रोच्यते — परोक्षम् इति निर्देशो ज्ञानम् इत्य् अनुवर्तनात् । ततो मतिश्रुते ज्ञानं परोक्षम् इति निर्णयः ॥ ३ ॥ द्वयोर् एकेन नायुक्ता समानाश्रयता यथा । गोदौ ग्राम इति प्रायः प्रयोगस्योपलक्षणात् ॥ ४ ॥ प्रमाणे इति वा द्वित्वे प्रतिज्ञाते प्रमाणयोः । प्रमाणम् इति वर्तेत परोक्षम् इति संगतौ ॥ ५ ॥ किं पुनस् तदनुवर्तनात् सिद्धम् इत्य् आह; — १०ज्ञानानुवर्तनात् तत्र नाज्ञानस्य परोक्षता । प्रमाणस्यानुवृत्तेर् न परोक्षस्याप्रमाणता ॥ ६ ॥ अक्षेभ्यो हि परावृत्तं परोक्षं श्रुतम् इष्यते । यथा तथा स्मृतिः संज्ञा चिंता चाभिनिबोधिकम् ॥ ७ ॥ अवग्रहादिविज्ञानम् अक्षाद् आत्मा विधानतः । परावृत्ततयाम्नातं प्रत्यक्षम् अपि देशतः ॥ ८ ॥ श्रुतं स्मृत्याद्यवग्रहादि च ज्ञानम् एव परोक्षं यस्माद् आम्नातं तस्मान् नाज्ञानं शब्दादिपरोक्षम् अनधिगममात्रं वा प्रतीतिविरोधात् ॥ १५अस्पष्टं वेदनं केचिद् अर्थानालंबनं विदुः । मनोराज्यादि विज्ञानं यथैवेत्य् एव दुर्घटम् ॥ ९ ॥ स्पष्टस्याप्य् अवबोधस्य निरालंबनताप्तितः । यथा चंद्रद्वयज्ञानस्येति क्वार्थस्य निष्ठितः ॥ १० ॥ परोक्षं ज्ञानम् अनालंबनम् अस्पष्टत्वान् मनोराज्यादिज्ञानवत् अतो न प्रमाणम् इत्य् एतद् अपि दुर्घटम् एव । प्रत्यक्ष- म् अनालंबनं स्पष्टत्वाच् चंद्रद्वयज्ञानाद् इति तस्याप्य् अप्रमाणत्वप्रसंगात् । तथा च क्वेष्टस्य व्यवस्था उपायासत्त्वात् ॥ अनालंबनता व्याप्तिर् न स्पष्टत्वस्य ते यथा । अस्पष्टत्वस्य तद्विद्धि लैंगिकस्यार्थवत्त्वतः ॥ ११ ॥ २०तस्यानर्थाश्रयत्वे र्थे स्यात् प्रवर्तकता कुतः । संबंधाच् चेन् न तस्यापि तथात्वे नुपपत्तितः ॥ १२ ॥ लिंगलिंगिधियोर् एवं पारंपर्येण वस्तुनि । प्रतिबंधात् तदाभासशून्ययोर् अप्य् अवंचनम् ॥ १३ ॥ मणिप्रभामणिज्ञाने प्रमाणत्वप्रसंगतः । पारंपर्यान् मणौ तस्य प्रतिबंधाविशेषतः ॥ १४ ॥ यथैव न स्पष्टत्वस्यानालंबनतया व्याप्तित्वे स्वसंवेदनेन व्यभिचारात् तथैवास्पष्टत्वस्यानुमानेनानेकांतात् तस्याप्य् अनालंबनत्वे कुतो र्थे प्रवर्तकत्वं ? संबंधाद् इति चेन् न, तस्याप्य् अनुपपत्तेः । यद् धि ज्ञानं यम् अर्थम् आलंबते २५तत्र तस्य कथं संबंधो नामातिप्रसंगात् । तद् अनेन यद् उक्तं "लिंगलिंगिधियोर् एवं पारंपर्येण वस्तुनि । प्रतिबंधात् तदाभासशून्ययोर् अप्य् अवंचनं" इति तन्निषिद्धं, स्वविषये परंपरयापीष्टस्य संबंधस्यानुपपत्तेः सत्य् अपि संबंधे मणिप्रभायां मणिज्ञानस्य प्रमाणत्वप्रसंगाच् च तदविशेषात् ॥ तच् चानुमानम् इष्टं चेन् न दृष्टांतः प्रसिद्ध्यति । प्रमाणत्वव्यवस्थाने नुमानस्यार्थलब्धितः ॥ १५ ॥ न हि स्वयम् अनुमानं मणिप्रभायां मणिज्ञानम् अर्थप्राप्तितो नुमानस्य प्रमाणत्वव्यवस्थितौ दृष्टांतो नाम ३०साध्यवैकल्यात् तथा ॥ मणिप्रदीपप्रभयोर् मणिबुद्ध्याभिधावतः । मिथ्याज्ञानविशेषे पि विशेषो र्थक्रियां प्रति ॥ १६ ॥ यथा तथा यथार्थत्वे प्य् अनुमानं तदोभयोः । नार्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥ १७ ॥ ततो नास्यानुमानतदाभासव्यवस्था । १८४दृष्टं यद् एव तत्प्राप्तम् इत्य् एकत्वाविरोधतः । प्रत्यक्षं कस्यचित् तच् चेन् न स्याद् धांतं विरोधतः ॥ १८ ॥ प्रत्यक्षम् अभ्रांतम् इति स्वयम् उपयन् कथं भ्रांतं ज्ञानं प्रत्यक्षं सन्निदर्शनं ब्रूयात् ? ॥ अप्रमाणत्वपक्षे पि तस्य दृष्टांतता क्षतिः । प्रमाणांतरतायां तु संख्या न व्यवतिष्ठते ॥ १९ ॥ ततः सालंबनं सिद्धम् अनुमानं प्रमात्वतः । प्रत्यक्षवद्विपर्यासो वान्यथा स्याद् दुरात्मनाम् ॥ २० ॥ ०५कथं सालंबनत्वेन व्याप्तं प्रमाणत्वम् इति चेत् — अर्थस्यासंभवे भावात् प्रत्यक्षे पि प्रमाणताम् । तदव्याप्तं प्रमाणत्वम् अर्थवत्त्वेन मन्यताम् ॥ २१ ॥ प्राप्यार्थापेक्षयेष्टं चेत् तथाध्यक्षे पि ते स्तु तत् । तथा वाध्यक्षम् अप्य् अर्थानालंबनम् उपस्थितम् ॥ २२ ॥ प्रत्यक्षं यद्य् अवस्त्वालंबनं स्यात् तदा नार्थं प्रापयेद् इति चेत् — अनुमानम् अवस्त्व् एव सामान्यम् अवलंबते । प्रापयत्य् अर्थम् इत्य् एतत् सचेतानाप्य मोक्षते ॥ २३ ॥ १०तस्माद् वस्त्व् एव सामान्यविशेषात्मकम् अंजसा । विषयीकुरुते ध्यक्षं यथा तद्वच् च लैंगिकम् ॥ २४ ॥ सर्वं हि वस्तु सामान्यविशेषात्मकं सिद्धं तद्व्यवस्थापयत्प्रत्यक्षं यथा तद् एव विषयीकुरुते तयानुमानम् अपि विशेषाभावात् । तथा सति — स्मृत्यादिश्रुतपर्यंतम् अस्पष्टम् अपि तत्त्वतः । स्वार्थालंबनम् इत्य् अर्थशून्यं तन्निभम् एव नः ॥ २५ ॥ यदार्थालंबनं परोक्षं तत्प्रमाणम् इतरत्प्रमाणाभासम् इति प्रमाणस्यानुवर्तनात् सिद्धं ॥ १५प्रत्यक्षम् अन्यत् ॥ १२ ॥ च ननु च प्रत्यक्षाण्य् अन्यानीति वक्तव्यम् अवध्यादीनां त्रयाणां प्रत्यक्षविधानाद् इति न शंकनीयं । यस्मात् — मिप्रत्यक्षम् अन्यद् इत्य् आह परोक्षाद् उदितात् परं । अवध्यादित्रयं ज्ञानं प्रमाणं चानुवृत्तितः ॥ १ ॥ सू उक्तात् परोक्षाद् अवशिष्टम् अन्यत्प्रत्यक्षम् अवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानम् इति संबध्यते ज्ञानम् इत्य् अनुवर्त- नात् । प्रमाणम् इति च तस्यानुवृत्तेः । ततो न प्रत्यक्षाण्य् अन्यानीति वक्तव्यं विशेषानाश्रयात् सामान्या- २०श्रयणाद् एवेष्टविशेषसिद्धेर् ग्रंथगौर् अवपरिहाराच् च ॥ ज्ञानग्रहणसंबंधात् केवलावधिदर्शने । व्युदस्येते प्रमाणाभिसंबंधाद् अप्रमाणता ॥ २ ॥ सम्यग् इत्य् अधिकाराच् च विभंगज्ञानवर्जनं । प्रत्यक्षम् इति शब्दाच् च परापेक्षान् निवर्तनम् ॥ ३ ॥ न ह्य् अक्षम् आत्मानम् एवाश्रितं परमिंद्रियम् अनिंद्रियं वापेक्षते यतः प्रत्यक्षशब्दाद् एव परापेक्षान् निवृत्तिर् न भवेत् । तेनेंद्रियानिंद्रियानपेक्षम् अतीतव्यभिचारं साकारग्रहणम् इत्य् एतत्सूत्रोपात्तम् उक्तं भवति । ततः । २५प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारम् अंजसा । द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ ४ ॥ सूत्रकारा इति ज्ञेयम् आकलंकावबोधने । प्रधानगुणभावेन लक्षणस्याभिधानतः ॥ ५ ॥ यदा प्रधानभावेन द्रव्यार्थात्मवेदनं प्रत्यक्षलक्षणं तदा स्पष्टम् इत्य् अनेन मतिश्रुतम् इंद्रियानिंद्रियापेक्षं व्युदस्यते, तस्य साकल्येनास्पष्टत्वात् । यदा तु गुणभावेन तदा प्रादेशिकप्रत्यक्षवर्जनं तद् अपाक्रियते, व्यवहाराश्रयणात् । साकारम् इति वचनान् निराकारदर्शनव्युदासः । अंजसेति विशेषणाद् विभंगज्ञानम् इंद्रि- ३०यानिंद्रियप्रत्यक्षाभासम् उत्सारितं । तच् चैवंविधं द्रव्यादिगोचरम् एव नान्यद् इति विषयविशेषवचनाद् दर्शितं । ततः सूत्रवार्तिकाविरोधः सिद्धो भवति । न चैवं योगिनां प्रत्यक्षम् असंगृहीतं यथा परेषां तद् उक्तं ॥ लक्षणं समम् एतावान् विशेषो ऽशेषगोचरं । अक्रमं करणातीतम् अकलंकं महीयसाम् ॥ ६ ॥ १८५तद् अस्तीति कुतो ऽवगम्यत इति चेत्; — एतच् चास्ति सुनिर्णीतासंभवद्बाधकत्वतः । स्वसंवित्तिवद् इत्य् उक्त व्यासतो न्यत्र गम्यताम् ॥ ७ ॥ धर्म्य् अत्रासिद्ध इति चेन् नोभयसिद्धस्य प्रत्यक्षस्य धर्मित्वात् । तद् धि केषांचिद् अशेषगोचरं क्रमं करणातीत- म् इति साध्यते ऽकलंकत्वान्यथानुपपत्तेः । न चाकलंकत्वम् असिद्धं तस्य पूर्वं साधनात् । प्रतिनियतगोचरत्वं ०५विज्ञानस्य प्रतिनियतावरणविगमनिबंधनं भानुप्रकाशवत् निःशेषावरणपरिक्षयात् निःशेषगोचरं सिद्ध्य- त्य् एव । ततः एवाक्रमं तत्क्रमस्य कलंकविगमक्रमकृतत्वात् । युगपत्तद्विगमे कुतो ज्ञानस्य क्रमः स्यात् । करणक्रमाद् इति चेन् न, तस्य करणातीतत्वात् । देशतो हि ज्ञानम् अविशदं चाक्षमनोपेक्षं सिद्धं न पुनः सकलविषयं परिस्फुटं सकृदुपजायमानम् इति । न चैवंविधं ज्ञानं प्रत्यक्षं संभवद्बाधकं, प्रत्यक्षादेर् अत- द्विषयस्य तद्बाधकत्वविरोधात् । तत एव न संदिग्धासंभवद्बाधकं, निश्चितासंभवद्बाधकत्वात् । न हि १०तादृशं प्रत्यक्षं किंचित् संभवद्बाधकम् अपरमसंभवद्बाधकं सिद्धं येनेदं संप्रति संदेहविषयताम् अनुभवेत् । कथं वात्यंतम् असंदिग्धासंभवद्बाधकं नाम ? नियतदेशकालपुरुषापेक्षया निश्चितासंभवद्बाधकत्वे पि देशांतराद्य- पेक्षया संदिग्धासंभवद्बाधकत्वम् इति चेन् न, सुष्टु तथाभावस्य सिद्धेः । यथाभूतं हि प्रत्यक्षादि प्रमाणम् अत्र- त्येदानीं तनपुरुषाणाम् उत्पद्यमानबाधकं केवलस्य तथाभूतम् एवान्यदेशकालपुरुषाणाम् अपीति कुतस् तद्बाधनं संदेहः । यदि पुनर् अन्यादृशं प्रत्यक्षम् अन्यद् वा तद्बाधकम् अभ्युपगम्यते तदा केवले को मत्सरः, केवलेनैव केवलबाधन- १५संभवात् । ततः प्रसिद्धात् सुनिर्णीतासंभवद्बाधकत्वात् स्वसंवेदनवन्महीयसां प्रत्यक्षम् अकलंकम् अस्तीति प्रतीयते प्रपंचतो ऽन्यत्र तत्समर्थनात् ॥ प्रत्यक्षं कल्पनापोढम् अभ्रांतम् इति केचन । तेषाम् अस्पष्टरूपा स्यात् प्रतीतिः कल्पनाथवा ॥ ८ ॥ स्वार्थव्यवसितिर् नान्या गतिर् अस्ति विचारतः । अभिलापवती वित्तिस् तद्योग्या वापि सा यतः ॥ ९ ॥ अस्पष्टा प्रतीतिः कल्पना, निश्चितिर् वा कल्पना इति परिस्फुटं कल्पना लक्षणम् अनुक्त्वा अभिलापवती २०प्रतीतिः कल्पनेत्यादि तल्लक्षणम् आचक्षाणो न प्रेक्षावान् ग्रंथगौरवापरिहारात् । न हि काचित् कल्पना स्पष्टास्ति विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासता इति वचनात् । स्वप्नवती प्रतीतिर् अस्तीति चेन् न, तस्याः सौगतैर् इंद्रियजत्वेनाभ्युपगमात् स्वप्नातिकेंद्रियव्यापारान्वयव्यतिरेकानुविधानात् मानसत्वे तस्या तदनु- पपत्तेः । मरीचिकासु तोयप्रतीतिः स्पष्टेति चेन् न, तस्याः स्वयम् अस्पष्टत्वे पि मरीचिकादर्शनस्पष्टत्वाध्यारो- पात् तथावभासनात् । ततो नाव्यापीदं लक्षणं । नाप्य् अतिव्यापि क्वचिद् अकल्पनायाः स्पष्टत्वाभावात् । दूरा- २५त् पादपादिदर्शने कल्पनारहिते प्य् अस्पष्टत्वप्रतीतेर् अतिव्यापीदं लक्षणम् इति चेन् न, तस्य विकल्पास्पष्टत्वेनैक- त्वारोपाद् अस्पष्टतोपलब्धेः । स्वयम् अस्पष्टत्वे निर्विकल्पकत्वविरोधात् । ततो निरवद्यम् इदं कल्पनालक्षणं । एतेन निश्चयः कल्पनेत्य् अपि निरवद्यं विचारितं, लक्षणांतरेणाप्य् एवंविधायाः प्रतीतेः कल्पनात्वविधाना- द् गत्यंतराभावात् ॥ तत्राद्यकल्पनापोढे प्रत्यक्षे सिद्धसाधनम् । स्पष्टे तस्मिन्न् अवैशद्यव्यवच्छेदस्य साधनात् ॥ १० ॥ ३०अस्पष्टप्रतिभासायाः प्रतीतेर् अनपोहने । प्रत्यक्षस्यानुमानादेर् भेदः केनावबुध्यते ॥ ११ ॥ स्वार्थव्यवसितिस् तु स्यात् कल्पना यदि संमता । तदा लक्षणम् एतत् स्याद् असंभाव्य् एव सर्वथा ॥ १२ ॥ दविष्टपादपादिदर्शनस्यास्पष्टस्यापि प्रत्यक्षतोपगमात् कथं अस्पष्टप्रतीति लक्षणया कल्पनयापोढुं प्रत्यक्ष- म् इति वचने सिद्धसाधनम् इति कश्चित् । श्रुतम् एतन् न प्रत्यक्षं श्रुतम् अस्पष्टतर्कणं इति वचनात् ततो न दोष इत्य् अपरः । पादपादिसंस्थानमात्रे दवीयस्यापि स्पष्टत्वावस्थितेः । श्रुतत्वाभावाद् अक्षव्यापारान्वयव्यतिरेकानु- १८६विधानाच् च प्रत्यक्षम् एव तत् तथाविधकल्पनापोढुं चेति सिद्धसाधनम् एव । न हि सर्वम् अस्पष्टतर्कणं श्रुतम् इति युक्तं स्मृत्यादेः श्रुतत्वप्रसंगात् व्यंजनावग्रहस्य वा । न हि तस्य स्पष्टत्वम् अस्ति परोक्षत्ववचनविरोधात् अव्यक्तशब्दादिजातग्रहणं व्यंजनावग्रह इति वचनाच् च मतिपूर्वम् अस्पष्टतर्कणं श्रुतम् इत्य् उपगमे तु सिद्धं स्मृत्यादिमतिज्ञानं व्यंजनावग्रहादि वा श्रुतं दविष्टपादपादिदर्शनं च प्रादेशिकं प्रत्यक्षम् इति न किंचि- ०५द् विरुध्यते । यदि पुनर् नास्पष्टा प्रतीतिः कल्पना यतस् तदपोहने प्रत्यक्षस्य सिद्धसाधनं । किं तर्हि? स्वार्थ- व्यवसितिः सर्वकल्पनेति मतं तदा प्रत्यक्षलक्षणम् असंभाव्यं च तादृशकल्पनापोढस्य कदाचिद् असंभवात् व्यवसायात्मकमानसप्रत्यक्षोपगमविरोधश् च । केषांचित् संहृतसकलविकल्पावस्थायां सर्वथा व्यवसायशून्यं प्रत्यक्षं प्रत्यात्मवेद्यं संभवतीति नासंभवि लक्षणम् इति चेत् न, असिद्धत्वात् । यस्मात्- संहृत्य सर्वतश् चित्तं स्तिमितेनांतरात्मना । स्थितो पि चक्षुषा रूपं स्वं च स्पष्टं व्यवस्यति ॥ १३ ॥ १०ततो न प्रत्यक्षं कल्पनापोढं प्रत्यक्षत एव सिद्ध्यति, नाप्य् अनुमानात् । तथा हि — पुनर् विकल्पयन् किंचिद् आसीन् मे स्वार्थनिश्चयः । ईदृग् इत्य् एव बुध्येन प्रागिंद्रियगताव् अपि ॥ १४ ॥ ततो न्यथास्मृतिर् न स्यात् क्षणिकत्वादिवत् पुनः । अभ्यासादिविशेषस् तु नान्यः स्वार्थविनिश्चयात् ॥ १५ ॥ अश्वं विकल्पयतः प्राग्न चेंद्रियगताव् अपीदृशः स्वार्थनिश्चयो ममासीद् इति पश्चात् स्मरणात् तस्याः स्वार्थ- व्यवसायात्मकत्वस्य मानान् न निर्विकल्पकत्वानुमानं नाम । न हींद्रियगतेर् अध्यवसायात्मकत्वे स्मरणं युक्तं १५क्षणिकत्वादिदर्शनवत् अभ्यासादेर् गोदर्शनस्मृतिर् इति चेन् न, तस्य व्यवसायाद् अन्यत्र विचारासहत्वात् ॥ तदकल्पकम् अर्थस्य सामर्थ्येन समुद्भवात् । अर्थक्षणवद् इत्य् एके न विरुद्धस्यैव साधनम् ॥ १६ ॥ जात्याद्यात्मकभावस्य सामर्थ्येन समुद्भवात् । सविकल्पकम् एव स्यात् प्रत्यक्षं स्फुटम् अंजसा ॥ १७ ॥ परमार्थेन विशदं सविकल्पकं प्रत्यक्षं न पुनर् अविकल्पकं वैशद्यारोपात् । ननु कथं तज्जात्याद्यात्म- काद् अर्थाद् उपजायेताविकल्पान् न हि वस्तु सत्सु जातिद्रव्यगुणकर्मसु शब्दाः संति तदात्मानो वा येन तेषु २०प्रतिभासमानेषु प्रतिभासेरन् । न च तत्र शब्दात् प्रतीतौ कल्पना युक्ता तस्याः शब्दाप्रतीतिलक्षणत्वाद् अ- शब्दकल्पनानाम् असंभवात् । ततो न विरुद्धो हेतुर् इति चेत् । अत्रोच्यते — यथावभासतो कल्पात् प्रत्यक्षात् प्रभवन्न् अपि । तत्पृष्ठतो विकल्पः स्यात् तथाथाक्षाच् च स स्फुटः ॥ १८ ॥ दर्शनाद् अविकल्पाद् विकल्पः प्रजायते न पुनर् अर्थाद् इति कुतो विशेषः । न चाभिलापवत्य् एव प्रतीतिः कल्पना जात्यादिमत्प्रतीतेर् अपि तथात्वाविरोधात् । संति चार्थेषु जात्यादयो पि तेषु प्रतिभासमानेषु प्रति- २५भासेरन् । ततो जात्याद्यात्मकार्थदर्शनं सविकल्पं प्रत्यक्षसिद्धम् इति विरुद्धम् एव साधनम् ॥ न च जात्यादिरूपत्वम् अर्थस्यासिद्धम् अंजसा । निर्बाधबोधविध्वस्तसमस्तारेकि तत्त्वतः ॥ १९ ॥ जात्यादिरूपत्वे हि भावानां निर्बाधो बोधः समस्तम् आरेकितं हंतीति किं नश् चिंतया । निर्बाधत्वं पुन- र् जात्यादिबोधस्यान्यत्र समर्थितं प्रतिपत्तव्यं ततो जात्याद्यात्मकस्वार्थव्यवसितिः कल्पना स्पष्टा प्रत्यक्षे व्यवतिष्ठते ॥ ३०संकेतस्मरणोपाया दृष्टसंकल्पनात्मिका । नैषा व्यवसितिः स्पष्टा ततो युक्ताक्षजन्मनि ॥ २० ॥ यद् एव हि संकेतस्मरणोपायं दृष्टसंकल्पनात्मकं कल्पनं तद् एव पूर्वापरपरामर्शशून्ये चाक्षुषे स्पर्शनादिके वा दर्शने विरुध्यते । न चेयं विशदावभासार्थव्यवसितिस् तथा, ततो युक्ता सा प्रत्यक्षे कुतः पुनर् इयं न संकेतस्मरणोपायेत्य् उच्यते ॥ १८७स्वतो हि व्यवसायात्मप्रत्यक्षं सकलं मतम् । अभिधानाद्यपेक्षायाम् अन्योन्याश्रयणात् तयोः ॥ २१ ॥ सति ह्य् अभिधानस्मरणादौ क्वचिद् व्यवसायः सति च व्यवसाये ह्य् अभिधानस्मरणादीति कथम् अन्योन्याश्रयणं न स्यात् । स्वाभिधानविशेषापेक्षा एवार्थनिश्चयैर् व्यवसीयते इति ब्रुवन् नार्थम् अध्यवस्यंस् तदभिधानविशेषस्य स्मरति अननुस्मरन् न योजयति अयोजयन् न व्यवस्यतीत्य् अकल्पकं जगदर्थयेत् । स्ववचनविरुद्धं चेदं । ०५किं च — स्वाभिधानविशेषस्य निश्चयो यद्य् अपेक्षते । स्वाभिलाषांतरं नूनम् अनवस्था तदा न किम् ॥ २२ ॥ गत्वा सुदूरम् अप्य् एवम् अभिधानस्य निश्चये । स्वाभिलापानपेक्षस्य किमु नार्थस्य निश्चयः ॥ २३ ॥ अभिधानविशेषश् चेत् स्वस्मिन्न् अर्थे च निश्चयम् । कुर्वन् दृष्टः स्वशक्त्यैव लिंगाद्यर्थे पि तादृशः ॥ २४ ॥ शाब्दस्य निश्चयो र्थस्य शब्दापेक्षो स्त्व् अबाधितः । लिंगजन्माक्षजन्मा च तदपेक्षो भिधीयते ॥ २५ ॥ १०ततः प्रत्यक्षम् आस्थेयं मुख्यं वा देशतो पि वा । स्यान् निर्विकल्पकं सिद्धं युक्त्या स्यात् सविकल्पकं ॥ २६ ॥ सर्वथा निर्विकल्पत्वे स्वार्थव्यवसितिः कुतः । सर्वथा सविकल्पत्वे तस्य स्याच् छब्दकल्पना ॥ २७ ॥ न केवलं जैनस्य कथंचित् सविकल्पकं प्रत्यक्षं । किं तर्हि सौगतस्यापीत्य् आह; — सवितर्कविचारा हि पंच विज्ञानधातवः । निरूपणानुस्मरणविकल्पेनाविकल्पकाः ॥ २८ ॥ इत्य् एवं स्वयम् इष्टत्वान् नैकांतेनाविकल्पकं । प्रत्यक्षं युक्तम् आस्थातुं परस्यापि विरोधतः ॥ २९ ॥ १५विधूतकल्पनाजालं योगिप्रत्यक्षम् एव चेत् । सर्वथा लक्षणाव्याप्तिदोषः केनास्य वार्यते ॥ ३० ॥ लौकिकी कल्पनापोढा यतो ध्यक्षं तद् एव चेत् । शास्त्रीया सास्ति तत्रेति नैकांतेनाविकल्पकम् ॥ ३१ ॥ तदपाये च बुद्धस्य न स्याद् धर्मोपदेशना । कुट्यादेर् या न सा तस्येत्य् एतत्पूर्वं विनिश्चितं ॥ ३२ ॥ ततः स्यात् कल्पनास्वभावशून्यभ्रांतं प्रत्यक्षम् इति न व्याहतं । ये त्व् आहुर् नेद्रियानिंद्रियानपेक्षं प्रत्यक्षं तस्य तदपेक्षाम् अंतरेणासंभवाद् इति तान् प्रत्याह; — २०ये पि चात्ममनो क्षार्थसन्निकर्षोद्भवं विदुः । प्रत्यक्षं नेश्वराध्यक्षं संग्रहस् तैः कृतो भवेत् ॥ ३३ ॥ नेश्वरस्याक्षजज्ञानं सर्वार्थविषयत्वतः । नाक्षैः सर्वार्थसंबंधः सहैकस्यास्ति सर्वथा ॥ ३४ ॥ योगजाज् ज्ञायते यत् तु ज्ञानं धर्मविशेषतः । न संनिकर्षजं तस्माद् इति न व्यापि लक्षणं ॥ ३५ ॥ ननु च योगजाद् धर्मविशेषात् सर्वार्थैर् अक्षसन्निकर्षस् ततः सर्वार्थज्ञानम् इत्य् अक्षार्थसन्निकर्षजम् एव तत् । नैत- त् सारं । तत्राक्षार्थसन्निकर्षस्य वैयर्थ्यात् । योगजो हि धर्मविशेषः सर्वार्थाक्षसन्निकर्षम् उपजनयति न पुनः २५साक्षात् सर्वार्थज्ञानम् इति स्वरुचिप्रदर्शनमात्रं, विशेषहेत्वभावाद् इत्य् उक्तप्रत्ययम् ॥ सौत्रादिवृत्तिर् अध्यक्षम् इत्य् अप्य् एतेन चिंतितं । तस्या विचार्यमाणाया विरोधश् च प्रमाणतः ॥ ३६ ॥ इंद्रियाण्य् अर्थम् आलोचयंति तदालोचितं मनः संकल्पयति तत्संकल्पितम् अहंकारो भिमन्यते तदभिमतं बुद्धिर् अध्यवसति तदध्यवसितं पुरुषश् चेतयत इति श्रोत्रादिवृत्तिर् हि न सकृत्सर्वार्थविषया यतस् तत्प्रत्यक्षत्वे योगिप्रत्यक्षसंग्रहः स्यात् । न च प्रमाणतो विचार्यमाणा श्रोत्रादिवृत्तिः सांख्यानां युज्यते । सा हि न ३०तावत् पुरुषपरिणामो नभ्युपगमात्, नापि प्रधानस्यानंशस्यामूर्तस्य नित्यस्य सा कादाचित्कत्वात् । न ह्य् अकादा- चित्कस्यानपेक्षस्य कादाचित्कः परिणामो युक्तः सापेक्षस्य तु कुतः कौटस्थ्यं नामापेक्षणार्थकृतातिशय- स्यावश्यं भावान् निरतिशयत्वविरोधात् कौटस्थ्यानुपपत्तेः ॥ पुंसः सत्संप्रयोगे यद् इंद्रियाणां प्रजायते । तद् एव वेदनं युक्तं प्रत्यक्षम् इति केचन ॥ ३७ ॥ ते न समर्था निराकर्तुं प्रत्यक्षम् अतींद्रियं प्रत्यक्षतो नुमानादेर् वा सर्वज्ञत्वप्रसंगतः । न ह्य् असर्वज्ञः सर्वार्थ- १८८साक्षात्कारिज्ञानं नास्तीति कुतश्चित् प्रमाणान् निश्चेतुं समर्थ इति प्रतिपादितप्रायं । न च तदभावान् निश्चये करणजम् एव प्रत्ययम् इति नियमः सिद्ध्येत् ॥ तत्स्वार्थव्यवसायात्मविधा प्रत्यक्षम् अंजसा । ज्ञानं विशदम् अन्यत् तु परोक्षम् इति संग्रहः ॥ ३८ ॥ मतिः स्मृतिः संज्ञा चिंताभिनिबोध इत्य् अनर्थांतरम् ॥ १३ ॥ ०५किमर्थम् इदम् उच्यते । मतिभेदानां मतिग्रहणेन ग्रहणाद् अन्यथातिप्रसंगात् ॥ मत्यादिष्व् अवबोधेषु स्मृत्यादीनाम् असंग्रहः । इत्य् आशंक्याह मत्यादिसूत्रं मत्यात्मनां विदे ॥ १ ॥ मतिर् एव स्मृतिः संज्ञा चिंता वाभिनिबोधकम् । नार्थांतरं मतिज्ञानावृतिच्छेदप्रसूतितः ॥ २ ॥ यथैव वीर्यांतराय मतिज्ञानावरणक्षयोपशमान् मतिर् अवग्रहादिरूपा सूते तथा स्मृत्यादिर् अपि ततो मत्या- त्मकत्वम् अस्य वेदितव्यम् ॥ १०इति शब्दात् किं गृह्यते इत्य् आह; — इति शब्दात् प्रकारार्थाद् बुद्धिर् मेधा च गृह्यते । प्रज्ञा च प्रतिभाभावः संभवोपमिती तथा ॥ ३ ॥ ननु च कथं मत्यादीनाम् अनर्थांतरत्वं व्यपदेशलक्षणविषयप्रतिभासभेदाद् इति चेत् — कथंचिद् व्यपदेशादिभेदे प्य् एतदभिन्नता । न विरोधम् अधिष्ठातुम् ईष्टे प्रातीतिकत्वतः ॥ ४ ॥ न हि व्यपदेशादिभेदे पि प्रत्यक्षव्यक्तीनां प्रमाणांतरत्वं परेषां, नाप्य् अनुमानादिव्यक्तीनाम् अनुमानादिता १५स्वेष्टप्रमाणसंख्या नियमव्याघातात् प्रत्यक्षतानुमानादित्वेन वा । व्यपदेशादिभेदाभावान् न दोष इति चेत् मतिज्ञानत्वेन सामान्यतस् तदभावाद् अविरोधो स्तु । प्रातीतिकी ह्य् एतेषाम् अभिन्नता कथंचिद् इति न प्रतिक्षे- पम् अर्हति । कः कस्य प्रकारः स्याद् इत्य् उच्यते; — बुद्धिर् मतेः प्रकारः स्याद् अर्थग्रहणशक्तिका । मेधा स्मृतेः तथा शब्दस्मृतिशक्तिर् मनस्विनाम् ॥ ५ ॥ ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रतिभोपमा । सादृश्योपाधिके भावे सादृश्ये तद्विशेषणे ॥ ६ ॥ २०प्रवर्तमाना केषांचिद् दृष्टा सादृश्यसंविदः । संज्ञायाः संभवाद्य् अस्तु लैंगिकस्य तथागतेः ॥ ७ ॥ मतिसामान्यात्मिकापि बुद्धिर् इंद्रियानिंद्रियनिमित्ता सन्निकृष्टार्थग्रहणशक्तिकावग्रहादिमतिविशेषस्य प्रकारः । यथोक्तशब्दस्मरणशक्तिका तु मेधा स्मृतेः । सा हि केषांचिद् एव मनस्विनां जायमाना विशिष्टा च स्मरणसामान्यात् । ऊहापोहात्मिका प्रज्ञा चिंतायाः प्रकारः प्रतिभोपमा च सादृश्योपाधिके वस्तुनि केषांचिद् वस्तूपाधिके वा सादृश्ये प्रवर्तमाना संज्ञायाः सादृश्यप्रत्यभिज्ञानरूपायाः प्रकारः, संभवार्थापत्त्य- २५भावोपमास्तु लैंगिकस्य प्रकारस् तथा प्रतीतेः ॥ प्रत्येकम् इति शब्दस्य ततः संगतिर् इष्यते । समाप्तौ चेति शब्दो यं सूत्रे स्मिन् न विरुध्यते ॥ ८ ॥ मतिर् इति स्मृतिर् इति संज्ञेति चिंतेत्य् अभिनिबोध इति प्रकारो न तदर्थांतरम् एव मतिज्ञानम् एकम् इति ज्ञेयं । मत्यादिभेदं मतिज्ञानं मतिपरिसमाप्तं तद्भेदानाम् अन्येषाम् अत्रैवांतर्भावाद् इति व्याख्येयं गत्यंतरासंभवात् तथा विरोधाभावाच् च । स्मृतिर् अप्रमाणम् एव सा कथं प्रमाणे ṃतर्भवतीति चेन् न, तदप्रमाणत्वे सर्वशून्यतापत्तेः । ३०तथा हि — स्मृतेः प्रमाणतापाये संज्ञाया न प्रमाणता । तदप्रमाणतायां तु चिंता न व्यवतिष्ठते ॥ ९ ॥ तदप्रतिष्ठितौ क्वात्र मानं नाम प्रवर्तते । तदप्रवर्तने ध्यक्षप्रामाण्यं नावतिष्ठते ॥ १० ॥ ततः प्रमाणशून्यत्वात् प्रमेयस्यापि शून्यता । सापि मानाद् विना नेति किम् अप्य् अस्तीति साकुलम् ॥ ११ ॥ १८९तस्मात् प्रवर्तकत्वेन प्रमाणत्वे त्र कस्यचित् । स्मृत्यादीनां प्रमाणत्वं युक्तम् उक्तं च कैश्चन ॥ १२ ॥ अक्षज्ञानैर् अनुस्मृत्य प्रत्यभिज्ञाय चिंतयेत् । आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥ १३ ॥ अक्षज्ञानैर् विनिश्चित्य प्रवर्तत इति यथा प्रत्यक्षस्य प्रवर्तकत्वम् उक्तं तथा स्मृत्वा प्रवर्तत इति स्मृतेर् अपि प्रत्यभिज्ञाय प्रवर्तत इति संज्ञाया अपि चिंतयत् तत् प्रवर्तत इति तर्कस्यापि आभिमुख्येन तद्भेदान् ०५विनिश्चित्य प्रवर्तत इत्य् अभिनिबोधस्यापि ततस् ततः प्रतिपत्तुः प्रवृत्तेर् यथाभासम् आकांक्षानिवृत्तिघटनात् । तत्र प्रत्यक्षम् एव प्रवर्तकं प्रमाणं न पुनः स्मृतिर् इति मतम् उपालभते; — अक्षज्ञानैर् विनिश्चित्य सर्व एव प्रवर्तते । इति ब्रुवन् स्वचित्तादौ प्रवर्तत इति स्मृतेः ॥ १४ ॥ कथम् — गृहीतग्रहणात् तत्र न स्मृतेश् चेत् प्रमाणता । धारावाह्यक्षविज्ञानस्यैवं लभ्येत केन सा ॥ १५ ॥ १०विशिष्टस्योपयोगस्याभावे सापि न चेन् मता । तदभावे स्मरणे प्य् अक्षज्ञानवन्मानतास्तु नः ॥ १६ ॥ स्मृत्या स्वार्थं परिच्छिद्य प्रवृत्तौ न च बाध्यते । येन प्रेक्षावतां तस्याः प्रवृत्तिर् विनिवार्यते ॥ १७ ॥ स्मृतिमूलाभिलाषादेर् व्यवहारः प्रवर्तकः । न प्रमाणं यथा तद्वदक्षधीमूलिका स्मृतिः ॥ १८ ॥ इत्य् आचक्षणिको नामानुमामंस्त पृथक्प्रमा । प्रत्यक्षं तद्धि तन्मूलम् इति चार्वाकतागतिः ॥ १९ ॥ यो पि प्रत्यक्षम् अनुमानं च प्रवर्तकं प्रमाणम् इति मन्यमानः स्मृतिमूलस्याभिलाषादेर् इव व्यवहारप्रवृत्तेर् हेतोः १५प्रत्यक्षमूलस्मरणस्यापि प्रमाणतां प्रत्याक्षीत सो नुमानम् अपि प्रत्यक्षात् पृथक्प्रमाणं मामंस्त तस्य प्रत्यक्षमूल- त्वात् । न ह्य् अप्रत्यक्षपूर्वकम् अनुमानम् अस्ति । अनुमानांतरपूर्वकम् अस्तीति चेन् न, तस्यापि प्रत्यक्षपूर्वकत्वात् । सुदूरम् अपि गत्वा तस्याप्रत्यक्षपूर्वकत्वे नवस्थाप्रसंगात् । तत्पूर्वत्वे सिद्धे प्रत्यक्षपूर्वकम् अनुमानम् इति न प्रमाणं स्यात् । ततश् च बाधकत्वप्राप्तिर् अस्य ॥ स्वार्थप्रकाशकत्वेन प्रमाणम् अनुमा यदि । स्मृतिर् अस्तु तथा नाभिलाषादिस् तदभावतः ॥ २० ॥ २०स्वार्थप्रकाशकत्वं प्रवर्तकत्वं न तु प्रत्यक्षार्थप्रदर्शकत्वं नाप्य् अर्थाभिमुखगतिहेतुत्वं तच् चानुमानस्यास्तीति प्रमाणत्वे स्मरणस्य तद् अस्तु तत एव नाभिलाषादेस् तदभावात् । न हि यथा स्मरणं स्वार्थस्मर्तव्यस्यैव प्रकाशकं तथाभिलाषादिस् तस्य मोहोदयफलत्वात् ॥ समारोपव्यवच्छेदस् समः स्मृत्यनुमानतः । स्वार्थे प्रमाणता तेन नैकत्रापि निवार्यते ॥ २१ ॥ यथा चानुमायाः क्वचित् प्रवृत्तस्य समारोपस्य व्यवच्छेदस् तथा स्मृतेर् अपीति युक्तम् उभयोः प्रमाणत्व- २५म् अन्यथाप्रमाणत्वापत्तेः । स्मृतिर् अनुमानत्वेन प्रमाणम् इष्टम् एव नान्यथेति चेत् ॥ स्मृतिर् न लैंगिकं लिंगज्ञानाभावे पि भावतः । संबंधस्मृतिवन् न स्याद् अनवस्थानम् अन्यथा ॥ २२ ॥ परापरानुमानानां कल्पनस्य प्रसंगतः । विवक्षितानुमानस्याप्य् अनुमानांतराज् जनौ ॥ २३ ॥ संबंधस्मृतेर् ह्य् अनुमानत्वे स्मर्तव्यार्थेन लिंगेन भाव्यं तस्य तेन संबंधस् त्व् अभ्युपगंतव्यस् तस्य च स्मरणं परं तस्याप्य् अनुमानत्वे तथेति परापरानुमानानां कल्पनाद् अनवस्था । न ह्य् अनुमानांतराद् अनुमानस्य जनने क्वचिद् अ- ३०वस्था नाम सा संबंधस्मृतिर् अप्रमाणम् एवेति चेत् ॥ नाप्रमाणात्मनो स्मृत्या संबंधः सिद्धम् ऋच्छति । प्रमाणानर्थकत्वस्य प्रसंगात् सर्ववस्तुनि ॥ २४ ॥ न ह्य् अप्रमाणात् प्रमेयस्य सिद्धौ प्रमाणम् अर्थवन् नाम । न चाप्रमाणात् किंचित् सिद्ध्यति किंचिन् नेत्य् अर्धजरती- न्यायः श्रेयान् सर्वत्र तद्विशेषाभावात् ॥ स्मृतिस् तद् इति विज्ञानम् अर्थातीते भवेत् कथम् । स्याद् अर्थवद् इति स्वेष्टं याति बौद्धस्य लक्ष्यते ॥ २५ ॥ १९०प्रत्यक्षम् अर्थवन् न स्याद् अतीते र्थे समुद्भवत् । तस्य स्मृतिवद् एवं हि तद्वद् एव च लैंगिकम् ॥ २६ ॥ नार्थाज् जन्मोपपद्येत प्रत्यक्षस्य स्मृतेर् इव । तद्वत् स एव तद्भावाद् अन्यथा न क्षणक्षयः ॥ २७ ॥ अर्थाकारत्वतो ध्यक्षं यदर्थस्य प्रबोधकं । तत एव स्मृतिः किं न स्वार्थस्य प्रतिबोधका ॥ २८ ॥ अस्पष्टत्वेन चेन् नानुमाने प्य् एवं प्रसंगतः । प्राप्यार्थेनार्थवत्ता चेद् अनुमानायाः स्मृतेर् न किम् ॥ २९ ॥ ०५ततो न सौगतो ऽनुमानस्य प्रमाणताम् उपयंस् ताम् अपाकर्तुम् ईशः सर्वथा विशेषाभावात् ॥ मनसा जन्यमानत्वात् संस्कारसहकारिणा । सर्वत्रार्थानपेक्षेण स्मृतिर् नार्थवती यदि ॥ ३० ॥ तदा संस्कार एव स्यात् प्रवृत्तिस् तन्निबंधना । तत्रासंभवतो र्थे चेद् व्यक्तम् ईश्वरचेष्टितम् ॥ ३१ ॥ अनर्थविषयत्वे पि स्मृतेः प्रवर्तमानार्थे प्रवर्तते संस्कारे प्रवृत्तेर् असंभवाद् इति स्फुटं राजचेष्टितं यथेष्टं प्रवर्तमानात् ॥ १०प्रत्यक्षं मानसं ज्ञानं स्मृतेर् यस्याः प्रजायते । सा हि प्रमाणसामग्रीवर्तिनी स्यात् प्रवर्तिका ॥ ३२ ॥ प्रमाणत्वाद् यथा लिंगिलिंगसंबंधसंस्मृतिः । लिंगिज्ञानफलेत्य् आह सामग्रीमानवादिनः ॥ ३३ ॥ तद् अप्य् असंगतं लिंगिज्ञानस्यैव प्रसंगतः । प्रत्यक्षत्वक्षतेर् लिंगतत्फलायाः स्मृतेर् इव ॥ ३४ ॥ यस्याः स्मृतेः प्रत्यक्षं मानसं जायते सा तद् एव प्रमाणं तत्सामग्र्यंतर्भूतत्वतः प्रवर्तिका स्वार्थे यथानु- मानफला संबंधस्मृतिर् अनुमानम् एवेति । वचनसंबंधं प्रमाणम् अनुमानसामग्र्यंतर्भूतम् अपीति चेत् — १५प्रत्यक्षवत्स्मृतेः साक्षात्फले स्वार्थविनिश्चये । किं साधकतमत्वेन प्रामाण्यं नोपगम्यते ॥ ३५ ॥ पारंपर्येण हानादिज्ञानं च फलम् ईक्ष्यते । तस्यास् तदनुस्मृत्यंतर्याथार्थ्यवृत्तितो र्थिनः ॥ ३६ ॥ ततो न योगो पि स्मृतेर् अप्रमाणत्वं समर्थयितुम् ईशः प्रत्यक्षादिप्रमाणत्वं वा, यथोक्तदोषानुषंगात् ॥ प्रत्यभिज्ञाय च स्वार्थं वर्तमानो यतो र्थभाक् । मतं तत्प्रत्यभिज्ञानं प्रमाणं परमन्यथा ॥ ३७ ॥ तद्विधैकत्वसादृश्यगोचरत्वेन निश्चितं । संकीर्णव्यतिकीर्णत्वव्यतिरेकेण तत्त्वतः ॥ ३८ ॥ २०तेन तु न पुनर् जातमदनांकुरगोचरं । सादृश्यप्रत्यभिज्ञानं प्रमाणं नैकतात्मनि ॥ ३९ ॥ एकत्वगोचरं न स्याद् एकत्वे मानम् अंजसा । सादृश्ये यथा तस्मिंस् तादृशे यम् इति ग्रहः ॥ ४० ॥ न ह्य् एवं सादृश्यैकत्वप्रत्यभिज्ञानयोः संकरव्यतिकरव्यतिरेको लौकिकपरीक्षकयोर् असिद्धो ऽन्यत्र विभ्र- मात् । ततो युक्तं स्वविषये नियमेन प्रवर्तकयोः प्रमाणत्वं प्रत्यक्षादिवत् ॥ तद् इत्य् अतीतविज्ञानं दृश्यमानेन नैकतां । वेत्ति नेदम् इति ज्ञानम् अतीतेनेति केचन ॥ ४१ ॥ २५तत्सिद्धसाधनं ज्ञानद्वितयं ह्य् एतद् इष्यते । मानदृष्टे र्थपर्याये दृश्यमाने च भेदतः ॥ ४२ ॥ द्रव्येण तद्बलोद्भूतज्ञानम् एकत्वसाधनम् । दृष्टेक्ष्यमाणपर्यायव्यापिन्य् अन्यत् ततो मतम् ॥ ४३ ॥ न हि सांप्रतिकातीतपर्याययोर् दर्शनस्मरणे एव तत्प्रत्यभिज्ञानं यतो दोषावकाशः स्यात् । किं तर्हि? तद्व्यापिन्य् एकत्र द्रव्ये संकलनज्ञानं । नन्व् एवं तदनादिपर्यायव्यापि द्रव्यविषयं प्रसज्येत नियामकाभावाद् इति चेन् न, नियामकस्य सद्भावात् ॥ ३०क्षयोपशमतस् तच् च नियतं स्यात् कुतश्चन । अनादिपर्ययव्यापि द्रव्यसंवित्तितो स्ति नः ॥ ४४ ॥ तया यावत् स्वतीतेषु पर्यायेष्व् अस्ति संस्मृतिः । केन तद्व्यापिनि द्रव्ये प्रत्यभिज्ञास्य वार्यते ॥ ४५ ॥ बालको हं य एवासं स एव च कुमारकः । युवानो मध्यमो वृद्धो ऽधुनास्मीति प्रतीतितः ॥ ४६ ॥ स्मृतिः किन् नानुभूतेषु स्वयं भेदेष्व् अशेषतः । प्रत्यभिज्ञानहेतुः स्याद् इति चोद्यं न युक्तिमत् ॥ ४७ ॥ तादृक्षयोग्यताहानेः तद्भावे त्व् अस्ति सांगिनां । व्यभिचारी हि तन् नान्यो हेतुः सर्वः समीक्ष्यते ॥ ४८ ॥ १९१स्मरणस्य हि नानुभवनमात्रं कारणं सर्वस्य सर्वत्र स्वानुभूते र्थे स्मरणप्रसंगात् । नापि दृष्टसजातीय- दर्शनं तस्मिन् सत्य् अपि कस्यचित् तदनुपपत्तेर् वासनाप्रबोधः कारणम् इति चेत्, कुतः स्यात् । दृष्टसजातीय- दर्शनाद् इति चेन् न, तद्भावे पि तदभावात् । एतेनार्थत्वादिस् तद्धेतुः प्रत्याख्यातः, सर्वस्य दृष्टस्य हेतोर् व्य- भिचारात् । तदविद्यावासनाप्रहाणं तत्कारणम् इति चेत्, सैव योग्यता स्मरणावरणक्षयोशमलक्षणा तस्यां ०५च सत्यां सदुपयोगविशेषा वासना प्रबोध इति नाममात्रं भिद्यते । ततो यत्रार्थे नुभवः प्रवृत्तस् तत्र स्मरणा- वरणक्षयोपशमे सत्यंतरंगे हेतौ बहिरंगे च दृष्टसजातीयदर्शनादौ स्मरणस्योत्पत्तिर् न पुनस् तदभावेति- प्रसंगाद् इति नानादिद्रव्यपर्यायेषु स्वयम् अनुभूतेष्व् अपि कस्यचित् स्मरणं, नापि प्रत्यभिज्ञानं तन्निबंधनं तस्य यथा स्मरणं तथा प्रत्यभिज्ञानावरणक्षयोपशमं च प्रादुर्भावाद् उपपन्नं तद्वैचित्र्यं योग्यतायास् तदावरणक्षयोपशम- लक्षणाया वैचित्र्यात् ॥ १०कुतः पुनर् विचित्रा योग्यता स्याद् इत्य् उच्यते; — मलावृतमणेर् व्यक्तिर् यथानेकविधेक्ष्यते । कर्मावृतात्मनस् तद्वद्योग्यता विविधा न किम् ॥ ४९ ॥ स्वावरणविगमस्य वैचित्र्यान् मणेर् इवात्मनः स्वरूपाभिव्यक्तिवैचित्र्यं न हि तद्विरुद्धं । तद्विगमस् तु स्वकारणविशेषवैचित्र्याद् उपपद्यते । तद्विगमकारणं पुनर् द्रव्यक्षेत्रकालभवभावलक्षणं यद् अन्वयव्यतिरेकस् त- त् संभावनेति पर्याप्तं प्रपंचेन । सादृश्यैकत्वप्रत्यभिज्ञानयोः सर्वथा निरवद्यत्वात् ॥ १५नन्व् अस्त्व् एकत्वसादृश्यप्रतीतिर् नार्थगोचरा । संवादाभावतो व्योमकेशपाशप्रतीतिवत् ॥ ५० ॥ सादृश्यप्रत्यभिज्ञैकत्वप्रत्यभिज्ञा च नास्माभिर् अपह्नूयते तथा प्रतीतेः, केवलं सानर्थविषया संवादा- भावाद् आकाशकेशपाशप्रतिभासनवद् इति चेत् — तत्र यो नाम संवादः प्रमाणांतरसंगमः । सो ध्यक्षे पि न संभाव्य इति ते क्व प्रमाणता ॥ ५१ ॥ प्रत्यक्षविषये तावन् नानुमानस्य संगतिः । तस्य स्वलक्षणे वृत्त्यभावाद् आलंबनात्मनि ॥ ५२ ॥ २०तत्राध्यक्षांतरस्यापि न वृत्तिः क्षणभंगिनि । तथैव सिद्धसंवादस्यानवस्था तथा न किम् ॥ ५३ ॥ प्राप्य स्वलक्षणे वृत्तिर् यथाध्यक्षानुमानयोः । प्रत्यक्षस्य तथा किं न संज्ञया संप्रतीयते ॥ ५४ ॥ तयालंबितम् अन्यच् चेत् प्राप्तम् अन्यत्स्वलक्षणं । प्रत्यक्षेणानुमानेन किं तद् एव भवन्मते ॥ ५५ ॥ गृहीतप्राप्तयोर् एवाध्यारोपाच् चेत् तद् एव तत् । समानं प्रत्यभिज्ञायां सर्वे पश्यंतु सद्धियः ॥ ५६ ॥ प्रत्यभिज्ञानमानत्वे प्रमाणं नान्यथेत्य् अपि । तत्र युक्तानुमानस्योत्थानाभावप्रसंगतः ॥ ५७ ॥ २५तत्र लिंगे तद् एवेदम् इति ज्ञानं निबंधनम् । लैंगिकस्यानुमानं चेद् अनवस्था प्रसज्यते ॥ ५८ ॥ लिंगप्रत्यवमर्शेण विना नास्त्य् एव लैंगिकम् । विभिन्नः सो नुमानाच् चेत् प्रमाणांतरम् आगतम् ॥ ५९ ॥ न हि लिंगप्रत्यवगमो प्रमाणं ततो व्याप्तिव्यवहारकालभावलिंगसादृश्याव्यवस्थितिप्रसंगात् । तथा चानुमानोदयासंभवस् तत्संभवे तिप्रसंगात् । अप्रमाणात् तदव्यवस्थितौ प्रमाणानर्थक्यप्रसंग इत्य् उक्तं । ततो नु- मानं प्रत्यभिज्ञानं । किं तर्हि प्रमाणांतरं संवादकत्वात् प्रत्यक्षादिवत् । न हि दृश्यप्राप्ययोर् एकत्वाध्या- ३०रोपेण प्रमाणांतरसंगमलक्षणः संवादः संज्ञायाम् असिद्धः, प्रत्यक्षादाव् अपि तदसिद्धिप्रसंगात् । एतेनार्थक्रिया- स्थितिर् अविसंवादान् न प्रत्यभिज्ञाप्रमाणम् इत्य् अपि प्रत्युक्तं । तत एव प्रत्यक्षादेर् अप्रमाणत्वप्रसंगात् । प्रतिपत्तुः परितोषात् संवादस् तत्र प्रमाणतां व्यवस्थापयतीति चेत्, प्रत्यभिज्ञाने पि । न हि ततः प्रवृत्तस्यार्थ- क्रियास्थितौ परितोषो नास्तीति । यदि पुनः बाधकाभावः संवादस् तदभावान् न प्रत्यभिज्ञा प्रमाणम् इति मतं तदा न सिद्धो हेतुः संवादाभावाद् इति । तथा हि —१९२संवादो बाधवैधुर्यनिश्चयश् चेत् स विद्यते । सर्वत्र प्रत्यभिज्ञाने प्रत्यक्षादाव् इवांजसा ॥ ६० ॥ प्रत्यक्षं बाधकं तावन् न संज्ञानस्य जातुचित् । तद्भिन्नगोचरत्वेन परलोकमतेर् इव ॥ ६१ ॥ यत्र प्रवर्तते ज्ञानं स्वयं तत्रैव साधकम् । बाधकं वा परस्य स्यान् नान्यत्रातिप्रसंगतः ॥ ६२ ॥ अदृश्यानुपलब्धिश् च बाधिका तस्य न प्रमा । दृश्या दृष्टिस् तु सर्वत्रासिद्धा तद्गोचरे सदा ॥ ६३ ॥ ०५तद् एवं न प्रत्यक्षस्वभावानुपलब्धिर् वा बाधिका ॥ यत् सत् तत् सर्वं क्षणिकं सर्वथैव विलक्षणं । ततो ऽन्यत्र प्रतीघातात् सत्त्वस्यार्थक्रियाक्षतेः ॥ ६४ ॥ अर्थक्रियाक्षतिस् तत्र क्रमवृत्तिविरोधतः । तद्विरोधस् ततो नंशः स्यान् नापेक्षाविघाततः ॥ ६५ ॥ इतीयं व्यापका दृष्टिर् नित्यत्वं हंति वस्तुनः । सादृश्यं च ततः संज्ञा बाधिकेत्य् अपि दुर्घटम् ॥ ६६ ॥ सत्त्वम् इदम् अर्थक्रियया व्याप्तं सा च क्रमाक्रमाभ्यां तौ वा क्षणिकात् सदृशाच् च निवर्तमानौ स्वव्याप्या- १०म् अर्थक्रियां निवर्तयतः । सा निवर्तमाना स्वव्याप्यं सत्त्वं निवर्तयतीति व्यापकानुपलब्धिर् नित्यस्यासत्त्वं सर्वथा सादृश्यं च साधयंती नित्यत्वसादृश्यविषयस्य प्रत्यभिज्ञानस्य बाधिकास्तीति केचित् । तद् एतद् अपि दुर्घटम् । कुतः — क्षणप्रध्वंसिनः संतः सर्वथैव विलक्षणाः । इति व्याप्तेर् असिद्धत्वाद् विप्रकृष्टार्थशंकिनाम् ॥ ६७ ॥ नित्यानां विप्रकृष्टानाम् अभावे भावनिश्चयात् । कुतश्चिद् व्याप्तिसंसिद्धिर् आश्रयेत यदा तदा ॥ ६८ ॥ १५नेदं नैरात्मकं जीवच्छरीरम् इति साधयेत् । प्राणादिमत्त्वतो स्यैवं व्यतिरेकप्रसिद्धितः ॥ ६९ ॥ यथा विप्रकृष्टानां नित्याद्यर्थानाम् अभावे सत्त्वस्य हेतोः सद्बाधनिश्चयस् तद्व्याप्तिसिद्धिनिबंधनं तथा विप्रकृष्टस्यात्मनः पाषाणादिस्वभावे प्राणादिमत्त्वस्य हेतोर् अभावनिश्चयो पि तद्व्याप्तिसिद्धेर् निबंधनं किं न भवेत् ? यतो व्यतिरेक्य् अपि हेतुर् न स्यात् । न च सत्त्वाद् अस्य विशेषं पश्यामः सर्वथा गमकत्वागमकत्व- योर् इति प्राणादिमत्त्वादेर् व्याप्तसिद्धिम् उपयतां सत्त्वादेर् अपि तदसिद्धिर् बलादाद् आपतत्य् एव । ततो न क्षणिकत्वं २०सर्वथा विलक्षणत्वं वार्थानां सिद्ध्यति विरुद्धत्वाच् च हेतोः । तथा हि — क्षणिके पि विरुद्ध्येते भावेनंशे क्रमाक्रमौ । स्वार्थक्रिया च सत्त्वं च ततो नेकांतवृत्ति तत् ॥ ७० ॥ सर्वथा क्षणिके न क्रमाक्रमौ परमार्थतः संभवतस् तदसंभवे ज्ञानमात्रम् अपि स्वकीयार्थक्रियां कुतो व्यवतिष्ठते ? यतः सत्त्वं ततो विनिवर्तमानं कथंचित् क्षणिके नेकांतात्मनि स्थितिम् आसाद्य तद्विरुद्धं न भवेद् इत्य् उक्तोत्तरप्रायं । तथा च किं कुर्याद् इत्य् आह; — २५निहंति सर्वथैकांतं साधयेत् परिणामिनं । भवेत् तत्र न भावे तत्प्रत्यभिज्ञा कथंचन ॥ ७१ ॥ द्रव्यपर्यायात्मनि नित्यात्मके वस्तुनि जात्यंतरपरिणामिन्य् एव द्रव्यतः प्रत्यभिज्ञा सदृशपरिणामतो संभवति सर्वथा विरोधाभावान् न पुनर् नित्याद्येकांते विरोधसिद्धेः । तथा हि — नित्यैकांते न सा तावत् पौर्वापर्यवियोगतः । नाशैकांते पि चैकत्वसादृश्याघटनात् तथा ॥ ७२ ॥ नित्यानित्यात्मके त्व् अर्थे कथंचिद् उपलक्ष्यते । जात्यंतरे विरुध्येत प्रत्यभिज्ञा न सर्वथा ॥ ७३ ॥ ३०ततो न प्रत्यभिज्ञायाः किंचिद् बाधकम् अस्तीति बाधाविरहलक्षणस्य संवादस्य सिद्धेर् अप्रमाणत्वसाधनम् अयुक्तं । ननु चैकत्वे प्रत्यभिज्ञा तत्सिद्धौ प्रमाणं संवादात् तत्प्रमाणत्वसिद्धौ ततस् तद्विषयस्यैकत्वस्य सिद्धिर् इत्य् अन्योन्या- श्रयः । प्रत्यभिज्ञांतरात् प्रथमप्रत्यभिज्ञाविषयस्य साधने तद्विषयस्यापि प्रत्यभिज्ञांतरात् साधनम् इत्य् अनवस्थान- म् इति चेन् न, प्रत्यक्षस्यापि नीलादौ प्रमाणत्वसाधने समानत्वात् । इतरथा हि — नीलसंवेदनस्यार्थे नीले सिद्धे प्रमाणता । तत्र तस्यां च सिद्धायां नीलो र्थस् तेन सिद्ध्यति ॥ ७४ ॥ १९३इत्य् अन्योन्याश्रितं नास्ति यथाभ्यासबलात् क्वचित् । स्वतः प्रामाण्यसंसिद्धेर् अध्यस्वार्थसंविदः ॥ ७५ ॥ तदेकत्वस्य संसिद्धौ प्रत्यभिज्ञा तदाश्रया । प्रमाणं तत्प्रमाणत्वे तया वस्त्वेकता गतिः ॥ ७६ ॥ इत्यन्योन्याश्रितिर् न स्यात् स्वतः प्रामाण्यसिद्धितः । स्वभ्यासात् प्रत्यभिज्ञायास् ततो न्यत्रानुमानतः ॥ ७७ ॥ प्रत्यभिज्ञांतराद् आद्यप्रत्यभिज्ञार्थसाधने । यान् अवस्था समा सापि प्रत्यक्षार्थप्रसाधने ॥ ७८ ॥ ०५प्रत्यक्षांतरतः सिद्धा स्वतः सा चेन् निवर्तते । प्रत्यभिज्ञांतराद् एतत् तथाभूतान् निवर्तताम् ॥ ७९ ॥ ततो नैकत्वं प्रत्यभिज्ञानं सावद्यं सर्वदोषपरिहारात् ॥ सादृश्यप्रत्यभिज्ञानम् एतेनैव विचारितम् । प्रमाणं स्वार्थसंवादाद् अप्रमाणं ततो न्यथा ॥ ८० ॥ नन्व् इदं सादृश्यं पदार्थेभ्यो यदि भिन्नं तदा कुतस् तेषाम् इति प्रदृश्यते । संबंधत्वाच् चेत्, कः पुनः सादृश्यतद्वताम् अर्थांतरभूतानाम् अकार्यकारणात्मनां संबंधः ? समवाय इति चेत्, कः पुनर् असौ ? न ताव- १०त् पदार्थांतरम् अनभ्युपगमात् । अविभ्रमद्भाव इति चेत् सर्वात्मनैकदेशेन वा प्रतिव्यक्ति । सर्वात्मना चेत् सा- दृश्यबहुत्वप्रसंगः । न चैकत्र सादृश्यं तस्यानेकस्वभावत्वात् । यदि पुनर् एकदेशेन सादृश्यं व्यक्तिषु समवेतं तदा सावयवत्वं स्यात् । तथा च तस्य सावयवैः संबंधचिंतायां स एव पर्यनुयोग इत्य् अनवस्था । यदि पुनर् अभिन्नं सादृश्यम् अर्थेभ्यो ऽभ्युपगम्यते तदापि तस्यैकत्वे तदभिन्नानाम् अर्थानाम् एकत्वापत्तिर् एकस्माद् अ- भिन्नानां सर्वथा नानात्वविरोधात् । पदार्थनानात्ववद् वा तस्य नानात्वेभ्यो ऽनर्थांतरस्य सर्वथैकत्वविरोधात् । १५तथा चोभयोर् अपि पक्षयोः सादृश्यासंभवः । सादृश्यवतां सर्वथैकत्वे तत्र सादृश्यानवस्थानात् । सादृश्यं सर्वथा नाना चेत् सादृश्यरूपतानुपपत्तेः । सादृश्यम् अर्थेभ्यो भिन्नाभिन्नम् इति युक्तं विरोधाद् उभयदोषानुषं- गाच् च । तदर्थेभ्यो येनात्मना भिन्नं तेनैवाभिन्नं विरुध्यते । परेण भिन्नं तदन्येनाभिन्नम् इत्य् अवधारणात् त- दुभयदोषप्रसक्तिः । संशयवैयधिकरण्यादयो पि दोषास् तत्र दुर्निवारा एवेति सादृश्यस्य विचारासहत्वात् कल्पनारोपितत्वम् एव तद्विषयं च प्रत्यभिज्ञानं स्वार्थे संवादशून्यं न प्रमाणं नामातिप्रसंगात् । कल्पना- २०रोपिताद् एव स्वार्थसंवादात् प्रमाणत्वे मनोराज्यादिविकल्पकलापस्य प्रमाणत्वानुषंगात् तादृक्संवादस्य सद्भावाद् इति कश्चित् तं प्रत्याह; — भेदाभेदविकल्पाभ्यां सादृश्यं येन दूष्यते । वैसादृश्यं कुतस् तस्य पदार्थानां प्रसिध्यतु ॥ ८१ ॥ विसदृशानां भावो हि वैसादृश्यं तच् च पदार्थेभ्यो भिन्नम् अभिन्नं भिन्नाभिन्नं वा स्याद् अतो ऽन्यगत्यभावात् । सर्वथा सादृश्यपक्षभावी दोषो दुर्निवार इति कुतस् तत्सिद्धिः । सादृश्यवद्वैसदृशम् अपि न परमार्थम् अर्थक्रिया- २५शून्यत्वात् स्वलक्षणस्यैव सत्त्वस्य परमार्थत्वात् । तस्यार्थक्रियासमर्थत्वाद् इति चेत्, न वैसदृशसादृश्यत्यक्तं किंचित् स्वलक्षणं प्रमाणसिद्धम् अस्तीह यथा व्योमकुशेशयं । प्रत्यक्षसंविदि प्रतिभानं स्पष्टं स्वलक्षणम् इति चेत् — समानाकारता स्पष्टा प्रत्यक्षं प्रतिभासते । वर्तमानेषु भावेषु यथा भिन्नस्वभावता ॥ ८२ ॥ इदानींतनतया प्रतिभासमाना हि भावास् तेषु यथा परस्परं भिन्नरूपं प्रत्यक्षे स्पष्टम् अवभासते तथा ३०समानम् अपीति सदृशेतरात्मकं स्वलक्षणसिद्धम् अन्यथा व्योमारविंदवत् तस्यानवभासनात् । स्पष्टावभासित्वं समानस्य रूपस्य भ्रांतम् इति चेत्, भिन्नस्य कथम् अभ्रांतं । बाधकाभावाद् इति चेत्, सामान्यस्पष्टावभासित्वे किं बाधकम् अस्ति ? न तावत् प्रत्यक्षं स्वलक्षणानि पश्यामीति प्रयतमानसस्यापि स्थूलस्थिराकारस्य साधनस्य स्फुटं दर्शनात् । तद् उक्तं । "यस्य स्वलक्षणान्य् एकं स्थूलम् अक्षणिकं स्फुटम् । यद् वा पश्यति वैशद्यं तद्विद्धि सदृशस्मृतेः ॥ " इति । नाप्य् अनुमानं लिंगाभावात् । स्वस्वभावस्थितलिंगाद् उत्पन्नं भिन्नस्वलक्षणानुमान- १९४सादृश्यज्ञानवैशद्यस्य बाधकज्ञानम् इति चेन् न, तस्याविरुद्धत्वात् । तथा हि–सदृशेतरपरिणामात्मकाः सर्वे भावाः स्वभावव्यवस्थितेर् अन्यथानुपपत्तेः । स्वस्वभावो हि भावानाम् अबाधितप्रतीतिविषयः समानेतरपरिणा- मात्मकत्वं तस्य व्यवस्थितिर् उपलब्धिस् तस्यैव साधिका न पुनर् अन्यत्र भिन्नस्य स्वलक्षणस्य जातुचिदनुपलभ्य- मानस्य हेत्वसिद्धिप्रसंगात् । तेन हेतवस् तत्र प्रत्युक्ताः । ते हि यथोपलभ्यंते तथा तैर् उररीक्रियंते अन्यथा ०५वा ? प्रथमपक्षे विरुद्धाः साध्यविपरीतस्य साधनात् तस्यैव सत्त्वादिस्वभावेनोपलभ्यंते । यदि पुनः पराभित- स्वलक्षणस्वभावाः सत्त्वादयो मतास् तदा तेषाम् असिद्धिर् एव । न च स्वयम् असिद्धास् ते साध्यसाधनायालं न त्व् अयं दोषः सर्वहेतुषु स्यात् । तथा हि–धूमो ऽनग्निजन्यरूपो वा हेतुर् अग्निजन्यत्वे साध्ये ऽन्यथारूपो वा ? प्रथमपक्षे विरुद्धस् तस्यानग्निजन्यत्वसाधनात् । सो ग्निजन्यरूपस् तु न सिद्ध इति कुतः साध्यसाधनः । यदि पुनर् विवादापन्नविशेषणापेक्षो धूमः कंठादिविकारकारित्वादिप्रसिद्धस्वभावो हेतुर् इति मतं तदा सत्त्वा- १०दयो पि तथा हेतवो न विरुद्धा नाप्य् असिद्धा इति चेन् नैतत्सारं, सत्त्वादिहेतूनां विवादापन्नविशेषणापेक्षस्य प्रसिद्धस्वभावस्यासंभवात् । अर्थक्रियाकारित्वं प्रसिद्धः स्वभावस् तेषाम् इति चेत् न, तस्यापि हेतुत्वात् तत्प्रत्यक्षतो तिक्रमात् तद्दोषानुषंगस्य भावात् तदवस्थत्वात् । सत्त्वादिसामान्यस्य साध्येतरस्वभावस्य सत्त्वा- द् इति चेन् न, अनेकांतत्वप्रसंगात् साध्येतरयोस् तस्य भावात् । न च परेषां सत्त्वादिसामान्यं प्रसिद्धं स्वलक्षणैकांतोपगमविरोधात् । कल्पितं सिद्धम् इति चेत् व्याहतम् इदं सिद्धं परमार्थसद् अभिधीयते तत् कथं १५कल्पितम् अपरमार्थसद् इति न व्याहन्यते । न च कल्पितस्य हेतुत्वं अर्थो ह्य् अर्थं गमयतीति वचनात् । न च प्रतीयते स्वलक्षणात्मको र्थो यस्य हेतुत्वं धर्मः कल्पते यस् तु प्रतीयते नासावर्थो ऽभिमत इति । किं च तल्लिंगम् आश्रित्य क्षणिकपरमाणुस्वलक्षणानुमानं प्रवर्तेत यत् सादृश्यज्ञानवैशद्यप्रतिभासस्य बाधकं स्यात् । ततो विध्वस्तबाधं वैसादृश्यज्ञानवत् सादृश्यवैशद्यम् इति । परमार्थसत्सादृश्यं प्रत्यभिज्ञानस्य विषय- भावम् अनुभवत्य् एकत्ववत् ॥ २०तदविद्याबलाद् इष्टा कल्पनैकत्वभासिनी । सादृश्यभासिनी चेति वागविद्योदयाद् ध्रुवम् ॥ ८३ ॥ तद् एवं निर्बाधबोधाधिरूढे प्रसिद्धे प्य् एकत्वे सादृश्ये च भावानां कल्पनैवेयम् एकत्वसादृश्यावभासिनी दुरंतानाद्यविद्योपजनिता लोकस्येति ब्रुवाणः परमदर्शनमोहोदयम् एवात्मनो ध्रुवम् अवबोधयति, सहक्रमादि- पर्यायव्यापिनो द्रव्यस्यैकत्वेन सुप्रतीतत्वात् । सादृश्यस्य च पर्यायसामान्यस्य प्रतिद्रव्यव्यक्तिव्यवस्थितस्य समाना इति प्रत्ययविषयस्योपचाराद् एकत्वव्यवहारभाजः सकलदोषासंस्पृष्टस्य सुस्पष्टत्वात् । ततस् तद्विषय- २५प्रत्यभिज्ञानसिद्धिर् अनवद्यैव ॥ संबंधं व्याप्तितो र्थानां विनिश्चित्य प्रवर्तते । येन तर्कः स संवादात् प्रमाणं तत्र गम्यते ॥ ८४ ॥ येन हि प्रत्ययेन प्रतिपत्ता साध्यसाधनार्थानां व्याप्त्या संबंधं निश्चित्यानुमानाय प्रवर्तते स तर्कः संबंधे संवादात् प्रमाणम् इति मन्यामहे । कुतः पुनर् अयं संबंधो वस्तु सत् सिद्धो यतस् तर्कस्य तत्र संवादात् प्रमाणत्वं कल्पितो हि संबंधस् तस्य विचारासहत्वाद् इत्य् अत्रोच्यते — ३०संबंधो वस्तु सन्नर्थक्रियाकारित्वयोगतः । स्वेष्टार्थतत्त्ववत् तत्र चिंता स्याद् अर्थभासिनी ॥ ८५ ॥ का पुनः संबंधस्यार्थक्रिया नाम ॥ येयं संबंधितार्थानां संबंधवशवर्तिनी । सैवेष्टार्थक्रिया तज्ज्ञैः संबंधस्य स्वधीर् अपि ॥ ८६ ॥ सति संबंधे र्थानां संबंधिता भवति नासतीति तदन्वयव्यतिरेकानुविधायिनी या प्रतीता सैवार्थक्रिया तस्य तद्विद्भिर् अभिमता यथा नीलान्वयव्यतिरेकानुविधायिनी क्वचिन् नीलता नीलस्यार्थक्रिया तस्यास् तत्साध्य- १९५त्वात् । संबंधज्ञानं च संबंधस्यार्थक्रिया नीलस्य नीलज्ञानवत् । तद् उक्तं । मत्या तावद् इयम् अर्थक्रिया यद् उत स्वविषयविज्ञानोत्पादनं नामेति ॥ विशिष्टार्थान् परित्यज्य नान्या संबंधितास्ति चेत् । तदभावे कुतो र्थानां प्रतितिष्ठेद् विशिष्टता ॥ ८७ ॥ स्वकारणवशाद् एषा तेषां चेत् सैव संमता । संबंधितेति भिद्येत नाम नार्थः कथंचन ॥ ८८ ॥ ०५न हि संबंधाभावे र्थाः परस्परं संबद्धा इति विशिष्टता तेषां प्रतितिष्ठत्य् अतिप्रसंगात् । स्वकारणवशात् केषांचिद् एव संबंधप्रत्ययहेतुतासमानप्रत्ययहेतुतावद् इति चेत् सैव संबंधिता तद्वद् इति नाममात्रं भिद्यते न पुनर् अर्थः प्रसाधितश् च संबंधः परमार्थिको ऽर्थानां प्रपंचतः प्राक् संबंधितास्य मानव्यवस्थितिहेतुर् इत्य् अलं विवा- देन निर्बाधं संबंधितायाः स्वबुद्धेः स्वार्थक्रियायाः संबंधस्य व्यवस्थानात् । पावकस्य दाहाद्यर्थक्रियावत् संवेदनस्य स्वरूपप्रतिभासनवद् वा तस्या वासनामात्रनिमित्तत्वे तु सर्वार्थक्रिया सर्वस्य वासनामात्रहेतुका १०स्याद् इति न किंचित् परमार्थतो र्थक्रियाकारीति कुतो वस्तुत्वव्यवस्था परितोषहेतोः पारमार्थिकत्वे प्य् उक्तं स्वप्नोपलब्धस्य तत्त्वप्रसंगात् इति न हि तत्र परितोषः कस्यचिन् नास्तीति सर्वस्य सर्वदा सर्वत्र नास्त्य् ए- वेति चेत् जाग्रद्दशार्थक्रियायास् तर्हि सुनिश्चितासंभवद्बाधकत्वात् परमार्थसत्त्वम् इत्य् आयातं । तथा चार्थानां संबंधितार्थक्रियासंबंधस्य कथं परमार्थसतीति न सिद्ध्येत् । न हि तत्र कस्यचित् कदाचिद् बाधकप्रत्यय उच्यते येन सुनिश्चितासंभवद्बाधकत्वं न भवेत् । सर्वथा संबंधाभाववादिनस् तत्रास्ति बाधकप्रत्यय इति १५चेत्, सर्वथा शून्यवादिनस् तत्त्वोपप्लववादिनो ब्रह्मवादिनो वा जाग्रदुपलब्धार्थक्रियायां किं न बाधक- प्रत्ययः । स तेषाम् अविद्याबलाद् इति चेत् संबंधितायाम् अपि तत एव परेषां बाधकप्रत्ययो न प्रमाणबलाद् इति निर्विवादम् एतत् यतः सैव तर्कात् संबंधं प्रतीत्य वर्तमानो र्थानां संबंधिताम् आबाधम् अनुभवति ॥ तत्तर्कस्याविसंवादो नुमा संवादनाद् अपि । विसंवादे हि तर्कस्य जातु तन् नोपपद्यते ॥ ८९ ॥ न हि तर्कस्यानुमाननिबंधने संबंधे संवादाभावे नुमानस्य संवादः संभविनिश्चितः संवादस् तर्कस्य २०नास्ति विप्रकृष्टार्थविषयत्वाद् इति चेत् — तर्कसंवादसंदेहे निःशंकानुमितिः क्व ते । तदभावे न चाध्यक्षं ततो नेष्टव्यवस्थितिः ॥ ९० ॥ तस्मात् प्रमाणम् इच्छद्भिर् अनुमेयं स्वसंबलात् । चिंता चेति विवादेन पर्याप्तं बहुनात्र नः ॥ ९१ ॥ सर्वेण वादिना ततः स्वेष्टसिद्धिः प्रकर्तव्या अन्यथा प्रलापमात्रप्रसंगात् । सा च प्रमाणसिद्धिम् अन्वा- कर्षति तदभावे तदनुपपत्तेः । तत्र प्रत्यक्षं प्रमाणवश्यम् अभ्युपगच्छतानुमानम् उररीकर्तव्यम् अन्यथा तस्य २५सामस्त्येनाप्रमाणव्यवच्छेदेन प्रमाणसिद्ध्ययोगात् । निःसंदेहम् अनुमानं छेदत्सता साध्यसाधनसंबंधग्राहि प्रमाणम् असंदिग्धम् एषितव्यम् इति तद् एव च तर्कः ततस् तस्य च संवादो निःसंदेह एव सिद्धो ऽन्यथा प्रलाप- मात्रम् अहेयोपादेयम् अश्लीलविजृंभितम् आयातीति पर्याप्तम् अत्र बहुभिर् विवादैर् ऊहसंवादसिद्धेर् उल्लंधनार्हत्वात् ॥ गृहीतग्रहणात् तर्को ऽप्रमाणम् इति चेन् न वै । तस्यापूर्वार्थवेदित्वाद् उपयोगविशेषतः ॥ ९२ ॥ प्रत्यक्षानुपलंभाभ्यां संबंधो देशतो गतः । साध्यसाधनयोस् तर्कात् सामस्त्येनेति चिंतितम् ॥ ९३ ॥ ३०प्रमांतरागृहीतार्थप्रकाशित्वं प्रपंचतः । प्रामाण्यं च गृहीतार्थग्राहित्वे पि कथंचन ॥ ९४ ॥ किं च । लिंगज्ञानाद् विना नास्ति लिंगिज्ञानम् इतीष्यति । यथा तस्य तदायत्तवृत्तिता न तदर्थिता ॥ ९५ ॥ प्रत्यक्षानुपलंभादेर् विनानुद्भूतितस् तथा । तर्कस्य तज्ज्ञता जातु न तद्गोचरतः स्मृता ॥ ९६ ॥ न हि यद् यद् आत्मलाभकारणं तत् तस्य विषय एव लिंगज्ञानस्य लिंगिज्ञानविषयत्वप्रसंगात् प्रत्यक्षस्य च १९६चक्षुरादिगोचरतापत्तेः । स्वाकारार्पणक्षमकारणं विषय इति चेत् कथम् इदानीं प्रत्यक्षानुपलंभयोस् तर्कात्म- लाभनिमित्तयोर् विषयं स्वाकारम् अनर्पयतमूहाय साक्षात्कारणभावं चानुभवतं तर्कविषयम् आचक्षतीत ? तथा- चक्षाणो वा कथम् अनुमाननिबंधनस्य लिंगज्ञानस्य विषयम् अनुमानगोचरतया प्रत्यक्षं प्राचक्षीत ? न चेद् वि- क्षिप्तः । ततो न प्रत्यक्षानुपलंभार्थग्राही तर्कः । सर्वथा कथंचित् तदर्थग्राहित्वं तु तस्य नाप्रमाणतां ०५विरुणद्धि प्रत्यक्षानुमानवद् इत्य् उक्तं ॥ समारोपव्यवच्छेदात् स्वार्थे तर्कस्य मानता । लैंगिकज्ञानवन् नैव विरोधम् अनुधावति ॥ ९७ ॥ प्रवृत्तश् च समारोपः साध्यसाधनयोः क्वचित् । संबंधे तर्कतो मातुर् व्यवच्छेद्येत कस्यचित् ॥ ९८ ॥ संवादको प्रसिद्धार्थसाधनस् तद्व्यवस्थितः । समारोपछिद् ऊहो त्र मानं मतिनिबंधनः ॥ ९९ ॥ प्रमाणमूहः संवादकत्वाद् अप्रसिद्धार्थसाधनत्वात् समारोपव्यवच्छेदित्वात् प्रमाणभूतमतिज्ञाननिबंधनत्वाद् अ- १०नुमानादिवद् इति सूक्तं बुद्ध्यामहे । ननूहो मतिः स्वयं न पुनर् मतिनिबंधन इति चेन् न, मतिविशेषस्य तस्य पूर्वमतिविशेषनिबंधनत्वाविरोधात् साधनस्यासिद्धत्वायोगात् । न च तन्निबंधनत्वं प्रमाणत्वेन व्याप्तम् अनुमानेन स्वयं प्रतिपन्नं लिंगज्ञानं मतिविशेषपूर्वकत्वस्य प्रमाणत्वव्याप्तस्य तत्र प्रतीतेर् व्यभिचारा- भावात् । श्रुतेन व्यभिचार इति चेन् न, तस्य प्रमाणत्वव्यवस्थापनात् । तदव्यभिचारिणो मतिनिबंधन- त्वात् संवादकत्वाद् एवोहः प्रमाणं व्यवतिष्ठत एव ॥ १५ननूहस्यापि संबंधे स्वार्थे नाध्यक्षतो गतिः । साध्यसाधनसंबंधे यथा नाप्य् अनुमानतः ॥ १०० ॥ तस्योहांतरतः सिद्धौ क्वानवस्थानिवारणं । तत्संबंधस्य चासिद्धौ नोहः स्याद् इति केचन ॥ १०१ ॥ ननूहस्यापि स्वार्थैर् ऊह्यैः संबंधो भ्युपगंतव्यस् तस्य च साध्यसाधनस्येव नाध्यक्षाद् गतिस् तावतो व्यापारात् कर्तुमशक्तेः सन्निहितार्थग्राहित्वाच् च सविकल्पस्यापि प्रत्यक्षस्य । नाप्य् अनुमानतो ऽनवस्थाप्रसंगात् तस्यापि ह्य् अनुमानस्य प्रवृत्तिर् लिंगलिंगिसंबंधनिश्चयात् स चोहात् तस्यापि प्रवृत्तिः स्वार्थसंबंधनिश्चायात् सो प्य् अनुमानां- २०तराद् इति तस्योहांतरात् सिद्धौ क्वेयम् अनवस्थानिवृत्तिः । यदि पुनर् अयम् ऊहः स्वार्थसंबंधसिद्धिम् अनपेक्षमाणः स्वविषये प्रवर्तते तदानुमानस्यापि तथा प्रवृत्तिर् अस्त्व् इति व्यर्थमूहपरिकल्पनम् इति कश्चित् ॥ तन् न प्रत्यक्षवत् तस्य योग्यताबलतः स्थितेः । स्वार्थप्रकाशकत्वस्य क्वान्यथाध्यक्षनिष्ठितिः ॥ १०२ ॥ योग्यताबलाद् ऊहस्य स्वार्थप्रकाशकत्वं व्यवतिष्ठत एव पत्यक्षवत् । न हि प्रत्यक्षं स्वविषयसंबंधग्रहणा- पेक्षम् अनवस्थाप्रसंगात् । तथा हि — २५ग्राह्यग्राहकभावो वा संबंधो न्यो पि कश्चन । स्वार्थे न गृह्यते केन प्रत्यक्षस्येति चिंत्यताम् ॥ १०३ ॥ प्रत्यक्षस्यापि स्वार्थे संबंधो ग्राह्यग्राहकभावः कार्यकारणभावो वाभ्युपगंतव्य एवान्यथा ततः स्वार्थ- प्रतिपत्तिनियमायोगाद् अतिप्रसंगात् । स च यदि गृहीत एवाध्यक्षप्रवृत्तिनिमित्तं तदा केन गृह्यत इति चिंत्यं स्वेन प्रत्यक्षांतरेणानुमानेन वा ॥ स तच् चेत् तादृशाकारा प्रतीतिः स्वात्मनिष्ठिता । नासौ घटो यम् इत्य् एवम् आकारायाः प्रतीतितः ॥ १०४ ॥ ३०प्रत्यक्षांतरतश् चेन् नाप्य् अनवस्थानुषंगतः । तत्संबंधस्य चान्येन प्रत्यक्षेण विनिश्चयात् ॥ १०५ ॥ नानुमानेन तस्यापि प्रत्यक्षायत्तता स्थितेः । अनवस्थाप्रसंगस्य तदवस्थत्वतस्तराम् ॥ १०६ ॥ स्वसंवेदनतः सिद्धे स्वार्थसंवेदनस्य चेत् । संबंधो क्षधियः स्वार्थे सिद्धे कश्चिद् अतींद्रियः ॥ १०७ ॥ क्षयोपशमसंज्ञेयं योग्यतात्र समानता । सैव तर्कस्य संबंधज्ञानसंवित्तितः स्वतः ॥ १०८ ॥ न प्रत्यक्षं स्वार्थे संबंधग्रहणापेक्षं प्रवर्तते क्वचिद् अकस्मात् तत्प्रवृत्तिदर्शनात् । किं तर्हि । तस्य स्वसंवेद- १९७नादिवत् स्वार्थग्रहणसिद्धिः स्वतो तींद्रियः कश्चित् संबंधः । स्वार्थानुमानः सिद्ध्येद् इति चेत् सैव योग्यता स्वावरणक्षयोपशमाख्या प्रत्यक्षस्यार्थप्रकाशनहेतुर् इह समायाता । तर्कस्यापि स्वयं व्याप्तिग्रहणानुभवात् त- ज्ज्ञानावरणक्षयोपशमरूपा योग्यतानुमीयमाना सिद्ध्यतु प्रत्यक्षवदनवस्थापरिहारस्यान्यथा कर्तुम् अशक्तेः । ननु च यथा तर्कस्य स्वविषयसंबंधग्रहणम् अनपेक्षमाणस्य प्रवृत्तिस् तथानुमानस्यापि सर्वत्र ज्ञाने स्वावरण- ०५क्षयोपशमस्य स्वार्थप्रकाशनहेतुर् अविशेषात् । ततो नर्थकम् एव तत्संबंधग्रहणाय तर्कपरिकल्पनम् इति चेत्, सत्यम् अनुमानस्यापि स्वयोग्यता ग्रहणनिरपेक्षकम् अनुमेयार्थप्रकाशनं न पुनर् उत्पत्तिलिंगलिंगिसंबंधग्रहणनिर- पेक्षास्त्य् अगृहीततत्संबंधस्य प्रतिपत्तुः क्वचित् कदाचिद् अनुत्पत्तिनिश्चयात् । नैवं प्रत्यक्षस्योत्पत्तिर् अपि करणार्थ- संबंधग्रहणापेक्षा स्वयम् अगृहीततत्संबंधस्यापि पुनस् तदुत्पत्तिदर्शनात् । तद्वदूहस्याप्य् अतींद्रियात्मार्थसंबंधग्रहण- निरपेक्षस्योत्पत्तिदर्शनान् नोत्पत्ताव् अपि संबंधग्रहणापेक्षत्वम् इति युक्तं तर्कः ॥ १०प्रमाणविषयस्यायं साधको न पुनः स्वयं । प्रमाणं तर्क इत्य् एतत् कस्यचिद् व्याहतं मतम् ॥ १०९ ॥ प्रमाणविषये शुद्धिः कथं नामाप्रमाणतः । प्रमेयांतरतो मिथ्याज्ञानाच् चैतत्प्रसंगतः ॥ ११० ॥ यथा संशयितार्थेषु प्रमाणानां प्रवर्तनं । निर्णयाय तथा लोके तर्कितेष्व् इति चेन् मतम् ॥ १११ ॥ संशयः साधकः प्राप्तः प्रमाणार्थस्य ते तथा । नाप्रमाणत्वतस् तर्कः प्रमाणम् अनुमन्यताम् ॥ ११२ ॥ स चेत् संशयजातीयः संशयात् पृथगास्थितः । कथं पदार्थसंख्यानं नान्यथास्त्व् इति त्व् अश्नुते ॥ ११३ ॥ १५तस्मात् प्रमाणकर्तव्यकारिणो वेदितात्मनः । सत्तर्कस्याप्रमाणत्वम् अवितर्क्य प्रचक्ष्यते ॥ ११४ ॥ प्रमाणं तर्कः प्रमाणकर्तव्यकारित्वात् प्रत्यक्षादिवत् प्रत्ययसाधनं प्रमाणकर्तव्यं तत्कारी च तर्कः प्रसिद्ध इति नासिद्धो हेतुः । नाप्य् अनैकांतिको ऽप्रमाणे विपक्षे वृत्त्यभावात् । न हि प्रमेयांतरं संशयादि वा प्रमाणविषयस्य साधनं विरोधात् । ततस् तर्कस्थप्रमाणविषयसाधकत्वम् इच्छता प्रमाणत्वम् उपगंतव्यम् । किं च — २०सम्यक् तर्कः प्रमाणं स्यात् तथानुग्राहकत्वतः । प्रमाणस्य यथाध्यक्षम् अनुमानादि चाश्नुते ॥ ११५ ॥ अनुग्राहकता व्याप्ता प्रमाणत्वेन लक्ष्यते । प्रत्यक्षादौ तथाभासे नागमानुग्रहक्षतेः ॥ ११६ ॥ यस्मिन्न् अर्थं प्रवृत्तं हि प्रमाणं किंचिद् आदितः । तत्र प्रवृत्तिरन्यस्य यानुग्राहकतात्र सा ॥ ११७ ॥ पूर्वनिर्णीतदार्ढ्यस्य विधानाद् अभिधीयते । उत्तरेण तु तद्युक्तम् अप्रमाणेन जातुचित् ॥ ११८ ॥ स्वयं प्रमाणानाम् अनुग्राहकं तर्कम् इच्छन् नाप्रमाणं प्रतिपत्तुं समर्थो विरोधात् । प्रमाणसामग्र्यंतर्भूतः २५कश्चित् तर्कः प्रमाणम् इष्ट एवेति चेन् न, तस्य स्वयं प्रमाणत्वोपपत्तेः । तथा हि–प्रमाणं तर्कः साक्षात्परंपरया च स्वार्थनिश्चयने फले साधकतमत्वात् प्रत्यक्षवत् स्वविषयभूतस्य साध्यसाधनसंबंधाज्ञाननिवृत्तिरूपे साक्षा- त्स्वार्थनिश्चयने फले साधकतमस् तर्कः परंपरया तु स्वार्थानुमाने हानोपादानोपेक्षाज्ञाने वा प्रसिद्ध एवेत्य् उप- संह्रियते ॥ ततस् तर्कः प्रमाणं नः स्यात् साधकतमत्वतः । स्वार्थनिश्चयने साक्षाद् असाक्षाच् चान्यमानवत् ॥ ११९ ॥ ३०साधनात् साध्यविज्ञानम् अनुमानं विदुर् बुधाः । प्रधानगुणभावेन विधानप्रतिषेधयोः ॥ १२० ॥ अन्यथानुपपत्त्येकलक्षणं तत्र साधनं । साध्यं शक्यम् अभिप्रेतम् अप्रसिद्धम् उदाहृतम् ॥ १२१ ॥ तत्साध्याभिमुखो बोधो नियतः साधने तु यः । कृतो निंद्रिययुक्तेनाभिनिबोधः स लक्षितः ॥ १२२ ॥ साध्याभावासंभवनियमलक्षणात् साधनाद् एव शक्याभिप्रेताप्रसिद्धत्वलक्षणस्य साध्यस्यैव यद् विज्ञानं तद् अनु- मानम् आचार्या विदुः यथोक्तहेतुविषयद्वारकविशेषणयोर् अन्यतरस्यानुमानत्वाप्रतीतेः । स एव वाभिनि- १९८बोध इति लक्षितः । साध्यं प्रत्यभिमुखस्य नियमितस्य च साधनेनानिंद्रिययुक्तेनाभिबोधस्याभिनिबोध- त्वात् । ननु मतिज्ञानसामान्यम् अभिनिबोधः प्रोक्तो न पुनः स्वार्थानुमानं तद्विशेष इति चेन् न, प्रकरण- विशेषाच् छब्दांतरसंनिधानादेर् वा सामान्यशब्दस्य विशेषे प्रवृत्तिदर्शनात् गोशब्दवत् । तेन यदा कृतषट्त्रिं- शत्त्रिशतभेदम् आभिनिबोधिकम् उच्यते तदाभिनिबोधसामान्यं विज्ञायते, यदा त्व् अवग्रहादिमतिविशेषान- ०५भिधाय ततः पृथग् अभिनिबोध इत्य् उच्यते तदा स्वार्थानुमानम् इति इंद्रियानिंद्रियाभ्यां नियमितस्यासर्व- पर्यायद्रव्यं प्रत्यभिमुखस्य बोधस्यास्याभिनिबोधिकव्यपदेशाद् अभिनिबोध एवाभिनिबोधिकम् इति स्वार्थेकस्य ठणो विधानात् । न च तदनिंद्रियेण लिंगापेक्षेणं नियमितं साध्यार्थाभिमुखं बोधनम् आभिनिबोधिकम् इति विरुध्यते, तल्लक्षणवाक्ये वाक्यांतरोपप्लवात् । न तु नैकलक्षणाल् लिंगाल् लिंगिनि ज्ञानम् अनुमानं यद् अभिनि- बोधशब्देनोच्यते । किं तर्हि । त्रिरूपाल् लिंगाद् अनुमेये ज्ञानम् अनुमानम् इति परमतम् उपदर्शयन्न् आह; — १०निश्चितं पक्षधर्मत्वं विपक्षे सत्त्वम् एव च । सपक्ष एव जन्मत्वं तत्त्रयं हेतुलक्षणम् ॥ १२३ ॥ केचिद् आहुर् न तद्युक्तं हेत्वाभासे पि संभवात् । असाधारणतापायाल् लक्षणत्वविरोधतः ॥ १२४ ॥ असाधारणो हि स्वभावो भावलक्षणम् अव्यभिचाराद् अग्नेर् औष्ण्यवत् । न च त्रैरूप्यस्यासाधारणता तद्धेतौ तदाभासे पि तस्य समुद्भवात् । ततो न तद्धेतुलक्षणं युक्तं पंचरूपत्वादिवत् ॥ कुत एव तद् इत्य् उच्यते; — वक्तृत्वादाव् असार्वज्ञसाधने त्रयम् ईक्ष्यते । न हेतुत्वं विना साध्याभावासंभूष्णुतां यतः ॥ १२५ ॥ १५इदम् इह संप्रधार्यं त्रैरूप्यमात्रं वा हेतोर् लक्षणं विशिष्टं वा त्रैरूप्यम् इति ? प्रथमपक्षेन तदसाधारण- हेत्वाभासे पि तावदादित्वलक्षणम् एव बुद्धो सर्वज्ञो वक्तृत्वादे रथ्यापुरुषवद् इत्य् अत्र हेतोः पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे वासत्त्वं । सर्वज्ञो वक्ता पुरुषो वा न दृष्ट इति । न च गमकत्वम् अन्यथानुपपन्नत्वविरहात् । विशिष्टं त्रैरूप्यं हेतुलक्षणम् इति चेत् कुतो न तदविशिष्टं ? ॥ सर्वज्ञत्वेन वक्तृत्वं विरुद्धं न विनिश्चितं । ततो न तस्य हेतुत्वम् इत्य् आचक्षणकः स्वयम् ॥ १२६ ॥ २०तदेकलक्षणं हेतोर् लक्षयत्य् एव तत्त्वतः । साध्याभावविरोधो हि हेतोर् नान्यस् ततो मतः ॥ १२७ ॥ तदिष्टौ तु त्रयेणापि पक्षधर्मादिनात्र किं । तदभावे पि हेतुत्वसिद्धेः क्वचिद् असंशयम् ॥ १२८ ॥ साध्याभावविरोधित्वाद् धेतुस् त्रैरूप्यम् अविशिष्टकर्तृत्वाद् इति वदन्न् अन्यथानुपपन्नत्वम् एव विशिष्टत्वम् अभ्युप- गच्छति साध्याभावविरोधित्वस्यैवान्यथानुपपन्नत्वनियमव्यपदेशात् । तथा पक्षधर्मत्वम् एकम् अन्यथानुपपन्नत्वेन विशिष्टं सपक्षे सत्त्वं वा विपक्षासत्त्वम् एव वा निश्चितं साध्यसाधनायालम् इति किंतन्त्रयेण समुदितेन २५कर्तव्यं यतस् तद्धेतुलक्षणम् आचक्षीत । न हि — पक्षधर्मत्वशून्यो यं हेतुः स्याद् एकलक्षणः । उदेष्यच्छकटं व्योम कृत्तिकोदयवत्त्वतः ॥ १२९ ॥ इति प्रयोगतः पक्षधर्मताम् एष्यते यदि । तदा धूमो ग्निमान् एष धूमत्वाद् इति गद्यताम् ॥ १३० ॥ ततः स्वभावहेतुः स्यात् सर्वो लिंगस् त्रिवान् न ते । यदि लोकानुरोधेन भिन्नाः संबंधभेदतः ॥ १३१ ॥ विषयस्य च भेदेन कार्याद्यनुपलब्धयः । किं न तादात्म्यतज्जन्मसंबंधाभ्यां विलक्षणात् ॥ १३२ ॥ ३०अन्यथानुपपन्नत्वाद् धेतुः स्यात् कृत्तिकोदयः । यथैव हि लोकः कार्यस्वभावयोः संबंधभेदात् ततो नुपलंभस्य च विषयभेदाद् भेदम् अनुरुध्यते तथाविना- भावनियममात्रात् कार्यादिहेतुत्रयात् कृत्तिकोदयादि हेतोर् अपीति कथम् असौ चतुर्थो हेतुर् न स्यात् । न ह्य् अत्र लोकस्यानुरोधनवचो बाधकाद् इति शक्यं वक्तुं बाधकासंभवात् । नन्व् इदम् अन्यथानुपपन्नत्वं नियतं संबंधेन व्याप्तं तदभावे तत्संभवे तिप्रसंगात् सो पि तादात्म्यतज्जन्मभ्याम् अतादात्म्यवतस् तज्जन्मनो वा संबंधानुपपत्तेः । १९९ततः कृत्तिकोदयादौ साध्ये न तादात्म्यस्य तदुत्पत्तेर् वा वैधुर्ये कुतः संबंधस् तदभावे कुतो न्यथानुपपन्नत्व- नियमो येन स गमको हेतुः स्याद् इति व्यापकानुपलंभो बाधकस् तत्र लोकानुरोधस्य प्रतीयते कृत्तिकोदया- देर् गमकत्वं हेतुत्वनिबंधनं तदेवान्यथानुपपन्नत्वं साधयति तद् अपि संबंधं सो पि तादात्म्यतज्जन्मनोर् अन्यतरं । तत्र तदुत्पत्तिर् वर्तमानभविष्यतोः कृत्तिकोदयशकटोदययोः परस्परम् अन्वयव्यतिरेकानुविधानासंभवान् न ०५युज्यत एव तादात्म्यं तु व्योम्नः शकटोदयवत्त्वे साध्ये कृत्तिकोदयवत्त्वं शक्यं कल्पयितुं साधनधर्म- मात्रानुबंधिनः साध्यधर्मस्य तदात्मत्वोपपत्तेः । यत एव बाह्यालोकतमोरूपभूतसंघातस्य व्योमव्यवहारा- र्हस्य कृत्तिकोदयवत्त्वं तत एव भविष्यच्छकटोदयवत्त्वं हेत्वंतरानपेक्षत्वादेः सिद्धं न तन्मानानुबंधि- त्वम् अनित्यत्वं नित्यत्वस्य कृतकत्वमात्रानुबंधित्ववद् इति केचित् तान् प्रत्याह; — नान्यथानुपपन्नत्वं ताभ्यां व्याप्तं निक्षेपणात् । संयोग्यादिषु लिंगेषु तस्य तत्त्वपरीक्षकैः ॥ १३३ ॥ १०अर्वाग्भागो ऽविनाभावी परभागेन कस्यचित् । सो पि तेन तथा सिद्धः संयोगी हेतुर् ईदृशः ॥ १३४ ॥ सास्नादिमान् अयं गोत्वाद् गौर् वा सास्नादिमत्त्वतः । इत्य् अन्योन्याश्रयीभावः समवायिषु दृश्यते ॥ १३५ ॥ चंद्रोदयो ऽविनाभावी पयोनिधिविवर्धनैः । तानि तेन विनाप्य् एतत्संबंधद्वितयाद् इह ॥ १३६ ॥ एवंविधं रूपम् इदम् आमत्वम् एव रसत्वाद् इत्य् एकार्थसमवायिनो वृक्षो यं शिंशपात्वाद् इत्य् एतस्य वा तदुत्पत्ति- तादात्म्यबलाद् अविनाभावित्वं । नास्त्य् अत्र शीतस्पर्शो ग्नेर् इति विरोधिनस् तादात्म्यबलात् तद् इति स्वमनोरथं प्रथ- १५यतो पि संयोगिसमवायिनोर् यथोक्तयोस् ततो न्यस्य च प्रसिद्धस्य हेतोर् विनैव ताभ्याम् अविनाभावित्वम् आयातं । नास्त्य् एवात्राविनाभावित्वं विनियतम् इत्य् एतद् आशंक्य परिहरन्न् आह; — संयोगिना विना वह्निः स्वेन धूमेन दृश्यते । गवा विना विषाणादिः समवायीति चेन् मतिः ॥ १३७ ॥ कारणेन विना स्वेन तस्माद् अव्यापकेन च । वृक्षत्वेन क्षते किं न चूतत्वादिर् अनेकशः ॥ १३८ ॥ ततो यथाविनाभूते संयोगादिर् न लक्ष्यते । व्यापको व्यभिचारत्वात् तादात्म्यात् तत् तथा न किम् ॥ १३९ ॥ २०देशकालाद्यपेक्षश् चेद् भस्मादेर् वह्निसाधनः । चूतत्वादिर् विशिष्टात्मा वृक्षत्वज्ञापको मतः ॥ १४० ॥ संयोगादिविशिष्टस् तन्निश्चितः साध्यसाधनः । विशिष्टता तु सर्वस्य सान्यथानुपपन्नता ॥ १४१ ॥ सो यं कार्यादिलिंगस्याविशिष्टस्यागमकताम् उपलक्ष्य कार्यस्वभावैर् यावद्भिर् अविनाभाविकारणे तेषां हेतुः स्वभावाभावे पि भावमात्रानुविरोधिनि "इष्टं विरुद्धकार्ये पि देशकालाद्यपेक्षणं । अन्यथा व्यभिचारी स्याद् भस्मे वा शीतसाधन" इत्यादिवचनेन स्वयं विशिष्टताम् उपपन्ने यथा हेतोर् गमकत्वम् अविनाभावनियमेन २५व्याप्तम् आचष्टे विनाभावनियमं तदभावे पि तत्संभवाद् अन्यथा तस्य तेन विशेषणानर्थक्यात् । ततः संयोगा- दिर् अप्य् अविनाभावनियमविशिष्टो गमको हेतुर् इत्य् अभ्युपगंतुम् अर्हति विशिष्टतायाः सर्वत्रान्यथानुपपत्तिरूपत्व- सिद्धेर् इति न तदुत्पत्तितादात्म्याभ्याम् अन्यथानुपपन्नत्वं व्याप्तं । तद्विशिष्टाभ्यां व्याप्तम् इति चेत् तर्ह्य् अन्यथा- नुपपन्नत्वेनान्यथानुपपन्नत्वं व्याप्तम् इत्य् आयातं । तच् च न सारं तस्यैव तेनैव व्याप्यव्यापकभावविरोधात् व्याप्यव्यापकयोः कथंचिद् भेदप्रसिद्धेः । "व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठम् एव च" इति तयोर् विरुद्ध- ३०धर्माध्यासवचनात् । अथ मतं ताभ्यां संबंधो व्याप्तस् तेनान्यथानुपपन्नत्वम् इति । तद् अप्य् अविचारितम् एव, तद्व्यतिरिक्तस्य संयोगादेः संबंधस्य सद्भावात् । कार्यकारणभावयोर् असंयोगादिरूपकार्योपकारकभावम् अंतरेण क्वचिद् अप्य् अभावाद् इति चेन् न, नित्यद्रव्यसंयोगाद् देशांतरेणैव भावात् । न च नित्यद्रव्यं न संभवेत् क्षणिक- परिणामवत् तस्य प्रमाणसिद्धत्वात् तदवश्यं सर्वसंबंधव्यक्तीनां व्यापकस् तदुत्पत्तितादात्म्याभ्याम् अन्य एवाभि- धातव्यो योग्यतालक्षण इत्य् आह; —२००योग्यताख्यश् च संबंधः सर्वसंबंधभेदगः । स्याद् एकस् तद्वशाल् लिंगम् एकम् एवोक्तलक्षणम् ॥ १४२ ॥ विशेषतो पि संबंधद्वयस्यैवाव्यवस्थितेः । संबंधषट्कवन् नातो लिंगेयत्ता व्यवस्थितेः ॥ १४३ ॥ तद्विशेषविवक्षायाम् अपि संख्यावतिष्ठते । न लिंगस्य परैर् इष्टा विशेषाणां बहुत्वतः ॥ १४४ ॥ संबंधत्वसामान्यं सर्वसंबंधभेदानां व्यापकं न योग्यताख्यः संबंध इत्य् अचोद्यं, प्रत्यासत्तेर् इह योग्यतायाः ०५सामान्यरूपयोः स्वयम् उपगमात् । सैवान्यथानुपपत्तिर् इत्य् अपि न मंतव्यं प्रत्यासत्तिमात्रे क्वचित् सत्य् अपि तद- भावात् । न हि द्रव्यक्षेत्रकालभावप्रत्यासत्तयः सर्वत्र कार्यकारणभावसंयोगादिरूपाः सत्यो प्य् अविनाभाव- रहिता न दृश्यंते ततः संबंधवशाद् अपि सामान्यतो न्यथानुपपत्तिर् एकैवेति तल्लक्षणम् एकं लिंगम् अनुमंतव्यं । विशेषतो पि संबंधद्वयस्य तादात्म्यतज्जन्माख्यस्याव्यवस्थानात् । संयोगादिसंबंधषट्कवत्तदव्यवस्थाने च कुतो लिंगेयत्तानियम इति तद्विशेषविवक्षायाम् अपि न परैर् इष्टा लिंगसंख्यावतिष्ठते विशेषाणां बहुत्वात् । १०परेष्टसंबंधसंख्याम् अतिक्रामंतो हि संबंधविशेषास् तदिष्टलिंगसंख्यां विघटयंत्य् एव स्वेष्टविशेषयोः शेषविशेषा- णाम् अंतर्भावयितुम् अशक्तेः विषयस्य विधिप्रतिषेधरूपस्य भेदाल् लिंगभेदस्थितिर् इत्य् अपीष्टं तत्संख्याविरोध्य् एव । यस्मात् — यथैवास्तित्वनास्तित्वे भिद्येते गुणमुख्यतः । तथोभयं क्रमेणेष्टम् अक्रमेण त्व् अबाध्यता ॥ १४५ ॥ अवक्तव्योत्तरा शेषास् त्रयो भंगाश् च तत्त्वतः । सप्त चैवं स्थिते च स्युस् तद्वशाः सप्तहेतवः ॥ १४६ ॥ १५विरोधान् नोभयात्मादिर् अर्थश् चेन् न तथेक्षणात् । अन्यथैवाव्यवस्थानात् प्रत्यक्षादिविरोधतः ॥ १४७ ॥ निराकृतनिषेधो हि विधिः सर्वात्मदोषभाक् । निर्विधिश् च निषेधः स्यात् सर्वथा स्वव्यथाकरः ॥ १४८ ॥ ननु च यथा भावाभावोभयाश्रितस् त्रिविधो धर्मः शब्दविषयो नादिवासनोद्भूतविकल्पपरिनिष्ठित एव न बहिः स्वलक्षणात्मकस् तथा स्याद् अवक्तव्यादि परमार्थतो सन्न् एवार्थक्रियारहितत्वान् मनोराज्यादिवत् न च सर्वथा कल्पितो र्थो मानविषयो नाम येन तद्भेदात् सप्तविधो हेतुर् आपाद्यते इत्य् अत्रोच्यते; — २०नानादिवासनोद्भूतविकल्पपरिनिष्ठितः । भावाभावोभयाद्यर्थं स्पष्टं ज्ञाने वभासनात् ॥ १४९ ॥ शब्दज्ञानपरिच्छेद्यो पि पदार्थो स्पष्टतयावभासमानो पि नैकांततः कल्पनारोपितस्वार्थक्रियाकारित्वान् नि- र्बाधम् अनुभूयते किं पुनर् अध्यक्षे स्पष्टम् अवभासमानो भावाभावोभयादिर् अर्थ इति परमार्थसन्न् एव ॥ भावाभावात्मको नार्थः प्रत्यक्षेण यदीक्षितः । कथं ततो विकल्पः स्याद् भावाभावावबोधनः ॥ १५० ॥ नीलदर्शनतः पीतविकल्पो हि न ते मतः । भ्रांतेर् अन्यत्र तत्त्वस्य व्यवस्थितिमद् ईप्सितः ॥ १५१ ॥ २५तद्वासनाप्रबोधाच् चेद् भावाभावविकल्पना । नीलादिवासनोद्बोधात् तद्विकल्पवद् इष्यते ॥ १५२ ॥ भावाभावेक्षणं सिद्धं वासनोद्बोधकारणं । नीलादिवासनोद्बोधहेतुतद्दृष्टिवत् ततः ॥ १५३ ॥ यथा नीलादिदर्शनं नीलादिवासनोद्बोधस्य कारणम् इष्टं तथा भावाभावोभयाद्यर्थदर्शनं तद्वासना- प्रबोधस्य स्वयम् एषितव्यम् इति भावाद्यर्थस्य प्रत्यक्षतः परिच्छेदः सिद्धः ॥ यत्रैव जनयेद् एनां तत्रैवास्य प्रमाणता । क्वान्यथा स्याद् अनाश्वासाद्विकल्पस्य समुद्भवे ॥ १५४ ॥ ३०यदि हि भावादिविकल्पवासनायाः प्रबोधकारणम् आभोगाद्य् एव न पुनर् भावादिदर्शनं तदा नीलादि- विकल्पवासनयापि न नीलादिदर्शनं प्रबोधनिबंधनम् आभोगशब्दयोर् एव तत्कारणत्वापत्तेः । एवं च नीलादौ दर्शनाभावे पि विकल्पवासनायाः संभवात् सर्वत्र प्रत्यक्षपृष्ठभाविनो विकल्पस्य सामर्थ्यात् प्रत्यक्षस्य प्रमाणतावस्थापने ऽनाश्वास एव स्यात् । स्वलक्षणदर्शनप्रभवो विकल्पस् तत्प्रमाणताहेतुर् न सर्व इति चेन् ना- न्योन्याश्रयप्रसंगात् । तथा हि–सिद्धे स्वलक्षणदर्शनप्रभवत्वे विकल्पस्य ततस् तद्दर्शनप्रमाणतासिद्धिः २०१तत्सिद्धौ च स्वस्य स्वलक्षणदर्शनप्रभवत्वसिद्धिर् इति नान्यतरस्यापि तयोर् व्यवस्था । स्वलक्षणदर्शनप्रभवत्वं नीलादिविकल्पस्य स्वसंवेदनाद् एव सिद्धं सर्वेषां विकल्पस्य प्रत्यात्मवेद्यत्वात् ततो नान्योन्याश्रय इति चेत्, तर्हि भावाभावोभयादिविकल्पस्याप्य् अलिंगजस्य शब्दजस्य च भावादिदर्शनप्रभवत्वं स्वसंवेदना- द् एव कुतो न सिद्ध्येत् ? सर्वथा विशेषाभावात् । तद् अयं नीलाद्यर्थं पारमार्थिकम् इच्छता चाद्य- ०५म् अवितथोपगंतुम् अर्हत्य् एवेति तदनुमाने सप्त हेतवः स्युः । यतश् चैवं कृत्तिकोदयादेः कथंचित् प्रतीत्य् अतिक्रमेण स्वभावहेतुत्वं ब्रुवतः सर्वः स्वभावहेतुः स्याद् एक एव । संबंधभेदात् तद्भेदं साधयतः सामान्यतो विशेषतश् च स्वेष्टलिंगसंख्याक्षतिः । विषयभेदाच् च तद्भेदम् इच्छतः सप्तविधो हेतुर् अर्थस्यास्तित्वादिसप्तरूपतयानुमेयत्वो- पपत्तेः ॥ तस्मात् प्रतीतिम् आश्रित्य हेतुं गमकम् इच्छता । पक्षधर्मत्वशून्यो स्तु गमकः कृत्तिकोदयः ॥ १५५ ॥ १०पल्वलोदकनैर्मल्यं तदागस्त्युदये स च । तत्र हेतुः सुनिर्णीतः पूर्वं शरदि सन्मतः ॥ १५६ ॥ चंद्रादौ जलचंद्रादि सो पि तत्र तथाविधः । छायादिपादपादौ च सो पि तत्र कदाचन ॥ १५७ ॥ पर्णको यं स्वसद्धेतुर् बलादाहेति दूरगे । कार्यकारणभावस्याभावे पि सहभाविता ॥ १५८ ॥ पित्रोर् ब्राह्मणता पुत्रब्राह्मण्ये पक्षधर्मकः । सिद्धो हेतुर् अतो नायं पक्षधर्मत्वलक्षणः ॥ १५९ ॥ नन्व् आकाशकालादेर् धर्मित्वे भविष्यच्छकटोदयपल्वलोदकनैर्मल्यादेः साध्यत्वे कृत्तिकोदयत्वागस्त्युदया- १५देर् हेतुत्वे पक्षधर्मत्वयुक्तस्यैव हेतुत्वम् अतो नापक्षधर्मत्वलक्षणो हेतुः कश्चिद् इति चेत्, किम् एवं चाक्षुष- त्वादिः शब्दानित्यत्वहेतुर् न स्यात् ? न हि जगतो वा धर्मचाक्षुषत्वं महानसधूमः पक्षधर्मः । तथा हि–श- ब्दानित्ययोगि जगच्चाक्षुषत्वयोगित्वात् महोदधि जगन् महानसधूमयोगित्वाद् इति कथं न चाक्षुषत्वं शब्दा- नित्यत्वं साधयेत् महानसधूमो वा महोदधौ वह्निं तथा त्वया संभवाद् इति चेत् कृत्तिकोदयादेः कुतो न्वय- संभवः पूर्वोपलब्धाकाशादेर् दृष्टांतस्य सद्भावाद् अन्वयः सिद्ध्यतीति चेत्, पूर्वोपलब्धजगतो दृष्टांतस्य सिद्धेश् चा- २०क्षुषत्वयोगित्वादेर् अन्वयो स्तु विशेषाभावात् तथाप्य् अस्याविनाभावासंभवाद् अगमकत्वे विनाभावस्वभावम् एव पक्ष- धर्मत्वं गमकत्वांगं लिंगस्य लक्षणं । तथा च न धर्मधर्मिसमुदायः पक्षो नापि तत्तद्धर्मी तद्धर्मत्वस्याविना- भावस्वभावत्वाभावात् । किं तर्हि, साध्य एव पक्ष इति प्रतिपत्तव्यं तद्धर्मत्वस्यैवाविनाभावित्वनियमाद् इ- त्य् उच्यते ॥ साध्यः पक्षस् तु नः सिद्धस् तद्धर्मो हेतुर् इत्य् अपि । तादृक्षपक्षधर्मत्वसाधनाभाव एव वै ॥ १६० ॥ २५कथं पुनः साध्यस्य धर्मस्य धर्मो हेतुस् तस्याधर्मित्वप्रसंगाद् इति चेत् न, तेनाविनाभावात् तस्य धर्म इत्य् अ- भिधानात् । न हि साध्याधिकरणत्वात् साध्यधर्मः हेतुर् येन साध्यधर्मा धर्मी स्यात् । ततः साध्याविनाभावी हेतुः पक्षधर्म इति स्याद्वादिनाम् एव पक्षधर्मत्वं हेतोर् लक्षणम् अविरुद्धं स्पष्टम् अविनाभावित्वस्यैव तथाभिधानात् । तच् च कृत्तिकोदयादिषु साध्यधर्मिण्य् असत्स्व् अपि यथा प्रतीतिर् विद्यत एवेति किमाकाशादिधर्मिपरिकल्पनया प्रतीत्यतिलंघनापरयातिप्रसंगिन्या । तथा च न परिकल्पितं पक्षधर्मत्वं हेतोर् लक्षणं नाप्य् अन्वय इत्य् अभि- ३०धीयते ॥ निःशेषं सात्मकं जीवच्छरीरं परिणामिना । पुंसा प्राणादिमत्त्वस्य त्व् अन्यथानुपपत्तितः ॥ १६१ ॥ सपक्षसत्त्वशून्यस्य हेतोर् अस्य समर्थनात् । नूनं निश्चीयते सद्भिर् नान्वयो हेतुलक्षणम् ॥ १६२ ॥ न चादर्शनमात्रेण व्यतिरेकः प्रसाध्यते । येन संशयहेतुत्वं रागादौ वक्तृतादिवत् ॥ १६३ ॥ आत्माभावो हि भस्मादौ तत्कार्यस्यासमीक्षणात् । सिद्धः प्राणाद्यभावश् च व्यतिरेकविनिश्चयः ॥ १६४ ॥ २०२वाक्क्रियाकारभेदादेर् अत्यंताभावनिश्चितः । निवृत्तिर् निश्चिता तज्ज्ञैः चिंता व्यावृत्तिसाधनी ॥ १६५ ॥ सर्वकार्यासमर्थस्य चेतनस्य निवर्तनं । ततश् चेत् केन साध्येत कूटस्थस्य निषेधनम् ॥ १६६ ॥ यथा हि सर्वकारणासमर्थं चैतन्यं कार्याभावाद् भस्मादौ निषेद्धुम् अशक्यं तथा कूटस्थम् अपि क्रमयौगपद्या- भ्याम् अर्थक्रियाविरोधात् ॥ ०५क्षणिकत्वेन न व्याप्तं सत्त्वम् एवं प्रसिद्ध्यति । संदिग्धव्यतिरेकाच् च ततो सिद्धिः क्षणक्षये ॥ १६७ ॥ चेतनाचेतनार्थानां विभागश् च न सिद्ध्यति । चित्तसंताननानात्वं निजसंतान एव वा ॥ १६८ ॥ न वेद्यवेदकाकारविवेको तः स्वसंविदः । सर्वकार्येष्व् अशक्तस्य स त्व् असंभवभाषणे ॥ १६९ ॥ न संति चेतनेष्व् अचेतनार्थास् तद्वेदनादिकार्यासत्त्वात् । तथा न संत्य् अचेतनार्थेषु चेतनार्थास् तत एवेति चेतनाचेतनविभागो न सिद्ध्यत्य् एव सर्वकार्यकरणासमर्थानां तेषां तत्र निषेद्धुम् अशक्तेः । चेतनार्था एव १०संतु तथा विज्ञानवादावताराज् जडस्य प्रतिभासयोगाद् इति चेन् न, तथा विज्ञानसंतानानां नानात्वाप्रसिद्धेः । क्वचिच् चित्तसंततेः संतानांतराणां सर्वकार्यकरणासमर्थानां स्वकार्यासत्त्वे पि सत्त्वाविरोधात् । मा भूत् संता- नांतरसिद्धिस् तथेष्टेर् इति चेन् न, निजसंतानस्याप्य् असिद्धिप्रसंगात् । वर्तमानचित्तक्षणे संवेद्यमाने पूर्वोत्तर- चित्तक्षणानाम् अनुभवमात्रम् अप्य् अकुर्वतां प्रतिषेद्धुम् अशक्यत्वाद् एकचित्तक्षणात्मकत्वापत्तेः । न चैकः क्षणः संतानो नाम तत एव संवेदनाद्वैतम् अस्तु उत्तमं पानद्वयम् इति वचनात् । नेदम् अपि सिद्ध्यति वेद्यवेदकाकारविवेक- १५स्याव्यवस्थानात् । संवेदने वेद्यवेदकाकारौ न स्तः स्वयम् अप्रतिभासनाद् इति न शक्यं वक्तुम् अप्रतिभास- मानयोः सत्त्वविरोधात् । ततः क्वचित् कस्यचित् प्रतिभासनादेः स्वकार्यस्याभावाद् अभावसाधने भस्मादौ चैत- न्यस्य स्वकार्यनिवृत्तिनिश्चयाद् अभावो निश्चेतव्य इति विपक्षे बाधकप्रमाणाद् एव प्राणादिमत्त्वस्य व्यतिरेकः साध्यते न पुनर् अदर्शनमात्रेण यतः संशयहेतुत्वं रागादौ वक्तृत्वादेर् इव स्यात् । न चैवम् अपरिणामिनात्मना सात्मकं जीवच्छरीरस्य सिद्ध्यति । यतः — २०परिणामिनम् आत्मानम् अंतरेण क्रमाक्रमौ । न स्यातां तदभावे च न प्राणादिक्रिया क्वचित् ॥ १७० ॥ तत्रैकांतात्मना जीवच्छरीरं सात्मकं भवेत् । निष्कलस्य सहानेकदेशदेहास्तिहानितः ॥ १७१ ॥ निष्कलः सकृदनेकदेशदेहं व्याप्नोत्य् आत्मेति कः श्रद्दधीत ? परममहत्त्वाद् व्याप्नोत्य् एवेति चेद्व्याहतम् इदं निरंशः परममहान् वेति परमाणोर् अपि परममहत्त्वप्रसंगात् । यदि पुनः स्वारंभकावयवाभावान् निरवयवत्व- म् आत्मनो गगनत्वादिवद् इति मतं तदा परमतसिद्धिः सर्वथा निरवयवत्वासिद्धेः परमाणुप्रमीयमाणस्वात्म- २५भूतावयवानाम् आत्मनो प्रतिषेधाद् इति समर्थयिष्यते ॥ अनेकांतात्मकं सर्वं सत्त्वाद् इत्यादि साधनं । सम्यगन्वयशून्यत्वे प्य् अविनाभावशक्तितः ॥ १७२ ॥ नित्यानित्यात्मकः शब्दः श्रावणत्वात् कथंचन । शब्दत्वाद् वान्यथाभावाभावाद् इत्यादिहेतवः ॥ १७३ ॥ हेतोर् अन्वयवैधुर्ये व्यतिरेको न चेन् न वै । तेन तस्य विनैवेष्टेः सर्वानित्यत्वसाधने ॥ १७४ ॥ निश्चितो व्यतिरेक एव ह्य् अविनाभावः साधनस्य नान्यः स चोपदर्शितस्य सर्वस्य हेतोर् अन्वयासंभवेन ३०सिद्ध्यत्य् एव । सत्य् एवाग्नौ धूम इत्य् अन्वयनिश्चये ग्न्यभावे न क्वचिद् धूम इति व्यतिरेकनिश्चयस्य दृष्टत्वात् । संदिग्धे ऽन्वयव्यतिरेकसंदेहाच् चेति न वै मंतव्यं सर्वे भावाः क्षणिकाः सत्त्वाद् इत्य् अस्यान्वयासत्त्वे पि व्यतिरेकनिश्च- यस्य स्वयम् इष्टेर् अन्यथा तस्य गमकत्वायोगात् । नन्व् अत्र सत्य् एव क्षणिकत्वे सत्त्वम् इति निश्चयम् एवान्वयो स्तीति चेत् । अत्रोच्यते; — साध्ये सत्य् एव सद्भावनिश्चयः साधनस्य यः । सो न्वयश् चेत् तथैवोपपत्तिः स्वेष्टा परो ऽफलः ॥ १७५ ॥ २०३यथैव प्रतिषेधप्राधान्याद् अन्यथानुपपत्तिर् व्यतिरेक इतीष्यते तथाविधप्राधान्यात् तथोपपत्तिर् एवान्वय इति किम् अनिष्टं स्याद्वादिभिस् तस्य हेतुलक्षणत्वोपगमात् । परोपगतस् तु नान्वयो हेतुलक्षणं पक्षधर्मत्ववत् नापि व्यतिरेकः । स हि विपक्षाद् व्यावृत्तिः विपक्षस् तद्विरुद्धस् तदन्यस् तदभावश् चेति त्रिविध एव । तत्र — तद्विरुद्धे विपक्षे च तदन्यत्रैव हेतवः । असत्य् अनिश्चितासत्त्वाः साकल्यान् नेष्टसाधनाः ॥ १७६ ॥ ०५यथा साध्याद् अन्यस्मिन् विपक्षे निश्चितासत्त्वा अपि हेतवो ग्नित्वादयो नेष्टाः सत्त्वादिसाधनास् तेषां साध्याभावलक्षणे पि पक्षे कुतश्चिद् अनिश्चितासत्त्वरूपत्वात् । तथा साध्याविरुद्धे पि विपक्षे निश्चितासत्त्वा अपि धूमादयो नेष्टा अग्न्यादिसाधनास् तेषाम् अग्न्यभावे स्वयम् असत्त्वेनानिश्चयात् । ननु च साध्यविरुद्धो विपक्षः साध्याभावरूप एव पर्युदासाश्रयणात् प्रसह्यप्रतिषेधाश्रयणे तु तदभावस् तद्विरुद्धाद् अन्य इति साध्या- भावविपक्ष एव विपक्षहेतोर् असत्त्वनिश्चयो व्यतिरेको नान्य इत्य् अत्रोच्यते; — १०साध्याभावे विपक्षे तु यो सत्त्वस्यैव निश्चयः । सो विनाभाव एवास्तु हेतो रूपात् तथाह च ॥ १७७ ॥ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥ १७८ ॥ यथा चैवम् अन्यथानुपपन्नत्वनियमे सति हेतोर् न किंचित् त्रयेण पक्षधर्मत्वादीनाम् अन्यतमेनैव पर्याप्तत्वात् त- स्यैवान्यथानुपपन्नस्वभावसिद्धेर् इति च तस्मिंस् तत्त्रयस्य हेत्वाभासगतस्येवाकिंचित्करत्वं युक्तं ॥ तद्धेतोस् त्रिषु रूपेषु निर्णयो येन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ १७९ ॥ १५तेन कृतं तु निर्णीतं हेतोर् लक्षणम् अंजसा । हेत्वाभासाव्यवच्छेदि तद् वदेत् कथम् अन्यथा ॥ १८० ॥ ननु च पक्षधर्मत्वे निर्णयश् चाक्षुषत्वादेर् असिद्धप्रपंचस्य प्रतिपक्षत्वेन वर्णितः सपक्षसत्त्वे विरुद्धप्रपंच- प्रतिपक्षत्वेन विपक्षासत्त्वे चानैकांतिकविस्तारप्रतिपक्षेणेति कथं हेत्वाभासाव्यवच्छेदि हेतोर् लक्षणं तेनोक्तं येन पारमार्थिकं रूपं ज्ञानम् इति चेत् अन्यथानुपपन्नत्वस्यैव हेतुलक्षणत्वेनाभिधानाद् इति ब्रूमः । तस्यै- वासिद्धविरुद्धानैकांतिकहेत्वाभासप्रतिपक्षत्वसिद्धेः । न ह्य् अन्यथानुपपन्नत्वनियमवचनो सिद्धत्वादिसंभवो २०विरोधात् । न चैकेन सकलप्रतिपक्षव्यवच्छेदे सिद्धे तदर्थं त्रयम् अभिदधतां तदेकं समर्थं लक्षणं हेतोर् ज्ञातं भवति तद् एव त्रिभिः स्वभावैर् असिद्धादीनां त्रयाणां व्यवच्छेदकमतस् तानि त्रीणि रूपाणि निश्चितान्यनुक्तानि । तदवचने विशेषतो हेतुलक्षणसामर्थ्यस्यावचनप्रसंगात् । तदुक्तौ तु विशेषतो हेतुलक्षणं ज्ञातम् एवेति चेत् न, अबाधितविषयत्वादीनाम् अपि वचनप्रसंगात् । तेषाम् अनुक्तौ बाधितविषयत्वादिव्यवच्छेदासिद्धेः । निश्चितत्रैरूप्यस्य हेतोर् बाधितविषयत्वाद्यसंभवात् तद्वचनाद् एव तद्व्यवच्छेदसिद्धेर् नाबाधितविषयत्वादिवचन- २५म् इति चेत् न, हेतोः पंचभिः स्वभावैः पंचानां पक्षव्यापकत्वादीनां व्यवच्छेदकत्वाद् विशेषतल्लक्षणस्यैव कथनात् अन्यथा तदज्ञानप्रसंगात् । तद्विशेषविवक्षायां तु पंचरूपत्ववत् त्रिरूपत्वम् इति न वक्तव्यं सामान्यतो न्यथानुपपन्नत्ववचनेनैव पर्याप्तत्वात्, रूपत्रयम् अंतरेण हेतोर् असिद्धादित्रयव्यवच्छेदानुपपत्तेः । तत्र तस्य तद्भावाद् उपपन्नं वचनम् इति चेत् — रूपत्रयस्य सद्भावात् तत्र तद्वचनं यदि । निश्चितत्वस्वरूपस्य चतुर्थस्य वचो न किम् ॥ १८१ ॥ ३०त्रिषु रूपेषु चेद् रूपं निश्चितत्वं न साधने । नाज्ञाता सिद्धता हेतो रूपं स्यात् तद्विपर्ययः ॥ १८२ ॥ पक्षधर्मत्वरूपं स्याज् ज्ञातत्वे हेत्वभेदिनः । हेतोर् अज्ञानतेष्टा चेन् निश्चितत्वं तथा न किम् ॥ १८३ ॥ हेत्वाभासे पि तद्भावात् साधारणतया न चेत् । धर्मांतरम् इवारूपं हेतोः सद् अपि संमतम् ॥ १८४ ॥ हंतासाधारणं सिद्धं साधनस्यैकलक्षणं । तत्त्वतः पावकस्यैव सोष्णत्वं तद्विदां मतम् ॥ १८५ ॥ यो यस्यासाधारणे निश्चितः स्वभावः स तस्य लक्षणं यथा पावकस्यैव सोष्णत्वपरिणामस् तथा च २०४हेतोर् अन्यथानुपपन्नत्वनियम इति न साधारणानाम् अन्यथानुपपत्तिनियमविकलानां पक्षधर्मत्वादीनां हेतु- लक्षणत्वं निश्चितं तत्त्वमात्रवत् ॥ एतेन पंचरूपत्वं हेतोर् ध्वस्तं निबुध्यते । सत्त्वादिष्व् अग्निजन्यत्वे साध्ये धूमस्य केनचित् ॥ १८६ ॥ अग्निजन्यो यं धूमः सत्त्वात् द्रव्यत्वाद् वा धूमे सत्त्वादेर् असंदिग्धत्वात् । तथान्वयं पूर्वदृष्टधूमे ग्निजन्यत्वे ०५व्याप्तस्य सत्त्वादेः सद्भावात् व्यतिरेकश् च खरविषाणादौ साध्याभावे साधनस्य सत्त्वादेर् अभावनिश्चयात् । तथात्राबाधितविषयत्वं विवादापन्ने धूमे ग्निजन्यत्वस्य बाधकाभावात् । तत एवासत्प्रतिपक्षत्वम् अनग्निजन्य- त्वसाधनप्रतिपक्षानुमानसंभवाद् इति सिद्धं साधारणत्वं पंचरूपत्वस्य त्रैरूप्यवत् सामस्त्येन व्यतिरेकनिश्चय- स्याभावाद् असिद्धम् इति चेन् न, तस्यान्यथानुपपन्नत्वरूपत्वात् । तदभावे शेषाणाम् अकिंचित्करत्वापत्तेस् तद्विकल्प- स्यैव पंचरूपत्वादेर् अलक्षणत्वेन साध्यत्वाद्युक्तो तिदेशः । एवम् अन्वयव्यतिरेकिणो हेतोः पंचरूपत्वम् अलक्षणं १०व्यवस्थाप्यान्वयिनो पि नान्वयो लक्षणं साधारणत्वाद् एवेत्य् आह; — अन्वयो लोहलेख्यत्वे पार्थिवत्वेशनेस् तथा । तत्पुत्रत्वादिषु श्यामरुपत्वे क्वचिद् ईप्सते ॥ १८७ ॥ लोहलेख्यो ऽशनिः पार्थिवत्वाद् धातुरूपवत्, स श्यामरूपस् तत्पुत्रत्वात् तन्नप्तृत्वाद् वा परिदृष्टतत्पुत्रादिवद् इति हेत्वाभासे पि सद्भावाद् अन्वयस्य साधारणत्वं । ततो हेत्वलक्षणत्वं । यस् तु साध्यसद्भाव एव भावो हेतोर् अ- न्वयः सो ऽन्यथानुपपन्नत्वम् एव तथोपपत्त्याख्यम् असाधारणं हेतुलक्षणं । परोपगतस् तु नान्वयस् तल्लक्षणं नापि १५केवलव्यतिरेकिणो व्यतिरेक इत्य् आह — अदृष्टिमात्रसाध्यश् च व्यतिरेकः समीक्ष्यते । वक्तृत्वादिषु बुद्धादेः किंचिज्ज्ञत्वस्य साधने ॥ १८८ ॥ साध्याभावे त्व् अभावस्य निश्चयो यः प्रमाणतः । व्यतिरेकः स साकल्याद् अविनाभाव एव नः ॥ १८९ ॥ सत्य् अप्य् अबाधितविषयतायां सत्य् अप्य् असत्प्रतिपक्षतायां च हेतौ न रूपांतरत्वम् अन्यथानुपपन्नत्वाद् इत्य् आह; — अबाधितार्थता च स्यान् नान्या तस्माद् असंशया । न वा सत्प्रतिपक्षत्वं तदभावे नभीक्षणात् ॥ १९० ॥ २०न हि क्वचिद् धेतौ साध्याभावासंभूष्णुतापाये प्य् अबाधितविषयत्वम् असत्प्रतिपक्षत्वं समीक्ष्यते येन ततो रूपांतरत्वं । ननु च यथा स्पर्शाभावे क्वचिद् असंभववतो पि रूपस्य स्पर्शाद् रूपांतरत्वं तथाविनाभावाभावे क्वचिद् असंभवतो पि ततो रूपांतरत्वम् अबाधितविषयत्वस्यासत्प्रतिपक्षत्वस्य च न विरुध्यते न्यथा स्पर्शाद् रूप- स्यापि रूपांतरत्वविरोधाद् इति चेत् नैतत् सारं, अन्यथानुपपन्नत्वाद् अबाधितविषयत्वादेर् अभेदात् । साध्याभाव- प्रकारेणोपपत्तेर् अभावो ह्य् अन्यथानुपपत्तिः स एव वाबाधितविषयत्वम् असत्प्रतिपक्षत्वं च प्रतीयते ततो न्यत् २५किंचिन् नैवं स्पर्शाद् रूपस्याभेदः प्रतीतिभेदात् ततो विषमो ऽयम् उपन्यासः । ननु हेतूपन्यासे सति क्रमेण प्रतीय- मानत्वाद् अविनाभावाबाधितविषयत्वादीनाम् अपि परस्परं भेद एवेति चेन् न, बाधकक्रमापेक्षत्वात् तत्क्रमप्रतीतेः । शक्रेंद्रपुरंदरादिप्रतीतिवदर्थप्रतीतेः क्रमाभावात् । न ह्य् अभिन्ने प्य् अर्थे बाधकभेदो विरुद्धो यतस् तत्क्रम- प्रतीतिर् अर्थभेदक्रमं साधयेत् । ततो नाममात्रं भिद्यते हेतोर् अन्यथानुपपन्नत्वम् अबाधितविषयत्वम् असत्प्रति- पक्षत्वम् इति नार्थः । एतेन यद् उक्तं हेतोर् अबाधितविषयत्वाभावे ऽनुष्णो ग्निर् द्रव्यत्वात् नित्यो घटः सत्त्वात् ३०प्रेत्यासुस्वप्रदो धर्मः पुरुषगुणविशेषत्वाद् इत्य् एवम् आदेः प्रत्यक्षानुमानाभ्याम् अबाधितविषयस्याप्य् अगमकत्वप्रस- क्तिर् असत्प्रतिपक्षत्वाभावे च सत्प्रतिपक्षस्य सर्वगतं सामान्यं सर्वत्र सत्प्रत्ययहेतुत्वाद् इत्य् एवम् आदेर् गमकत्वा- पत्तिर् इति तत्प्रत्याख्यातं । प्रत्यक्षादिभिः साध्यविपरीतस्वभावव्यवस्थापनस्य बाधितविषयत्वस्य वचनात् । प्रतिपक्षानुमानेन च तस्य सत्प्रतिपक्षत्वस्याभिधानात् तद्व्यवच्छेदस्य च साध्यस्वभावेन तथोपपतिरूपेण २०५सामर्थ्याद् अन्यथानुपपत्तिस्वभावेन सिद्धत्वाद् अबाधितविषयत्वादे रूपांतरत्वकल्पनानर्थक्यात् सत्य् अपि तस्य रूपांतरत्वे तन्निश्चयासंभवः परस्पराश्रयणात् तत्साध्यविनिश्चययोर् इत्य् आह — यावच् च साधनाद् अर्थः स्वयं न प्रतिनिश्चितः । तावन् न बाधनाभावस् तत् स्याच् छक्यविनिश्चयः ॥ १९१ ॥ सति हि बाधनाभावनिश्चये हेतोर् अबाधितविषयत्वासत्प्रतिपक्षत्वसिद्धेः साध्यनिश्चयस्तन्निश्चयाच् च ०५बाधनाभावनिश्चय इतीतरेतराश्रयान् न तयोर् अन्यतरस्य व्यवस्था । यदि पुनर् अन्यतः कुतश्चित् तद्बाधनाभावनिश्च- यात् तदनिश्चयांगीकरणाद् वा परस्पराश्रयपरिहारः क्रियते तदाप्य् अकिंचित्करत्वं हेतोर् उपदर्शयन्न् आह; — तद्बाधाभावनिर्णीतिः सिद्धा चेत् साधनेन किम् । यथैव हेतोर् वेशस्य बाधासद्भावनिश्चये ॥ १९२ ॥ तत्साधनसमर्थत्वाद् अकिंचित्करत्वं तथा वा विरहनिश्चये कुतश्चित् तस्य सद्भावसिद्धेः । सततसाधनाय प्रवर्तमानस्य सिद्धसाधनाद् अपि न साधीयस् तल्लक्षणत्वं । नन्व् एवम् अविनाभावो पि लक्षणं मा भून् निश्चयस्यापि १०साध्यसद्भावनियमनिश्चयायत्तत्वात् तस्य चाविनाभावाधीनत्वाद् इतरेतराश्रयस्य प्रसंगात् इति चेन् न, अवि- नाभावनियमस्य हेतौ प्रमाणांतरानिश्चयोपगमाद् इतरेतराश्रयानवकाशात् । ऊहाख्यं हि प्रमाणम् अविना- भावनिश्चयनिबंधनं प्रत्यक्षानुमानयोस् तत्राव्यापाराद् इत्य् उक्तं तर्हि यत एवान्यथानुपपन्नत्वनिश्चयो हेतोस् तत एव साध्यसिद्धेस् तत्र हेतोर् अकिंचित्करत्वम् इति चेन् न, ततो देशादिविशेषावच्छिन्नस्य साध्यस्य साधनात् सामान्यत एवोहात् तत्सिद्धेर् इत्य् उक्तप्रायं । अथवा — १५त्रिरूपहेतुनिष्ठानवादिनैव निराकृते । हेतोः पंचस्वभावत्वे तद्ध्वंसे यतनेन किम् ॥ १९३ ॥ न हि स्याद्वादिनाम् अयम् एव पक्षो यत् स्वयं पंचरूपत्वं हेतोर् निराकर्तव्यम् इति त्रिरूपव्यवस्थानवादिनापि तन्निराकरणस्याभिमतत्वात् परमतम् अभिमतप्रतिषिद्धम् इति वचनात् तद् अलम् अत्राभिप्रयतनेनेति हेतुलक्षणं वार्तिककारेणैवम् उक्तं "अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इति स्वयं स्याद्वादिनां तु तन्निराकरण- प्रयत्ने त्रयं पंचरूपत्वं किम् इत्य् अपि वक्तुं युज्यते सांप्रतं पूर्ववदादित्रयेण वीतादित्रयेण वा किम् इति व्याख्या- २०नांतरं समर्थयितुं प्रत्यक्षपूर्वकं त्रिविधम् अनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति न्यायसूत्रस्य वाक्य- भेदात् त्रिसूत्री कैश्चित् परिकल्पिता स्यात् ताम् अनूद्य निराकुर्वन्न् आह; — पूर्वं प्रसज्यमानत्वात् पूर्वपक्षस् ततो परः । शेषः सुपक्ष एवेष्टस् तद्योगो यस्य दृश्यते ॥ १९४ ॥ पूर्ववच्छेषवत् प्रोक्तं केवलास्व् अपि साधनम् । साध्याभावे भवत् तच् च त्रिरूपान् न विशिष्यते ॥ १९५ ॥ यस्य वैधर्म्यदृष्टांताधारः कश्चन विद्यते । तस्यैव व्यतिरेको स्ति नान्यस्येति न युक्तिमत् ॥ १९६ ॥ २५ततो वैधर्म्यदृष्टांतेनेष्टो वश्यम् इहाश्रयः । तदभावे प्य् अभावस्याविरोधाद् धेतुतद्वतोः ॥ १९७ ॥ केवलव्यतिरेकीष्टम् अनुमानं न पूर्ववत् । तथा सामान्यतो दृष्टं गमकत्वं न तस्य वः ॥ १९८ ॥ तद्विरुद्धे विपक्षस्यासत्त्वे व्यवसिते पि हि । तदभावे त्व् अनिर्णीते कुतो निःसंशयात्मता ॥ १९९ ॥ यो विरुद्धो त्र साध्येन तस्याभावः स एव चेत् । ततो निवर्तमानश् च हेतुः स्याद्वादिनां मतम् ॥ २०० ॥ अन्वयव्यतिरेकी च हेतुर् यस् तेन वर्णितः । पूर्वानुमानसूत्रेण सो प्य् एतेन निराकृतः ॥ २०१ ॥ ३०कार्यादित्रयवत् तस्माद् एतेनापि त्रयेण किम् । भेदानां लक्षणानां च वीतादित्रितयेन च ॥ २०२ ॥ पूर्ववच्छेषवत्केवलान्वयिसाधनं यथावयवावयविनौ गुणगुणिनौ क्रियाक्रियावंतौ जातिजातिमंतौ वा परस्परतो भिन्नौ भिन्नप्रतिभासत्वात् सह्यविंध्यवद् इति तत्साध्याभावे पि यदि सत् तदानैकांतिकम् एव । अथा- सत् कथं न व्यतिरेक्य् अपि ? साध्याभावे साधनस्याभावो हि व्यतिरेकः स चास्यास्तीति तदा केवलान्वयि लिंगं त्रिरूपाद् अविशिष्टत्वात् वैधर्म्यदृष्टांताधाराभावान् नास्य व्यतिरेक इति चेन् नेदं युक्तिमत्, तदभावे पि २०६साध्याभावप्रयुक्तस्य साधनाभावस्याविरोधात् । न ह्य् अभावे कस्यचिद् अभावो विरुध्यते खरविषाणाभावे गगनकुसुमाभावस्य विरोधप्रसंगात् सर्वत्र वैधर्म्यदृष्टांते धिकरणस्यावश्यं भावितयानिष्टत्वाच् च । किं चेदं भिन्नप्रतिभासित्वं यदि कथंचित् तदान्यथानुपपन्नत्वाद् एव कथंचिद् भेदसाधनं नान्वयित्वात् द्रव्यं गुणकर्म- सामान्यविशेषसमवायप्रागभावादयः प्रमेयत्वात् पृथिव्यादिवद् इत्य् एतस्यापि गमकत्वप्रसंगात् । धर्मिग्राहक- ०५प्रमाणबाधितत्वेन कालात्ययापदिष्टत्वान् नेदं गमकम् इति चेत्, तर्ह्य् अबाधितविषयत्वम् अपि लिंगलक्षणं तच्चान्य- थानुपपन्नत्वम् एवेत्य् उक्तं । सत्प्रतिपक्षत्वान् नेदं गमकत्वम् इति चेत् तर्हि असत्प्रतिपक्षत्वं हेतुलक्षणं तद् अप्य् अविना- भाव एवेति निवेदितं ततो न्यथानुपपन्नत्वाभावाद् एवेदम् अगमकं । एतेन सर्वथा भिन्नप्रतिभासत्वं भेदसाधन- म् अगमकम् उक्तं कालात्ययापदिष्टत्वसत्प्रतिपक्षत्वाविशेषात् । अवयवादीनां हि सत्त्वादिना कथंचिद् अभेदः प्रमाणेन प्रतीयते सर्वथा तद्भेदस्य सकृद् अप्य् अनवभासनात् । तत एवासिद्धत्वान् नेदं गमकं सिद्धस्यैवान्यथा- १०नुपपत्तिसंभवात् । तथा पूर्ववत्सामान्यतो ऽदृष्टं केवलव्यतिरेकि लिंगं विपक्षे देशतः कार्त्स्न्यतो वा तस्या- दृष्टत्वात् । सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् यन् न सात्मकं तन् न प्राणादिमद् दृष्टं यथा भस्मादि न च तथा जीवच्छरीरं तस्मात् सात्मकम् इति । तद् एतद् अपि न परेषां गमकं । साध्यविरुद्धे विपक्षे अनुभूय- मानम् अपि साध्याभावे विपक्षे स्वयम् असत्त्वेनानिश्चयात् तत्र तत्र तस्य तत्त्वसंभावनायां नैकांतिकत्वोपपत्तेः साध्यविरुद्ध एव साध्याभावस् ततो निवर्तमानत्वाद् गमकम् एवेदम् इति चेत् तर्हि तदन्यथानुपपन्नत्वसाधनं १५साध्याभावसंभवंनियमस्यैव स्याद्वादिभिर् अविनाभावस्येष्टत्वात् न पुनः केवलव्यतिरेकित्वान् नेदं क्षणिकं तत्सच्चित्तशून्यं जीवच्छरीरं प्राणादिमत्त्वात् सर्वं क्षणिकं सत्त्वाद् इत्य् एवम् आदेर् अपि गमकत्वप्रसंगात् । साध्या- भावे प्य् अस्य सद्भावान् न साधनत्वम् इति चेत् तर्ह्य् अन्यथानुपपत्तिबलाद् एव परिणामिना सात्मकत्वे प्राणादिमत्त्वं साधनं नापरिणामिना सर्वथा तदभावात् । तथा पूर्ववच्छेषवत्सामान्यतो दृष्टम् अन्वयव्यतिरेकिसाधनं, यथाग्निर् अत्र धूमाद् इति । तद् अपि केवलव्यतिरेकिणो योगोपगतस्य निराकरणाद् एव निराकृतं, साध्याभाव- २०संभवनियमनिश्चयम् अंतरेण साधनत्वासंभवात् । तद् अनेन न्यायवार्तिकटीकाकारव्याख्यानम् अनुमानसूत्रस्य त्रिसूत्रीकरणेन प्रत्याख्यातं प्रतिपत्तव्यम् इति लिंगलक्षणानाम् अन्वयित्वादीनां त्रयेण पक्षधर्मत्वादीनाम् इव न प्रयोजनं । नापि पूर्ववदादिभेदानां कार्यादीनाम् इव सत्य् अन्यथानुपपन्नत्वे तेनैव पर्याप्तत्वात् । यद् अप्य् अत्रा- वाचि उदाहरणसाधर्म्यात् साध्यसाधनं हेतुर् इति वीतलक्षणं लिंगं तत्स्वरूपेणार्थपरिच्छेदकत्वं वीतधर्म इति वचनात् । तद् यथा–अनित्यः शब्दः उत्पत्तिधर्मकत्वाद् घटवद् इति शब्दस्वरूपेणोत्पत्तिधर्मकत्वेना- २५नित्यत्वार्थस्य परिच्छेदात् । तथोदाहरणवैधर्म्यात् साध्यसाधनं हेतुर् इत्य् अवीतलक्षणं परपक्षप्रतिषेधेनार्थपरि- च्छेदने वर्तमानम् अवीतम् इति वचनात् । तद् यथा । नेदं नैरात्मकं जीवच्छरीरम् अप्राणादिमत्त्वप्रसंगाद् इति । यद् उभयपक्षसंप्रतिपन्नम् अप्राणादिमत्तन्निरात्मकं दृष्टं यथा घटादि न चेदम् अप्राणादिमज्जीवच्छरीरं तस्मान् न निरात्मकम् इति निरात्मकत्वस्य परपक्षस्य प्रतिषेधनं जीवच्छरीरे सात्मकत्वस्यार्थपरिच्छित्तिहेतुत्वाद् इति न्यायवार्तिककारवचनात् । तथोदाहरणसाधर्म्यवैधर्म्याभ्यां साध्यसाधनम् अनुमानम् इति वीतावीतलक्षणं ३०स्वपक्षविधानेन परपक्षप्रतिषेधेन चार्थपरिच्छेदहेतुत्वात् । तद् यथा–साग्निः पर्वतो यम् अनग्निर् न भवति धूमवत्त्वाद् अन्यथा निर्धूमत्वप्रसंगात् । धूमवान् महानसः साग्निर्दृष्टो ऽनग्निस् तु महानसो निर्धूम इति तद् एत- द्वीतादित्रितयं यदि साध्यभावसंभूष्णुः तदान्यथानुपपत्तिवलाद् एव गमकत्वं न पुनर् वीतादित्वेनैवेत्य् अन्यथा- नुपपत्तिविरहे पि गमकत्वप्रसंगात् । यदि पुनर् अन्यथानुपपत्तिर् वीतादित्वं प्राप्य हेतोर् लक्षणं तदा "देवतां प्राप्य हरीतकी विरेचयते" इति कस्यचित् सुभाषितम् आयातं । हरीतक्यन्वयव्यतिरेकानुविधानाद् विरेचनस्य ३५स्वदेवतोपयोगिनी तदन्वयव्यतिरेकानुविधानाभावात् तस्येति प्रकृते पि समानं । हेतोर् अन्यथानुपपत्तिसद- २०७सत्त्वप्रयुक्तत्वाद् गमकत्वागमकत्वयोर् इति न किंचिद् वीतादित्रितयेन लक्षणानां भेदानां वा सर्वथा गमकत्वा- नंगत्वात् सर्वभेदासंग्रहाच् च ॥ कारणात् कार्यविज्ञानं कार्यात् कारणवेदनम् । अकार्यकारणाच् चापि दृष्टात् सामान्यतो गतिः ॥ २०३ ॥ तादृशी त्रितयेणापि नियतेन प्रयोजनम् । किम् एकलक्षणाध्यासाद् अन्यस्याप्य् अनिवारणात् ॥ २०४ ॥ ०५ननु च यवबीजसंतानोत्थं च कारणं वानुभयं वा स्यात् सर्वं वस्तु कार्यं वा नान्या गतिर् अस्ति यतो ऽन्यद् अपि लिंगं संभाव्यते ऽन्यथानुपपन्नत्वाध्यासाद् इति चेन् न, उभयात्मनो पि वस्तुनो भावात् । यथैव हि कारणात् कार्ये नुमानं वृष्ट्युत्पादनशक्तयोमी मेघा गंभीरध्वानत्वे चिरप्रभावत्वे च सति समुन्नतत्वात् प्रसि- द्धैवंविधमेघवद् इति । कार्यात् कारणे वह्निर् अत्र धूमान् महानसवद् इति । अकार्यकारणाद् अनुभयात्मनि ज्ञानं मधुररसम् इदं फलम् एवंरूपत्वात् तादृशान्यफलवद् इति । तथैवोभयात्मकात् लिंगाद् उभयात्मके लिंगिनि ज्ञान- १०म् अविरुद्धं परस्परोपकार्योपकारकयोर् अविनाभावदर्शनात् यथा बीजांकुरसंतानयोः । न हि बीजसंतानो ऽṃ- कुरसंतानाभावे भवति, नाप्य् अंकुरसंतानो बीजसंतानाभावे यतः परस्परं गम्यगमकभावो न स्यात् । तथा चास्त्य् अत्र देशे यवबीजसंतानो यवांकुरसंतानदर्शनात् । अस्ति यवांकुरसंतानो यवबीजोपलब्धेर् इ- त्यादि लिंगांतरसिद्धिः । ननूषरक्षेत्रस्थेन यवबीजसंतानेन व्यभिचारस् तदंकुरसंताने क्वचित् साध्ये तद्बीज- संताने चोक्ष्यते तदंकुरसंतानेन यवबीजमात्ररहितदेशस्थेनेति न मंतव्यं विशिष्टदेशकालाद्यपेक्षस्य तदु- १५भयस्यान्योन्यम् अविनाभावसिद्धेः स्वसाध्ये धूमादिवत् । धूमावयविसंतानो हि पावकावयविसंतानैर् अविना- भावी देशकालाद्यपेक्ष्यैवान्यथा गोपालघटिकायां धूमावयविसंतानेन व्यभिचारप्रसंगात् । संतानयोर् उप- कार्योपकारकभावो पि न शंकनीयः पावकधूमावयविसंतानयोस् तदभावप्रसंगात् । न चैवं वाच्यं, तयो- र् निमित्तानिमित्तभावोपगमात् । पावकधूमावयविद्रव्ययोर् निमित्तानिमित्तभावसिद्धेस् तत्संतानयोर् उपचारनिमित्त- भाव इति चेन् न, तद्व्यतिरिक्तसंतानसिद्धेः । कालादिविशेषात् संतानः संतानिभ्यो व्यतिरिक्त इति चेत्, २०कुतः कालादिविशेषस् तेषां संतानस्यानादिपर्यवसानत्वाद् अप्रतिनियतक्षेत्रकार्यकारित्वाच् च संतानिनां तद्वि- परीतत्वाद् इति चेन् न, तस्य पदार्थांतरत्वप्रसंगात् । संतानो हि संतानिभ्यः सकलकार्यकरणद्रव्येभ्यो र्थांतरं भवंस् तद्वृत्तिर् अतद्वृत्तिर् वा ? तद्वृत्तिश् चेन् न तावद् अगुणस् तस्यैकद्रव्यवृत्तित्वात् । संयोगादिवद् अनेकद्रव्यवृत्तिः संतानो गुण इति चेत् स तर्हि संयोगादिभ्यो ऽन्यो वा स्यात् तदन्यतमो वा ? यद्य् अन्यः स तदा चतुर्विंशतिसंख्या- व्याघातः, तदन्यतमश् चेत् तर्हि न तावत् संयोगस् तस्य विद्यमानद्रव्यवृत्तित्वात् । संतानस्य कालत्रयवृत्ति- २५संतानिसमाश्रयत्वात् । तत एव न विभागो पि परत्वम् अपि वा तस्यापि देशापेक्षस्य वर्तमानद्रव्याश्रयत्वात् । पृथक्त्वं इत्य् अप्य् असारं, भिन्नसंतानद्रव्यपृथक्त्वस्यापि संतानत्वप्रसंगात् । तत एवम संख्यो सौ । एतेन संयोगादीनां संतानत्वे भिन्नसंतानगतानाम् अप्य् एषां संतानत्वप्रसंगः समापादितो बोद्धव्यः । कार्यकारण- परंपराविशिष्टा सत्तासंतान इति चेत् कुतस् तद्विशिष्टः कार्यकारणोपाधित्वाद् इति चेत्, कथम् एवम् अनेका सत्ता न स्यात् । विशेषणानेकत्वाद् उपचाराद् अनेकास् त्व् इति चेत् कथम् एवं परमार्थतो नेकसंतानसिद्धिर् येनैकसंतानांतरे ३०प्रवृत्तिर् अविसंवादिनी स्यात् । येषां पुनर् एकानेका च वस्तुनः सत्ता तेषां सामान्यतो विशेषतश् च तथा संतानैकत्वनानात्वव्यवहारो न विरुध्यते । न च विशिष्टकार्यकारणोपाधिकयोः सत्ताविशेषयोः संता- नयोः परस्परम् उपकार्योपकारकभावाभावः शाश्वतत्वाद् इति युक्तं वक्तुं, कथंचिद् अशाश्वतत्वाविरोधात् । पर्या- यार्थतः सर्वस्यानित्यत्वव्यवस्थितिः । ततः संतानिनाम् इव संतानयोः कथंचिद् उपकार्योपकारकभावो ऽभ्युप- गंतव्य इति सिद्धम् उभयात्मकयोर् अन्योन्यं साधनत्वं लिंगत्रितयनिमित्तं विघटयत्येव । न चैवम् अन्योन्याश्रयणं ३५तयोर् एकतरेण प्रसिद्धेनान्यतरस्याप्रसिद्धस्य साधनात् । तदुभयसिद्धौ कस्यचिद् अनुमानानुदयात् ॥ २०८संप्रति पराभितसंख्यांतरनियमम् अनूद्य दूषयन्न् आह; — यच् चाभूतम् अभूतस्य भूतं भूतस्य साधनम् । तथाभूतम् अभूत् तस्याभूतं भूतस्य चेष्ट्यते ॥ २०५ ॥ नान्यथानुपपन्नत्वाभावे तद् अपि संगतम् । तद्भावे तु किम् एतेन नियमेनाफलेन वः ॥ २०६ ॥ न ह्य् अभूतादिलिंगचतुष्टयनियमो व्यवतिष्ठते भूताभूतो यं स्वभावस्यापि लिंगस्य तादृशि साध्ये संभवात् । ०५न च तद्व्यवच्छेदम् अकुर्वन्नियमः सफलो नाम ॥ सर्वहेतुविशेषाणां संग्रहो भासते यथा । तथा तद्भेदनियमे द्विभेदो हेतुर् इष्यताम् ॥ २०७ ॥ संक्षेपाद् उपलंभश् चानुपलंभश् च वस्तुनः । परेषां तत्प्रभेदत्वात् तत्रांतर्भावसिद्धितः ॥ २०८ ॥ उपलब्ध्यनुपलब्ध्योर् एवेति सर्वहेतुविशेषाणाम् अंतर्भावः प्रतिभासते संक्षेपात् तेषां तत्प्रभेदत्वाद् इति तदिष्टिः श्रेयसी । न हि कार्यादयः संयोग्यादयः पूर्ववदादयो वीतादयो वा हेतुविशेषास् ततो भिद्यंते १०तदप्रभेदत्वाप्रतीतेः ॥ ननूपलभ्यमानत्वम् उपलंभो यदीष्यते । तदा स्वभावहेतुः सद्व्यवहारप्रसाधने ॥ २०९ ॥ अथोपलभ्यते येन स तथा कार्यसाधनः । समानो नुपलंभे पि विचारो यं कथं न ते ॥ २१० ॥ यद्य् उपलंभः कर्मसाधनस् तदा स्वभावहेतुर् एव सद्व्यवहारे साध्ये करणसाधनम् अनुपलंभे ततः सो पि न स्वभावकार्यहेतुभ्यां भिन्नः स्यात् । कर्मसाधनत्वे नुपलभ्यमानत्वस्य स्वभावहेतुत्वात् । करणसा- १५धनत्वे नुपलंभनस्य कार्यस्वभावयोर् विधिसाधनत्वाद् अनुपलंभस्य प्रतिषेधविषयत्वाद् अन्यस् ताभ्याम् अनुपलंभ इत्य् असंगतं इत्य् आह — यथा चानुपलंभेन निषेधो र्थस्य साध्यते । तथा कार्यस्वभावाभ्याम् इति युक्ता न तद्भिदा ॥ २११ ॥ ननु च द्वौ साधनाव् एकः प्रतिषेधहेतुर् इत्य् अत्र द्वाव् एव वस्तुसाधनौ प्रतिषेधहेतुर् एवैक इति नियम्यते न पुनर् द्वौ वस्तुसाधनाव् एव ताभ्याम् अन्यव्यवच्छेदस्यापि साधनात् । तथा नैक एव प्रतिषेधहेतुर् इत्य् अवधार्यते २०तत एव यतो लिंगत्रयनियमः संक्षेपान् न व्यवतिष्ठत इति न तद्द्विभेदो हेतुर् इष्यते तस्याव्यवस्थानाद् इत्य् अ- त्राह — निषेधहेतुर् एवैक इत्य् अयुक्तं विधेर् अपि । सिद्धेर् अनुपलंभेनान्यव्यवच्छिद्विधिर् यतः ॥ २१२ ॥ नास्तीह प्रदेशे धटादिर् उपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् इत्य् अनुपलंभेन यथा निषेध्यस्य प्रतिषेधस् तथा व्यवच्छेदस्य विधिर् अपि कर्तव्य एव । प्रतिषेधो हि साध्यस् ततो ऽन्यो ऽप्रतिषेधस् तद्व्यवच्छेदस्य विधौ कथं २५प्रतिषेधः सिद्ध्येत् ? तद्विधौ वा कथं प्रतिषेधहेतुर् एवैक इत्य् अवधारणं सुघटं गुणभावेन विधेर् अनुपलंभेन साधनात् प्राधान्येन प्रतिषेधस्यैव व्यवस्थापनात् सुघटं तथावधारणम् इति चेत्, तर्हि द्वौ वस्तुसाधनाव् इत्य् अव- धारणम् अस्तु ताभ्यां वस्तुत एव प्राधान्येन विधानात् प्रतिषेधस्य गुणभावेन साधनात् । यदि पुनः प्रति- षेधो पि कार्यस्वभावाभ्यां प्राधान्येन साध्यते यथा नानग्निर् अत्र धूमात्, नावृक्षो ऽयं शिंशपात्वाद् इति मतं तदानुपलंभेनापि विधिः प्रधानभावेन साध्यतां । यथास्त्य् अत्राग्निर् अनौष्ण्यानुपलब्धेर् इति कथं निषेधसाधन ३०एवैक इत्य् एकं संविधत्सोर् अन्यत्प्रच्यवते । ननु च नानग्निर् अत्र धूमाद् इति विरुद्धकार्योपलल्धिः प्रतिषेधस्य साधिका नावृक्षो यं शिंशपात्वाद् इति विरुद्धव्याप्तोपलब्धिश् च यावत् कश्चित् प्रतिषेधः स सर्वो नुपलव्धेर् इति वचनात् । तथास्त्य् अत्राग्निर् अनौष्ण्यानुपलब्धेर् इत्य् अयम् अपि स्वभावहेतुर् औष्ण्योपलब्धेर् एव हेतुत्वात् प्रतिषेधद्वयत्व- प्रकृतार्थसमर्थकत्वाद् इति न प्राधान्येन द्वौ प्रतिषेधसाधनौ । नाप्य् एको विधिसाधनो यतो दोषः स्याद् इति कश्चित्, सो पि न प्रातीतिकाभिधायी कार्यस्वभावानुपलब्धिषु प्रतीयमानासु विपर्ययकल्पनात् । तथा- २०९हि–सर्वत्र कार्यस्वभावहेतोर् विरुद्धव्याप्तोपलब्धिरूपतापत्तेर् अनुपलब्धिर् एवैका स्यात् अनुपलब्धेर् वा कार्य- स्वभावहेतुतापत्तेस् ताव् एव स्यातां तत्र प्रतीत्यनुसरणे यथोपयोक्त्रभिप्रायं कार्यस्वभावाव् अपि प्राधान्येन विधि- प्रतिषेधसाधनाव् उपेयौ । विधिसाधनश् चानुपलंभ इति न विषयभेदाल् लिंगसंख्यानियमः सिद्ध्येत् ॥ यस्माद् अनुपलंभोत्रानुपलभ्यत्वम् इष्यते । तथोपलभ्यमानत्वम् उपलंभः स्वरूपतः ॥ २१३ ॥ ०५भिन्नाव् एतौ न तु स्वार्थाभेदाद् इति नियम्यते । भावाभावात्मकैकार्थगोचरत्वाविशेषतः ॥ २१४ ॥ उपलभ्यत्वानुपलभ्यत्वस्वरूपभेदाद् एव भिन्नाद् उपलंभौ मंतव्यौ न पुनः स्वविषयभेदाद् इति नियम्यते विधिप्रतिषेधात्मकैकवस्तुविषयत्वस्य तयोर् विशेषाभावात् । यथैवेत्य् उपलंभेन प्राधान्याद् विधिर् गुणभावात् प्रतिषेधश् च विषयीक्रियते तथानुपलंभेनापि । यथानुपलंभेन प्रतिषेधः प्राधान्यात्, विधिश् च गुणभावात् त- थोपलंभेनापीति यथायोग्यम् उदाहरिष्यते । ततः संख्येयाद् उपलंभानुपलंभाव् एव हेतू प्रतिपत्तव्यौ ॥ १०तत् तत्रैवोपलंभः स्यात् सिद्धः कार्यादिभेदतः । कार्योपलब्धिर् अग्न्यादौ धूमादिः सुविधानतः ॥ २१५ ॥ कारणस्योपलब्धिः स्याद् विशिष्टजलदोन्नतेः । वृष्टौ विशिष्टता तस्याश् चिंत्या छायाविशेषतः ॥ २१६ ॥ कारणानुपलंभे पि यथा कार्ये विशिष्टता । बोध्याभ्यासात् तथा कार्यानुपलंभे पि कारणे ॥ २१७ ॥ समर्थं कारणं तेन नांत्यक्षणगतं मतम् । तद्बोधे येन वैयर्थ्यम् अनुमानस्य गद्यते ॥ २१८ ॥ न चानुकूलतामात्रं कारणस्य विशिष्टता । येनास्य प्रतिबंधादिसंभवाद् व्यभिचारिता ॥ २१९ ॥ १५वैकल्यप्रतिबंधाभ्याम् अनासाद्य स्वभावताम् । विशिष्टतात्र विज्ञातुं शक्या छायादिभेदतः ॥ २२० ॥ तद्विलोपे खिलख्यातव्यवहारविलोपनम् । तृप्त्यादिकार्यसिद्ध्यर्थम् आहारादिप्रवृत्तितः ॥ २२१ ॥ हेतुना यः समग्रेण कार्योत्पादो नुमीयते । अर्थांतरानपेक्षत्वात् स स्वभाव इतीरणे ॥ २२२ ॥ कार्योत्पादनयोग्यत्वे कार्ये वा शक्तकारणम् । स्वभावहेतुर् इत्य् आर्यैर्विचार्य प्रथमे मतः ॥ २२३ ॥ स्वकार्ये भिन्नरूपैकस्वभावं कारणं वदेत् । कार्यस्यापि स्वभावत्वप्रसंगाद् अविशेषतः ॥ २२४ ॥ २०समग्रकारणं कार्यस्वभावो न तु तस्य तत् । को न्यो ब्रूयाद् इति ध्वस्तप्रज्ञानैर् आत्मवादिनः ॥ २२५ ॥ यत् स्वकार्याविनाभावि कारणं कार्यम् एव तत् । कार्यं तु कारणं भावीत्य् एतदुन्मत्तभाषितम् ॥ २२६ ॥ परस्पराविनाभावात् कयाश्चित् । हेतुतत्त्वव्यवस्थैवम् अन्योन्याश्रयणाज् जनैः ॥ २२७ ॥ रात्र्यादिदायकादृष्टविशेषस्यानुमापकम् । पाणिचक्रादि तत्कार्यं कथं वो भाविकारणम् ॥ २२८ ॥ तत्परीक्षकलोकानां प्रसिद्धम् अनुमन्यताम् । कारणं कार्यवद्धेतुर् अविनाभावसंगतम् ॥ २२९ ॥ २५एवं कार्योपलब्धिं कारणोपलब्धिं च निश्चित्य संप्रत्यकार्यकारणोपलब्धिं विभिद्योदाहरन्न् आह; — कार्यकारणनिर्मुक्तवस्तुदृष्टिर् विवक्ष्यते । तत्स्वभावोपलब्धिश् च....... निश्चिताः ॥ २३० ॥ कथंचित् साध्यतादात्म्यपरिणाममितस्य या । स्वभावस्योपलब्धिः स्यात् साविनाभावलक्षणा ॥ २३१ ॥ उत्पादादित्रयाक्रांतं समस्तं सत्त्वतो यथा । गुणपर्ययवद्द्रव्यं द्रव्यत्वाद् इति चोच्यते ॥ २३२ ॥ यथार्थस्य स्वभावोपलंभः सव्यवसायकः । स्तस्यानुमानेन किं त्वयान्यत् प्रसाध्यते ॥ २३३ ॥ ३०समारोपव्यवच्छेदस् तेनेत्य् अपि न युक्तिमत् । निश्चिते र्थे समारोपासंभवाद् इति केचन ॥ २३४ ॥ तदसद्वस्तुनो नेकस्वभावस्य विनिश्चिते । सत्त्वादाव् अपि साध्यात्मनिश्चयान् नियमान् नृणाम् ॥ २३५ ॥ निश्चितानिश्चितात्मत्वं न चैकस्य विरुध्यते । चित्रताज्ञानवन् नानास्वभावैकार्थसाधनात् ॥ २३६ ॥ तत एव न पक्षस्य प्रमाणेन विरोधनं । नापि वृत्तिर् विपक्षस् ते हेतोर् एकांततश् च्युतेः ॥ २३७ ॥ उत्पादव्ययनिर्मुक्तं न वस्तु खरशृंगवत् । नापि ध्रौव्यपरित्यक्तं त्र्यात्मकं स्वार्थतत्त्वतः ॥ २३८ ॥ २१०सहभावि गुणात्मत्वाभावे द्रव्यस्य तत्त्वतः । क्रमोत्पित्सु स्वपर्यायाभावत्वे च न कस्यचित् ॥ २३९ ॥ नाक्रमेण क्रमेणापि कार्यकारित्वसंगतिः । तदभावे कुतस् तस्य द्रव्यत्वं व्योमपुष्पवत् ॥ २४० ॥ एवं हेतुर् अयं शक्तः साध्यं साधयितुं ध्रुवं । सत्त्ववन् नियमाद् एव लक्षणस्य विनिश्चयात् ॥ २४१ ॥ तद् इयम् अकार्यकारणरूपस्य साध्यस्वभावस्योपलब्धिर् निश्चितोक्ता । ०५साध्याद् अन्यस्योपलब्धिं पुनर् विभज्य निश्चिन्वन्न् आह; — साध्याद् अन्योपलब्धिस् तु द्विविधाप्य् अवसीयते । विरुद्धस्याविरुद्धस्य दृष्टेस् तेन विकल्पनात् ॥ २४२ ॥ साध्याद् अन्यस्य हि तेन साध्येन विरुद्धस्योपलब्धिर् अविरुद्धस्य वा द्विधा कल्प्यते सा गत्यंतराभावात् । तत्र — प्रतिषेधे विरुद्धोपलब्धिर् अर्थस्य तद् यथा । नास्त्य् एव सर्वथैकांतो नेकांतस्योपलंभतः ॥ २४३ ॥ यावत् कश्चिन् निषेधो त्र स सर्वो नुपलंभवान् । यत् तद् एष विरुद्धोपलंभोस् त्व् अनुपलंभनम् ॥ २४४ ॥ १०इत्य् अयुक्तं तथाभूतश्रुतेर् अनुपलंभनं । तन्मूलत्वात् तथाभावे प्रत्यक्षम् अनुमास्तु ते ॥ २४५ ॥ तथैवानुपलंभेन विरोधे साधिते क्वचित् । स्यात् स्वभावविरुद्धोपलब्धिवृत्तिस् तथैव वा ॥ २४६ ॥ लिंगे प्रत्यक्षतः सिद्धे साध्यधर्मिणि वा क्वचित् । लिंगिज्ञानं प्रवर्तेत नान्यथातिप्रसंगतः ॥ २४७ ॥ गौणश् चेद् व्यपदेशो यं कारणस्य फलेस् तु नः । प्रधानभावतस् तस्य तत्राभिप्रायवर्तनात् ॥ २४८ ॥ स्वभावविरुद्धोपलब्धिं निश्चित्यानुपलब्धेर् अर्थांतरभूतां व्याप्यविरुद्धोपलब्धिम् उदाहरति; — १५व्यापकार्थविरुद्धोपलब्धिर् अत्र निवेदिता । यथा न सन्निकर्षादिः प्रमाणं परसंमतम् ॥ २४९ ॥ अज्ञानत्वाद् अतिव्याप्तेर् ज्ञानत्वेन मितेर् इह । व्यापकव्यापकद्विष्टोपलब्धिर् वेयम् इष्यते ॥ २५० ॥ स्यात् साधकतमत्वेन स्वार्थज्ञप्तौ प्रमाणता । व्याप्ता या च तदव्याप्तं ज्ञानात्मत्वेन साध्यते ॥ २५१ ॥ यदा प्रमाणत्वं ज्ञानत्वेन व्याप्तं साध्यते ऽज्ञानस्य प्रमाणत्वे तिप्रसंगात् तदा तद्विरुद्धस्याज्ञानत्वस्यो- पलब्धिर् व्यापकविरुद्धोपलब्धिर् बोध्या न सन्निकर्षादिर् अचेतनः प्रमाणम् अज्ञानत्वाद् इति । यदा तु प्रमाणत्वं २०साधकतमत्वेन व्याप्तं तद् अपि ज्ञानात्मकत्वेन व्याप्तं साध्यते साधकतमस्य प्रमाणतानुपपत्तेर् अज्ञानात्मकस्य च स्वार्थप्रमितौ साधकतमत्वायोगात् । छिदिक्रियादाव् एवाज्ञानात्मनः परश्वादेः साधकतमोपपत्तेः । तदा व्यापकव्यापकविरुद्धोपलब्धिः सैवोदाहर्तव्या ॥ व्यापकद्विष्ठकायोपलब्धिः कार्योपलब्धिगा । श्रुतिप्राधान्यतः सिद्धा पारंपर्याद् विरुद्धवत् ॥ २५२ ॥ यथा नात्मा विभुः काये तत्सुखाद्युपलब्धितः । विभुत्वं सर्वभूतार्थसंबंधित्वेन वस्तुतः ॥ २५३ ॥ २५व्याप्तं तेन विरोधीदं कायसंबंधमात्रकं । काय एव सुखादीनां तत्कार्याणां विबोधनम् ॥ २५४ ॥ ननु प्रदेशवृत्तीनां तेषां संवादनं कथं । शरीरमात्रसंबंधम् आत्मनो भावयेत् सदा ॥ २५५ ॥ यतो निःशेषमूर्तार्थसंबंधविनिवर्तनात् । विभुत्वाभावसिद्धिः स्याद् इति केचित् प्रचक्ष्यते ॥ २५६ ॥ तद् अयुक्तं मनीषायाः साकल्येनात्मनः स्थितेः । तच्छून्यस्यात्मताहानेस् तादात्म्यस्य प्रसाधनात् ॥ २५७ ॥ यद्य् अपि शिरसि मे सुखं पादे मे वेदनेति विशेषतः प्रदेशवृत्तित्वं सुखादीनाम् अनुभूयते तदनुभव- ३०विशेषाणां च तथापि ज्ञानसामान्यस्य सर्वात्मद्रव्यवृत्तित्वम् एव, ज्ञानमात्रशून्यस्यात्मविरोधाद् अतिप्रसक्तेर् इति साधितं उपयोगात्मसिद्धौ । ततो युक्तेयं व्यापकविरुद्ध कार्योपलब्धिः ॥ विरुद्धकार्यसंसिद्धिर् नास्त्येकांते ऽनपेक्षिण्य – । ने कांते र्थक्रियादृष्टेर् इत्य् एवम् अवगम्यते ॥ २५८ ॥ निरपेक्षैकांतेन ह्य् अनेकांतो विरुद्धस् तत्कार्यम् अर्थक्रियानुपलब्धिर् निषेधस्याभावं साधयति ॥ कारणार्थविरुद्धानुपलब्धिर् ज्ञायते यथा । नास्ति मिथ्याचरित्रं मे सम्यग्विज्ञान् अवेदनात् ॥ २५९ ॥ २११तद् धि मिथ्याचरित्रस्य कारणं विनिवर्तयेत् । मिथ्याज्ञाननिवृत्तिस् तु तस्य तद्विनिवर्तिका ॥ २६० ॥ ननु च सम्यग्विज्ञानान् मिथ्याज्ञाननिवृत्तिर् न मिथ्याचारित्रस्य निवृत्तिका प्रादुर्भूतसम्यग्ज्ञानस्यापि पुंसो ऽचारित्रप्रसिद्धेः पूर्वस्य लाभे भजनीयम् उत्तरम् इति वचनाद् अन्यथा तद्व्याघाताद् इति चेन् न, मिथ्याचारित्रस्य मिथ्यागमादिज्ञानपूर्वस्य पंचाग्निसाधनादेर् निषेधत्वात् । चारित्रमोहोदये सति निवृत्तिपरिणामाभावलक्षण- ०५स्याचारित्रस्य तु निषेध्यत्वानिष्टेर् मोहोदयमात्रापेक्षित्वस्य तु द्वयोर् अप्य् अचारित्रमिथ्याचारित्रयोर् अभेदेन वचन- म् आगमे व्यवस्थितिविरुद्धम् एव मिथ्यादर्शने मिथ्याचारित्रस्यांतर्भावाच् च मिथ्याज्ञानवत् ॥ कारणद्विष्ठकार्योपलब्धिर् याथात्म्यवाक्कृतः । तस्य तेनाविनाभावात् पारंपर्येण तत्त्वतः ॥ २६१ ॥ नास्ति मिथ्याचारित्रम् अस्य याथात्म्यवाक्कृद् इति कारणविरुद्धकार्योपलब्धिः । मिथ्याचारित्रस्य हि निषे- धस्य कारणं मिथ्याज्ञानं तेन विरुद्धं सम्यग्ज्ञानस्य कार्यं याथात्म्यवचनं तन्निर्माय सुविवेचितं निषेध्या- १०भावं साधयत्य् एव व्यभिचाराभावात् ॥ कारणव्यापकद्विष्टोपलब्धिर् नास्ति निर्वृतिः । सांख्यादेर् ज्ञानमात्रोपगमाद् इति यथेक्ष्यते ॥ २६२ ॥ निर्वृतेः कारणं व्याप्तं दृष्ट्यादित्रितयात्मना । तद्विरुद्धं तु विज्ञानमात्रं सांख्यादिसम्मतम् ॥ २६३ ॥ न हीयं कारणव्यापकविरुद्धोपलब्धिर् असिद्धा निषेध्यस्य निर्वाणस्य हेतोर् व्यापकस्य सम्यग्दर्शनादित्र- यात्मकत्वस्य निश्चयात् तद्विरुद्धस् तु ज्ञानमात्रात्मकत्वस्य सांख्यादिभिः स्वयं संमतत्वात् ॥ १५कारणव्यापकद्विष्ठकार्यदृष्टिस् तु तद्वचः । सम्यग्विवेचितं साध्याविनाभावि प्रतीयते ॥ २६४ ॥ सांख्यादेर् नास्ति निर्वाणं ज्ञानमात्रवचनश्रवणाद् इति कारणव्यापकविरुद्धकार्योपलब्धिः प्रत्येया सुविवे- चितस्य कार्यस्य साध्याविनाभावसिद्धेः ॥ द्रष्टा सहचरद्विष्ठोपलब्धिस् तद् यथा मयि । नास्ति मत्याद्यविज्ञानं तत्त्वश्रद्धानसिद्धितः ॥ २६५ ॥ सहचारिनिषेधेन मिथ्याश्रद्धानम् ईक्षितम् । तन् निहंत्य् एव तद्घातितत्त्वश्रद्धानम् अंजसा ॥ २६६ ॥ २०तदभावे च मत्याद्यविज्ञानं विनिवर्तते । मतिज्ञानादिभावेन तदास्य परिणामतः ॥ २६७ ॥ सहचरविरुद्धोपलब्धिर् अपि हि गमिका प्रतीयते इति प्रसिद्धासौ । तथा सहचरद्विष्ठकार्यसिद्धिर् निवेदिता । प्रशमादिविनिर्णीतेस् तन् नास्मास्व् इति साधने ॥ २६८ ॥ तस्मिन् सहचरव्यापि विरुद्धस्योपलंभनम् । सद्दर्शनत्वनिर्णीतेर् इति तज्ज्ञैर् उदाहृतम् ॥ २६९ ॥ तद् एतत्सहचरव्यापि द्विष्ठकार्योपलंभनम् । प्रमाणादिप्रतिष्ठानसिद्धेर् इति निबुध्यताम् ॥ २७० ॥ २५सहचारिनिमित्तेन विरुद्धस्योपलंभनं । तन् नास्त्य् अस्मासु दृग्मोहः प्रतिपक्षोपलंभतः ॥ २७१ ॥ यथेयं सहचरविरुद्धोपलब्धिर् नास्ति मयि मत्याद्यज्ञानं तत्त्वश्रद्धानोपलब्धेर् इति तथा सहचरविरुद्ध- कार्योपलब्धिः प्रशमादिनिश्चितेर् इति सहचरव्यापकविरुद्धोपलब्धिः सद्दर्शनत्वनिश्चितेर् इति सहचर- व्यापकविरुद्धकार्योपलब्धिः प्रमाणादिव्यवस्थोपलब्धेर् इति सहचरकारणविरुद्धोपलब्धिर् दर्शनमोहप्रतिपक्ष- परिणामोपलब्धेर् इति निबुध्यतां मत्याद्यज्ञानलक्षणनिषेध्याभावाविनाभावप्रतीतेर् अविशेषात् ॥ ३०इत्य् एवं तद्विरुद्धोपलब्धिभेदाः प्रतीतिगाः । यथायोगम् उदाहार्याः स्वयं तत्त्वपरीक्षकैः ॥ २७२ ॥ इत्य् एवं निषिद्धे विरुद्धोपलब्धिभेदाश् चतुर्दशोदाहृताः प्रतीतिम् अनुसरंति कार्यकारणस्वभावोपलब्धिर् भेद- त्रयवत् ततो यथायोगम् अन्यान्य् उदाहरणानि लोकसमयप्रसिद्धानि परीक्षकैर् उपदर्शनीयानि प्रतीतिदार्ढ्योपपत्तेः ॥ संप्रति साध्येनाविरुद्धस्याकार्यकारणेनार्थस्योपलब्धिभेदान् विभज्य प्रदर्शयन्न् आह; — साध्यार्थेन विरुद्धस्य कार्यकारणभेदिनः । उपलब्धिस् त्रिधाम्नाता प्राक्सहोत्तरचारिणः ॥ २७३ ॥ २१२तत्र पूर्वचरस्योपलब्धिः सिद्धांतवेदिनाम् । यथोदेष्यति नक्षत्रं शकटं कृत्तिकोदयात् ॥ २७४ ॥ पूर्वचारितनिःशेषं कारणं नियमाद् अपि । कार्यात्मलाभहेतूनां कारणत्वप्रसिद्धितः ॥ २७५ ॥ न रोहिण्युदयस् तु स्याद् अमुष्मिन् कृत्तिकोदयात् । तदनंतरसंधित्वाभावात् कालांतरेक्षणात् ॥ २७६ ॥ विशिष्टकालम् आसाद्य कृत्तिकाः कुर्वते यदि । शकटं भरणिः किं न तत् करोति तथैव च ॥ २७७ ॥ ०५व्यवधानाद् अहेतुत्वे तस्यास् तत्र क्व वासना । स्मृतिहेतुर् विभाव्येत तत्त एवेत्य् अवर्तिनम् ॥ २७८ ॥ कारणं भरणिस् तत्र कृत्तिकासहकारिणी । यदि कालांतरापेक्षा तथा स्याद् अश्विनी न किम् ॥ २७९ ॥ पितामहः पिता किं न तथैव प्रपितामहः । सर्वो वानादिसंतानः सूनोः पूर्वत्वयोगतः ॥ २८० ॥ स्वरूपलाभहेतोश् चेत् पितृत्वं नेतरस्य तु । प्राक् शकटस्य मा भूवन् कृत्तिकाहेतवस् तथा ॥ २८१ ॥ पूर्वपूर्वचरादीनाम् उपलब्धिः प्रदर्शिता । पूर्वाचार्योपलंभेन ततो नार्थांतरं मतम् ॥ २८२ ॥ १०सहचार्युपलब्धिः स्यात् कायश्चैतन्यवान् अयम् । विशिष्टस्पर्शसंसिद्धेर् इति कैश्चिद् उदाहृतम् ॥ २८३ ॥ कार्य हेतुर् अयं स्वेष्टः समानसमयत्वतः । स्वातंत्र्येण व्यवस्थानाद् वामदक्षिणशृंगवत् ॥ २८४ ॥ एकसामग्र्यधीनत्वात् तयोः स्यात् सहभाविता । क्वान्यथा नियमस् तस्यास् ततो न्येषाम् इतीति चेत् ॥ २८५ ॥ नैकद्रव्यात्मतत्त्वेन विना तस्या विरोधतः । सामग्र्येका हि तद्द्रव्यं रसरूपादिषु स्फुटम् ॥ २८६ ॥ न च तस्यानुमासाद्यमानाद् रसविशेषतः । समानसमयस्यैव रूपादेर् अनुमानतः ॥ २८७ ॥ १५कार्येण कारणस्यानुमानं येनेदम् उच्यते । कारणेनापि रूपादेस् ततो द्रव्येण नानुमा ॥ २८८ ॥ समानकारणत्वं तु सामग्र्येका यदीष्यते । पयोरसात् सरोजन्मरूपस्यानुमितिर् न किम् ॥ २८९ ॥ यथैव हि पयोपरूपाद् रससहायकात् । तथा सरोद्भवे पीति स्यात् समाननिमित्तता ॥ २९० ॥ प्रत्यासत्तेर् अभावाच् चेत् साध्यसाधनतानयोः । नष्टैकद्रव्यतादात्म्यात् प्रत्यासत्तिः परा च सा ॥ २९१ ॥ नन्व् अर्थांतरभूतानाम् अहेतुफलनाश्रिताम् । सहचारित्वम् अर्थानां कुतो नियतम् ईक्ष्यसे ॥ २९२ ॥ २०कार्यकारणभावास् ते कस्माद् इति समं न किम् । तथा संप्रत्ययात् तुल्यं समाधानम् अपीदृशं ॥ २९३ ॥ स्वकारणात् तथाग्निश् चेज् जातो धूमस्य कारकः । चैतन्यसहकार्यस् तु स्पर्शो ṃगे तददृष्टतः ॥ २९४ ॥ दृष्टाद् धेतोर् विना ये र्था नियमात् सहचारिणः । अदृष्टकरणं तेषां किंचिद् इत्य् अनुमीयते ॥ २९५ ॥ द्रव्यतो ऽनादिरूपाणां स्वभावो स्तु न तादृशः । साध्यसाधनतैवैषां तत्कृतान्योन्यम् इत्य् असत् ॥ २९६ ॥ ये चार्वाक्परभागाद्या नियमेन परस्पराः । सहभावम् इतास् तेषां हेतुर् एतेन वर्णितः ॥ २९७ ॥ २५ततो तीतैककालानां गतिः किंकार्यलिंगजा । नियमाद् अन्यथा दृष्टिः सहचार्याद् असिद्धितः ॥ २९८ ॥ तथोत्तरचरस्योपलब्धिस् तज्ज्ञैर् उदाहृता । उदगाद्भरणिराग्नेयदर्शनान् नभसीति सा ॥ २९९ ॥ सर्वम् उत्तरचारीह कार्यम् इत्य् अनिराकृतेः । नाना प्राणिगणादृष्टात् सातेतरफलाद् विना ॥ ३०० ॥ पूर्वोत्तरचराणि स्युर् भानि क्रमभुवः सदा । नान्योन्यं हेतुता तेषां कार्याबाधा ततो मता ॥ ३०१ ॥ साध्यसाधनता न स्याद् अविनाभावयोगतः । ३०तद् एवं सहचरोपलब्ध्यादीनां कार्यस्वभावानुपलब्धिभ्यो न्यत्वभाजां व्यवस्थापनात् ततो न्ये । हेत्वाभासा एवेति न वक्तव्यं सौगतैर् इत्य् उपदर्शयति; — पक्षधर्मस् तदंशेन व्याप्तो हेतुस् त्रिधैव सः । अविनाभावनियमाद् इति वाच्यं न धीमता ॥ ३०२ ॥ पक्षधर्मात्यये युक्ताः सहचार्यादयो यतः । सत्यं च हेतवो नातो हेत्वाभासास् तथापरे ॥ ३०३ ॥ त्रिधैव वाविनाभावानियमाद् धेतुर् आस्थितः । कार्यादिर् नान्य इत्य् एषा व्याख्यैतेन निराकृता ॥ ३०४ ॥ ३५तद् एवं कस्यचिद् अर्थस्य विधौ प्रतिषेधोपलब्धिभेदानभिधाय संप्रति निषेधे नुपलब्धिप्रपंचं निश्चिन्वन्न् आह; —२१३निषेधे नुपलब्धिः स्यात् फलहेतुद्वयात्मना । हेतुसाध्याविनाभावनियमस्य विनिश्चयात् ॥ ३०५ ॥ निषेधे नुपलब्धिर् एवेति नावधारणीयं विरुद्धोपलब्ध्यादेर् अपि तत्र प्रवृत्तिः निषेध एवानुपलब्धिर् इत्य् अव- धारणे तु न दोषः प्रधानेन विधौ तदप्रवृत्तेः । सा च कार्यकारणानुभयात्मनाम् अवबोद्धव्या ॥ तत्र कार्याप्रसिद्धिः स्यान् नास्ति चिन् मृतविग्रहे । वाक्क्रियाकारभेदानाम् असिद्धेर् इति निश्चिता ॥ ३०६ ॥ ०५ननु वागादिष्व् अप्रतिबद्धसामर्थ्याया एव चितो नास्तित्वं वचनानुपलब्धेः सिद्ध्येन् न तु प्रतिबद्ध- सामर्थ्याया विद्यमानाया अपि वागादिकार्ये व्यापारासंभवान् नावश्यं कारणानि कार्यं चिति भवंति प्रतिबंध- वैकल्यसंभवे कस्यचित् कारणस्य स्वकार्याकरणदर्शनात् ततो नेयं कार्यानुपलब्धिर् गमिका चिन्मात्राभावसिद्धा- व् इति कश्चित् । तथापि संबंधकार्याभावात् कथं नित्यात्माद्यभावसिद्धिर् इत स्वमतव्याहतिर् उक्ता । ततः स्वसंताने संतानांतरं वर्तमानक्षणे क्षणांतरं संविदद्वये वेद्याकारभेदं वा तत्कार्यानुपलब्धेर् असत्वेन साधय- १०त्कार्यानुपलब्धेर् अन्यथानुपपत्तिसामर्थ्यानिश्चयाद् गमकत्वम् अभ्युपगंतुम् अर्हत्य् एव । स्वभावानुपलब्धेस् तु तादृशे निष्टे प्रकृतकार्यानुपलब्धौ पुनर् अन्यथानुपपन्नत्वसामर्थ्यनिश्चयो लोकस्य स्वत एवात्यंताभ्यासात् तादृशं लोको विवेचयतीति प्रसिद्धेस् ततः साधीयसी कार्यानुपलब्धिः ॥ कारणानुपलब्धिस् तु नार्थिताचरणं शुभम् । सम्यग्बोधोपलंभस्याभावाद् इति विभाव्यते ॥ ३०७ ॥ सम्यग्बोधो हि कारणं सम्यक् १५जातस्य विभ्रमस्यान्यथा विच्छेदायोगात् ॥ अहेतुफलरूपस्य वस्तुनो नुपलंभनम् । द्वेधा निषेध्य तादात्म्येतरस्यादृष्टिकल्पनात् ॥ ३०८ ॥ तत्राभिन्नात्मनोः सिद्धिर् द्विविधा संप्रतीयते । स्वभावानुपलब्धिश् च व्यापकादृष्टिर् एव च ॥ ३०९ ॥ आद्या यथा न मे दुःखं विपादानुपलंभतः । व्यापकानुपलब्धिस् तु वृक्षादृष्टेर् न शिंशपा ॥ ३१० ॥ कार्यकारणभिन्नस्यानुपलब्धिर् न बुध्यताम् । सहचारिण एवात्र प्रतिषेधेन वस्तुना ॥ ३११ ॥ २०मयि नास्ति मतिज्ञानं सद्दृष्ट्यनुपलब्धितः । रूपादयो न जीवादौ स्पर्शासिद्धेर् इतीयताम् ॥ ३१२ ॥ सैवम् अनुपलब्धिः पंचविधोक्ता श्रुतिप्राधान्यात् । ननु कारणव्यापकानुपलब्धयो पि श्रूयमाणाः संति । सत्यं । तास् त्व् अत्रैवांतर्भावम् उपयांतीत्य् आह; — कारणव्यापकदृष्टिप्रमुखाश् चास्य दृष्टयः । तत्रांतर्भावम् आयांति पारंपर्याद् अनेकधा ॥ ३१३ ॥ काः पुनस् ता इत्य् आह — २५प्राणादयो न संत्य् एव भस्मादिषु कदाचन । जीवत्वासिद्धितो हेतुव्यापकादृष्टिर् ईदृशी ॥ ३१४ ॥ क्वचिद् आत्मनि संसारप्रसूतिर् नास्ति कार्त्स्न्यतः । सर्वकर्मोदयाभावाद् इति वा समुदाहृता ॥ ३१५ ॥ तद्धेतुहेत्वदृष्टिः स्यान् मिथ्यात्वाद्यप्रसिद्धितः । तन्निवृत्तौ हि तद्धेतुकर्माभावात् क्व संसृतिः ॥ ३१६ ॥ तत्कार्यव्यापकासिद्धिर् यथा नास्ति निरन्वयं । तत्त्वं क्रमाक्रमाभावाद् अन्वयैकांततत्त्ववत् ॥ ३१७ ॥ तत्कार्यव्यापकस्यापि पदार्थानुपलंभनं । परिणामविशेषस्याभावाद् इति विभाव्यताम् ॥ ३१८ ॥ ३०कारणव्यापका दृष्टिः सांख्यादेर् नास्ति निर्वृतिः । सद्दृष्ट्यादित्रयासिद्धेर् इयं पुनर् उदाहृता ॥ ३१९ ॥ कारणव्यापका व्याप्तिः स्वभावानुपलंभनं । तत्रैव परिणामस्यासिद्धेर् इति यथोच्यते ॥ ३२० ॥ परिणामनिवृत्तौ हि तद् व्याप्तं विनिवर्तते । सद्दृष्ट्यादित्रयं मार्गं व्यापकं पूर्ववत्परम् ॥ ३२१ ॥ सहचारिफला दृष्टिर् मत्यज्ञानादि नास्ति मे । नास्तिक्याध्यवसानादेर् अभावाद् इति दर्शिता ॥ ३२२ ॥ नास्तिक्यपरिणामो हि फलं मिथ्यादृशः स्फुटम् । सहचारितया मत्यज्ञानादिवद्विपश्चिताम् ॥ ३२३ ॥ २१४सहचारिनिमित्तस्यानुपलब्धिर् उदाहृता । दृष्टिमोहोदयासिद्धेर् इति व्यक्तं तथैव हि ॥ ३२४ ॥ सहभूव्यापका दृष्टिर् नास्ति वेदकदर्शनैः । सहभावि मतिज्ञानं तत्त्वश्रद्धानहानितः ॥ ३२५ ॥ सहभूव्यापि हेत्वाद्यदृष्टयो प्य् अविरोधतः । प्रत्येतव्याः प्रपंचेन लोकशास्त्रनिदर्शनैः ॥ ३२६ ॥ सहचरव्यापककार्यानुपलब्धिर् यथा नास्त्य् अभव्ये सम्यग्विज्ञानं दर्शनमोहोपशमाद्यभावात् । सहचर- ०५व्यापककारणानुपलब्धिर् यथा तत्रैवाधःप्रवृत्तादिकरणकाललब्ध्याद्यभावात् । सहचरव्यापककारणव्यापका- नुपलब्धिस् तत्रैव दर्शनमोहोपशमादित्वाभावाद् इति समयप्रसिद्धान्य् उदाहरणानि । लोकप्रसिद्धानि पुनर् नाश्वस्य दक्षिणं श्ṃऋगं शृंगारंभकाभावाद् इति सहचरव्यापककारणानुपलब्धिः । दक्षिणशृंगसहचारिणो हि वाम- शृंगस्य व्यापकं शृंगमात्रं तस्य कारणं तदारंभकाः पुद्गलविशेषाः तदनुपलब्धिर् दक्षिणशृंगस्याभावं साधय- त्य् एव । सहचरव्यापककारणकारणानुपलब्धिस् तत्रैव शृंगारंभकपुद्गलसामान्याभावाद् इति प्रतिपत्तव्यानि ॥ १०उपलब्ध्यनुपलब्धिभ्याम् इत्य् एवं सर्वहेतवः । संगृह्यंते न कार्यादित्रितयेन कथंचन ॥ ३२७ ॥ नापि पूर्ववदादीनां त्रितयो न निषेधने । साध्ये तस्यासमर्थत्वाद् द्विधा चैव प्रयुक्तितः ॥ ३२८ ॥ ननु च कार्यस्वभावानुपलब्धिभिः सर्वहेतूनां संग्रहो मा भूत् सहचरादीनां तत्रांतर्भावयितुम् अशक्तेः । पूर्ववदादिभिस् तु भवत्य् एवं विधौ निषेधे च पूर्ववतः परिशेषानुमानस्य सामान्यतो दृष्टस्य च प्रवृत्ति- विरोधात् सहचरादीनाम् अपि तत्रांतर्भावयितुम् अशक्यत्वात् । ते हि पूर्ववदादिलक्षणयोगम् अनतिक्रामंतो न ततो १५भिद्यंत इति कश्चित् । सो पि यदि पूर्ववदादीनां साध्याविरुद्धानाम् उपलब्धिं विधौ प्रयुंजीत निषेध्यं विरुद्धानां च प्रतिषेधे निषेध्यस्वभावकारणादीनां त्व् अनुपलब्धिं तदा कथम् उपलब्ध्यनुपलब्धिभ्यां सर्व- हेतुसंग्रहं नेच्छेत् ॥ पूर्ववत्कारणात् कार्ये नुमानम् अनुमन्यते । शेषवत्कारणे कार्याद् विज्ञानं नियतस्थितेः ॥ ३२९ ॥ कार्यकारणनिर्मुक्ताद् अर्थात् साध्ये तथाविधे । भवेत् सामान्यतो दृष्टम् इति व्याख्यानसंभवे ॥ ३३० ॥ २०विधौ तदुपलंभः स्युर् निषेधे नुपलब्धयः । ततश् च षड्विधो हेतुः संक्षेपात् केन वार्यते ॥ ३३१ ॥ अत्र निषेधे नुपलब्धय एवेति नावधार्यते स्वभावविरुद्धोपलब्ध्यादीनाम् अपि तत्र व्यापारात् तत एव विधाव् एवोपलब्धय इति नावधारणं श्रेय इत्य् उक्तप्रायं । एतेन प्राग्व्याख्याने पि पूर्ववदादीनाम् उपलब्धयस् ति- स्रो नुपलब्धयश् चेति संक्षेपात् षड्विधो हेतुर् अनिवार्यत इति निवेदितं । अतिसंक्षेपाद् विशेषतो द्विविध उच्यते सामान्याद् एक एवान्यथानुपपत्तिनियमलक्षणो र्थ इति न किंचिद् विरुद्धम् उत्पश्यामः ॥ षड्विधो हेतुः कुतो न २५निवार्यत इत्य् आह; — केवलान्वयसंयोगी वीतभूतादिभेदतः । विनिर्णीताविनाभावहेतुनाम् अत्र संग्रहात् ॥ ३३२ ॥ न हि केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिणः संयोगिसमवायिविरोधिनो वा वीतावीतत- दुभयस्वभावा वा भूतादयो वा कार्यकारणानुभवोपलंभनातिक्रमं नियता नियतहेतुभ्यो न्ये भवेयुर् अविना- भावनियमलक्षणयोगिनां तेषां तत्रैवांतर्भवनाद् इति प्रकृतम् उपसंहरन्न् आह ॥ ३०अन्यथानुपपत्त्येकलक्षणं साधनं ततः । सूक्तं साध्यं विना सद्भिः शक्यत्वादिविशेषणं ॥ ३३३ ॥ एवं हि यैर् उक्तं "साध्यं शक्यम् अभिप्रेतम् अप्रसिद्धं ततो परं । साध्याभासं विरुद्धादिसाधनाविषयत्वतः ॥ " इति तैः सूक्तम् एव, अन्यथानुपपत्त्येकलक्षणसाधनविषयस्य साध्यत्वप्रतीतेस् तदविषयस्य प्रत्यक्षादिविरुद्धस्य प्रसिद्धस्यानभिप्रेतस्य वा साधयितुम् अशक्यस्य साध्याभासत्वनिर्णयात् । तत्र हि — शक्यं साधयितुं साध्यम् इत्य् अनेन निराकृतः । प्रत्यक्षादिप्रमाणेन पक्ष इत्य् एतदास्थितम् ॥ ३३४ ॥ २१५तेनानुष्णो ग्निर् इत्य् एष पक्षः प्रत्यक्षबाधितः । धूमो नग्निज एवायम् इति लैंगिकबाधितः ॥ ३३५ ॥ प्रेत्यासुखप्रदो धर्म इत्य् आगमनिराकृतः । नृकपालं शुचीति स्याल् लोकरूढिप्रबाधितः ॥ ३३६ ॥ पक्षाभासः स्ववाग्वाध्यः सदा मौनव्रतीति यः । स सर्वो पि प्रयोक्तव्यो नैव तत्त्वपरीक्षकैः ॥ ३३७ ॥ शब्दक्षणक्षयैकांतः सत्त्वाद् इत्य् अत्र केचन । दृष्टांताभावतो शक्यः पक्ष इत्य् अभ्यमंसत ॥ ३३८ ॥ ०५तेषां सर्वम् अनेकांतम् इति पक्षो विरुध्यते । तत एवोभयोः सिद्धो दृष्टांतो न हि कुत्रचित् ॥ ३३९ ॥ प्रमाणबाधितत्वेन साध्याभासत्वभाषणे । सर्वस् तथेष्ट एवेह सर्वथैकांतसंगरः ॥ ३४० ॥ तथा साध्यम् अभिप्रेतम् इत्य् अनेन निवार्यते । अनुक्तस्य स्वयं साध्याभावाभावः परोदितः ॥ ३४१ ॥ यथा ह्य् उक्तो भवेत् पक्षस् तथानुक्तो ऽपि वादितः । प्रस्तावादिबलात् सिद्धः सामर्थ्याद् उक्त एव चेत् ॥ ३४२ ॥ स्वागमोक्तो ऽपि किं न स्याद् एव पक्षः कथंचन । तथानुक्तो ऽपि चोक्तो वा साध्यः स्वेष्टो ऽस्तु तात्त्विकः ॥ ३४३ ॥ १०नानिष्टो ऽतिप्रसंगस्य परिहर्तुम् अशक्तितः । ननु नेच्छति वादीह साध्यं साधयितुं स्वयम् ॥ ३४४ ॥ प्रसिद्धस्यान्यसंवित्तिकारणापेक्ष्यवर्तनात् । प्रतिवाद्य् अपि तस्यैतन्निराकृतिपरत्वतः ॥ ३४५ ॥ सत्या नोभयसिद्धान्तवेदिनः पक्षपातिनः । इत्य् अयुक्तम् अवक्तव्यम् अभिप्रेतविशेषणम् ॥ ३४६ ॥ जिज्ञासितविशेषत्वम् इवान्ये संप्रचक्षते । तदसद्वादिनेष्टस्य साध्यत्वाप्रतिघातितः ॥ ३४७ ॥ स्वार्थानुमासु पक्षस्य तन्निश्चयविवेकतः । परार्थेष्व् अनुमानेषु परो बोधयितुं स्वयम् ॥ ३४८ ॥ १५किं नेष्टस्येह साध्यत्वं विशेषानभिधानतः । इष्टः साधयितुं साध्यः स्वपरप्रतिपत्तये ॥ ३४९ ॥ इति व्याख्यानतो युक्तम् अभिप्रेतविशेषणं । अप्रसिद्धं तथा साध्यम् इत्य् अनेनाभिधीयते ॥ ३५० ॥ तस्यारेका विपर्यासा व्युत्पत्तिविषयात्मता । तस्य तद्व्यवच्छेदत्वात्सिद्धिर् अर्थस्य तत्त्वतः ॥ ३५१ ॥ ततो न युज्यते वक्तुं व्यस्तो हेतोर् अपाश्रयः । संशयो ह्य् अनुमानेन यथा विच्छिद्यते तथा ॥ ३५२ ॥ अव्युत्पत्तिविपर्यासाव् अन्यथा निर्णयः कथं । अव्युत्पन्नविपर्यस्तौ नाचार्यम् उपसर्पतः ॥ ३५३ ॥ २०कौचेद् एव यथा तद्वत्संशयात्मापि कश् च नः । नावश्यं निर्णयाकांक्षा संदिग्धस्याप्य् अनर्थिनः ॥ ३५४ ॥ संदेहमात्रकास्थानात् स्वार्थसिद्धौ प्रवर्तनात् । यथाप्रवर्तमानस्य संदिग्धस्य प्रवर्तनम् ॥ ३५५ ॥ विधीयते नुमानेन तथा किं न निषिध्यते । अव्युत्पन्नविपर्यस् तमनसो प्य् अप्रवर्तनम् ॥ ३५६ ॥ परानुग्रहवृत्तीनाम् उपेक्षानुपपत्तितः । अविनेयिषु माध्यस्थ्यं न चैवं प्रतिहन्यते ॥ ३५७ ॥ रागद्वेषविहीनत्वं निर्गुणेषु हि तेषु नः । स्वयं माध्यस्थ्यम् आलंब्य गुणदोषोपदेशना ॥ ३५८ ॥ २५कार्या तेभ्यो पि धीमद्भिस् तद्विनेयत्वसिद्धये । अव्युत्पन्नविपर्यस्ता प्रतिपाद्यत्वनिश्चये ॥ ३५९ ॥ प्रतिपाद्यः कथं नाम दुष्टोज्ञः स्वसुतो जनैः । लौकिकस्याप्रबोध्यत्वे कथम् अस्तु परीक्षकः ॥ ३६० ॥ प्रबोध्यस् तस्य यत्नेन क्रमतस् तत्त्वसंभवात् । प्रतिपाद्यस् ततस् त्रेधा पक्षस् तत्प्रतिपत्तये ॥ ३६१ ॥ संदिग्धादिः प्रयोक्तव्यो ऽप्रसिद्ध इति कीर्तनात् । सुप्रसिद्धश् च विक्षिप्तः पक्षो ऽकिंचित्करत्वतः ॥ ३६२ ॥ तत्र प्रवर्तमानस्य साधनस्य स्वरूपवत् । समारोपे तु पक्षत्वं साधने पि न वार्यते ॥ ३६३ ॥ ३०स्वरुपेणैव निर्दिश्यस् तथा सति भवत्य् असौ । जिज्ञासितविशेषस् तु धर्मी यैः पक्ष इष्यते ॥ ३६४ ॥ तेषां संति प्रमाणानि स्वेष्टसाधनतः कथं । धर्मिण्य् असिद्धरूपे पि हेतुर् गमक इष्यते ॥ ३६५ ॥ अन्यथानुपपन्नत्वं सिद्धं सद्भिर् असंशयं । धर्मिसंतानसाध्याश् चेत् सर्वे भावाः क्षणक्षयाः ॥ ३६६ ॥ इति पक्षो न युज्येत हेतोस् तद्धर्मतापि च । प्रत्यक्षेणाप्रसिद्धत्वाद् धर्मिणाम् इह कार्त्स्न्यतः ॥ ३६७ ॥ अनुमानेन तत्सिद्धौ धर्मिसत्ताप्रसाधनं । परप्रसिद्धितस् तेषां धर्मित्वं हेतुधर्मवत् ॥ ३६८ ॥ ३५ध्रुवं तेषां स्वतंत्रस्य साधनस्य निषेधकं । प्रसंगसाधनं वेच्छेत् तत्र धर्मिग्रहः कुतः ॥ ३६९ ॥ २१६इति धर्मिसण्यसिद्धे पि साधनं मतम् एव च । व्याप्यव्यापकभावे हि सिद्धे साधनसाध्ययोः ॥ ३७० ॥ प्रसंगसाधनं प्रोक्तं तत्प्रदर्शनमात्रकं । अथ निःशेषशून्यत्ववादिनं प्रति तार्किकैः ॥ ३७१ ॥ विरोधोद्भावनं स्वेष्टे विधीयेतेति संमतं । तदप्रमाणकं तावद् अकिंचित्करम् ईक्ष्यते ॥ ३७२ ॥ सप्रमाणकता तस्य क्व प्रमाणाप्रसाधने । नन्व् इष्टसाधनात् संति प्रमाणानीति भाषणे ॥ ३७३ ॥ ०५समः पर्यनुयोगोयं प्रमाशून्यत्ववादिनः । तदिष्टसाधनं तावदप्रमाणमसाधनम् ॥ ३७४ ॥ स्वसाध्येन प्रमाणं तु न प्रसिद्धं द्वयोर् अपि । तदसंगतम् इष्टस्य संविन्मात्रस्य साधनम् ॥ ३७५ ॥ स्वयं प्रकाशनं ध्वस्तव्यभिचारं हि सुस्थितं । स्वसंवेदनम् अध्यक्षं वादिनो मानम् अंजसा ॥ ३७६ ॥ ततो ऽन्येषां प्रमाणानाम् अस्तित्वस्य व्यवस्थितिः । नन्व् इष्टसाधनं धर्मिप्रमाणैर् अपरैर् युतम् ॥ ३७७ ॥ तदिष्टसाधनत्वस्येतरथानुपपत्तितः । एवं प्रयोगतः सिद्धिः प्रमाणानाम् अनाकुलम् ॥ ३७८ ॥ १०तत्सत्ता नैव साध्या स्यात् सर्वत्रेति परे विदुः । यतो भयं तद् एवैषां स्वयम् अग्रे व्यवस्थितम् ॥ ३७९ ॥ हेतोर् अनन्वयत्वस्य प्रसंजनम् असंशयं । सत्तायां हि प्रसाध्यायां विशेषस्यैव साधनात् ॥ ३८० ॥ यथानन्वयतादोषस् तथात्राप्य् अनिदर्शनात् । हेतोर् अनन्वयस्यापि गमकत्वोपवर्णने ॥ ३८१ ॥ सत्ता साध्यास् तु मानानाम् इति धर्मी न संगरः । धर्मिधर्मसमूहो ऽत्र पक्ष इत्य् अपसारितम् ॥ ३८२ ॥ एतेनेति स्थितः साध्यः पक्षो विध्वस्तबाधकः । व्याप्तिकाले मतः साध्यः पक्षो येषां निराकुलः ॥ ३८३ ॥ १५सो न्यथैव कथं तेषां लक्षणव्यवहारयोः । व्याप्तिः साध्येन निर्णीता हेतोः सार्ध्यं प्रसाध्यते ॥ ३८४ ॥ तद् एवं व्यवहारे पीत्य् अनवद्यं न चान्यथा । धर्मिणो प्य् अप्रसिद्धस्य साध्यत्वाप्रतिघातितः ॥ ३८५ ॥ अस्ति धर्मिणि धर्मस्य चेति नोभयपक्षता । तद्य् अत्र साधनाद्बोधो नियमाद् अभिजायते ॥ ३८६ ॥ स तस्य विषयः साध्यो नान्यः पक्षो स्तु जातुचित् । तद् एवं शक्यत्वादिविशेषणसाध्यसाधनाय कालापेक्षत्वेन व्यवस्थापिते अन्यथानुपपत्त्येकलक्षणे साधने २०च प्रकृतम् अभिनिबोधलक्षणं व्यवस्थितं भवति । यः साध्याभिमुखो बोधः साधनेनानिंद्रियसहकारिणा नियमितः सो भिनिबोधः स्वार्थानुमानम् इति कश्चिद् आह; — इंद्रियाणींद्रियार्थाभिमुखो बोधो न तु स्मृतः । नियतो क्षमनोभ्यां यः केवलो न तु लिंगजः ॥ ३८७ ॥ इंद्रियानिंद्रियाभ्यां नियमितः कृतः स्वविषयाभिमुखो बोधो भिनिबोधः प्रसिद्धो न पुनर् अनिंद्रियसह- कारिणा लिंगेन लिंगिनियमितः केवल एव चिंतापर्यंतस्याभिनिबोधत्वाभावप्रसंगात् । तथा च सिद्धांत- २५विरोधो ऽशक्यः परिहर्तुम् इत्य् अत्रोच्यते — सत्यं स्वार्थानुमानं तु विना यच् छब्दयोजनात् । तन्मानांतरतां मागाद् इति व्याख्यायते तथा ॥ ३८८ ॥ न हि लिंगज एव बोधोभिनिबोध इति व्याचक्ष्महे । किं तर्हि । लिंगजो बोधः शब्दयोजनरहितो भिनिबोध एवेति तस्य प्रमाणांतरत्वनिवृत्तिः कृता भवति सिद्धांतश् च संगृहीतः स्यात् । न हींद्रियानिंद्रि- याभ्याम् एव स्वविषये भिमुखो नियमितो बोधो भिनिबोध इति सिद्धांतो स्ति स्मृत्यादेस् तद्भावविरोधात् । ३०किं तर्हि । सो निंद्रियेणापि वाक्यभेदात् । कथं अनिंद्रियजन्याभिनिबोधे कम् अनिंद्रियजाभिमुखनियमित- बोधनम् इति व्याख्यानात् । नन्व् एवम् अप्य् अर्थापत्तिः प्रमाणांतरम् अप्रत्यक्षत्वात् परोक्षभेदेषूक्तेष्व् अनंतर्भावात् । प्रमाणषट्कविज्ञातस्यार्थस्यानन्यथाभवनयुक्तस्य सामर्थ्याद् अदृष्टान्य् अवस्तुकल्पने अर्थापत्तिव्यवहारात् । तद् उक्तं । "प्रमाणषट्कविज्ञातो यत्रार्थो नन्यथा भवेत् । अदृष्टं कल्पयेद् अन्यं सार्थापत्तिर् उदाहृता ॥ " प्रत्यक्षपूर्विका ह्य् अर्थापत्तिः प्रत्यक्षविज्ञाताद् अर्थाद् अन्यथा दृष्टे र्थे प्रतिपत्तिर् यथा रात्रिभोजी देवदत्तो यं दिवा भोजनरहितत्वे २१७चिरंजीवित्वे च सति स्तनपीनांगत्वान्यथानुपपत्तेर् इति, तथोपमानपूर्विकोपमानविज्ञाताद् अर्थाद् वाहादिशक्ति- र् अयं गवयो गवयत्वान्यथानुपपत्तेर् इति, तथागमपूर्विका आगमविज्ञाताद् अर्थाद् अर्थप्रतिपादनशक्तिः शब्दो नित्यार्थसंबंधत्वान्यथानुपपत्तेर् इति, तथार्थापत्तिपूर्विकार्थापत्तिर् अर्थापत्तिप्रमाणविज्ञाताद् अर्थाद् यथा रात्रिभोजन- शक्तिः विवादापन्नो देवदत्तो यं रात्रिभोजित्वान्यथानुपपत्तेर् इति । तथैवाभावपूर्विकार्थापत्तिर् अभावप्रमाण- ०५विज्ञाताद् अर्थाद् यथास्माद् गृहाद् बहिस्तिष्ठति देवदत्तो जीवित्वे सत्य् अत्राभावान्यथानुपपत्तेर् इति । एतेनाभावस्य प्रमाणांतरत्वम् उक्तम् उपमानस्य वा वस्तुनो सतः सदुपलंभकप्रमाणाप्रवृत्तेर् अभावप्रमाणस्यावश्याश्रयणीयत्वात् । सादृश्यविशिष्टाद् वस्तुनो वस्तुविशिष्टाद् वा सादृश्यात् परोक्षार्थप्रतिपत्तिर् अभ्युपगमनीयत्वाच् चेति केचित् । संभवः प्रमाणांतरम् आढकं दृष्ट्वा संभवत्य् अद्वढिकम् इति प्रतिपत्तेर् अन्यथा विरोधात् । प्रातिभं च प्रमाणांतरम् अत्यं- ताभ्यासाद् अन्यजनावेद्यस्य रत्नादिप्रभावस्य झटिति प्रतिपत्तेर् दर्शनाद् इत्य् अन्ये तान् प्रतीदम् उच्यते; — १०सिद्धः साध्याविनाभावो ह्य् अर्थापत्तेः प्रभावकः । संभवादेश् च यो हेतुः सो पि लिंगान् न भिद्यते ॥ ३८९ ॥ दृष्टांतनिरपेक्षत्वं लिंगस्यापि नेवेदितम् । तन् न मानांतरं लिंगाद् अर्थापत्त्यादिवेदनम् ॥ ३९० ॥ मतिज्ञानविशेषाणाम् उपलक्षणता स्थितं । तेन सर्वं मतिज्ञानं सिद्धम् आभिनिबोधिकम् ॥ ३९१ ॥ तदिंद्रियानिंद्रियनिमित्तम् ॥ १४ ॥ मतिविज्ञानस्याभ्यंतरत्वात् तन्निमित्तं मतिज्ञानावरणवीर्यांतरायक्षयोपशमलक्षणं प्रसिद्धम् एव वामुनानुमाना- १५देस् तद्भावायोगाद् अतः किम् अर्थम् इदम् उच्यते सूत्रम् इत्य् आशंकायाम् आह; — तस्य बाह्यनिमित्तोपदर्शनायेदम् उच्यते । तद् इत्यादिवचः सूत्रकारेणान्यमतच्छिदे ॥ १ ॥ कस्य पुनस् तच्छब्देन परामर्शो यस्य बाह्यनिमित्तोपदर्शनार्थं तद् इत्यादिसूत्रम् अभिधीयत इति तावद् आह; — तच्छब्देन परामर्शो नर्थांतरम् इति ध्वनेः । वाच्यस्यैकस्य मत्यादिप्रकारस्याविशेषतः ॥ २ ॥ मतिज्ञानस्य सामर्थ्याल् लभ्यमानस्य वाक्यवतः प्रत्यासन्नत्वाद् अभिनिबोधस्य तच्छब्देन परामर्शः प्रसक्त- २०श् चिंता तस्याः प्रत्यासत्तेर् इति न मंतव्यम् अर्थांतरम् इति शब्देन वाच्यस्य मत्यादिप्रकारस्यैकस्याविशेषतः सामर्थ्याल् लभ्यमानस्य प्रत्यासन्नतरस्य सुखवद्भावात् तच्छब्देन परामर्शोत्पत्तेः स्वेष्टसिद्धेश् च तस्यास्य बाह्य- निमित्तम् उपदर्शयितुम् इदम् उच्यते । किं पुनस् तद् इत्य् आह; — वक्ष्यमाणं च विज्ञेयम् अत्रेंद्रियम् अनिंद्रियम् । वक्ष्यते हि स्पर्शनादींद्रियं पंच द्रव्यभावतो द्वैविध्यमास्तिध्रुवानं तथानिंद्रियं चानियतम् इंद्रियेष्टेभ्यो न्य- २५त्वम् आत्मसात् कुर्वद् इति नेहोच्यते । तद्बाह्यनिमित्तं प्रतिपत्तव्यं । किम् इदं ज्ञापकं कारकं वा तस्येष्टं कुतः स्वेष्टसंग्रह इत्य् आह; — निमित्तं कारकं यस्य तत्तथोक्तं विभागतः । वाक्यस्यास्य विशेषाद् वा पारंपर्यस्य चाश्रितौ ॥ ३ ॥ तद् धि निमित्तम् इह न ज्ञापकं तत्प्रकरणाभावात् । किं तर्हि । कारकं । तथा च सति प्रकृतम् इंद्रिय- म् अनिंद्रियं च निमित्तं यस्य तत्तथोक्तम् एकं मतिज्ञानम् इति ज्ञायते इष्टसंग्रहः । पुनर् अस्य वाक्यस्य विभज- ३०नात् तदिंद्रियानिंद्रियनिमित्तं धारणापर्यंतं तदनिंद्रियनिमित्तं स्मृत्यादीनां सर्वसंग्रहात् । पारंपर्यस्य चाश्रयणे वाक्यस्याविशेषतो वाभिप्रेतसिद्धिः । यथा हि धारणापर्यंतं तदिंद्रियानिंद्रियनिमित्तं तथा स्मृत्यादिकम् अपि तस्य परंपरयेंद्रियानिंद्रियनिमित्तत्वोपपत्तेः । किं पुनर् अत्र तदेवेंद्रियानिंद्रियनिमित्तम् इत्य् अवधारणम् आहोस्वित्त- दिंद्रियानिंद्रियनिमित्तम् एवेति कथंचिद् उभयम् इष्टम् इत्य् आह; —२१८वाक्यभेदाश्रये युक्तम् अवधारणम् उत्तरं । तदभेदे पुनः पूर्वम न्यथा व्यभिचारिता ॥ ४ ॥ कुतः पुनर् अवधारणाद् अन्यमतच्छित् कुतो वा मत्यज्ञानं श्रुतादीनि च व्यवच्छिन्नानीत्य् आह; — ध्वस्तं तत्रार्थजन्यत्वम् उत्तराद् अवधारणात् । मत्यज्ञानश्रुतादीनि निरस्तानि तु पूर्वतः ॥ ५ ॥ अत्रार्थजन्यम् एव विज्ञानम् अनुमानात् सिद्धं नार्थाजन्यं यतस् तद्व्यवच्छेदार्थम् उत्तरावधारणं स्याद् इति मन्यमान- ०५स्यानुमानम् उपन्यस्य दूषयन्न् आह; — स्वजन्यज्ञानसंवेद्यो र्थः प्रमेयत्वतो ननु । यथानिंद्रियम् इत्य् एके तदसद्व्यभिचारतः ॥ ६ ॥ निःशेषवर्तमानार्थो न स्वजन्येन सर्ववित् । संवेदनेन संवेद्यः समानक्षणवर्तिना ॥ ७ ॥ स्वार्थजन्यम् इदं ज्ञानं सत्यज्ञानत्वतो न्यथा । विपर्यासादिवत् तस्य सत्यत्वानुपपत्तितः ॥ ८ ॥ इत्य् अप्य् अशेषविद्बोधैर् अनैकांतिकम् ईरितं । साधनं न ततो ज्ञानम् अर्थजन्यम् इति स्थितम् ॥ ९ ॥ १०नन्व् एवम् आलोकजन्यत्वम् अपि ज्ञानस्य चाक्षुषस्य तस्यादिष्टं च तदन्यथानुपपत्तेः । परप्रत्ययः पुनर् आलोक- लिंगादिर् इति वचनात् । तदन्वयव्यतिरेकानुविधानात् तस्य तज्जन्यत्वार्थजन्यत्वम् अपि सत्य् अस्यास्मदादिज्ञान- स्यास्तु विशेषाभावात् । न चैवं संशयादिज्ञानम् अंतरेण विरुध्यते तस्य सत्यज्ञानत्वाभावात् । नापि सर्वविद्बोधैर् अनैकांतिकत्वम् अस्मदादिसत्यज्ञानत्वस्य हेतुत्वात् । अस्मदादिविलक्षणानां तु सर्वविदां ज्ञानं चार्थाजन्यं निश्चित्यास्मदादिज्ञाने र्थाजन्यत्वशंकायां नक्तंचराणां मार्जारादीनाम् अंजनादिसंस्कृतचक्षुषां वास्म- १५द्विजातीयानाम् आलोकाजन्यत्वम् उपलभ्यास्मदादीनाम् अपि नार्थावेदनस्यालोकाजन्यत्वं शंकनीयम् इति कश्चित् तं प्रत्याह; — आलोकेनापि जन्यत्वेनालंबनतया भिदः । किं त्व् इंद्रियबलाधानमात्रत्वेनानुमन्यते ॥ १० ॥ तथार्थजन्यतापीष्टा कालाकाशादितत्त्ववत् । सालंबनतया त्व् अर्थो जनकः प्रतिषिध्यते ॥ ११ ॥ इदम् इह संप्रधार्यं किम् अस्मदादिसत्यज्ञानत्वेनालोको निमित्तमात्रं चाक्षुषज्ञानस्येति प्रतिपाद्यते काला- २०काशादिवत् आहोस्विदालंबनत्वेनेति ? प्रथम् अकल्पनायां न किंचिद् अनिष्ट द्वितीयकल्पना तु न युक्ता प्रतीतिविरोधात् । रूपज्ञानोत्पत्तौ हि चक्षुर्बलाधानरूपेणालोकः कारणं प्रतीयते तदन्वयव्यतिरेकानु- विधानस्यान्यथानुपपत्तेः तद्वदर्थो पि यदाद्यक्षणज्ञानस्य जनकः स्यान् न किंचिद् विरुध्यते तस्यालंबनत्वेन जन- कत्वोपगमे व्याघातात् । आलंबनं ह्य् आलंबनत्वं ग्राह्यत्वं प्रकाश्यत्वम् उच्यते तच् चार्थस्य प्रकाशकसमानकालस्य दृष्टं यथा प्रदीपः स्वप्रकाशस्य । न हि प्रकाश्यो र्थः स्वप्रकाशकं प्रदीपम् उपजनयति स्वकारणकलापाद् एव २५तस्योपजननात् प्रकाश्यस्याभावे प्रकाशकस्य प्रकाशकत्वायोगात् । स तस्य जनक इति चेत्, प्रकाश- कस्याभावे प्रकाश्यस्यापि प्रकाश्यत्वाघटनात् । स तस्य जनको स्तु तथा चान्योन्याश्रयणं प्रकाश्यानुपपत्तौ प्रकाशकानुपपत्तेस् तदनुत्पत्तौ च प्रकाश्यानुत्पत्तिर् इति । यदि पुनः स्वकारणकलापाद् उत्पन्नयोः प्रदीपघटयोः स्वरूपतो भ्युपगमाद् अन्योन्यापेक्षौ प्रकाशकत्वप्रकाश्यत्वधर्मौ परस्पराविनाभाविनौ भविष्येते तथान्योन्या- श्रयणात् ततरादत्ताज्ञानार्थयोर् अपि स्वसामग्रीबलाद् उपजातयोः स्वरूपेण परस्परापेक्षया ग्राह्यग्राहकभावधर्म- ३०व्यवस्था स्थीयतां तथा प्रतीतेर् अविशेषात् । तद् उक्तं । "धर्मधर्म्यविनाभावः सिध्यत्य् अन्योन्यवीक्षया । न स्वरूपं स्वतो ह्य् एतत्कारकज्ञापकाद् इति" ततो ज्ञानस्यालंबनं चेद् अर्थो न जनकः जनकश् चेन् नालंबनं विरो- धात् । पूर्वकालभाव्यर्थो ज्ञानस्य कारणं समानकालः स एवालंबनं तस्य क्षणिकत्वाद् इति चेत् न हि, यदा जनकस् तदालंबनम् इति कथम् आलंबनत्वेन जनको र्थः संविदः स्यात् । पूर्वकाल एवार्थो जनको ज्ञान- स्यालंबनं च स्वाकारार्पणक्षमत्वाद् इति वचनम् अयुक्तं समानार्थसभनंतरज्ञानेन व्यभिचारात् । न त्वालंबनत्वेन २१९यो जनकः स्वाकारार्पणक्षमश् च स ग्राह्यो ज्ञानस्य न पुनः समनंतरत्वेनाधिपतित्वेन वा यतो व्यभिचार इति चेद् इतराश्रयप्रसंगात् । सत्यालंबनत्वेन जनकत्वे र्थस्य ज्ञानालंबनत्वं सति च तस्मिन्न् आलंबनत्वेन जनकस्य ग्राह्यत्वाव्यभिचारात् । परमाणुना व्यभिचार इत्य् अपि न श्रेयः परमाणोर् एकस्यालंबनत्वेन ज्ञान- जनकत्वासंभवात् । संचितालंबनाः पंच विज्ञानकाया इति वचनात् । प्रत्येकं परमाणूनाम् आलंबनत्वेन ते ०५बुद्धिगोचरा इति ग्रंथविरोधात् । तर्हि योधिपतिसमनंतरालंबनत्वेनाजनको निमित्तमात्रत्वेन जनकः स्वाकारार्पणक्षमः स्वसंवेदनस्य ग्राह्यो स्त्व् अव्यभिचाराद् इति चेन् न, तस्यासंभवात् । न हि संवेदनस्याधि- पत्यादिव्यतिरिक्तो न्यः प्रत्ययो स्ति । तत्सामान्यम् अस्तीति चेत् न, तस्यावस्तुत्वेनोपगमाज् जनकत्वविरोधात् । वस्तुत्वे तस्य ततो र्थांतरत्वे तद् एव ग्राह्यं स्यान् न पुनर् अर्थो नीलादिर् हेतुत्वसामान्यजनकनीलाद्यर्थो ग्राह्यः संवेद- नस्येति ब्रुवाणः कथं जनक एव ग्राह्य इति व्यवस्थापयेत् । ततो न पूर्वकालो र्थः संविदो ग्राह्यः । किं १०तर्हि समानसमय एवेति प्रतिपत्तव्यं । नन्व् एवं योगिविज्ञानं श्रुतज्ञानं स्मृतिप्रत्यभिज्ञादि वा कथम् असमान- कालार्थपरिच्छिदिः सिद्ध्येद् इति चेत् समानसमयम् एव ग्राह्यं संवेदनस्येति नियमाभावात् । अक्षज्ञानं हि स्वसमयवर्तिनम् अर्थं परिच्छिनत्ति स्वयोग्यताविशेषनियमाद् यथा स्मृतिर् अनुभूतमात्रं पूर्वम् एव प्रत्यभिज्ञातीतवर्त- मानपर्यायवृत्त्येकं पदं चिंता त्रिकालसाध्यसाधनव्याप्तिं स्वार्थानुमानं त्रिकालम् अनुमेयं श्रुतज्ञानं त्रिकाल- गोचरानंतव्यंजनपर्यायात्मकान् भावान् अवधिर् अतीतवर्तमानानागतं च रूपिद्रव्यं मनःपर्ययो ऽतीतानागतान् १५वर्तमानांश् चार्थान् परमनोगतान्, केवलं सर्वद्रव्यपर्यायान् इति वक्ष्यते ग्रतः ॥ ततो नाकारणं वित्तेर् विषयो स्तीति दुर्घटम् । यं रूपस्याप्रवेद्यत्वापत्तेः कारणतां विना ॥ १२ ॥ संवेदनस्य नाकारणं विषय इति नियमे स्वरूपस्याप्रवेद्यत्वम् अकारणत्वा तद्वद्वर्तमानानागतानाम् अतीतानां वा कारणानां योगिज्ञानाविषयत्वं प्रसज्यते ॥ अस्वसंवेद्यविज्ञानवादी पूर्वं निराकृतः । परोक्षज्ञानवादी चेत्य् अलं संकथयानया ॥ १३ ॥ २०ततः सूक्तम् इदम् उत्तरावधारणं परमतालंबनजन्यत्वव्यवच्छेदार्थं सूत्रे पूर्वं तु मत्यज्ञाननिवृत्त्यर्थं संज्ञि- पंचेंद्रियजम् एवेति तदेवेंद्रियानिंद्रियनिमित्तम् उच्यते । संज्ञिपंचेंद्रियाणां मिथ्यादृशां मत्यज्ञानम् अपींद्रियानिंद्रि- यनिमित्तम् अस्ति तस्य कुतो व्यवच्छेदः सम्यगधिकारात् । तत एवासंज्ञिपंचेंद्रियांतानां मत्यज्ञानस्य व्यव- च्छेदो स्तु न हि श्रुतव्यवच्छेदार्थं पूर्वावधारणं तस्यानिंद्रियमात्रनिमित्तत्वात् । तथा मिथ्यादृशां दर्शन- मोहोपहतम् अनिंद्रियं सद् अप्य् असत्कल्पनेति विवक्षायां तद्वेदनम् इंद्रियजम् एवेति मत्यज्ञानं सर्वत उभयनिमित्तं २५ततस् तद्व्यवच्छेदार्थं च युक्तं पूर्वावधारणम् ॥ अवग्रहेहावायधारणाः ॥ १५ ॥ किमर्थम् इदम् उच्यते न तावत् तन्मतिभेदाना कथनार्थं मतिः स्मृत्यादिसूत्रेण कथनात् । नापि मतेर् अज्ञान- भेदकथनार्थं प्रमाणांतरत्वप्रसंगाद् इति मन्यमानं प्रत्युच्यते; — मतिज्ञानस्य निर्णीतप्रकारस्यैकशो विदि । भिदाम् अवग्रहेत्य् आदिसूत्रमाहाविपर्ययम् ॥ १ ॥ ३०मतिज्ञानस्य निर्णीताः प्रकारा मतिस्मृत्यादयस् तेषां प्रत्येकं भेदानां वित्त्यैकसूत्रम् इदम् आरभ्यते । यथैव हींद्रियमनोमतेः स्मृत्यादिभ्यः पूर्वम् अवग्रहादयो भेदास् तथानिंद्रियनिमित्ताया अपीति प्रसिद्धिं सिद्धांते ॥ किंलक्षणाः पुनर् अवग्रहाद् अय इत्य् आह; — अक्षार्थयोगजाद् वस्तुमात्रग्रहणलक्षणात् । जातं यद् वस्तुभेदस्य ग्रहणं तद् अवग्रहः ॥ २ ॥ २२०तद्नृहीतार्थसामान्ये यद्विशेषस्य कांक्षणम् । निश्चयाभिमुखं सेहा संशीतेर् भिन्नलक्षणा ॥ ३ ॥ तस्यैव निर्णयो वायः स्मृतिहेतुः सा धारणा । इति पूर्वोदितं सर्वं मतिज्ञानं चतुर्विधम् ॥ ४ ॥ सामानाधिकरण्यं तु तद् एवावग्रहादयः । तद् इति प्राक्सूत्रतच्छब्दसंबंधाद् इह युज्यते ॥ ५ ॥ तदिंद्रियानिंद्रियनिमित्तम् इत्य् अत्र पूर्वसूत्रे यत् तद्ग्रहणं तस्येह संबंधात् सामानाधिकरण्यं युक्तं तद् एवावग्रहा- ०५दय इति भावतद्वतोर् भेदात् तस्यावग्रहादयो भिहितलक्षणा इति वैयधिकरण्यम् एवेति नाशंकनीयं तयोः कथं- चिद् अभेदात् सामानाधिकरण्यघटनात् । भेदैकांते तदनुपपत्तेः सह्यविंध्यवद् इत्य् उक्तप्रायम् ॥ तत्र यद् वस्तुमात्रस्य ग्रहणं पारमार्थिकम् । द्विधा त्रेधा क्वचिज् ज्ञानं तद् इत्य् एकं न चापरम् ॥ ६ ॥ तन् न साध्वक्षजस्यार्थभेदज्ञानस्य तत्त्वतः । स्पष्टस्यानुभवाद् बाधाविनिर्मुक्तत्वम् इष्टम् अन्यथा तदव्यवस्थानात् तच् चार्थभेदज्ञानस्यापि स्पष्टस्यानुभूयते । १०प्रतिनियतकालसंवेदनेन कथम् अस्मदादेस् तत्र सर्वदा बाधरहितत्वं सिद्ध्येद् इति चेत् प्रतिभासमात्रे कथं सकृ- द् अपि बाधानुपलंभनात् सर्वदा बाधासंभवनानुपपत्तेर् इति चेत् भेदप्रतिभासे पि । तत एव चंद्रद्वयादिवेदने भेदप्रतिभासस्य बाधोपलंभाद् अन्यत्रापि बाधसंभवनान् न भेदप्रतिभासे सदा बाधवैधुर्यं सिद्ध्यतीति चेत् तर्हि वकुलतिलकादिवेदने दूराद् अभेदप्रतिभासस्य बाधसहितस्योपलंभनाद् अभेदप्रतिभासे पि सदा बाधशून्यत्वं मासिधत् । तत्रापि प्रतिभासमात्रस्य बाधानुपलंभ इति चेत् चंद्रद्वयादिवेदने पि विशेषमात्रप्रतिभासे १५बाधानुपलंभ एवेत्य् उपालंभसमाधानानां समानत्वाद् अलम् अतिनिर्बंधनेन । ननु च विषयस्य सत्यत्वे संवेदनस्य सत्यत्वम् इति न्याये प्रतिभासमात्रम् एव परमब्रह्म सत्यं तद्विषयस्य सन्मात्रस्य सत्यत्वान् न भेदज्ञानं तद्गोचर- स्यासत्यत्वाद् इति मतम् अनूद्य दूषयन्न् आह; — ननु सन्मात्रकं वस्तु व्यभिचारविमुक्तितः । न भेदो व्यभिचारित्वात् तत्र ज्ञानं न तात्त्विकम् ॥ ७ ॥ इत्य् अयुक्तं सदाशेषविशेषविधुरात्मनः । सत्त्वस्यानुभवाभावाद् भेदमात्रकवस्तुवत् ॥ ८ ॥ २०दृष्टेर् अभेद भेदात्मवस्तुन्य् अव्यभिचारतः । पारमार्थिकता युक्ता नान्यथा तदसंभवात् ॥ ९ ॥ न हि सकलविशेषविकलं सन्मात्रम् उपलभामहे निःसामान्यविशेषवत् सत्सामान्यविशेषात्मनो वस्तुनो दर्शनात् । न च तद्व्यभिचारो स्ति केनचित् सद्विशेषणरहितस्य सन्मात्रस्योपलंभे पि सद्विशेषांतरहितस्या- नुपलंभनात् । ततस् तस्यैव सत्सामान्यविशेषात्मनो र्थस्याव्यभिचारित्वलक्षणं पारमार्थिकत्वं युक्तम् इति तद्वि- धातृप्रत्यक्षं सिद्धम् ॥ २५जात्यादिकल्पनोन्मुक्तं वस्तुमात्रं स्वलक्षणम् । तज्ज्ञानम् अक्षजं नान्यद् इत्य् अप्य् एतेन दूषितम् ॥ १० ॥ किं पुनर् एवं स्याद्वादिनो दर्शनम् अवग्रहपूर्वकालभावि भवेद् इत्य् अत्रोच्यते — किंचिद् इत्य् अवभास्य् अत्र वस्तुमात्रम् अपोद्धृतं । तद्ग्राहि दर्शनं ज्ञेयम् अवग्रहनिबंधनम् ॥ ११ ॥ अनेकांतात्मके भावे प्रसिद्धे पि हि भावतः । पुंसः स्वयोग्यतापेक्षं ग्रहणं क्वचिद् अंशतः ॥ १२ ॥ तेनार्थमात्रनिर्भासाद् दर्शनाद् भिन्नम् इष्यते । ज्ञानम् अर्थविशेषात्माभासि वित्त्वेन तत्समम् ॥ १३ ॥ ३०कृतो भेदो नयात् सत्तामात्रज्ञात् संग्रहात् परम् । नरमात्राच् च नेत्रादिदर्शनं वक्ष्यते ग्रतः ॥ १४ ॥ न हि सन्मात्रग्राही संग्रहो नयो दर्शनं स्याद् इत्य् अतिव्याप्तिः शंकनीय तस्य श्रुतभेदत्वाद् अस्पष्टावभासि- तया नयत्वोपपत्तेः श्रुतभेदा नया इति वचनात् । नाप्य् आत्ममात्रग्रहणं दर्शनं चक्षुरवधिकेवलदर्शनानाम् अ- भावप्रसंगात् । चक्षुराद्यपेक्षस्यात्मनस् तदावरणक्षयोपशमविशिष्टस्य चक्षुर्दर्शनादिविभागभाक्त्वे तु नात्म- मात्रग्रहणे दर्शनव्यपदेशः श्रेयानित्यग्रे प्रपंचतो विचारयिष्यते ॥ २२१नन्व् अवग्रहविज्ञानं दर्शनाज् जायते यदि । तस्येंद्रियमनोजत्वं तदा किं न विरुध्यते ॥ १५ ॥ पारंपर्येण तज्जत्वात् तस्येहादिविदाम् इव । को विरोधः क्रमाद् वाक्षमनोजन्यत्वनिश्चयात् ॥ १६ ॥ इंद्रियानिंद्रियाभ्यां हि यस् त्व् आलोचनम् आत्मनः । स्वयं प्रतीयते यद्वत् तथैवावग्रहादयः ॥ १७ ॥ य एवाहं किंचिद् इति वस्तुमात्रम् इंद्रियानिंद्रियाभ्याम् अद्राक्षं स एव तद्वर्णसंस्थानादिसामान्यभेदेनावगृह्णामि ०५तद्विशेषात्मनाकांक्षामि तद् एव तथावैमि तद् एव धारयामीति क्रमशः स्वयं दर्शनावग्रहादीनाम् इंद्रियानिंद्रियो- त्पाद्यत्वं प्रतीयते प्रमाणभूतात् प्रत्यभिज्ञानात् क्रमभाव्यनेकपर्यायव्यापिनो द्रव्यस्य निश्चयाद् इत्य् उक्तप्रायम् ॥ वर्णसंस्थादिसामान्यं यत्र ज्ञाने वभासते । तन् नो विशेषणज्ञानम् अवग्रहपराभिधम् ॥ १८ ॥ विशेषनिश्चयो वा य इत्य् एतद् उपपद्यते । ज्ञानेनेहाभिलाषात्मा संस्कारात्मा न धारणा ॥ १९ ॥ इति केचित् प्रभाषंते तच् च न व्यवतिष्ठते । विशेषवेदनस्येह दृढस्येहात्वसूचनात् ॥ २० ॥ १०ततो दृढतरावायज्ञानाद् दृढतम् अस्य च । धारणत्वप्रतिज्ञानात् स्मृतिहेतोर् विशेषतः ॥ २१ ॥ अज्ञानात्मकतायां तु संस्कारस्येह तस्य वा । ज्ञानोपादानता न स्याद् रूपादेर् इव सास्ति च ॥ २२ ॥ सुखादिना न चात्रास्ति व्यभिचारः कथंचन । तस्य ज्ञानात्मकत्वेन स्वसंवेदनसिद्धितः ॥ २३ ॥ सर्वेषां जीवभावानां जीवात्मत्वार्पणान् नयात् । संवेदनात्मतासिद्धेर् नामसिद्धान् न संभवः ॥ २४ ॥ औपशमिकादयो हि पंच जीवस्य भावाः संवेदनात्मका एवोपयोगस्वभावजीवद्रव्यार्थाद् एव । तत्र १५केषांचिद् असंवेदनात्मत्वोपदेशाद् अन्यथा तद्व्यवस्थितिविरोधाद् इति वक्ष्यते ॥ तत एव प्रधानस्य धर्मा नावग्रहादयः । आलोचनादिनामानः स्वसंवित्तिविरोधतः ॥ २५ ॥ आलोचनसंकल्पनाभिमननाध्यवसाननामानोवग्रहादयः प्रधानस्य विवर्ताश् चेतनाः पुंसः स्वभाव इति ये प्य् आहुस् ते पि न युक्तवादिनः, स्वसंवेदनात्मकत्वाद् एव तेषाम् आत्मस्वभावत्वप्रसिद्धेर् अन्यथोपगमे स्वसंवित्ति- विरोधात् । न हीदं स्वसंवेदनं भ्रांतं बाधकाभावाद् इत्य् उक्तं पुरस्तात् ॥ २०ननु दूरे यथैतेषां क्रमशो र्थे प्रवर्तनं । संवेद्यते तथासन्ने किन् न संविदितात्मनाम् ॥ २६ ॥ विशेषणविशेष्यादिज्ञानानां समम् ईदृशं । वेद्यं तत्र समाधानं यत् तद् अत्रापि युज्यते ॥ २७ ॥ तथैवालोचनादीनां दृगादीनां च बुध्यते । संबंधस्मरणादीनाम् अनुमानोपकारिणाम् ॥ २८ ॥ अत्यंताभ्यासतो ह्य् आशु वृत्तेर् अनुपलक्षणम् । क्रमशो वेदनानां स्यात् सर्वेषाम् अविगानतः ॥ २९ ॥ ततः क्रमभुवो वग्रहादयो अनभ्यस् तदेशादाव् इवाभ्यस्तदेशादौ सिद्धाः स्वावरणक्षयोपशमविशेषाणां २५क्रमभावित्वात् ॥ अत्रापरः प्राह । नाक्षजो वग्रहस् तस्य विकल्पात्मकत्वात् तत एव न प्रमाणम् अवस्तुविषय- त्वाद् इति तं प्रत्याह; — द्रव्यपर्यायसामान्यविषयो वग्रहो क्षजः । तस्यापरविकल्पेनानिषेध्यत्वात् स्फुटत्वतः ॥ ३० ॥ संवादकत्वतो मानं स्वार्थव्यवसितेः फलं । साक्षाद्व्यवहितं तु स्याद् ईहा हानादिधीर् अपि ॥ ३१ ॥ द्रव्यपर्यायसामान्यविषयो वग्रहो क्षजो युक्तः प्रतिसंख्यानेनाविरोध्यत्वाद् विशदत्वाच् च । तस्यानक्षजत्वे ३०तदयोगात् । शक्यंते हि कल्पनाः प्रतिसंख्यानेन निवारयितुं नेंद्रियबुद्धय इति स्वयम् इष्टेः । मनो- विकल्पस्य वैशद्यानिषेधो प्रमाणं चायं संवादकत्वात् साधकतमत्वाद् अनिश्चितार्थनिश्चायकत्वात् प्रतिपत्त्रपेक्षणी- यत्वाच् च । न पुनर् निर्विकल्पकं दर्शनं तद्विपरीतत्वात् सन्निकर्षादिवत् । फलं पुनर् अवग्रहस्य प्रमाणत्वे स्वार्थ- व्यवस्थितिः साक्षात्परंपरया त्व् ईहा हानादिबुद्धिर् वा । ननु च प्रमाणात् फलस्याभेदे कथं प्रमाणफलव्यवस्था विरोधाद् इति चेत् न, एकस्यानेकात्मनो ज्ञानस्य साधकतमत्वेन प्रमाणत्वव्यवस्थितेः । क्रियात्वेन फलत्व- २२२व्यवस्थानाद् विरोधानवतारात् । कथम् एकं ज्ञानं करणं क्रिया च युगपद् इति चेत् तच्छक्तिद्वययोगात् पाव- कादिवत् । पावको दहत्य् औष्ण्येनेत्य् अत्र हि दहनक्रिया तत्कारणं चौष्ण्यं युगपत्पावके दृष्टं तच्छक्तिद्वय- संबंधाद् इति निर्णीतप्रायं । नन्व् अथो पि वैशद्यस्य प्रतिसंख्यानानिरोध्यत्वस्य चासंभवान् न ततो वग्रहस्याक्षज- त्वसिद्धिर् इति पराकूतम् उपदर्श्य निराकुरुते; — ०५निर्विकल्पकया दृष्ट्या गृहीते र्थे स्वलक्षणे । तदान्यापोहसामान्यगोचरो वग्रहः स्फुटः ॥ ३२ ॥ सहभावो विकल्पो पि निर्विकल्पकया दृशा । परिकल्पनया वातो निषेध्य इति केचन ॥ ३३ ॥ तदसत्स्वार्थसंवित्तेर् अविकल्पत्वदूषणात् । सदा स व्यवसायाक्षज्ञानस्यानुभवात् स्वयम् ॥ ३४ ॥ मनसोर् युगपद्वृत्तिः सविकल्पाविकल्पयोः । मोहाद् ऐक्यं व्यवस्यंतीत्य् असत्पृथग् अपीक्षणात् ॥ ३५ ॥ लैंगिकादिविकल्पस्यास्पष्टात्मत्वोपलंभनात् । युक्ता नाक्षविकल्पानाम् अस्पष्टात्मकतोदिता ॥ ३६ ॥ १०अन्यथा तैमिरस्याक्षज्ञानस्य भ्रांततेक्षणात् । सर्वाक्षसंविदो भ्रांत्या किन् नोह्यंते विकल्पकैः ॥ ३७ ॥ सहभावो पि गोदृष्टितुरंगम् अविकल्पयोः । किन् नैकत्वं व्यवस्यंति स्वेष्टदृष्टिविकल्पवत् ॥ ३८ ॥ प्रत्यासत्तिविशेषस्याभावाच् चेत् सो त्र को परः । तादात्म्याद् एकसामग्र्यधीनत्वस्याविशेषतः ॥ ३९ ॥ तादृशी वासना काचिद् एकत्वव्यवसायकृत् । सहभावाविशेषे पि कयोश्चिद् दृग्विकल्पयोः ॥ ४० ॥ साभीष्टा योग्यतास्माकं क्षयोपशमलक्षणा । स्पष्टत्वे क्षविकल्पस्य हेतुर् नान्यस्य जातुचित् ॥ ४१ ॥ १५तन्निर्णयात्मकः सिद्धो वग्रहो वस्तुगोचरः । स्पष्टाभो क्षबलोद्भूतो ऽस्पष्टो व्यंजनगोचरः ॥ ४२ ॥ स्पष्टाक्षावग्रहज्ञानावरणक्षयोपशमयोग्यता हि स्पष्टाक्षावग्रहस्य हेतुर् अस्पष्टाक्षावग्रहज्ञानावरणक्षयोपशम- लक्षणा पुनर् अस्पष्टाक्षाव् अग्रहस्येति तत एवोभयोर् अप्य् अवग्रहः सिद्धः परोपगमस्य वासनादेस् तद्धेतुत्वासंभवात् । संप्रतीहां विचारयितुम् उपक्रम्यते । किम् अनिंद्रियजैवाहोस्विदक्षजैवोभयजैव वेति । तत्र — नेहानिंद्रियजैवाक्षव्यापारापेक्षणा स्फुटा । स्वाक्षव्यापृत्यभावे स्याः प्रभवाभावनिर्णयात् ॥ ४३ ॥ २०न हि मानसं प्रत्यक्षम् ईहास्तु स्पष्टत्वाद् अक्षज्ञानसमनंतरप्रत्ययत्वाच् च निश्चयात्मकम् अपि जात्यादिकल्पना- रहितम् अभ्रांतं चेति कश्चित् । तदनिश्चयात्मकम् एव निर्विकल्पस्याभ्रांतस्य च निश्चयात्मविरोधाद् इत्य् अपरः । तन्मतम् अपाकुर्वन्न् आह; — नापीयं मानसं ज्ञानम् अक्षवित्समनंतरं । निश्चयात्मकम् अन्यद् वा स्पष्टाभं तत एव नः ॥ ४४ ॥ तस्य प्रत्यक्षरूपस्य प्रमाणेन प्रसिद्धितः । स्वसंवेदनतो न्यस्य कल्पनं किमु निष्फलम् ॥ ४५ ॥ २५मानसस्मरणस्याक्षज्ञानाद् उत्पत्त्यसंभवात् । विजातीयात् प्रकल्प्येत यदि तत् तस्य जन्म ते ॥ ४६ ॥ तदाक्षवेदनं न स्यात् समनंतरकारणम् । मनोध्यक्षस्य तस्यैव वैलक्षण्याविशेषतः ॥ ४७ ॥ प्रत्यक्षत्वेन वैशद्यवस्तुगोचरतात्मना । सजातीयं मनोध्यक्षम् अक्षज्ञानेन चेन् मतम् ॥ ४८ ॥ स्मरणं संविदात्मत्वसंतानैक्येन वस् तथा । किन् न सिद्ध्येद् यतस् तस्य तत्रोपादानकारकम् ॥ ४९ ॥ अन्यथा न मनोध्यक्षं स्मरणेन सलक्षणं । अस्योपादानतापायाद् इत्य् अनर्थककल्पनम् ॥ ५० ॥ ३०स्मरणाक्षविदोर् भिन्नौ संतानौ चेद् अनर्थकम् । मनोध्यक्षं विनाप्य् अस्मात् स्मरणोत्पत्तिसंभवात् ॥ ५१ ॥ अक्षज्ञानं हि पूर्वस्माद् अक्षज्ञानान्यथोदियात् । स्मृतिः स्मृतेस् तथानादिकार्यकारणतेदृशी ॥ ५२ ॥ संतानैक्ये तयोर् अक्षज्ञानात् स्मृतिसमुद्भवः । पूर्वं तद्वासना युक्ताद् अक्षज्ञानं च केवलात् ॥ ५३ ॥ सह स्मृत्यक्षविज्ञाने ततः स्यातां कदाचन । सौगतानाम् इति व्यर्थं मनोध्यक्षप्रकल्पनं ॥ ५४ ॥ स्याद्वादिनां पुनर् ज्ञानावृत्तिच्छेदविशेषतः । समानेतरविज्ञानसंतानो न विरुध्यते ॥ ५५ ॥ २२३नन्व् एवं परस्यापि समानेतरज्ञानसंतानैकत्वम् अदृष्टविशेषाद् एवाविरुद्धमतोक्षज्ञानसमनंतरप्रत्ययं निश्चया- त्मकं मानसप्रत्यक्षं सिद्ध्यतीत्य् अभ्युपगमे पि दूषणम् आह; — प्रत्यक्षं मानसं स्वार्थनिश्चयात्मकम् अस्ति चेत् । स्पष्टाभम् अक्षविज्ञानं किमर्थक्याद् उपेयते ॥ ५६ ॥ अक्षसंवेदनाभावे तस्योत्पत्तौ विरोधतः । सर्वेषाम् अंधतादीनां कृतं तत्कल्पनं यदि ॥ ५७ ॥ ०५तदाक्षानिंद्रियोत्पाद्यं स्वार्थनिश्चयनात्मकं । रूपादिवेदनं युक्तम् एकं ख्यापयितुं सताम् ॥ ५८ ॥ यथैव ह्य् अक्षव्यापाराभावे मानसप्रत्यक्षस्य निश्चयात्मकस्योत्पत्तौ जात्यंधादीनाम् अपि तदुत्पत्तिप्रसंगाद् अंध- बधिरतादिविरोधस् तथा मनोव्यापारापाये प्य् अक्षज्ञानस्योत्पत्तिर् विगुणमनस्कस्यापि तदुत्पत्तिप्रसंगात् मनस्कारा- पेक्षत्वविरोध इत्य् अक्षमनोपेक्षम् अक्षज्ञानम् अक्षमनोपेक्षत्वाद् एव च निश्चयात्मकम् अस्तु किम् अन्येन मानसप्रत्यक्षेण ॥ ननु यद्य् एकम् एवेदम् इंद्रियानिंद्रियनिमित्तरूपादिज्ञानं तदा कथं क्रमतो वग्रहेहास्वभावौ परस्परं भिन्नौ स्यातां १०नो चेत् कथम् एकं तद्विरोधाद् इत्य् अत्रोच्यते — क्रमाद् अवग्रहेहात्मद्रव्यपर्यायगोचरं । जीवस्यावृत्तिविच्छेदविशेषक्रमहेतुकम् ॥ ५९ ॥ तत्समक्षेतरव्यक्तिशक्त्येकार्थवद् एकदा । न विरुद्धं विचित्राभज्ञानवद् वा प्रतीतितः ॥ ६० ॥ प्रत्यक्षपरोक्षव्यक्तिरूपम् एकम् अर्थं विचित्राभासं ज्ञानं वा स्वयम् अविरुद्धं युगपद् अभ्युपगच्छत् क्रमतो द्रव्य- पर्यायात्मकम् अर्थं परिच्छिंददवग्रहेहास्वभावभिन्नम् एकं मतिज्ञानं विरुद्धम् उद्भावयतीति कथं विशुद्धात्मा ? १५तदशक्यविवेचनस्याविशेषात् । न ह्य् एकस्यात्मनो वर्णसंस्थानादिविशेषणद्रव्यतद्विशेष्यग्राहिणावग्रहेहा- प्रत्ययौ स्वहेतुक्रमात् क्रमशो भवन् न वात्मांतरं नेतुं शक्यौ संतौ शक्यविवेचनौ न स्यातां चित्रज्ञानवत् तथा प्रतीतेर् अविशेषात् । कथं पुनर् अवायः स्याद् इत्य् आह; — अवग्रहगृहीतार्थभेदम् आकांक्षतो क्षजः । स्पष्टो वायस् तदावारक्षयोपशमतो त्र तु ॥ ६१ ॥ संशयो वा विपर्यासस् तदभावे कुतश्चन । तेनेहातो विभिन्नो सौ संशीतिभ्रांतिहेतुतः ॥ ६२ ॥ २०विपरीतस्वभावत्वात् संशयाद्यनिबंधनं । अवायं हि प्रभाषंते केचिद् दृढतरत्वतः ॥ ६३ ॥ अक्षज्ञानतया त्वैक्यम् ईहयावग्रहेण च । यात्यवायः क्रमात् पुंसस्तथात्वेन विवर्तनात् ॥ ६४ ॥ विच्छेदाभावतः स्पष्टप्रतिभासस्य धारणा । पर्यंतस्योपयुक्ताक्षनरस्यानुभवात् स्वयम् ॥ ६५ ॥ ननु च यत्रैवावग्रहगृहीतार्थस्य विशेषप्रवर्तनम् ईहायास् तत्रैवावायस्य धारणायाश् च ततो नावायधारणायाः प्रमाणत्वं गृहीतग्रहणाद् इति पराकूतम् अनूद्य प्रतिक्षिपन्न् आह; — २५अवायस्य प्रमाणत्वं धारणायाश् च नेष्यते । समीहयेहिते स्वार्थे गृहीतग्रहणाद् इति ॥ ६६ ॥ तदानुमाप्रमाणत्वं व्याप्रियात् तत एव ते । इत्य् उक्तं स्मरणादीनां प्रामाण्यप्रतिपादने ॥ ६७ ॥ सत्य् अपि गृहीतग्राहित्वे वायधारणयोः स्वस्मिन्न् अर्थे च प्रमाणत्वं युक्तम् उपयोगविशेषात् । न हि यथेहा गृह्णाति विशेषं कदाचित् संशयादिहेतुत्वेन तथा चावायः तस्य दृढतरत्वेन सर्वदा संशयाद्यहेतुत्वेन व्यापारात् । नापि यथावायः कदाचिद् विस्मरणहेतुत्वेनापि तत्र व्याप्रियते तथा धारणा तस्याः कालांतरा- ३०विस्मरणहेतुत्वेनोपयोगादीहावायाभ्यां दृढतमत्वात् । प्रपंचतो निश्चितं चैतत्स्मरणादिप्रमाणत्वप्ररूपणा- याम् इति नेह प्रतन्यते ॥ बहुबहुविधक्षिप्रानिसृतानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ किमर्थम् इदं सूत्रं ब्रवीति । यद्य् अवग्रहादिविषयविशेषनिर्ज्ञानार्थं तदा न वक्तव्यम् उत्तरत्र सर्वज्ञानानां विषयप्ररूपणात् प्रयोजनांतराभावाद् इति मन्यमानं प्रत्याह; —२२४केषां पुनर् इमे वग्रहादयः कर्मणाम् इति । प्राह संप्रतिपत्त्यर्थं बह्व् इत्यादिप्रभेदतः ॥ १ ॥ नावग्रहादीनां विषयविशेषनिर्ज्ञानार्थम् इदम् उच्यते प्राधान्येन । किं तर्हि । बह्वादिकर्मद्वारेण तेषां प्रभेदनिश्चयार्थं कर्मणि षष्ठीविधानात् ॥ कथं तर्हि बह्वादीनां कर्मणाम् अवग्रहादीनां च क्रियाविशेषाणां परस्परम् अभिसंबंध इत्य् आह; — ०५बह्वाद्यवग्रहादीनां परस्परम् असंशयम् । प्रत्येकम् अभिसंबंधः कार्यो न समुदायतः ॥ २ ॥ बहोः संख्याविशेषस्यावग्रहो विपुलस्य वा । क्षयोपशमतो नुः स्याद् ईहावायो थ धारणा ॥ ३ ॥ इतरस्याबहोर् एकद्वित्वाख्यस्याल्पकस्य वा । सेतरग्रहणाद् एवं प्रत्येतव्यम् अशेषतः ॥ ४ ॥ बहुविधस्य त्र्यादिप्रकारस्य विपुलप्रकारस्य वा तदितरस्यैकद्विप्रकारस्याल्पप्रकारस्य वा, क्षिप्रस्याचिर- कालप्रवृत्तेर् इतरस्य चिरकालप्रवृत्तेः, अनिःसृतस्यासकलपुद्गलोद्गतिमत इतरस्य सकलपुद्गलोद्गतिमतः, अनुक्त- १०स्याभिप्रायेण विज्ञेयस्येतरस्य सर्वात्मना प्रकाशितस्य, ध्रुवस्याविचलितस्येतरस्य विचलितस्यावग्रह इत्य् अशे- षतो वग्रहः संबंधनीयः, तथेहा तथावायस् तथा धारणेति समुदायतो भिसंबंधो निष्टप्रतिपत्तिहेतुः प्रतिक्षिप्तो भवति ॥ कथं बहुबहुविधयोस् तदितरयोश् च भेद इत्य् आह; — व्यक्तिजात्याश्रितत्वेन तयोर् बहुविधस्य च । भेदः परस्परं तद्वद्धो ध्यस्तदितरस्य च ॥ ५ ॥ व्यक्तिविशेषौ बहुत्वतदितरत्वधर्मौ जातिविषयौ तु बहुविधत्वतदितरत्वधर्माव् इति बहुबहुविधयोस् त- १५दितरयोश् च भेदः सिद्धः । एवं बह्वेकविधयोर् अभेद इत्य् अपास्तं बहूनाम् अप्य् अनेकानाम् एकप्रकारत्वं ह्य् एकविधं न पुनर् बहुत्वम् एवेत्य् उदाहृतं द्रष्टव्यम् ॥ क्षिप्रस्याचिरकालस्याध्रुवस्य चलितात्मनः । स्वभावैक्यं न मंतव्यं तथा तदितरस्य च ॥ ६ ॥ अचिरकालत्वं ह्य् आशुप्रतिपत्तिविषयत्वं चलितत्वं पुनर् अनियतप्रतिपत्तिगोचरत्वम् इति स्वभावभेदात् क्षिप्रा- ध्रुवं नैक्यम् अवसेयं । तथा तदितरयोर् अक्षिप्रध्रुवयोस् तत एव ॥ २०निःशेषपुद्गलोद्गत्यभावाद् भवति निःसृतः । स्तोकपुद्गलनिष्क्रांतेर् अनुक्तस् त्व् आभिसंहितः ॥ ७ ॥ निष्क्रांतो निःसृतः कार्त्स्न्याद् उक्तः संदर्शितो मतः । इति तद्भेदनिर्णीतेर् अयुक्तैकत्वचोदना ॥ ८ ॥ अनिःसृतानुक्तयोर् निःसृतोक्तयोश् च नैकत्वचोदना युक्ता लक्षणभेदात् ॥ कुतो बह्वादीनां प्राधान्येन तदि- तरेषां गुणभावेन प्रतिपादनं न पुनर् विपर्ययेणेत्य् अत्रोच्यते; — तत्र प्रधानभावेन बह्वादीनां निवेदनं । प्रकृष्टावृत्तिविश्लेषविशेषात् नुः समुद्भवात् ॥ ९ ॥ २५तद्विशेषणभावेन कथं चात्राल्पयोग्यतां । समासृत्य समुद्भूतेर् इतरेषां विधीयते ॥ १० ॥ अथ बह्वादीनां क्रमनिर्देशकारणम् आह; — बहुज्ञानसमभ्यर्च्यं विशेषविषयत्वतः । स्फुटं बहुविधज्ञानाज् जातिभेदाव् अभासिनः ॥ ११ ॥ तत्क्षिप्रज्ञानसामान्यात् तच् चानिःसृतवेदनात् । तदनुक्तगमात् सो पि ध्रुवज्ञानात् कुतश्चन ॥ १२ ॥ तत्तद्विषयत्वादेर् बह्वादीन् समभ्यार्हितान् तथा बोध्यं तद्वाचकानां च क्रमनिर्देशकारणं । बह्वादीनां हि ३०शब्दानाम् इतरेतरयोगे द्वंद्वे बहुशब्दो बहुविधशब्दात् प्राक् प्रयुक्तो भ्यर्हितत्वात् सो पि क्षिप्रशब्दात् सो प्य् अ- निःसृतशब्दात् सो प्य् अनुक्तशब्दात् सो पि ध्रुवशब्दात् । एवं कथं शब्दानाम् अभ्यर्हितत्वं ? तद्वाच्यानाम् अर्थानाम् अ- भ्यर्हितत्वात् । तद् अपि कथं ? तद्ग्राहिणां ज्ञानानाम् अभ्यर्हितत्वोपपत्तेः । सो पि ज्ञानावरणवीर्यांतराय क्षयो- पशमविशेषप्रकर्षाद् उक्तविशुद्धिप्रकर्षस्य परमार्थतो भ्यर्हितस्य भावाद् इति । तद् एव यथोक्तक्रमनिर्देशकस्य कारणम् अवसीयते कारणांतरस्याप्रतीतेः ॥ २२५विजानाति न विज्ञानं बहून् बहुविधान् अपि । पदार्थान् इति केषांचिन् मतं प्रत्यक्षबाधितम् ॥ १३ ॥ प्रत्यक्षाणि बहून्य् एव तेष्व् अज्ञानानि चेत् कथम् । तद्बद्बोधैकनिर्भासैः शतैश् चेन् नाप्रबाधनात् ॥ १४ ॥ तद्बोधबहुतावित्तिर् बाधिकात्रेति चेन् मतं । सा यद्य् एकेन बोधेन तदर्थेष्व् अनुमन्यताम् ॥ १५ ॥ बहुभिर् वेदनैर् अन्यज्ञानवेद्यैस् तु सा यदि । तदवस्था तदा प्रश्नो नवस्था न महीयसी ॥ १६ ॥ ०५स्वतो बह्वर्थनिर्भासिज्ञानानां बहुता गतिः । नान्योन्यम् अनुसंधानाभावात् प्रत्यात्मवर्तिनाम् ॥ १७ ॥ तत्पृष्ठजो विकल्पश् चेद् अनुसंधानकृन् मतः । सो पि नानेकविज्ञानविषयस्तावके मते ॥ १८ ॥ बह्वर्थविषयो न स्याद् विकल्पः कथम् अन्यथा ॥ स्पष्टः परंपरया स परिहारस् तथा सति यथैव बह्वर्थज्ञानानि बहून्य् एवानुसंधानविकल्पस् तत्पृष्ठजः स्पष्टो व्यवस्यति तथा स्पष्टो व्यवसायः सकृद्बहून् बहुबिधान् वा पदार्थानालंबतां विरोधाभावात् । परंपरया १०शश्वद् एवं परिहृतं स्यात् ततो झटिति बह्वाद्यर्थस्यैव प्रतिपत्तेः ॥ एवं बहुत्वसंख्यायाम् एकस्यावेदनं ननु । संख्येयेषु बहुष्व् इत्य् अयुक्तं केचित् प्रपेदिरे ॥ १९ ॥ बहुत्वेन विशिष्टेषु संख्येयेषु प्रवर्तितः । बहुज्ञानस्य तद्भेदैकांताभावाच् च युक्तितः ॥ २० ॥ न हि बहुत्वम् इदम् इति ज्ञानं बहुष्व् अर्थेषु कस्यचिच् चकास्ति बहवो मी भावा इत्य् एकस्य वेदनस्यानुभवात् । संख्येयेभ्यो भिन्नाम् एव बहुत्वसंख्यां संचिन्वन् बहवो र्था इति चेत् तेषां सत्समवायित्वाद् इत्य् अयुक्ता प्रति- १५पत्तिः । कुटाद्यवयविप्रतिपत्तौ साक्षात् तदारंभकपरमाणुप्रतिपत्तिप्रसंगात् । अन्यत्र प्रतिपत्तौ नान्यत्र प्रति- पत्तिर् इति चेत्, तर्हि बहुत्वसंवित्तौ बह्वर्थसंवित्तिर् अपि मा भूत् । येषां तु बहुत्वसंख्याविशिष्टेष्व् अर्थेषु ज्ञानं प्रवर्तमानं बहवो र्था इति प्रतीतिः तेषां न दोषो स्ति, बहुत्वसंख्यायाः संख्येयेभ्यः सर्वथा भेदानभ्युप- गमात् । गुणगुणिनोः कथंचिद् अभेदस्य युक्त्या व्यवस्थापनात् । ततो न प्रत्यर्थवशवर्ति विज्ञानं बहुबहु- विधे संवेदनव्यवहाराभावप्रसंगात् ॥ २०कथं च मेचकज्ञानं प्रत्यर्थवशवर्तिनि । ज्ञाने सर्वत्र युज्येत परेषां नगरादिषु ॥ २१ ॥ न हि नगरं नाम किंचिद् एकम् अस्ति ग्रामादि वा यतस् तद्वेदनं प्रत्यर्थवशवर्ति स्यात् । प्रासादादीनाम् अल्प- संयुक्तसंयोगलक्षणात् प्रत्यासत्तिर् नगरादीति चेत् न, प्रासादादीनां स्वयं संयोगत्वेन संयोगांतरानाश्रय- त्वात् । काष्ठेष्टकादीनां तल्लक्षणा प्रत्यासत्तिर् नगरादि भवंत्व् इति चेन् न, तस्याप्य् अनेकगत्वात् । न हि यथैकस्य काष्ठादेर् एकेन केनचिद् इष्टकादिना संयोगः स एवान्येनापि सर्वत्र संयोगत्वस्यैकत्वव्यापित्वादिप्रसंगात् २५समवायवत् । चित्रैकरूपवच्चित्रैकसंयोगो नगराद्येकम् इति चेन् न, साध्यसमत्वाद् उदाहरणस्य । न ह्य् एकं चित्रं रूपं प्रसिद्धम् उभयोर् अस्ति ॥ यथा नीलं तथा चित्रं रूपम् एकं पटादिषु । चित्रज्ञानं प्रवर्तेत तत्रेत्य् अपि विरुध्यते ॥ २२ ॥ चित्रसंव्यवहारस्याभावाद् एकत्र जातुचित् । नानार्थेष्व् इंद्रनीलादीरूपेषु व्यवहारिणाम् ॥ २३ ॥ एकस्यानेकरूपस्य चित्रत्वेन व्यवस्थितेः । मण्यादेर् इव नान्यस्य सर्वथातिप्रसंगतः ॥ २४ ॥ ३०यथानेकवर्णमणेर् मयूरादेर् वानेकवर्णात्मकस्यैकस्य चित्रव्यपदेशस् तथा सर्वत्र रूपादाव् अपि स व्यवतिष्ठते नान्यथा । न ह्य् एकत्र चित्रव्यवहारो युक्तः संतानांतरार्थनीलादिवत् नाप्य् अनेकत्रैव तद्वद् एवेति निरूपित- प्रायम् ॥ नन्व् एवं द्रव्यम् एवैकम् अनेकस्वभावं चित्रं स्यान् न पुनर् एकं रूपं । तथा च तत्र चित्रव्यवहारो न स्यात् । अत्रोच्यते — चित्रं रूपम् इति ज्ञानम् एव न प्रतिहन्यते । रूपे प्य् अनेकरूपत्वप्रतीतेस् तद्विशेषतः ॥ २५ ॥ २२६ननु रूपं गुणस् तस्य कथम् अनेकस्वभावत्वं विरोधात् । नैतत् साधु यतः — गुणो नेकस्वभावः स्याद् द्रव्यवन् न गुणाश्रयः । इति रूपगुणे नेकस्वभावे चित्रशेमुषी ॥ २६ ॥ न हि गुणस्य निर्गुणत्ववन्निर्विशेषत्वं रूपे नीलनीलतरत्वादिविशेषप्रतीतेः । प्रतियोग्यपेक्षस् तत्र विशेषो न तात्त्विक इति चेन् न, पृथक्त्वादेर् अतात्त्विकप्रसंगात् । पृथक्त्वादेर् अनेकद्रव्याश्रयस्यैवोत्पत्तेर् न प्रति- ०५योग्यपेक्षत्वम् इति चेन् न, तथापि तस्यैकपृथक्त्वादिप्रतियोग्यपेक्षया व्यवस्थानात् । सूक्ष्मत्वाद्यपेक्षैकद्रव्याश्रया महत्वादिवत् तस्यास्खलत्प्रत्ययविषयत्वेन पारमार्थिकत्वेन नीलतरत्वादेर् अपि रूपविशेषस्य पारमार्थिकत्वं युक्तम् अन्यथा नैरात्म्यप्रसंगात् । नीलतरत्वादिवत्सर्वविशेषाणां प्रतिक्षेपे द्रव्यस्यासंभवात् । ततो द्रव्य- वद्गुणादेर् अनेकस्वभावत्वं प्रत्ययविरुद्धम् अवबोद्धव्यम् ॥ नन्व् अनेकस्वभावत्वात् सर्वस्यार्थस्य तत्त्वतः । न चित्रव्यवहारः स्याज् जैनानां क्वचिद् इत्य् असत् ॥ २७ ॥ १०सिद्धे जात्यंतरे चित्रे ततो पोद्धृत्य भाषते । जनो ह्य् एकम् इदं नाना वेत्य् अर्थित्वविशेषतः ॥ २८ ॥ सिद्धे प्य् एकानेकस्वभावे जात्यंतरे सर्ववस्तुनि स्याद्वादिनां चित्रव्यवहारार्हे ततो योद्धारकल्पनया क्वचि- द् एकत्रार्थित्वाद् एकम् इदम् इति क्वचिद् अनेकार्थित्वाद् अनेकम् इदम् इति व्यवहारो जनैः प्रतन्यत इति सर्वत्र सर्वदा चित्रव्यवहारप्रसंगतः क्वचित् पुनर् एकानेकस्वभावभावार्थित्वाच् चित्रव्यवहारो पीति नैकम् एव किंचिच् चित्रं नाम यत्र नियतं वेदनं स्यात् प्रत्यर्थवशवर्तीति ॥ १५योगिज्ञानवद् इष्टं तद्बह्वाद्यर्थाव् अभासनम् । ज्ञानम् एकं सहस्रांशुप्रकाशज्ञानम् एव चेत् ॥ २९ ॥ तदेवावग्रहाद्याख्यं प्राप्नुवत् किमु वार्यते । न च स्मृतिसहायेन कारणेनोपजन्यते ॥ ३० ॥ बह्वाद्यवग्रहादीदं वेदनं शब्दबोधवत् । येनावभासनाद् भिन्नं ग्रहणं तत्र नेष्यते ॥ ३१ ॥ यो ह्य् अनेकत्रार्थे क्षावभासनम् ईश्वरज्ञानवदाद् इत्य् अप्रकाशनवद् व्याचक्षीत ननु तद्ग्रहणं स्मृतिसहायेनेंद्रियेण जनितं तस्य प्रत्यर्थिवशवर्तित्वात् । स इदं प्रष्टव्यः किम् इदं बह्वाद्यर्थे अवग्रहादिवेदनं स्मृतिनिरपेक्षिणा- २०क्षेण जन्यते स्मृतिसहायेन वा ? प्रथमपक्षे सिद्धं स्याद्वादिमतं बह्वाद्यर्थावभासनस्यैवावग्रहादिज्ञानत्वेन व्यवस्थापनात् । द्वितीयकल्पनायां तु प्रतीतिविरोधतः स्वयम् अनुभूतपूर्वे पि बह्वाद्यर्थे वग्रहादिप्रतीतेः स्मृति- सहायेंद्रियजन्यत्वासंभवात् तत्र स्मृतेर् अनुदयात् तस्याः स्वयम् अनुभूतार्थ एव प्रवर्तनाद् अन्यथातिप्रसंगात् । ततो नेदं बह्वाद्यवग्रहादिज्ञानम् अवभासनाद् भिन्नं शब्दज्ञानवत्स्मृतिसापेक्षं ग्रहणम् इति मंतव्यं । ततो युग- पदनेकांतार्थे न स्यात् । भवतु नाम धारणापर्यंतम् अवभासनं तत्र न पुनः स्मरणादिकं विरोधाद् इति २५मन्यमानं प्रत्याह — बहौ बहुविधे चार्थे सेतरे ऽवग्रहादिकम् । स्मरणं प्रत्यभिज्ञानं चिंता वाभिनिबोधनम् ॥ ३२ ॥ धारणाविषये तत्र न विरुद्धं प्रतीतितः । प्रवृत्तेर् अन्यथा जातु तन्मूलाया विरोधतः ॥ ३३ ॥ न हि धारणाविषये बह्वाद्यर्थे स्मृतिर् विरुध्यते तन्मूलायास् तत्र प्रवृत्तेर् जातुचिदभावप्रसंगात् । नापि तत्र स्मृतिविषये प्रत्यभिज्ञायास् तत एव । नापि प्रत्यभिज्ञाविषये चिंतायाश् चिंताविषये वाभिनिबोधस्य तत ३०एव प्रतीयते च तत्र तन्मूला प्रवृत्तिर् अभ्रांता च प्रतीतिर् इति निश्चितं प्राक् ॥ क्षणस्थायितयार्थस्य निःशेषस्य प्रसिद्धितः । क्षिप्रावग्रह एवेति केचित् तदपरीक्षितम् ॥ ३४ ॥ स्थास्नूत्पित्सुविनाशित्वसमाक्रांतस्य वस्तुनः । समर्थयिष्यमाणस्य बहुतोबहुतो ग्रतः ॥ ३५ ॥ कौटस्थात् पूर्वभावानां परस्याभ्युपगच्छतः । अक्षिप्रावग्रहैकांतो प्य् एतेनैव निराकृतः ॥ ३६ ॥ क्षिप्रावग्रहादिवदक्षिप्रावग्रहादयः संति त्रयात्मनो वस्तुनः सिद्धेः ॥ २२७प्राप्यकारींद्रियैर् युक्तो निसृतानुक्तवस्तुनः । नावग्रहादिर् इत्य् एके प्राप्यकारीणि तानि वा ॥ ३७ ॥ प्राप्यकारिभिर् इंद्रियैः स्पर्शनरसनघ्राणश्रोत्रैर् अनिसृतस्यानुक्तस्य चार्थस्यावग्रहादिर् अनुपपन्न एव विरोधात् । तदुपपन्नत्वे वा न तानि प्राप्यकारीणि चक्षुर्वत् । चक्षुषो पि ह्य् अप्राप्तार्थपरिच्छेदहेतुत्वम् अप्राप्यकारित्वं तच् चानिसृतानुक्तार्थावग्रहादिहेतोः स्पर्शनादिर् अस्तीति केचित् ॥ ०५तन् नानिसृतभावस्यानुक्तस्यापि च कैश्चन । सूक्ष्मैर् अंशैः परिप्राप्तस्याक्षैस् तैर् अवबोधनात् ॥ ३८ ॥ निसृतोक्तम् अथैवं स्यात् तस्येत्य् अपि न शंक्यते । सर्वाप्राप्तिम वेक्ष्यैवानिसृतानुक्ततास्थितेः ॥ ३९ ॥ न हि वयं कार्त्स्न्येनाप्राप्तिम् अर्थस्यानिसृतत्वम् अनुक्तत्वं वा ब्रूमहे यतस् तदवग्रहादिहेतोर् इंद्रियस्याप्राप्य- कारित्वम् आयुज्यते । किं तर्हि । सूक्ष्मैर् अवयवैस् तद्विषयज्ञानावरणक्षयोपशमरहितजनावेद्यैः कैश्चित् प्राप्तानव- भासस्य चानिसृतस्यानुक्तस्य च परिच्छेदे प्रवर्तमानम् इंद्रियं नाप्राप्यकारि स्याच् चक्षुष्य् एवम् अप्राप्यकारित्वस्या- १०प्रतीतेः । कथं तर्हि चक्षुरनिंद्रियाभ्याम् अनिसृतानुक्तावग्रहादिस् तयोर् अपि प्राप्यकारित्वप्रसंगाद् इति चेन् न, योग्यदेशावस्थितेर् एव प्राप्तेर् अभिधानात् । तथा च रसगंधस्पर्शानां स्वग्राहिभिर् इंद्रियैः स्पृष्टिबंधस्वयोग्यदेशा- वस्थितिः शब्दस्य श्रोत्रेण स्पृष्टिमात्रं रूपस्य चक्षुषाभिमुखतयानतिदूरा...तयावस्थितिः । सा च यथा सकलस्य वस्त्रादेस् तथा तदवयवानां च केषांचिद् इति तत्परिच्छेदिना चक्षुषा प्राप्यकारित्वम् उपढौकते । स्वस्मिन्न् अस्पृष्टानाम् अबद्धानां च तदवयवानां कियतां चित्तेन परिच्छेदनात् तावता चानिसृतानुक्तावग्रहादि- १५सिद्धेः किम् अधिकेनाभिहितेन ॥ ध्रुवस्य सेतरस्यात्रावग्रहादेर् न बाध्यते । नित्यानित्यात्मके भावे सिद्धिः स्याद्वादिनो ṃजसा ॥ ४० ॥ यदि कश्चिद् ध्रुव एवार्थः कश्चिद् अध्रुवः स्यात् तदा स्याद्वादिनस् तत्रावग्रहावबोधम् आचक्षाणस्य स्वसिद्धांत- बाधः स्यान् न पुनर् एकम् अर्थं कथंचिद् ध्रुवम् अध्रुवं चावधारयतस् तस्य सिद्धांते सुप्रसिद्धत्वात् स तथा विरोधो बाधक इति चेत् न, तस्यापि सुप्रतीते विषये ऽनवकाशात् । प्रतीतं च सर्वस्य वस्तुनो नित्यानित्यात्मकत्वात् । २०प्रत्यक्षतोनुमानाच् च तस्यावबोधाद् अन्यथा जातुचिदप्रतीते परमार्थतो नोभयरूपतार्थस्य तत्रान्यतरस्वभावस्य कल्पनारोपितत्वाद् इत्य् अपि न कल्पनीयं नित्यानित्यस्वभावयोर् अन्यतरकल्पितत्वे तदविनाभाविनो परस्यापि कल्पितत्वप्रसंगात् । न चोभयोस् तयोः कल्पितत्वे किंचिद् अकल्पितं वस्तुनो रूपम् उपपत्तिम् अनुसरति यतस् तत्र व्यवतिष्ठते वायम् इति तदुभयम् अंजसाभ्युपगंतव्यम् ॥ अर्थस्य ॥ १७ ॥ २५किमर्थम् इदं सूत्र्यते सामर्थ्यसिद्धत्वाद् इति चेद् अत्रोच्यते; — ननु बह्वादयो धर्माः सेतराः कस्य धर्मिणः । ते ऽवग्रहादयो येषाम् इत्य् अर्थस्येति सूत्रितम् ॥ १ ॥ न कश्चिद् धर्मी विद्यते बह्वादिभ्यो न्यो ऽनन्यो वानेकदोषानुषंगात् तदभावेन ते पि धर्मिणां धर्मपरतंत्र- लक्षणत्वात् स्वतंत्राणाम् असंभवात् । ततः केषाम् अवग्रहादयः क्रियाविशेषा इत्य् आक्षिपंतं प्रतीदम् उच्यते । अर्थ- स्याबाधितप्रतीतिसिद्धस्य धर्मिणो बह्वादीनां सेतराणां तत्परतंत्रतया प्रतीयमानानां धर्माणाम् अवग्रहादयः ३०परिच्छित्तिविशेषास् तद् एकं मतिज्ञानम् इति सूत्रत्रयेणैकं वाक्यं चतुर्थसूत्रापेक्षेण वा प्रतिपत्तव्यं ॥ कः पुनर् अर्थो नामेत्य् आह; — यो व्यक्तो द्रव्यपर्यायात्मार्थः सो त्राभिसंहितः । अव्यक्तस्योत्तरे सूत्रे व्यंजनस्योपवर्णनात् ॥ २ ॥ केवलो नार्थपर्यायः सूरेर् इष्टो विरोधतः । तस्य बह्वादिपर्यायविशिष्टत्वेन संविदः ॥ ३ ॥ २२८तत एव न निःशेषपर्यायेभ्यः पराङ्मुखम् । द्रव्यम् अर्थो न चान्योन्यानपेक्ष्य तद्द्वयं भवेत् ॥ ४ ॥ एवम् अर्थस्य धर्माणां बह्वादीतरभेदिनाम् । अवग्रहादयः सिद्धं तन्मतिज्ञानम् ईरितम् ॥ ५ ॥ न हि धर्मी धर्मेभ्यो ऽन्य एव यतः संबंधासिद्धिर् अनुपकारात् तदुपकारे वा कार्यकारणभावापत्तेस् तयो- र् धर्मधर्मिभावाभावो ग्निधूमवत् । धर्मिणि धर्माणां वृत्तौ च सर्वात्मना प्रत्येकं धर्मिबहुत्वापत्तिः एकदेशेन ०५सावयवत्वं पुनस् तेभ्यो वयवेभ्यो भेदे स एव पर्यनुयोगो नवस्था च, प्रकारांतरेण वृत्ताव् अदृष्टपरिकल्पन- म् इत्यादिदोषोपनिपातः स्यात् । नाप्य् अनन्य एव यतो धर्म्य् एव वा धर्म एव तदन्ये ṃतरायाः । ये चोभया- सत्त्वं ततो पि सर्वो व्यवहार इत्य् उपालंभः संभवेत् । नापि तेनैव रूपेणान्यत्वम् अनन्यत्वं च धर्मधर्मिणोर् यतो विरोधोभयदोषसंकरव्यतिकराः प्रतिपत्तव्याः स्युः । किं तर्हि । कथंचिद् अन्यत्वम् अनन्यत्वं च यथा- प्रतीति जात्यंतरम् अविरुद्धं चित्रविज्ञानवत्सामान्यविशेषवद् वा सत्त्वाद्यात्मकैकप्रधानवद् वा चित्रपटवद्वेत्य् उक्त- १०प्रायं । तत एव न सिद्धानाम् असिद्धानां वा बह्वादीनां धर्मिणि न पारतंत्र्यानुपपत्तिः कथंचित् तादात्म्यस्य ततः पारतंत्र्यस्य व्यवस्थितेः । न च तद्द्रव्यार्थतः सतां पर्यायार्थतो ऽसतां धर्माणां धर्मी विरुद्ध्यते ऽन्यथैव विरोधात् । ततो द्रव्यपर्यायात्मार्थौ धर्मी व्यक्तः प्रतीयताम् अव्यक्तस्य व्यंजनपर्यायस्योत्तरसूत्रे विधानात् । द्रव्यनिरपेक्षस् त्व् अर्थपर्यायः केवलो नार्थो त्र तस्याप्रमाणकत्वात् । नापि द्रव्यमात्रं परस्परं निरपेक्षं तदुभयं वा तत एव । न चैवंभूतस्यार्थस्य विवर्तानां बह्वादीतरभेदभृताम् अवग्रहादयो विरुध्यंते येन एवैकं मति- १५ज्ञानं यथोक्तं न सिद्ध्येत् ॥ व्यंजनस्यावग्रहः ॥ १८ ॥ नारब्धव्यम् इदं पूर्वसूत्रेणैव सिद्धत्वात् इत्य् आरेकायाम् आह; — नियमार्थम् इदं सूत्रं व्यंजनेत्यादि दर्शितम् । सिद्धे हि विधिर् आरभ्यो नियमाय मनीषिभिः ॥ १ ॥ किं पुनर् व्यंजनम् इत्य् आह; — २०अव्यक्तम् अत्र शब्दादिजातं व्यंजनम् इष्यते । तस्यावग्रह एवेति नियमो ध्यक्षवद्गतः ॥ २ ॥ ईहादयः पुनस् तस्य न स्युः स्पष्टार्थगोचराः । नियमेनेति सामर्थ्याद् उक्तम् अत्र प्रतीयते ॥ ३ ॥ नन्व् अर्थावग्रहो यद्वदक्षतः स्पष्टगोचरः । तद्वत् किं नाभिमन्येत व्यंजनावग्रहो प्य् असौ ॥ ४ ॥ क्षयोपशमभेदस्य तादृशो ऽसंभवाद् इह । अस्पष्टात्मकसामान्यविषयत्वव्यवस्थितम् ॥ ५ ॥ अध्यक्षत्वं न हि व्याप्तं स्पष्टत्वेन विशेषतः । दविष्ठपादपाध्यक्षज्ञानस्यास्पष्टतेक्षणात् ॥ ६ ॥ २५विशेषविषयत्वं च दिवा तामसपक्षिणां । तिग्मरोचिर् मयूखेषु भृंगपादाव् अभासनात् ॥ ७ ॥ ननु च दूरतमदेशवर्तिनि पादपादौ ज्ञानम् अस्पष्टम् अस्मदादेर् अस्ति विशेषविषयं चादित्यकिरणेषु ध्याम- लाकारम् अधुकरचरणवदवभासनम् उलूकादीनां प्रसिद्धं । ननु तदक्षजं श्रुतम् अस्पष्टत्वाच् छ्रुतम् अस्पष्टतर्कणम् इति वचनात् । ततो न तेन व्यभिचारो क्षजत्वस्य हेतोः स्पष्टत्वे साध्ये व्यंजनावग्रहे धर्मिणीति कश्चित् । तन् न युक्त्यागमाविरुद्धं दविष्ठपादपादिज्ञानम् अक्षजम् अक्षान्वयव्यतिरेकानुविधायित्वात् सन्निकृष्टपादपादि- ३०विज्ञानवत् । श्रुतज्ञानं वा न भवति साक्षात् परंपरया वा मतिपूर्वकत्वाभावात् तद्वद् एवेति युक्तिविरुद्ध- म् आगमविरुद्धं च तस्य श्रुतज्ञानत्वं यतो धीमद्भिर् अनुभूयते । न चास्पष्टतर्कणं श्रुतस्य लक्षणं स्मृत्यादेर् अपि श्रुतत्वप्रसंगात् । मतिगृहीते र्थे निंद्रियबलाद् अस्पष्टस्वसंवेदनप्रत्यक्षाद् अन्यत्वात् तर्कणं । नानास्वरूपप्ररूपणं श्रुत- म् इति तस्य व्याख्याने ऽश्रुतं मतिपूर्वंऽ इत्य् एतद् एव लक्षणं तथोक्तं स्यात् तच् च न प्रकृतज्ञाने स्ति । न हि साक्षाच् चक्षुर्मतिपूर्वकं तत्स्पष्टप्रतिभासानंतरं तदस्पष्टाव् अभासनप्रसंगात् । नापि परंपरया लिंगादिश्रुतज्ञान- २२९पूर्वकत्वेन तस्याननुभवात् । न चात्र यादृशम् अक्षानपेक्षं पादपादि साक्षात्करणपूर्वकं प्ररूपणम् अस्पष्टं तादृश- म् अनुभूयते येन श्रुतज्ञानं तदनुमन्येमहि । श्रुतस्य स्मृत्याद्यपेक्षया स्पष्टत्वात् । संस्थानादिसामान्यस्य प्रति- भासनात् । सन्निकृष्टपादपादिप्रतिभासनापेक्षया तु दविष्ठपादपादिप्रतिभासनम् अस्पष्टम् अक्षजम् अपीति युक्तो नेन व्यभिचारः प्रकृतहेतोः । अपरः प्राह । स्पष्टम् एव सर्वविज्ञानं स्वविषये न्यस्य तद्व्यवस्थापकत्वायोगाद् अप्रति- ०५भासनवत् । ततो नास्पष्टो व्यंजनावग्रह इति.... मन्येत स्पष्टास्पष्टावभासयोर् अबाधितवपुषोः स्वयं सर्वस्यानुभवात् । ननु चास्पष्टत्वं यदि ज्ञानधर्मस् तदा कथम् अर्थस्यास्पष्टत्वम् अन्यस्यास्पष्टत्वाद् अन्यस्यास्पष्ट- त्वे तिप्रसंगाद् इति चेत् तर्हि स्पष्टत्वम् अपि यदि ज्ञानस्य धर्मस् तदा कथम् अर्थस्य स्पष्टतातिप्रसंगस्य समानत्वात् । विषये विषयिधर्मस्योपचाराद् अदोष इति चेत् तत एवान्यत्रापि न दोषः । यथैव हि दूराद् अस्पष्टस्वभाव- त्वम् अर्थस्य सन्निकृष्टस्पष्टताप्रतिभासनं बाध्यते तथा सन्निहितार्थस्य स्पष्टत्वम् अपि दूराद् अस्पष्टता प्रतिभासेन १०निराक्रियत इति नार्थः स्वयं कस्यचित् स्पष्टो ऽस्पष्टो वा स्वविषयज्ञानस्पष्टत्वास्पष्टत्वाभ्याम् एव तस्य तथा व्यवस्थापनात् । नन्व् एवं ज्ञानस्य कुतः स्पष्टता ? स्वज्ञानत्वाद् इति चेन् न, अनवस्थानुषंगात् । स्वत एवेति चेत् सर्वज्ञानानां स्पष्टत्वापत्तिर् इत्य् अत्र कश्चिद् आचष्टे । अक्षात् स्पष्टता ज्ञानस्येति तदयुक्तं, दविष्ठपादपादि- ज्ञानस्य दिवा तामसखगकुलविज्ञानस्य च स्पष्टत्वप्रसंगात् तदुत्पादकम् अक्षम् एव न भवति दूरतमदिवसकर- प्रतापाभ्याम् उपहतत्वात् मरीचिकासु तोयाकारज्ञानोत्पादकाक्षवद् इति चेत् तर्हि ताभ्याम् अक्षस्य स्वरूपम् उप- १५हन्यते शक्तिर् वा । न तावदाद्यः पक्षः तत्स्वरूपस्याविकलस्यानुभवात् । द्वितीयपक्षे तु योग्यतासिद्धिस् त- द्व्यतिरेकेणाक्षशक्तेर् अव्यवस्थितेः । क्षयोपशमविशेषलक्षणायाः योग्यताया एव भावेंद्रियाख्यायाः स्वीकर- णार्हत्वात् ॥ ज्ञानस्य स्पष्टता लोकनिमित्तेत्य् अपि दूषितम् । एतेन स्थापिताकरी........... ॥ ८ ॥ सैवास्पष्टत्वहेतुः स्याद् व्यंजनावग्रहस्य नः । गंधादिद्रव्यपर्यायग्राहिणो प्य् अक्षजन्मनः ॥ ९ ॥ २०यथा स्पष्टज्ञानावरणवीर्यांतराय क्षयोपशमविशेषाद् अस्पष्टता व्यवतिष्ठत इति नान्यो हेतुर् अव्यभिचारी तत्र संभाव्यते ततो र्थस्यावग्रहादिः स्पष्टो व्यंजनस्यास्पष्टो ऽवग्रह एवेति सूक्तम् ॥ न चक्षुरनिंद्रियाभ्याम् ॥ १९ ॥ किम् अवग्रहेहादीनां सर्वेषां प्रतिषेधार्थम् इदम् आहोस्विद्व्यंजनावग्रहस्यैवेति शंकायाम् इदम् आचष्टे; — नेत्याद्य् आह निषेधार्थम् अनिष्टस्य प्रसंगिनः । चक्षुर्मनोनिमित्तस्य व्यंजनावग्रहस्य तत् ॥ १ ॥ २५व्यंजनावग्रहो नैव चक्षुषानिंद्रियेण च । अप्राप्यकारिणा तेन स्पष्टावग्रहहेतुना ॥ २ ॥ प्राप्यकारींद्रियश् चार्थे प्राप्तिभेदाद् धि कुत्रचित् । तद्योग्यतां विशेषां वा स्पष्टावग्रहकारणम् ॥ ३ ॥ यथा नवशराव् आदौ द्वित्राद्यास् तोयविंदवः । अव्यक्तामार्द्रतां क्षिप्ताः कुर्वंति प्राप्यकारिणः ॥ ४ ॥ पौनः पुन्येन विक्षिप्ता व्यक्तां ताम् एव कुर्वते । तत्प्राप्तिभेदतस् तद्वदिंद्रियाण्य् अप्य् अवग्रहम् ॥ ५ ॥ अप्राप्तिकारिणी चक्षुर्मनसी कुरुतः पुनः । व्यक्ताम् अर्थपरिच्छित्तिम् अप्राप्तेर् अविशेषतः ॥ ६ ॥ ३०यथायस्कांतपाषाणः शल्याकृष्टिं स्वशक्तितः । करोत्य् अप्राप्तिकारीति व्यक्तिम् एव शरीरतः ॥ ७ ॥ न हि यथा स्वार्थयोः स्पृष्टिलक्षणाप्राप्तिर् अन्योपचयस्पृष्टितारतम्याद् भिद्यते तथा तयोः प्राप्तिर् देशव्यव- धानलक्षणापि कार्त्स्न्येनास्पृष्टेर् अविशेषात् तद्व्यवधायकदेशास् पदाद् अप्राप्तिर् अपि भिद्यते एवेतिचेत् किम् अयं पर्यु- दासप्रतिषेधः प्रसज्यप्रतिषेधो वा ? प्रथम् अपक्षेक्षार्थाप्राप्तिर् अन्या न वार्थः पुनर् एवं "नञ् इव युक्तम् अन्यसदृशा- धिकरणे तथा ह्य् अर्थगतिः" इति वचनात् सा च नावग्रहादेः कारणम् इति तद्भेदे पि कुतस् तद्भेदः । द्वितीय- २३०पक्षे तु प्राप्तेर् अभावो ऽप्राप्तिः सा च न भिद्यते भावस्य स्वयं सर्वत्राभेदात् । कथम् अवग्रहाद्युत्पत्तौ सा कारण- म् इति चेत् तस्यां तत्प्रादुर्भावानुभवात् निमित्तमात्रत्वोपपत्तेः प्राप्तिवत् प्रधानं तु कारणं स्वावरणक्षयोपशम एवेति न किंचन विरुद्धम् उत्पश्यामः ॥ अत्र परस्य चक्षुषि प्राप्यकारित्वसाधनम् अनूद्य दूषयन्न् आह; — चक्षुः प्राप्तपर् इच्छेद् अकारणं रूपव्यक्तितः । स्पर्शनादिवद् इत्य् एके तन् न पक्षस्य बाधनात् ॥ ८ ॥ ०५बाह्यं चक्षुर् यदा तावत् कृष्णतारादि दृश्यताम् । प्राप्तं प्रत्यक्षतो बाधात् तस्यार्थाप्राप्तिवेदिनः ॥ ९ ॥ शक्तिरूपम् अदृश्यं चेद् अनुमानेन बाधनम् । आगमेन सुनिर्णीतासंभवद्बाधकेन च ॥ १० ॥ व्यक्तिरूपस्य चक्षुषः प्राप्यकारित्वे साध्ये प्रत्यक्षेण बाध्यते पक्षो नुष्णो ग्निर् इत्यादिवत् । प्रत्यक्षतः साध्यविपर्यसिद्धेः शक्तिरूपस्य तस्य तथात्वसाधने नुमानेन बाध्यते तत एव सुनिर्णीतासंभवद्बाधके नागमेन च । किं तदनुमानं पक्षस्य बाधकम् इत्य् आह; — १०तत्राप्राप्तिपरिच्छेदि चक्षुः स्पष्टानवग्रहात् । अन्यथा तदसंभूतेर् घ्राणादेर् इव सर्वथा ॥ ११ ॥ केवलव्यतिरेकानुमानम् अन्यथानुपपत्त्येकलक्षणयोगाद् उपपन्नं पक्षस्य बाधकम् इति भावः । अत्र हेतोर् अ- सिद्धताम् आशंक्य परिहरन्न् आह; — चक्षुषा शक्तिरूपेण तारकागतम् अंजनं । न स्पृष्टम् इति तद्धेतोर् असिद्धत्वम् इहोच्यते ॥ १२ ॥ शक्तिः शक्तिम् अतो न्यत्र तिष्ठतार्थेन युज्यते । तत्रस्थेन तु नैवेति को न्यो ब्रूयाज् जडात्मनः ॥ १३ ॥ १५व्यक्तिरूपाच् चक्षुषः शक्तिम् अतो न्यत्र दूरादिदेशे तिष्ठतार्थेन घटादिना शक्तींद्रियं युज्यते न पुनर्व्यक्ति- नयनस्थेनांजनादिनेति को न्यो जडात्मवादिनो ब्रूयात् । दूरादिदेशस्थेनार्थेन व्यक्तिचक्षुषः संबंधपूर्वकं चक्षुः संबध्यते तद्वेदनस्यान्यथानुपपत्तेर् इति चेत् स्याद् एतद् एवं यद्य् असंबंधेन तत्र वेदनम् उपजनयितुं नेत्रेण न शक्येत मनोवत् । न हि प्राप्तिर् एव तस्य विषयज्ञानजनननिमित्तम् अंजनादेः प्राप्तस्याप्रवेदनात् । योग्यता- यास् तत्र भावात् तदप्रवेदनम् इति चेत् सैवास्तु किं प्राप्तिनिर्बंधेन । योग्यतायां हि सत्यां किंचिद् अक्षं प्राप्त- २०म् अर्थं परिच्छिनत्ति किंचिद् अप्राप्तम् इति यथाप्रतीतम् अभ्युपगंतव्यं । न हि प्राप्त्यभावे र्थपरिच्छेदनयोग्यताक्षस्य न संभवति मनोवद्विरोधाभावात् । येन प्रतीत्यतिक्रमः क्रियते ततो न स्वरूपासिद्धो हेतुः । पक्षाव्यापको पि न भवतीत्य् आहः; — पक्षाव्यापकता हेतोर् मनस्य प्राप्यकारिणि । विरहाद् इति मंतव्यं नास्यापेक्षत्वयोग्यतः ॥ १४ ॥ चक्षुर् एव ह्य् अनुपक्षीकृतं न पुनर् मनस् तस्याप्राप्यकारित्वेन प्रसिद्धत्वात् स्वयम् अप्रसिद्धस्य साध्यत्वेन व्यव- २५स्थापनात् । न वेदम् अप्रसिद्धम् इत्य् आह; — मनसो प्राप्यकारित्वं नाप्रसिद्धं प्रवादिनाम् । क्वान्यथातीतदूरादिपदार्थग्रहणं ततः ॥ १५ ॥ न ह्य् अतीतादयो दूरस्थार्था मनसा प्राप्यकारिणा विषयीकर्तुं शक्या इति सर्वैः प्रवादिभिर् अप्राप्यकारि तदंगीकर्तव्यम् अन्यथातीतदूरादिवस्तुपरिच्छित्तेर् अनुपपत्तेः । ततो न पक्षाव्यापको हेतुः स्पृष्टानवग्रहाद् इति पक्षीकृते चक्षुषि भावात् । नाप्य् अनैकांतिको विरुद्धो वा प्राप्यकारिणि विपक्षे स्पर्शनादाव् असंभवाद् इत्य् अतो ३०हेतोर् भवत्य् एव साध्यसिद्धिः ॥ इतश् च भवतीत्य् आह; — काचाद्यंतरितार्थानां ग्रहाच् चाप्राप्तकारिता । चक्षुषः प्राप्यकारित्वे मनसः स्पर्शनादिवत् ॥ १६ ॥ ननु च यद्य् अंतरितार्थग्रहणं स्वभावकालांतरितार्थग्रहणम् इष्यते तदा न सिद्धं साधनं चक्षुषि तद- भावात् । देशांतरितार्थग्रहणं चेत् तद् एव साध्यं साधनं चेत्य् आयातं । देशांतरितार्थग्राहित्वम् एव ह्य् अप्राप्यकारि- २३१त्वम् इति कश्चित्, तद् असत् । चक्षुषो प्राप्तम् अर्थं परिच्छेत्तुं शक्तेः साध्यत्वात् तत्राप्रसिद्धत्वाद् अप्राप्तकारणशक्ति- त्वस्याप्राप्यकारित्वस्येष्टत्वात् । साधनस्य पुनर् अंतरितार्थग्रहणस्य स्वसंवेदनप्रत्यक्षसिद्धस्याभिधानात् । ननु च काचाद्यंतरितार्थस्य प्राप्तस्यैव चक्षुषा परिच्छेदाद् असिद्धो हेतुर् इत्य् आशंकां परिहरन्न् आह; — विभज्य स्फटिकादींश् चेत् कथंचिच् चक्षुरंशवः । प्राप्नुवंस् तूलराश्यादीन् नश्वरान् नेति चाद्भुतम् ॥ १७ ॥ ०५निष्ठुरस्थिरस्वभावान् स्फटिकादीन् विभज्य नयनरश्मयः प्रकाशयंति न पुनर् मृदुनाशिस्वभावांस् तूल- राश्यादीन् इति किम् अत्यद्भुतम् आश्रित्य हेतोर् असिद्धताम् उद्भावयंतः कथं स्वस्थाः ? ॥ सामर्थ्यं पारदीयस्य यथा यस्यानुभेदने । नालांबूभानोद्भेदे मनाग् अपि समीक्ष्यते ॥ १८ ॥ काचादिभेदने शक्तिस् तथा नयनरोचिषां । संभाव्या तूलराश्यादिभिदायां नेति केचन ॥ १९ ॥ तदप्रातीतिकं सो यं काचादिर् इति निश्चयात् । विनाशव्यवहारस्य तत्राभावाच् च कस्यचित् ॥ २० ॥ १०समानसन्निवेशस्य तस्योत्पत्तेर् अनाशितां । जनो मन्येत निर्लूनकेशादेर् वेति चेन् मतम् ॥ २१ ॥ न क्वचित् प्रत्याभिज्ञानम् एकत्वस्य प्रसाधकं । सिद्ध्येद् इति क्षणध्वंसि जगदापातम् अंजसा ॥ २२ ॥ आत्माद्येकत्वसिद्धिश् चेत् प्रत्यभिज्ञानतो दृढात् । दार्ढ्यात् तत्र कुतो बाधाभावाच् चेत् प्रकृते सभं ॥ २३ ॥ न हि स्फटिकादौ प्रत्यभिज्ञानस्यैकत्वपरामर्शिनः किंचिद् बाधकम् अस्ति पुरुषादिवत् । तद्भेदेनाभ्युपगमे तु बाधकम् अस्तीत्य् आह; — १५काचाद्यंतरितानर्थान् पश्यतश् च निरंतरं । तत्र भेदस्य निष्ठानान् नाभिन्नस्य करग्रहः ॥ २४ ॥ सततं पश्यतो हि काचशिलादीन् नयनरश्मयो निरंतरं भिदंतीति प्रतिष्ठायां कथम् अभिन्नस्वभावानां तथा तस्य हस्तेन ग्रहणं तच् चेद् अस्ति तद्भेदाभ्युपगमं बाधिष्यत इति किं नश्चिंतया ॥ विनाशानंतरोत्पत्तौ पुनर्नाशे पुनर्भवेत् । कुतो निरंतरं तेन छादितार्थस्य दर्शनम् ॥ २५ ॥ स्पर्शनेन च निर्भेदशरीरस्य महोंगिनाम् । सांतरेणानुभूयंते तस्य स्पर्शनदर्शने ॥ २६ ॥ २०स्फटिकादेर् आशूत्पादविनाशाभ्याम् अभेदग्रहणं निरंतरं पश्यतः संततं न तद्भेदाभ्युपगमस्य बाधकम् इत्य् अ- युक्तम् आश्व् एव स्पर्शनदर्शनयोस् तत्र प्रसंगात् । स्पर्शनास्पर्शनयोश् च । न च तत्र तदा कस्यचिद् उपयुक्तस्या- दर्शनास्पर्शनाभ्यां व्यवहितदर्शनस्पर्शने समनुभूयेते तद्विनाशस्य पूर्वोत्तरोत्पादाभ्याम् आशु भाविभ्यां तिरो- हितत्वान् न तत्रादर्शनम् अस्पर्शनं वा स्याद् इति चेत् । नन्व् एवं तदुत्पादस्य पूर्वोत्तरविनाशाभ्याम् आशु भाविभ्या- म् एव विरोधान् नादर्शनस्पर्शन मा भूतां तदुत्पादयोः स्वमध्यगतविनाशतिरोधाने सामर्थ्यं भावस्वभावत्वेन २५बलीयस्त्वात् तद्विनाशयोः स्वमध्यगतोत्पादतिरोधाने ऽभावस्वभावत्वेन दुर्बलत्वाद् इति चेन् न, भावाभाव- स्वभावयोः समानबलत्वात् । तयोर् अन्यतरबलीयस्त्वे युगपद्भावाभावात्मकवस्तुप्रतीतिविरोधात् । न हि वस्तुनो भाव एव कदाचित् प्रतीयते स्वरूपादिचतुष्टयेनेव पररूपादिचतुष्टयेनापि भावप्रतीतिशक्तेः । न चानाद्यनंतसर्वात्मकं च वस्तु प्रतिभाति यतस् तथाभ्युपगमः श्रेयान् । नाप्य् अभाव एव वस्तुनो नुभूयते पररूपादिचतुष्टयेनेव स्वरूपादिचतुष्टयेनाप्य् अभावप्रतिपत्तिप्रसंगात् । न च सर्वथाप्य् असत् प्रतिभाति यतस् त- ३०दभ्युपगमो पि कस्यचित् प्रतितिष्ठेत् । प्ररूपितप्रायं च भावाभावस्वभाववस् तु प्रतिभासनम् इति कृतं प्रपंचेन । सर्वथोत्पादे विनाशे च पुनः पुनः स्फटिकादौ दर्शनस्पर्शनयोः सांतरयोः प्रसंजनस्य दुर्निवारत्वात् तदर्थो नुमीयेतेति चेन् न, तेषां काचादेर् न भ्रांतत्वम् अर्थोपरक्तस्य विज्ञानस्यानुद्गतिर् नः ॥ प्राप्तस्यांतरितार्थेन विभिन्नस्य परीक्षणात् । नार्थस्य दर्शनं सिद्ध्येद् अनुमा च तथैव वा ॥ २७ ॥ नन्व् अत्यंतपरोक्षत्वे सत्यार्थस्यानुमागतेः । विज्ञानस्योपरक्तत्वे तेन विज्ञायते कथम् ॥ २८ ॥ २३२तया शश्वददृश्येन वेधसा निर्मितं जगत् । कथं निश्चियते कार्यविशेषाच् चेत् परैर् अपि ॥ २९ ॥ यथैवात्रास्मदादिविनिर्मितेतरच्छरीरादिविशिष्टं कार्यम् उपलभ्य तस्येश्वरेणात्यंतपरोक्षेण निर्मितत्वम् अनु- मीयते भवता तथा परैर् अपि विज्ञानं नीलाद्यर्थाकारविशिष्टं कार्यम् अभिसंवेद्य नीलाद्यर्थो नुमीयत इति समं पश्यामः । यथा च काचाद्यंतरितार्थे प्रत्यक्षता व्यवहारो विभ्रमवशाद् एवं बहिरर्थे पीति कुतो मतांतरं ०५निराक्रियते ? ॥ प्रत्यक्षेणाप्रबाधेन बहिरर्थस्य दर्शनम् । ज्ञानस्यांतः प्रसिद्धं चेन् नान्यथा परिकल्प्यते ॥ ३० ॥ काचाद्यंतरितार्थे पि समानम् इदम् उत्तरं । काचादेर् भिन्नदेशस्य तस्यावाधं विनिश्चयात् ॥ ३१ ॥ यथा मुखं निरीक्षंते दर्पणे प्रतिबिंबितम् । स्वदेहे संस्पृशंतीति बाधा सिद्धात्र धीमताम् ॥ ३२ ॥ तथा न स्फटिकांभो नुपटलावृत्तवस्तुनि । स्वदेशादितया तस्य तदा पश्चाच् च दर्शनात् ॥ ३३ ॥ १०न च नयनरश्मयः प्रसिद्धाः प्रमाणसामर्थ्यादेः स्फटिकादीन् विभज्य घटादीन् प्रकाशयंतीत्य् आह; — न चेक्षंते स्मदादीनां स्फुरंतश् चक्षुरंशवः । सांधकारनि शीथिन्य् आमन्यान्वभिभवाद् अपि ॥ ३४ ॥ यद्य् अनुद्भूतरूपास् ते शक्यंते नेक्षितुं जनैः । तदा प्रमांतरं वाच्यं तत्सद्भावावबोधकम् ॥ ३५ ॥ रश्मिवल्लोचनं सर्वं तैजसत्वात् प्रदीपवत् । इति सिद्धं न नेत्रस्य ज्योतिष्कत्वं प्रसाधयेत् ॥ ३६ ॥ तैजसं नयनं सत्सु सन्निकृष्टरसादिषु । रूपस्य व्यंजकत्वाच् चेत् प्रदीपादिवद् ईर्यते ॥ ३७ ॥ १५हेतोर् दिननिशानाथमयूखैर् व्यर्भिचारिता । तैजसं निहिते चंद्रकांतरं तत्क्षितौ भवाः ॥ ३८ ॥ तेजोनुसूत्रिता ज्ञेया गा मूलोष्णवती प्रभा । नान्या मकरतादीनां पार्थिवत्वप्रसिद्धितः ॥ ३९ ॥ चक्षुषस् तैजसत्वे साध्ये रूपस्यैव व्यंजकत्वाद् इत्य् अस्य हेतोश् चंद्राद्युद्योतेन मूलोष्णत्वरहितेन पार्थिवत्वेन व्यभिचाराद् अगमकत्वात् तत्तैजसत्वस्यासिद्धेर् न ततो रश्मिवच्चक्षुषः सिद्ध्येत् ॥ रूपाभिव्यंजने चाक्ष्णां नाशे क्वापेक्षणं भवेत् । तैजसत्वात् प्रदीपादेर् इव सर्वस्य देहिनः ॥ ४० ॥ २०यथैकस्य प्रदीपस्य सुस्पष्टार्थप्रकाशने । मंदत्वाद् असमर्थस्य द्वितीयादेर् अपेक्षणम् ॥ ४१ ॥ तथाक्ष्णोर् न विरुद्ध्येत सूर्यालोकाद्यपेक्षणं । स्वकार्यो हि स्वजातीयं सहकारि प्रतीक्ष्यते ॥ ४२ ॥ तदसल्लोचनस्यार्थप्रकाशित्वाविनिश्चयात् । कथंचिद् अपि दीपादिनिरपेक्षस्य प्रदीपवत् ॥ ४३ ॥ अंधकारावभासो स्ति विनालोकेन चेन् न वै । प्रसिद्धस्तेंधकारो स्ति ज्ञानाभावात् परोर्थकृत् ॥ ४४ ॥ परेष्ट्यास्तीति चेत् तस्याः सिद्धं चक्षुरतैजसं । प्रमाणत्वे न्यथा नांधकारः सिद्ध्येत् ततस् तव ॥ ४५ ॥ २५अतैजसांजनापेक्षि चक्षू रूपं व्यनक्ति यं । नातः समानजातीयसहकारि नियम्यते ॥ ४६ ॥ तैजसम् एवांजनादि रूपप्रकाशने नेत्रस्य सहकारि न पुनः पार्थिवम् एव तत्रानुद्भूतस्य तेजोद्रव्य- भावाद् इत्य् अयुक्तं प्रमाणाभावात् । तैजसम् अंजनादि रूपावभासने नयनसहकारित्वाद् दीपादिवत्य् अप्य् असम्यक्, चंद्रद्योतादिनानैकांतात् । तस्यापि पक्षीकरणान् न व्यभिचार इति चेन् न, हेतोः कालात्ययापदिष्टत्व- प्रसंगात् । पक्षस्य प्रत्यक्षानुमानागमबाधितत्वात् तस्य प्रत्यक्षेणातैजसत्वेनानुभवात् । न तैजसश् चंद्रोद्योतो ३०नयानानंदहेतुत्वात् सलिलादिवद् इत्य् अनुमानात् । मूलोष्णवती प्रभा तेज इत्य् आगमाच् चाब्धिजलकल्लोलैश् चंद्रकांत- प्रतिहताः सूर्यांशवः प्रद्योतंते शिशिराश् च भवंति । तत एव नयनानंदहेतव इत्य् आगमस् तु न प्रमाणं, युक्त्यान् अनुगृहीतत्वात् तथाविधागमांतरवत् । तदननुगृहीतस्यापि प्रमाणत्वे तिप्रसंगात् । पुरुषाद्वैतप्रति- पादकागमस्य प्रमाणत्वप्रसंगात् सकलयौगमतविरोधात् । किंच — किम् उष्णस्पर्शविज्ञानं तैजसेक्ष्णि न जायते । तस्यानुद्भूततायां तु रूपानुद्भूतता कुतः ॥ ४७ ॥ २३३तेजोद्रव्यं ह्य् अनुद्भूतस्पर्शम् उद्भूतरूपभृत् । दृष्टं यथा प्रदीपस्य प्रभाभारः समंततः ॥ ४८ ॥ तथानुद्भूतरूपं तदुद्भूतस्पर्शम् ईक्षितम् । यथोष्णोदकसंयुक्तं परमुद्भूततद्द्वयम् ॥ ४९ ॥ नानुभूतद्वयं तेजो दृष्टं चक्षुर् यतस् तथा । अदृष्टवशतस् तच् चेत् सर्वम् अक्षं तथा न किम् ॥ ५० ॥ सुवर्णघटवत् तत्स्यादित्यसिद्धं निदर्शनं । प्रमाणबलतस् तस्य तैजसत्वाप्रसिद्धितः ॥ ५१ ॥ ०५नोष्णवीर्यत्वतस् तस्य तैजसत्वं प्रसिद्ध्यति । व्यभिचारान् मरीचादिद्रव्येण तैजसेन वः ॥ ५२ ॥ ततो नासिद्धता हेतोः सिद्धसाध्यस्य बुध्यते । चक्षुषत्वादितो ध्वानेनितत्यत्वस्य यथैव हि ॥ ५३ ॥ तद् एवं तैजसत्वाद् इत्य् अस्य हेतोर् असिद्धत्वान् न चक्षुषि रश्मिवत्त्वसिद्धिनिबंधनत्वं यतस् तस्य रश्मयो र्थ- प्रकाशनशक्तयः स्युः सताम् अपि तेषां बृहत्तरगिरिपरिच्छेदनम् अयुक्तं मनसो धिष्ठाने सर्वथेत्य् आह; — संतो पि रश्मयो नेत्रे मनसाधिष्ठिता यदि । विज्ञानहेतवो र्थेषु प्राप्तेष्व् एवेति मन्यते ॥ ५४ ॥ १०मनसो णुत्वतश् चक्षुर्मयूखेष्व् अनधिष्ठितेः । भिन्नदेशेषु भूयस्त्वपरमाणुवदेकशः ॥ ५५ ॥ महीयसो महीध्रस्य परिच्छित्तिर् न युज्यते । क्रमेणाधिष्ठितौ तस्य तदंशेष्व् एव संविदः ॥ ५६ ॥ निरंशो वयवी शैलो महीयान् अपि रोचिषा । नयनेन परिच्छेद्यो मनसाधिष्ठितेन चेत् ॥ ५७ ॥ न स्यान् मेचकविज्ञानं नानावयवगोचरम् । तद्देशिषविषयं चास्य मनोहीनैर् दृगंशुभिः ॥ ५८ ॥ शैलचंद्रमसोश् चापि प्रत्यासन्नदविष्ठयोः । सह ज्ञानेन युज्यते प्रसिद्धम् अपि सद्धियाम् ॥ ५९ ॥ १५कालेन यावता शैलं प्रयांति नयनांशवः । केचिच् चंद्रमसं चान्ये तावतैवेति युज्यते ॥ ६० ॥ तयोश् च क्रमतो ज्ञानं यदि स्यात् ते मनोद्वयं । नान्यथैकस्य मनसस् तदधिष्ठित्यसंभवात् ॥ ६१ ॥ विकीर्णानेकनेत्रांशुराशेर् अप्राप्यकारिणः । मनसोधिष्ठितौ कार्यस्यैकदेशे पि तिष्ठतः ॥ ६२ ॥ सहाक्षपंचकस्यैतत् किं नाधिष्ठायकं मतं । यतो न क्रमतो भीष्टं रूपादिज्ञानपंचकम् ॥ ६३ ॥ तथा च युगपज्ज्ञानानुत्पत्तेर् अप्रसिद्धितः । साध्ये मनसि लिंगत्वं न स्याद् इति मनः कुतः ॥ ६४ ॥ २०मनोनधिष्ठिताश् चक्षूरश्मयो यदि कुर्वते । स्वार्थज्ञानं तद् अप्य् एतद्दूषणं दुरतिक्रमम् ॥ ६५ ॥ ततो क्षिरश्मयो भित्त्वा काचादीन् अर्थभासिनः । तेषाम् अभावतो भावे प्य् उक्तदोषानुषंगतः ॥ ६६ ॥ काचाद्यंतरितार्थानां ग्रहणं चक्षुषः स्थितम् । अप्राप्यकारितालिंगं परपक्षस्य बाधकम् ॥ ६७ ॥ एवं पक्षस्याध्यक्षबाधाम् अनुमानबाधां च प्ररूप्यागमबाधां च दर्शयन्न् आह; — स्पृष्टं शब्दं शृणोत्य् अक्षम् अस्पृष्टं रूपम् ईक्ष्यते । स्पृष्टं बद्धं च जानाति स्पर्शं गंधं रसं तथा ॥ ६८ ॥ २५इत्य् आगमश् च तस्यास्ति बाधको बाधवर्जितः । चक्षुषो प्राप्यकारित्वसाधनः शुद्धधीमतः ॥ ६९ ॥ ननु नयनाप्राप्यकारित्वसाधनस्यागमस्य बाधारहितत्वम् असिद्धम् इति पराकूतम् उपदर्श्य दूषयन्न् आह; — मनोबुद्धिप्रकृष्टार्थग्राहकत्वानुषंजनं । नेत्रस्याप्राप्यकारित्वे बाधकं येन गीयते ॥ ७० ॥ तस्य प्राप्तानुगंधादिग्रहणस्य प्रसंजनम् । प्राणादेः प्राप्यकारित्वे बाधकं केन बाध्यते ॥ ७१ ॥ सूक्ष्मे महित च प्राप्तेर् अविशेषे पि योग्यता । गृहीतुं चेन् महद्द्रव्यं दृश्यं तस्य न चापरम् ॥ ७२ ॥ ३०तर्ह्य् अप्राप्तेर् अभेदे पि चक्षुषः शक्तिर् ईदृशी । यथा किंचिद् धि दूरार्थम् अविदिक्कं प्रपश्यति ॥ ७३ ॥ ननु च प्राणादींद्रियं प्राप्यकारि प्राप्तम् अपि तत्राणुगंधादियोगिनः परिच्छिनत्ति नास्मदादेस् तादृशादृष्ट- विशेषस्याभावात् महत्त्वाद्युपेतद्रव्यं गंधादि तु परिच्छिनत्ति तादृगदृष्टविशेषस्य सद्भावाद् इत्य् अदृष्टवैचित्र्या- त् तद्विज्ञानभावाभाववैचित्र्यं मन्यमानान् प्रत्याह; — समं चादृष्टवैचित्र्यं ज्ञानवैचित्र्यकारणं । स्याद्वादिनां परेषां चेत्य् अलं वादेन तत्र नः ॥ ७४ ॥ २३४स्याद्वादिनाम् अपि हि चक्षुरप्राप्यकारि केषांचिद् अतिशयज्ञानभृतामृद्धिमताम् अस्मदाद्यगोचरं विप्रकृष्ट- स्वविषयपरिच्छेदकं तादृशं तदावरणक्षयोपशमविशेषसद्भावात् । अस्मदादीनां तु यथाप्रतीति स्वार्थ- प्रकाशकं स्वानुरूपतदावरणक्षयोपशमाद् इति सममदृष्टवैचित्र्यं ज्ञानवैचित्र्यनिबंधनम् उभयेषां । ततो न नयना- प्राप्यकारित्वं बाध्यते केनचित् घ्राणादिप्राप्यकारित्ववद् इति न तदागमस्य बाधो स्ति येन बाधको न ०५स्यात् पक्षस्य । तद् एवं — प्रत्यक्षेणानुमानेन स्वागमेन च बाधितः । पक्षः प्राप्तिपरिच्छेदकारि चक्षुर् इति स्थितः ॥ ७५ ॥ कालात्ययापदिष्टश् च हेतुर्बाह्येंद्रियत्वतः । इत्य् अप्राप्तार्थकारित्वे घ्राणादेर् इव वांछिते ॥ ७६ ॥ न हि पक्षस्यैवं प्रमाणबाधायां हेतुः प्रवर्तमानः साध्यसाधनायालम् अतीतकालत्वाद् अन्यथातिप्रसंगात् ॥ एतेन भौतिकत्वादि साधनं तत्र वारितं । प्रत्येतव्यं प्रमाणेन पक्षबाधस्य निर्णयात् ॥ ७७ ॥ १०प्राप्यकारि चक्षुर्भौतिकत्वात् करणत्वात् घ्राणादिवद् इत्य् अत्र न केवलं पक्षः प्रत्यक्षादिबाधितः । कालात्य- यापदिष्टश् चेद् धेतुः पूर्ववद् उक्तः । किं तर्ह्य् अनैकांतिकश् चेति कथयन्न् आह; — अयस्कांतादिनां लोहम् अप्राप्याकर्षता स्वयं । अनैकांतिकता हेतोर् भौतिकार्थस्य बाध्यते ॥ ७८ ॥ कायांतर्गतलोहस्य बहिर्देशस्य वक्ष्यते । नायस्कांतादिना प्राप्तिस् तत्करैर् वोक्तकर्मणि ॥ ७९ ॥ यथा कस्तूरिकाद्रव्ये वियुक्ते पि पटादितः । तत्र सौगंध्यतः प्राप्तिस् तद्गंधाणुभिर् इष्यते ॥ ८० ॥ १५अयस्कांताणुभिः कैश्चित् तथा लोहे पि सेष्यतां । विभक्ते पि ततस् तत्राकृष्ट्यादेर् दृष्टितस् तदा ॥ ८१ ॥ इत्य् अयुक्तम् अयस्कांतम् अप्राप्तं प्रति दर्शनात् । लोहाकृष्टेः परिप्राप्तास् तदंशास् तु न जातुचित् ॥ ८२ ॥ यथा कस्तूरिकाद्यर्थं गंधादिपरमाणवः । स्वाधिष्ठानाभिमुख्येन ता नयंति पटादिगाः ॥ ८३ ॥ तथायस्कांतपाषाणं सूक्ष्मभागाश् च लोहगाः । इत्य् आयातम् इतो प्राप्तायस्कांतो लोहकर्मकृत् ॥ ८४ ॥ ननु यथा हरीतकी प्राप्य मलमंगाद् विरेचयति तथायस्कांतपरमाणवः शरीरांतर्गतं शल्यं प्राप्याकर्षंति २०शरीराद् इति मन्यमानं प्रत्याह; — प्राप्ता हरीतकी शक्ता कर्तुं मलविरेचनं । मलं न पुनर् आनेतुं हरीतक्यंतरं प्रति ॥ ८५ ॥ तर्हि यथाननान् निर्गतो वायुः पद्मनीलादिगः प्राप्य पानीयमाननं प्रत्याकर्षति तथायस्कांतांतरगाः परमाणवो बहिर् अवस्थितायस्कांतावयविनो निर्गताः प्राप्य लोहं तं प्रत्य् एवाकर्षंतीति शंकमानं प्रत्याह; — २५आकर्षणप्रयत्नेन विनाननकृतानिलः । पद्मनालादिगो ṃभांसि नाकर्षति मुखं प्रति ॥ ८६ ॥ तर्हि पुरुषप्रयत्ननिरपेक्षा यथादित्यरश्मयः प्राप्य भूगतं तोयं तम् एव प्रति नयंति तथायस्कांतपरमाण- वो पीत्य् अभिमन्यमानं प्रत्याह; — सूर्यांशवो नयंत्य् अंभः प्राप्य तत्सूर्यमंडलं । चित्रभानुत्विषो नास्तम् इति स्वेच्छोपकल्पितम् ॥ ८७ ॥ निःप्रमाणकम् उदाहरणम् आश्रित्यायस्कांतस्य प्राप्यकारित्वं व्यवस्थापयत् कथं न स्वेच्छाकारि ? तदागमात् सिद्ध- ३०म् इति चेन् न, तस्य प्रत्यागमे सर्वत्र दृष्टेष्टाविरुद्धेन प्रमाणताम् आत्मसात् कुर्वता प्रतिहतत्वात् स्वयं युक्तान् अनु- गृहीतस्य प्रमाणत्वान् अभ्युपगमाच् च न ततस् तत्सिद्धिः यतो यस्कांतस्य प्राप्यकारित्वसिद्धौ तेनानैकांतिकत्वं भौतिकत्वस्य न स्यात् ॥ तथैव कारणत्वस्य मनसा व्यभिचारिता । मंत्रेण च भुजंगाद्युच्चाटकादिकरेण वा ॥ ८८ ॥ शब्दात्मनो हि मंत्रस्य प्राप्तिर् न भुजगादिना । मनाग् आवर्तमानस्य दूरस्थेन प्रतीयते ॥ ८९ ॥ २३५प्राप्यकारि चक्षुः करणत्वाद् दात्रादिवद् इत्य् अत्राप्य् अंशतः सर्वान् प्रत्युद्योतकरेणोक्तो हेतुर् अनैकांतिको मनसा मंत्रेण च सर्वाद्याकृष्टिकारिणा प्रत्येयः पक्षश् च प्रमाणाबाधितः पूर्ववत् ॥ तद् एवं चक्षुषः प्राप्यकारित्वे नास्ति साधनं । मनसश् च ततस् ताभ्यां व्यंजनावग्रहः कुतः ॥ ९० ॥ यत्र करणत्वम् अपि चक्षुषि प्राप्यकारित्वसाधनाय नालं च तत्रान्यत्साधनं दूरोत्सारितम् एवेति मनोवद- ०५प्राप्यकारि चक्षुः सिद्धं । ततश् च न चक्षुर्मनोभ्यां व्यंजनस्यावग्रह इति व्यवतिष्ठते ॥ दूरे शब्दं शृणोमीति व्यवहारस्य दर्शनात् । श्रोत्रम् अप्राप्यकारीति केचिद् आहुस् तद् अप्य् असत् ॥ ९१ ॥ दूरे जिघ्राम्य् अहं गंधम् इति व्यवहृतीक्षणात् । घ्राणस्याप्राप्यकारित्वप्रसक्तिर् इष्टहानितः ॥ ९२ ॥ गंधाधिष्ठानभूतस्य द्रव्यप्राप्तस्य कस्यचित् । दूरत्वेन तथा वृत्तौ व्यवहारो त्र चेन् नृणाम् ॥ ९३ ॥ समं शब्दे समाधानम् इति यत् किंचनेदृशं । चोद्यं मीमांसकादीनाम् अप्रातीतिकवादिनाम् ॥ ९४ ॥ १०कुट्यादिव्यवधाने पि शब्दस्य श्रवणाद् यदि । श्रोत्राम् अप्राप्यकारीष्टं तथा घ्राणं तथेष्यतां ॥ ९५ ॥ द्रव्यांतरितगंधस्य घ्रातसूक्ष्मस्य तस्य चेत् । घ्राणप्राप्तस्य संवित्तिः श्रोत्रप्राप्तस्य नो ध्वनेः ॥ ९६ ॥ यथा गंधाणवः केचिच् छक्ताः कुट्यादिभेदने । सूक्ष्मास् तथैव नः सिद्धाः प्रमाणध्वनिपुद्गलाः ॥ ९७ ॥ पुद्गलपरिणामः शब्दो बाह्येंद्रियविषयत्वात् गंधादिवद् इत्यादि प्रमाणसिद्धाः शब्दपरिणतपुद्गलाः इत्य् अग्रे समर्थयिष्यामहे । ते च गंधपरिणतपुद्गलवत् कुट्यादिकं भित्वा स्वेंद्रियं प्राप्रवंतः परिच्छेद्या इति न १५तेषाम् अप्राप्तानाम् इंद्रियेण ग्रहणं । कथं मूर्ताः स्कंधाः श्रावणस्वभावाः कुट्यादिना मूर्तिमता न प्रतिहन्यंते इति चेत्, तव् आपि वायवीया ध्वनयः शब्दाभिव्यंजकाः कथं ते न प्रतिहन्यंते इति समानं चोद्यं । तत्प्रतिघाते तत्र शब्दस्याभिव्यक्तेर् अयोगाद् अनभिव्यक्तस्य च श्रवणासंभवाद् अप्रतिघातः तस्य कुट्यादिना सिद्धस् तदंतरितस्य श्रवणान्यथानुपपत्तिर् इति चेत्, तत एव शब्दात्मनां पुद्गलानाम् अप्रतिघातो स्तु दृढपरि- हारात् । दृष्टो हि गंधात्मपुद्गलानाम् अप्रतिघातास् तद्वच्छब्दानां न विरुध्यते । यदि पुनर् अमूर्तस्य सर्वगतस्य २०च शब्दस्य परिकल्पनात् तद्व्यंजकानाम् एवाप्रतिघाताच् छ्रवणम् इत्य् अभिनिवेशः तथा गंधस्यामूर्तस्य कस्तूरिकादि- द्रव्यविशेषसंयोगजनितावयवा व्यंजकामूर्तद्रव्यांतरेणाप्रतिहतास् तथा घ्राणहेतवः इति कल्पनानुषज्यमाना कथं निवारणीया ? गंधस्यैवं पृथिवीगुणत्वविरोध इति चेत् शब्दस्यापि पुद्गलत्वविरोधस् तथा परैः शब्दस्य द्रव्यांतरत्वेनाभ्युपगमाद् अदोष इति चेत् तथा गंधो पि द्रव्यांतरम् अभ्युपगम्यतां प्रमाणबलायातस्य परिहर्तुम् अ- शक्तेः । स्पर्शादीनाम् अप्य् एवं द्रव्यांतरत्वप्रसंग इति चेत्, तान्य् अपि द्रव्यांतराणि संतु । निर्गुणत्वात् तेषाम् अ- २५द्रव्यत्वम् इति चेत्, तत एव गंधस्पर्शादीनां द्रव्यत्वम् अस्तु । तेषूपचरितमहत्त्वादय इति चेत् शब्दे प्य् उप- चरिताः संतु । कुतः शब्देन तदुपचार इति चेत् गंधादिषु कुतः ? स्वाश्रयमहत्त्वाद् इति चेत् तत एव शब्दे पि मुख्यमहत्त्वादेर् असंभवः । शब्दे किम् अवगतः ? त्वयापि गंधादौ स किमु निश्चितः । गंधादयो न मुख्यमहत्त्वाद्युपेताः शश्वदस्वतंत्रत्वाद् अभाववद् इत्य् अतो नुमानात् तदसंभवो निश्चित इति चेत्, तत एव शब्दे पि स निश्चीयतां । शब्दे तदसिद्धेर् न तन्निश्चेयः सर्वदा तस्यास्वतंत्रस्योपलब्धेर् इति चेत् गंधादाव् अपि ३०तत एव तदसिद्धेः । कुतस् तु तन्निश्चयः तस्य क्षित्यादिद्रव्यतंत्रत्वेन प्रतीतेर् अस्वतंत्रत्वसिद्धिर् इति चेत् शब्दस्यापि वक्तृभेर्यादिद्रव्यतंत्रस्योपलब्धेर् अस्वतंत्रत्वसिद्धेर् अस्तु । तस्य तदभिव्यंजकध्वनिनिबंधनत्वात् तंत्रत्वो- पलब्धेर् इति चेत् तर्हि क्षित्यादिद्रव्यस्यापि गंधादिव्यंजकवायुविशेषनिबंधनत्वात् तु गंधादेस् तंत्रत्वोपपत्तिः । शब्दस्य वक्तुर् अन्यत्रोपलब्धेर् न तंत्रत्वं सर्वदेति चेत् गंधादेर् अपि कस्तूरिकादिद्रव्याद् अन्यत्रोपलंभात् तत्परतंत्रत्वं सर्वदा मा भूत् । ततो न्यत्रापि सूक्ष्मद्रव्याश्रिता गंधादयः प्रतीयंते इति चेत् शब्दो पि ताल्वादिभ्यो ऽन्यत्र ३५सूक्ष्मपुद्गलाश्रित एव श्रूयत इति कथम् इव स्वतंत्रः । तदाश्रयद्रव्यस्य चक्षुषोपलब्धिः स्याद् इति चेत् २३६गंधाद्याश्रयस्य किं न स्यात् ? सूक्ष्मत्वाद् इति चेत् तत एव शब्दाश्रयद्रव्यस्यापि न चक्षुषोपलब्धिर् इति सर्वं समं पश्यामः । ततो यदि गंधादीनां शश्वदस्वतंत्रत्वान् महत्त्वाद्युपेतत्वाभावाद् आख्यातो न द्रव्यत्वं तदा शब्दस्यापि न तत् । ननु शब्दस्याद्रव्यत्वे प्य् असर्वगतद्रव्याश्रयत्वे कथं सकृत्सर्वत्रोपलंभः यथा गंधादेः समानपरिणामभृतां पुद्गलानां स्वकारणवशात् समंततो विसर्पणात् वृक्षाद् व्यवहितानां विसर्पणं ०५कथं न तेषाम् इति चेत्, यथा गंधद्रव्यस्कंधानां तथा परिणामात् तद् एव गंधादिकृतिप्रतिविधानया दूराद् ए- कोत्करः शब्दे समस्तो नावतरतीति तद्वत्प्राप्तस्येंद्रियेण ग्रहणं निरारेकम् अवतिष्ठते तथाप्रतीतेर् इत्य् आह; — तत्रारेकोत्करः सर्वो गंधद्रव्ये समस्थितः । समाधिश् चेति न व्यासेनास्माभिर् अभिधीयते ॥ ९८ ॥ प्रपंचतो विचारितम् एतदन्यत्रास्माभिर् इति नेहोच्यते ॥ श्रुतं मतिपूर्वं द्व्यनेकद्वाद् अशभेदम् ॥ २० ॥ १०किमर्थम् इदम् उपदिष्टं मतिज्ञानप्ररूपणानंतरम् इत्य् आह; — किं निमित्तं श्रुतज्ञानं किं भेदं किं प्रभेदकम् । परोक्षम् इति निर्णेतुं श्रुतम् इत्यादि सूत्रितम् ॥ १ ॥ किं निमित्तं श्रुतज्ञानं नित्यशब्दनिमित्तम् अन्यनिमित्तं चेति शंकाम् अपनुदति मतिपूर्वकम् इति वचनात् । किं भेदं तत् ? षड्भेदं द्विभेदम् इत्य् अभेदं वेति संशयं सहस्रप्रभेदं द्वादशप्रभेदम् अनेकभेदं वेति चारेकाम् अ- पाकरोति द्व्यनेकद्वादशभेदम् इति वचनात् । तत्र किम् इदं श्रुतम् इत्य् आह; — १५श्रुते नेकार्थतासिद्धे ज्ञानम् इत्य् अनुवर्तनात् । श्रवणं हि श्रुतज्ञानं न पुनः शब्दमात्रकम् ॥ २ ॥ कथम् एवं शब्दात्मकं श्रुतम् इह प्रसिद्धं सिद्धांतविदाम् इत्य् आह; — तच् चोपचारतो ग्राह्यं श्रुतशब्दप्रयोगतः । शब्दभेदप्रभेदोक्तः स्वयं तत्कारणत्वतः ॥ ३ ॥ तच् च शब्दमात्रं श्रुतम् इह ज्ञेयम् उपचारात् द्व्यनेकद्वादशभेदम् इत्य् अनेन शब्दसंदर्भस्य भेदप्रभेदयोर् वचनात् स्वयं सूत्रकारेण श्रुतशब्दप्रयोगाच् च । स हि श्रूयते स्मेति श्रुतं प्रवचनम् इत्य् अस्येष्टार्थस्य संग्रहार्थः श्रेयो २०नान्यथा स्पष्टज्ञानाभिधायिनः शब्दस्य प्रयोगार्हत्वात् । कुतः पुनर् उपचारः तत्कारणत्वात् । श्रुतज्ञान- कारणं हि प्रवचनं श्रुतम् इत्य् उपचर्यते मुख्यस्य श्रुतज्ञानस्य भेदप्रतिपादनं कथम् उपपन्नं तज्ज्ञानस्य भेद- प्रभेदरूपत्वोपपत्तेः द्विभेदप्रवचनजनितं हि ज्ञानं द्विभेदं अंगबाह्यप्रवचनजनितस्य ज्ञानस्यांगबाह्यत्वात् अंगप्रविष्टवचनजनितस्य चांगप्रविष्टत्वात् । तथानेकद्वादशप्रभेदवचनजनितं ज्ञानमन् एकद्वादशप्रभेदकं कालिकोत्कालिकादिवचनजनितस्यानेकप्रभेदरूपत्वात्, आचारादिवचनजनितस्य च द्वादशप्रभेदत्वाद् इद- २५म् उपचरितं च श्रुतं द्व्यनेकद्वादशभेदम् इहैव वक्ष्यते । द्विभेदम् अनेकद्वादशभेदम् इति प्रत्येकं भेदशब्दस्याभि- संबंधात् तथा चतुर्भेदो वेदः षडंगः सहस्रशाखः इत्यादि श्रुताभासनिवृत्तिर् अप्रमाणत्वप्रत्यक्षत्वादिनि- वृत्तिश् च कृता भवति । कथम् इत्य् आह; — सम्यग् इत्य् अधिकारात् तु श्रुताभासनिवर्तनम् । तस्याप्रामाण्यविच्छेदः प्रमाणपदवृत्तितः ॥ ४ ॥ परोक्षाविष्कृतेस् तस्य प्रत्यक्षत्वनिराक्रिया । नावध्यादिनिमित्तत्वं मतिपूर्वम् इति श्रुतेः ॥ ५ ॥ ३०न नित्यत्वं द्रव्यश्रुतस्य भावश्रुतस्य वा न नित्यनिमित्तत्वम् इति सामर्थ्याद् अवसीयते मतिपूर्वत्ववचना- द् अवध्याद्यनिमित्तत्ववत् । श्रुतनिमित्तत्वं श्रुतस्यैव बाध्येतेति न शंकनीयं । कुतः ? पूर्वं शब्दप्रयोगस्य व्यवधाने पि दर्शनात् । न साक्षान्मतिपूर्वस्य श्रुतस्येष्टस्य बाधनम् ॥ ६ ॥ २३७लिंगादिवचनश्रोत्रमतिपूर्वात् तदर्थगात् श्रुताच् छुतम् इति सिद्धं लिंगादिविषयं विदाम् । नन्व् एवं केवलज्ञानपूर्वकं भगवदर्हत्प्रभाषितं द्रव्यश्रुतं विरुद्ध्यत इति मन्यमानं प्रत्याह; — न च केवलपूर्वत्वात् सर्वज्ञवचनात्मनः । श्रुतस्य मतिपूर्वत्वनियमो त्र विरुध्यते ॥ ७ ॥ ज्ञानात्मनस् तथाभावप्रोक्ते गणभृताम् अपि । मतिप्रकर्षपूर्वत्वाद् अर्हत्प्रोक्तार्थसंविदः ॥ ८ ॥ ०५श्रुतज्ञानं हि मतिपूर्वं साक्षात्पारंपर्येण वेति नियम्यते न पुनः शब्दमात्रं यतस् तस्य केवलपूर्वत्वेन विरोधः स्यात् । न च गणधरदेवादीनां श्रुतज्ञानं केवलपूर्वकं तन्निमित्तशब्दविषयमतिज्ञानातिशयपूर्वक- त्वात् तस्येति निरवद्यं ॥ मतिसामान्यनिर्देशान् न श्रोत्रमतिपूर्वकं । श्रुतं नियम्यते ऽशेषमतिपूर्वस्य वीक्षणात् ॥ ९ ॥ श्रुत्वा शब्दं यथा तस्मात् तदर्थं लक्षयेद् अयं । तथोपलभ्य रूपादीन् अर्थं तन् नांतरीयकम् ॥ १० ॥ १०यथा हि शब्दः स्ववाच्यम् अविनाभाविनां प्रत्यापयति तथा रूपादयो पि स्वाविनाभाविनम् अर्थं प्रत्यापयं- तीति श्रोत्रमतिपूर्वकम् एव श्रुतज्ञानम् ईक्ष्यते । ततो न श्रोत्रमतिपूर्वम् एव तद् इति नियमः श्रेयान्, मति- सामान्यवचनात् ॥ न स्मृत्यादि मतिज्ञानं श्रुतम् एवं प्रसज्यते । मतिपूर्वत्वनियमात् तस्यास्य तु मतित्वतः ॥ ११ ॥ श्रुतज्ञानावृतिच्छेदविशेषापेक्षणस्य च । स्मृत्यादिष्व् अंतरंगस्याभावान् न श्रुततास्थितिः ॥ १२ ॥ १५मतिर् हि बहिरंगं श्रुतस्य कारणं अंतरंगं तु श्रुतज्ञानावरणक्षयोपशमविशेषः । स च स्मृत्यादेर् मतिवि- शेषणस्य नास्तीति न श्रुतत्वम् ॥ मतिपूर्वं ततो ज्ञेयं श्रुतम् अस्पष्टतर्कणम् । न तु सर्वमतिव्याप्तिप्रसंगाद् इष्टबाधनात् ॥ १३ ॥ श्रुतम् अस्पष्टतर्कणम् इत्य् अपि मतिपूर्वं नानार्थप्ररूपणं श्रुतज्ञानावरणक्षयोपशमापेक्षम् इत्य् अवगंतव्यम् अन्यथा स्मृत्यादीनाम् अस्पष्टाक्षज्ञानानां च श्रुतत्वप्रसंगात् सिद्धांतविरोधापत्तिर् इति सूक्तं मतिपूर्वं श्रुतं । तच् च — २०द्विभेदम् अंगबाह्यत्वाद् अंगरूपत्वतः श्रुतम् । अनेकभेदम् अत्रैकं कालिकोत्कालिकादिकम् ॥ १४ ॥ द्वादशावस्थम् अंगात्मतदाचारादिभेदतः । प्रत्येकं भेदशब्दस्य संबंधाद् इति वाक्यभित् ॥ १५ ॥ मुख्या ज्ञानात्मका भेदप्रभेदास् तस्य सूत्रिताः । शब्दात्मकाः पुनर् गौणाः श्रुतस्येति विभिद्यते ॥ १६ ॥ तत्र श्रुतज्ञानस्य मतिपूर्वकत्वे पि सर्वेषां विप्रतिपत्तिम् उपदर्शयति; — शब्दज्ञानस्य सर्वे पि मतिपूर्वत्वम् आदृताः । वादिनः श्रोत्रविज्ञानाभावे तस्य समुद्भवात् ॥ १७ ॥ २५भवतु नाम श्रुतज्ञानं मतिपूर्वकं याज्ञिकानाम् अपि तत्राविप्रतिपत्तेः "शब्दाद् उदेत्य विज्ञानम् अप्रत्यक्षेथ वस्तुनि । शाब्दं तद् इति मन्यंते प्रमाणांतरवादिनः" इति वचनात् । शब्दात्मकं तु श्रुतं वेदनाख्यं न मतिपूर्वकं तस्य नित्यत्वाद् इति मन्यमानं प्रत्याह — शब्दात्मकं पुनर् येषां श्रुतम् अज्ञानपूर्वकं । नित्यं तेषां प्रमाणेन विरोधो बहुचोदितः ॥ १८ ॥ प्रत्यक्षबाधनं तावद् अग्निम् ईले पुरोहितं । इत्य् एवम् आदिशब्दस्य ज्ञानपूर्वत्ववेदनात् ॥ १९ ॥ ३०तद्व्यक्तेः ज्ञानपूर्वत्वं स्वयं संवेद्यते न तु । शब्दस्येति न साधीयो व्यक्तेः शब्दात्मकत्वतः ॥ २० ॥ शब्दाद्यर्थांतरं व्यक्तिः शब्दस्य कथम् उच्यते । संबंधाच् चेति संबंधः स्वभाव इति सैकता ॥ २१ ॥ शब्दव्यक्तेरभिन्नैकसंबंधात्मत्वतो न किम् । संबंधस्यापि तद्भेदे नवस्था केन वार्यते ॥ २२ ॥ भिन्नाभिन्नात्मकत्वे तु संबंधस्य ततस् तव । शब्दस्य बुद्धिपूर्वत्वं व्यक्तेर् इव कथंचन ॥ २३ ॥ व्यक्तिर् वर्णस्य संस्कारः श्रोत्रस्याथोभयस्य वा । तद्बुद्धितावृत्तिच्छेदः साप्य् एतेनैव दूषिता ॥ २४ ॥ २३८विशेषाधानम् अप्य् अस्य नाभिव्यक्तिर् विभाव्यते । नित्यस्यातिशयोत्पत्तिविरोधात् स्वात्मनाशवत् ॥ २५ ॥ कलशादेर् अभिव्यक्तिर् दीपादेः परिणामिनः । प्रसिद्धेति न सर्वत्र दोषोयम् अनुषज्यते ॥ २६ ॥ नित्यस्य व्यापिनो व्यक्तिः साकल्येन यदीष्यते । किं न सर्वत्र सर्वस्य सर्वदा तद्विनिश्चयः ॥ २७ ॥ स्वादृष्टवशतः पुंसां शाब्दज्ञानविचित्रता । व्यक्ते पि कार्त्स्न्यतः शब्दे भावे सर्वात्मके न किम् ॥ २८ ॥ ०५देशतस् तदभिव्यक्तौ सांशता न विरुध्यते । व्यंजके यत् तु शब्दनाम् अभिन्ने सकलश्रुतिः ॥ २९ ॥ तस्य क्वचिद् अभिव्यक्तौ व्यापारे देशभाक् स्वतः । नानारूपे तु नानात्वं कुतस् तस्यावगम्यताम् ॥ ३० ॥ स्वाभिप्रेताभिलापस्य श्रुतेर् अन्योन्यसंश्रयः । सिद्धे व्यंजकनानात्वे विशिष्टवचसः श्रुतिः ॥ ३१ ॥ प्रसिद्धायां पुनस् तस्यां तत्प्रसिद्धिर् हि ते मते । यदि प्रत्यक्षसिद्धेयं विशिष्टवचसः श्रुतिः ॥ ३२ ॥ शेमुषीपूर्वतासिद्धिर् वाचा किं नानुमन्यते । ननु ज्ञाननिमित्तत्वं वाचाम् उच्चारणस्य नः ॥ ३३ ॥ १०सिद्धं नापूर्वरूपेण प्रादुर्भावः कदाचन । कर्तुर् अस्मरणं तासां तादृशीनां विशेषतः ॥ ३४ ॥ पुरुषार्थोपयोगत्वभाजाम् अपि महात्मनां । नैवं सर्वनृणां कर्तुः स्मृतेर् अप्रतिसिद्धितः ॥ ३५ ॥ तत्कारणं हि काणादाः स्मरंति चतुराननं । जैनाः कालासुरं बौद्धाः स्वाष्टकात् सकलाः सदा ॥ ३६ ॥ सर्वे स्वसंप्रदायस्याविच्छेदेनाविगानतः । नानाकर्तृस्मृतेर् नास्ति तासां कर्तेत्य् असंगतं ॥ ३७ ॥ बहुकर्तृकतासिद्धेः खंडशस् तादृगन्यवत् । कर्तुर् अस्मरणं हेतुर् याज्ञिकानां यदीष्यते ॥ ३८ ॥ १५तदा स्वगृहमान्या स्याद् वेदस्यापौरुषेयता । जगतो ऽकर्तृताप्य् एवं परेषाम् इति चेन् न वै ॥ ३९ ॥ कर्तुः स्मरणहेतुस् तत्सिद्धौ तैश् च प्रयुज्यते । महत्त्वं तु न वेदस्य प्रतिवाद्यागमात् स्थितम् ॥ ४० ॥ येनाशक्यक्रियत्वस्य साधनं तत् तव स्मृतेः । पुरुषार्थोपयोगित्वं विवादाध्यासितं कथं ॥ ४१ ॥ विशेषणतया हेतोः प्रयोक्तुं युज्यते सतां । वेदाध्ययनवाच्यत्वं वेदाध्ययनपूर्वताम् ॥ ४२ ॥ न वेदाध्ययने शक्तं प्राज्ञापयितुम् अन्यवत् । यथा हिरण्यगर्भः सो ऽध्येता वेदस्य साध्यते ॥ ४३ ॥ २०युगादौ प्रथमस् तद्वद्बुद्धादिः स्वागमस्य च । साक्षात्कृत्यागमस्यार्थवक्ता कर्तागमस्य चेत् ॥ ४४ ॥ अग्निर् इत्य् अग्निर् इत्यादिर् वक्ता कर्ता तु तादृशः । पराभ्युपगमात् कर्ता स चेद् वेदे पितामहः ॥ ४५ ॥ तत एव न धातास्तु न वा कश्चित् समत्वतः । नानाधीतस्य वेदस्याध्येतास्त्य् अध्यापकाद् विना ॥ ४६ ॥ न सो स्ति ब्रह्मणो त्रादाव् इति नाध्येतृता गतिः । स्वर्गे धीतान् स्वयं वेदाननुस्मृत्य् एह संभवी ॥ ४७ ॥ ब्रह्माध्येता परेषां बाध्यापकश् चेद् यथा यथं । सर्वे पि कवयः संतु तथाध्येतार एव च ॥ ४८ ॥ २५इत्य् अकृत्रिमता सर्वशास्त्राणां समुपागता । स्वयं जन्मांतराधीतम् अधीयामहि संप्रति ॥ ४९ ॥ इति संवेदनाभावात् तेषाम् अध्येतृता न चेत् । पूर्वानुभूतपानादेस् तदहर्जातदारकाः ॥ ५० ॥ स्मर्तारः कथम् एवं स्युस् तथा संवेदनाद् विना । स्मृतिलिंगविशेषाच् चेत् तेषां तत्र प्रसाध्यते ॥ ५१ ॥ कवीनां किं न काव्येषु पूर्वाधीतेषु सान्वया । यदि व्युत्पत्तिवर्णेषु पदेष्व् अर्थेष्व् अनेकधा ॥ ५२ ॥ वाक्येषु चेह कुर्वंतः कवयः काव्यम् ईक्षिताः । किं न प्रजापतिर् वेदान् कुर्वन्न् एवं सतीक्षितः ॥ ५३ ॥ ३०कश्चित् परीक्षकैर् लोकैः सद्भिस् तद्देशकालगैः । तथा च श्रूयते सापि गिरा सामानि रुग्निराट् ॥ ५४ ॥ ऋचः कृता इति क्वेयं वेदस्यापौरुषेयता । प्रत्यभिज्ञायमानत्वं नित्यैकांतं न साधयेत् ॥ ५५ ॥ पौर्वापर्यविहीने र्थे तदयोगाद् विरोधतः । पूर्वदृष्टस्य पश्चाद् या दृश्यमानस्य चैकताम् ॥ ५६ ॥ वेत्ति सा प्रत्यभिज्ञेति प्रायशो विनिवेदितम् । दृष्टत्वदृश्यमानत्वे रूपे पूर्वापरे न चेत् ॥ ५७ ॥ भावस्य प्रत्यभिज्ञानं स्यात् तद् अत्राश्व् अशृंगवत् । तदा नित्यात्मकः शब्दः प्रत्यभिज्ञानतो यथा ॥ ५८ ॥ ३५देवदत्तादिर् इत्य् अस्तु विरुद्धो हेतुर् ईरितः । दर्शनस्य परार्थत्वाद् इत्य् अपि परदर्शितः ॥ ५९ ॥ २३९विरुद्धो हेतुर् इत्य् एवं शब्दैकत्वप्रसाधने । ततो ऽकृतकता सिद्धेर् अभावान् नयशक्तितः ॥ ६० ॥ वेदस्य प्रथमो ध्येता कर्तेति मतिपूर्वतः । पदवाक्यात्मकत्वाच् च भारतादिवद् अन्यथा ॥ ६१ ॥ तदयोगाद् विरुध्येत संगिरौ च महानसः । सर्वेषां हि विशेषाणां क्रिया शक्या वचोत्तरे ॥ ६२ ॥ वेदवाक्येषु दृश्यानाम् अन्येषां चेति हेतुता । युक्तान्यथा न धूमादेर् अग्न्यादिषु भवेद् असौ ॥ ६३ ॥ ०५ततः सर्वानुमानानाम् उच्छेदस् ते दुरुत्तरः । प्रमाणं न पुनर् वेदवचसो कृत्रिमत्वतः ॥ ६४ ॥ साध्यते चेद् भवेद् अर्थवाद् अस्यापि प्रमाणता । अदुष्टहेतुजन्यत्वं तद्वत्प्रामाण्यसाधने ॥ ६५ ॥ हेत्वाभासनम् इत्य् उक्तम् अपूर्वार्थत्वम् अप्यदः । बाधवर्जितता हेतुस् तत्र चेल् लैंगिकादिवत् ॥ ६६ ॥ किम् अकृत्रिमता तस्य पोष्यते कारणं विना । पुंसो दोषाश्रयत्वेन पौरुषेयस्य दुष्टता ॥ ६७ ॥ शक्यते तज्जसंवित्तेर् अतो बाधनशंकनं । निःसंशयं पुनर् बाधवर्जितत्वं प्रसिद्ध्यति ॥ ६८ ॥ १०कर्तृहीनवचो वित्तेर् इत्य् अकृत्रिमतार्थकृत् । परेषाम् आगमस्येष्टं गुणवद्वक्तृकत्वतः ॥ ६९ ॥ साधीयसीति यो वक्ति सो पि मीमांसकः कथं । समत्वाद् अक्षलिंगादेः कस्यचिद् दुष्टता दृशः ॥ ७० ॥ शब्दज्ञानवदाशंकापत्तेस् तज्जन्मसंविदः । मिथ्याज्ञाननिमित्तस्य यद्य् अक्षादेस् तदा न ताः ॥ ७१ ॥ तादृशः किं न वाक्यस्य श्रुत्याभासत्वम् इष्यते । गुणवद्वक्तृकत्वं तु परैर् इष्टं यद् आगमे ॥ ७२ ॥ तत्साधनांतरं तस्य प्रामाण्ये कांश्चन प्रति । सुनिर्बाधत्वहेतोर् वा समर्थनपरं भवेत् ॥ ७३ ॥ १५तन् नो च पौरुषेयत्वं भवतस् तत्र तादृशं । मंत्रार्थवादनिष्ठस्य पौरुषेयस्य बाधनात् ॥ ७४ ॥ वेदस्यापि पयोदादिध्वनेर् नैष्फल्यदर्शनात् । सत्यं श्रुतं सुनिर्णीतासंभवद्बाधकत्वतः ॥ ७५ ॥ प्रत्यक्षादिवद् इत्य् एतत्सम्यक् प्रामाण्यसाधनं । कदाचित् स्याद् अप्रमाणं शुक्तौ रजतबोधवत् ॥ ७६ ॥ नापेक्षं संभवद्बाधं देशकालनरांतरं । स्वेष्टज्ञानवद् इत्य् अस्य नानैकांतिकता स्थितिः ॥ ७७ ॥ न च हेतुर् असिद्धो यम् अव्यक्तार्थवचोविदः । प्रत्यक्षबाधनाभावाद् अनेकांते कदाचन ॥ ७८ ॥ २०अनुमेये नुमानेन बाधवैधुर्यनिर्णयात् । तृतीयस्थानसंक्रांते त्व् आगमावयवेन च ॥ ७९ ॥ परागमे प्रमाणत्वं नैवं संभाव्यते सदा । दृष्टेष्टबाधनात् सर्वशून्यत्वागमबोधवत् ॥ ८० ॥ भावाद्येकांतवाचानां स्थितं दृष्टेष्टबाधनं । सामंतभद्रतो न्यायाद् इति नात्र प्रपंचितम् ॥ ८१ ॥ करिष्यते च तद्वत्स यथावसरम् अग्रतः । युक्त्या सर्वत्र तत्त्वार्थे परमागमगोचरम् ॥ ८२ ॥ प्रोक्तभेदप्रभेदं तच्छ्रुतम् एव हि तद्दृढं । प्रामाण्यम् आत्मसात् कुर्याद् इति नश्चिंतयात्र किम् ॥ ८३ ॥ २५तद् एवं श्रुतस्यापौरुषेयतैकांतम् अपाकृत्य कथंचिद् अपौरुषेयत्वे पि चोदनायाः प्रामाण्यसाधनासंभवं विभाव्य स्याद्वादस्य च सुनिश्चितासंभवद्बाधकत्वं प्रामाण्यसाधनं व्यवस्थाप्य सर्वथैकांतानां तदसंभवं भगवत्समंत- भद्राचार्यन्यायाद्भावाद्येकांतनिराकरणप्रवणाद् आवेद्य वक्ष्यमाणाच् च न्यायात् संक्षेपतः प्रवचनप्रामाण्यदार्ढ्यम् अवधार्य तत्र निश्चितं नामात्मसात् कृत्य संप्रति श्रुतस्वरूपप्रतिपादकम् अकलंकग्रंथम् अनुवादपुरस्सरं विचारयति; — अत्र प्रचक्षते केचिच् छ्रुतं शब्दानुयोजनात् । तत्पूर्वनियमाद्युक्तं नान्यथेष्टविरोधतः ॥ ८४ ॥ ३०शब्दानुयोजनाद् एव श्रुतं हि यदि कथ्यते । तदा श्रोत्रमतिज्ञानं न स्यान् नान्यमतौ भवम् ॥ ८५ ॥ यद्य् अपेक्षवचस् तेषां श्रुतं सांव्यवहारिकं । स्वेष्टस्य बाधनं न स्याद् इति संप्रतिपद्यते ॥ ८६ ॥ न सो स्ति प्रत्ययो लोको यः शब्दानुगमादृते । इत्य् एकांतं निराकर्तुं तथोक्तं तैर् इहेति वा ॥ ८७ ॥ ज्ञानम् आद्यं स्मृतिः संज्ञा चिंता चाभिनिबोधिकं । प्राग्नामसंसृतं शेषं श्रुतं शब्दानुयोजनात् ॥ ८८ ॥ अत्राकलंकदेवाः प्राहुः "ज्ञानम् आद्यं स्मृतिः संज्ञा चिंता चाभिनिबोधिकं । प्राङ्नामयोजनाच् छेषं श्रुतं ३५शब्दानुयोजनात् ॥ " इति तत्रेदं विचार्यते मतिज्ञानाद् आद्याद् आभिनिबोधिकपर्यंताच् छेषं श्रुतं शब्दानुयोजना- २४०द् एवेत्य् अवधारणं श्रुतम् एव शब्दानुयोजनाद् इति वा ? यदि श्रुतम् एव शब्दानुयोजनाद् इति पूर्वनियमस् तदा न कश्चिद् विरोधः शब्दसंसृष्टज्ञानस्याश्रुतज्ञानत्वव्यवच्छेदात् । अथ शब्दानुयोजनाद् एव श्रुतम् इति नियमस् तदा श्रोत्रमतिपूर्वकम् एव श्रुतं न चक्षुरादिमतिपूर्वकम् इति सिद्धांतविरोधः स्यात् । सांव्यवहारिकं शाब्दं ज्ञानं श्रुतम् इत्य् अपेक्षया तथा नियमे तु नेष्टबाधास्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतो भ्युपगमात् ०५स्वसमयसंप्रतिपत्तेः । अथवा "न सो स्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धम् इवाभाति सर्वं शब्दे प्रतिष्ठितं ॥ " इत्य् एकांतं निराकर्तुं प्राग्नामयोजनाद् आद्यम् इष्टं न तु तन्नामसंसृष्टम् इति व्याख्यानम् आ- कलंकमनुसर्तव्यं । तथा सति यदाह परः "वाग्रूपता चेद् उत्क्रामेद् अवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी" इति तदपास्तं भवति तया विनैवाभिनिबोधिकस्य प्रकाशनाद् इत्य् आवेदयति — वाग्रूपता ततो न स्याद् योक्ता प्रत्यवमर्शिनी । मतिज्ञानं प्रकाशेत सदा तद् धि तया विना ॥ ८९ ॥ १०न हींद्रियज्ञानं वाचा संसृष्टम् अन्योन्याश्रयप्रसंगात् । तथा हि । न तावद् अज्ञात्वा वाचा संसृजेद् अतिप्रसं- गात् । ज्ञात्वा संसृजतीति चेत् तेनैव संवेदनेनान्य् एव वा ? तेनैव चेद् अन्योन्याश्रयणम् अन्येन चेद् अनवस्थानं । अत्र शब्दाद्वैतवादिनाम् अज्ञत्वम् उपदर्श्य दूषयन्न् आह; — वैखरीं मध्यमां वाचं विनाक्षज्ञानम् आत्मनः । स्वसंवेदनम् इष्टं नो न्योन्याश्रयणम् अन्यथा ॥ ९० ॥ पश्यंत्या नु विना नैतद्व्यवसायात्मवेदनम् । युक्तं न चात्र संभाव्यः प्रोक्तो न्योन्यसमाश्रयः ॥ ९१ ॥ १५व्यापिन्या सूक्ष्मया वाचा व्याप्तं सर्वं च वेदनं । तया विना हि पश्यंती विकल्पात्मा कुतः पुनः ॥ ९२ ॥ मध्यमा तदभावे क्व निर्बीजा वैखरी रवात् । ततः सा शाश्वती सर्ववेदनेषु प्रकाशते ॥ ९३ ॥ इति ये पि समादध्युस् ते प्य् अनालोचितोक्तयः । शब्दब्रह्मणि निर्भागे तथा वक्तुम् अशक्तितः ॥ ९४ ॥ न ह्य् अवस्था च श्रोत्रस्य सत्याद्वैतप्रसंगतः । न च तासाम् अविद्यात्वं तत्त्वासिद्धौ प्रसिद्ध्यति ॥ ९५ ॥ चतुर्विधा हि वाग्वैखरी मध्यमा पश्यंती सूक्ष्मा चेति । तत्राज्ञानं विनैव वैखर्या मध्यमया चात्मनः २०प्रभवति स्वसंवेदनं च अन्यथान्योन्याश्रयणस्य दुर्निवारत्वात् । तत एवानवस्थापरिहारो पि । न चैवं वाग्रूपता सर्ववेदनेषु प्रत्यवमर्शिनीति विरुध्यते पश्यंत्या वाचा विनाक्षज्ञानादेर् अप्य् असंभवात् । तद् धि यदि व्यवसायात्मकं तदा व्यवसायरूपां पश्यंतीवाचं कस् तत्र निराकुर्याद् अव्यवसायात्मकत्वप्रसंगात् । न चैव- म् अन्योन्याश्रयो नवस्था वा युगपत् स्वकारणवशाद् वाक् त्मकं दर्शनं तत्पश्यंत्यापि विनोपजायमानं न वाचाननुगतं सूक्ष्मया वाचा सहोत्पद्यमानत्वात् तस्याः २५सकलसंवेदनानुयायिस्वभावत्वात् । तया विना पुनः पश्यंत्या मध्यमाया वैखर्याश् चोत्पत्तिविरोधाद् अन्यथा निर्बीजत्वप्रसंगात् । ततस् तद्बीजम् इच्छता तदुत्पादनशक्तिरूपा सूक्ष्मा वाक् व्यापिनी सततं प्रकाशमाना- भ्युपगंतव्या । सैवानुपरिहरत्य् अभिधानाद्यपेक्षायां भवदन्योन्यसंश्रय इति दूषणं "अभिलापतद्वशानाम् अभिला- पविवेकतः । अप्रमाणप्रमेयत्वम् अवश्यम् अनुषज्यते" इत्य् अनवस्थानं च अभिलापस्य तद्भागानां वा पराभि- लापेन वैखरीरूपेण मध्यमारूपेण च विनिबाधसंवेदनोत्पत्तेर् अप्रमाणप्रमेयत्वानुषंगाभावाद् इति ये समादधते ३०ते प्य् अनालोचितोक्तय एव, निरंशशब्दब्रह्मणि तथा वक्तुम् अशक्तेः । तस्यावस्थानां चतसृणां सत्यत्वे ऽद्वैत- विरोधात् । तासाम् अविद्यात्वाद् अदोष इति चेन् न, शब्दब्रह्मणो नंशस्य विद्यात्वसिद्धौ तदवस्थानाम् अविद्यात्वा- प्रसिद्धेः । तद् धि शब्दब्रह्म निरंशम् इंद्रियप्रत्यक्षाद् अनुमानात् स्वसंवेदनप्रत्यक्षाद् आगमाद् वा न प्रसिद्ध्यतीत्य् आह — ब्रह्मणो न व्यवस्थानम् अक्षज्ञानात् कुतश्चन । स्वप्नादाव् इव मिथ्यात्वात् तस्य साकल्यतः स्वयम् ॥ ९६ ॥ नानुमानात् ततो र्थानां प्रतीतेर् दुर्लभत्वतः । परप्रसिद्धिर् अप्य् अस्य प्रसिद्धा नाप्रमाणिका ॥ ९७ ॥ ३५स्वतः संवेदनात् सिद्धिः क्षणिकानंशवित्तिवत् । न परब्रह्मणो नापि सा युक्ता साधनाद् विना ॥ ९८ ॥ २४१आगमाद् एव तत्सिद्धौ भेदसिद्धिस् तथा न किम् । निर्बाधाद् एव चेत्तव्यं व प्रमाणांतरादृते ॥ ९९ ॥ तदागमस्य निश्चेतुं शक्यं जातु परीक्षकैः । न चागमस् ततो भिन्नः समस्ति परमार्थतः ॥ १०० ॥ तद्विवर्तस् त्व् अविद्यात्मा तस्य प्रज्ञापकः कथं । न चाविनिश्चिते तत्त्वे फेनबुद्बुदवद्भिदा ॥ १०१ ॥ मायेयं बत दुःपारा विपश्चिद् इति पश्यति । येनाविद्या विनिर्णीता विद्यां गमयति ध्रुवम् ॥ १०२ ॥ ०५भ्रांतेर् बीजाविनाभावाद् अनुमात्रैवम् आगता । ततो नैव परं ब्रह्मास्त्य् अनादिनिधनात्मकम् ॥ १०३ ॥ विवर्तेतार्थभावेन प्रक्रिया जगतो यतः । न हि भ्रांतिर् इयम् अखिलभेदप्रतीतिर् इत्य् अनिश्चये तदन्यथानुपपत्त्या तद्बीजभूतं शब्दतत्त्वम् अनादिनिधनं ब्रह्म सिद्ध्यति । नापि तदसिद्धौ भेदप्रतीतिभ्रांतिर् इति परस्पराश्रयणात् कथम् इदम् अवतिष्ठते "अनादिनिधनं ब्रह्म शब्दतत्त्वं यद् अक्षरं । विवर्तेतार्थभावेन प्रक्रिया जगतो यतः ॥ " इति यतस् तस्य चतस्त्रो वस्था वैखर्या- १०दयः संभाव्यंते सत्यो सत्यो वा । न च तदसंभवेनायं सर्वत्र प्रत्यये शब्दानुगमः सिद्ध्येत् सूक्ष्मायाः सर्वत्र भावात् । यतो भिधानापेक्षायाम् अक्षादिज्ञाने न्योन्याश्रयो ऽनवस्था च न स्यात् सर्वथैकांताभ्युपगमात् ॥ स्याद्वादिनां पुनर्वाचो द्रव्यभावविकल्पतः । द्वैविध्यं द्रव्यवाग्द्वेधा द्रव्यपर्यायभेदतः ॥ १०४ ॥ श्रोत्रग्राह्यात्र पर्यायरूपा सा वैखरी मता । मध्यमा च परैस् तस्याः कृतं नामांतरं तथा ॥ १०५ ॥ द्रव्यरूपा पुनर् भाषावर्गणाः पुद्गलाः स्थिताः । प्रत्ययान् मनसा नापि सर्वप्रत्ययगामिनी ॥ १०६ ॥ १५भाववाग्व्यक्तिरूपात्र विकल्पात्मनिबंधनं । द्रव्यवाचोभिधा तस्याः पश्यंतीत्य् अनिराकृताः ॥ १०७ ॥ वाग्विज्ञानावृत्तिच्छेदविशेषोपहितात्मनः । वक्तुः शक्तिः पुनः सूक्ष्मा भाववाग् अभिधीयताम् ॥ १०८ ॥ तया विना प्रवर्तंते न वाचः कस्यचित् क्वचित् । सर्वज्ञस्याप्य् अनंताया ज्ञानशक्तेस् तदुद्भवः ॥ १०९ ॥ इति चिद्रूपसामान्यात् सर्वात्मव्यापिनी ननु । विशेषात्मतयेत्य् उक्ता मतिः प्राङ् नामयोजनात् ॥ ११० ॥ शब्दानुयोजनाद् एव श्रुतम् एवं न बाध्यते । ज्ञानशब्दाद् विना तस्य शक्तिरूपाद् असंभवात् ॥ १११ ॥ २०लब्ध्यक्षरस्य विज्ञानं नित्योद्धाटनविग्रहं । श्रुताज्ञाने पि हि प्रोक्तं तत्र सर्वजघन्यके ॥ ११२ ॥ स्पर्शनेंद्रियमात्रोत्थे मत्यज्ञाननिमित्तकं । ततो क्षरादिविज्ञानं श्रुते सर्वत्र संमतम् ॥ ११३ ॥ नाकलंकवचोबाधा संभवत्य् अत्र जातुचित् । तादृशः संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहात् ॥ ११४ ॥ ननु च श्रोत्रग्राह्या पर्यायरूपा वैखरी मध्यमा च वागुक्ता शब्दाद्वैतवादिभिर् यतो नामांतरमात्रं तस्याः स्यान् न पुनर् अर्थभेद इति । नापि पश्यंती वाग् वाचकविकल्पलक्षणा सूक्ष्मा वा वाक् शब्दज्ञानशक्तिरूपा । २५किं तर्हि । स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ वर्णत्वम् आपद्यमाना वक्तृप्राणवृत्तिहेतुका वैखरी स्थानेषूरःप्रभृतिषु विभज्यमाने विवृत्ते वायौ कृतवर्णत्वपरिग्रहः । "वैखरी वाक् प्रयोक्तॄणां प्राणवृत्ति- निबन्धना" इति वचनात् । तथा मध्यमा केवलम् एव बुद्ध्युपादाना क्रमरूपानुपातिनी वक्तृप्राणवृत्ति- म् अतिक्रम्य प्रवर्तमाना निश्चिता केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । "प्राणवृत्तिम् अतिक्रम्य मध्यमा वाक् प्रवर्त्तते" इति वचनात् । पश्यन्ती पुनर् अविभागा सर्वतः संहृतक्रमा प्रत्येया । सूक्ष्मात्र स्वरूपज्योति- ३०र् एवान्तरवभासिनी नित्यावगन्तव्या । "अविभागानुपश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिर् एवान्तः सूक्ष्मा वागवभासिनी । १ । ऽऽ इति वचनात् । ततो न स्याद्वादिनां कल्पयितुं युक्ताश् चतस्त्रो ऽवस्थाः श्रुतस्य वैखर्यादयस् तदनिष्टलक्षणत्वाद् इति केचित् । ते ऽपि न प्रातीतिकोक्तयः । वैखर्या मध्यमायाश् च श्रोत्र- ग्राह्यत्वलक्षणानतिक्रमात् । स्थानेषु विवृतो हि वायुर् वक्तॄणां प्राणवृत्तिश् च वर्णत्वं परिगृह्णंत्या वैखर्याः कारणं । वर्णत्वपरिग्रहस् तु लक्षणं । स च श्रोत्रग्राह्यत्वपरिणाम एव । इति न किञ्चिद् अनिष्टं । तथा केवला २४२बुद्धिर् वक्तृप्राणवृत्त्यतिक्रमश् च मध्यमायाः कारणं तु लक्षणं क्रमरूपानुपातित्वम् एव च तत्र श्रोत्रग्रहणयोग्य- त्वाविरुद्धम् इति न निराक्रियते । पश्यन्त्याः सर्वतः संहृतक्रमत्वम् अविभागत्वं च लक्षणं । तच् च यदि सर्वथा तदा प्रमाणविरोधो, वाच्यवाचकविकल्पक्रमाविभागयोस् तत्र प्रतिभासनात् । कथंचित् तु संहृतक्रमत्वं विभागत्वं च तत्रेष्टम् एव, युगपदुपयुक्तश्रुतविकल्पानाम् असम्भवाद् वर्णादिविभागाभावाच् चानुपयुक्तश्रुतविकल्प- ०५स्येति । तस्याविकल्पात्मकत्वलक्षणानतिक्रम एव । सूक्ष्मायाः पुनरन्तःप्रकाशमानस्वरूपज्योतिर् लक्षणत्वं कथंचिन् नित्यत्वं च नित्योद्घाटितान् निरावरणलब्ध्यक्षरज्ञानाच् छक्तिरुपाच् च चित्सामान्यान् न विशिष्यते । सर्वथा नित्याद्वयरूपत्वं तु प्रमाणविरुद्धस्य वेदितप्रायम् । इत्य् अलं प्रपंचेन "श्रुतं शब्दानुयोजनाद् एव" इत्य् अवधारणस्याकलंकाभिप्रेतस्य कदाचिद् विरोधाभावात्; तथा संप्रदायस्याविच्छेदाद्युक्त्यनुग्रहाच् च सर्वम् अति- पूर्वकस्यापि श्रुतस्याक्षरज्ञानत्वव्यवस्थितेः । अत्रोपमानस्यान्तर्भावं विभावयन्न् आह; — १०कृताभिदेशवाच्याभिः संस्कारस्य क्वचित् पुनः । संवित्प्रसिद्धसाधर्म्यात् तथा वाचकयोजिता ॥ ११५ ॥ प्रकाशितोपमा कैश्चित् सा श्रुतान् न विभिद्यते । शब्दानुयोजनात् तस्याः प्रसिद्धागमवित्तिवत् ॥ ११६ ॥ प्रमाणान्तरतायान् तु प्रमाणनियमः कुतः । संख्या संवेदनादीनां प्रमाणांतरतास्थितौ ॥ ११७ ॥ प्रत्यक्षं द्व्यादिविज्ञानम् उत्तराधर्यवेदिनं । स्थविष्ठोरुदविष्ठाल्पलघ्वासन्नादिविच् च चेत् ॥ ११८ ॥ नोपदेशम् अपेक्षेत जातु रूपादिवित्तिवत् । परोपदेशनिर्मुक्तं प्रत्यक्षं हि सतां मतं ॥ ११९ ॥ १५तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर् अपेक्षते । परोपदेशम् अध्यक्षं संख्यादिविषयं यदि ॥ १२० ॥ तत्रोपमानतः सैतत् प्रमाणान्तरम् अस्तु वः । नोपमानार्थता तस्यास् तद्वाक्येन विनोद्भवात् ॥ १२१ ॥ आगमत्वं पुनः सिद्धम् उपमानं श्रुतं यथा । सिंहासने स्थितो राजेत्यादिशब्दोत्थवेदनं ॥ १२२ ॥ प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानं, गौर् इव गवय इति ज्ञानं । तथा वैधर्म्याद् यो ऽगवयो महिषादिः स न गौर् इवेति ज्ञानं । साधर्म्यवैधर्म्याभ्यां संज्ञासंज्ञिसम्बन्धप्रतिरूपमानार्थः । अयं स गवयशब्द- २०वाच्यः पिंड, इति सो ऽयं महिषादिर् अगवयशब्दवाच्य इति वा । साधर्म्यवैधर्म्योपमानवाक्यादिसंस्कारस्य प्रतिपाद्यस्योपजायते । इति द्वेधोपमानं शब्दात् प्रमाणान्तरं ये समाचक्षते तेषां द्व्यादिसंख्याज्ञानं प्रमाणा- न्तरं, गणितज्ञसंख्यावाक्याहितसंस्कारस्य प्रतिपाद्यस्य पुनर्द्व्यादिषु संख्याविशिष्टद्रव्यदर्शनाद् एतानि द्व्यादीनि तानीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर् द्व्यादिसंख्याज्ञानप्रमाणफलम् इति प्रतिपत्तव्यं । तथोत्तराधर्यज्ञानं सोपमानादिषु स्थविष्ठज्ञानं पर्वादिषु महत्वज्ञानं स्ववंशादिषु दविष्ठज्ञानं चन्द्रार्कादिष्व् अल्पत्वज्ञानं सर्ष- २५पादिषु, लघुत्वज्ञानं तूलादिषु, प्रत्यासन्नज्ञानं स्वगृहादिषु, संस्थानज्ञानं त्र्यस्र्यादिषु, वक्रर्ज्वादिज्ञानं च क्वचित् प्रमाणांतरम् आयातं । परोपदिष्टोत्तराधर्यादिवाक्याहितसंस्कारस्य विनेयजनस्य पुनर् औत्तराधर्यदर्श- नाद् इदं तदौत्तराधर्यादीति संज्ञासंज्ञिसम्बन्धप्रतिपत्तेस् तत्फलस्य भावान् न हि संख्याज्ञानादि प्रत्यक्षम् इति युक्तं वक्तुं, परोपदेशापेक्षाविरहप्रसंगात् रूपादिज्ञानवत्, परोपदेशविनिर्मुक्तं प्रत्यक्षम् इत्य् अत्र सतां संप्रतिपत्तेः । यदि पुनः संख्यादिविषयज्ञानं प्रत्यक्षम् अपरोपदेशम् एव तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तेर् एव परो- ३०पदेशापेक्षानुभवाद् इति मतं तदा सैव संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः प्रमाणान्तरम् अस्तु, विनोपमानवाक्येन भावाद् उपमाने ऽन्तर्भावितुम् अशक्यत्वात् । ननु चाप्तोपदेशात् प्रति पाद्यस्य तत्संज्ञासंज्ञिसम्बन्धप्रतिपत्तिर् आगम- फलम् एव ततो ऽप्रमाणांतरम् इति चेत् तर्ह्य् आप्तोपदिष्टोपमानवाक्याद् अपि तत्प्रतिपत्तिर् आगमज्ञानम् एवेति नोपमानं श्रुतात् प्रमाणान्तरं, सिंहासनस्थो राजा मंचके महादेवी सुवर्णपीठे सचिवः एतस्मात् पूर्वत एतस्माद् उ- त्तरत एतस्माद् दक्षित एतन्नामाणवयं ग्रामवानक इत्यादिवाक्याहितसंस्कारस्य पुनस् तथैव दर्शनात् सो ३५ २४३ऽयं राजेत्यादिसंज्ञासंज्ञिसंबन्धप्रतिपत्तिः । षडाननो गुहश् चतुर्मुखो ब्रह्मा तुंगनासो भागवतः क्षीरा- म्भो विवेचनतुण्डो हंसः सप्तच्छद इत्यादिवाक्याहितसंस्कारस्य तथा प्रतिपत्तिर् वा यद्य् आगमज्ञानं तदा तद्व- द् एवोपमानम् अवसेयं विशेषाभावात् । यदि पुनर् उपमानोपमेयभावप्रतिपादनपरत्वेन विशिष्टाद् उपमानवाक्या- द् उत्पद्यमानं श्रुतात् प्रमाणान्तरम् इत्य् अभिनिवेशस् तदा रूप्यरूपकभावादिप्रतिपादनपरत्वेन ततो ऽपि विशिष्टा- ०५द् रूपकादिवाक्याद् उपजायमानं विज्ञानं प्रमाणान्तरम् अनुमन्यतां, तस्यापि स्वविषयप्रमितौ साधकतमत्वाद् वि- संवादकत्वाभावाद् अप्रमाणत्वायोगात् । अथ रूपकाद्यलंकारभाजो ऽपि वाक्यविशेषाद् उपजातम् अर्थज्ञानं श्रुतम् एव प्रवचनमूलत्वाविशेषाद् इति मतिस् तदोपमानवाक्योपजनितम् अपि वेदनं श्रुतज्ञानम् अप्य् उपगन्तव्यं तत एवेत्य् अलं प्रपंचेन । प्रतिभा किं प्रमाणम् इत्य् आह; — उत्तरप्रतिपत्त्याख्या प्रतिभा च श्रुतं मता । नाभ्यासजा सुसंवित्तिः कूटद्रुमादिगोचरा ॥ १२३ ॥ १०उत्तरप्रतिपत्तिः प्रतिभा कैश्चिद् उक्ता सा श्रुतम् एव, न प्रमाणान्तरं, शब्दयोजनासद्भावात् । अत्यन्ता- भ्यासाद् आशु प्रतिपत्तिर् अशब्दजा कूटद्रुमादावकृताभ्यासस्याशु प्रवृत्तिः प्रतिभा परैः प्रोक्ता । सा न श्रुतं, सादृश्यप्रत्यभिज्ञानरूपत्वात् तस्यास्तयोः पूर्वोत्तरयोर् हि दृष्टदृश्यमानयोः कूटद्रूमयोः सादृश्यप्रत्यभिज्ञा झटित्य् एकतां परामृषन्ती तद् एवेत्य् उपजायते । सा च मतिर् एव निश्चितेत्य् आह; — "सो ऽयं कूट इति प्राच्यौदीच्यदृष्टे क्षमाणयोः । सादृश्ये प्रत्यभिज्ञेयं मतिर् एव हि निश्चिता ॥ १२४ ॥ १५शब्दानुयोजनात् त्व् एषा श्रुतम् अस्त्व् अक्षवित्तिवत् । संभवाभावसंवित्तिर् अर्थापत्तिस् तथानुमा ॥ १२५ ॥ नानासंसृष्टरूपा हि मतिर् एषा प्रकीर्तिता । नातः कश्चिद् विरोधो ऽस्ति स्याद्वादामृतभोगिनां ॥ १२६ ॥ नामासंसृष्टरूपा प्रतिभा संभववित्तिर् अभाववित्तिर् अर्थापत्तिः स्वार्थानुमा च पूर्वं मतिर् इत्य् उक्ता । नामसंसृष्टा तु सम्प्रति श्रुतम् इत्य् उच्यमाने पूर्वापरविरोधो न स्याद्वादामृतभाजां सम्भाव्यते, तथैव युक्त्यागमानुरो- धात् । तद् एवं पूर्वोक्तया मत्या सह श्रुतं परोक्षं प्रमाणं सकलमुनीश्वरविश्रुतम् उन्मूलितनिःशेषदुर्मतनिकर- २०म् इह तत्वार्थशास्त्रे समुदीरितम् इति परीक्षकाश् चेतसि धारयन्तु स्वप्रज्ञातिशयवशाद् इत्य् उपसंहरन्न् आह । इति श्रुंत सर्वमुनीशविश्रुतं । सहोक्तम् अत्यात्र परोक्षम् ईरितं । प्रमाणम् उन्मूलितदुर्मतोत्करं । परीक्षकाश् चेतसि धारयन्तु तम् ॥ १२७ ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य तृतीयम् आह्निकम् ॥ भवप्रत्ययो ऽवधिर् देवनारकाणाम् ॥ २१ ॥ २५किं पुनः कुर्वन्न् इदम् आवेदयतीत्य् आह; — भवप्रत्यय इत्यादिसूत्रम् आहावधेर् बहिः । कारणं कथयन्न् एकं स्वामिभेदव्यपेक्षया ॥ १ ॥ देवनारकाणां भवभेदात् कथं भवस् तदवधेरेकं कारणम् इति न चोद्यं भवसामान्यस्यैकत्वाविरोधात् । कथं बहिरंगकारणं भवस् तस्यात्मपर्यायत्वाद् इति चेत् । नामायुरुदयापेक्षो नुः पर्यायो भवः स्मृतः । स बहिःप्रत्ययो यस्य स भवप्रत्ययो ऽवधिः ॥ २ ॥ ३०बहिरंगस्य देवगतिनामकर्मणो देवायुषश् चोदयाद् देवभवः । तथा नरकगतिनामकर्मणो नारकायुषश् चो- दयान् नरकभव इति । तस्य बहिरंगतात्मपर्यायत्वे ऽपि न विरुद्धा । कथम् अत्रावधारणं, देवनारकाणाम् एव भवप्रत्ययो ऽवधिर् इति वा भवप्रत्यय एव देवनारकाणाम् इति ? उभयथाप्य् अदोष इत्य् आह; —२४४ये ऽग्रतो ऽत्र प्रवक्ष्यन्ते प्राणिनो देवनारकाः । तेषाम् एवायम् इत्य् अर्थान् नान्येषां भवकारणः ॥ ३ ॥ भवप्रत्यय एवेति नियमान् न गुणोद्भवः । संयमादिगुणाभावाद् देवनारकदेहिनाम् ॥ ४ ॥ नन्व् एवम् अवधारणे ऽवधौ ज्ञानावरणक्षयोपशमहेतुर् अपि न भवेद् इत्य् आशंकाम् अपनुदति; — नावधिज्ञानवृत्कर्मक्षयोपशमहेतुता । व्यवच्छेद्या प्रसज्येताप्रतियोगित्वनिर्णयात् ॥ ५ ॥ ०५बाह्यौ हि प्रत्ययाव् अत्राख्यातौ भवगुणौ तयोः । प्रतियोगित्वम् इत्य् एकनियमाद् अन्यविच्छिदे ॥ ६ ॥ यथैव हि चैत्रो धनुर्द्धर एवेत्य् अत्रायोगव्यवच्छेदे ऽप्य् अधानुर्द्धर्यस्य व्यवच्छेदो नापाण्डित्यादेस् तस्य तद- प्रतियोगित्वात् । किं चैत्रो धनुर्द्धरः किं वायम् अधनुर्द्धर इति आशंकायां धानुद्धर्येतरयोर् एव प्रतियोगित्वाद् धा- नुर्द्धर्यनियतेनाधानुर्द्धर्यं व्यवच्छिद्यते । तथा किम् अवधिर् भवप्रत्यय इति बहिरंगकारणयोर् भवगुणयोः परस्परं प्रतियोगिनोः शंकायाम् एकतरस्य भवस्य कारणत्वेन नियमे गुणकारणत्वं व्यवच्छिद्यते । न पुनर् अवधि- १०ज्ञानावरणक्षयोपशमविशेषः क्षेत्रकालादिवत् तस्य तदप्रतियोगित्वात् । तद्व्यवच्छेदे भवस्य साधारणत्वात् सर्वेषां साधारणो ऽवधिः प्रसज्येत । तच् चानिष्टम् एव । परिहृतं च भवतीत्य् आह; — प्रत्ययस्यान्तरस्यातस् तत्क्षयोपशमात्मनः । प्रत्यग्भेदो ऽवधेर् युक्तो भवाभेदे ऽपि चाङ्गिनाम् ॥ ७ ॥ कुतः पुनर् भवाभेदे ऽपि देवनारकाणाम् अवधिज्ञानावरणक्षयोपशमभेदः सिद्ध्येत् इति चेत्, स्वशुद्धि- भेदात् । सो ऽपि जन्मान्तरोपपत्तिविशुद्धिभावात्, नाभेदात् । सो ऽपि स्वकारणभेदात् । इति न पर्यनु- १५योगो विधेयः कारणविशेषपरम्परायाः सर्वत्रापर्यनुयोगार्हत्वात् । क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ किमर्थम् इदम् इत्य् आह; — गुणहेतुः स केषां स्यात् कियद्भेद इतीरितुम् । प्राह सूत्रं क्षयेत्यादि संक्षेपाद् इष्टसंविदे ॥ १ ॥ कः पुनर् अत्र क्षयः कश्चोपशमः कश् च क्षयोपशम इत्य् आह; — २०क्षयहेतुर् इत्य् आख्यातः क्षयः क्षायिकसंयमः । संयतस्य गुणः पूर्वं समभ्यर्हितविग्रहः ॥ २ ॥ तथा चारित्रमोहस्योपशमाद् उद्भवन्न् अयम् । कथ्येतोपशमो हेतोर् उपचारस् त्व् अयं फले ॥ ३ ॥ क्षयोपशमतो जातः क्षयोपशम उच्यते । संयमासंयमो ऽपीति वाक्यभेदाद् विविच्यते ॥ ४ ॥ क्षयनिमित्तो ऽवधिः शेषाणाम् उपशमनिमित्तः क्षयोपशमनिमित्त इति वाक्यभेदात् क्षायिकौपशमिकक्षायो- पशमिकसंयम् अगुणनिमित्तस्यावधिर् अवगम्यते । कार्ये कारणोपचारात् क्षयादीनां क्षायिकसंयमादिषूपचारः २५तथाभिधानोपपत्तेः ॥ किमर्थं मुख्यशब्दानभिधानम् इत्य् आह; — क्षायोपशम इत्य् अन्तरंगो हेतुर् निगद्यते । यदि वेति प्रतीत्य् अर्थं मुख्यशब्दाप्रकीर्तनम् ॥ ५ ॥ तेनेह प्राच्यविज्ञाने वक्ष्यमाणे च भेदिनि । क्षयोपशमहेतुत्वात् सूत्रितं संप्रतीयते ॥ ६ ॥ क्षयोपशम इत्य् अन्तरंगो हेतुः सामान्येनाभिधीयमानस् तदावरणापेक्षया व्यवतिष्ठते स च सकलक्षायो- पशमिकज्ञानभेदानां साधारण इति । यथेह षड्विधस्यावधेर् निमित्तं तथा पूर्वत्र भवप्रत्यये ऽवधौ श्रुते मतौ ३०चावसीयते । वक्ष्यमाणे च मनःपर्यये स एव तदावरणापेक्षयेति सूत्रितं भवति । मुख्यस्य शब्दस्या- श्रयणात् सर्वत्र बहिरंगकारणप्रतिपादनाच् च मुख्यशब्दप्रयोगो युक्तो ऽन्यथा गुणप्रत्ययस्यावधेर् अप्रतिपत्तेः । के पुनः शेषा इत्य् आह; — शेषा मनुष्यतिर्यञ्चो वक्ष्यमाणाः प्रपंचतः । ते यतः प्रतिपत्तव्या गतिनामाभिधाश्रयाः ॥ ७ ॥ २४५स्यात् तेषाम् अवधिर् बाह्यगुणहेतुर् इतीरणात् । भवहेतुर् न मे ऽस्तीति सामर्थ्याद् अवधार्यते ॥ ८ ॥ तेषाम् एवेति निर्णीतेर् देवनारकविच्छिदा । क्षयोपशमहेतुः सन्न् इत्य् उक्ते नाविशेषतः ॥ ९ ॥ क्षयोपशमनिमित्त एव शेषाणाम् इत्य् अवधारणाद् भवप्रत्ययत्वव्युदासः शेषाणाम् एव क्षयोपशमनिमित्त इति देवनारकाणां नियमात् ततो नोभयथाप्य् अवधारणे दोषो ऽस्ति । क्षयोपशमनिमित्तो ऽवधिः शेषाणाम् इत्य् उभय- ०५त्रानवधारणाच् च नाविशेषतो ऽवधिस्तिर्यङ्मनुष्याणाम् अन्तरङ्गस्य तस्य कारणस्य विशेषात् । तथा पूर्वत्रानव- धारणाद् बहिरंगकारणाव्यवच्छेदः । परत्रानवधारणाद् देवनारकाव्यवच्छेदः प्रसिद्धो भवति ॥ षड्विकल्पः समस्तानां भेदानाम् उपसंग्रहात् । परमागमसिद्धानां युक्त्या सम्भावितात्मनाम् ॥ १० ॥ अनुगाम्यननुगामी वर्द्धमानो हीयमानो ऽवस्थितो ऽनवस्थित इति षड्विकल्पो ऽवधिः संप्रतिपाताप्रतिपात- योर् अत्रैवान्तर्भावात् । देशावधिः परमावधिः सर्वावधिर् इति च परमागमप्रसिद्धानां पूर्वोक्तयुक्त्या सम्भा- १०वितानाम् अत्रोपसंग्रहात् कुतः पुनर् अवधिः कश्चिद् अनुगामी कश्चिद् अन्यथा सम्भवतीत्य् आह; — विशुद्ध्यनुगमात् पुंसो ऽनुगामी देशतो ऽवधिः । परमावधिर् अप्य् उक्तः सर्वावधिर् अपीदृशः ॥ ११ ॥ विशुद्ध्यनन्वयादेशो ऽननुगामी च कस्यचित् । तद्भवापेक्षया प्राच्यः शेषो ऽन्यभववीक्षया ॥ १२ ॥ वर्द्धमानो ऽवधिः कश्चिद् विशुद्धे वृद्धितः स तु । देशावधिर् इहाम्नातः परमावधिर् एव च ॥ १३ ॥ हीयमानो ऽवधिः शुद्धे हीयमानत्वतो मतः । सद्देशावधिर् एवात्र हाने सद्भावसिद्धितः ॥ १४ ॥ १५अवस्थितो ऽवधिः शुद्धेर् अवस्थानान् नियम्यते । सर्वो ङ्गिनां विरोधस्याथभावान् नानवस्थितेः ॥ १५ ॥ विशुद्धेर् अनवस्थानात् सम्भवेद् अनवस्थितः । स देशावधिर् एवैको ऽन्यत्र तत् प्रतिघाततः ॥ १६ ॥ प्रोक्तः सप्रतिपातो वाऽप्रतिपातस् तथाऽवधेः । सो ऽन्तर्भावम् अमीष्व् एव प्रयातीति न सूत्रितः ॥ १७ ॥ विशुद्घेः प्रतिपाताप्रतिपाताभ्यां सप्रतिपाताप्रतिपातौ ह्य् अवधी षट्स्व् एवान्तर्भवतः । अनगाम्यादयो हि केचित् प्रतिपाताः केचिद् अप्रतिपाता इति । २०ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ नन्व् इह बहिरंगकारणस्य भेदस्य च ज्ञानानां प्रस्तुतत्वान् नेदं वक्तव्यं ज्ञानभेदकारणाप्रतिपादकत्वा- द् इत्य् आरेकायाम् आह; — मनःपर्ययविज्ञानभेदकारणसिद्धये । प्राहर्ज्व् इत्यादिकं सूत्रं स्वरूपस्य विनिश्चयात् ॥ १ ॥ न हि मनःपर्ययज्ञानरूपस्य निश्चयार्थम् इदं सूत्रम् उच्यते यतो ऽप्रस्तुतार्थं स्यात् । तस्य मत्यादिसूत्रे २५निरुक्त्यैव निश्चयात् । किं तर्हि । प्रकृतस्य बहिरंगकारणस्य भेदस्य प्रसिद्धये समारभते । ऋज्वी मतिर् यस्य न ऋजुमतिः । विपुला मतिर् यस्य स विपुलमतिः । ऋजुमतिश् च विपुलमतिश् च ऋजुविपुलमती । एकस्य मतिशब्दस्य गम्यमानत्वाल् लोप इति व्याख्याने का सा ऋज्वी विपुला च मतिः किंप्रकारा च मतिशब्देन चान्यपदार्थानां वृत्तौ को ऽन्यपदार्थ इत्य् आह; — निर्वर्तितशरीरादिकृतस्यार्थस्य वेदनात् । ऋज्वी निर्वर्तिता त्रेधा प्रगुणा च प्रकीर्तिता ॥ २ ॥ ३०अनिर्वर्तितकायादिकृतार्थस्य च वेदिका । विपुला कुटिला षोढा चक्रर्जुत्रयगोचरा ॥ ३ ॥ एतयोर् मतिशब्देन वृत्तिर् अन्यपदार्थिका । कैश्चिद् उक्ता स चान्यो ऽर्थो मनःपर्यय इत्य् असन् ॥ ४ ॥ द्वित्रप्रसंगतस् तत्र प्रवक्तुं धीधनो जनः । न मनःपर्ययो युक्तो मनःपर्यय इत्य् अलम् ॥ ५ ॥ यदात्व् अन्यौ पदार्थौ स्तस्तद्विशेषौ बलाद् गतौ । सामान्यतस् तदेको ऽयम् इति युक्तं तथा वचः ॥ ६ ॥ सामानाधिकरण्यं च न सामान्यविशेषयोः । प्रबाध्यते तदात्मत्वात् कथंचित् संप्रतीतितः ॥ ७ ॥ २४६ये ऽप्य् आहुः । ऋजुश् च विपुला च ऋजुविपुले ते च ते मतीति च स्वपदार्थवृत्तिस् तेन ऋजुविपुल- मती विशिष्टे परिच्छिन्नं मनःपर्यय उक्तो भवतीति तद्भेदकथनं प्रतीयत इति तेषाम् अप्य् अविरोधम् उपदर्श- यति ॥ स्वपदार्था च वृत्तिः स्याद् अविरुद्धा तथा सति । विशिष्टे हि मतिज्ञाने मनःपर्यय इष्यते ॥ ८ ॥ ०५यथर्जुविपुलमती मनःपर्ययविशेषौ मनःपर्ययसामान्येनेति सामानाधिकरण्यम् अविरुद्धं सामान्यविशेषयोः कथंचित् तादात्म्यात् तथा संप्रतीतेश् च तद्वदृजुविपुलमती ज्ञानविशेषौ मनःपर्यययोर् ज्ञानम् इत्य् अपि न विरुध्यते मनःपर्ययज्ञानभेदाप्रतिपत्तेः प्रकृतयोः सद्भावात् विशेषात् । कथं बाह्यकारणप्रतिपत्तिर् अत्रेत्य् आह; — परतो ऽयम् अपेक्षस्यात्मनः स्वस्य परस्य वा । मनःपर्यय इत्य् अस्मिन् पक्षे बाह्यनिमित्तवत् ॥ ९ ॥ मनःपरीत्यानुसंधाय वायनं मनःपर्यय इति व्युत्पत्तौ बहिरंगनिमित्तको ऽयं मनःपर्यय इति बाह्य- १०निमित्तप्रतिपत्तिर् अस्य कृता भवति । न मतिज्ञानतापत्तिस् तस्यैवं मनसः स्वयं । निर्वर्त्तकत्ववैधुर्याद् अपेक्षामात्रतास्थितेः ॥ १० ॥ क्षयोपशमम् आबिभ्रदात्मा मुख्यं हि कारणं । तत्प्रत्यक्षस्य निर्वृत्तौ परहेतुपराङ्मुखः ॥ ११ ॥ मनोलिङ्गजतापत्तेर् न च तस्यानुमानतः । प्रत्यक्षलक्षणस्यैव निर्बाधस्य व्यवस्थितेः ॥ १२ ॥ नन्व् एवं मनःपर्ययशब्दनिर्वचनसामर्थ्यात् तद्बाह्यप्रतिपत्तिः कथम् अतः स्याद् इत्य् आह; — १५यदा परमनःप्राप्तः पदार्थो मन उच्यते । तात्स्थ्यात् ताच्छब्द्यसंसिद्धेर् मंचक्रोशनवत् तदा ॥ १३ ॥ तस्य पर्ययणं यस्मात् तद् वा येन परीयते । स मनःपर्ययो ज्ञेय इत्य् उक्तेस् तत्स्वरूपवित् ॥ १४ ॥ विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ ननु ऋजुविपुलमत्योः स्ववचनसामर्थ्याद् एव विशेषप्रतिपत्तेस् तदर्थम् इदं किम् आरभ्यत इत्य् आशंकायाम् आह; — मनःपर्यययोर् उक्तभेदयोः स्ववचोबलात् । विशेषहेतुसंवित्तौ विशुद्धीत्यादिसूत्रितम् ॥ १ ॥ २०न र्जुमतित्वविपुलमतित्वाभ्याम् एव र्जुविपुलमत्योर् विशेषो ऽत्र प्रतिपाद्यते । यतो नानर्थकम् इदं स्यात् । किं तर्हि विशुद्ध्यप्रतिपाताभ्यां तयोः परस्परं विशेषान्तरम् इहोच्यते ततो ऽस्य साफल्यम् एव । का पुनर् विशुद्धिः कश् चाप्रतिपातः को वानयोर् विशेष इत्य् आह; — आत्मप्रसत्तिर् अत्रोक्ता विशुद्धिर् निजरूपतः । प्रच्युत्य संभवश् चास्याप्रतिपातः प्रतीयते ॥ २ ॥ ताभ्यां विशेषमाणत्वं विशेषः कर्मसाधनः । तच्छब्देन परामर्शो मनःपर्यय भेदयोः ॥ ३ ॥ २५तयोर् एव र्जुविपुलमत्योर् विशुद्ध्यप्रतिपाताभ्यां विशेषो ऽवसेय इत्य् अर्थः ॥ ननूत्तरत्र तद्भेदस्थिताभ्यां स विशिष्यते । विशुद्ध्यप्रतिपाताभ्यां पूर्वस् तु न कथंचन ॥ ४ ॥ इत्य् अयुक्तं विशेषस्य द्विष्ठत्वेन प्रसिद्धितः । विशिष्यते यतो यस्य विशेषः सो ऽत्र हीक्षते ॥ ५ ॥ पाठापेक्षयोत्तरो मनःपर्ययस्य भेदो विपुलमतिस् तद्गताभ्यां विशुद्ध्यप्रतिपाताभ्यां स एव पूर्वस्मात् त- द्भेदाद् ऋजुमतेर् विशिष्यते न पुनः पूर्व उत्तरस्मात् कथम् अपीत्य् अयुक्तं विशेष्यस्योभयत्वेन प्रसिद्धेः । यतो विशि- ३०ष्यते स विशेषो यश् च विशिष्यते स विशेष्य इति व्युत्पत्तेः । विशुद्ध्यप्रतिपाताभ्यां चोत्तरतद्भेदग- ताभ्यां पूर्वो यथोत्तरस्माद् विशिष्यते तथा पूर्ववद्भेदगाभ्याम् उत्तर इति सर्वं निरवद्यं । ननु च र्जुमतेर् विपुल- मतिर् विशुद्ध्या विशिष्यते तस्य ततो विशुद्धतरत्वान् मनःपर्ययज्ञानावरणक्षयोपशमप्रकर्षाद् उत्पन्नत्वात् । अप्रतिपातेन च तत्स्वामिनामप्रतिपतितसंयमत्वेन तत्संयम् अगुणैकार्थसमवायित्वेन विपुलमतेर् अप्रतिपाताद् वि- २४७पुलमतेस् तु कथम् ऋजुमतिर् विशिष्यते ? ताभ्याम् इति चेत् स्वविशुद्ध्याल्पया प्रतिपातेन चेति गम्यताम् । विपुल- मत्यपेक्षयर्जुमतेर् अल्पविशुद्धित्वात् तत्स्वामिनाम् उपशान्तकषायाणाम् अपि सम्भवत्प्रतिपतत्संयम् अगुणैकार्थसमवायिनः प्रतिपातसम्भवाद् इति प्रपंचितम् अस्माभिर् अन्यत्र ॥ विशुद्धिक्षेत्रस्वामिविषयेभ्यो ऽवधिमनः पर्यययोः ॥ २५ ॥ ०५विशेष इत्य् अनुवर्त्तते । किमर्थम् इदम् उच्यते इत्य् आह; — कुतो ऽवधेर् विशेषः स्यान् मनःपर्ययसंविदः । इत्य् आख्यातुं विशुद्ध्यादिसूत्रम् आह यथागमं ॥ १ ॥ विशुद्धिर् उक्ता क्षेत्रं परिच्छेद्याद्यधिकरणं स्वामीश्वरं विषयः परिच्छेद्यस् तैर् विशेषो ऽवधिमनःपर्यययोर् विशेषः । कथम् इत्य् आह; — भूयः सूक्ष्मार्थपर्यायविन्मनःपर्ययो ऽवधेः । प्रभूतद्रव्यविषयाद् अपि शुद्ध्या विशेष्यते ॥ २ ॥ १०क्षेत्रतो ऽवधिर् एवातः परमक्षेत्रताम् इतः । स्वामिना त्व् अवधेः सः स्याद् विशिष्टः संयतप्रभुः ॥ ३ ॥ विषयेण च निःशेषरूपरूप्यर्थगोचरः । रूप्यर्थगोचराद् एव तस्माद् एतच् च वक्ष्यते ॥ ४ ॥ एवं मत्यादिबोधानां सभेदानां निरूपणम् । कृतं न केवलस्यात्र भेदस्याप्रस्तुतत्वतः ॥ ५ ॥ वक्ष्यमाणत्वतश् चास्य घातिक्षयजम् आत्मनः । स्वरूपस्य निरुक्त्यैव ज्ञानं सूत्रे प्ररूपणात् ॥ ६ ॥ मतिश्रुतयोर् निबन्धो द्रव्येष्व् असर्वपर्यायेषु ॥ २६ ॥ १५मत्यादिज्ञानेषु सभेदानि चत्वारि ज्ञानानि भेदतो व्याख्याय बहिरंगकारणतश् च केवलम् अभेदं वक्ष्य- माणकारणस्वरूपम् इहाप्रस्तुतत्वात् तथानुक्त्वा किमर्थम् इदम् उच्यत इत्य् आह; — अथाद्यज्ञानयोर् अर्थविवादविनिवृत्तये । मतीत्यादि वचः सम्यक् सूत्रयन् सूत्रम् आह सः ॥ १ ॥ संप्रति के मतिश्रुते कश् च निबन्धः कानि द्रव्याणि के वा पर्याया इत्य् आह; — मतिश्रुते समाख्याते निबन्धो नियमः स्थितः । द्रव्याणि वक्ष्यमाणानि पर्यायाश् च प्रपंचतः ॥ २ ॥ २०ततो मतिश्रुतयोः प्रपंचेन व्याख्यातयोर् वक्ष्यमाणेषु द्रव्येष्व् असर्वपर्यायेषु निबन्धो नियमो प्रत्येतव्य इति सूत्रार्थो व्यवतिष्ठते । विषयेष्व् इत्य् अनुक्तं कथम् अत्रागम्यत इत्य् आह; — पूर्वसूत्रोदितश् चात्र वर्त्तते विषयध्वनिः । केवलो ऽर्थाद् विशुद्ध्यादिसहयोगं श्रयन्न् अपि ॥ ३ ॥ विशुद्धिक्षेत्रस्वामिविषयोभ्यो ऽवधिमनःपर्यययोर् इत्य् अस्मात् सूत्रात् तद्विषयशब्दो ऽत्रानुवर्त्तते । कथं स विशुद्ध्या- दिभिः सह योगम् आश्रयन्न् अपि केवलः शक्यो ऽनुवर्तयितुं ? सामर्थ्यात् । तथा हि–न तावद् विशुद्धेर् अनुवर्त्तनसामर्थ्यं २५प्रयोजनाभावात्, तत एव न क्षेत्रस्य स्वामिनो वा सूत्रसामर्थ्याभावात् । नन्व् एवं द्रव्येष्व् असर्वपर्यायेषु निबन्धन इति वचनसामर्थ्याद् विषयशब्दस्यानुवर्त्तनेष्व् इति कथं विषयेभ्य इति पूर्वं निर्देशात् तथैवानुवृत्ति- प्रसंगाद् इत्य् आशंकायाम् आह; — द्रव्येष्व् इति पदेनास्य सामानाधिकरण्यतः । तद्विभक्त्यन्ततापत्तेर् विषयेष्व् इति बुध्यते ॥ ४ ॥ किं पुनः फलं विषयेष्व् इति सम्बन्धस्येत्य् आह; — ३०विषयेषु निबन्धो ऽस्तीत्य् उक्ते निर्विषयेन ते । मतिश्रुते इति ज्ञेयं न वा नियतगोचरे ॥ ५ ॥ तर्हि द्रव्येष्व् असर्वपर्यायेष्व् इति विशेषणफलं किम् इत्य् आह; — पर्यायमात्रगे नैते द्रव्येष्व् इति विशेषणात् । द्रव्यगे एव ते ऽसर्वपर्याये द्रव्यगोचरे ॥ ६ ॥ २४८एतेष्व् असर्वपर्यायेष्व् इत्य् उक्तेर् इष्टनिर्णयात् । तथानिष्टौ तु सर्वस्य प्रतीतिव्याहतीरणात् ॥ ७ ॥ मतिश्रुतयोर् ये तावद्बाह्यार्थानालम्बनत्वम् इच्छन्ति तेषां प्रतीतिव्याहतिं दर्शयन्न् आह; — मत्यादिप्रत्ययो नैव बाह्यार्थालम्बनं सदा । प्रत्ययत्वाद् यथा स्वप्नज्ञानम् इत्य् अपरे विदुः ॥ ८ ॥ तदसत्सर्वशून्यत्वापत्तेर् बाह्यार्थवित्तिवत् । स्वान्यसंतानसंवित्तेर् अभावात् तदभेदतः ॥ ९ ॥ ०५मतिश्रुतप्रत्ययाः न बाह्यार्थालंबनाः सर्वदा प्रत्ययत्वात् स्वप्नप्रत्ययवद् इति योगाचारस् तदयुक्तं, सर्वशून्य- त्वानुषंगात् । बाह्यार्थसंवेदनवत्स्वपरसंतानसंवेदनासम्भवाद् ग्राहकज्ञानापेक्षया स्वसन्तानस्य परसन्तानस्य च बाह्यत्वाविशेषात् । संवेदनं हि यदि किंचित् स्वस्माद् अर्थान्तरं परसन्तानं स्वसन्तानं वा पूर्वापरक्षणप्रवाह- रूपम् आलम्बते । तदा घटाद्यर्थेन तस्य को ऽपराधः कृतः यतस् तम् अपि नालम्बते । अथ घटादिवत्स्वपरसन्ता- नम् अपि नालम्बत एव तस्य स्वसमानसमयस्य भिन्नसमयस्य बालंबनासम्भवात् । न चैवं स्वरूपसन्तानाभावः १०स्वरूपस्य स्वतो गतेः । नीलादेस् तु यदि स्वतो गतिस् तदा संवेदनत्वम् एवेति स्वरूपमात्रपर्यवसिताः सर्वे प्रत्यया निरालम्बनाः सिद्धास् तत् कुतः सर्वशून्यत्वापत्तिर् इति मतं तदसत्, वर्त्तमानसंवेदनात् स्वम् अनुभूय- मानाद् अन्यानि स्वपरसन्तानसंवेदनानि स्वरूपमात्रे पर्यवसितानीति निश्चेतुम् अशक्यत्वाद् विवादाध्यासितानि स्वरूपसन्तानज्ञानानि स्वरूपमात्रपर्यवसितानि ज्ञानत्वात् स्वसंवेदनवद् इत्य् अनुमानात् तथा निश्चय इति चेत्, तस्यानुमानज्ञानस्य प्रकृतसालम्बनत्वे ऽनेनैव हेतोर् व्यभिचारात् स्वरूपमात्रपर्यवसितत्वे प्रकृतसाध्यस्यास्माद् अ- १५सिद्धेः । संवेदनाद्वैतस्यैवं प्रसिद्धेस् तथापि न सर्वशून्यत्वापत्तिर् इति मन्यमानं प्रत्याह; — न चैवं सम्भवेद् इष्टम् अद्वयं ज्ञानम् उत्तमम् । ततो ऽन्यस्य निराकर्त्तुम् अशक्तेस् तेन सर्वथा ॥ १० ॥ यथैव हि सन्तानान्तराणि स्वसन्तानवेदनानि चानुभूयमानेन संवेदनेन सर्वथा विधातुं न शक्यन्ते । तथा प्रतिषिद्धम् अपि तद्धि तानि निराकुर्वदात्ममात्रविधानमुखेन वा तत्प्रतिषेधमुखेन वा निराकुर्यात् । प्रथमकल्पनायां दूषणम् आह; — २०स्वतो न तस्य संवित्तिर् अस्य न स्यान् निराकृतिः । किम् अन्यस्य स्वसंवित्तिर् अन्यस्य स्यान् निराकृतिः ॥ ११ ॥ स्वयं संवेद्यमानस्य कथम् अन्यैर् निराकृतिः । परैः संवेद्यमानस्य भवतां सा कथं मता ॥ १२ ॥ परैः संवेद्यमानं वेदनम् अस्तीति ज्ञातुम् अशक्तेस् तस्य निराकृतिर् अस्माकं मतेति चेत्, तर्हि तन् नास्तीति ज्ञातुम् अशक्तेस् तद्व्यवस्थितिः किन् न मता । ननु तद् अस्तीति ज्ञातुम् अशक्यत्वम् एव । तन् नास्तीति ज्ञातुं शक्तिर् इति चेत्, तन् नास्तीति ज्ञातुम् अशक्यत्वम् एव । तद् अस्तीति ज्ञातुं शक्तिर् अस्तु विशेषाभावात् । यदि पुनस् तद् अस्ति २५नास्तीति वा ज्ञातुम् अशक्तेः संदिग्धम् इति मतिस् तदापि कथं संवेदनाद्वैते सिद्ध्येद् असंशयम् इति चिन्त्यतां संवेदनान्तरं प्रतिषेधमुखेन निराकरोतीति । द्वितीयकल्पनायां पुनर् अद्वैतवेदनासिद्धिदूरोत्सारितैव तत्प्रति- षेधज्ञानस्य द्वितीयस्याभावात् स्वयं तत्प्रतिषेधकरणाद् अदोष इति चेत्, तर्हि स्वरूपविधिप्रतिषेधविषयम् एक- संवेदनम् इत्य् आयातं । तथा चैकम् एव वस्तु साध्यं साधनं वापेक्षातः कार्यं कारणं च बाध्यं बाधकं चेत्यादि किन् न सिद्ध्येत् । विरुद्धधर्माध्यासाद् इति चेत्, तत एव संवेदनम् एकं च पररूपविधिप्रतिषेधविषयं ३०मा भूत् स्वापेक्षाविधायकं परापेक्षया प्रतिषेधकम् इत्य् अविरोधे स्वकार्यापेक्षया कारणं स्वकारणापेक्षया कार्य- म् इत्य् अविरोधो ऽस्तु । अथ स्वतो ऽन्यस्य कार्यस्य कारणस्य वा साध्यस्य साधकस्य वा सद्भावासिद्धेः कथं तद- पेक्षा यतस् तत्कार्यं कारणं बाध्यं बाधकं च साध्यं साधनं च स्याद् इति ब्रूते तर्हि परस्य सद्भावासिद्धेः कथं तदपेक्षा यतस् तत्परस्य प्रतिषेधकं सुविधायकं वा स्याद् इत्य् उपहासास्पदं तत्त्वं सुगतेन भावितम् इत्य् आह; — न साध्यसाधनत्वादिर् न च सत्येतरस्थितिः । ते स्वसिद्धिर् अपीत्य् एतत्तत्त्वं सुगतभावितम् ॥ १३ ॥ २४९ततः स्वरूपसिद्धिम् इच्छता सत्येतरस्थितिर् अङ्गीकर्त्तव्या साध्यसाधनत्वादिर् अपि स्वीकरणीय इति बाह्यार्था- लम्बनाः प्रत्ययाः केचित् सन्त्य् एव, सर्वथा तेषां निरालम्बनत्वस्य व्यवस्थानायोगात् ॥ अक्षज्ञानं बहिर्वस्तु वेति न स्मरणादिकं । इत्य् उक्तं तु प्रमाणेन बाह्यार्थस्यास्य साधनात् ॥ १४ ॥ श्रुतं तु बाह्यार्थालम्बनं । कथम् इत्य् उच्यते; — ०५श्रुतेनार्थं परिच्छिद्य वर्त्तमानो न बाध्यते । अक्षजेनैव तत् तस्य बाह्यार्थालंबना स्थितिः ॥ १५ ॥ सामान्यम् एव श्रुतं प्रकाशयति विशेषम् एव परस्परनिरपेक्षम् उभयम् एवेति वाशंकाम् अपाकरोति; — अनेकान्तात्मकं वस्तु संप्रकाशयति श्रुतं । सद्बोधत्वाद् यथाक्षोत्थबोध इत्य् उपपत्तिमत् ॥ १६ ॥ नयेन व्यभिचारश् चेन् न तस्य गुणभावतः । स्वगोचरार्थधर्माण्य् अधर्मार्थप्रकाशनात् ॥ १७ ॥ श्रुतस्यावस्तुवेदित्वे परप्रत्यायनं कुतः । संवृतेश् चेद् वृथैवैषा परमार्थस्य निश्चितेः ॥ १८ ॥ १०ननु स्वत एव परमार्थव्यवस्थितेः कुतश्चिद् अविद्याप्रक्षयान् न पुनः श्रुतविकल्पात् तदुक्तशास्त्रेषु प्रक्रियाभेदैर् अविद्यैवोपवर्ण्यते । अनागमविकल्पा हि स्वंय विद्योपवर्त्तत इति तदयुक्तं, परेष्टतत्त्वस्याप्रत्यक्ष- विषयत्वात् तद्विपरीतस्यानेकान्तात्मनो वस्तुनः सर्वदा परस्याप्य् अवभासनात् । लिङ्गस्य त्व् अस्याङ्गीकरणीय- त्वात् । न च तत्र लिंगं वास्तवम् अस्ति तस्य साध्याविनाभावित्वेन प्रत्यक्षत एव प्रतिपत्तुम् अशक्तेर् अनुमानान्तर- त्वात् प्रतिपत्ताव् अनवस्थाप्रसंगात्, प्रवचनाद् अपि नेष्टतत्त्वव्यवस्थितिः तस्य तद्विषयत्वायोगाद् इति कथम् अपि १५तद्गतेर् अभावात् स्वतस् तत्त्वावभासनासम्भवात् । तथा चोक्तं । "प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गम्यं न तदर्थलिङ्गं । वाचो न वा तद्विषये न योगः का तद्गतिः कष्टम् असृज्यतान्ते ॥ " इति तत एव वेद्यवेदक- भावः प्रतिपाद्यप्रतिपादकभावो वा न परमार्थतः किन्तु संवृत्यैवेति चेत्, तद् इह महाधार्ष्ट्यं येनायं व्रिष्टिकम् अपि जपेत् । तथोक्तं । "संवृत्या साधयंस् तत्त्वं जये धार्ष्ट्येन डिंडिकं । मत्या मतविलासिन्या राज- विप्रोपदेशिनं ॥ " इति । कथं वा संवृत्यसंवृत्त्योः विभागं बुद्ध्येत् ? संवृत्येति चेत्, सा चानिश्चिता तयैव २०किञ्चिन् निश्चिनोतीति कथम् अनुन्मत्तः, सुदूरम् अपि गत्वा स्वयं किञ्चिन् निश्चिन्वन् परं च निश्चाययन्वेद्य- वेदकभावं प्रतिपाद्यप्रतिपादकभावं च परमार्थतः स्वीकर्त्तुम् अर्हत्य् एव, अन्यथोपेक्षणीयत्वाप्रसंगात् । तथा च वस्तुविषयम् अध्यक्षम् इव श्रुतं सिद्धं सद्बोधवत्त्वान्यथानुपपत्तेः । तर्हि द्रव्येष्व् एव मतिश्रुतयोर् निबंधो स्तु तेषाम् एव वस्तुत्वात् पर्यायाणां परिकल्पितत्वात् पर्यायेष्व् एव वा द्रव्यस्यावस्तुत्वादि च मन्यमानं प्रत्याह; — सर्वपर्यायम् उक्तानि न स्युर् द्रव्याणि जातुचित् । सद्वियुक्ताश् च पर्यायाः शशश्रृंगोच्चतादिवत् ॥ १९ ॥ २५न सन्ति सर्वपर्यायम् उक्तानि द्रव्याणि सर्वपर्यायानिर्मुक्तत्वाच् छशश्रृङ्गवत् । न सन्त्य् एकान्तपर्यायाः सर्वथा द्रव्यम् उक्तत्वाच् छशश्रृङ्गोच्चत्वादिवत् । ततो न तद्विषयत्वं मतिश्रुतयोः शङ्कनीयं प्रतीतिविरोधात् ॥ नाशेषपर्ययाक्रान्ततनूनि च चकासति । द्रव्याणि प्रकृतज्ञाने तथा योग्यत्वहानितः ॥ २० ॥ ननु च यदि द्रव्याण्य् अनंतपर्यायाणि वस्तुत्वं विभ्रति तदा मतिश्रुताभ्यां तद्विशेषाभ्यां भवितव्यम् अन्यथा तयोर् अवस्तुविषयत्वापत्तेर् इति न चोद्यं, तथा योग्यतापायात् । न हि वस्तु सत्तामात्रेण ज्ञानविषयत्व- ३०म् उपयाति । सर्वस्य सर्वदा सर्वपुरुषज्ञानविषयत्वप्रसङ्गात् । किं तर्हि वस्तुनः परिच्छित्तौ कारणम् इत्य् आह; — ज्ञानस्यार्थपरिच्छित्तौ कारणं नान्यद् ईक्ष्यते । योग्यतायास् तदुत्पत्तिः सारूप्य् आदिषु सत्स्व् अपि ॥ २१ ॥ तस्माद् उत्पद्यते ज्ञानं येन च सरूपं तस्य ग्राहकम् इत्य् अयुक्तं, समानार्थसमनन्तरप्रत्ययस्य समनंतर- प्रत्ययस्य तेनाग्रहणात् । तद्ग्रहणयोग्यतापायात् तस्याग्रहणे योग्यतैव विषयग्रहणनिम् इत्तं वेदनस्येत्य् आयातम् । योग्यता पुनर् वेदनस्य स्वावरणविच्छेदविशेष एवेत्य् उक्तप्रायम् ॥ २५०रूपिष्व् अविधेः ॥ २७ ॥ किमर्थम् इदं सूत्रम् इत्य् आह; — प्रत्यक्षस्यावधेः केषु विषयेषु निबन्धनम् । इति निर्णीतये प्राह रूपिष्व् इत्यादिकं वचः ॥ १ ॥ रूपं पुद्गलसामान्यगुणस् तेनोपलक्ष्यते । स्पर्शादिर् इति तद्योगात् रूपिणीति विनिश्चयः ॥ २ ॥ ०५तेष्व् एव नियमो ऽसर्वपर्यायेष्व् अवधेः स्फुटम् । द्रव्येषु विषयेष्व् एवम् अनुवृत्तिर् विधीयते ॥ ३ ॥ रूपं मूर्तिर् इत्य् एके, तेषाम् असर्वगतद्रव्यपरिमाणं मूर्तिः स्पर्शादिर् वा मूर्तिर् इति मतं स्यात् । प्रथमपक्षे जीवस्वरूपत्वप्रसक्तिर् असर्वगतद्रव्यपरिमाणलक्षणाया मूर्तेस् तत्र भावात् । सर्वगतत्वाद् आत्मनस् तद्भाव इति चेन् न शरीरपरिमाणानुविधायिनस् तस्य प्रसाधनात् । स्पर्शादिमूर्तिर् इत्य् अस्मिंस् तु पक्षे रूपं पुद्गलसामान्यगुणस् तेन स्पर्शादिरूपं लक्ष्यते इति तद्योगाद् द्रव्याणि रूपीणि मूर्तिमन्ति कथितानि भवन्त्य् एव तथेह द्रव्येष्व् असर्वपर्यायेषु १०इति निबन्ध इति चानुवर्त्तते । तेनेदम् उक्तं भवति मूर्तिमत्सु द्रव्येष्व् असर्वपर्यायेषु विषयेषु अवधेर् निबन्ध इति । कुत एवं नान्यथेत्य् आह; — स्वशक्तिवशतो ऽसर्वपर्यायेष्व् एव वर्त्तनम् । तस्य नानागतातीतानन्तपर्याययोगिषु ॥ ४ ॥ पुद्गलेषु तथाकाशादिष्व् अमूर्तेषु जातुचित् । इति युक्तं सुनिर्णीतासम्भवद्बाधकत्वतः ॥ ५ ॥ अत्रासर्वपर्यायरूपद्रव्यज्ञानावरणक्षयोपशमविशेषावधेः स्वशक्तिस् तद्वशात् तस्यासर्वपर्यायेष्व् एव पुद्गलेषु १५वृत्तिर् नातीताद्यनन्तपर्यायेषु नाप्य् अमूर्तेष्व् आकाशादिषु इति युक्तम् उत्पश्यामः । सुनिर्णीतासम्भवद्बाधकत्वान् मति- श्रुतयोर् निबन्धो द्रव्येष्व् असर्वपर्यायेष्व् इत्यादिवत् ॥ तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ किमर्थम् इदम् इत्य् आह; — क्वः मनःपर्ययस्यार्थे निबन्ध इति दर्शयत् । तद् इत्याद्य् आह सत्सूत्रम् इष्टसंग्रहसिद्धये ॥ १ ॥ २०कस्य पुनस् तच्छब्देन परामर्शो यद् अनन्तभागे ऽसर्वपर्यायेषु निबंधो मनःपर्ययस्येत्य् आह; — परमावधिनिर्णीते विषये ऽनन्तभागताम् । नीते सर्वावधेर् ज्ञेयो भागः सूक्ष्मो ऽपि सर्वतः ॥ २ ॥ एतस्यानन्तभागे स्याद् विषये सर्वपर्यये । व्यवस्थर्जुमतेर् अन्यमनःस्थे प्रगुणे ध्रुवम् ॥ ३ ॥ अमुष्यानन्तभागेषु परमं सौक्ष्म्यमागते । स्यान् मनःपर्ययस्यैवं निबन्धो विषये खिले ॥ ४ ॥ तच्छब्दो ऽत्रावधिविषयं परामृशति न पुनर् अवधिं विषयप्रकरणात् । स च मुख्यस्य परामर्श्यते २५गौणस्य परामर्शे प्रयोजनाभावात् । मुख्यस्य परभावधिविषयस्य सर्वतो देशावधिविषयात् सूक्ष्मस्यानंतभागी- कृतस्यानन्तो भागः सर्वावधिविषयस् तस्य सम्पूर्णेन मुख्येन सर्वावधिपरिच्छेद्यत्वात् । तत्रर्जुमतेर् निबन्धो बोद्धव्यस् तस्य मनःपर्ययप्रथमव्यक्तित्वात् सामर्थ्याद् ऋजुमतिविषयस्यानन्तभागे विषये विपुलमतेर् निबन्धो ऽव- सीयते तस्य परमनःपर्ययत्वाद् असर्वपर्यायग्रहणानुवृत्तेर् नास्तीति नानाद्यनन्तपर्यायाक्रान्ते द्रव्ये मनःपर्य- यस्य प्रवृत्तिस् तद्ज्ञानावरणक्षयोपशमासम्भवात् । अतीतानागतवर्त्तमानानन्तपर्यायात्मकवस्तुनः सकल- ३०ज्ञानावरणक्षयविजृंभितकेवलज्ञानपरिच्छेद्यत्वात् । कथं पुनस् तद् एवंविधविषयं मनःपर्ययज्ञानं परीक्ष्यते इत्य् आह; — क्षायोपशमिकं ज्ञानं प्रकर्षं परमं व्रजेत् । सूक्ष्मे प्रकर्षमाणत्वाद् अर्थे तद् इदम् ईरितम् ॥ ५ ॥ न हि क्षायोपशमिकस्य ज्ञानस्य सूक्ष्मे ऽर्थे प्रकृष्यमाणत्वम् असिद्धं तज्ज्ञानावरणहानेः प्रकृष्यमाणत्व- २५१सिद्धेः । प्रकृष्यमाणात् तज्ज्ञानावरणहानित्वान् माणिक्याद्यावरणहानिवत् । कथम् आवरणहानेः प्रकृष्यमाणत्वे सिद्धे ऽपि क्वचिद् विज्ञानस्य प्रकृष्यमाणत्वं सिद्ध्यतीति चेत् प्रकाशात्मकत्वात् । यद् धि प्रकाशात्मकं तत्स्वाव- रणहानिप्रकर्षे प्रकृष्यमाणं दृष्टं यथा चक्षुः । प्रकाशात्मकं च विवादाध्यासितं ज्ञानम् इति स्वविषये प्रकृष्यमाणं सिद्ध्यत्, तस्य परमप्रकर्षगमनं साधयति । यत् तत्परमप्रकर्षप्राप्तं क्षायोपशमिक ज्ञानं स्पष्टं ०५तन् मनःपर्यय इत्य् उक्तं । यथा चापि मतिश्रुतानि परमप्रकर्षभाञ्जि क्षायोपशमिकानीति दर्शयन्न् आह; — क्षेत्रद्रव्येषु भूयेषु यथा च विविधस्थितिः । स्पष्टा या परमा तद्वदस्य स्वार्थे यथोदिते ॥ ६ ॥ यथा चेन्द्रियजज्ञानं विषयेष्व् अतिशायनात् । स्वेषु प्रकर्षम् आपन्नं तद्विद्भिर् विनिवेदितम् ॥ ७ ॥ मतिपूर्वं श्रुतं यद्वदस्पष्टं सर्ववस्तुषु । स्थितं प्रकृष्यमाणत्वात् पर्यंतं प्राप्य तत्त्वतः ॥ ८ ॥ मनःपर्ययविज्ञानं तथा प्रस्पष्टभासनं । विकलाध्यक्षपर्यन्तं तथा सम्यक्परीक्षितं ॥ ९ ॥ १०प्रकृष्यमाणता त्व् अक्षज्ञानादेः संप्रतीयते । इति नासिद्धता हेतोर् न चास्य व्यभिचारिता ॥ १० ॥ साध्ये सत्य् एव सद्भावाद् अन्यथानुपपत्तितः । स्वेष्टहेतुवद् इत्य् अस्तु ततः साध्यविनिश्चयः ॥ ११ ॥ दृष्टेष्टबाधनं तस्यापह्नवे सर्ववादिनां । सर्वथैकान्तवादेषु तद्वादे ऽपीति निर्णयः ॥ १२ ॥ सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ ननु असिद्धत्वात् केवलस्य विषयनिबन्धकथनं न युक्तम् इत्य् आशंकायाम् इदम् आह; — १५केवलं सकलज्ञेयव्यापि स्पष्टं प्रसाधितम् । प्रत्यक्षम् अक्रमं तस्य निबन्धो विषयेष्व् इह ॥ १ ॥ बोध्यो द्रव्येषु सर्वेषु पर्यायेषु च तत्त्वतः । प्रक्षीणावरणस्यैव तदाविर्भावनिश्चयात् ॥ २ ॥ आत्मद्रव्यं ज्ञ एवेष्टः सर्वज्ञः परमः पुमान् । कैश्चित् तद्व्यतिरिक्तार्थाभावाद् इत्य् अपसारितं ॥ ३ ॥ द्रव्येष्व् इति बहुत्वस्य निर्देशात् तत्प्रसिद्धितः । वर्त्तमाने ऽस्तु पर्याये ज्ञानी सर्वज्ञ इत्य् अपि ॥ ४ ॥ पर्यायेष्व् इति निर्देशाद् अवयवस्य प्रतीतितः । सर्वथाभेदतत्त्वस्य यथेति प्रतिपादनात् ॥ ५ ॥ २०तस्माद् अनुष्ठेयगतं ज्ञानम् अस्य विचार्यतां । कीटसंज्ञापरिज्ञानं तस्य नात्रोपयुज्यते ॥ ६ ॥ इत्य् एतच् च व्यवच्छिन्नं सर्वशब्दप्रयोगतः । तदेकस्याप्य् अविज्ञाने क्वाक्षूणां शिष्यसाधनं ॥ ७ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकं । सर्वज्ञतामितं निष्टं तज्ज्ञानं सर्वगोचरम् ॥ ८ ॥ उपेक्षणीयतत्त्वस्य हेयादिभिर् असंग्रहात् । न ज्ञानं न पुनस् तेषां न ज्ञाने ऽपीति केचन ॥ ९ ॥ तदसद्वीतरागाणाम् उपेक्षत्वेन निश्चयात् । सर्वार्थानां कृतार्थत्वात् तेषां क्वचिद् अवृत्तितः ॥ १० ॥ २५विनेयापेक्षया हेयम् उपादेयं च किंचन । सोपायं यदि ते ऽप्य् आहुस् तदोपेक्ष्यं न विद्यते ॥ ११ ॥ निःशेषं संपरं तावद् उपेयं सम्मतं सताम् । हेयं जन्मजरामृत्युकीर्णं संसरणं सदा ॥ १२ ॥ अनयोः कारणं तत् स्याद् यद् अन्यत् तन् न विद्यते । पारंपर्येण साक्षाच् च वस्तूपेक्षं ततः किमु ॥ १३ ॥ द्वेषो हानम् उपादानं रागस् तद्द्वयवर्जनं । ख्यातोपेक्षेति हेयाद्या भावास् तद्विषयाद् इमे ॥ १४ ॥ इति मोहाभिभूतानां व्यवस्था परिकल्प्यते । हेयत्वादिव्यवस्थानासम्भवात् कुत्रचित् तव ॥ १५ ॥ ३०हातुं योग्यं मुमुक्षूणां हेयतत्त्वं व्यवस्थितं । उपादातुं पुनर्योग्यम् उपादेयम् इतीयते ॥ १६ ॥ उपेक्षन्तु पुनः सर्वम् उपादेयस्य कारणम् । सर्वोपेक्षास्वभावत्वाच् चारित्रस्य महात्मनः ॥ १७ ॥ तत्त्वश्रद्धानसंज्ञानगोचरत्वं यथा दधत् । तद्भाव्यमानम् आम्नातम् अमोघम् अघघातिभिः ॥ १८ ॥ मिथ्यादृग्बोधचारित्रगोचरत्वेन भावितम् । सर्वं हेयस्य तत्त्वस्य संसारस्यैव कारणं ॥ १९ ॥ तदवश्यं परिज्ञेयं तत्त्वार्थम् अनुशासता । विनेयान् इति बोद्धव्यं धर्म्मवत्सकलं जगत् ॥ २० ॥ २५२धर्माद् अन्यत्परिज्ञानं विप्रकृष्टम् अशेषतः । येन तस्य कथं नाम धर्मज्ञत्वनिषेधनम् ॥ २१ ॥ सर्वानतींद्रियान् वेत्ति साक्षाद्धर्ममतीन्द्रियम् । प्रमातेति वदन्न्यायम् अतिक्रामति केवलं ॥ २२ ॥ यथैव हि हेयोपादेयतत्त्वं साभ्युपायं स वेत्ति न पुनः सर्वकीटसंख्यादिकम् इति वदन्न्यायम् अतिक्रामति केवलं तत्संवेदने सर्वसंवेदनस्य न्यायप्राप्तत्वात् । तथा धर्माद् अन्यानतीन्द्रियान् सर्वान् अर्थान् विजानन्न् अपि धर्मं सा- ०५क्षान् न स वेत्तीति वदन्न् अपि तत्साक्षात्करणे धर्म्मस्य साक्षात्करणसिद्धेर् अतीन्द्रियत्वेन जात्यन्तरत्वाभावात् । यस्य यज्जातीयाः पदार्थाः प्रत्यक्षास् तस्यासत्यावरणे ऽपि प्रत्यक्षा यथा घटसमानजातीयभूतलप्रत्यक्षत्वे घटः । प्रत्यक्षाश् च कस्यचिद् विवादापन्नस्य धर्मसजातीयाः परमाण्वादयो देशकालस्वभावविप्रकृष्टा इति न्यायस्य सुव्यवस्थितत्वात् । ततो नेदं सूक्तं मीमांसकस्य । "धर्मज्ञत्वनिषेधस् तु केवलो ऽत्रोपयुज्यते । सर्वम् अन्यद्विजानंस् तु पुरुषः केन वार्यते" इति । न त्व् अवधीरणानादरः । तत्सर्वम् अन्यद्विजानंस् तु पुरुषः केन वार्यत इति । तत्र नो १०नातितराम् आदरः । परमार्थतस् तु न कथम् अपि पुरुषस्यातीन्द्रियार्थदर्शनातिशयः सम्भाव्यते सातिशयानाम् अपि प्रज्ञामेघादिभिः स्तोकस्तोकान्तरत्वेनैव दर्शनात् । तद् उक्तं "ये ऽपि सातिशया दृष्टाः प्रज्ञामेधादिभिर् नराः । स्तोकस्तोकान्तरत्वेनातीन्द्रियज्ञानदर्शनात् ॥ " इति कश्चित् तं प्रति विज्ञानस्य परमप्रकर्षगमनसाधनम् आह; — ज्ञानं प्रकर्षमायाति परमं क्वचिदात्मनि । तारतम्याधिरूढत्वाद् आकाशे परिमाणवत् ॥ २३ ॥ तारतम्याधिरूढत्वम् असंशयप्राप्तत्वं तद्विज्ञानस्य सिद्ध्यत् क्वचिद् आत्मनि परमप्रकर्षप्राप्तिं साधयति, १५तया तस्य व्याप्तत्वात् परिमाणवदाकाशे ॥ अत्र यद्य् अक्षविज्ञानं तस्य साध्यं प्रभाष्यते । सिद्धसाधनम् एतत् स्यात् परस्याप्य् एवम् इष्टितः ॥ २४ ॥ लिङ्गागमादिविज्ञानं ज्ञानसामान्यम् एव वा । तथा साध्यं वदंस् तेन दोषं परिहरेत् कथम् ॥ २५ ॥ अक्रमं करणातीतं यदि ज्ञानं परिस्फुटम् । धर्मीष्येत तदा पक्षस्याप्रसिद्धविशेष्यता ॥ २६ ॥ स्वरूपासिद्धता हेतोर् आश्रयासिद्धतापि च । तन् नैतत्साधनं सम्यग् इति केचित् प्रवादिनः ॥ २७ ॥ २०अत्र प्रचक्ष्महे ज्ञानसामान्यं धर्मि नापरम् । सर्वार्थगोचरत्वेन प्रकर्षं परमं व्रजेत् ॥ २८ ॥ इति साध्यम् अनिच्छन्तं भूतादिविषयं परं । चोदनाज्ञानम् अन्यद् वा वादिनं प्रति नास्तिकम् ॥ २९ ॥ न सिद्धसाध्यतैवं स्यान् नाप्रसिद्धविशेष्यता । पक्षस्य नापि दोषो.......... ॥ ३० ॥ स हेतोः क्वचित् प्रदर्शितः । न ह्य् अत्राक्षविज्ञानं परमं प्रकर्षं यातीति साध्यते नापि लिङ्गागमादिविज्ञानं येन सिद्धसाध्यतानाम पक्षस्य दोषो दुःपरिहारः स्यात् । परस्यापीन्द्रियज्ञाने लिङ्गादिज्ञाने च परमप्रकर्षगमन- २५स्येष्टत्वात् । नाप्य् अक्रमं करणातीतं परिस्फुटं ज्ञानं तथा साध्यते यतस् तस्यैव धर्मिणोर् अप्रसिद्धविशेष्यता ..... रूपादेः सिद्धिश् च हेतुर् धर्मिणो सिद्धौ तद्धर्मस्य साधनस्यासम्भवाद् आश्रयासिद्धश् च भवेत् । किं तर्हि ज्ञानसामान्यं धर्मि ? न च तस्य सर्वार्थगोचरत्वेन परमप्रकर्षमात्रे साध्ये सिद्धसाध्यता भूतादिविषयं चोदनाज्ञानम् अनुमा- नादिज्ञानं वा प्रकृष्टम् अनिच्छन्तं वादिनं नास्तिकं प्रति प्रयोगात् । मीमांसकं प्रति तत्प्रयोगे सिद्धसाधनम् एव भूताद्यशेषार्थगोचरस्य चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्य तेनाभ्युपगतत्वाद् इति चेन् न, तं प्रति प्रत्यक्षसामा- ३०न्यस्य धर्मित्वात् तस्य तेन सर्वार्थविषयत्वेनात्यन्तप्रकृष्टस्यानभ्युपगमात् । न चैवम् अप्रसिद्धविशेष्यादिदोषः पक्षादेः सम्भवति केवलं मीमांसकान् प्रति यदैतत्साधनं तदा प्रत्यक्षं विशदं सूक्ष्माद्यर्थविषयं साधयत्य् ए- वानवद्यत्वात् । यदा तु नास्तिकं प्रति सर्वार्थगोचरं ज्ञानसामान्यं साध्यते तदा तस्य करणक्रमव्यवधा- नातिवर्तित्वं स्पष्टत्वं च कथं सिद्ध्यति इत्य् आह; — तच् च सर्वार्थविज्ञानं पुनः सावरणं मतं । अदृष्टत्वाद् यथा चक्षुस् तिमिरादिभिर् आवृतं ॥ ३१ ॥ २५३ज्ञानस्यावरणं याति प्रक्षयं परमं क्वचित् । प्रकृष्यमाणहानित्वाद् धेमादौ श्यामिकादिवत् ॥ ३२ ॥ ततो ऽनावरणं स्पष्टं विप्रकृष्टार्थगोचरं । सिद्धम् अक्रमविज्ञानं सकलंकमहीयसाम् ॥ ३३ ॥ यत एवम् अतीन्द्रियार्थपरिच्छेदनसमर्थं प्रत्यक्षम् असर्वज्ञवादिनं प्रति सिद्धम् ॥ ततः सातिशया दृष्टाः प्रज्ञामेधादिभिर् नराः । भूताद्यशेषविज्ञानभाजश् चेच् चोदनाबलात् ॥ ३४ ॥ ०५किन् न क्षीणावृतिः सूक्ष्मानर्थान् द्रष्टुं क्षमः स्फुटं । मंदज्ञानानतिक्रामन् नातिशेते परान् नरान् ॥ ३५ ॥ यदि परैर् अभ्यधायि । "दशहस्तान्तरं व्योम्नि यो न नामात्र गच्छति । न योजनम् असौ गंतुं शक्तो- भ्यासशतैर् अपिऽऽ इत्यादि । तद् अपि न युक्तम् इत्य् आह; — लङ्घनादिकदृष्टान्तः स्वभावान् न विलंघने । नाविर्भावे स्वभावस्य प्रतिषेधः कुतश्चन ॥ ३६ ॥ स्वाभाविकी गतिर् न स्यात् प्रक्षीणाशेषकर्मणः । क्षणाद् ऊर्द्ध्वं जगच्चूडामणौ व्योम्नि महीयसि ॥ ३७ ॥ १०वीर्यान्तरायविच्छेदविशेषवशतोपरा । बहुधा केन वार्येत नियतं व्योमलङ्घनात् ॥ ३८ ॥ ततो यद् उपहसनमकारि भट्टेन । "यैर् उक्तं केवलज्ञानम् इन्द्रियाद्यनपेक्षिणः । सूक्ष्मातीतादिविषयं सूक्तं जीवस्य तैर् अदः" इति, तद् अपि परिहृतम् इत्य् आह; — ततः समन्ततश् चक्षुरिन्द्रियाद्यनपेक्षिणः । निःशेषद्रव्यपर्यायविषयं केवलं स्थितं ॥ ३९ ॥ तद् एवं प्रमाणतः सिद्धे केवलज्ञाने सकलकुवाद्यविषये युक्तं तस्य विषयप्ररूपणं मतिज्ञानादिवत् ॥ १५एकादीनि भाज्यानि युगपद् एकस्मिन् नाचतुर्भ्यः ॥ ३० ॥ कान् प्रतीदं सूत्रम् इत्य् आवेदयति; — एकत्रात्मनि विज्ञानम् एकम् एवैकदेति ये । मन्यन्ते तान् प्रति प्राह युगपज् ज्ञानसम्भवम् ॥ १ ॥ अत्रैकशब्दस्य प्राथम्यवचनत्वात् प्राधान्यवचनत्वाद् वा क्वचिद् आत्मनि ज्ञानं एकं प्रथमं प्रधानं वा संख्यावचनत्वाद् एकसंख्यं वा वक्तव्यं । तच् च किं द्वे च ज्ञाने किं युगपद् एकत्र त्रीणि चत्वारि वा ज्ञानानि २०कानीत्य् आह; — प्राच्यम् एकं मतिज्ञानं श्रुतिभेदानपेक्षया । प्रधानं केवलं वा स्याद् एकत्र युगपन् नरि ॥ २ ॥ द्वेधा मतिश्रुते स्यातां ते चावधियुते क्वचित् । मनःपर्ययज्ञाने वा त्रीणि येन युते तथा ॥ ३ ॥ प्रथमं मतिज्ञानं क्वचिद् आत्मनि श्रुतभेदस्य तत्र सतो ऽप्य् अपरिपूर्णत्वेनानपेक्षणात् प्रधानं केवलम् एते- नैकसंख्यावाच्य् अप्य् एकशब्दो व्याख्यातः स्वयम् इष्टस्यैकस्य परिग्रहात् । पंचानाम् अन्यतमस्यानिष्टस्यासम्भवात् । २५क्वचित् पुनर् द्वे मतिश्रुते क्वचित् ते वावधियुते मनःपर्यययुते चेति त्रीणि ज्ञानानि संभवन्ति क्वचित् ते एवावधि- मनःपर्ययद्वयेन युते चत्वारि ज्ञानानि भवन्ति । पंचैकस्मिन् न भवन्तीत्य् आह; — आचतुर्भ्य इति व्याप्तवादो वचनतः पुनः । पंचैकत्र न विद्यन्ते ज्ञानान्य् एतानि जातुचित् ॥ ४ ॥ क्षायोपशमिकज्ञानैः सहभावविरोधात् क्षायिकस्येत्य् उक्तं पंचानाम् एकत्रासहभवनम् अन्यत्र ॥ भाज्यानि प्रविभागेन स्थाप्यानीति निबुद्ध्यतां । एकादीन्य् एकदैकत्रानुपयोगानि नान्यथा ॥ ५ ॥ ३०सोपयोगस्यानेकस्य ज्ञानस्यैकत्र यौगपद्यवचने हि सिद्धान्तविरोधः सूत्रकारस्य न पुनर् अनुपयोगस्य सह द्वाव् उपयोगौ न स्त इति वचनात् ॥ सोपयोगयोर् ज्ञानयोः सह प्रतिषेधाद् इति निवेदयन्ति; — क्षायोपशमिकं ज्ञानं सोपयोगं क्रमाद् इति । नार्थस्य व्याहतिः काचित् क्रमज्ञानाभिधायिनः ॥ ६ ॥ २५४निरुपयोगस्यानेकस्य ज्ञानस्य सहभाववचनसामर्थ्यात् सोपयोगस्य क्रमभावः क्षायोपशमिकस्येत्य् उक्तं भवति । तथा च नार्थस्य हानिः क्रमभाविज्ञानावबोधकस्य सम्भाव्यते । अत्रापराकूतम् अनूद्य निराकुर्वन्न् आह; — मोपयोगौ सह स्याताम् इत्य् आर्याः ख्यापयन्ति ये । दर्शनज्ञानरूपौ तौ न तु ज्ञानात्मकाव् इति ॥ ७ ॥ ज्ञानानां सहभावाय तेषाम् एतद् विरुद्ध्यते । क्रमभावि च यज् ज्ञानम् इति युक्तं ततो न तत् ॥ ८ ॥ ०५यदापि क्रमभावि च यज् ज्ञानम् इति समन्तभद्रस्वामिवचनम् अन्यथा व्याचक्षते विरोधपरिहारार्थं तदापि- दोषम् उद्भावयति; — शब्दसंसृष्टविज्ञानापेक्षया वचनं तथा । यस्माद् उक्तं तद् एवार्यैः स्याद्वादनयसंस्थितम् ॥ ९ ॥ इति व्याचक्षते ये तु तेषां मत्यादिवेदनं । प्रमाणं तत्र नेष्टं स्यात् ततः सूत्रस्य बाधनम् ॥ १० ॥ तत्त्वज्ञानं प्रमाणं ते युगपत् सर्वभासनम् इत्य् अनेन केवलस्य क्रमभावि च यज् ज्ञानं स्याद्वादनयसंस्कृत- १०म् इत्य् अनेन च श्रुतस्यागमस्य प्रमाणान्तरवचनम् इति व्याख्याने मतिज्ञानस्यावधिमनःपर्यययोश् च नात्र प्रमाणत्व- म् उक्तं स्यात् । तथा च ऽमतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानंऽ ऽतत्प्रमाणेऽ इति ज्ञानपंचकस्य प्रमाण- द्वयरूपत्वप्रतिपादकसूत्रेण बाधनं प्रसज्येत । यदा तु मत्यादिज्ञानचतुष्टयं क्रमभावि केवलं च युग- पत्सर्वभावि प्रमाणं स्याद्वादेन प्रमाणेन सकलादेशिना तयोश् च विकलादेशिभिः संस्कृतं सकलविप्रतिपत्ति- निराकरणद्वारेणागतम् इति व्याख्यायते तदा-सूत्रबाधा परिहृता भवत्य् एव । ननु परव्याख्याने ऽपि न १५सूत्रबाधा क्रमभावि चेति चशब्दान् मतिज्ञानस्यावधिमनःपर्यययोश् च संग्रहाद् इत्य् अत्र दोषम् आह; — चशब्दासंग्रहात् तस्य तद्विरोधो न चेत् कथम् । तस्य क्रमेण जन्मेति लभ्यते वचनाद् विना ॥ ११ ॥ क्रमभावि स्याद्वादनयसंस्कृतं चशब्दान् मत्यादिज्ञानं क्रमभावीति न व्याख्यायते यतस् तस्य क्रम- भावित्वं वचनाद् विना न लभ्येत । किं तर्हि स्याद्वादनयसंस्कृतं । यत् तु श्रुतज्ञानं क्रमभावि चशब्दाद् अक्रम- भावि च मत्यादिज्ञानम् इति व्याख्यानं क्रियते सूत्रबाधापरिहारस्यैवं प्रसिद्धेर् इति चेत्, नैवम् इति वचनात् २०सूत्रान् मत्यादिज्ञानम् अक्रमभाविप्रकाशनाद् विना लब्धुम् अशक्तेः । ननु बह्वादिसूत्रं मतिज्ञानयौगपद्यप्रतिपादकं तावद् अस्तीति शंकाम् उपदर्श्य प्रत्याचष्टे; — बह्वाद्यवग्रहादीनाम् उपदेशात् सहोद्भवः । ज्ञानानाम् इति चेन् नैवं सूत्रार्थानवबोधतः ॥ १२ ॥ बहुष्व् अर्थेषु तत्रैको वग्रहादिर् इतीष्यते । तथा च न बहूनि स्युः सहज्ञानानि जातुचित् ॥ १३ ॥ कथम् एवम् इदं सूत्रम् एकस्य ज्ञानस्यैकत्र सहभावं प्रकाशयन् न विरुद्ध्यते इति चेद् उच्यते; — २५शक्त्यर्पणात् तु तद्भावः सहेति न विरुध्यते । कथंचिद् अक्रमोद्भूतिः स्याद्वादन्यायवेदिनाम् ॥ १४ ॥ क्षायोपशमिकज्ञानानां हि स्वावरणक्षयोपशमयौगपद्यशक्तेः सहभावो ऽस्त्य् एकत्रात्मनि योग इति कथञ्चिद् अक्रमोत्पत्तिर् न विरुध्यते सूत्रोक्ता स्याद्वादन्यायविदां । सर्वथा सहभावयोर् अनभ्युपगमाच् च न प्रतीति- विरोधः शक्त्यात्मनैव हि सहभावो नोपयुक्तात्मनानुपयुक्तात्मना वा सहभावो न शक्त्यात्मनापीति प्रतीतिसिद्धं । सहोपयुक्तात्मनापि रूपादिज्ञानपंचकप्रादुर्भावम् उपयन्तं प्रत्याह; — ३०शष्कुलीभक्षणादौ तु रसादिज्ञानपंचकम् । सकृद् एव तथा तत्र प्रतीतेर् इति यो वदेत् ॥ १५ ॥ तस्य तत्स्मृतयः किन् न सह स्युर् अविशेषतः । तत्र तादृक्षसंवित्तेः कदाचित् कस्यचित् क्वचित् ॥ १६ ॥ सर्वस्य सर्वदात्वे तद्रसादिज्ञानपंचकम् । सहोपजायते नैव स्मृतिवत्तत्क्रमेक्षणात् ॥ १७ ॥ क्रमजन्म क्वचिद् दृष्ट्वा स्मृतीनाम् अनुमीयते । सर्वत्र क्रमभावित्वं यद्य् अन्यत्रापि तत्समं ॥ १८ ॥ पंचभिर् व्यवधानं तु शष्कुलीभक्षणादिषु । रसादिवेदनेषु स्याद् यथा तद्वत्स्मृतिष्व् अपि ॥ १९ ॥ २५५लघुवृत्तेर् न विच्छेदः स्मृतीनाम् उपलक्ष्यते । यथा तथैव रूपादिज्ञानानाम् इति मन्यताम् ॥ २० ॥ असंख्यातैः क्षणैः पद्मपत्रद्वितयभेदनम् । विच्छिन्नं सकृद् आभाति येषां भ्रान्तेः कुतश्चन ॥ २१ ॥ पंचषैः समयैस् तेषां किन् न रूपादिवेदनम् । विच्छिन्नम् अपि भातीहाविच्छिन्नम् इव विभ्रमात् ॥ २२ ॥ व्यवसायात्मकं चक्षुर्ज्ञानं गवि यदा तदा । मतङ्गजविकल्पो ऽपीत्य् अनयोः सकृदुद्भवः ॥ २३ ॥ ०५ज्ञानोदयसकृज्जन्मनिषेधे हन्ति चेन् न वै । तयोर् अपि सहैवोपयुक्तयोर् अस्ति वेदनम् ॥ २४ ॥ यदोपयुज्यते ह्य् आत्मा मतङ्गजविकल्पने । तदा लोचनविज्ञानं गवि मन्दोपयोगहृत् ॥ २५ ॥ तथा तत्रोपयुक्तस्य मतङ्गजविकल्पने । प्रतीयन्ति स्वयं सन्नो भावयन्तो विशेषतः ॥ २६ ॥ समोपयुक्तता तत्र कस्यचित् प्रतिभाति या । साशु संचरणाद् धान्तेर् गोकुञ्जरविकल्पवत् ॥ २७ ॥ नन्व् अश्वकल्पनाकाले गोदृष्टेः सविकल्पताम् । कथम् एवं प्रसाध्येत क्वचित् स्याद्वादवेदिभिः ॥ २८ ॥ १०संस्कारस्मृतिहेतुर् या गोदृष्टिः सविकल्पिका । सान्यथा क्षणभंगादि दृष्टिवन् न तथा भवेत् ॥ २९ ॥ इत्य् आश्रयोपयोगायाः सविकल्पत्वसाधनं । नेत्रालोचनमात्रस्य नाप्रमाणात्मनः सदा ॥ ३० ॥ गोदर्शनोपयोगेन सहभावः कथं न तु । तद्विज्ञाने ऽस्य योगस्य नार्थव्याघातकृत् तदा ॥ ३१ ॥ इत्य् अचोद्यं दृशस् तत्रानुपयुक्तत्वसिद्धितः । पुंसो विकल्पविज्ञानं प्रत्येवं प्रणिधानतः ॥ ३२ ॥ सोपयोगं पुनश् चक्षुर्दर्शनं प्रथमं ततः । चक्षुर्ज्ञानं श्रुतं तस्मात् तत्रार्थे ऽन्यत्र च क्रमात् ॥ ३३ ॥ १५प्रादुर्भवत् करोत्य् आशु वृत्या सह जनौ धियं । यथा दृग्ज्ञानयोर् नृणाम् इति सिद्धान्तनिश्चयः ॥ ३४ ॥ जननं जनिर् इति नायमिगन्तो ऽयं यतो जिर् इति प्रसज्यते किं तर्हि, औणादिकैकारो ऽत्र क्रियते बहुल- वचनात् । उणादयो बहुलं च सन्तीति वचनात् इकारादयो ऽप्य् अनुक्ताः कर्तव्या एवेति सिद्धं जनिर् इति । तत्र जनौ सहधियं करोत्य् आशुवृत्त्या चक्षुर्ज्ञानं तच्छ्रुतज्ञानं च क्रमाद् अभवद् अपि कथंचिद् इति हि सिद्धान्त- विनिश्चयो न पुनः सह क्षायोपशमिकदर्शनज्ञाने सोपयोगे मतिश्रुतज्ञाने वा येन सूत्राविरोधो न २०भवेत् । न चैतावता परमतसिद्धिस् तत्र सर्वथा क्रमभाविज्ञानव्यवस्थितेर् इह कथंचित् तथाभिधानात् ॥ मतिश्रुतावधयो विपर्ययश् च ॥ ३१ ॥ कस्याः पुनर् आशंकाया निवृत्त्यर्थं कस्यचिद् वा सिद्ध्यर्थम् इदं सूत्रम् इत्य् आह; — अथ ज्ञानापि पंचानि व्याख्यातानि प्रपंचतः । किं सम्यग् एव मिथ्या वा सर्वाण्य् अपि कदाचन ॥ १ ॥ कानिचिद् वा तथा पुंसा मिथ्याशंकानिवृत्तये । स्वेष्टपक्षपक्षसिद्ध्यर्थं मतीत्याद्य् आह संप्रति ॥ २ ॥ २५पूर्वपदावधारणेन सूत्रं व्याचष्टे; — मत्यादयः समाख्यातास्त एवेत्य् अवधारणात् । संगृह्येते कदाचिन् न मनःपर्यायकेवले ॥ ३ ॥ नियमेन तयोः सम्यग्भावनिर्णयतः सदा । मिथ्यात्वकारणाभावाद् विशुद्धात्मनि सम्भवात् ॥ ४ ॥ दृष्टिचारित्रमोहस्य क्षये वोपशमे ऽपि वा । मनःपर्ययविज्ञानं भवन्मिथ्या न युज्यते ॥ ५ ॥ सर्वघातिक्षये ऽत्यन्तं केवलं प्रभवत् कथम् । मिथ्या संम्भाव्यते जातु विशुद्धिं परमं दधत् ॥ ६ ॥ ३०मतिश्रुतावधिज्ञानत्रयं तु स्यात् कदाचन । मिथ्येति ते च निर्दिष्टा विपर्यय इहाङ्गिनाम् ॥ ७ ॥ स च सामान्यतो मिथ्याज्ञानम् अत्रोपवर्ण्यते । संशयादिविकल्पानां त्रयाणां संगृहीयते ॥ ८ ॥ समुच्चिनोति चस्तेषां सम्यक्त्वं व्यावहारिकम् । मुख्यं च तदनुक्तौ तु तेषां मिथ्यात्वम् एव हि ॥ ९ ॥ ते विपर्यय एवेति सूत्रे चेन् नावधार्यते । चशब्दम् अन्तरेणापि सदा सम्यक्त्वम् अत्त्वतः ॥ १० ॥ मिथ्याज्ञानविशेषः स्याद् आस्मिन्पक्षे विपर्ययम् । संशयाज्ञानभेदस्य चशब्देन समुच्चयः ॥ ११ ॥ २५६अत्र मतिश्रुतावधीनाम् अविशेषेण संशयविपर्यासानध्यवसायरूपत्वसक्तौ यथाप्रतीति तद्दर्शनार्थम् आह; — तत्र त्रिधापि मिथ्यात्वं मतिज्ञाने प्रतीयते । श्रुते च द्विविधं बोध्यम् अवधौ संशयाद् विना ॥ १२ ॥ तस्येन्द्रियमनोहेतुसमुद्भूतिनियामतः । इन्द्रियानिन्द्रियाजन्यस्वभावश् चावधिः स्मृतः ॥ १३ ॥ मतौ श्रुते च त्रिविधं मिथ्यात्वं बोद्धव्यं मतेर् इन्द्रियानिन्द्रियनिमित्तकत्वनियमात् । श्रुतस्यानिन्द्रिय- ०५निमित्तकत्वनियमात् द्विविधम् अवधौ संशयाद् विना विपर्ययानध्यवसायाव् इत्य् अर्थः । कुतः संशयाद् इन्द्रिया- निन्द्रियाजन्यस्वभावः प्रोक्तः । संशयो हि चलिताप्रतिपत्तिः, किम् अयं स्थाणुः किं वा पुरुष इति । स च सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् उभयविशेषस्मरणात् प्रजायते । दूरस्थे च वस्तुनि इन्द्रियेण सामान्यतश् च सन्निकृष्टे सामान्यप्रत्यक्षत्वं विशेषाप्रत्यक्षत्वं च दृष्टं मनसा च पूर्वानुमूततदुमयविशेष- स्मरणेन, न चावध्युत्पत्तौ क्वचिद् इन्द्रियव्यापारो ऽस्ति मनोव्यापारो वा स्वावरणक्षयोपशमविशेषात्मना १०सामान्यविशेषात्मनो वस्तुनः स्वविषयस्य तेन ग्रहणात् । ततो न संशयात्मावधिः । विपर्ययात्मा तु मिथ्यात्वोदयाद् विपरीतवस्तुस्वभावश्रद्धानसहभावात् सम्बोध्यते । तथानध्यवसायात्माप्य् आशु उपयोगसंहरणा- द् विज्ञानान्तरोपयोगाद् गच्छत्तृणस्पर्शवद् उत्पाद्यते । दृढोपयोगावस्थायां तु नावधिर् अनध्यवसायात्मापि कथम् एवा- वस्थितो ऽवधिर् इति चेत्, कदाचिद् अनुगमनात् कदाचिद् अननुगमनात् कदाचिद् वर्धमानत्वात् कदाचिद् धीयमानत्वात् तथा विशुद्धिविपरिवर्त्तमानाद् अवस्थितावधिर् एकेन रूपेणावस्थानान् न पुनर् अदृष्टोपयोगत्वात् स्वभावपरावर्त्तने ऽपि, तस्य १५तथा तथा दृढोपयोगत्वाविरोधात् । कुतः पुनस् त्रिष्व् एव बोधेषु मिथ्यात्वम् इत्य् आह; — मिथ्यात्वं त्रिषु बोधेषु दृष्टिमोहोदयाद् भवेद् । तेषां सामान्यतस् तेन सहभावाविरोधतः ॥ १४ ॥ यदा मत्यादयः पुंसस् तदा न स्याद् विपर्ययः । स यदा ते तदा न स्युर् इत्य् एतेन निराकृतम् ॥ १५ ॥ विशेषापेक्षया ह्य् एषां न विपर्ययरूपता । मत्यज्ञानादिसंज्ञेषु तेषु तस्याः प्रसिद्धितः ॥ १६ ॥ सम्यक्त्वावस्थायाम् एव मतिश्रुतावधयो व्यपदिश्यन्ते मिथ्यात्मावस्थायां तेषां मत्यज्ञानव्यपदेशात् । २०ततो न विशेषरूपतया ते विपर्यय इति व्याख्यायते येन सहानवस्थालक्षणो विरोधः स्यात् । किं तर्हि सम्यग् मिथ्यामत्यादिव्यक्तिगतमत्यादिसामान्यापेक्षया ते विपर्यय इति निश्चीयते मिथ्यात्वेन सहभावा- विरोधात् तथा मत्यादीनां । ननु च तेषां तेन सहभावे ऽपि कथं मिथ्यात्वम् इत्याशंक्योत्तरम् आह; — मिथ्यात्वोदयसद्भावे तद्विपर्ययरूपता । न युक्ताग्र्यादिसंपाते जात्यहेम्नो यथेति चेत् ॥ १७ ॥ नाश्रयस्यान्यथाभावसम्यक्परिदृढे सति । परिणामे तदाधेयस्यान्यथा भावदर्शनात् ॥ १८ ॥ २५यथा सरजसालाम्बूफलस्य कटु किन् न तत् । क्षिप्तस्य पयसो दृष्टः कटुभावस् तथाविधः ॥ १९ ॥ तथात्मनो ऽपि मिथ्यात्वपरिणामे सतीष्यते । मत्यादिसंविदां तादृङ्भिथ्यात्वं कस्यचित् सदा ॥ २० ॥ जात्यहेम्नो माणिक्यस्य चाग्न्यादिर् वा गृहादिर् वा नाहेमत्वम् अमाणिक्यत्वं वा कर्त्तुं समर्थस् तस्यापरिणाम- कत्वात् । मिथ्यात्वपरिणतस् तु आत्मा साश्रयीणि मत्यादिज्ञानानि विपर्ययरूपताम् आपादयति । तस्य तथा परिणामकत्वात् सरजसकटुकालाम्बूवत्स्वाश्रयि पय इति न मिथ्यात्वसहभावे ऽपि मत्यादीनां सम्यक्- ३०त्वपरित्यागः शङ्कनीयः । परिणामित्वम् आत्मनो सिद्धम् इति चेद् अत्रोच्यते; — न चेदं परिणामित्वम् आत्मनो न प्रसाधितम् । सर्वस्यापरिणामित्वे सत्त्वस्यैव विरोधतः ॥ २१ ॥ यतो विपर्ययो न स्यात् परिणामः कदाचन । मत्यादिवेदनाकारपरिणामनिवृत्तितः ॥ २२ ॥ २५७सदसतोर् अविशेषाद् यदृच्छोपलब्धेर् उन्मत्तवत् ॥ ३२ ॥ किं कुर्वन्न् इदं सूत्रं ब्रवीतिति शंकायाम् आह; — समानोर्थपरिच्छेदः सद्दुष्ट्यर्थपरिच्छिदा । कुतो विज्ञायते त्रेधा मिथ्यादृष्टेर् विपर्ययः ॥ १ ॥ इत्य् अत्र ज्ञापकं हेतुं सदृष्टान्तं प्रदर्शयत् । सद् इत्याद्य् आह संक्षेपाद् विशेषप्रतिपत्तये ॥ २ ॥ ०५मिथ्यादृष्टेर् अप्य् अर्थपरिच्छेदः सद्दृष्ट्यर्थपरिच्छेदेन समानो भूयते तत् कुतो ऽसौ त्रेधा विपर्यय इत्य् आरे- कायां सत्यां दर्शनं ज्ञापकं हेतुम् अनेनोपदर्शयति ॥ के पुनर् अत्र सदसती कश् च तयोर् अविशेषः का च यदृच्छोपलब्धिर् इत्य् आह; — नात्रोत्पादव्ययध्रौव्ययुक्तं सद् इति वक्ष्यति । ततो ऽन्यद् असद् इत्य् एतत्सामर्थ्याद् अवसीयते ॥ ३ ॥ अविशेषस् तयोः सद्भिर् अविवेको विधीयते । सांकर्यतो हि तद्वित्तिस् तथा वैयतिकर्य्यतः ॥ ४ ॥ १०प्रतिपत्तिर् अभिप्रायमात्रं यद् अनिबन्धनं । सा यदृक्षा तया वित्तिर् उपलब्धिः कथंचन ॥ ५ ॥ किम् अत्र साध्यम् इत्य् आह; — मत्यादयो ऽत्र वर्त्तन्ते ते विपर्यय इत्य् अपि । हेतोर् यथोदिताद् अत्र साध्यते सदसत्त्वयोः ॥ ६ ॥ तेनैतद् उक्तं भवति मिथ्यादृष्टेर् मतिश्रुतावधयो विपर्ययः सदसतोर् अविशेषेण यदृच्छोपलब्धेर् उन्मत्त- स्यैवेति । समाने ऽप्य् अर्थपरिच्छेदे कस्यचिद् विपर्ययसिद्धिं दृष्टान्ते साध्यसाधनयोर् व्याप्तिं प्रदर्शयन्न् आह; — १५स्वर्णे स्वर्णम् इति ज्ञानम् अस्वर्णे स्वर्णम् इत्य् अपि । स्वर्णे वास्वर्णम् इत्य् एवम् उन्मत्तस्य कदाचन ॥ ७ ॥ विपर्ययो यथा लोके तद् यदृच्छोपलब्धितः । विशेषाभावतस् तद्वन्मिथ्यादृष्टेर् घटादिषु ॥ ८ ॥ सर्वत्राहार्य एव विपर्ययः सहज एवेत्य् एकान्तव्यवच्छेदेन तदुभयं स्वीकुर्वन्न् आह; — सहचार्यो विनिर्दिष्टः सहजश् च विपर्ययः । प्राच्यस् तत्र श्रुताज्ञानं मिथ्यासमयसाधितम् ॥ ९ ॥ मत्यज्ञानं विभङ्गश् च सहजः संप्रतीयते । परोपदेशनिर्मुक्तेः श्रुताज्ञानं च किंचन ॥ १० ॥ २०चक्षुरादिमतिपूर्वकं श्रुताज्ञानम् अपरोपदेशत्वात् सहजं मत्यज्ञानविभङ्गज्ञानवत् । श्रोत्रम् अतिपूर्वकं तु परो- पदेशापेक्षत्वाद् आहार्यं प्रत्येयं । तत्र सति विषये श्रुताज्ञानम् आहार्यविपर्ययम् आदर्शयति; — सति स्वरूपतो ऽशेषे शून्यवादो विपर्ययः । ग्राह्यग्राहकभावादौ संविदद्वैतवर्णनम् ॥ ११ ॥ चित्राद्वैतप्रवादश् च पुंशब्दाद्वैतवर्णनम् । बाह्यर्थेषु च भिन्नेषु विज्ञानांडप्रकल्पनं ॥ १२ ॥ बहिर् अन्तश् च वस्तूनां सादृश्ये वैसदृश्यवाक् । वैसदृश्ये च सादृश्यैकान्तवादावलम्बनम् ॥ १३ ॥ २५द्रव्ये पर्यायमात्रस्य पर्याये द्रव्यकल्पना । तद्द्वयात्मनि तद्भेदवादो वाच्यत्ववाग् अपि ॥ १४ ॥ उत्पादव्ययवादश् च ध्रौव्ये तदवलम्बनम् । जन्मप्रध्वंसयोर् एवं प्रतिवस्तु प्रबुद्ध्यताम् ॥ १५ ॥ सति तावत् कार्त्स्न्येनैकदेशेन च विपर्ययो ऽस्ति तत्र कार्त्स्न्येन शून्यवादः स्वरूपद्रव्यक्षेत्रकालतः । सर्वस्य सत्त्वेन प्रमाणसिद्धत्वात् । विशेषतस् तु सति ग्राह्यग्राहकभावे कार्यकारणभावे च वाच्यवाचकभा- वादौ च तदसत्त्ववचनम् । तत्र संविदद्वैतस्य वावलम्बनेन सौगतस्य, पुरुषाद्वैतस्यालम्बनेन ब्रह्मवादिनः, ३०शब्दाद्वैतस्याश्रयेण वैयाकरणस्येति प्रत्येयं । विपर्ययत्वं तु तस्य ग्राह्यग्राहकभावादीनां प्रतीतिसिद्धं । तद्वचनात् तथा बहिरर्थे भिन्ने सति तद्वदसत्त्ववचनं विज्ञानांशप्रकल्पनाद् विपर्ययः । परमार्थतो बहिर् अन्तश् च वस्तूनां सादृश्ये सति तदसत्त्ववचनं सर्ववैसदृश्यावलम्बनेन तथागतस्यैव विपर्ययः । सादृश्यप्रत्यभिज्ञान- स्याबाधितस्य प्रमाणत्वसाधनेन सादृश्यस्य साधनात् सत्य् अपि च कथंचिद् विशिष्टसादृश्ये तदसत्त्ववचनं । सर्वथा २५८सादृश्यावलम्बनात् सादृश्यैकान्तवादिनो विपर्ययः । एकत्वप्रत्यभिज्ञानस्याबाधितस्य प्रमाणत्वसाध- नात् तत्सत्त्वसिद्धेः पर्याये च सति तदसत्त्ववचनं द्रव्यमात्रास्थानाद् अपरस्य विपर्ययः । भेदज्ञानाद्यबाधि- तात् तत्सत्त्वसाधनात् । द्रव्यपर्यात्मनि वस्तुनि सति तदसत्त्वाभिधानं परस्परभिन्नद्रव्यपर्यायवादाश्रयणा- द् अन्येषां तस्य प्रमाणतो व्यवस्थापनात् । तत्त्वान्यत्वाभ्याम् अवाच्यत्ववादालम्बनाद् वा तत्र विपर्ययः । सति ०५ध्रौव्ये तदसत्त्वकथनम् उत्पादव्ययमात्रांगीकरणात् केषांचिद् विपर्ययः कथंचित् सर्वस्य नित्यत्वसाधनात् । उत्पादव्यययोश् च सतोस् तदसत्त्वाभिनिवेशः शाश्वतैकान्ताश्रयणाद् अन्येषां विपर्ययः । सर्वस्य कथंचिद् उत्पाद- व्ययात्मनः साधनाद् एवं प्रतिवस्तुसत्त्वे ऽसत्त्ववचनं विपर्ययः प्रपंचतो बुध्यतां । जीवे सति तदसत्त्ववचनं चार्वाकस्य विपर्ययस् तत्सत्त्वस्य प्रमाणतः साधनात् । अजीवे तदसत्त्ववचनं ब्रह्मवादिनो विपर्ययः । आस्रवे तदसत्त्ववचनं च बौद्धचार्वाकस्यैव । संवरे निर्जरायां मोक्षे च तदसत्त्ववचनं याज्ञिकस्य १०विपर्ययः । पूर्वम् एव जीववदजीवादीनां प्रमाणतः प्ररूपणात् । विशेषतः संसारिणि मुक्ते च जीवे सति तदसत्त्ववचनं विपर्ययः । जीवे पुद्गले धर्मे ऽधर्मे नभसि काले च सति तदसत्त्ववचनं । तत्कपुण्यास्रवे पापास्रवे च पुण्यवत्त्वे पापवत्त्वे च देशसंवरे सर्वसंवरे च यथाकालं निर्जरायाम् औपक्रमिकनिर्जरायां च आर्हत्यमोक्षे सिद्धत्वमोक्षे च सति तदसत्त्ववचनं कस्यचिद् विपर्ययस् तत्सत्त्वस्य पुरस्तात् प्रमाणतः साधनात् । एवं तदा भेदेषु प्रमाणसिद्धेषु तदसत्सु तदसत्त्ववचनं विपर्ययो बहुधावबोद्धव्यः परीक्षाक्षम् अधिषणैर् इ- १५त्य् अलं विचारेण ॥ पररूपादितोशेषे वस्तुन्य् असति सर्वथा । सत्त्ववादः समाम्नातः पराहार्यो विपर्ययः ॥ १६ ॥ पररूपद्रव्यक्षेत्रकालतः सर्ववस् त्व् असत् तत्र कार्त्स्न्यतः सत्त्ववचनम् आहार्यो विपर्ययः । सत्त्वैकान्तावल- म्बनात् कस्यचित् प्रत्येतव्यः । प्रमाणतस् तथा सर्वस्यासत्त्वसिद्धेः देशतो ऽसतो ऽसति सत्त्वविपर्ययम् उपदर्शयति; — सत्यसत्त्वविपर्यासाद् वैपरीत्येन कीर्तितात् । प्रतीयमानकः सर्वो ऽसति सत्त्वविपर्ययः ॥ १७ ॥ २०सति ग्राह्यग्राहकभावादौ संविदद्वैताद्यालम्बनेन तदसत्त्ववचनलक्षणाद् विपर्ययात् पूर्वोक्ताद् विपरीतत्वेना- सति प्रतीत्यारूढे ग्राह्यग्राह्यकभावादौ सौत्रान्तिकाद्युपवर्णिते सत्त्ववचनं विपर्ययः प्रपंचतो ऽवबोद्धव्यः । एवम् आहार्यं श्रुतविपर्ययम् उपदर्श्य श्रुतानध्यवसायं चाहार्यं दर्शयति; — सति त्रिविप्रकृष्टार्थे संशयः श्रुतिगोचरे । केषांचिद् दृश्यमाने ऽपि तत्त्वोपप्लववादिनाम् ॥ १८ ॥ तथानध्यवसायो ऽपि केषांचित् सर्ववेदिनि तत्त्वे । सर्वत्र वाग्गोचराहार्यो ऽवगम्यताम् ॥ १९ ॥ २५श्रुतविषये देशकालस्वभावविप्रकृष्टे ऽर्थे संशयः । सौगतानाम् अदृश्यसंशयैकान्तवादावलम्बनाद् आहार्यो ऽवसेयः । पृथिव्यादौ दृश्यमाने ऽपि संशयः केषांचित् तत्त्वोपप्लववाद् आवष्टंभात् । सर्ववेदिनि पुनः संशयो ऽध्यवसायश् च केषांचिद् विपर्ययवदाहार्यो ऽवगम्यताम् । सर्वज्ञाभाववाद् आवलेपात् सर्वत्र वा तत्त्वे केषांचिद् अन्यो ऽनध्यवसायः । संशयविपर्ययवत् "तर्को ऽप्रतिष्ठः श्रुतयो विभिन्ना नासौ मुनिर् यस्य वचः प्रमाणं । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः" इति प्रलापमात्राश्रयणात् । तथा प्रलापिनां स्वोक्ता- ३०प्रतिष्ठानात् तत्प्रतिष्ठाने वा तथा वचनविरोधाद् इत्य् उक्तप्रायं ॥ सम्प्रति मतिज्ञानविपर्ययसहजम् आवेदयति; — बह्वाद्यवग्रहाद्येषु चत्वारिंशत्सु वित्तिषु । कुतश्चिन् मतिभेदेषु सहजः स्याद् विपर्ययः ॥ २० ॥ स्मृताव् अननुभूतार्थे स्मृतिसाधर्म्यसाधनः । संज्ञायाम् एकताज्ञानं सादृश्यः श्रोत्रदर्शितः ॥ २१ ॥ तथैकत्वे ऽपि सादृश्यविज्ञानं कस्यचिद् भवेत् । स विसंवादतः सिद्धश् चिंतायां लिङ्गलिङ्गिनोः ॥ २२ ॥ हेत्वाभासबलाज्ञानं लिङ्गिनि ज्ञानम् उच्यते । स्वार्थानुमाविपर्यासो बहुधा तद्धियां मतः ॥ २३ ॥ ३५कः पुनरसौ हेत्वाभासो यतो जायमानं लिङ्गिनि ज्ञानं स्वार्थानुमानविपर्ययः । सहजो मतिः २५९स्मृतिसंज्ञाचिन्तानाम् इव स्वविषये तिमिरादिकारणवशाद् उपगम्यते इति पर्यनुयोगे समासव्यासतो हेत्वा- भासम् उपदर्शयति; — हेत्वाभासस् तु सामान्याद् एकः साध्याप्रसाधनः । यथा हेतुः स्वसाध्येनाविनाभावी निवेदितः ॥ २४ ॥ त्रिविधो ऽसावसिद्धादिभेदात् कश्चिद् विनिश्चितः । स्वरूपाश्रयसंदिग्धज्ञातासिद्धश् चतुर्विधः ॥ २५ ॥ ०५तत्र स्वरूपतो ऽसिद्धो वादिनः शून्यसाधने । सर्वो हेतुर् यथा ब्रह्मतत्त्वोपप्लवसाधने ॥ २६ ॥ सत्त्वादिः सर्वथा साध्ये शब्दभंगुरतादिके । स्याद्वादिनः कथंचिन् न सर्वथैकान्तवादिनः ॥ २७ ॥ शब्दाद् विनश्वराद् धेतुसाध्ये चाऽकृतकादयः । हेतवो ऽसिद्धतां यान्ति बौद्धादेः प्रतिवादिनः ॥ २८ ॥ जैनस्य सर्वथैकान्तधूमवत्त्वादयो ऽग्निषु । साध्येषु हेतवो ऽसिद्धा पर्वतादौ तथाग्नितः ॥ २९ ॥ शब्दादौ चाक्षुषत्वादिर् उभयासिद्ध इष्यते । निःशेषो ऽपि यथा शून्यब्रह्माद्वैतप्रवादिनोः ॥ ३० ॥ १०बाद्यसिद्धौ तत्र साध्यप्रसाधनौ ॥ समर्थनविहीनः स्याद् असिद्धः प्रतिवादिनः । हेतोर् यस्याश्रयो न स्यात् आश्रयासिद्ध एव सः ॥ ३१ ॥ स्वसाध्येनाविनाभावाभावाद् अगमको मतः । प्रत्यक्षादेः प्रमाणादेः संवादित्वादयो यथा ॥ ३२ ॥ शून्योपप्लवशब्दाद्यद्वैतवादावलम्बिनां । संदेहविषयः सर्वः संदिग्धासिद्ध उच्यते ॥ ३३ ॥ तथागमप्रमाणत्वे रुद्रोक्तत्वादिर् आस्थितः । सन्न् अप्य् अज्ञायमानो ऽत्राज्ञातासिद्धो विभाव्यते ॥ ३४ ॥ १५सौगतादेर् यथा सर्वः सत्त्वादिस्वेष्टसाधने । न निर्विकल्पकाध्यक्षाद् अस्ति हेतोर् विनिश्चयः ॥ ३५ ॥ तत्पृष्ठजाद् विकल्पाच् च वस्तुगोचरतः क्व सः । अनुमानान्तराद् धेतुनिश्चयो चानवस्थितिः ॥ ३६ ॥ परापरानुमानानां पूर्वपूर्वत्रवृत्तितः । ज्ञानं ज्ञानान्तराध्यक्षं वदतो नेन दर्शितः ॥ ३७ ॥ सर्वो हेतुरविज्ञातो ऽनवस्थानाविशेषतः । अर्थापत्तिपरिच्छेद्यं परोक्षं ज्ञानम् आदृताः ॥ ३८ ॥ सर्वं ये ते ऽप्य् अनेनोक्ता स्वाज्ञातासिद्धहेतवः । प्रत्यक्षं तु फलज्ञानम् आत्मानं वा स्वसंविदम् ॥ ३९ ॥ २०प्राङ्भयोकरणाज्ञानं व्यर्थं तेषां निवेदितं । प्रधानपरिणामत्वाद् अचेतनम् इतीरितम् ॥ ४० ॥ ज्ञानं यैस् ते कथं न स्युर् अज्ञातासिद्धहेतवः । प्रतिज्ञार्थैकदेशस् तु स्वरूपासिद्ध एव नः ॥ ४१ ॥ शब्दो नासौ विनाशित्वाद् इत्यादि साध्यसन्निभः । यस् साध्यविपरीतार्थो व्यभिचारी सुनिश्चितः ॥ ४२ स विरुद्धो ऽवबोद्धव्यस् तथैवेष्टविघातकृत् । सत्त्वादिः क्षणिकत्वादौ यथा स्याद्वादविद्विषां ॥ ४३ ॥ अनेकान्तात्मकत्वस्य नियमात् तेन साधनात् । परार्थ्यं चक्षुरादीनां संहन्तव्यं प्रसाधयेत् ॥ ४४ ॥ २५परस्य परिणामित्वं तथेतीष्टविघातकृत् । अनुस्यूतमनीषादिसामान्यादिनि साधयेत् ॥ ४५ ॥ तेषां द्रव्यविवर्त्तत्वम् एवम् इष्टविघातकृत् । विरुद्धान् न च भिन्नो ऽसौ स्वयम् इष्टाद् विपर्यये ॥ ४६ ॥ सामर्थ्यस्याविशेषेण भेदवादिप्रसंगतः । विवादाध्यासितं धीमद्धेतुकं कृतकत्वतः ॥ ४७ ॥ यथा शकटम् इत्यादि विरुद्धो तेन दर्शितः । यथा हि बुद्धिमत्पूर्वं जगद् एतत् प्रसाधयेत् ॥ ४८ ॥ तथा बुद्धिमतो हेतोर् अनेकत्वशरीरिताम् । स्वशरीरस्य कर्त्तात्मा नाशरीरो ऽस्ति सर्वथा ॥ ४९ ॥ ३०कार्मणेन शरीरेणानादिसम्बन्धसिद्धितः । यतः साध्ये शरीरे स्वे धीमतो व्यभिचारता ॥ ५० ॥ जगत्कर्त्तुः प्रपद्येत तेन हेतोः कुतार्किकः । बोध्यो ऽनैकान्तिको हेतुः सम्भवान् नान्यथा तथा ॥ ५१ ॥ संशीतिं विधिवत्सर्वः साधारणतया स्थितः । शब्दत्वश्रावणत्वादि शब्दादौ परिणामिनि ॥ ५२ ॥ साध्यहेतुस् ततो वृत्तेः पक्ष एव सुनिश्चितः । संशीत्यालिङ्गिताङ्गस् तु यः सपक्षविपक्षयोः ॥ ५३ ॥ पक्षे स वर्तमानः स्याद् अनैकान्तिकलक्षणः । तेन साधारणो नान्यो हेत्वाभासस् ततो ऽस्ति नः ॥ ५४ ॥ ३५तस्यानैकान्तिके सम्यग्घेतौ वान्तर्गतिः स्थितिः । प्रमेयत्वादिर् एतेन सर्वस्मिन् परिणामिनि ॥ ५५ ॥ २६०साध्ये वस्तुनि निर्णीतो व्याख्यातः प्रतिपद्यतां । पक्षत्रितयहानिस् तु यस्यानैकान्तिको मतः ॥ ५६ ॥ केवलव्यतिरेकादिस् तस्यानैकान्तिकः कथं । व्यक्तात्मनां हि भेदानां परिणामादिसाधनम् ॥ ५७ ॥ एकं कारणपूर्वत्वे केवलव्यतिरेकिनः । कारणत्रयपूर्वत्वात् कार्येणानन्वयागतेः ॥ ५८ ॥ पुरुषैर् व्यभिचारीष्टं प्रधानपुरुषैर् अपि । विना सपक्षसत्त्वेन गमकं यस्य साधनम् ॥ ५९ ॥ ०५अन्यथानुपपन्नत्वात् तस्य साधारणो मतः । साध्ये च तदभावे च वर्त्तमानो विनिश्चितः ॥ ६० ॥ संशीत्याक्रान्तदेहो वा हेतुः कार्त्स्न्यैकदेशतः । तत्र कार्त्स्न्येन निर्णीतस् तावत्साध्यविपक्षयोः ॥ ६१ ॥ यथा द्रव्यं नभः सत्त्वाद् इत्यादिः कश्चिद् ईरितः । विश्ववेदीश्वरः सर्वजगत्कर्तृत्वसिद्धितः ॥ ६२ ॥ इति संश्रयतस् तत्राविनाभावस्य संशयात् । सति ह्य् अशेषवेदित्वे संदिग्धा विश्वकर्तृता ॥ ६३ ॥ तदभावे च तन् नायं गमको न्यायवेदिनाम् । नित्यो र्थो निर्मूर्त्तत्वाद् इति स्याद् एकदेशतः ॥ ६४ ॥ १०स्थितस् तयोर् विनिर्दिष्टपरो ऽपीदृक् तदा तु कः । यत्रार्थे साधयेद् एकं धर्मं हेतुर् विवक्षितम् ॥ ६५ ॥ तत्रान्यस् तद्विरुद्धं चेद् विरुद्ध्या व्यभिचार्य् असौ । इति केचित् तदप्राप्तम् अनेकान्तस्य युक्तितः ॥ ६६ ॥ सम्यग्घेतुत्वनिर्णीतेर् नित्यानित्यत्वहेतुवत् । सर्वथैकान्तवादे तु हेत्वाभासो ऽयम् इष्यते ॥ ६७ ॥ सर्वगत्वे परस्मिंश्च जातेः ख्यापितहेतुवत् । स च सप्रतिपक्षो ऽत्र कश्चिद् उक्तः परैः पुनः ॥ ६८ ॥ अनैकान्तिक एवेति ततो नास्य विभिन्नता । स्वेष्टधर्मविहीनत्वे हेतुनान्येन साध्यते ॥ ६९ ॥ १५साध्याभावे प्रयुक्तस्य हेतोर् नाभावनिश्चयः । धर्मिणीति स्वयं साध्यासाध्ययोर् वृत्तिसंश्रयात् ॥ ७० ॥ नानैकान्तिकता बाध्या तस्य तल्लक्षणान्वयात् । यः स्वपक्षसपक्षान्यतरवादः स्वनादिषु ॥ ७१ ॥ नित्यत्वे भंगुरत्वे वा प्रोक्तः प्रकरणे समः । सो ऽप्य् अनैकान्तिकान् नान्य इत्य् अनेनैव कीर्तितम् ॥ ७२ ॥ स्वसाध्ये सति सम्भूतिः संशया सविशेषतः । कालात्ययापदिष्टो ऽपि साध्यमानेन बाधिते ॥ ७३ ॥ यः प्रयुज्येत हेतुः स्यात् स नो नैकान्तिको ऽपरः । साध्याभावे प्रवृत्तो हि प्रमाणैः कुत्रचित् स्वयम् ॥ ७४ ॥ २०साध्ये हेतुर् न निर्णीतो विपक्षविनिवर्त्तनः । विपक्षे बाधके वृत्ते समीचीनो यथोच्यते ॥ ७५ ॥ साध्यके सति किन् न स्यात् तदा हासस् तथैव सः । साध्याभावे प्रवृत्तेन किं प्रमाणेन बाध्यते ॥ ७६ ॥ हेतुः किं वा तद् एतेनेत्य् अत्र संशीतिसम्भवः । साध्यस्याभाव एवायं प्रवृत्त इति निश्चये ॥ ७७ ॥ विरुद्धो हेतुर् उद्भाव्यो ऽतीतकालो न चापरः । प्रमाणबाधनं नाम दोषः पक्षस्य वस्तुतः ॥ ७८ ॥ क्व तस्य हेतुभिस् त्राणो ऽनुत्पन्नेन तपोहतः । सिद्धे साध्ये प्रवृत्तो ऽत्राकिंचित्कर इतीरितः ॥ ७९ ॥ २५कैश्चिद् धेतुर् न संचिंत्यः स्याद्वादनयशालिभिः । गृहीतग्रहणात् तस्याप्रमाणत्वं यदीष्यते ॥ ८० ॥ स्मृत्यादेर् अप्रमाणत्वं स्मृत्यादेश् चेत् कथं तु तैः । सिद्धे र्थे वर्तमानस्य हेतोः संवादिता न ते ॥ ८१ ॥ प्रयोजनविशेषस्य सद्भावान् मानता यदि । तदाल्पज्ञानविज्ञानं हेतोः किं न प्रयोजनम् ॥ ८२ ॥ प्रमाणसंप्लवस् त्व् एवं स्वयम् इष्टो विरुध्यते । सिद्धे कुतश्चनार्थे न्यप्रमाणस्याफलत्वतः ॥ ८३ ॥ मानेनैकेन सिद्धे र्थे प्रमाणांतरवर्तने । यान् अवस्थोच्यते सापि नाकांक्षाक्षयतः स्थितेः ॥ ८४ ॥ ३०सरागप्रतिपत्तॄणां स्वादृष्टत्वमतः क्वचित् । स्याद् आकांक्षाक्षयः कालदेशादेः स्वनिमित्ततः ॥ ८५ ॥ वीतरागाः पुनः स्वार्थान् वेदनैर् अपरापरैः । परिक्षेत्रं प्रवर्तंते सदोपेक्षापरायणा ॥ ८६ ॥ प्रमाणसंप्लवे चैवम् अदोषे प्रत्युपस्थिते । गृहीतग्रहणात् क्व स्यात् केवलस्याप्रमाणता ॥ ८७ ॥ ततः सर्वप्रमाणानाम् अपूर्वार्थत्वसन्नये । स्याद् अकिंचित्करो हेत्वाभासो नैवान्यथार्पणात् ॥ ८८ ॥ तत्रापि केवलज्ञानं नाप्रमाणं प्रसह्यते । साद्यपर्यवसानस्य तस्यापूर्वार्थता स्थितेः ॥ ८९ ॥ ३५प्रादुर्भूतिक्षणाद् ऊर्ध्वं परिणामित्वविच्युतिः । केवलस्यैकरूपित्वाद् इति चोद्यं न युक्तिमत् ॥ ९० ॥ २६१परापरेण कालेन संबंधात् परिणामि च । ...........ज्ञातृत्वेनैकम् एव हि ॥ ९१ ॥ एवं व्याख्याननिःशेषहेत्वाभाससमुद्भवं । ज्ञानं स्वार्थानुमाभासं मिथ्यादृष्टेर् विपर्ययः ॥ ९२ ॥ यथा श्रुतज्ञाने विपर्यासस् तद्वत्संशयो ऽनध्यवसायश् च प्रतिपत्तव्यः । सामान्यतो विपर्ययशब्देन मिथ्या- ज्ञानसामान्यस्याभिधानात् । ०५संप्रति वाक्यार्थज्ञानविपर्ययम् आहार्यं दर्शयन्न् आह; — नियोगो भावनैकांताद् धात्वर्थो विधिर् एव च । यत्रारूढादिव्यर्थो ॠन्यापोहो वा वचसो यदा ॥ ९३ ॥ कैश्चिन् मन्येत तज्ज्ञानं श्रुताभं वेदनं तदा । तथा वाक्यार्थनिर्णीतेर् विधातुं दुःशकत्वतः ॥ ९४ ॥ कः पुनर् अयं नियोगो नाम नियुक्तो हम् अनेन वाक्येनेति निरवशेषो योगो नियोगस् तत्र मनाग् अप्य् अयोगा- शंकायाः संभवाभावात् । स चानेकधा, केषांचिल् लिङादिप्रत्ययार्थः शुद्धो ऽन्यनिरपेक्षः कार्यरूपो नियोग १०इति मतम् ॥ प्रत्ययार्थो नियोगश् च यतः शुद्धं प्रतीयते । कार्यरूपश् च तेनात्र शुद्धं कार्यम् असौ यतः ॥ ९५ ॥ विशेषणं तु यत् तस्य किंचिद् अन्यत्प्रतीयते । प्रत्ययार्थो न तद्युक्तः धात्वर्थः स्वर्गकामवत् ॥ ९६ ॥ प्रेरकत्वं तु यत् तस्य विशेषणम् इहेष्यते । तस्याप्रत्ययवाच्यत्वात् शुद्धे कार्ये नियोगता ॥ ९७ ॥ परेषां शुद्धा प्रेरणा नियोग इत्य् आशयः । १५प्रेरणैव नियोगो त्र शुद्धा सर्वत्र गम्यते । नाप्रेरितो यतः कश्चिन् नियुक्तं स्वं प्रबुध्यते ॥ ९८ ॥ प्रेरणासहितं कार्यं नियोग इति केचिन् मन्यंते । ममेदं कार्यम् इत्य् एवं ज्ञानं पूर्वं यदा भवेत् । स्वसिद्ध्यै प्रेरकं तत् स्याद् अन्यथा तन् न सिद्ध्यति ॥ ९९ ॥ कार्यसहिता प्रेरणा नियोग इत्य् अपरे ॥ प्रेर्यते पुरुषो नैव कार्येणेह विना क्वचित् । ततश् चेत् प्रेरणा प्रोक्ता नियोगः कार्यसंगता ॥ १०० ॥ २०कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्य् अन्ये । प्रेरणाविषयः कार्यं न तु तत्प्रेरकं स्वतः । व्यापारस् तु प्रमाणस्य प्रमेय उपचर्यते ॥ १०१ ॥ कार्यप्रेरणयोः संबंधो नियोग इत्य् अपरे । प्रेरणा हि विना कार्यं प्रेरिका नैव कस्यचित् । कार्यप्रेरणयोर् योगो नियोगस् तेन सम्मतः ॥ १०२ ॥ तत्समुदायो नियोग इति चापरे । २५परस्पराविनाभूतं द्वयम् एतत् प्रतीयते । नियोगः समुदायो स्मात् कार्यप्रेरणयोर् मतः ॥ १०३ ॥ तदुभयस्वभावनिर्मुक्तो नियोग इति चान्ये । सिद्धम् एकं यतो ब्रह्मगतम् आम्नायतः सदा । सिद्धत्वेन च तत्कार्यं प्रेरकं कुत एव तत् ॥ १०४ ॥ यंत्रारूढो नियोग इति कश्चित् । कामी यत्रैव यः कश्चिन् नियोगे सति तत्र सः । विषयारूढम् आत्मानं मन्यमानः प्रवर्तते ॥ १०५ ॥ ३०भोग्यरूपो नियोग इत्य् अपरः ॥ ममेदं भोग्यम् इत्य् एवं भोग्यरूपं प्रतीयते । ममत्वेन च विज्ञानं भोक्तर्य् एव व्यवस्थितम् ॥ १०६ ॥ स्वामित्वेनाभिमानो हि भोक्तुर् यत्र भवेद् अयं । भोग्यं तद् एव विज्ञेयं तद् एवं स्वं निरुच्यते ॥ १०७ ॥ साध्यरूपतया येन ममेदम् इति गम्यते । तत्प्रसाध्येन रूपेण भोग्यं स्वं व्यपदिश्यते ॥ १०८ ॥ सिद्धरूपं हि यद् भोग्यं न नियोगः स तावता । साध्यत्वेनेह भोग्यस्य प्रेरकत्वान् नियोगता ॥ १०९ ॥ २६२पुरुष एव नियोग इत्य् अन्यः । ममेदं कार्यम् इत्य् एवं मन्यते पुरुषः सदा । पुंसः कार्यविशिष्टत्वं नियोगः स्याद् अबाधितः ॥ ११० ॥ कार्यस्य सिद्धौ जातायां तद् युक्तः पुरुषः सदा । भवेत् साधित इत्य् एवं पुमान् वाक्यार्थ उच्यते ॥ १११ ॥ सो ऽयम् एकादशविकल्पो नियोग एव वाक्यार्थ इत्य् एकांतो विपर्ययः प्रभाकरस्य तस्य सर्वस्याप्य् एकादश- ०५भेदस्य प्रत्येकं प्रमाणाद्यष्टविकल्पानतिक्रमात् । यद् उक्तं — प्रमाणं किं नियोगः स्यात् प्रमेयम् अथवा पुनः । उभयेन विहीनो वा द्वयरूपो थवा पुनः ॥ ११२ ॥ शब्दव्यापाररूपो वा व्यापारः पुरुषस्य वा । द्वयव्यापाररूपो वा द्वयाव्यापार एव वा ॥ ११३ ॥ तत्रैकादशभेदो पि नियोगो यदि प्रमाणं तदा विधिर् एव वाक्यार्थ इति वेदांतवादप्रवेशः प्रभाकरस्य स्यात् प्रमाणस्य चिदात्मकत्वात्, चिदात्मनः प्रतिभासमात्रत्वात् तस्य च परब्रह्मत्वात् । प्रतिभासमात्राद् धि १०पृथग्विधिः कार्यतया न प्रतीयते घटादिवत् प्रेरकतया वचनादिवत् । कर्मकारणसाधनतया च हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि, द्रष्टव्यो ऽरे ऽयम् आत्मा श्रोतव्यो ऽनुमंतव्यो निदिध्यासितव्य इत्यादि श्रवणाद् अवस्थांतरविलक्षणेन प्रेरितो हम् इति जाताकूतेनाकारणैव स्वयम् आत्मैव प्रतिभाति स एव विधिर् इति वेदांतवादिभिर् अभिधानात् । प्रमेयत्वं तर्हि नियोगस्यास् तु प्रमाणत्वे दोषा- भिधानात् इति कश्चित् । तद् असत्, प्रमाणवचनाभावात् । प्रमेयत्वे हि तस्य प्रमाणम् अन्यद्वाच्यं, तदभावे १५क्वचित् प्रमेयत्वायोगात् । श्रुतिवाक्यं प्रमाणम् इति चेन् न तस्याचिदात्मकत्वे प्रमाणत्वाघटनाद् अन्यत्रोपचारात् । संविदात्मकत्वे श्रुतिवाक्यस्य पुरुष एव तद् इति स एव प्रमाणं तत्संवेदनविवर्तश् च । नियुक्तो हम् इत्य् अ- भिधानरूपो नियोगः प्रमेय इति नायं पुरुषाद् अन्यः प्रतीयते यतो वेदांतवादिमतानुप्रवेशो ऽस्मिन्न् अपि पक्षे न संभवेत् । प्रमाणप्रमेयस्वभावो नियोग इति चेत् सिद्धस् तर्हि चिद् विवर्तो सौ प्रमाणरूपतान्यथानुपपत्तेः । तथा च स एव चिदात्मोभयस्वभावतयात्मानम् आदर्शयन् नियोग इति स एव ब्रह्मवादः । अनुभवस्वभावो २०नियोग इति चेत् तर्हि संवेदनमात्रम् एव पारमार्थिकं तस्य कदाचिद् अहेयत्वात् तथाविधत्वसंभवात् सन्मात्र- देहतया निरूपितत्वाद् इति वेदांतवाद एव । शब्दव्यापारो नियोग इति चेत् भट्टमतप्रवेशः, शब्द- व्यापारस्य शब्दभावनारूपत्वात् । पुरुषव्यापारो नियोग इति चेत्, स एव दोषः तस्यापि भावना- रूपत्वात्; शब्दात्मव्यापाररूपेण भावनाया द्वैविध्याभिधानात् । तदुभयरूपो नियोग इत्य् अनेनैव व्याख्यातं । तदनुभयव्यापाररूपत्वे तन्नियोगस्य विषयस्वभावता फलस्वभावता निःस्वभावता वा स्यात् ? २५प्रथमपक्षे यागादिविषयस्याग्निष्टोमादिवाक्यकाले विरहात् तद्रूपस्य नियोगस्यासंभव एव । संभवे वा न वाक्यार्थो नियोगस् तस्य निष्पादनार्थत्वात् निष्पन्नस्य निष्पादनायोगात् पुरुषादिवत् । द्वितीये पक्षे पि नासौ नियोगः फलस्य भावत्वेन नियोगत्वाघटनात् तदा तस्यासंनिधानाच् च । तस्य वाक्यार्थत्वे निरा- लंबनशब्दवादाश्रयणात् कुतः प्रभाकरमतसिद्धिः ? निःस्वभावत्वे नियोगस्यायम् एव दोषः । किं च, सन् वा नियोगः स्याद् असन् वा ? प्रथमपक्षे विधिवाद एव द्वितीये निरालंबनवाद इति न नियोगो वाक्यार्थः ३०संभवति; परस्य विचारासंभवात् । तथा वाक्यार्थ इत्य् एकांतो पि विपर्ययस् तथा व्यवस्थापयितुम् अशक्तेः । भावना हि द्विविधा शब्दभावना अर्थभावना चेति "शब्दात्मभावनाम् आहुर् अन्याम् एव लिङादयः । इयं त्व् अन्यैव सर्वार्था सर्वाख्यातेषु विद्यते" इति वचनात् । अत्र शब्दभावना शब्दव्यापारस् तत्र शब्दव्यापारो भाव्यते पुरुषव्यापारेण धात्वर्थो धात्वर्थेन च फलम् इति शब्दभावनावादिनो मतं, तच् च न युज्यते शब्द- व्यापारस्य शब्दार्थत्वायोगात् । न ह्य् अग्निष्टोमेन यजेत स्वर्गकाम इति शब्दात् तव्द्यापार एव प्रतिभाति ३५स्वयम् एकस्य प्रतिपाद्यप्रतिपादकत्वविरोधात् । प्रतिपादकस्य सिद्धरूपत्वात् प्रतिपाद्यस्य चासिद्धस्य तथात्व- २६३सिद्धेर् एकस्य च सकृत्प्रतिसिद्धेतररूपत्वासंभवात् तद्विरोधः । शब्दः स्वरूपम् अपि श्रोत्रज्ञानेर् पयतीति तस्य प्रतिपादकत्वाविरोधे रूपादयो पि स्वस्य प्रतिपादकाः संचक्षुरादिज्ञाने स्वरूपादयो प्य् ऽर्पणाद् विशेषाभावात् । स्वाभिधेयप्रतिपादकत्वसमर्पणात् । प्रतिपादकः शब्दो न रूपादय इति चायुक्तिकं, शब्दस्य स्वाभिधेय- प्रतिपादकत्वसमर्पणे स्वयं प्रसिद्धे परोपदेशानर्थक्यप्रसंगात् । स्वत एव शब्देन ममेदम् अभिधेयम् इति ०५प्रतिपादनात् । पुरुषसंकेतबलात् स्वाभिधेयप्रतिपादनव्यापारम् आत्मनः शब्दो निवेदयतीति चेत्, तर्हि यत्रार्थे संकेतितः शब्दस् तस्यार्थस्य पुरुषाभिप्रेतस्य प्रतिपादकत्वं तस्य व्यापार इति न शब्दव्यापारो भावना वक्त्रभिप्रायरूढार्थः । कथं ? तस्य तथाभिधानात् । तथा च कथम् अग्निष्टोमादिवाक्येन भावकेन पुरुषस्य यागविषयप्रवृत्तिलक्षणो व्यापारो भाव्यते पुरुषव्यापारेण वा धात्वर्थो यजनक्रियालक्षणो धात्व- र्थेन फलं स्वर्गाख्यं, यतो भाव्यभावककरणरूपतया त्र्यंशपरिपूर्णा भावना विभाव्यत इति पुरुष- १०व्यापारो भावनेत्य् अत्रापि पुरुषो यागादिना स्वर्गं भावयतीति कथ्यते । न चैवं धात्वर्थभावना शब्दार्थः स्वर्गस्यासंनिहितत्वात् । प्रतिपादयितृविवंक्षाबुद्धौ प्रतिभासमानस्य शब्दार्थत्वे बौद्ध विशब्दार्थ इत्य् अभि- मतं स्यात् । तद् उक्तं । "वक्तृव्यापारविषयो यो र्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नार्थतत्त्व- निबंधनम् ॥ " इति न भावनावादावतारो मीमांसकस्य, सौगतप्रवेशानुषंगाद् इति । तथा धात्वर्थो वाक्यार्थ इत्येकांतो विपर्ययः शुद्धस्य भावस्वभावतया विधिरूपत्वप्रसंगात् । तद् उक्तं । "सन्मात्रं भाव- १५लिंगं स्याद् असंपृक्तं तु कारकैः । धात्वर्थः केवलः शुद्धो भाव इत्य् अभिधीयते ॥ " इति विधिवाद एव, न च प्रत्ययार्थस् तयोर् धात्वर्थः कुतश्चिद् विधिवाक्यात् प्रतीयते तदुपाधेर् एव तस्य ततः प्रतीतेः । प्रत्य- यार्थस् तत्र प्रतिभासमानो पि न प्रधानं कर्मादिवद् अन्यत्रापि भावनाद् इति चेत्, तर्हि धात्वर्थो पि प्रधानं मा भूत् प्रत्ययांतरे पि भावात् । प्रकृतप्रत्ययापाये पीति समानं पश्यामः । नन्व् एवं धात्वर्थस्य सर्वत्र प्रत्यये- ष्व् अनुस्यूतत्वात् प्रधानत्वम् इष्यत इति चेत्, प्रत्ययार्थस्य सर्वधात्वर्थेष्व् अनुगतत्वात् प्रधानत्वम् अस्तु । प्रत्य- २०यार्थविशेषः सर्वधात्वर्थान् अनुयायीति चेत्, धात्वर्थविशेषो पि सर्वप्रत्ययार्थान् अनुगाम्य् एव धात्वर्थसामान्यस्य सर्वप्रत्ययार्थान् अनुपायित्वम् इति न विशेषसिद्धिः । तथा विधिर् वाक्यार्थ इत्य् एकांतो पि विपर्ययस् तस्य विचार्य- माणस्यायोगात् । तद् धि विधिविषयं वाक्यं गुणभावेन प्रधानभावेन विधौ प्रमाणं स्यात् ? यदि गुण- भावेन तदाग्निहोत्रं जुहुयात् स्वर्गकाम इत्यादेर् अपि तद् अस्तु गुणभावेन विधिविषयत्वस्य भावात् । तत्र भट्टमतानुसारिभिर् भावनाप्राधान्योपगमात् प्राभाकरैश् च नियोगागोचरत्वप्रधानांगीकरणात् । तौ च भावना- २५नियोगौ नासद्विषयौ प्रवर्तेते प्रतीयेते वा सर्वथाप्य् असतोः प्रवृत्तौ प्रतीतौ वा शशविषाणादेर् अपि तदनु- षक्तेः सद्रूपतां च तयोर् विधिनांतरीयकत्वसिद्धेः सिद्धं गुणभावेन विधिविषयत्वं वाक्यस्येति न प्रमाणतापत्तेर् विप्रतिपत्तिः येन कर्मकांडस्य पारमार्थिकता न भवेत् । प्रधानभावेन विधिविषयं वेदवाक्यं प्रमाणम् इति चायुक्तं, विधेः सत्यत्वे द्वैतावतारात् । तदसत्यत्वे प्राधान्यायोगात् । तथा हि–यो यो ऽसत्यः स स न प्रधानभावम् अनुभवति यथा तदविद्याविलासः तथा चासत्यो विधिर् इति न प्रधानभावेन ३०तद्विषयतोपपत्तिः । स्यान् मतं, न सम्यगवधारितं विधेः स्वरूपं भवता तस्यैवम् अव्यवस्थितत्वात् । प्रतिभास- मात्राद् धि पृथग्विधिः कार्यतया न प्रतीयते घटादिवत् प्रेरकतया वा वचनादिवत् । कर्मकरणसाधनतया हि तत्प्रतीतौ कार्यताप्रेरकताप्रत्ययो युक्तो नान्यथा । किं तर्हि द्रष्टव्यो ऽरे ऽयम् आत्मा श्रोतव्यो अनुमन्तव्यो निदिध्यासितव्य इत्यादि शब्दश्रवणाद् अवस्थांतरविलक्षणेन प्रेरितो हम् इति जाताकूतेनाकारेण स्वयम् आत्मैव प्रतिभाति, स एव विधिर् इत्य् उच्यते । तस्य ज्ञानविषयतया संबंधम् अधितिष्ठतीति प्रधानभावविभावना- ३५विधिर् न विहन्यते, तथाविधवेदवाक्याद् आत्मन एव विधायकतया बुद्धौ प्रतिभासनात् । तद्दर्शनश्रवणात् तु २६४मनननिदिध्यासनरूपस्य विधीयमानतयानुभवात् । तथा च स्वयम् आत्मानं द्रष्टुं श्रोतुम् अनुभंतुं निध्यातुं वा प्रवर्तते, अन्यथा प्रवृत्त्यसंभवे प्य् आत्मनः प्रेरितो हम् इत्य् अत्र गतिरप्रमाणिका स्यात् । ततो नासत्यो विधिर् येन प्रधानता न विरुध्यते । नापि सत्यत्वे द्वैतसिद्धिः आत्मस्वरूपव्यतिरेकेण तदभावात्, तस्यैक- स्यैव तथा प्रतिभासनात् इति । तद् अप्य् असत्यं । नियोगादिवाक्यार्थस्य निश्चयात्मतया प्रतीयमानत्वात् । ०५तथा हि–नियोगस् तावद् अग्निहोत्रादिवाक्यादिवत् द्रष्टव्यो रे ऽयम् आत्मा इत्यादिवचनाद् अपि प्रतीयते एव नियुक्तो हम् अनेन वाक्येनेति निरवशेषो योगो नियोगः प्रतिभाति मनाग् अप्य् अयोगाशंकानवताराद् अवश्यकर्त- व्यतासंप्रत्ययात् । कथम् अन्यथा तद्वाक्यश्रवणाद् अस्य प्रवृत्तिर् उपपद्यते, मेघध्वन्यादेर् अपि प्रवृत्तिप्रसंगात् । स्याद् एतत् । मिथ्येयं प्रतीतिर् नियोगस्य विचार्यमाणस्य प्रवृत्तिहेतुत्वायोगात् । स हि प्रवर्तकस्वभावो वा स्याद् अतत्स्वभावो वा ? प्रथमकल्पनायां प्राभाकराणाम् इव ताथागतादीनाम् अपि प्रवर्तकः स्यात् । सर्वथा १०प्रवर्तकत्वात् तेषां विपर्यासाद् अप्रवर्तक इत्य् आपि न निश्चेतुं शक्यं परेषाम् अपि विपर्यासात् प्रवर्तकत्वाद् अनुषंगात् । प्राभाकरा हि विपर्यस्तमनसः शब्दनियोगात् प्रवर्तंते नेतरे सविपर्यस्तत्वाद् इति वदतो निवारयितुम् अ- शक्तेः सौगतादिमतस्य प्रमाणबाधितत्वात् त एव विपर्यस्ता न प्राभाकरा इत्य् अपि पक्षपातमात्रं तन्म- तस्यापि प्रमाणबाधनाविशेषात् । यथैव हि प्रतिक्षणविनश्वरसकलार्थवचनं प्रत्यक्षादिविरुद्धं तथा नियोगाद् विषयादिभेदकल्पनम् अपि सर्वप्रमाणानां विधिविषयतयावधारणात् सदेकत्वस्यैव परमार्थतोपपत्तेः । १५यदि पुनर् अप्रवर्तकस्वभावः शब्दनियोगस् तदा सिद्ध एव तस्य प्रकृतिहेतुत्वायोगः फलरहिताद् वा नियोग- मात्रान् न प्रेक्षावतां प्रवृत्तिर् अप्रेक्षावत्त्वप्रसंगात्, प्रयोजनम् अनुद्दिश्य न मंदो पि प्रवर्तत इति प्रसिद्धेश् च । प्रचंडपरिदृढवचननियोगाद् अफलाद् अपि प्रवर्तनदर्शनाद् अदोष इति चेन् न, तिन्निमित्तापायपरिरक्षणस्य फलत्वात् । तन्नियोगाद् अप्रवर्तने हि ममानपायो वश्यं भावीति तन्निवारणाय प्रवर्तमानानां प्रेक्षावताम् अपि तत्त्वाविरो- धात् । तर्हि वेदवचनाद् अपि नियुक्तप्रत्यवायपरिहाराय प्रवर्ततां "नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहास- २०या" इति वचनात् । कथम् इदानीं स्वर्गकाम इति वचनम् अवतिष्ठते, जुहुयात् जुहोतु होतव्यम् इति लिंङ्लो- ट्तव्यप्रत्ययांतनिर्देशाद् एव नियोगमात्रप्रतिपत्तेः, तत एव च प्रवृत्तिसंभवात् । फलसहितान् नियोगात् प्रवृत्ति- फलसिद्धौ च फलार्थितैव प्रवर्तिका न नियोगस्तम् अंतरेणापि फलार्थिनां प्रवृत्तिदर्शनात् । पुरुषवचनान् नि- योगे अयम् उपालंभो नापौरुषेयाग्निहोत्रादिवाक्यनियोगे तस्यानुपालभ्यत्वात् । इति न युक्तं, "सर्वं खल्व् इदं ब्रह्म" इत्यादि वचनस्याप्य् अनुपालभ्यत्वसिद्धेर् वेदांतवादपरिनिष्ठानात् । तस्मान् न नियोगो वाक्यार्थः २५कस्यचित् प्रवृत्तिहेतुर् इति । तद् एतद्विधिवादिनो पि समानं विधेर् अपि प्रवृत्तिहेतुत्वायोगस्याविशेषात् । प्रकृ- विकल्पान् अतिवृत्तेः । तस्यापि हि प्रवर्तकस्वभावत्वे वेदांतवादिनाम् इव प्राभाकरतथागतादीनाम् अपि प्रवर्त- कत्वप्रसक्तेर् अप्रवर्तकस्वभावात् तेषाम् अपि न प्रवर्तको विधिः स्यात् । स्वयम् अविपर्यस्तास् ततः प्रवर्तंते न विप- र्यस्ता इति चेत्, कुतः संविभागो विभाव्यतां । प्रमाणाबाधितेतरमताश्रयणाद् इति चेत्, तर्हि वेदांत- वादिनः कथं न विपर्यस्ताः सर्वथा सर्वैकत्वमतस्याध्यक्षविरुद्धत्वात् परस्परनिरपेक्षद्रव्यगुणादिभेदा- ३०भेदमननवत् । तद्विपरीतस्यानेकांतस्य जात्यंतरस्य प्रतीतेः फलरहितश् च विधिर् न प्रवर्तको नियोगवत् । सफलः प्रवर्तक इति चेत्, किंचिज् ज्ञानां फलार्थिनां फलाय दर्शनाद् एव प्रवृत्त्युपपत्तेः । पुरुषाद्वैते न काश्चित् कुतश्चित् प्रवर्तत इति चेत्, सिद्धस् तर्हि विधिर् अप्रवर्तको नियोगवद् इति न वाक्यार्थः । पुरुषाद्वैतवादिना- म् उपनिषद्वाक्याद् आत्मनि दर्शनश्रवणानुमनननिध्यानविधाने प्य् अप्रवर्तने कुतस् तेषां तदभ्यासः साफल्यम् अनु- भवति मत्तोन्मत्तादिप्रलापवत्, कथं वा सर्वथाप्य् अप्रवर्तको विधिर् एव वाक्यार्थो न पुनर् नियोगः पटादिवत् ३५पदार्थांतरत्वेनाप्रतिभासनात् । नियुज्यमानविषयनियोक्तृधर्मत्वेन चानवस्थानान् न नियोगो वाक्यार्थ इति २६५चेत् तद् इतरत्र समानं, विधेर् अपि घटादिवत्पदार्थांतरत्वेनाप्रतिभासनाद् विधाप्यमानविषयविधायकधर्मत्वे व्यवस्थितेश् च । यथैव हि नियोज्यस्य पुंसो धर्मे नियोगे अननुष्ठेयता नियोगस्य सिद्धत्वाद् अन्यथानुष्ठानो परमाभावानुषंगात् कस्यचित् तद्रूपस्यासिद्धस्याभावाद्, ससिद्धरूपतायां वा नियोज्यत्वं विरोधाद् वंध्यास्तनंधया- दिवत् । सिद्धरूपेण नियोज्यत्वे असिद्धरूपेण वा नियोज्यताम् एकस्य पुरुषस्यासिद्धसिद्धरूपसंकरान् नि- ०५योज्येतरत्वविभागासिद्धिस् तद्रूपासंकरे वा भेदप्रसंगाद् आत्मनः सिद्धासिद्धरूपयोः संबंधाभावो नुपकारात् । उपकारकल्पनायाम् आत्मनस् तदुपकार्यत्वे नित्यत्वहानिस् तयोर् आत्मोपकार्यत्वे सिद्धरूपस्य सर्वथोपकार्यत्व- व्याघातो ऽसिद्धरूपस्याप्य् उपकार्यत्वेन गगनकुसुमादेर् उपकार्यत्वानुषंगः । सिद्धासिद्धरूपयोर् अपि कथंचिद् अ- सिद्धरूपोपगमे प्रकृतपर्यनुयोगानिवृत्तेर् अनवस्थानुषंग इत्य् उपालंभः । तथा विधीयमानस्य पुरुषस्य धर्मे विधाव् अपि सिद्धस्य पुंसो दर्शनश्रवणानुमनननिध्यानविधानविरोधात् । तद्विधाने वा सर्वदा तदनु- १०परतिप्रसक्तिः । दर्शनादिरूपेण तस्यासिद्धौ विधानव्याघातः कूर्मरोमादिवत् । सिद्धरूपेण विधाप्य- मानस्य विधाने सिद्धरूपेण विधाने सिद्धासिद्धरूपेण वा विधाने सिद्धासिद्धरूपसंकरात् विधाप्येतर- विभागासिद्धेस् तद्रूपासंकरे वा भेदप्रसंगाद् आत्मनः सिद्धासिद्धरूपयोस् तत्संबंधाभावादिदोषासंजननस्या- विशेषः । तथा विषयस्य यागलक्षणस्य धर्मे नियोगे तस्यापरिनिष्पन्नत्वात् स्वरूपाभावाद् वाक्येन प्रत्येतु- म् अशक्यत्वस्य विधाव् अपि विषयधर्मे समानत्वात् कुतो विषयधर्मे विधिः ? पुरुषस्यैव विषयतयावभास- १५मानस्य विषयत्वात् तस्य वा परिनिष्पन्नत्वान् न तद्धर्मस्य विधेर् असंभव इति चेत्, तर्हि यजनाश्रयस्य द्रव्यादेः सिद्धत्वात् तस्य विषयत्वात् कथं तद्धर्मो नियोगो पि न सिध्येत् ? येन रूपेण विषयो विद्यते तेन धर्मेण नियोगो पीति, तदनुष्ठानाभावे विधिविषयो येन रूपेण नास्ति तेन तद्धर्मस्य विधेः कथम् अनुष्ठानं ? येनात्मनास्ति तेनानुष्ठानम् इति चेत् तन्नियोगेन समानं । कथम् असन्नियोगो ऽनुष्ठीयते अप्रतीयमानत्वात् खरविषाणवत् इति चेत्, तत एव विधिर् अपि नानुष्ठेयः । प्रतीयमानतया सिद्धत्वाद् अनुष्ठेयो विधिर् इति २०चेत्, नियोगो पि तथास्तु । नन्व् अनुष्ठेयतयैव नियोगो वतिष्ठते न प्रतीयमानतया तस्याः सकलवस्तु- साधारणत्वात् । अनुष्ठेयता चेत् प्रतिभाता को न्यो नियोगो यस्यानुष्ठितेर् इति चेत्, तर्हि विधिर् अपि न प्रती- यमानतया प्रतिष्ठाम् अनुभवति किं तु विधीयमानतया । सा चेद् अनुभूता को न्यो विधिर् नाम ? यस्य विधानम् उपनिषद्वाक्याद् उपवर्ण्यते । द्रष्टव्यादिवाक्येनात्मदर्शनादिविहितं ममेति प्रतीतेर् अप्रतिक्षेपार्हो विधिः कथम् अपाक्रियते ? किम् इदानीम् अग्निहोत्रादिवाक्येन यागादिविषये नियुक्तो हम् इति प्रतीतिर् न विद्यते, येन २५नियोगः प्रतिक्षिप्यते । सा प्रतीतिर् अप्रमाणम् इति चेत्, विधिप्रतीतिः कथम् अप्रमाणं न स्यात् ? पुरुष- दोषरहितवेदवचनोपजनितत्वाद् इति चेत्, तत एव नियोगप्रतीतिर् अप्य् अप्रमाणं मा भूत् सर्वथाप्य् अविशे- षात् । तथापि नियोगस्य विषयधर्मस्यासंभवे विधेर् अपि धर्मस्य न संभवः । शब्दस्य विधायकस्य च धर्मो विधिर् इत्य् अपि न निश्चेतुं शक्यं, नियोगस्यापि नियोक्तृशब्दधर्मार्थप्रतिघाताभावानुषक्तेः । शब्दस्य सिद्धरूपत्वान् न तद्धर्मो नियोगः कथम् असिद्धो येनासौ संपाद्यते कस्यचिद् इत्य् अपि न मंतव्यं, विधिसंपादन- ३०विरोधात् तस्यापि सिद्धोपनिषद्वाक्यधर्मत्वविशेषात् । प्रसिद्धस्यापि संपादने पुनः पुनस् तत्संपादने प्रवृत्त्यनुपरमात् कथम् उपनिषद्वचनस्य प्रमाणता अपूर्वार्थताविरहात् स्मृतिवत् । तस्य वा प्रमाणत्वे नियोग- वाक्यं प्रमाणम् अस्तु विशेषाभावात् । स्यान् मतं, नियोगस्य सर्वपक्षेषु विचार्यमाणस्यायोगात् तद्वचनम् अ- प्रमाणं । तेषां हि न तावत् कार्यं शुद्धं नियोगः प्रेरणा नियोज्यवर्जितस्य नियोगस्यासंभवात् । तस्मिन् नियोगसंज्ञाकरणे स्वकंबलस्य कुर्दालिकेति नामांतरकरणमात्रं स्यात् । न च तावता स्वेष्टसिद्धिः । ३५शुद्धा प्रेरणा नियोग इत्य् अप्य् अनेनापास्तं, नियोज्यफलरहितायाः प्रेरणायाः प्रलापमात्रत्वात् । प्रेरणासहितं २६६कार्यं नियोग इत्य् अप्य् असंभवि, नियोगाद्यसंभवे तद्विरोधात् । कार्यसहिता प्रेरणा नियोग इत्य् अप्य् अनेन निरस्तं । कार्यस्यैवोपचारतः प्रवर्तकत्वं नियोग इत्य् अप्य् असारं; नियोज्यादिनिरपेक्षस्य कार्यस्य प्रवर्तकत्वो- पचारायोगात्, कदाचित् क्वचित् परमार्थतस् तस्य तथानुपलंभात् । कार्यप्रेरणयोः संबंधो नियोग इति वचनम् असंगतं, ततो भिन्नस्य संबंधस्य संबंधिनिरपेक्षस्य नियोगत्वेनाघटनात् । संबंधात्मनः संबंधस्य ०५नियोगत्वम् इत्य् अपि दुरन्वयं, प्रेर्यमाणपुरुषनिरपेक्षयोः संबंधात्मनोर् अपि कार्यप्रेरणयोः नियोगत्वानुपपत्तेः । समुदायनियोगवादो प्य् अनेन प्रत्याख्यातः । कार्यप्रेरणास्वभावनिर्मुक्तस् तु नियोगो न विधिवादम् अतिशेते । यत् पुनः स्वर्गकामः पुरुषो ग्निहोत्रादिवाक्यनियोगे सति यागलक्षणं विषयम् आरूढम् आत्मानं मन्यमानः प्रवर्तत इति यंत्रारूढनियोगवचनं तद् अपि न परमात्मवादे प्रतिकूलं, पुरुषाभिमानमात्रस्य नियोगत्व- वचनात् तस्य चाविद्योदयनिबंधनत्वात् । भोग्यरूपो नियोग इति चायुक्तं, नियोक्तृप्रेरणाशून्यस्य भोग्यस्य १०तदभावानुपपत्तेः । पुरुषस्वभावो पि न नियोगो घटते, तस्य शाश्वतिकत्वेन नियोगस्य शाश्वतिकत्व- प्रसंगात् । पुरुषमात्रविधेर् एव तथा विधाने वेदांतवादिपरिसमाप्तेः । कुतो नियोगवादो नामेति ? तद् एतद- सारं, सर्वथा विधेर् अपि वाक्यार्थानुपपत्तेः । सो पि हि शब्दादिर् द्रष्टव्यतादिव्यवच्छेदेन रहितो यदीष्यते तदा न कदाचित् प्रवृत्तिहेतुः, प्रतिनियतविषयविधिनांतरीयकत्वात् प्रेक्षावत्प्रवृत्तेः तस्य वा तद्विषयपरि- हाराविनाभावित्वात् कटः कर्तव्य इति यथा । न हि कटकर्तव्यताविधिर् अतद्व्यवच्छेदम् अंतरेण व्यवहार- १५मार्ग्यम् अवतारयितुं शक्यः । परपरिहारसहितो विधिः शब्दार्थ इति चेत्, तर्हि विधिप्रतिषेधात्मकः शब्दार्थ इति कुतो विध्येकांतवादप्रतिष्ठा प्रतिषेधैकांतवादवत् । स्यान् मतं, परपरिहारस्य गुणीभूता- द् विधेर् एव प्रवृत्त्यंगत्वे प्राधान्याद् विधिः शब्दार्थ इति । कथम् इदानीं शुद्धकार्यादिरूपनियोगव्यवस्थितिर् न स्यात् ? कार्यस्यैव शुद्धस्य प्रवृत्त्यंगतया प्रधानत्वोपपत्तेः, नियोज्यादेः सतो पि गुणीभावात् । तद्वत्प्रेरणा- दिस्वभावनियोगवादिनां प्रेरणादौ प्रधानताभिप्रायात् । तद् इतरस्य सतो पि गुणीभावाध्यवसायाद् उक्तो २०नियोगः शब्दार्थः । शुद्धकार्यप्रेरणादिषु स्वाभिप्रायात् कस्यचित् प्रधानभावे पि पराभिप्रायात् प्रधानत्वाभावा- द् अन्यतरस्यापि स्वभावस्याव्यवस्थितेर् नैकस्यापि शब्दार्थत्वम् इति चेत्, तर्हि पुरुषाद्वैतवाद्याशयवशाद् विधेः प्रधानत्वे पि तथागतमताश्रयणाद् अप्रधानताघटनात् सो पि न प्रतिष्ठाम् अटाट्येत विप्रतिपत्तिसद्भावाविशेषात् । प्रमाणरूपश् च यदि विधिः तदा प्रमेयम् अन्यद् वाच्यं । तत्स्वरूपम् एव प्रमेयम् इति चेत्, कथम् अस्यार्थद्वयरूपता न विरुध्यते ? कल्पनयेति चेत्, तर्ह्य् अन्यापोहः शब्दार्थः कथं प्रतिषिध्यते ? प्रमाणत्वव्यावृत्त्या विधेः २५प्रमाणत्ववचनाद् अप्रमेयव्यावृत्त्या च प्रमेयत्वपरिकल्पनात् । पदार्थस्वरूपविधायकत्वम् अंतरेणान्यापोहमात्र- विधायकस्य शब्दस्य क्वचित् प्रवर्तकत्वायोगाद् अन्यापोहो न शब्दार्थ इति चेत्, तर्हि पदार्थस्वरूपविधाय- कस्यापि शब्दस्यान्यापोहानभिधायिनः कथम् अन्यपरिहारेण क्वचित् प्रवृत्तिनिमित्तत्वसिद्धिः येन विधिमात्रं शब्दार्थः स्यात् । परमपुरुष एव विधिः स एव च प्रमाणं प्रमेयं चाविद्यावशाद् आभासते प्रतिभास- मात्रव्यतिरेकेण व्यावृत्त्यादेर् अप्य् असंभवाद् इत्य् अपि दत्तोत्तरं, प्रतिभासव्यतिरिक्तस्य प्रतिभास्यस्यार्थस्य व्यव- ३०स्थापितात्वात् । प्रमेयरूपो विधिर् इति वचनम् अयुक्तं, प्रमाणाभावे प्रमेयरूपत्वायोगात् तस्यैव च द्वयरूपत्वविरोधात् । कल्पनावशाद् विधेर् द्वयरूपत्वे अन्यापोहवादानुषंगस्याविशेषात् । प्रमाणप्रमेयोभयरूपो विधिर् इत्य् अप्य् अनेन निरस्तं भवतु । अनुभयरूपो ऽसाव् इति चेत्, स्वरशृंगादिवदवस्तुतापत्तिः कथम् इव तस्य निवार्यतां ? तथा यंत्रारूढो वाक्यार्थ इत्य् एकांतो पि विपर्यय एवान्यापोहम् अंतरेण तस्य प्रवर्तकत्वायोगा- द् विधिवचनवत् । एतेन भोग्यम् एव पुरुष एव वाक्यार्थ इत्य् अप्य् एकान्तो निरस्तः, योगविशेषतया च यंत्रा- ३५रूढादेः प्रतिविहितत्वात् । न पुनस् तत्प्रतिविधाने तितरामादरो स्माकम् इत्य् उपरम्यते । तथान्यापोह एव २६७शब्दार्थ इत्य् एकांतो विपर्ययः स्वरूपविधिम् अंतरेणान्यापोहस्यासंभवात् । वक्रभिप्रायारूढस्यार्थस्य विधिर् ए- वान्यापोह इत्थं इति चेत्, तथैव बहिरर्थस्य विधिर् अस्तु विशेषाभावात् । तेन शब्दस्य संबंधाभावान् न शब्दात् तद्विधिर् इति चेत्, तत एव वक्रभिप्रेतस्याप्य् अर्थस्य विधिर् मा भूत् । तेन सह कार्यकारणभावस्य संबंधस्य सहायाच् छब्दस्य तद्विधायित्वम् इति चेन् न, विवक्षाम् अंतरेणापि सुप्ताद्यवस्थायां शब्दस्य प्रवृत्ति- ०५दर्शनात् कार्यत्वाद् व्यवस्थानात् । प्रतिक्षिप्तश् चान्यापोहैकांतः पुरस्ताद् इति तर्कितं । नियोगो भावना धात्वर्थो विधियंत्रारूढादिर् अन्यापोहो वा यदा कैश्चिद् एकांतेन विषयो वाक्यस्यानुमन्यते तदा तज्जनितं वेदनं श्रुताभासं प्रतिपत्तव्यं, तथा वाक्यार्थनिर्णीतेर् विधातुं दुःशकत्वाद् इति ॥ कः पुनर् अवधिविपर्यय इत्य् आह; — भवं प्रतीत्य यो जातो गुणं वा प्राणिनाम् इह । देशावधिः स विज्ञेयो दृष्टिमोहाद् विपर्ययः ॥ ११३ अ ॥ १०सत्संयमविशेषोत्थो न जातु परमावधिः । सर्वावधिर् अपि व्यस्तो मनःपर्ययबोधवत् ॥ ११४ ॥ परमावधिः सर्वावधिश् च न कदाचिद् विपर्ययः सत्संयमविशेषोत्थत्वात् मनःपर्ययवद् इति । देशावधिर् एव कस्यचिन् मिथ्यादर्शनाविर्भावे विपर्ययः प्रतिपाद्यते । किं पुनः कर्तुं प्रमाणात्मकसम्यग्ज्ञानविधौ प्रकृते विपर्ययं ज्ञानम् अनेकधा मत्यादि प्ररूपितं सूत्रकारैर् इत्य् आह; — इति प्रमाणात्मविबोधसंविधौ विपर्ययज्ञानम् अनेकधोदितम् । १५विपक्षविक्षेपमुखेन निर्णयः सुबोधरूपेण विधातुम् उद्यतः ॥ ११५ ॥ पूर्वं सम्यगवबोधस्वरूपावधिरूपमुखेन निर्णयं विधाय विपक्षविक्षेपमुखेनापि तं विधातुम् उद्यतैर् अनेकधा विपर्ययज्ञानम् उदितं वादिनोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् इति न्यायानुसरणात्, स्वविधिसामर्थ्यात् प्रति- षेधस्य सिद्धेस् तत्सामर्थ्याद् वा स्वपक्षविधिसिद्धेर् नोभयवचनम् अर्थवद् इति प्रवादस्यावस्थापितुम् अशक्तेः, सर्वत्र सामर्थ्यसिद्धस्यावचनप्रसंगात् । स्वेष्टव्याधातस्यानुषंगात् । क्वचित् सामर्थ्यसिद्धस्यापि वचने स्याद्वादन्यायस्यैव २०सिद्धेः सर्वं शुद्धम् ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे प्रथमस्याध्यायस्य चतुर्थम् आह्निकम् ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः ॥ ३३ ॥ किं कृत्वाधुना किं च कर्तुम् इदं सूत्रं ब्रवीतीत्य् आह; — निर्देश्याधिगमोपायं प्रमाणम् अधुना नयान् । नयैर् अधिगमेत्यादि प्राह संक्षेपतो खिलान् ॥ १ ॥ २५प्रमाणनयैर् अधिगम इत्य् अनेन प्रमाणं नयाश् चाधिगमोपाया इत्य् उद्दिष्टं । तत्र प्रमाणं तत्त्वार्थाधिगमोपायं प्रपंचतो निर्देश्याधुना नयांस् तदधिगमोपायान् अखिलान् संक्षेपतो न्यथा च व्याख्यातुम् इदं प्राह भगवान् । कथं ? नयसामान्यस्य तल्लक्षणस्यैव संक्षेपतो विभागस्य विशेषलक्षणस्य च विस्तरतो नयविभागस्य अतिविस्तरतो नयप्रपंचस्य चात्र प्रतिपादनात् सर्वथा नयप्ररूपणस्य सूत्रितत्वाद् इति ब्रूमहे ॥ तत्र सामान्यतो नयसंख्यां लक्षणं च निरूपयन्न् आह; — ३०सामान्यादेशतस् तावद् एक एव नयः स्थितः । स्याद्वादप्रविभक्तार्थविशेषव्यंजनात्मकः ॥ २ ॥ सामान्यादेशात् तावद् एक एव नयः स्थितः सामान्यस्यानेकत्वविरोधात् । स च स्याद्वादप्रविभक्तार्थ- विशेषव्यंजको नय इति वचनात् । ननु चेदं हेतुर् लक्षणवचनम् इति केचित् । तद् अयुक्तं । हेतोः स्याद्वादेन प्रविभक्तस्यार्थस्य सकलस्य विशेषं व्यंजयितुम् असमर्थत्वाद् अन्यत्रोपचारात् । हेतुजनितस्य बोधस्य व्यंजकः २६८प्रधानभावत एव युक्तः । स च नय एव स्वार्थैकदेशव्यवसायात्मकत्वाद् इत्य् उक्तं । नन्व् एवं दृष्टेष्टविरुद्धेनापि रूपेण तस्य व्यंजको नयः स्याद् इति न शंकनीयं, "सधर्मणैव शाब्दस्य साधर्म्याद् अविरोधतः" इति वच- नात् । समानो हि धर्मो यस्य दृष्टांतस्य तेन साधर्म्यं साध्यस्य धर्मिणो मनाग् अपि वैधर्म्याभावात् । ततो स्याविरोधेनैव व्यंजक इति निश्चीयते दृष्टांतसाधर्म्याद् अदृष्टांतोत्सरणाद् इत्य् अनेन दृष्टविरोधस्य निवर्त- ०५नात् । ननु कथंचिद् अपि दृष्टांतवैधर्म्याद् दृष्टवैपरीत्याद् इत्य् अनेनेष्टविरोधस्य परिहरणात् दृष्टविपरीतस्य सर्वथानिष्टत्वात् स्वयम् उदाहृतश् चैवं लक्षणो नयः स्वामिसमंतभद्राचार्यैः । "सद् एव सर्वं को नेच्छेत् स्व- रूपादिचतुष्टयात्" इति सर्वस्य वस्तुनः स्याद्वादप्रविभक्तस्य विशेषः सत्त्वं तस्य व्यंजको बोधः स्वरू- पादिचतुष्टयाद् दृष्टसाधर्म्यस्य स्वरूपदिचतुष्टयात् सन्निश्चितं न पररूपादिचतुष्टयेन तद्वत्सर्वं विवादा- पन्नं सत् को नेच्छेत् ? कस्यात्र विप्रतिपत्तिर् इति व्याख्यानात् ॥ १०संक्षेपतो नयविभागम् आमर्शयति; — संक्षेपाद् द्वौ विशेषेण द्रव्यपर्यायगोचरौ । द्रव्यार्थो व्यवहारांतः पर्यायार्थस् ततो परः ॥ ३ ॥ विशेषतः संक्षेपाद् द्वौ नयौ द्रव्यार्थः पर्यायार्थश् च । द्रव्यविषयो द्रव्यार्थः पर्यायविषयः पर्यायार्थः प्रथमो नैगमसंग्रहव्यवहारविकल्पः । ततो परश् चतुर्धा ऋजुसूत्रशब्दसमभिरूढैवंभूतविकल्पात् ॥ विस्तरेणेति सप्तैते विज्ञेया नैगमादयः । तथातिविस्तरेणैतद्भेदाः संख्यातविग्रहाः ॥ ४ ॥ १५कुत एवम् अतः सूत्राल् लक्ष्यत इत्य् आह; — नयो नयौ नयाश् चेति वाक्यभेदेन योजिताः । नैगमादय इत्य् एवं सर्वसंख्याभिसूचनात् ॥ ५ ॥ नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवंभूता नयाः इत्य् अत्र नय इत्य् एकं वाक्यं, ते नयौ द्रव्यार्थिकपर्या- यार्थिकौ इति द्वितीयमेते नयाः सप्तेति तृतीयं, पुनर् अपि ते नयाः संख्याता शब्दत इति चतुर्थं । संक्षेपपरायां वाक २०भिधाने दर्शनात् । केषांचित् तथा वचनोपलंभाच् च न विरुध्यते । अत्र वाक्यभेदौ नैगमादिर् एकस्य द्वयोश् च सामानाधिकरण्याविरोधाच् च गृहा ग्रामः देवम् अनुष्या उभौ राशी इति यथा । नन्व् एवम् एकत्वद्वित्वादिसंख्या- गताव् अपि कथं नयस्य सामान्यलक्षणं द्विधा विभक्तस्य तद्विशेषणं विज्ञायत इत्य् आशंकायाम् आह; — नयानां लक्षणं लक्ष्यं तत्सामान्यविशेषतः । नीयते गम्यते येन श्रुतार्थांशो नयो हि सः ॥ ६ ॥ तदंशौ द्रव्यपर्यायलक्षणौ साध्यपक्षिणौ । नीयेते तु यकाभ्यां तौ नयाव् इति विनिश्चितौ ॥ ७ ॥ २५नीयते ऽनेनेति नय इत्य् उक्ते तस्य विषयः सामर्थ्याद् आक्षिप्यते । स च श्रुताख्यप्रमाणविषयीकृतस्यांश इति तदपेक्षा निरुक्तिर् नयसामान्यलक्षणे लक्षयति, तथा नीयेते यकाभ्यां तौ नयाव् इत्य् उक्ते तु द्रव्यार्थि- कपर्यायार्थिकौ नयौ द्वौ तौ च द्रव्यपर्यायाव् इति तदपेक्षं निर्वचनं नयविशेषद्वयलक्षणं प्रकाशयति । ननु च गुणविषयो गुणार्थिको पि तृतीयो वक्तव्य इत्य् अत्राह; — गुणः पर्याय एवात्र सहभावी विभावितः । इति तद्गोचरो नान्यस् तृतीयो स्ति गुणार्थिकः ॥ ८ ॥ ३०पर्यायो हि द्विविधः, क्रमभावी सहभावी च । द्रव्यम् अपि द्विविधं शुद्धम् अशुद्धं च । तत्र संक्षेपशुद्ध- वचने द्वित्वम् एव युज्यते, पर्यायशब्देन पर्यायसामान्यस्य स्वव्यक्तिव्यापिनो भिधानात् । द्रव्यशब्देन च द्रव्यसामान्यस्य स्वशक्तिव्यापिनः कथनात् । ततो न गुणः सहभावी पर्यायस् तृतीयः शुद्धद्रव्यवत् । संक्षेपाविवक्षायां तु विशेषवचनस्य चत्वारो नयाः स्युः, पर्यायविशेषगुणं च द्रव्यविशेषशुद्धद्रव्यस्य पृथगुपादानप्रसंगात् । ननु च द्रव्यपर्याययोस् तद्वांस् तृतीयो स्ति तद्विषयतृतीयो मूलनयो स्तीति चेत् न, २६९तत्परिकल्पने ऽनवस्थाप्रसंगात् द्रव्यपर्यायस् तद्वताम् अपि तद्वदंतरपरिकल्पनानुषक्तेर् दुर्निवारत्वात् । यदि तु यथा तंतवो वयवास् तद्वान् अवयवी पटस्तयोर् अपि तंतुपटयोर् नान्यो स्ति तद्वांस्तस्याप्रतीयमानत्वात् । तथा पर्यायाः स्वभावास् तद्वद् द्रव्यं तयोर् अपि नान्यस् तद्वान् अस्ति प्रतीतिविरोधाद् इति मतिस् तदा प्रधानभावेन स्वपर्यायात्मक- वस्तुप्रमाणविषयस् तवोपोद्धृतं । द्रव्यमात्रं द्रव्यार्थिकविषयः पर्यायमात्रं पर्यायार्थिकविषय इति न तृतीयो ०५नयविशेषोस्ति यतो मूलनयस् तृतीयः स्यात् । तद् एवम् — प्रमाणगोचरार्थांशा नीयंते यैर् अनेकधा । ते नया इति व्याख्याता जाता मूलनयद्वयात् ॥ ९ ॥ द्रव्यपर्यायसामान्यविशेषपरिबोधिकाः । न मूलं नैगमादीनां नयाश् चत्वार एव तत् ॥ १० ॥ सामान्यस्य पृथक्त्वेन द्रव्याद् अनुपपत्तितः । सादृश्यपरिणामस्य तथा व्यंजनपर्ययात् ॥ ११ ॥ वैसदृश्यविवर्तस्य विशेषस्य च पर्यये । अंतर्भावाद् विभाव्येत द्वौ तन्मूलं नयाव् इति ॥ १२ ॥ १०नामादयो पि चत्वारस् तन्मूलं नेत्य् अतो गतं । द्रव्यक्षेत्रादयश् चैषां द्रव्यपर्यायगत्वतः ॥ १३ ॥ भावान्विता न पंचैते स्कंधा वा परिकीर्तिताः । रूपादयो त एवेह ते पि हि द्रव्यपर्ययौ ॥ १४ ॥ तथा द्रव्यगुणादीनां षोढात्वं न व्यवस्थितं । षट् स्युर् मूलनया येन द्रव्यपर्यायग्राहिते ॥ १५ ॥ ये प्रमाणादयो भावा प्रधानादय एव वा । ते नैगमादिभेदानाम् अर्था नापरनीतयः ॥ १६ ॥ प्रमाणप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादजल्पवितंडाहेत्वाभासच्छलजातिनिग्रहस्थाना- १५ख्याः षोडश पदार्थाः कैश्चिद् उपदिष्टाः, ते पि द्रव्यगुणकर्मसामान्यविशेषसम् अवायेभ्यो न जात्यंतरत्वं प्रतिपद्यंते, गुणादयश् च पर्यायान् नार्थांतरम् इत्य् उक्तप्रायं । ततो द्रव्यपर्यायाव् एव तैर् इष्टौ स्यातां, तयोर् एव तेषा- म् अंतर्भावान् नामादिवत् । ये प्य् आहुः । "मूलप्रकृतिर् अविकृतिर् महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश् च विकारो न प्रकृतिर् न विकृतिः पुरुषः ॥ " इति पंचविंशतिस् तत्त्वानीति । तैर् अपि द्रव्यपर्यायाव् एवांगी- करणीयौ मूलप्रकृतेः पुरुषस्य च द्रव्यत्वात्, महदादीनां परिणामत्वेन पर्यायत्वात् रूपादिस्कंधसंतान- २०क्षणवत् । ततो नैगमादिभेदानाम् एवार्थास् ते न पुनर् अपरानीतयः । अपरानीतिर् येषु त एव ह्य् अपरानीतयः इति गम्यते, न चैतेषु द्रव्यार्थिकपर्यायार्थिकाभ्यां नैगमादिभेदाभ्यां अपरानीतिः प्रवर्तत इति ताव् एव मूलनयौ, नैगमादीनां तत एव जातत्वात् ॥ तत्र नैगमं व्याचष्टे; — तत्र संकल्पमात्रस्य ग्राहको नैगमो नयः । सोपाधिर् इत्य् अशुद्धस्य द्रव्यार्थस्याभिधानतः ॥ १७ ॥ २५संकल्पो निगमस् तत्र भवो यं तत्प्रयोजनः । तथा प्रस्थादिसंकल्पः तदभिप्राय इष्यते ॥ १८ ॥ नन्व् अयं भाविनीं संज्ञां समाश्रित्योपचर्यते । अप्रस्थादिषु तद्भावस् तंडुलेष्व् ओदनादिवत् ॥ २१ ॥ इत्य् असद्बहिरर्थेषु तथानध्यवसानतः । स्ववेद्यमानसंकल्पे सत्य् एवास्य प्रवृत्तितः ॥ २० ॥ यद् वा नैकं गमो योत्र स सतां नैगमो मतः । धर्मयोर् धर्मिणो वापि विवक्षा धर्मधर्मिणोः ॥ २१ ॥ प्रमाणात्मक एवायम् उभयग्राहकत्वतः । इत्य् अयुक्तं इह ज्ञप्तेः प्रधानगुणभावतः ॥ २२ ॥ ३०प्राधान्ये नोभयात्मानम् अर्थं गृह्णद्द्विवेदनम् । प्रमाणं नान्यद् इत्य् एतत्प्रपंचेन निवेदितम् ॥ २३ ॥ संग्रहे व्यवहारे वा नांतर्भावः समीक्ष्यते । नैगमस्य तयोर् एकवस्त्वंशप्रवणत्वतः ॥ २४ ॥ नर्जुसूत्रादिषु प्रोक्तहेतवो वेति षण्नयाः । संग्रहादय एवेह न वाच्याः प्रपरीक्षकैः ॥ २५ ॥ सप्तैते नियतं युक्ता नैगमस्य नयत्वतः । तस्य त्रिभेदव्याख्यानात् कैश्चिद् उक्ता नया नव ॥ २६ ॥ तत्र पर्यायगस् त्रेधा नैगमो द्रव्यगो द्विधा । द्रव्यपर्यायगः प्रोक्तश् चतुर्भेदो ध्रुवं ध्रुवैः ॥ २७ ॥ २७०अर्थपर्याययोस् तावद् गुणमुख्यस्वभावतः । क्वचिद् वस्तुन्य् अभिप्रायः प्रतिपत्तुः प्रजायते ॥ २८ ॥ यथा प्रतिक्षणं ध्वंसि सुखसंविच्छरीरिणः । इति सत्तार्थपर्यायो विशेषणतया गुणः ॥ २९ ॥ संवेदनार्थपर्यायो विशेष्यत्वेन मुख्यताम् । प्रतिगच्छन्न् अभिप्रेतो नान्यथैवं वचोगतिः ॥ ३० ॥ सर्वथा सुखसंवित्त्योर् नानात्वे भिमतिः पुनः । स्वाश्रया चार्थपर्यायनैगमाभो प्रतीतितः ॥ ३१ ॥ ०५कश्चिद् व्यंजनपर्यायो विषयीकुरुते ṃजसा । गुणप्रधानभावेन धर्मिण्य् एकत्र नैगमः ॥ ३२ ॥ सच्चैतन्यं नरीत्य् एवं सत्त्वस्य गुणभावतः । प्रधानभावतश् चापि चैतन्यस्याभिसिद्धितः ॥ ३३ ॥ तयोर् अत्यंतभेदोक्तिर् अन्योन्यं स्वाश्रयाद् अपि । ज्ञेयो व्यंजनपर्यायनैगमाभो विरोधतः ॥ ३४ ॥ अर्थव्यंजनपर्यायौ गोचरीकुरुते परः । धार्मिके सुखजीवित्वम् इत्य् एवम् अनुरोधतः ॥ ३५ ॥ भिन्ने तु सुखजीवत्वे यो भिमन्येत सर्वथा । सो र्थव्यंजनपर्यायनैगमाभास एव नः ॥ ३६ ॥ १०शुद्धद्रव्यम् अशुद्धं च तथाभिप्रैति यो नयः । स तु नैगम एवेह संग्रहव्यवहारजः ॥ ३७ ॥ सद्द्रव्यं सकलं वस्तु तथान्वयविनिश्चयात् । इत्य् एवम् अवगंतव्यस् तद्भेदोक्तिस् तु दुर्नयः ॥ ३८ ॥ यस्तु पर्यायवद्द्रव्यं गुणवद् वेति निर्णयः । व्यवहारनयाज् जातः सो ऽशुद्धद्रव्यनैगमः ॥ ३९ ॥ तद्भेदैकांतवादस् तु तदाभासो नुमन्यते । तथोक्तेर् बहिर् अंतश् च प्रत्यक्षादिविरोधतः ॥ ४० ॥ शुद्धद्रव्यार्थपर्यायनैगमो स्ति परो यथा । सत्सुखं क्षणिकं शुद्धं संसारे स्मिन्न् इतीरणम् ॥ ४१ ॥ १५सत्त्वं सुखार्थपर्यायाद् भिन्नम् एवेति संमतिः । दुर्नीतिः स्यात् सबाधत्वाद् इति नीतिविदो विदुः ॥ ४२ ॥ क्षणम् एकं सुखी जीवो विषयीति विनिश्चयः । विनिर्दिष्टो र्थपर्यायाशुद्धद्रव्यगनैगमः ॥ ४३ ॥ सुखजीवभिदोक्तिस् तु सर्वथा मानबाधिता । दुर्नीतिर् एव बोद्धव्या शुद्धबोधैर् असंशयात् ॥ ४४ ॥ गोचरीकुरुते शुद्धद्रव्यव्यंजनपर्ययौ । नैगमो न्यो यथा सच्चित्सामान्यम् इति निर्णयः ॥ ४५ ॥ विद्यते चापरोशुद्धद्रव्यब्यंजनपर्ययौ । अर्थीकरोति यः सो त्र नागुणीति निगद्यते ॥ ४६ ॥ २०भिदाभिदाभिर् अत्यंतं प्रतीतेर् अपलापतः । पूर्ववन्नैगमाभासौ प्रत्येतव्यौ तयोर् अपि ॥ ४७ ॥ नवधा नैगमस्यैवं ख्यातेः पंचदशोदिताः । नयाः प्रतीतिम् आरूढाः संग्रहादिनयैः सह ॥ ४८ ॥ त्रिविधस् तावन्नैगमः । पर्यायनैगमः, द्रव्यनैगमः, द्रव्यपर्यायनैगमश् चेति । तत्र प्रथमस् त्रेधा । अर्थ- पर्यायनैगमो व्यंजनपर्यायनैगमो ऽर्थव्यंजनपर्यायनैगमश् च इति । द्वितीयो द्विधा । शुद्धद्रव्यनैगमः, अशुद्ध- द्रव्यनैगमश् चेति । तृतीयश् चतुर्धा । शुद्धद्रव्यार्थपर्यायनैगमः, शुद्धद्रव्यव्यंजनपर्यायनैगमः, अशुद्धद्रव्यार्थ- २५पर्यायनैगमः अशुद्धद्रव्यव्यंजनपर्यायनैगमश् चेति नवधा नैगमः साभास उदाहृतः परीक्षणीयः । संग्रहाद- यस् तु वक्ष्यमाणा षड् इति सर्वे पंचदश नयाः समासतः प्रतिपत्तव्याः ॥ तत्र संग्रहनयं व्याचष्टे; — एकत्वेन विशेषाणां ग्रहणं संग्रहो नयः । सजातेर् अविरोधेन दृष्टेष्टाभ्यां कथंचन ॥ ४९ ॥ समेकीभावसम्यक्त्वे वर्तमानो हि गृह्यते । निरुक्त्या लक्षणं तस्य तथा सति विभाव्यते ॥ ५० ॥ ३०शुद्धद्रव्यम् अभिप्रैति सन्मात्रं संग्रहः परः । स चाशेषविशेषेषु सदौदासीन्यभाग् इह ॥ ५१ ॥ निराकृतविशेषस् तु सत्ताद्वैतपरायणः । तदाभासः समाख्यातः सद्भिर् दृष्टेष्टबाधनात् ॥ ५२ ॥ अभिन्नं व्यक्तिभेदेभ्यः सर्वथा बहुधानकं । महासामान्यम् इत्य् उक्तिः केषांचिद् दुर्नयस् तथा ॥ ५३ ॥ शब्दब्रह्मेति चान्येषां पुरुषाद्वैतम् इत्य् अपि । संवेदनाद् वयं चेति प्रायशो न्यत्र दर्शितम् ॥ ५४ ॥ द्रव्यत्वं सकलद्रव्यव्याप्य् अभिप्रैति चापरः । पर्यायत्वं च निःशेषपर्यायव्यापिसंग्रहः ॥ ५५ ॥ २७१तथैवावांतरान् भेदान् संगृह्यैकत्वतो बहुः । वर्तते यं नयः सम्यक् प्रतिपक्षानिराकृतेः ॥ ५६ ॥ स्वव्यक्त्यात्मम् अनैकांतस् तदाभासो प्य् अनेकधा । प्रतीतिबाधितो बोध्यो निःशेषो प्य् अनया दिशा ॥ ५७ ॥ द्रव्यत्वं द्रव्यात्मकम् एव ततो र्थांतरभूतानां द्रव्याणाम् अभावाद् इत्य् अपरसंग्रहाभासः, प्रतीतिविरोधात् । तथा पर्यायत्वं पर्यायात्मकम् एव ततो र्थांतरभूतपर्यायासत्त्वाद् इति तत्त्वं तत एव । तथा जीवत्वं जीवात्मकम् एव, ०५पुद्गलत्वं पुद्गलात्मकम् एव, धर्मत्वं धर्मात्मकम् एव, अधर्मत्वं अधर्मात्मकम् एव, आकाशत्वं आकाशात्मकम् एव, कालत्वं कालात्मकम् एवेति चापरसंग्रहाभासाः । जीवत्वादिसामान्यानां स्वव्यक्तिभ्यो भेदेन कथं- चित् प्रतीतेर् अन्यथा तदन्यतरलोपे सर्वलोपानुषंगात् । तथा क्रमभाविपर्यायत्वं क्रमभाविपर्यायविशेषा- त्मकम् एव, सहभाविगुणत्वं तद्विशेषात्मकम् एवेति वापरसंग्रहाभासौ प्रतीतिप्रतिघाताद् एव । एवम् अपरापर- द्रव्यपर्यायभेदसामान्यानि स्वव्यक्त्यात्मकान्य् एवेत्यभिप्रायाः सर्वे प्य् अपरसंग्रहाभासाः प्रमाणबाधितत्वाद् एव १०बोद्धव्याः, प्रतीत्यविरुद्धस्यैवापरसंग्रहप्रपंचस्यावस्थितत्वात् ॥ व्यवहारनयं प्ररूपयति; — संग्रहेण गृहीतानाम् अर्थानां विधिपूर्वकः । यो वहारो विभागः स्याद् व्यवहारो नयः स्मृतः ॥ ४८ ॥ स चानेकप्रकारः स्याद् उत्तरः परसंग्रहात् । यत् सत् तद् द्रव्यपर्यायाव् इति प्रागृजुसूत्रतः ॥ ५९ ॥ कल्पनारोपितद्रव्यपर्यायप्रविभागभाक् । प्रमाणबाधितो न्यस् तु तदाभासो ऽवसीयताम् ॥ ६० ॥ १५परसंग्रहस् तावत् सर्वं सद् इति संगृह्णाति, व्यवहारस् तु तद्विभागम् अभिप्रैति यत् सत् तद् द्रव्यं पर्याय इति । यथैवा- परसंग्रहः सर्वद्रव्याणि द्रव्यम् इति संगृह्णाति सर्वपर्यायाः पर्याय इति । व्यवहारस् तद् विभजते यद् द्रव्यं तज् जी- वादिषड्विधं, यः पर्यायः स द्विविधः क्रमभावी सहभावी चेति । पुनर् अपि संग्रहः सर्वान् जीवादीन् संगृह्णाति जीवः पुद्गलो धर्मो ऽधर्मः आकाशं काल इति, क्रमभुवश् च पर्यायान् क्रमभाविपर्याय इति, सह- भाविपर्यायांस् तु सहभाविपर्याय इति । व्यवहारस् तु तद्विभागम् अभिप्रैति यो जीवः स मुक्तः संसारी च, २०यः पुद्गलः सो णुः स्कंधश् च, यो धर्मास्तिकायः स जीवगतिहेतुः पुद्गलगतिहेतुश् च, यस् त्व् अधर्मास्तिकायः स जीवस्थितिहेतुर् अजीवस्थितिहेतुश् च पर्यायतो द्रव्यतस् तस्यैकत्वात् । तथा यद् आकाशं तल् लोकाकाशम् अलोका- काशं च, यः कालः स मुख्यो व्यावहारिकश् चेति, यः क्रमभावी पर्यायः स क्रियारूपो ऽक्रियारूपश् च, विशेषः यः सहभावी पर्यायः स गुणः, सदृशपरिणामश् च सामान्यम् इति अपरापरसंग्रहव्यवहारप्रपंचः प्रागृजुसूत्रात् परसंग्रहाद् उत्तरः प्रतिपत्तव्यः, सर्वस्य वस्तुनः कथंचित् सामान्यविशेषात्मकत्वात् । न चैवं २५व्यवहारस्य नैगमत्वप्रसक्तिः संग्रहविषयप्रविभागपरत्वात् सर्वत्र नैगमस्य तु गुणप्रधानोभयविषयत्वात् । यः पुनः कल्पनारोपितद्रव्यपर्यायविभागम् अभिप्रैति स व्यवहाराभासः, प्रमाणबाधितत्वात् । तथा हि–न कल्पनारोपित एव द्रव्यपर्यायप्रविभागः स्वार्थक्रियाहेतुत्वाद् अन्यथा तदनुपपत्तेः । वंध्यापुत्रादिवत् व्यवहारस्य मिथ्यात्वे तदानुकूल्येन प्रमाणानां प्रमाणता च न स्यात्, स्वप्नादिविभ्रमानुकूल्येनापि तेषां प्रमाणत्व- प्रसंगात् । तद् उक्तं । "व्यवहारानुकूल्येन प्रमाणानां प्रमाणता । नान्यथा बाध्यमानानां तेषां च तत्प्र- ३०संगतः ॥ " इति ॥ सांप्रतमृजुसूत्रनयं सूत्रयति; — ऋजुसूत्रं क्षणध्वंसि वस्तु सत् सूत्रयेद् ऋजु । प्राधान्येन गुणीभावाद् द्रव्यस्यानर्पणात् सतः ॥ ६१ ॥ निराकरोति यद् द्रव्यं बहिर् अंतश् च सर्वथा । स तदाभो ऽभिमंतव्यः प्रतीतेर् अपलापतः ॥ ६२ ॥ कार्यकारणता चेति ग्राह्यग्राहकतापि वा । वाच्यवाचकता चेति क्वार्थसाधनदूषणं ॥ ६३ ॥ २७२लोकसंवृत्तिसत्यं च सत्यं च परमार्थतः । क्वैवं सिद्ध्येद् यदाश्रित्य बुद्धानां धर्मदेशना ॥ ६४ ॥ सामानाधिकरण्यं क्व विशेषणविशेष्यता । साध्यसाधनभावो वा क्वाधाराधेयतापि च ॥ ६५ ॥ संयोगो विप्रयोगो वा क्रियाकारणसंस्थितिः । सादृश्यं वैसदृश्यं वा स्वसंतानेतरस्थितिः ॥ ६६ ॥ समुदायः क्व च प्रेत्यभावादि द्रव्यनिह्नवे । बंधमोक्षव्यवस्था वा सर्वथेष्टाऽप्रसिद्धितः ॥ ६७ ॥ ०५क्षणध्वंसिन एव बहिरंतश् च भावाः, क्षणद्वयस्थाष्णुत्वे पि तेषां सर्वदा नाशानुपपत्तेः कौटस्थ्यप्रसंगात् क्रमाक्रमाभ्याम् अर्थक्रियाविरोधाद् अवस्तुतापत्तेः इति यो द्रव्यं निराकरोति सर्वथा सो त्रर्जुसूत्राभासो हि मंतव्यः प्रतीत्यतिक्रमात् । प्रत्यभिज्ञानप्रतीतिर् हि बहिरंतश् चैकं द्रव्यं पूर्वोत्तरपरिणामवर्ति साधयंती बाध- विधुरा प्रसाधितैव पुरस्तात् । तस्मिन् सति प्रतिक्षणविनाशे स्येष्टत्वान् न विनाशानुपपत्तिर् न भावानां कौट- स्थ्यापत्तिः यतः सर्वथार्थक्रियाविरोधात् अवस्तुता स्यात् । यो पि च मन्यते परमार्थतः कार्यकारण- १०भावस्याभावान् न ग्राह्यग्राहकभावो वाच्यवाचकभावो वा यतो बहिरर्थः सिद्ध्येत् । विज्ञानमात्रं तु सर्वम् इदं त्रैधातुकम् इति, सो पि चर्जुसूत्राभासः स्वपरक्षसाधनदूषणाभावप्रसंगात् । लोकसंवृत्त्या स्वपक्षस्य साधनात् परपक्षस्य बाधनात् दूषणाद् अदोष इति चेन् न, लोकसंवृत्तिसत्यस्य परमार्थसत्यस्य च प्रमाणतो सिद्धेः तदाश्रयणेनापि बुद्धानपवर्णदेशनाद् दूषणद्वारेण धर्मदेशनानुपपत्तेः । एतेन चित्राद्वैतं संवेदनाद्वैतं क्षणिकम् इत्य् अपि मननमृजुसूत्राभासताम् आयातीत्य् उक्तं वेदितव्यं । किं च, सामानाधिकरण्याभावो द्रव्यस्यो- १५भयाधारभूतस्य निह्नवात् । तथा च कुतः शब्दादेर् विशेष्यता क्षणिकत्वकृतकत्वादेः साध्यसाधनधर्म- कलापस्य च तद्विशेषणता सिद्ध्येत् ? तदसिद्धौ च न साध्यसाधनभावः साधनस्य पक्षधर्मत्वसपक्षत्वानु- पपत्तेः । कल्पनारोपितस्य साध्यसाधनभावस्येष्टेर् अदोष इति चेन् न, बहिरर्थत्वकल्पनायाः साध्यसाधन- धर्माधारानुपपत्तेः, क्वचिद् अप्य् आधाराधेयतायाः संभवाभावात् । किं च, संयोगविभागाभावो द्रव्याभावात् क्रियाविरहश् च ततो न कारकव्यवस्था यतः किंचित् परमार्थतो ऽर्थक्रियाकारि वस्तु स्यात् । सदृशेतरपरिणा- २०माभावश् च परिणामिनो द्रव्यस्यापह्नवात् । ततः स्वपरसंतानव्यवस्थितिविरोधः सदृशेतरकार्यकारणा- नाम् अत्यंतम् असंभवात् समुदायायोगश् च, समुदायिनो द्रव्यस्यानेकस्यासमुदायावस्थापरित्यागपूर्वकसमुदाया- वस्थाम् उपाददानस्यापह्नवात् । तत एव न प्रेत्यभावः शुभाशुभानुष्ठानं तत्फलं च पुण्यं पापं बंधो वा व्यवतिष्ठते यतो संसारमोक्षव्यवस्था तत्र स्यात्, सर्वथापीष्टस्याप्रसिद्धेः । संवृत्या हि चेष्टस्य सिद्धिः संवृतेर् मृषात्वात् । नापि परमार्थतः पारमार्थिकैकद्रव्यसिद्धिप्रसंगात् तदभावे तदनुपपत्तेर् इति परीक्षितम् अस- कृद्विद्यानंदिमहोदयैः । २५शब्दनयम् उपवर्णयति; — कालादिभेदतो र्थस्य भेदं यः प्रतिपादयेत् । सो त्र शब्दनयः शब्दप्रधानत्वाद् उदाहृतः ॥ ६८ ॥ कालकारकलिंगसंख्यासाधनोपग्रहभेदाद् भिन्नम् अर्थं शपतीति शब्दो नयः शब्दप्रधानत्वाद् उदाहृतः । यस् तु व्यवहारनयः कालादिभेदे प्य् अभिन्नम् अर्थम् अभिप्रैति तम् अनूद्य दूषयन्न् आह — विश्वदृश्वास्य जनिता सूनुर् इत्य् एकम् आदृताः । पदार्थं कालभेदे पि व्यवहारानुरोधतः ॥ ६९ ॥ ३०करोति क्रियते पुष्यस्तारका योंभ इत्य् अपि । कारकव्यक्तिसंख्यानां भेदे पि च परे जनाः ॥ ७० ॥ एहि मन्ये रथेनेत्यादिकसाधनभिद्य् अपि । संतिष्ठेतावतिष्ठेतेत्याद्युपग्रहभेदने ॥ ७१ ॥ तन् न श्रेयः परीक्षायाम् इति शब्दः प्रकाशयेत् । कालादिभेदने प्य् अर्थाभेदने तिप्रसंगतः ॥ ७२ ॥ ये हि वैयाकरणव्यवहारनयानुरोधेन ऽधातुसंबंधे प्रत्ययाऽ इति सूत्रम् आरभ्य विश्वदृश् वास्य पुत्रो जनिता २७३भावि कृत्यम् आसीद् इत्य् अत्र कालभेदे प्य् एकपदार्थम् आदृता यो विश्वं दृक्ष्यति सो पि पुत्रो जनितेति भविष्यत्काले- नातीतकालस्याभेदो भिमतः तथा व्यवहारदर्शनाद् इति । तत्र यः परीक्षाया मूलक्षतेः कालभेदे प्य् अर्थस्या- भेदे तिप्रसंगात् रावणशंखचक्रवर्तिनोर् अप्य् अतीतानागतकालयोर् एकत्वापत्तेः । आसीद् रावणो राजा शंखचक्रवर्ती भविष्यतीति शब्दयोर् भिन्नविषयत्वान् नैकार्थतेति चेत्, विश्वदृश् वा जनितेत्य् अनयोर् अपि मा भूत् तत एव । न ०५हि विश्वं दृष्टवान् इति विश्वदृशि त्वेतिशब्दस्य यो र्थो तीतकालस्य जनितेति शब्दस्यानागतकालः पुत्रस्य भाविनो तीतत्वविरोधात् । अतीतकालस्याप्य् अनागतत्वाव्यपरोपाद् एकार्थताभिप्रेतेति चेत्, तर्हि न परमार्थतः कालभेदे प्य् अभिन्नार्थव्यवस्था । तथा करोति क्रियते इति कारकयोः कर्तृकर्मणोर् भेदे प्य् अभिन्नम् अर्थत एवाद्रि- यते स एव करोति किंचित् स एव क्रियते केनचिद् इति प्रतीतेर् इति । तद् अपि न श्रेयः परीक्षायां । देवदत्तः कटं करोतीत्य् अत्रापि कर्तृकर्मणोर् देवदत्तकटयोर् अभेदप्रसंगात् । तथा पुष्यं तारकेत्यव्यक्तिभेदे पि १०न कृतार्थम् एकम् आद्रियंते, लिंगम् अशिष्यं लोकाश्रयत्वाद् इति । तद् अपि न श्रेयः, पटः कुटीत्य् अत्रापि पटकुट्यो- र् एकत्वप्रसंगात् तल्लिंगभेदाविशेषात् । तथापोंभ इत्य् अत्र संख्याभेदे प्य् एकम् अर्थं जलाख्यम् आदृताः संख्या- भेदस्योद्भेदकत्वात् गुर्वादिवद् इति । तद् अपि न श्रेयः परीक्षायां । घटसंस् तव इत्य् अत्रापि तथाभावानुषंगात् संख्याभेदाविशेषात् । एहि मन्ये रथेन यास्यसि न हि यास्यसि स यातस्ते पिता इति साधनभेदे पि पदार्थम् अभिन्नम् आदृताः "प्रहासे मन्य वावि युष्मन्मन्यतेर् अस्मदेकवच् च" इति वचनात् । तद् अपि न श्रेयः १५परीक्षायां, अहं पचामि त्वं पचसीत्य् अत्रापि अस्मद्युष्मत्साधनाभेदे प्य् एकार्थत्वप्रसंगात् । तथा संतिष्ठते अवतिष्ठत इत्य् अत्रोपसर्गभेदे प्य् अभिन्नम् अर्थम् आदृता उपसर्गस्य धात्वर्थमात्रद्योतकत्वाद् इति । तद् अपि न श्रेयः । तिष्ठति प्रतिष्ठत इत्य् अत्रापि स्थितिगतिक्रिययोर् अभेदप्रसंगात् । ततः कालादिभेदाद् भिन्न एवार्थो ऽन्यथाति- प्रसंगाद् इति शब्दनयः प्रकाशयति तद्भेदे प्य् अर्थाभेदे दूषणांतरं च दर्शयति — तथा कालादिनानात्वकल्पनं निःप्रयोजनम् । सिद्धं कालादिनैकेन कार्यस्येष्टस्य तत्त्वतः ॥ ७३ ॥ २०कालादिभेदाद् अर्थस्य भेदो स्त्व् इति हि तत्परिकल्पनं प्रयोजनवन् नान्यथा साधनास्तीति निःप्रयोजनम् एव तत् । किं च — कालाद्यन्यतमस्यैव कल्पनं तैर् विधीयतां । येषां कालादिभेदे पि पदार्थैकत्वनिश्चयः ॥ ७४ ॥ कालभेदे प्य् अभिन्नार्थः । कालकारकलिंगसंख्यासाधनभेदेभ्यो भिन्नो ऽर्थो न भवतीति स्वरुचिप्रकाशन- मात्रं ॥ कालादिभेदाद् भिन्नो र्थः इत्य् अत्रोपपत्तिम् आवेदयति; — २५शब्दः कालादिभिर् भिन्नाभिन्नार्थप्रतिपादकः । कालादिभिन्नशब्दत्वात् तादृक्सिद्धान्यशब्दवत् ॥ ७५ ॥ सर्वस्य कालादिभिन्नशब्दस्यार्थप्रतिपादकत्वेनाभिमतस्य विवादाध्यासितत्वेन पक्षीकरणान् न केनचिद् धे- तोर् व्यभिचारः । प्रमाणबाधितः पक्षः इति चेन् न, कालादिभिन्नशब्दस्याभिन्नार्थत्वग्राहिणः प्रमाणस्य भिन्नार्थग्राहिणा प्रमाणेन बाधितत्वात् ॥ समभिरूढम् इदानीं व्याचष्टे; — ३०पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूढः स्यात् पूर्ववच् चास्य निश्चयः ॥ ७६ ॥ विश्वदृश् वा सर्वदृश् वेति पर्यायभेदे पि शब्दो भिन्नार्थम् अभिप्रैति भविता भविष्यतीति च कालभेदाभिमन- नात् । क्रियते विधीयते करोति विदधाति पुष्यस्तिषाः तारको दुः आपो वाः अंभः सलिलम् इत्यादि पर्यायभेदे पि चाभिन्नम् अर्थं शब्दो मन्यते कारकादिभेदाद् एवार्थभेदाभिमननात् । समभिरूढः पुनः पर्याय- भेदे पि भिन्नार्थान् अभिप्रैति । कथं ? २७४इंद्रः पुरंदरः शक्र इत्याद्या भिन्नगोचराः । शब्दा विभिन्नशब्दत्वाद् वाजिवारणशब्दवत् ॥ ७७ ॥ ननु चात्र भिन्नार्थत्वे साध्ये विभिन्नशब्दत्वहेतोर् अन्यथानुपपत्तिर् असिद्धेति न मंतव्यं, साध्यनिवृत्तौ साधननिवृत्तेर् अत्र भावात् । भिन्नार्थत्वं हि व्यापकं वाजिवारणशब्दयोर् विभिन्नयोर् अस्ति गोशब्दे वाभिन्ने पि तद् अस्ति विभिन्नशब्दत्वं तद्व्याप्यं साधनं विभिन्नार्थ एव साध्येस्ति नो भिन्नार्थत्वे, ततो न्यथानुपपत्ति- ०५र् अस्त्य् एव हेतोः ॥ संप्रत्य् एवंभूतं नयं व्याचष्टे; — तत्क्रियापरिणाम् ओर्थस् तथैवेति विनिश्चयात् । एवंभूतेन नीयेत क्रियांतरपराङ्मुखः ॥ ७८ ॥ समभिरूढो हि शकनक्रियायां सत्याम् असत्यां च देवराज्यार्थस्य शक्रव्यपदेशम् अभिप्रैति, पशोर् गमन- क्रियायां सत्याम् असत्यां च गोव्यपदेशवत्तथारूढेः सद्भावात् । एवंभूतस् तु शकनक्रियापरिणतम् एवार्थं १०तत्क्रियाकाले शक्रम् अभिप्रैति नान्यदा ॥ कुत इत्य् आह — यो यं क्रियार्थम् आचष्टे नासाव् अन्यत्क्रियं ध्वनिः । पठतीत्यादिशब्दानां पाठाद्यर्थत्वसंजनात् ॥ ७९ ॥ न हि कश्चिद् अक्रियाशब्दो स्यास्ति गौरश्व इति जातिशब्दाभिमतानाम् अपि क्रियाशब्दत्वात् आशु गाम्यश्व इति, शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव । शुचिभवनाच् छुक्लः नीलनान् नील इति देवदत्त इति यदृच्छाभिः शब्दाभिमताः अपि क्रियाशब्दा एव देव एव देयाद् इति देवदत्तः यज्ञदत्त इति १५संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाभिमताः क्रियाशब्दा एव । दंडोस्यास्तीति दंडी, विषाणम् अस्यास्तीति विषाणीत्यादि पंचतयी तु शब्दानां प्रवृत्तिः व्यवहारमात्रान् न निश्चयाद् इत्य् अयं मन्यते ॥ एवम् एते शब्दसमभिरूढैवंभूतनयाः सापेक्षाः सम्यक्, परस्परम् अनपेक्षास् तु मिथ्येति प्रतिपादयति; — इतो न्योन्यम् अपेक्षायां संतः शब्दाद् अयो नयाः । निरपेक्षाः पुनस् ते स्युस् तदाभासाविरोधतः ॥ ८० ॥ के पुनर् अत्र सप्तसु नयेष्व् अर्थप्रधाना के च शब्दप्रधाना नयाः ? इत्य् आह; — २०तत्रर्जुसूत्रपर्यंताश् चत्वारो र्थनया मताः । त्रयः शब्दनयाः शेषाः शब्दवाच्यार्थगोचराः ॥ ८१ ॥ कः पुनर् अत्र बहुविषयः कश्चाल्पविषयो नय इत्य् आह; — पूर्वपूर्वो नयो भूमविषयः कारणात्मकः । परः परः पुनः सूक्ष्मगोचरो हेतुमान् इह ॥ ८२ ॥ तत्र नैगमसंग्रहयोस् तावन् न संग्रहो बहुविषयो नैगमात् परः । किं तर्हि, नैगम एव संग्रहात् पूर्वं इत्य् आह; — सन्मात्रविषयत्वेन संग्रहस्य न युज्यते । महाविषयताभावाभावार्थान् नैगमान् नयात् ॥ ८३ ॥ २५यथा हि सति संकल्पस् तथैवासति वेद्यते । तत्र प्रवर्तमानस्य नैगमस्य महार्थता ॥ ८४ ॥ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययम् अपाकरोति; — संग्रहाद् व्यवहारो पि सद्विशेषावबोधकः । न भूमविषयो शेषसत्समूहोपदर्शितः ॥ ८५ ॥ व्यवहाराद् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यति; — नर्जुसूत्रप्रभूतार्थो वर्तमानार्थगोचरः । कालत्रितयवृत्त्यर्थगोचराद् व्यवहारतः ॥ ८६ ॥ ३०ऋजुसूत्राच् छब्दो बहुविषय इत्य् आशंकाम् अपसारयति; — कालादिभेदतो प्य् अर्थम् अभिन्नम् उपगच्छतः । नर्जुसूत्रान् महार्थो त्र शब्दस् तद्विपरीतवत् ॥ ८७ ॥ शब्दात् समभिरूढो महाविषय इत्य् आरेकां हंति; — शब्दात् पर्यायभेदेनाभिन्नम् अर्थम् अभीप्सिनः । न स्यात् समभिरूढो पि महार्थस् तद्विपर्ययः ॥ ८८ ॥ समभिरूढाद् एवंभूतो भूमविषय इति चाकूतम् अपास्यति; — ३५क्रियाभेदे पि चाभिन्नम् अर्थम् अभ्युपगच्छतः । नैवंभूतः प्रभूतार्थो नयः समभिरूढतः ॥ ८९ ॥ २७५कथं पुनर् नयवाक्यप्रवृत्तिर् इत्य् आह; — नैगमाप्रातिकूल्येन न संग्रहः प्रवर्तते । ताभ्यां वाच्यम् इहाभीष्टा सप्तभंगीविभागतः ॥ ९० ॥ नैगमव्यवहाराभ्यां विरुद्धाभ्यां तथैव सा । सा नैगमर्जुसूत्राभ्यां तादृग्भ्याम् अविगानतः ॥ ९१ ॥ सा शब्दान् निगमाद् अन्याद् युक्तात् समभिरूढतः । सैवंभूताच् च सा ज्ञेया विधानप्रतिषेधगा ॥ ९२ ॥ ०५संग्रहादेश् च शेषेण प्रतिपक्षेण गम्यताम् । तथैव व्यापिनी सप्तभंगी नयविदां मता ॥ ९३ ॥ विशेषैर् उत्तरैः सर्वैर् नयानाम् उदितात्मनाम् । परस्परविरुद्धार्थैर् द्वंद्ववृत्तेर् यथायथम् ॥ ९४ ॥ प्रत्येया प्रतिपर्यायम् अविरुद्धा तथैव सा । प्रमाणसप्तभंगी च तां विना नाभिवाग्गतिः ॥ ९५ ॥ इह तावन् नैगमस्य संग्रहादिभिः सह षड्भिः प्रत्येकं षट् सप्तभंग्यः, संग्रहस्य व्यवहारादिभिः सह वचनात् पंच, व्यवहारस्यर्जुसूत्रादिभिश् चतस्रः, ऋजुसूत्रस्य शब्दादिभिस् तिस्रः, शब्दस्य समभिरूढादिभ्यां १०द्वे, समभिरूढस्यैवंभूते नेका, इत्य् एकविंशतिमूलनयसप्तभंग्यः पक्षप्रतिपक्षतया विधिप्रतिषेधकल्पनया- वगंतव्याः । तथा नवानां नैगमभेदानां द्वाभ्यां परापरसंग्रहाभ्यां सह वचनाद् अष्टादश सप्तभंग्यः, परापरव्यवहाराभ्यां चाष्टादश, ऋजुसूत्रेण नव, शब्दभेदैः षडिः सह चतुःपंचाशत्, समरूढेन सह नव, एवंभूतेन च नव, इति सप्तदशोत्तरं शतं । तथा संग्रहादिनयभेदानां शेषनयभेदैः सप्तभंग्यो योज्याः । एवम् उत्तरनयसप्तभंग्यः पंचसप्तत्युत्तरशतं । तथोत्तरोत्तरनयसप्तभंग्यो पि शब्दतः संख्याताः १५प्रतिपत्तव्याः । इति पर्यायं सप्तभंगी बहुधा वस्तुन्य् एकत्राविरोधेन विधिप्रतिषेधकल्पना प्रागवदुक्ताचार्यैः नान्या व्यापिन्य् अतिव्यापिनी वा नाप्य् असंभविनी तथा प्रतीतिसंभवात् । तद् यथा–संकल्पनामात्रग्राहिणो नैगमस्य तावद् आश्रयणाद् विधिकल्पना, प्रस्थादिसंकल्पमात्रं प्रस्थाद्य् आनेतुं गच्छामीति व्यवहारोपलब्धेः । भाविनि भूतवदुपचारात् तथा व्यवहारः तंदुलेष्व् ओदनव्यवहारवद् इति चेन् न, प्रस्थादिसंकल्प्यस्य तदानु- भूयमानत्वेन भावित्वाभावात् प्रस्थादिपरिणामाभिमुखस्य काष्ठस्य प्रस्थादित्वेन भावित्वात् तत्र तदुप- २०चारस्य प्रसिद्धिः । प्रस्थादिभावाभावयोस् तु तत्संकल्प्यस्य व्यापिनो नुपचरितत्वात् । न च तद्व्यवहारो मुख्य एवेति तत्प्रतिसंग्रहाश्रयणात् प्रतिषेधकल्पना न प्रस्थादिसंकल्पमात्रं प्रस्थादिसन्मात्रस्य तथा प्रतीतेः असतः प्रतीतिविरोधाद् इति व्यवहाराश्रयणात् द्रव्यस्य तथोपलव्धेर् अद्रव्यस्यासतः सतो वा प्रत्येतुम् अशक्तेः पर्यायस्य तदात्मकत्वाद् अन्यथा द्रव्यांतरत्वप्रसंगाद् इति ऋजुसूत्राश्रयणात् पर्यायमात्रस्य प्रस्थादित्वेनोपलब्धेः, अन्यथा प्रतीत्यनुपपत्तेर् इति शब्दाश्रयणात् कालादिभेदाद् भिन्नस्यार्थस्य प्रस्थादित्वाद् अन्यथातिप्रसंगात् । २५इति समभिरूढाश्रयणात् पर्यायभेदेन भिन्नस्यार्थस्य प्रस्थादित्वात् अन्यथातिप्रसंगाद् इति, एवंभूताश्रयणात् प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वाद् अन्यथातिप्रसंगाद् इति । तथा स्याद् उभयं क्रमार्पितोभयनयार्पणात्, स्याद् अवक्तव्यं सहार्पितोभयनयाश्रयणात्, अवक्तव्योत्तराः शेषास् त्रयो भंगा यथायोगम् उदाहार्या, इत्य् एताः षट्सप्तभंग्यः । तथा संग्रहाश्रयतो विधिकल्पना स्यात् सद् एव सर्वम् असतो ऽप्रतीतेः खरशृंगवद् इति तत् प्रतिषेधकल्पना व्यवहाराश्रयणान् न स्यात्, सर्वं सद् एव द्रव्यत्वादिनोपलब्धेद्रर्व्यादिरहितस्य सन्मात्रस्यानु- ३०पलब्धेश् चेति ऋजुसूत्राश्रयणात् प्रतिषेधकल्पना न सर्वं स्यात् सद् एव वर्तमानाद् रूपाद् अन्येन रूपेणानुपलब्धे- र् अन्यथा अनाद्यनंतसत्तोपलंभप्रसंगाद् इति शब्दाश्रयणात् प्रतिषेधकल्पना न सर्वं स्यात् सद् एव कालादिभेदेन भिन्नस्यार्थस्योपलब्धेर् अन्यथा कालादिभेदानर्थक्यप्रसंगाद् इति समभिरूढाश्रया प्रतिषेधकल्पना न सर्वं सद् एव स्यात्, पर्यायभेदेन भिन्नस्यार्थस्योपलब्धेर् अन्यथैकपर्यायत्वप्रसंगात् इति । एवंभूताश्रयात् प्रतिषेध- कल्पना न सर्वं सद् एव तत्क्रियापरिणतस्यैवार्थस्य तथोपपत्तेर् अन्यथा क्रियासंकरप्रसंगात् इति । तथोभयन- ३५यक्रमाक्रमार्पणाद् उभयावक्तव्यकल्पना विधिनयाश्रयणात् सहोभयनयाश्रयणाच् च प्रतिषेधावक्तव्यकल्पना २७६क्रमाक्रमोभयनयाश्रयणात् तदुभयावक्तव्यकल्पनेति पंचसप्तभंग्यः । तथा व्यवहारनयाद् विधिकल्पना सर्वं द्रव्याद्यात्मकं प्रमाणप्रमेयव्यवहारान्य् अथानुपपत्तेः कल्पनामात्रेण तद्व्यवहारे स्वपरपक्षव्यवस्थापननिराकरणयोः परमार्थतो नुपपत्तेर् इति तं प्रति तावदृजुसूत्राश्रयात् प्रतिषेधकल्पना, न सर्वं द्रव्याद्यात्मकं पर्यायमात्रस्यो- पलब्धेर् इति । शब्दसमभिरूढैवंभूताश्रयात् प्रतिषेधकल्पना न सर्वं द्रव्याद्यात्मकं, कालादिभेदेन पर्यायभेदेन ०५क्रियाभेदेन च भिन्नस्यार्थस्योपलब्धेः इति । प्रथमद्वितीयभंगौ पूर्ववदुत्तरे भंगा इति चतस्रः सप्तभंग्यः प्रतिपत्तव्याः । तथर्जुसूत्राश्रयाद् विधिकल्पना सर्वं पर्यायमात्रं द्रव्यस्य क्वचिद् अवस्थितेर् इति तं प्रति शब्दाश्रयात् प्रतिषेधकल्पना । समभिरूढैवंभूताश्रयाच् च न सर्वं पर्यायमात्रं कालादिभेदेन पर्यायभेदेन क्रियाभेदेन च भिन्नस्य पर्यायस्योत्पत्तिमत्त्वाद् इति । द्वौ भंगौ क्रमाक्रमार्पितोभयनयास् तृतीयचतुर्थभंगाः त्रयो न्ये प्रथमद्वितीयतृतीया एवावक्तव्योत्तरा यथोक्तनययोगाद् अवसेया इति तिस्रः सप्तभंग्यः । तथा १०शब्दनयाश्रयात् विधिकल्पना सर्वं कालादिभेदाद् भिन्नं विवक्षितकालादिकस्यार्थस्याविवक्षितकालादि- त्वानुपपत्तेर् इति । तं प्रति समभिरूढैवंभूताश्रया प्रतिषेधकल्पना न सर्वं कालादिभेदाद् एव भिन्नं पर्याय- भेदात् क्रियाभेदाच् च भिन्नस्यार्थस्य प्रतीतेः इति मूलभंगद्वयं पूर्ववत् परे पंच भंगाः प्रत्येया इति द्वे सप्तभंग्यौ । तथा समभिरूढ्याश्रया विधिकल्पना सर्वं पर्यायभेदाद् भिन्नं विवक्षितपर्यायस्याविवक्षित- पर्यायत्वेनानुपलब्धेर् इति तं प्रत्य् एवंभूताश्रया प्रतिषेधकल्पना न सर्वं पर्यायभेदाद् एव भिन्नं क्रियाभेदेन १५पर्यायस्य भेदोपलब्धेर् इति । एतत्संयोगजाः पूर्ववत्परे पंचभंगाः प्रत्येतव्या इत्य् एका सप्तभंगी । एवम् एता एकविंशतिसप्तभंग्यः वैपरीत्येनापि ताव् अंत्यः प्रपंचतोभ्यूह्या । तथोत्तरनयसप्तभंग्यः सर्वाः परस्पर- विरुद्धार्थयोर् द्वयोर् नवभेदयोर् एकतरस्य स्वविषयविधौ तत्प्रतिपक्षस्य नयस्यावलंबनेन तत्प्रतिषेधे मूलभंगद्वय- कल्पनया यथोदितन्यायेन तदुत्तरभंगकल्पनया च प्रतिपर्यायम् अवगंतव्याः । पूर्वोक्तप्रमाणसप्तभंगीवत्तद्वि- चारश् च कर्तव्यः । प्रतिपादितनयसप्तभंगीष्व् अपि प्रतिभंगं स्यात् कारस्यैवकारस्य च प्रयोगसद्भावात् । तासां २०विकलादेशत्वादे...सप्तभंगीतः सकलादेशात्मिकाया व्यवस्थापनात् । येन च कारणेन सर्वनयाश्रयाः सप्त वा वचनमार्गाः प्रवर्तंते ॥ सर्वे शब्दनयास् तेन परार्थप्रतिपादने । स्वार्थप्रकाशने मातुर् इमे ज्ञाननयाः स्थिताः ॥ ९६ ॥ वै नीयमानवस्त्वंशाः कथ्यंते ऽर्थनयाश् च ते । त्रैविध्यं व्यवतिष्ठंते प्रधानगुणभावतः ॥ ९७ ॥ किं पुनर् अमीषां नयानाम् एकस्मिन्न् अर्थे प्रवृत्तिर् आहोस्वित्प्रतिविशेषो स्तीत्य् आह; — २५यत्र प्रवर्तते स्वार्थे नियमाद् उत्तरो नयः । पूर्वपूर्वो नयस् तत्र वर्तमानो न वार्यते ॥ ९८ ॥ सहस्रं च शती यद्वत् तस्यां पंचशती मता । पूर्वसंख्योत्तरत्वाभ्यां संख्यायाम् अविरोधतः ॥ ९९ ॥ परः परः पूर्वत्र पूर्वत्र कस्मान् नयो न प्रवर्तत इत्य् आह; — पूर्वत्र नोत्तरा संख्या यथायातानुवर्त्यते । तथोत्तरनयः पूर्वनयार्थसकले सदा ॥ १०० ॥ प्रमाणनयानाम् अपि परस्परविषयगमनविशेषेण विशेषितश् चेति शंकायाम् इदम् आह; — ३०नयार्थेषु प्रमाणस्य वृत्तिः सकलदेशिनः । भवेन् न तु प्रमाणार्थे नयानाम् अखिलेषु सा ॥ १०१ ॥ किम् एवं प्रकारा एव नयाः सर्वे प्य् आहुस् तद्विशेषाः संति ? अपरे पीत्य् आह; — संक्षेपेण नयास् तावद्व्याख्यातास् तत्र सूचिताः । तद्विशेषाः प्रपंचेन संचिंत्या नयचक्रतः ॥ १०२ ॥ एवम् अधिगमोपायभूताः प्रमाणनयाः व्याख्याताः (य) ॥ इति नयसूत्रस्य व्याख्यानं समाप्तं ॥ २७७तत्त्वार्थाधिगमभेदः । तत्त्वार्थाधिगमभेदम् आह; — तत्त्वार्थाधिगमस् तावत् प्रमाणनयतो मतः । सर्वः स्वर्थः परार्थो वा................सितः ॥ १ ॥ अधिगच्छत्य् अनेन तत्त्वार्थानधिगमयत्य् अनेनेति वाधिगमः स्वार्थो ज्ञानात्मकः परार्थो वचनात्मक ०५इति प्रत्येयम् ॥ परार्थाधिगमस् तत्रानुद्भवद्रागगोचरः । जिगीषुगोचरश् चेति द्विधा शुद्धधियो विदुः ॥ २ ॥ सत्यवाग्भिर् विधातव्यः प्रथमस् तत्त्ववेदिभिः । यथा कथंचिद् इत्य् एष चतुरंगो न संमतः ॥ ३ ॥ प्रवक्राज्ञाप्यमानस्य प्रसभज्ञानपेक्षया । तत्त्वार्थाधिगमं कर्तुं समर्थो............ ॥ ४ ॥ विश्रुतः....................स्वयं प्रभुः । तादृशान्यभसामीता भावे पि प्रतिबोधकः ॥ ५ ॥ १०साभिमानजनारभ्यश् चतुरंगो निवेदितः । तज्ज्ञैर् अन्यतमापाये प्य् अर्थापरिसमाप्तितः ॥ ६ ॥ जिगीषद्भ्यां विना तावन् न विवादः प्रवर्तते । ताभ्याम् एव जयो न्योन्यं विधातुं न च शक्यते ॥ ७ ॥ वादिनो स्पर्द्धया वृद्धिर् अभिमानः प्रवृद्धितः । सिद्धे वात्राकलंकस्य महतो न्यायवेदिनः ॥ ८ ॥ स्वप्रजापरिपाकादिप्रयोजनेति केचन । तेषाम् अपि विना मानाद् द्वयोर् यदि स संमतः ॥ ९ ॥ तदा तत्र भवेद्व्यर्थः सत्प्राश्निकपरिग्रहः । १५तयोर् अन्यतमस्य स्याद् अभिमानः कदाचन । तन्निवृत्त्यर्थम् एवेष्टं सभ्यापेक्षणम् अत्र चेत् ॥ १० ॥ राजापेक्षणम् अप्य् अस्तु तथैव चतुरंगता । वादस्य भाविनीम् इष्टाम् अपेक्षां विजिगीषताम् ॥ ११ ॥ सभ्यैर् अनुमतं तत्त्वज्ञानं दृढतरं भवेत् । इति ते वीतरागाभ्याम् अपेक्षा तत एव चेत् ॥ १२ ॥ तच् चेन् महेश्वरस्यापि स्वशिष्यप्रतिपादने । सभ्यापेक्षणम् अप्य् अस्तु व्याख्याने च भवादृशां ॥ १३ ॥ स्वयं महेश्वरः सभ्यो मध्यस्थस् तत्त्ववित्त्वतः । प्रवक्ता च विनेयानां तत्त्वख्यापनतो यदि ॥ १४ ॥ २०तदान्यो पि प्रवक्तैवं भवेद् इति वृथा तव । प्राश्निकापेक्षणं वा.................... ॥ १५ ॥ यथा चैकः प्रवक्ता च मध्यस्थोभ्युपगम्यते । तथा सभापतिः किं न प्रतिपाद्यः स एव ते ॥ १६ ॥ मर्याद् आतिक्रमाभावहेतुत्वाद् बोध्यशक्तितः । प्रसिद्धप्रभवा तादृग्विनेयजनवद्ध्रुवम् ॥ १७ ॥ स्वयं बुद्धः प्रवक्ता स्यात् बोध्यसंदिग्धधीर् इह । तयोः कथं सहैकत्र सद्भाव इति चाकुलं ॥ १८ ॥ प्राश्निकत्वप्रवक्तृत्वसद्भावस्यापि हानितः । स्वपक्षरागौदासीनविरोधस्यानिवारणात् ॥ १९ ॥ २५पूर्वं वक्ता बुधः पश्चात् सभ्यो न व्याहतो यदि । तदा प्रबोधको बोध्यस् तथैव न विरुध्यते ॥ २० ॥ वक्तृवाक्यानुवक्तादि स्वस्य स्यात् प्रतिपादकः । तदर्थं बुध्यमानस् तु प्रतिपाद्यो न मन्यताम् ॥ २१ ॥ तथैकांगो पि वादः स्याच् चतुरंगो विशेषतः । पृथक् सभ्यादिभेदानाम् अनपेक्षाच् च सर्वदा ॥ २२ ॥ यथा वाद्यादयो लोके दृश्यंते ते न्यभेदिनः । तथा न्यायविदाम् इष्टा व्यवहारेषु ते यदि ॥ २३ ॥ तदभावात् स्वयं वक्तुः सभ्या भिन्ना भवंतु ते । सभापतिश् च तद्बोध्यजनवंतश् च नेष्यते ॥ २४ ॥ ३०जिगीषाविरहात् तस्य तत्त्वं बोधयतो जनान् । न सभ्यादिप्रतीक्षास्ति यदि वादे क्व सा भवेत् ॥ २५ ॥ ततो वादो जिगीषायां वादिनोः संप्रवर्तते । सभ्यापेक्षणतो जल्पवितंडावद् इति स्फुटं ॥ २६ ॥ तदपेक्षा च तत्रास्ति जयेतरविधानतः । तद्वद् एवान्यथा तत्र सा न स्याद् अविशेषतः ॥ २७ ॥ सिद्धो जिगीषतो वादश् चतुरंगस् तथा सति । स्वाभिप्रेतव्यवस्थानाल् लोकप्रख्यातवादवत् ॥ २८ ॥ २७८ननु च प्राश्निकापेक्षणाविशेषे पि वादजल्पवितंडानां न वादो जिगीषतोस् तत्त्वाव्यवसायसंरक्षणार्थ- त्वरहितत्वात् । यस् तु जिगीषतोर् न स तथा सिद्धो यथा जल्पो वितंडा च तथा वादः तस्मान् न जिगीष- तोर् इति । न हि वादस् तत्त्वाव्यवसायसंरक्षणार्थो भवति जल्पवितंडयोर् एव तथात्वात् । तद् उक्तं । "तत्त्वा- व्यवसायसंरक्षणार्थे जल्पवितंडे बीजप्ररोहसंरक्षणार्थं कंटकशाखावरणवद् इति । तद् एतत्प्रलापमात्रं, वाद- ०५स्यैव तत्त्वाव्यवसायसंरक्षणार्थत्वोपपत्तेः । तथा हि–वाद एव तत्त्वाव्यवसायरक्षणार्थः प्रमाणतर्कसाधनो- पालंभत्वे सिद्धांताविरुद्धत्वे पंचावयवोपपन्नत्वे च सति पक्षप्रतिपक्षपरिग्रहत्वात् यस् तु न तथा स न यथा आक्रोशादिः तथा च वादस् तस्मात् तत्त्वाव्यवसायरक्षणार्थ इति युक्तिसद्भावात् । न तावद् अयम् असिद्धो हेतुः प्रमाणतर्कसाधनोपालंभः सिद्धांताविरुद्धः पंचावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति वचनात् । पक्षप्रतिपक्षपरिग्रहाद् इत्य् उच्यमाने जल्पेपि तथा स्याद् इत्य् अवधारणविरोधस् तत्परिहारार्थं प्रमाणतर्कसाधनो- १०पालंभत्वादिविशेषणं । न हि जल्पे तद् अस्ति यथोक्तोपपन्नछलजातिनिग्रहस्थानसाधनोपालंभो जल्प इति वचनात् । तत एव न वितंडा तथा प्रसज्यते पक्षप्रतिपक्षपरिग्रहरहितत्वाच् च । पक्षप्रतिपक्षौ हि वस्तु- धर्माव् एकाधिकरणौ विरुद्धौ एककालाध्यनवसितौ वस्तुविशेषौ वस्तुनः सामान्येनाधिगतत्वाच् च विशेषा- वगमनिमित्तो विवादः । एकाधिकरणाव् इति नानाधिकरणौ विचारं न प्रयोजत उभयोः प्रमाणेनो- पपत्तेः । तद् यथा–अनित्या बुद्धिर् नित्य आत्मेति अविरुद्धाव् अप्य् एवं विचारं न प्रयोजयतः । तद् यथा क्रिया- १५वद्द्रव्यं निःक्रियं च कालभेदे सतीत्य् एककालाव् इत्य् उक्तं । तथावसितौ विचारं न प्रयोजयेते निश्चयोत्तर- कालं विवादाभावाद् इत्य् अनवसितौ निर्दिष्टौ । एवं विशेषणविशिष्टयोर् धर्मयोः पक्षप्रतिपक्षयोः परिग्रह इत्थंभावनियमः । एवं धर्मायं धर्मी नैवं धर्मेति वा सो ऽयं पक्षप्रतिपक्षपरिग्रहो न वितंडायाम् अस्ति सप्रति- पक्षस्थापनार्हा नो वितंडा इति वचनात् । तथा यथोक्तो जल्पः प्रतिपक्षस्थापनाहीनतया विशेषतो वितंडात्वं प्रतिपद्यते । वैतंडिकस्य च स्वपक्ष एव साधनवादिपक्षापेक्षया प्रतिपक्षो हस्तिप्रतिहस्तिन्या- २०येन....वैतंडिको न साधनं वक्ति केवलं परपक्षनिराकरणायैव प्रवर्तत इति व्याख्यानात् । ननु वैतंडि- कस्य प्रतिपक्षाभिधानः स्वपक्षो स्त्य् एवान्यथा प्रतिपक्षहीन इति सूत्रकारो ब्रूयात् न तु प्रतिपक्षस्थापना- हीन इति । न हि राजहीनो देश इति च कश्चिद् राजपुरुषहीन इति वक्ति तथाभिप्रेतार्थाप्रतिपत्तेर् इति केचित् । ते पि न समीचीनवाचः, प्रतिपक्ष इत्य् अनेन विधिरूपेण प्रतिपक्षहीनस्यार्थस्य विवक्षितत्वात् । यस्य हि स्थापना क्रियते स विधिरूपः प्रतिपक्षो न पुनर् यस्य परपक्षनिराकरणसामर्थ्योन्नतिः सो त्र २५मुख्यविधिरूपतया व्यवतिष्ठते तस्य गुणभावेन व्यवस्थितेः । जल्पो पि कश्चिद् एवं प्रतिपक्षस्थापनाहीनः स्यान् नेदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वप्रसंगाद् इति परपक्षप्रतिषेधवचनसामर्थ्यात् सात्मकं जीव- च्छरीरम् इति स्वपक्षस्य सिद्धेर् विरूपेण स्थापनाविरहाद् इति चेन् न, नियमेन प्रतिपक्षस्थापनाहीनत्वाभावा- ज् जल्पस्य । तत्र हि कदाचित् स्वपक्षविधानद्वारेण परपक्षप्रतिषेधः कदाचित् परपक्षप्रतिषेधद्वारेण स्वपक्ष- विधानम् इष्यते नैवं वितंडायां परपक्षप्रतिषेधस्यैव सर्वदा तत्र नियमात् । नन्व् एवं प्रतिपक्षो पि विधि- ३०रूपो वितंडायां नास्तीति प्रतिपक्षहीन इत्य् एव वक्तव्यं स्थापनाहीन इत्य् अस्यापि तथा सिद्धेः, स्थाप्यमान- स्याभावे स्थापनायाः संभवायोगाद् इति चेन् न; अनिष्टप्रसंगात् सर्वथा प्रतिपक्षहीनस्यार्थस्यानिष्टस्य प्रसक्तौ च यथा वितंडायां साध्यनिर्देशाभावस् तस्य चेतसि परिस्फुरणाभावश् च तथार्थापत्त्यापि गम्यमानस्य प्रति- पक्षस्याभाव इति व्याहतिः स्याद् वचनस्य गम्यमानस्वपक्षाभावे परपक्षप्रतिषेधस्य भाविविरोधात् प्रतिपक्ष- स्थापनाहीन इति वचने तु न विरोधः सर्वशून्यवादिनां परपक्षप्रतिषेधे सर्वः शून्यम् इति स्वपक्षगम्य- ३५मानस्य भावे पि स्थापनाया गम्यमानायास् तद्भावाभावे वा शून्यताव्याघातात् । तर्हि प्रतिपक्षहीनम् अपि २७९वा प्रयोजनार्थम् अर्थित्वेन तम् अभ्युपेयाद् इत्य् अत्रापि प्रतिपक्षहीनम् अपि चेति वक्तव्यं, सर्वथा प्रतिपक्षहीनवादस्या- संभवाद् इति चेत् । क एवं व्याचष्टे सर्वप्रतिपक्षहीनम् इति ? परतः प्रतिज्ञाम् उपादित्समानस् तत्त्वबुभुत्सा- प्रकाशनेन स्वपक्षं वचनतो नवस्थापयत्स्वदर्शनं साधयेद् इति व्याख्यानात् तत्र गम्यमानस्य स्वपक्षस्य भावात्, स्वपक्षम् अनवस्थापयन्न् इति भाष्यकारवचनस्यान्यथा विरोधात् । कुतो न्यथा भाष्यकारस्यैव ०५व्याख्यानम् इति चेत्, सर्वथा स्वपक्षहीनस्य वादस्य जल्पवितंडावदसंभवाद् एव कथम् एवं वादजल्पयोर् वितं- डातो भेदः ? प्रतिपक्षस्थापनाहीनत्वाविशेषाद् इति चेत्, उक्तम् अत्र नियमतः प्रतिपक्षस्थापनाया हीना वितंडा, कदाचित् तया हीनौ वादजल्पाव् इति । केवलं वादः प्रमाणतर्कसाधनोपलंभत्वादिविशेषणः पक्ष- प्रतिपक्षपरिग्रहः । जल्पस् तु छलजातिनिग्रहस्थानसाधनोपालंभश् च यथोक्तोपपन्नश् चेति वितंडातो विशि- ष्यते । तद् एवं पक्षप्रतिपक्षपरिग्रहस्य जल्पे सतो पि प्रमाणतर्कसाधनोपलंभत्वादिविशेषणाभावाद् वितंडाया- १०म् असत्त्वाच् च न जल्पवितंडयोस् तत्त्वाव्यवसायसंरक्षणार्थत्वसिद्धिः प्रकृतसाधनाद् येनेष्टविघातकारीदं स्याद् अ- निष्टस्य साधनाद् इति वाद एव तत्त्वाव्यवसायसंरक्षणार्थत्वाज् जिगीषतोर् युक्तो न जल्पवितंडे ताभ्यां तत्त्वा- व्यवसायसंरक्षणासंभवात् । परमार्थतः ख्यातिलाभपूजावत् तत्त्वस्याव्यवसायो हि तत्त्वनिश्चयस् तस्य संरक्षणं न्यायबलात् सकलबाधकनिराकरणेन पुनस् तत्र बाधकम् उद्भावयते यथाकथंचिन् निर्मुखीकरणं चपेटादिभिस् त- त्पक्षनिराकरणस्यापि तत्त्वाव्यवसायसंरक्षणत्वप्रसंगात् । न च जल्पवितंडाभ्यां तत्र सकलबाधकपरि- १५हरणं छलजात्याद्युपक्रमपराभ्यां संशयस्य विपर्यासस्य वा जननात् । तत्त्वाव्यवसार्य सत्य् अपि हि वादिनः परनिर्मुखीकरणे प्रवृत्तौ प्राश्निकास् तत्र संशेरते विपर्यस्यन्न् इव किम् अस्य तत्त्वाव्यवसायो स्ति किं वा नास्तीति । नास्त्य् एवेति व्यापारनिर्मुखीकरणमात्रे तथा व्यवसायरहितस्यापि प्रवृत्तिदर्शनात् तत्त्वोपप्लववादि- वत् तथा व्याख्यातिर् एव प्रेक्षावत्सु न स्याद् इति कुतः पूजालाभो वा ? ततश् चैवं वक्तव्यं वादो जिगीष- तोर् एव तत्त्वाव्यवसायसंरक्षणार्थत्वाद् अन्यथा तदनुपपत्तेः । पराभ्युपगममात्राज् जल्पवितंडावत्त्वात् निग्रहस्थान- २०वत्त्वाच् च । न हि वादे निग्रहस्थानानि न संति । सिद्धांताविरुद्धः इत्य् अनेनापसिद्धांतस्य पंचावयवोपपन्न इत्य् अत्र पंचग्रहणान् न्यूनाधिकयोर् अवयवोपपन्नग्रहणाद् धेत्वाभासपंचकस्य प्रतिपादनाद् दुष्टानां निग्रहस्थानानां तत्र नियमव्याख्यानात् । ननु वादे सताम् अपि निग्रहस्थानानां निग्रहबुद्ध्योद्भावनाभावान् न जिगीषास्ति । तदुक्तं तर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनाद् उद्भावनियमो लभ्यते तेन सिद्धांताविरुद्धः । पंचावयवोपपन्न इति चोत्तरपदयोः समस्तनिग्रहस्थानाद्युपलक्षणार्थत्वाद् एव प्रमाणबुद्ध्या परेण छलजाति- २५निग्रहस्थानानि प्रयुक्तानि न निग्रहबुद्ध्योद्भाव्यंते किं तु निवारणबुद्ध्या तत्त्वज्ञानायावयवः प्रवृत्तिर् न च साधनाभासो दूषणाभावे वा तत्त्वाज्ञानहेतुर् अतो न तत्प्रयोगो युक्तः इति । तद् एतदसंगतं । जल्पवितंड- योर् अपि तथोद्भवनियमप्रसंगात् तयोस् तत्त्वाव्यवसायसंरक्षणाय स्वयम् अभ्युपगमात् । तस्य छलजातिनिग्रह- स्थानैः कर्तुम् अशक्यत्वात् । परस्य तूष्णीभावार्थं जल्पवितंडयोश् छलाद्युद्भावनम् इति चेन् न, तथा परस्य तूष्णीभावासंभवाद् असदुत्तराणाम् आनंत्यान् न्यायबलाद् एव परनिराकरणसंभवात् । सो यं परनिराकरणायान्य- ३०योगव्यवच्छेदेन व्यवसिताद्यनुजातं तत्त्वविषयप्रज्ञापारिपाकादि च फलम् अभिप्रेत्य वादं कुर्वन् परं निग्रह- स्थानैर् निराकरोतीति कथम् अविरुद्धवाक् न्यायेन प्रतिवादिनः स्वाभिप्रायान् निवर्तनस्यैव निग्रहत्वाद् अलाभे वा ततो निग्रहत्वायोगात् । तद् उक्तं । "आस्तां तावद् अलाभादिर् अयम् एव हि निग्रहः । न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तनम् ॥ " इति सिद्धम् एतत् जिगीषतो वादो निग्रहस्थानवत्त्वान्य् अथानुपपत्तेर् इति । स च चतुरंगः स्वाभिप्रेतस्वव्यवस्थानफलत्वाल् लोकप्रख्यातवादवत् । तथा हि — ३५मर्यादातिक्रमं लेके यथा हंति महीपतिः । तथा शास्त्रे प्य् अहंकारग्रस् तयोर् वादिनोः क्वचित् ॥ २९ ॥ २८०वादिनोर् वादनं वादः समर्थे हि सभापतौ । समर्थयोः समर्थेषु प्राश्निकेषु प्रवर्तते ॥ ३० ॥ सामर्थ्यं पुनर् ईशस्य शक्तित्रयम् उदाहृतम् । येन स्वमंडलस्याज्ञा विधेयत्वं प्रसिद्ध्यति ॥ ३१ ॥ मंत्रशक्त्या प्रभुस् तावत् स्वलोकान् समयान् अपि । धर्मन्यायेन संरक्षेद् विप्लवात् साधुसात् सुधीः ॥ ३२ ॥ प्रभुसामर्थ्यतो वापि दुर्लंघ्यात्मबलैर् अपि । स्वोत्साहशक्तितो वापि दंडं नीतिविदांवरः ॥ ३३ ॥ ०५रागद्वेषविहीनत्वं वादिनि प्रतिवादिनि । न्याये ऽन्याये च तद्वत्त्वं सामर्थ्यं प्राश्निकेष्व् अदः ॥ ३४ ॥ सिद्धांतद्वयवेदित्वं प्रोक्तार्थग्रहणत्वता । प्रतिभादिगुणत्वं च तत्त्वनिर्णयकारिता ॥ ३५ ॥ जयेतरव्यवस्थायाम् अन्यथानधिकारता । सभ्यानाम् आत्मनः पत्युर् यशो धर्मं च वांछतः ॥ ३६ ॥ कुमारनंदिनश् चाहुर् वादन्यायविचक्षणाः । राजप्राश्निकसामर्थ्यम् एवंभूतम् असंशयम् ॥ ३७ ॥ एकतः कारयेत् सभ्यान् वादिनाम् एकतः प्रभुः । पश्चाद् अभ्यर्णकान् वीक्ष्य प्रमाणगुणदोषयोः ॥ ३८ ॥ १०लौकिकार्थविचारेषु न तथा प्राश्निका यथा । शास्त्रीयार्थविचारेषु वा तज्ज्ञाः प्राश्निका यथा ॥ ३९ ॥ सत्यसाधनसामर्थ्यसंप्रकाशनपाटवः । वाद्यजेयो विजेता नो सदोन्मादेन केवलम् ॥ ४० ॥ इति समर्थसाधनाख्यानं सामर्थ्यं वादिनो मतं । सा त्व् अवश्यं च सामर्थ्याद् अन्यथानुपपन्नता ॥ ४१ ॥ सद्दोषोद्भावनं वापि सामर्थ्यं प्रतिवादिनः । दूषणस्य च सामर्थ्यं प्रतिपक्षविघातिता ॥ ४२ ॥ ननु यथा सभापतेः प्राश्निकानां च सामर्थ्यम् अविरुद्धम् उक्तं वादिनोः साधनदूषणयोश् च परस्परव्याघा- १५तात् । तथा हि–यदि वादिनः सम्यक्साधनवचनं सामर्थ्यं साधनस्य चान्यथानुपपन्नत्वं तदा कथं तत्र प्रतिवादिनः सद्दोषोद्भावनं सामर्थ्यं संसाध्यं दूषणस्य च पक्षविघातितावत् कथम् इतरद् इति परस्परव्याहतं पश्यामः । तदन्यतमासमर्थत्वे वा यथा समर्थे सभापतौ प्राश्निकेषु वचनं वादस् तथा समर्थयोर् वादि- प्रतिवादिनोः साधनदूषणयोश् चेति व्याख्यानम् अनुपपन्नम् आयातम् इति कश्चित् । तद् असत् । वादिप्रतिवादिनोः साधनदूषणवचने क्रमतः प्रवृत्तौ विरोधाभावात् । पूर्वं तावद्वादी स्वदर्शनानुसारितया समर्थः साधनं २०समर्थम् उपन्यस्यति पश्चात् प्रतिवादी स्वदर्शनालंबनेन दोषोद्भावनसमर्थसद्दूषणं तत्सामर्थ्यं प्रतिपक्ष- विघातिता न विरुध्यते ॥ का पुनर् इयं प्रतिपक्षविघातितेत्य् आह; — सा पक्षांतरसिद्धिर् वा साधनाशक्तितापि वा । हेतोर् विरुद्धता यद्वदभासांतरतापि च ॥ ४३ ॥ साधनस्य स्वपक्षधातिता पक्षांतरसाधनत्वं यथा विरुद्धं स्वपक्षसाधनाशक्तत्वमात्रं वा यथानैकांति- २५कत्वादि साधनाभासत्वं, तदुद्भवने स्वपक्षसिद्धेर् अपेक्षणीयत्वात् । तद् उक्तं । "विरुद्धं हेतुम् अद्भाव्यवादिनं जयतीतरः । आभासांतरम् उद्भाव्य पक्षसिद्धम् अपेक्षते ॥ " इति । न चैवम् अष्टांगो विवादः स्यात् तत्साधन- तद्वचनयोर् वादिसामर्थरूपत्वात् सदूषणतद्वचनयोश् च प्रतिवादिसामर्थ्यरूपत्वाद् दिगंतरत्वायोगात् नैवं प्रभुः सभ्यो वा वादिप्रतिवादिनोः सामर्थ्यं तयोः स्वतंत्रत्वात् । ततो नाभिमानिको पि वादो द्व्यंग एव वीतरागवादवद् इति शक्यं वक्तुं, चतुर्णाम् अंगानाम् अन्यतमस्याप्य् अपाये अर्थापरिसमाप्तेर् इत्य् उक्तप्रायं । एव- ३०म् अयमाभिमानिको वादो जिगीषतोर् द्विविद इत्य् आह; — इत्य् आभिमानिकः प्रोक्तस् तात्त्विकः प्रातिभो पि वा । समर्थावचनं वादश् चतुरंगो जिगीषतोः ॥ ४४ ॥ पूर्वाचार्यो पि भगवान् अमुम् एव द्विविधं जल्पमावेदितवान् इत्य् आह; — द्विप्रकारं जगौ जल्पं तत्त्वप्रातिभगोचरम् । त्रिषष्टेर् वादिनां जेता श्रीदत्तो जल्पनिर्णये ॥ ४५ ॥ २८१कः पुनर् जयो त्रेत्य् आह; — तत्रेह तात्त्विके वादे ऽकलंकैः कथितो जयः । स्वपक्षसिद्धिर् एकस्य निग्रहो न्यस्य वादिनः ॥ ४६ ॥ कथं; — स्वपक्षसिद्धिपर्यंता शास्त्रीयार्थविचारणा । वस्त्वाश्रयत्वतो यद्वल्लौकिकार्थे विचारणा ॥ ४७ ॥ ०५कः पुनः स्वस्य पक्षो यत् सिद्धिर् जयः स्याद् इति विचारयितुम् उपक्रमते; — जिज्ञासितविशेषो त्र धर्मी पक्षो न युज्यते । तस्यासंभवदोषेण बाधितत्वात् खपुष्पवत् ॥ ४८ ॥ क्वचित् साध्यविशेषं हि न वादी प्रतिपित्सते । स्वयं विनिश्चितार्थस्य परबोधाय वृत्तितः ॥ ४९ ॥ प्रवृत्तिवादी तस्यैव प्रतिक्षेपाय वर्तनात् । जिज्ञासितेन सभ्याश् च सिद्धांतद्वयवेदिनः ॥ ५० ॥ स्वार्थानुमाने वाद्ये च जिज्ञासितेति चेन् मतं । वादे तस्याधिकारः स्यात् परप्रत्ययनादृते ॥ ५१ ॥ १०जिज्ञापयितात्मेह धर्मी पक्षो यदीष्यते । लक्षणद्वयम् आयातं पक्षस्य ग्रंथघातिने ॥ ५२ ॥ तथानुष्णो ग्निर् इत्यादिः प्रत्यक्षादिनिराकृतः । स्वपक्षं स्याद् अतिव्यापि नेदं पक्षस्य लक्षणं ॥ ५३ ॥ लिंगात् साधयितुं शक्यो विशेषो यस्य धर्मिणः । स एव पक्ष इति चेत् वृथा धर्मविशेषवाक् ॥ ५४ ॥ लिंगं येनाविनाभावि सो र्थः साध्यो वधार्यते । न च धर्मी तथाभूतः सर्वत्रानन्वयात्मकः ॥ ५५ ॥ न धर्मी केवलः साध्यो न धर्मः सिद्ध्यसंभवात् । समुदायस् तु साध्येत यदि संव्यवहारिभिः ॥ ५६ ॥ १५तदा तत्समुदायस्य स्वाश्रयेण विना सदा । संभवाभावतः सो पि तद्विशिष्टः प्रसाध्यताम् ॥ ५७ ॥ तद्विशेषो पि सो न्येन स्वाश्रयेणेति न क्वचित् । साध्यव्यवस्थितिर् मूढचेतसाम् आत्मविद्विषाम् ॥ ५८ ॥ विनापि तेन लिंगस्य भावात् तस्य न साध्यता । ततो नपेक्षतेत्य् एतद् अनुकूलं समाचरेत् ॥ ५९ ॥ धर्मिणापि विना भावात् क्वचिल् लिंगस्य पक्षता । तस्य मा भूत् ततः सिद्धः पक्षः साधनगोचरः ॥ ६० ॥ यादृग् एव हि स्वार्थानुमाने पक्षः शक्यत्वादिविशेषणः साधनविषयस् तादृग् एव परार्थानुमाने युक्तः २०स्वनिश्चयवद् अन्येषां निश्चयोत्पादनाय प्रेक्षावतां परार्थानुमानप्रयोगात्, अन्यथा तल्लक्षणस्यासंभवादि- दोषानुषंगात् ॥ का पुनः पक्षस्य सिद्धिर् इत्य् आह; — सभ्यप्रत्यायनं तस्य सिद्धिः स्याद्वादिनो थवा । प्रतिवादिन इत्य् एष निग्रहो न्यतरस्य तु ॥ ६१ ॥ वादिनः स्वपक्षप्रत्यायनं सभायां स्वपक्षसिद्धिः, प्रतिवादिनः स एव निग्रहः, प्रतिवादिनो थवा तत्स्वपक्षसिद्धिर् वादिनो निग्रह इत्य् एतत्प्रत्येयम् ॥ तथोक्तं । "स्वपक्षसिद्धिर् एकस्य निग्रहो न्यस्य वादिनः । २५नासाधनांगवचनं नादोषोद्भावनं द्वयोः ॥ " इति ॥ अत्र परमतम् अनूद्य विचारयति; — असाधनांगवचनम् अदोषोद्भावनं द्वयोः । निग्रहस्थानम् अन्यत् तन् न युक्तम् इति केचन ॥ ६२ ॥ स्वपक्षं साधयन् तत्र तयोर् एको जयेद् यदि । तूष्णीभूतं ब्रुवाणं वा यत् किंचित् तत् समंजसम् ॥ ६३ ॥ सत्यम् एतत्, स्वपक्षं साधयन्न् एवासाधनांगवचनाद् अदोषोद्भावनाद् वा वादी प्रतिवादी वा तूष्णीभूतं यत् किं- ३०चिद् ब्रुवाणं वा परं जयति नान्यथा केवलं पक्षो वादिप्रतिवादिनोः सम्यक् साधनदूषणवचनम् एवेति परा- कूतम् अनूद्य प्रतिक्षिपति; — तत्साधनवचः पक्षो मतः साधनवादिनः । सद्दूषणाभिधानं तु स्वपक्षः प्रतिवादिनः ॥ ६४ ॥ इत्य् अयुक्तं द्वयोर् एकविषयत्वानवस्थितेः । स्वपक्षप्रतिपक्षत्वासंभवाद् भिन्नपक्षवत् ॥ ६५ ॥ वस्तुन्य् एकत्र वर्तेते तयोः साधनदूषणे । तेन तद्वचसोर् युक्ता स्वपक्षेतरता यदि ॥ ६६ ॥ २८२तदा वास्तवपक्षः स्यात् साध्यमानं कथंचन । दूष्यमाणं च निःशंकं तद्वादिप्रतिवादिनोः ॥ ६७ ॥ यद् वस्तु शब्दानित्यत्वावादिनां साध्यमानं वादिना, दूष्यमाणं च प्रतिवादिना तद् एव वादिनः पक्षः शक्यत्वादिविशेषणस्य साधनविषयस्य पक्षत्वव्यवस्थापनात् । तथा यद् दूषणवादिना शब्दादि वस्तु अनित्यत्वादिना साध्यमानं वादिना दूष्यमाणं तद् एव प्रतिवादिनः पक्ष इति व्यवतिष्ठते न पुनः साधन ०५वचनं वादिनः दूषणवचनं च प्रतिवादिनः पक्ष इति विवादाभावात् तयोस् तत्र विवादे वा यथोक्तलक्षण एव पक्ष इति तस्यासिद्धेर् एकस्य जयो ऽपरस्य पराजयो व्यवतिष्ठते, न पुनर् असाधनांगवचनमात्रम् अदोषोद्भावनमात्रं वा । पक्षसिद्ध्यविनाभाविनस् तु साधनांगस्यावचनं वादिनो निग्रहस्थानं प्रतिपक्षसिद्धौ सत्यां प्रतिवादिन इति न निवार्यत एव । तथा हि — पक्षसिद्ध्यविनाभावि साधनावचनं ततः । निग्रहो वादिनः सिद्धः स्वपक्षे प्रतिवादिनि ॥ ६८ ॥ १०सामर्थ्यात् प्रतिवादिनः सद्दूषणवत्त्वनिग्रहादिकरणं वादिनः पक्षसिद्धौ सत्याम् इत्य् अवगंतव्यं । तथा वादिनं साधनमात्रं ब्रुवाणम् अपि प्रतिवादी कथं जयतीत्य् आह; — विरुद्धसाधनोद्भावी प्रतिवादीतरं जयेत् । तथा स्वपक्षसंसिद्धेर् विधानं तेन तत्त्वतः ॥ ६९ ॥ दूषणांतरम् उद्भाव्य स्वपक्षं साधयन् जयत्य् एव अन्यथा तस्य न जयो न पराजयः । यत्र धर्मकीर्ति- नाभ्यघायि साधनं सिद्धिस् तदंगं त्रिरूपं लिंगं तस्यावचनं वादिनो निग्रहस्थानं । तथा साधनस्य त्रिरूपं १५लिंगं समर्थनं व्यतिरेकनिश्चयनिरूपणत्वात्, तस्य विपक्षे बाधकप्रमाणवचनस्य हेतोः समर्थत्वात् तस्या- वचनं वादिनो निग्रहस्थानम् इति च तन्नैयायिकस्यापि समानम् इत्य् आह; — स्वेष्टार्थसिद्धिर् अंगस्य त्र्यंशहेतोर् अभाषणं । तस्यासमर्थनं चापि वादिनो निग्रहो यथा ॥ ७० ॥ पंचावयवलिंगस्याभाषणं न तथैव किम् । तस्यासमर्थनं चापि सर्वथाप्य् अविशेषतः ॥ ७१ ॥ ननु च न सौगतस्य पंचावयवसाधनस्य तत्समर्थनस्य वा वचनं निग्रहस्थानं तत्र निगमनांतसामर्थ्या- २०द् गम्यमानत्वात् तद्वचनस्य पुनर् उक्तत्वेनाफलत्वाद् इत्य् अपि न संगतम् इत्य् आह; — सामर्थ्याद् गम्यमानस्य निगमस्य वचो यथा । पक्षधर्मोपसंहारवचनं च तथा फलम् ॥ ७२ ॥ ननु च सपक्षधर्मोपसंहारस्य सामर्थ्याद् गम्यमानस्यापि हेतोर् अपक्षधर्मत्वेनासिद्धत्वस्य व्यवच्छेदः फल- म् अस्तीति युक्तं तद्वचनम् अनुमन्यते यत् सत् तत् सर्वं क्षणिकं यथा घटः संश् च शब्द इति । तर्हि निगमनस्यापि प्रतिज्ञाहेतूदाहरणोपनयानाम् एकार्थत्वोपदर्शनं फलम् अस्ति तत्तद्वचनम् अपि युक्तिमद् एवेत्य् आह; — २५तस्यासिद्धत्वविच्छित्तिः फलं हेतोर् यथा तथा । निगमस्य प्रतिज्ञानाद्येकार्थत्वोपदर्शनम् ॥ ७३ ॥ न हि प्रतिज्ञादीनाम् एकार्थत्वोपदर्शनम् अंतरेण संगतत्वम् उपपद्यते भिन्नविषयप्रतिज्ञादिवत् । तथा प्रति- ज्ञातः साध्यसिद्धौ हेत्वादिवचनम् अनर्थकं स्याद् अन्यथा तस्या न साधनांगतेति यद् उक्तं तद् अपि स्वमतघाति- धर्मकीर्तेर् इत्य् आह; — प्रतिज्ञातो र्थसिद्धौ स्याद् धेत्वादिवचनं वृथा । नान्यथा साधनांगत्वं तस्या इति यथैव तत् ॥ ७४ ॥ ३०तत्त्वार्थनिश्चये हेतोर् दृष्टांतो ऽनर्थको न किम् । ततो र्थातिविपरीतव्यतिरेकत्वं प्रदर्शितव्यतिरेकत्वम् इति । न च वैधर्म्यदृष्टांतदोषाः क्वचिन् न्याय- विनिश्चयादौ प्रतिपाद्यानुरोधतः सदृष्टांतेषु सप्रयोगेषु सविभागम् उदाहृताः न पुनः साधनांगत्वानिय- मात् । तदनुद्भावनं प्रतिवादिनो निग्रहाधिकरणं वादिना स्वपक्षस्यासाधने पीति ब्रुवाणः सौगतो जडत्वेन जडान् अपि छलादिना व्यवहारतो नैयायिकान् जयेत् । किं च —२८३सत्ये च साधने प्रोक्ते वादिना प्रतिवादिनः । दोषानुत्साधने न स्यान् नकारो वितथे पि वा ॥ ७५ ॥ प्राच्ये पक्षे कलंकोक्तिर् द्वितीये लोकबाधिता । द्वयोर् हि पक्षसंसिद्ध्यभावे कस्य विनिग्रहः ॥ ७६ ॥ अत्रान्ये प्राहुर् इष्टं नस् तथा निग्रहणं द्वयोः । तत्त्वज्ञानोक्तिसामर्थ्यशून्यत्वस्याविशेषतः ॥ ७७ ॥ यथोपात्तापरिज्ञानं साधनाभासवादिनः । तथा सद्दूषणाज्ञानं दोषानुद्भाविनः समं ॥ ७८ ॥ ०५जानतो पि सभातीते हन्यतो वा कुतश्चन । दोषानुद्भावनं यद्वत्साधनाभासवाक् तथा ॥ ७९ ॥ दोषानुद्भावने तु स्याद्वादिना प्रतिवादिते । परस्य निग्रहस् तेन निराकरणतः स्फुटम् ॥ ८० ॥ अन्योन्यशक्तिनिर्घातापेक्षया हि जयेतरः । व्यवस्था वादिनोः सिद्धाः नान्यथातिप्रसंगतः ॥ ८१ ॥ इत्य् एतद्दुर्विदग्धत्वे चेष्टितं प्रकटं न तु । वादिनः कीर्तिकारि स्याद् एवं माध्यस्थहानितः ॥ ८२ ॥ दोषानुद्भावनाख्यानाद् यथा परनिराकृतिः । तथैव वादिनः स्वस्य दृष्टवान् का तिरस्कृतिः ॥ ८३ ॥ १०दोंषानुद्भावनाद् एकं न कुर्वंति सभासदः । साधनानुक्तितो नान्यम् इत्य् अहो ते ऽतिसज्जनाः ॥ ८४ ॥ अत्र परेषाम् आकूतम् उपदर्श्य विचारयति; — पक्षसिद्धिविहीनत्वाद् एकस्यात्र पराजये । परस्यापि न किं न स्याज् जयो प्य् अन्यतरस्य तु ॥ ८५ ॥ तथा चैकस्य युगपत् स्यातां जयपराजयौ । पक्षसिद्धीतरात्मत्वात् तयोः सर्वत्र लोकवत् ॥ ८६ ॥ तदेकस्य परेणेह निराकरणम् एव नः । पराजयो विचारेषु पक्षासिद्धिस् तु सा क्व नुः ॥ ८७ ॥ १५पराजयप्रतिष्ठानम् अपेक्ष्य प्रतियोगिनां । लोके हि दृश्यते यादृक् सिद्धं शास्त्रे पि तादृशम् ॥ ८८ ॥ सिद्ध्यभावः पुनर्दृष्टः सत्य् अपि प्रतियोगिनि । साधनाभावतः शून्ये सत्य् अपि च स जातुचित् ॥ ८९ ॥ तन्निराकृतिसामर्थ्यशून्ये वादम् अकुर्वति । पराजयस् ततस् तस्य प्राप्त इत्य् अपरे विदुः ॥ ९० ॥ तत्रेदं चिंत्यते तावत् तन्निराकरणं किमु । निर्मुखीकरणं किं वा वाग्भिस् तत्तत्त्वदूषणम् ॥ ९१ ॥ नात्रादिकल्पना युक्ता परानुग्राहिणां सतां । निर्मुखीकरणावृत्तेर् बोधिसत्त्वादिवत् क्वचित् ॥ ९२ ॥ २०द्वितीयकल्पनायां तु पक्षसिद्धिः पराजयः । सर्वस्य वचनैस् तत्त्वदूषणे प्रतियोगिनाम् ॥ ९३ ॥ सिद्ध्यभावस् तु योगिनाम् असति प्रतियोगिनि । साधनाभावस् तत्र कथं वादे पराजयः ॥ ९४ ॥ यदैव वादिनोः पक्षः प्रतिपक्षपरिग्रहः । राजन्वति सदेकस्य पक्षासिद्धस् तथैव हि ॥ ९५ ॥ सा तत्र वादिनो सम्यक् साधनोक्तेर् विभाव्यते । तूष्णीभावाच् च नान्यत्र नान्यदेत्य् अकलंकवाक् ॥ ९६ ॥ तूष्णीभावो थवा दोषानाशक्तिः सत्यसाधने । वादिनोक्ते परस्येष्टा पक्षसिद्धिर् न चान्यथा ॥ ९७ ॥ २५कस्यचित् तत्त्वसंसिद्ध्यप्रतिक्षेपो निराकृतः । कीर्तिः पराजयो वश्यमकीर्तिकृद् इति स्थितम् ॥ ९८ ॥ असाधनांगवचनम् अदोषोद्भावनं द्वयोः । न युक्तं निग्रहस्थानं संधाहान्यादिवत् ततः ॥ ९९ ॥ के पुनस् ते प्रतिज्ञाहान्यादय इमे कथ्यंते ? प्रतिज्ञाहानिः प्रतिज्ञांतरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हेत्वंतरं अर्थांतरं निरर्थकं अविज्ञातार्थं अपार्थकं प्राप्तकालं पुनर् उक्तं अननुभाषणं अज्ञानं अप्रतिभा पर्यनुयोग्यानुपेक्षणं निरनुयोज्यानुयोगः विक्षेपः मतानुज्ञा न्यूनं अधिकं अपसिद्धांतः हेत्वाभासाः छलं ३०जातिर् इति । तत्र प्रतिज्ञाहानिनिग्रहस्थानं कथम् अयुक्तम् इत्य् आह; — प्रतिदृष्टांतधर्मस्य यानुज्ञा न्यायदर्शने । स्वदृष्टांते मता सैव प्रतिज्ञाहानिर् ऐश्वरैः ॥ १०० ॥ प्रतिदृष्टांतधर्मानुज्ञा स्वदृष्टांते प्रतिज्ञाहानिर् इत्य् अक्षपादवचनात् । एवं सूत्रम् अनूद्य परीक्षणार्थं भाष्य- म् अनुवदति; — साध्यधर्मविरुद्धेन धर्मेण प्रत्यवस्थिते । अन्यदृष्टांतधर्मा........ म् एवानुजानतः ॥ १०१ ॥ २८४प्रतिज्ञाहानिर् इत्य् एव भाष्याकाराग्रहो न वा । प्रकारांतरो प्य् अस्य स्यात् संभवाच् चित्रविभ्रमात् ॥ १०२ ॥ विनश्वरस्वभावो यं शब्द ऐंद्रियकत्वतः । यथा घट इति प्रोक्ते परः प्रत्यवतिष्ठते ॥ १०३ ॥ दृष्टम् ऐंद्रियकं नित्यं सामान्यं तद्वद् अस्तु नः । शब्दो पीति स्वलिंगस्य ज्ञानात् ते नाप्य् असंमतं ॥ १०४ ॥ कामं घटो पि नित्यो स्तु सामान्यं यदि शाश्वतं । इत्य् एवं भाष्यमाणेन प्रतिज्ञोत्पद्यते कथम् ॥ १०५ ॥ ०५दृष्टांतस्य परित्यागात् स्वहेतोः प्रकृतक्षतेः । निगमांतस्य पक्षस्य त्यागाद् इति मतं यदि ॥ १०६ ॥ तदा दृष्टांतहानिः स्यात् साक्षाद् इयम् अनाकुला । साध्यधर्मपरित्यागाद् दृष्टांते स्वेष्टसाधने ॥ १०७ ॥ पारंपर्येण तु त्यागो हेतूपनययोर् अपि । उदाहरणहानौ हि नानयोर् अस्ति साधुता ॥ १०८ ॥ निगमस्य परित्यागः पक्षवादो पि वा स्वयं । तथा च न प्रतिज्ञातहानिर् एवेति संगतम् ॥ १०९ ॥ पक्षत्यागात् प्रतिज्ञायास् त्यागस् तस्य तदासृतेः । पक्षत्यागे पि दृष्टांतत्यागाद् इति यदीष्यते ॥ ११० ॥ १०हेत्वादित्यागतो पि स्यात् प्रतिज्ञात्यजनं तदा । ततः पक्षपरित्यागाविशेषान् नियमः कुतः ॥ १११ ॥ साधर्मप्रत्यनीकधर्मेण प्रत्यवस्थितः प्रतिदृष्टांतधर्मं स्वदृष्टांते नुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः । यथा अनित्यः शब्द ऐंद्रियकत्वात् घटवद् इति ब्रुवन् परेण दृष्टम् ऐंद्रियकं सामान्यं नित्यं कस्मान् न तथा शब्द इत्य् एवं प्रत्यवस्थितः । प्रयुक्तस्य हेतोर् आभासताम् अवश्यम् अपि कथावसानम् अकुर्वन्निश्चयम् अतिलंब्य प्रति- ज्ञात्यागं करोति, यथैंद्रियकं सामान्यं नित्यं कामं घटो पि नित्यो स्ति इति । स खल्व् अयं ससाधनस्य १५दृष्टांतस्य नित्यत्वं प्रसजन्निगमांतम् एव पक्षं च परित्यजन् प्रतिज्ञां जहातीत्य् उच्यते प्रतिज्ञाश्रयत्वात् पक्ष- स्येति भाष्यकारमतमालूनविस्तीर्णम् आदर्शितम् ॥ प्रतिज्ञाहानिसूत्रस्य व्याख्यां वार्तिककृत् पुनः । करोत्य् एवं विरोधेन न्यायभाष्यकृतः स्फुटम् ॥ ११२ ॥ दृष्टश् चांते स्थितश् चायम् इति दृष्टांत उच्यते । स्वदृष्टांतः स्वपक्षः स्यात् प्रतिपक्षः पुनर् मतः ॥ ११३ ॥ प्रतिदृष्टांत एवेति तद्धर्मम् अनुजानतः । स्वपक्षे स्यात् प्रतिज्ञानम् इति न्यायाविरोधतः ॥ ११४ ॥ २०सामान्यम् ऐंद्रियं नित्यं यदि शब्दो पि तादृशः । नित्यो ऽस्त्व् इति ब्रुवाणस्यानित्यत्वत्यागनिश्चयात् ॥ ११५ ॥ इत्य् एतच् च न युक्तं स्याद् उद्योतकरजाद्यकृत् । प्रतिज्ञाहानिर् इत्थं तु यतस् तेनावधार्यते ॥ ११६ ॥ सा हेत्वादिपरित्यागात् प्रतिपक्षप्रसाधना । प्रायः प्रतीयते वादे मंदबोधस्य वादिनः ॥ ११७ ॥ कुतश्चिद् आकुलाभावाद् अन्यतो वा निमित्ततः । तथा तद्वाचि सूत्रार्थो नियमान् न व्यवस्थितः ॥ ११८ ॥ यथाह उद्योतकरः दृष्टश् चासावंते च व्यवस्थित इति दृष्टांतः स्वपक्षः, प्रतिदृष्टांतः प्रतिपक्षः प्रति- २५पक्षस्य धर्मं पक्षे न्यत्र जानन् प्रतिज्ञां जहाति । यदि सामान्यम् ऐंद्रियकं नित्यं शब्दो प्य् एवम् अस्त्व् इति तदे- तद् अपि तस्य जाड्यकारि संलक्ष्यते । इत्थम् एव प्रतिज्ञाहानेर् एव वारयितुम् अशक्तेः । प्रतिपक्षप्रसाधनाद् धि प्रतिज्ञायाः किल हानिः संपद्यते तत्त्वहेत्वादिपरित्यागाद् अपि कस्यचिन् मंदबुद्धेर् वादिनो वादिप्रायेण प्रतीयते न पुनः प्रतिपक्षस्य धर्मं स्वपक्षे भ्यनुजानत एव येनायम् एकप्रकारः प्रतिज्ञाहानौ स्यात् । तथा विक्षेपादि- भिर् आकुलीभावात् प्रकृत्या सभाभीरुत्वाद् अन्यमनस्कत्वादेर् वा निमित्तात् किंचित् साध्यत्वेन प्रतिज्ञाय तद्विपरीतं ३०प्रति जनिर् उपलभ्यत एव पुरुषभ्रांतेर् अनेककारणत्वोपपत्तेः । ततो नाप्तोपज्ञम् एवेदं सूत्रं भाष्यकारस्य वार्तिक- कारस्य च व्यवस्थापयितुम् अशक्यत्वात् युक्त्यागमविरोधात् ॥ अत्र धर्मकीर्तेर् दूषणम् उपदर्श्य परिहरन्न् आह; — यस् त्व् आहैंद्रियकत्वस्य व्यभिचाराद् विनश्वरे । शब्दसाध्येन हेतुत्वं सामान्येनेति सो प्य् अधीः ॥ ११९ ॥ सिद्धसाधनतस् तेषां संधाहानेश् च भेदतः । साधनं व्यभिचारित्वात् तदनंतरतः कुतः ॥ १२० ॥ सास्त्य् एव हि प्रतिज्ञानहानिर् दोषः कुतश्चन । कस्यचिन् निग्रहस्थानं तन्मात्रात् तु न युज्यते ॥ १२१ ॥ २८५येषां प्रयोगयोग्यास्ति प्रतिज्ञानम् इतीरणे । तेषां तद्धानिर् अप्य् अस्तु निग्रहो वा प्रसाधने ॥ १२२ ॥ परेण साधिते स्वार्थे नान्यथेति हि निश्चितं । स्वपक्षसिद्धिर् एवात्र जय इत्य् अभिधानतः ॥ १२३ ॥ गम्यमाना प्रतिज्ञा न येषां तेषां च तत्क्षतिः । गम्यमानैव दोषः स्याद् इति सर्वं समंजसम् ॥ १२४ ॥ न हि वयं प्रतिज्ञाहानिर् दोष एव न भवतीति संगिरामहे अनैकांतिकत्वात् साधनदोषात् पश्चात् ०५तद्भावात् ततो भेदेन प्रसिद्धेः । प्रतिज्ञां प्रयोज्यां सामर्थ्यगम्यां वा वदतस् तद्धानेस् तथैवाभ्युपगमनीय- त्वात् सर्वथा ताम् अनिच्छतो वादिन एवासंभवात् केवलम् एतस्माद् एव निमित्तात् प्रतिज्ञाहानिर् भवति प्रति- पक्षसिद्धम् अंतरेण च कस्यचिन् निग्रहाधिकरणम् इत्य् एतन् न क्षम्यते तत्त्वाव्यवस्थापयितुम् अशक्तेः ॥ प्रतिज्ञांतरम् इदानीम् अनुवदति; — प्रतिषेधे प्रतिज्ञातार्थस्य धर्मविकल्पतः । यो सौ तदर्थनिर्देशस् तत्प्रतिज्ञांतरं किल ॥ १२५ ॥ १०प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञांतरं तल्लक्षणसूत्रम् अनेनोक्तम् इदं व्याचष्टे; — घटो ऽसर्वगतो यद्वत् तथा शब्दो प्य् असर्वगः । तद्वद् एवास्तु नित्यो यम् इति धर्मविकल्पनात् ॥ १२६ ॥ सामान्येनैंद्रियत्वस्य सर्वगत्वोपदर्शितं । व्यभिचारे पि पूर्वस्याः प्रतिज्ञायाः प्रसिद्धये ॥ १२७ ॥ शब्दो ऽसर्वगतस् तावद् इति सत्त्वांतरं कृतम् । तच् च तत्साधनाशक्तम् इति भाष्येन निग्रहः ॥ १२८ ॥ अनित्यः शब्दः ऐंद्रियकत्वाद् घटवद् इत्य् एकः सामान्यम् ऐंद्रियकं नित्यं कस्मान् न तथा शब्द इति द्वितीयः । १५साधनस्यानैकांतिकत्वं सामान्येनोद्भावयति तेन प्रतिज्ञातार्थस्य प्रतिषेधे सति तं दोषम् अनुद्धरन् धर्मविकल्पं करोति, सो यं शब्दो ऽसर्वगतो घटवदाहोस्वित्सर्वगतः सामान्यवद् इति ? यद्य् असर्वगतो घटवत् तदा तद्वद् एवा- नित्यो स्त्व् इति ब्रूते । सो यं सर्वगतत्वासर्वगतत्वधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञांतरं अनित्यः शब्द इति प्रतिज्ञातो ऽसर्वगतो अनित्यः शब्द इति प्रतिज्ञाया अन्यत्वात् । तद् इदं निग्रहस्थानं साधनसामर्थ्यापरि- ज्ञानाद् वादिनः । न चोत्तरप्रतिज्ञा पूर्वप्रतिज्ञां साधयत्य् अतिप्रसंगात् इति परस्याकूतं ॥ २०अत्र धर्मकीर्तेः दूषणम् उपदर्शयति; — नात्रेदं युज्यते पूर्वप्रतिज्ञायाः प्रसाधने । प्रयुक्तायां परस्यास् तद्भावहानेन हेतुवत् ॥ १२९ ॥ तदसर्वगतत्वेन प्रयुक्ताद् ऐंद्रियत्वतः । शब्दानित्यत्वमाहायम् इति हेत्वंतरं भवेत् ॥ १३० ॥ न प्रतिज्ञांतरं तस्य क्वचिद् अप्य् अप्रयोगतः । प्रज्ञावतां जडानां तु नाधिकारो विचारणे ॥ १३१ ॥ विरुद्धादिप्रयोगस् तु प्राज्ञानाम् अपि संभवात् । कुतश्चिद् विश्रमात् तत्रेत्य् आहुर् अन्ये तद् अप्य् असत् ॥ १३२ ॥ २५प्रतिज्ञातार्थसिद्ध्यर्थं प्रतिज्ञायाः समीक्षणात् । भ्रांतैः प्रयुज्यमानायाः विचारे सिद्धहेतुवत् ॥ १३३ ॥ प्राज्ञेति विभ्रमाद् ब्रूयाद् वादे ऽसिद्धादिसाधनम् । स्वपक्षसिद्धिर् येन स्यात् सत्त्वम् इत्य् अतिदुर्घटम् ॥ १३४ ॥ ततो प्रतिपत्तिवत्प्रतिज्ञांतरं कस्यचित् साधनसामर्थ्याप्रतिज्ञानात् प्रतिज्ञाहानिवत् ॥ तर्हि कथम् इदम् अयुक्तम् इत्य् आह; — ततो नेनैव मार्गेण प्रतिज्ञांतरसंभवः । इत्य् एतद् एव निर्मुक्तिस् तद् धि नानानिमित्तकं ॥ १३५ ॥ ३०प्रतिज्ञाहानितश् चास्य भेदः कथम् उपेयते । पक्षत्यागाविशेषे पि योगैर् इति च विस्मयः ॥ १३६ ॥ प्रतिदृष्टांतधर्मस्य स्वदृष्टांते भ्यनुज्ञया । यथा पक्षपरित्यागस् तथा संधांतराद् अपि ॥ १३७ ॥ स्वपक्षसिद्धये यद्वत्संधांतरम् उदाहृतं । भ्रांत्या तद्वच् च शब्दो पि नित्यो स्त्व् इति न किं पुनः ॥ १३८ ॥ शब्दानित्यत्वसिद्ध्यर्थं नित्यः शब्द इतीरणं । स्वस्थस्य वाहतं यद्वत् तथा सर्वगशब्दवाक् ॥ १३९ ॥ २८६ततः प्रतिज्ञाहानिर् एव प्रतिज्ञांतरं निमित्तभेदात् तद्भेदैर् निग्रहस्थानांतराणां प्रसंगात् । तेषां तत्रांतर्भावे प्रतिज्ञांतरस्येति प्रतिज्ञानावर्तभावस्य निवारयितुम् अशक्तेः ॥ प्रतिज्ञाविरोधम् अनूद्य विचारयन्न् आह; — प्रतिज्ञाया विरोधो यो हेतुना संप्रतीयते । स प्रतिज्ञाविरोधः स्याद् इत्य् एतच् च न युक्तिमत् ॥ १४० ॥ प्रतिज्ञाहेत्वोर् विरोधः प्रतिज्ञाविरोध इति सूत्रं । यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुश् च प्रतिज्ञायाः ०५स प्रतिज्ञाविरोधो नाम निग्रहस्थानं, यथा गुणव्यतिरिक्तं द्रव्यं भेदेनाग्रहणाद् इति न्यायवार्तिकं । तच् च न युक्तिमत् ॥ प्रतिज्ञायाः प्रतिज्ञात्वे हेतुना हि निराकृते । प्रतिज्ञाहानिर् एवेयं प्रकारांतरतो भवेत् ॥ १४१ ॥ द्रव्यं भिन्नं गुणात् स्वस्माद् इति पक्षे भिभाषिते । रूपाद्यर्थांतरत्वेनानुपलब्धेर् इतीर्यते ॥ १४२ ॥ येन हेतुर् हतस् तेनासंदेहं भेदसंगरः । तदभेदस्य निर्णीतेस् तत्र तेनेति बुध्यताम् ॥ १४३ ॥ १०हेतोर् विरुद्धता वा स्याद् दोषो यं सर्वसंमतः । प्रतिज्ञादोषता त्व् अस्य नान्यथा व्यवतिष्ठते ॥ १४४ ॥ यद् अपि उद्योतकरेणाभ्यधायि; ऽएतेनैव प्रतिज्ञाविरोधो प्य् उक्तः, यत्र प्रतिज्ञा स्ववचनेन विरुध्यते यथा श्रवणा गर्भिणी नास्त्यात्मेति वाक्यांतरोपप्लवाद् इतिऽ तद् अपि न युक्तम् इत्य् आह; — प्रतिज्ञा च स्वयं यत्र विरोधम् अधिगच्छति । नास्त्यात्मेत्यादिवत् तत्र प्रतिज्ञाविधिर् एव नः ॥ १४५ ॥ तद्विरोधोद्भावनेन त्यागस्यावश्यं भावित्वात् । स्वयम् अत्यागान् नेयं प्रतिज्ञाहानिर् इति चेत् न, तद्विरुद्धत्व- १५प्रतिपत्तेर् एव न्यायबलात् त्यागरूपत्वात् । यत् किंचिद् अवदतो पि प्रतिज्ञाकृतिसिद्धेर् वदतो पि दोषत्वेनैव तत्त्या- गस्य व्यवस्थितेः । यद् अपि तेनोक्तं हेतुविरोधो पि प्रतिज्ञाविरोध एव एतेनोक्तो यत्र हेतुः प्रतिज्ञया बाध्यते यथा सर्वं पृथक् समूहे भावशब्दप्रयोगाद् इति, तद् अपि न साधीय इत्य् आह; — हेतुः प्रतिज्ञया यत्र बाध्यते हेतुदुष्टता । तत्र सिद्धान्यथा संधाविरोधो तिप्रसज्यते ॥ १४६ ॥ सर्वं पृथक् समुदायः भावशब्दप्रयोगतः । इत्य् अत्र सिद्धया भेदसंधया यदि बाध्यते ॥ १४७ ॥ २०हेतुस् तत्र प्रसिद्धेन हेतुना सापि बाध्यतां । प्रतिज्ञावत् परस्यापि हेतुसिद्धेर् अभेदतः ॥ १४८ ॥ भावशब्दः समूहं हि यस्यैकं वक्ति वास्तवं । तस्य सर्वं पृथक्तत्त्वम् इति संधाधिहन्यते ॥ १४९ ॥ विरुद्धसाधनाद् वायं विरुद्धो हेतुर् आगतः । समूहावास्तवे हेतुदोषो नैको पि पूर्वकः ॥ १५० ॥ सर्वथा भेदिनो नानार्थेषु शब्दप्रयोगतः । प्रकल्पितसमूहेष्व् इत्य् एवं हेत्वर्थनिश्चयात् ॥ १५१ ॥ तथा सति विरोधो यं तद्धेतोः संधया स्थितः । संधाहानिस् तु सिद्धे यं हेतुना तत्प्रबाधनात् ॥ १५२ ॥ २५यद् अप्य् अभिहितं तेन, एतेन प्रतिज्ञाया दृष्टांतविरोधो वक्तव्यो हेतोश् च दृष्टांतादिभिर् विरोधः प्रमाण- विरोधश् च प्रतिज्ञाहेतोर् यथा वक्तव्यः इति, तद् अपि न परीक्षाक्षमम् इत्य् आह; — दृष्टांतस्य च यो नाम विरोधः संधयोदितः । साधनस्य च दृष्टांतप्रमुखैर् मानबोधनम् ॥ १५३ ॥ प्रतिज्ञादिषु तस्यापि न प्रतिज्ञाविरोधता । सूत्रारूढतयोक्तस्य भांडालेख्यनयोक्तिवत् ॥ १५४ ॥ प्रतिज्ञानेन दृष्टांतबाधने सति गम्यते । तत्प्रतिज्ञाविरोधः स्याद् विस्तत्त्वाद् इति चेन् मतम् ॥ १५५ ॥ ३०हंत हेतुविरोधो पि किं नैषो भीष्ट एव ते । दृष्टांतादिविरोधो पि हेतुर् एतेन वर्णितः ॥ १५६ ॥ निग्रहस्थानसंख्यानविघातकृद् अयं ततः । यथोक्तनिग्रहस्थानेष्व् अंतर्भावाविरोधतः ॥ १५७ ॥ प्रत्यक्षादिप्रमाणेन प्रतिज्ञाबाधनं पुनः । प्रतिज्ञाहानिर् आयाता प्रकारांतरतः स्फुटम् ॥ १५८ ॥ निदर्शनादिबाधा च निग्रहांतरम् एव ते । प्रतिज्ञानश्रुतेस् तत्राभावात् तद्बाधनात्ययात् ॥ १५९ ॥ यद् अप्य् अवादि तेन परपक्षसिद्धेन गोत्वादिनानैकांतिकचोदनाविरुद्धेति यः परपक्षसिद्धेन गोत्वादिना २८७व्यभिचारयति तद्विरुद्धम् उत्तरं वेदितव्यम् । अनित्यः शब्दः ऐंद्रियकत्वात् घटवद् इति केनचिद् बौद्धं प्रत्युक्तं, नैयायिकप्रसिद्धेन गोत्वादिना सामान्येन हेतोर् अनैकांतिकत्वचोदना हि विरुद्धम् उत्तरं सौगतस्या- निष्टसिद्धेर् इति । तद् अपि न विचारार्हम् इत्य् आह; — मोक्षादिना स्वसिद्धेन यानैकांतिकचोदना । परपक्षविरुद्धं स्यादुत् तरं तद् इहेत्य् अपि ॥ १६० ॥ ०५न प्रतिज्ञाविरोधे ṃतर्भावमेति कथंचन । स्वयं तु साधिते सम्यग्गोत्वादौ दोष एव सः ॥ १६१ ॥ निराकृतौ परेणास्यानैकांतिकसमानता । हेतोर् एव भवेत् तावत् संधादोषस् तु नेष्यते ॥ १६२ ॥ यद् अप्य् अभाणि तेन, स्वपक्षानपेक्षं च तथा यः स्वस्वपक्षानपेक्षं हेतुं प्रयुंक्ते अनित्यः शब्द ऐंद्रिय- कत्वाद् इति स स्वसिद्धस्य गोत्वादेर् अनित्यत्वविरोधाद् विरुद्ध इति । तद् अप्य् अपेशलम् इत्य् आह; — हेताव् ऐंद्रियकत्वे तु निजपक्षानपेक्षिणि । स प्रसिद्धस्य गोत्वादेर् इति तत्त्वविरोधतः ॥ १६३ ॥ १०स्याद् विरोध इतीदं च तद्वद् एव न भिद्यते । अनैकांतिकतादोषात् तदभावाविशेषतः ॥ १६४ ॥ वादीतरप्रतानेन गोत्वेन व्यभिचारता । हेतोर् यथा चैकतरसिद्धेनासाधनेन किम् ॥ १६५ ॥ प्रमाणेनाप्रसिद्धौ तु तस्य सैव तदा भवत् । सर्वेषाम् अपि तेनायं विभागो जडकल्पितः ॥ १६६ ॥ सो यम् उद्योतकरः स्वयम् उभयपक्षसंप्रतिपन्नस् त्व् अनैकांतिक इति प्रतिपद्यमानो वादिनः प्रतिवादिन एव प्रमाणतः सिद्धेन गोत्वादिनानैकांतिकचोदनेन हेतोर् विरुद्धम् उत्तरं ब्रुवाणम् अतिक्रमेण कथं न्यायवादी ? १५अप्रमाणसिद्धेन तु सर्वेषां तच्चोदनं दोषाभास एवेति तद्विभागं कुर्वन् जडत्वम् आत्मनो निवेदयति । अत्र प्रतिज्ञावचनाद् एवासाधनांगवचनेन वादिनिगृहीते प्रतिज्ञाविरुद्धस्यानिग्रहत्वम् एवेति धर्मकीर्तिनोक्तं दूषण- म् असंगतं गम्यमानः प्राह; — प्रतिज्ञावचनेनैव निगृहीतस्य वादिनः । न प्रतिज्ञाविरोधस्य निग्रहत्वम् इतीतरे ॥ १६७ ॥ तेषाम् अनेकदोषस्य साधनस्याभिभाषणे । परेणैकस्य दोषस्य कथनं निग्रहो यथा ॥ १६८ ॥ २०तथान्यस्यात्र तेनैव कथनं तस्य निग्रहः । किं नेष्टो वादिनोर् एवं युगपन्निग्रहस् तव ॥ १६९ ॥ साधनावयवस्यापि कस्यचिद् वचने सकृत् । जयो स्तु वादिनो न्यस्यावचने च पराजयः ॥ १७० ॥ प्रतिपक्षाविनाभाविदोषस्योद्भावने यदि । वादिनि न्यत्कृते न्यस्य कथं नास्य विनिग्रहः ॥ १७१ ॥ तदा साध्याविनाभावि साधनावयवेरणे । तस्यैव शक्त्युभयाकारे न्यस्य वाक् च पराजयः ॥ १७२ ॥ विरुद्धोद्भावनं हेतोः प्रतिपक्षप्रसाधनं । यथा तथा विनाभाविहेतूक्तिः स्वार्थसाधना ॥ १७३ ॥ २५साधनावयवो नेकः प्रयोक्तव्यो यथापरः । तथा दोषो पि किं न स्याद् उद्भाव्यस् तत्र तत्त्वतः ॥ १७४ ॥ तस्मात् प्रयुज्यमानस्य गम्यमानस्य वा स्वयं । संगरस्य व्यवस्थानकथाविच्छेदमात्रकृत् ॥ १७५ ॥ संगरः प्रतिज्ञातस्य वादिना युज्यमानस्य पक्षधर्मोपसंहारवचनसामर्थ्याद् गम्यमानस्य वा यद् अव्यवस्थानं स्वदृष्टांते प्रतिदृष्टांतधर्मानुज्ञानात् प्रतिज्ञातार्थप्रतिषेधेन धर्मविकल्पात् तदर्थनिर्देशाद् वा प्रतिज्ञाहेत्वो- र् विरोधात् प्रतिज्ञाविरोधाद् वा प्रतिवादिनापद्येत तत्कथाविच्छेदमात्रं करोति न पुनः पराजयं वादिनः ३०स्वपक्षस्य प्रतिवादिनावश्यं साधनीयत्वाद् इति न्यायं बुद्ध्यामहे । प्रतिज्ञावचनं तु कथाविच्छेदमात्रम् अपि न प्रयोजयति तस्यासाधनांगत्वाव्यवस्थितेः पक्षधर्मोपसंहारवचनाद् इत्य् उक्तं प्राक् । केवलं स्वदर्शनानु- रागमात्रेण प्रतिज्ञावचनस्य निग्रहत्वेनोद्भावने पि सौगतैः प्रतिज्ञाविरोधादिदोषोद्भावनं नावसरम् अनुमंतव्यं, अनेकसाधनवचनवद् अनेकदूषणवचनस्यापि विरोधाभावात् सर्वथा विशेषाभावाद् इति विचारितम् अस्माभिः ॥ संप्रति प्रतिज्ञासंन्यासं विचारयितुम् उपक्रमम् आह; — ३५प्रतिज्ञार्थापनयनं पक्षस्य प्रतिषेधने । न प्रतिज्ञानसंन्यासः प्रतिज्ञाहानितः पृथक् ॥ १७६ ॥ २८८ननु पक्षप्रतिषेधे ऽप्रतिज्ञानार्थापनयनं प्रतिज्ञासंन्यासःऽ इति सूत्रकारवचनात् यः प्रतिज्ञातम् अर्थं पक्ष- प्रतिषेधे कृते परित्यज्यति स प्रतिज्ञासंन्यासो वेदितव्यः उदाहरणं पूर्ववत् । सामान्येनैकांतिकत्वाद् धेतोः कृते ब्रूयाद् एक एव महान् नित्य शब्द इति । एतत्साधनस्य सामर्थ्यापरिच्छेदाद् विप्रतिपत्तितो निग्रहस्थान- म् इत्य् उद्योतकरवचनाच् च प्रतिज्ञासंन्यासस् तस्य प्रतिज्ञाहानेर् भेद एवेति मन्यमानं प्रत्याह; — ०५एक एव महान् नित्यो यं शब्दः इत्य् अनीयत । प्रतिज्ञार्थः किलानेन पूर्ववत्पक्षदूषणे ॥ १७७ ॥ हेतोर् ऐंद्रियकत्वस्य व्यभिचारप्रदर्शनात् । तथा चापनयो हानिः संधाया इति नार्थभित् ॥ १७८ ॥ प्रतिज्ञाहानिर् एवैतैः प्रकारैर् यदि कथ्यते । प्रकारांतरतो पीयं तदा किं न प्रकथ्यते ॥ १७९ ॥ तन्निमित्तप्रकाराणां नियमाभावतः क्व नु । यथोक्ता नियतिस् तेषां नसोपज्ञं वचस् ततः ॥ १८० ॥ पक्षस्य प्रतिषेधे हि तूष्णींभावो धरेक्षणं । व्योमेक्षणं दिगालोकः खात्कृतं चपलायितम् ॥ १८१ ॥ १०हस्तास्फालनम् आकंपः प्रस्वेदाद्य् अप्य् अनेकधा । निग्रहांतरम् अस्यास्तु तत्प्रतिज्ञांतरादिवत् ॥ १८२ ॥ हेत्वंतरं विचारयन्न् आह; — अविशेषोदिते हेतौ प्रतिषिद्धे प्रवादिना । विशेषम् इच्छतः प्रोक्तं हेत्वंतरम् अपीह यत् ॥ १८३ ॥ तद् एवम् एव संभाव्यं नान्यथेति न निश्चयः । परस्मिन्न् अपि हेतौ स्याद् उक्ते हेत्वंतरं यथा ॥ १८४ ॥ यथा च प्रकृते हेतौ दोषवत्य् अपि दर्शिते । परस्य वचनं हेतोर् हेत्वंतरम् उदाहृतम् ॥ १८५ ॥ १५तथा निदर्शनादौ च दृष्टांताद्यंतरं न किम् । निग्रहस्थानम् आस्थेयं व्यवस्थाप्यातिनिश्चितम् ॥ १८६ ॥ यदि हेत्वंतरेणैव निगृहीतस्य वादिनः । दृष्टांताद्यंतरं तत् स्यात् कथायां विनिवर्तनात् ॥ १८७ ॥ तदानैकांतिकत्वादिहेतुदोषेण निर्जिते । मा भूद् धेत्वंतरं तस्य तत एवाविशेषतः ॥ १८८ ॥ यथा चोद्भाविते दोषे हेतोर् यद् वा विशेषणं । ब्रूयात् कश्चित् तथा दृष्टांतादेर् अपि जिगीषया ॥ १८९ ॥ अविशेषोक्तौ हेतौ प्रतिषिद्धे विशेषम् इच्छतो हेत्वंतरम् इति सूत्रकारवचनात् द्वित्वत्वं निग्रहस्थानं २०साधनांतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्ये वा पूर्वस्य हेत्वंतरं व्यर्थम् इत्य् उद्योतकरो व्याच- क्षाणो गतानुगतिकताम् आत्मसात् कुरुते प्रकारांतरेणापि हेत्वंतरवचनदर्शनात् । तथा अविशेषोक्ते दृष्टांतो- पनयननिगमने प्रतिसिद्धे विशेषम् इच्छतो दृष्टांताद्यंतरोपादाने पूर्वस्यासामर्थ्यख्यापनात् । सामर्थ्ये वा पूर्वस्य प्रतिदृष्टांताद्यंतरं व्यर्थम् इति वक्तुम् अशक्यत्वात् । अत्राक्षेपसमाधानानां समानत्वात् यद् अप्य् अप्रादेशि- प्रकृताद् अर्थाद् अप्रतिसंबंधत्वार्थम् अर्थांतरम् अभ्युपगमार्थासंगतत्वान् निग्रहस्थानम् इति तद् अपि विचारयति; — २५प्रतिसंबंधशून्यानाम् अर्थानाम् अभिभाषणम् । यत् पुनः प्रकृताद् अर्थाद् अर्थांतरसमाश्रितम् ॥ १९० ॥ क्वचित् किंचिद् अपि न्यस्य हेतुं तच्छब्दसाधने । पदादिव्याकृतिं कुर्याद् यथानेकप्रकारतः ॥ १९१ ॥ तत्रापि साधने नुक्ते प्रोक्ते र्थांतरवाक् कथम् । निग्रहो दूषणे वापि लोकनाद् विनियम्यते ॥ १९२ ॥ असमर्थे तु तन् न स्यात् कस्यचित् पक्षसाधने । निग्रहार्थांतरं वादे नान्यथेति विनिश्चयः ॥ १९३ ॥ निरर्थकं विचारयितुम् आरभते; — ३०वर्णक्रमस्य निर्देशो यथा तद्वन्निरर्थकं । कथं यथा जबझभेत्यादेः प्रत्याहारस्य कुत्रचित् ॥ १९४ ॥ यद् उक्तं वर्णक्रमो निर्देशवन्निरर्थकं । तद् यथा–नित्यः शब्दो जबगडदस्त्वाज् झभघढधवद् इति ॥ तत्सर्वथार्थशून्यत्वात् किं साध्य उपयोगतः । किं वानादिविकल्पो त्रासंभवाद् एव तादृशः ॥ १९५ ॥ वर्णक्रमादिशब्दस्याप्य् अर्थवत्त्वात् कथंचन । तद्विचारे क्वचिच् च मत्कार्येणार्थेन योगतः ॥ १९६ ॥ द्वितीयकल्पनायां तु सर्वम् एव निरर्थकम् । निग्रहस्थानम् उक्तं स्यात् सिद्धवन् नोपयोगिवत् ॥ १९७ ॥ २८९तस्मान् नेदं पृथग्युक्तं कक्षादिहितकादिवत् । कथाविच्छेदमात्रं तु भवेत् पक्षांतरोक्तिवत् ॥ १९८ ॥ तथा हि–ब्रुवन् न साध्यं न साधनं जानीते असाध्यसाधनं चोपादत्ते इति निगृह्यते स्वपक्षं साधय- तान्येन नान्यथा, न्यायविरोधात् । यद् अप्य् उक्तं, "परिषत्प्रतिवादिभ्यां त्रिर् अभिहितम् अप्य् अविज्ञातम् अविज्ञातार्थं भाष्ये चोदनाहृतम् असामर्थ्यं च व्यापनान् निग्रहस्थानं ससामर्थ्यं चाज्ञानम् इति, तद् इह विचार्यते; — ०५परिषत्प्रतिवादिभ्यां त्रिर् उक्तमपि वादिना । अविज्ञातम् अविज्ञातार्थं तद् उक्तं जडात्मभिः ॥ १९९ ॥ यदा मंदमती तावत् परिषत्प्रतिवादिनौ । तदा सत्यगिरोपेते निग्रहस्थानम् आपयेत् ॥ २०० ॥ यदा तु तौ महाप्राज्ञौ तदा गूढाभिधानतः । द्रुतोच्चारादितो वा स्यात् तयोर् अनवबोधनम् ॥ २०१ ॥ प्राग्विकल्पे कथं युक्तं तस्य निग्रहणं सताम् । यत्र वाक्यप्रयोगे पि वक्तुस् तदनुषंगतः ॥ २०२ ॥ यत्र वाक्यं स्वयं वादी व्याचष्टे न्यैर् अनिश्चितम् । यथा तथैव व्याचष्टं गूढोपन्यासम् आत्मनः ॥ २०३ ॥ १०अध्याख्याने तु तस्यास् तु जयाभावो न निग्रहः । परस्य पक्षसंसिद्ध्यभावाद् एतावता ध्रुवम् ॥ २०४ ॥ द्रुतोच्चारादितस् त्व् एताः कथंचिद् अवगच्छतः । सिद्धांतद्वयतत्त्वज्ञैस् ततो नाज्ञानसंभवः ॥ २०५ ॥ वक्तुः प्रलापमात्रे तु तयोर् अनवबोधनम् । नाविज्ञातार्थम् एतत् स्याद् वर्णानुक्तम् अवादवत् ॥ २०६ ॥ ततो नेदम् अविज्ञातार्थं निरर्थकाद्भिद्यते नाप्य् अपार्थकम् इत्य् आह; — प्रतिसंबंधहीनानां शब्दानाम् अभिभाषणं । पौर्वापर्येण योगस्य तत्राभावाद् अपार्थकम् ॥ २०७ ॥ १५दाडिमानि दशेत्यादिशब्दवत् परिकीर्तनम् । ते निरर्थकतो भिन्नं न युक्त्या व्यवतिष्ठते ॥ २०८ ॥ नैरर्थक्यं हि वर्णानां यथा तद्वत्पदातिषु । नाभिद्येतान्यथा वाक्यं नैरर्थक्यं ततो परम् ॥ २०९ ॥ न हि परस्परसंगतानि पदान्य् एव न पुनर् वाक्यानीति शक्यं वक्तुं, तेषाम् अपि पौर्वापर्येणापि युज्यमानानां बहुलम् उपलंभात् । "शंखः कदल्यां कदली च भेर्यां तस्यां च भेर्यां सुमहद्विमानं । तच्छंखभेरी कदली विमानम् उन्मत्तगंगप्रतिमं बभूव ॥ " इत्यादिवत् । यदि पुनः पदनैरर्थक्यम् एव वाक्यनैरर्थक्यं पदसमुदायत्वा- २०द् वाक्यस्येति मतिस् तदा वर्णनैरर्थक्यम् एव पदनैरर्थक्यम् अस्तु वर्णसमुदायत्वात् पदस्येति मन्यतां, वर्णानां सर्वत्र निरर्थकत्वात् पदस्य निरर्थकत्वप्रसंग इति चेत्, पदस्यापि निरर्थकत्वात् तत्समुदायात्मनो वाक्यस्यापि निरर्थक- त्वानुषंगः । पदार्थापेक्षया सार्थकं पदम् इति चेत्, वर्णार्थापेक्षया वर्णः सार्थको स्तु । प्रकृतिप्रत्ययादिवर्णवत् न प्रकृतिः केवला पदं प्रत्ययो वा, नापि तयोर् अर्थकत्वम् अभिव्यक्तार्थाभावाद् अनर्थकत्वे पदस्याप्य् अनर्थकत्वं । यथैव हि प्रकृत्यर्थः प्रत्ययेनाभिभिद्यते प्रत्ययार्थः स्वप्रकृत्या तयोः केवलयोर् अप्रयोगार्हत्वात् । तथा देव- २५दत्तस् तिष्ठतीत्यादिप्रयोगेषु सुबंतपदार्थस्य तिङंतपदेनाभिव्यक्तेः तिङंतपदार्थस्य च सुबंतपदेनाभिव्यक्तेः केवलस्याप्रयोगार्हत्वाद् अभिव्यक्तार्थाभावो विभाव्यत एव । पदांतरापेक्षत्वे सार्थकत्वम् एवेति तत्प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवत्स्वस्य सार्थकत्वं साधयत्य् एव सर्वथा विशेषाभावात् । ततो वर्णानां पदानां च संगतार्थानां निरर्थकत्वम् इच्छता वाक्यानाम् अप्य् असंगतार्थानां निरर्थकत्वम् एषितव्यं । तस्य ततः पृथक्त्वेन निगृह्णन् स्थानत्वानिष्टौ वर्णपदनिरर्थकत्वयोर् अपि तथा निग्रहाधिकरणत्वं मा भूत् । यद् अप्य् उक्तं, ३०अवयवविपर्यासं बंधनम् अप्राप्तकालं अवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं निग्रहस्थानम् इति । तद् अपि न सुघटम् इत्य् आह — संधाद्यवयवान् न्यायाद् विपर्यासेन भाषणम् । अप्राप्तकालम् आख्यातं तच् चायुक्तं मनीषिणाम् ॥ २१० ॥ पदानां क्रमनियमं विनार्थाव्यवसायतः । देवदत्तादिवाक्येषु शास्त्रे प्य् एवं विनिर्णयात् ॥ २११ ॥ यथापशब्दतः शब्दप्रत्ययाद् अर्थनिश्चयः । शब्दाद् एव तथा स्वादिव्युत्क्रमान् न क्रमस्य वित् ॥ २१२ ॥ २९०ततो वाक्यार्थनिर्णीतिः पारंपर्येण जायते । विपर्यासात् तु नैवेति केचिद् आहुस् तद् अप्य् असत् ॥ २१३ ॥ व्युत्क्रमाद् अर्थनिर्णीतिर् अपशब्दाद् इवेत्य् अपि । वक्तुं शक्तेस् तथा दृष्टेः सर्वथाप्य् अविशेषतः ॥ २१४ ॥ शब्दाद् व्याख्यानवैयर्थ्यम् एवं चेत् तत्त्ववादिनाम् । नापशब्देष्व् अपि प्रायो व्याख्यानस्योपलक्षणात् ॥ २१५ ॥ तथा च संस्कृताच् छब्दात् सत्याद् धर्मस् तथान्यतः । स्याद् असत्यं यदा धर्मः क्व नियमः पुण्यपापयोः ॥ २१६ ॥ ०५वृद्धिप्रसिद्धितस् त्व् एष व्यवहारः प्रवर्तते । संस्कृतैर् इति सर्वापि शब्दैर् भाषास्वनैर् इव ॥ २१७ ॥ ततो र्थानिश्चयो येन पदेन क्रमशः स्थितः । तद्व्यतिक्रमणाद् दोषो नैरर्थक्यं न चापरम् ॥ २१८ ॥ एतेनैतद् अपि प्रत्याख्यातं । यदाहोद्योतकरः, यथा गौर् इत्य् अस्य पदस्यार्थे गौणीति प्रयुज्यमानं पदं न वक्रादिम् अंतम् अर्थं प्रतिपादयतीति न शब्दाद्व्याख्यानं व्यर्थं अनेनापशब्देनासौ गोशब्दम् एव प्रतिपद्यते गोशब्दाच् चक्रादिम् अंतम् अर्थं तथा प्रतिज्ञाद्यवयवाविपर्ययेणानुपूर्वं प्रतिपद्यते तथानुपूर्व्यार्थम् इति । पूर्वं हि १०तावत् कर्मोपादीयते लोके ततो धिकरणादि मृत्पिंडचक्रादिवत् । तथा नैवायं समयो पि त्व् अर्थस्यानुपूर्वी । सो यम् अर्थानुपूर्वीम् अन्वाचक्षाणो नाम व्याख्येयात् कस्यायं समय इति । तथा शास्त्रे वाक्यार्थसंग्रहार्थम् उपादी- यते संगृहीतं त्व् अर्थं वाक्येन प्रतिपादयिता प्रयोगकाले प्रतिज्ञादिकयानुपूर्व्या प्रतिपादयतीति सर्वथानु- पूर्वीप्रतिपादनभावाद् एवाप्राप्तकालस्य निग्रहस्थानत्वसमर्थनाद् अन्यथा परचोद्यस्यैवम् अपि सिद्धेः । समवाया- नभ्युपगमाद् बहुप्रयोगाच् च नैवावयवविपर्यासवचनं निग्रहस्थानम् इत्य् एतस्य परिहर्तुम् अशक्तेः । सर्वार्थानुपूर्वीं १५प्रतिपादनाभावो ऽवयवविपर्यासवचनस्य निरर्थकत्वान् न्याय्यः । ततो नेदं निग्रहस्थानांतरं यथोक्तं हीनम् अन्य- तमेनाप्य् अवयवेन न्यूनं । यस्मिन् वाक्ये प्रतिज्ञादीनाम् अन्यतमावयवो न भवति तद्वाक्यं हीनं वेदितव्यं । तच् च निग्रहस्थानसाधनाभावे साध्यसिद्धेर् अभावात् प्रतिज्ञादीनां पंचानाम् अपि साधनत्वात् प्रतिज्ञान्यूनं नास्तीत्य् एके । ते त्र पर्यनुयोज्याः, प्रतिज्ञान्यूनं वाक्यं यो ब्रूते स किं निगृह्यते ? अथ नेति यदि निगृह्यते कथम् अनिग्रहस्थानं ? न हि तत्र हेत्वादयो न संति न च हेत्वादिदोषाः संतीति निग्रहं चाभ्यु- २०पैति । तस्मात् प्रतिज्ञान्यूनम् एवेति । अथ न निग्रहः न्यूनं वाक्यम् अर्थं साधयतीति साधनाभावे सिद्धि- र् अभ्युपगता भवति । यच् च ब्रवीषि सिद्धांतपरिग्रह एव प्रतिज्ञेति, तद् अपि न बुध्द्यामहे । कर्मण उपादानं हि प्रतिज्ञासामान्यं विशेषतो वधारितस्य वस्तुनः परिग्रहः सिद्धांत इति कथम् अनयोर् ऐक्यं, यतः प्रतिज्ञा- साधनविषयतया साधनांगं तत् स्याद् इत्य् उद्योतकरस्याकूतं, तद् एतद् अपि न समीचीनम् इति दर्शयति — हीनम् अन्यतमेनापि वाक्यं स्वावयवेन यत् । तन्न्यूनम् इत्य् असत्स्वार्थे प्रतीतेस् तादृशाद् अपि ॥ २१९ ॥ २५यावद् अवयवं वाक्यं साध्यं साधयति तावद् अवयवम् एव साधनं न च पंचावयवम् एव साध्यं साधयति क्वचित् प्रतिज्ञाम् अंतरेणापि साधनवाक्यस्योत्पत्तेर् गम्यमानस्य कर्मणः साधनात् । तथोदाहरणहीनम् अपि साधन- वाक्यम् उपपन्नं साधर्म्यवैधर्म्योदाहरणविरहे पि हेतोर् गमकत्वसमर्थनात् । तत एवोपनयनिगमनहीनम् अपि वाक्यं च साधनं प्रतिज्ञाहीनवत् विदुषः प्रति हेतोर् एव केवलस्य प्रयोगाभ्युपगमात् । धूमो त्र दृश्यते इत्य् उक्ते पि कस्यचिद् अग्निप्रतिपत्तेः प्रवृत्तिदर्शनात् सामर्थ्याद् गम्यमानास् तत्र प्रतिज्ञादयो पि संतीति चेत्, ३०तर्हि प्रयुज्यमाना न संतीति तैर् विनापि साध्यसिद्धेः न तेषां वचनं साधनं साध्याविनाभाविसाधन- म् अंतरेण साध्यसिद्धेर् असंभवात् । तद्वचनम् एव साधनम् अतस् तन्न्यूनं न निग्रहस्थानं परस्य स्वपक्षसिद्धौ सत्या- म् इत्य् एतद् एव श्रेयः प्रतिपद्यामहे । प्रतिज्ञादिवचनं तु प्रतिपाद्याशयानुरोधेन प्रयुज्यमानं न निवार्यते तत एवासिद्धो हेतुर् इत्यादिप्रतिज्ञावचनं हेतुदूषणोद्भावनकाले कस्यचिन् न विरुध्यते तदवचननियमानभ्युपग- मात् । तर्हि यथाविधान् न्यूनाद् अर्थस्यापि सिद्धिस् तथाविधं तन्निग्रहस्थानम् इत्य् अपि न घटत इत्य् आह; — ३५यथाचार्याप्रतीतिः स्यात् तन्निरर्थकम् एव ते । निग्रहांतरतोक्तिस् तु तत्र श्रद्धानुसारिणाम् ॥ २२० ॥ २९१यथोक्तं, हेतूदाहरणादिकम् अधिकं यस्मिन् वाक्ये द्वौ हेतू द्बौ वा दृष्टांतौ तद्वाक्यधिकं निग्रहस्थानं आधिक्याद् इति तद् अपि न्यूनेन व्याख्यातम् इत्य् आह; — हेतूदाहरणाभ्यां यद् वाक्यं स्याद् अधिकं परैः । प्रोक्तं तदधिकं नाम तच् च न्यूनेन वर्णितम् ॥ २२१ ॥ तत्त्वापर्यवसानायां कथायां तत्त्वनिर्णयः । यदा स्याद् आधिकाद् एव तदा का नाम दुष्टता ॥ २२२ ॥ ०५स्वार्थिके के धिके सर्वं नास्ति वाक्याभिभाषणे । तत्प्रसंगात् ततो र्थस्यानिश्चयात् तन्निरर्थकम् ॥ २२३ ॥ सो यम् उद्योतकरः, साध्यस्यैकेन ज्ञापितत्वाद् व्यर्थम् अभिधानं द्वितीयस्य, प्रकाशिते प्रदीपांतरोपादानवदनव- स्थानं वा, प्रकाशिते पि साधनांतरोपादाने परापरसाधनांतरोपादानप्रसंगाद् इति ब्रुवाणः प्रमाणसंप्लवं समर्थयत इति कथं स्वस्थः ? कस्यचिद् अर्थस्यैकेन प्रमाणेन निश्चये पि प्रमाणांतरविषयत्वे पि न दोषो दार्ढ्याद् इति चेत्, किम् इदं दार्ढ्यं नाम ? सुतरां प्रतिपत्तिर् इति चेत् किम् उक्तं भवति, सुतराम् इति सिद्धेः । १०प्रतिपत्तिर् द्वाभ्यां प्रमाणाभ्याम् इति चेत्, तर्ह्य् आद्येन प्रमाणेन निश्चिते र्थे द्वितीयं प्रमाणं प्रकाशितप्रकाशन- वद्व्यर्थम् अनवस्थानं वा निश्चिते पि परापरप्रमाणान्वेषणात् । इति कथं प्रमाणसंप्लवः ? यदि पुनर् बहूपाय- प्रत्तिपत्तिः कथं दार्ढ्यम् एकत्र भूयसां प्रमाणानां प्रवृत्तौ संवादसिद्धिश् चेति मतिस् तदा हेतुना दृष्टांतेन वा केनचिद् ज्ञापिते र्थे द्वितीयस्य हेतोर् दृष्टांतस्य वा वचनं कथम् अनर्थकं तस्य तथाविधदार्ढ्यत्वात् । न चैव- म् अनवस्था, कस्यचित् क्वचिन् निराकांक्षतोपपत्तेः प्रमाणांतरवत् । कथं कृतकत्वाद् इति हेतुः क्वचिद् वदतः १५स्वार्थिकस्य कप्रत्ययस्य वचनं यत् कृतकं तद् अनित्यं दृष्टम् इति व्याप्तिं प्रदर्शयते यत् तद्वचनम् अधिकं नाम निग्रहस्थानं न स्यात्, तेन विनापि तदर्थप्रतिपत्तेः । सर्वत्र वृत्तिपदप्रयोगाद् एव चार्थप्रतिपत्तौ संभाव्य- मानायां वाक्यस्य वचनम् अर्थं पुष्णाति येनाधिकं न स्यात् । तथाविधवचनस्यापि प्रतिपत्त्युपायत्वात् तन्नि- ग्रहस्थानम् इति चेत्, कथम् अनेकस्य हेतोर् दृष्टांतस्य वा प्रतिपत्त्युपायभूतस्य वचनं निग्रहाधिकरणं ? निरर्थ- कस्य तु वचनं निरर्थकम् एव निग्रहस्थानं न्यूनवन् न पुनस् ततो न्यत् ॥ २०पुनरुत्कं निग्रहस्थानं विचारयितुकाम आह; — पुनर्वचनम् अर्थस्य शब्दस्य च निवेदितम् । पुनरुत्कं विचारे न्यत्रानुवादात् परीक्षकैः ॥ २२४ ॥ तत्रायम् एव मन्यंते पुनरुक्तं वचोर्थतः । शब्दसाम्ये पि भेदस्यासंभवाद् इत्य् उदाहृतम् ॥ २२५ ॥ हसति हसति स्वाम् इत्य् उच्चैर् उदत्यति रोदिति कृतपरिकरं स्वेदोद्गारि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिंदति निदति धनवति परिक्रीतं यंत्रं प्रनृत्यति नृत्यति ॥ २२६ ॥ २५सत्यप्रत्यायनं यावत् तावद् वाच्यम् अतो बुधैः । स्वेष्टार्थवाचिभिः शब्दैस् तैश् चान्यैर् वा निराकुलम् ॥ २२७ ॥ तदप्रत्यायि शब्दस्य वचनं तु निरर्थकम् । सकृदुक्तं पुनर् वेति तात्त्विकः संप्रचक्षते ॥ २२८ ॥ सकृद्वादे पुनर् वादो नुवादो र्थविशेषतः । पुनरुक्तं यथा नेष्टं क्वचित् तद्वद् इहापि तत् ॥ २२९ ॥ अर्थाद् आपद्यमानस्य यच् छब्देन पुनर्वचः । पुनरुक्तं भतं यस्य तस्य स्वेष्टोक्तिबाधनम् ॥ २३० ॥ यो प्य् आह, शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् अर्थाद् आपन्नस्य स्वशब्देन पुनर्वचनं पुनरुक्त- ३०म् इति च तस्य प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यान् निग्रहस्थानम् इति मतं न पुनर् अन्यथा । तथा च निरर्थ- कान् न विशिष्यते, स्ववचनविरोधश् च । स्वयम् उद्देशलक्षणपरीक्षावचनानां पुनर् उक्तानां प्रायेणाभ्युपगमाद् अर्था- द् गम्यमानस्य प्रतिज्ञादेर् वचनाच् च । यद् अप्य् उक्तं, विज्ञातस्य परिषदा त्रिभिर् अभिहितस्याप्रत्युच्चारणम् अननुभाषणं निग्रहस्थानम् इति तद् अनूद्य विचारयन्न् आह; — निर्वादिनोदितस्यापि विज्ञातस्यापि संसदा । अप्रत्युच्चारणं प्राह परस्याननुभाषणम् ॥ २३१ ॥ २९२तद् एतदुत्तरविषयापरिज्ञाननिग्रहस्थानम् अप्रत्युच्चारयतो दूषणवचनविरोधात् । तत्रेदं विचार्यते, किं सर्वस्य वादिनोक्तस्याननुच्चारणं किं यन् नांतरीयका साध्यसिद्धिर् अभिमता तस्य साधनवाक्यस्याननु- च्चारणम् इति? ॥ यन् नांतरीयका सिद्धिः साध्यस्य तदभाषणं । परस्य कथ्यते कैश्चित् सर्वथाननुभाषणं ॥ २३२ ॥ ०५प्रागुपन्यस्य निःशेषं परोपन्यस्तम् अंजसा । प्रत्येकं दूषणावाच्ये पुनर् उच्चार्यते यदि ॥ २३३ ॥ तद् एव स्यात् तदा तस्य पुनरुक्तम् असंशयम् । नोच्चार्यते यदा त्व् एतत् तदा दोषः क्व गद्यते ॥ २३४ ॥ तस्माद् यद् दूष्यते यत् तत्कर्मत्वादि परोदितम् । तद् उच्चारणम् एवेष्टम् अन्योच्चारो निरर्थकः ॥ २३५ ॥ उक्तं दूषयतावश्यं दर्शनीयो त्र गोचरः । अन्यथा दूषणावृत्तेः सर्वोच्चारस् तु नेत्य् अपि ॥ २३६ ॥ कस्यचिद् वचनं नेष्टनिग्रहस्थानसाधनं । तस्याप्रतिभयैवोक्तैर् उत्तराप्रतिपत्तितः ॥ २३७ ॥ १०तद् एतद्धर्मकीर्तेर् मतम् अयुक्तम् इत्य् आह; — प्रत्युच्चारासमर्थत्वं कथ्यते ऽननुभाषणं । तस्मिन्न् उच्चारिते प्य् अन्यपक्षविक्षिप्त्यवेदनम् ॥ २३८ ॥ ख्याप्यते प्रतिभान्यस्येत्य् एतयोर् नैकतास्थितिः । साक्षात् संलक्ष्यते लोकैः कीर्तेर् अन्यत्र दुर्गतेः ॥ २३९ ॥ ततो ऽननुभाषणं सर्वस्य दूषणविषयमात्रस्य वान्यद् एवाप्रतिभायाः केवलं तन्निग्रहस्थानम् अयुक्तं, परोक्षम् अ- प्रत्युच्चारयतो पि दूषणवचनन्याय्यात् । तद् यथा–सर्वं प्रतिक्षणविनश्वरं सत्त्वाद् इति केनचिद् उक्ते तदुक्ते १५पत्युच्चारयन्न् एव परो विरुद्धत्वं हेतोर् उद्भावयति, सर्वम् अनेकांतात्मकं सत्त्वात् । क्षणक्षयाद्येकांते सर्वथार्थक्रिया- विरोधात् तत्त्वानुपपत्तेर् इति समर्थयते च तावता परोपन्यस्तहेतोर् दूषणात् किं प्रत्युच्चारणेन । यथैवं दूषयितुम् असमर्थः शास्त्रार्थज्ञानपरिणतिविशेषरहितत्वात् तदायम् उत्तराप्रतिपत्तेर् एव तिरस्क्रियते न पुनर् अप्रत्यु- च्चारणात् । सर्वस्य पक्षधर्मत्वादेर् वानुवादे पुनरुक्तत्वानिष्टेः प्रत्युच्चारणो पि तत्रोत्तरम् अप्रकाशयन् न हि न निगृह्यते स्वपक्षं साधयता, यतो ऽप्रतिभैव निग्रहस्थानं न स्यात् । यद् अप्य् उक्तं, अविज्ञातं चाज्ञानम् इति २०निग्रहस्थानं, तद् अपि न प्रतिविशिष्टम् इत्य् आह; — अज्ञानं च किलाज्ञानं विज्ञातस्यापि संसदा । परस्य निग्रहस्थानं तत्समानं प्रतीयते ॥ २४० ॥ सर्वेषु हि प्रतिज्ञानहान्यादिषु न वादिनोः । अज्ञानाद् अपरं किंचिन् निग्रहस्थानम् आंजसम् ॥ २४१ ॥ तेषाम् एतत्प्रभेदत्वे बहुनिग्रहणं न किम् । अर्थाज्ञानादिभेदानां बहु वात्रावधारणात् ॥ २४२ ॥ उत्तराप्रतिपत्तिरप्रतिभेत्यपि निग्रहस्थानमस्य नाज्ञानान्यदित्याह; — २५उत्तराप्रतिपत्तिर् या परैर् अप्रतिभासता । साप्य् एतेन प्रतिव्यूढा भेदेनाज्ञानतः स्फुटम् ॥ २४३ ॥ यद् अप्य् उक्तं, निग्रहप्राप्तस्यानिग्रहपर्यनुयोज्योपेक्षणं निग्रहस्थानम् इति, तद् अपि न साधीय इत्य् आह; — यः पुनर् निग्रहप्राप्ते प्य् अनिग्रह उपेयते । कस्यचित् पर्यनुयोज्योपेक्षणं तद् अपि कृतम् ॥ २४४ ॥ स्वयं प्रतिभया हि चेत् तदंतर्भावनिर्णयः । सभ्यैर् उद्भावनीयत्वात् तस्य भेदो महानहो ॥ २४५ ॥ वादे प्य् उद्भावयन् नैतन् न हि केनापि धार्यते । स्वं कौपीनं न कोपीह विवृणोतीति चाकुलम् ॥ २४६ ॥ ३०उत्तराप्रतिपत्तिर् हि परस्योद्भावयन्स्वयं । साधनस्य सदोषत्वम् आविर्भावयति ध्रुवम् ॥ २४७ ॥ संभवत्य् उत्तरं यत्र तत्र तस्यानुदीरणम् । युक्तं निग्रहणं नान्यथेति नान्यविदां मतम् ॥ २४८ ॥ निर्देषसाधनोक्तौ तु तूष्णींभावाद् विनिग्रहः । प्रलापमात्रतो वेति पक्षसिद्धेः स आगतः ॥ २४९ ॥ यद् अप्य् अभ्यधायि, स्वपक्षदोषाभ्युपगमात् पक्षे दोषप्रसंगो मतानुज्ञा । यः परेण चोदितं दोषम् अनुद्धृत्य भवतो प्य् अयं दोष इति ब्रवीति सा मतानुज्ञास्य निग्रहस्थानम् इति, तद् अप्य् अपरीक्षितम् एवेति परीक्ष्यते —२९३स्वपक्षे दोषम् उपयन् परपक्षे प्रसंजयन् । मतानुज्ञाम् अवाप्नोति निगृहीतिं न युक्तितः ॥ २५० ॥ द्वयोर् एवं सदोषत्वं तात्त्विकैः स्थाप्यते यतः । पक्षसिद्धिनिरोधस्य समानत्वेन निर्णयात् ॥ २५१ ॥ अनैकांतिकतैवैवं समुद्भाव्येति केचन । हेतोर् अवचने तच् च नोपपत्तिमद् ईक्ष्यते ॥ २५२ ॥ तथोत्तराप्रतीतिः स्याद् इत्य् अप्य् आग्रहमात्रकं । सर्वस्याज्ञानमात्रत्वापत्तेर् दोषस्य वादिनोः ॥ २५३ ॥ ०५संक्षेपतो न्यथा क्वायं नियमः सर्ववादिनाम् । हेत्वाभासोत्तरावित्ती कीर्तेः स्यातां यतः स्थितेः ॥ २५४ ॥ ननु चाज्ञानमात्रे पि निग्रहेति प्रसज्यते । सर्वज्ञानस्य सर्वेषां सादृश्यानाम् असंभवात् ॥ २५५ ॥ सत्यम् एतदभिप्रेतवस्तुसिद्धप्रयोगिनोः । ज्ञानस्य यदि नाभावो दोषो न्यस्यार्थसाधने ॥ २५६ ॥ सत्स्व् अपक्षप्रसिद्धैव निग्राह्यो न्य इति स्थितम् । समासतो नवद्यत्वाद् अन्यथा तदयोगतः ॥ २५७ ॥ तस्करत्वं नरत्वादेर् इति हेतुर् यदोच्यते । तदानैकांतिकत्वोक्तित्वम् अपीति न वार्यते ॥ २५८ ॥ १०वाचोयुक्तिप्रकाराणां लोके वैचित्र्यदर्शनात् । नोपालंभस् तथोक्तौ स्याद् विपक्षे हेतुदर्शनम् ॥ २५९ ॥ दोषहेतुम् अभिगम्य स्वपक्षे परपक्षताम् । दोषम् उद्भाव्य पश्चात्त्वे स्वपक्षं साधयेज् जयी ॥ २६० ॥ यद् अप्य् अभिहितम् अनिग्रहस्थाने निग्रहस्थानानुयोगो निरनुयोज्यानुयोगो निग्रहस्थानम् इति तद् अप्य् असद् इत्य् आह; — यदा त्व् अनिग्रहस्थाने निग्रहस्थानम् उच्यते । तदा निरनुयोज्यानुयोगाख्यो निग्रहो मतः ॥ २६१ ॥ सो प्य् अप्रतिभयोक्तः स्याद् एवम् उत्तरविकृतेः । तत्प्रकारपृथग्भावे किम् एतैः स्वल्पभाषितैः ॥ २६२ ॥ १५यथोक्तं कार्यव्यासंगात् कथाविच्छेदो विक्षेपः यत्र कर्तव्यं व्यासज्यकथां विच्छिनत्ति प्रतिस्थाय कला- म् एकां क्षणोति पश्चात् कथयिष्यामीति स विक्षेपो नाम निग्रहस्थानं तथा तेनाज्ञानस्याविष्करणाद् इति तद् अपि न सद् इत्य् आह; — सभां प्राप्तस्य तस्य स्यात्कार्यव्यासंगतः कथा । विच्छेदस् तस्य निर्दिष्टो विक्षेपो नाम निग्रहः ॥ २६३ ॥ सो पि नाप्रतिभातो स्ति भिन्नः कश्चन पूर्ववत् । तद् एवं भेदतः सूत्रं नाक्षपादस्य कीर्तिकृत् ॥ २६४ ॥ २०यद् अप्य् उक्तं, सिद्धांतम् अभ्युपेत्य नियमात् कथाप्रसंगोपसिद्धतः प्रतिज्ञातार्थव्यतिरेकेणाभ्युपेतार्थपरित्यागान् नि- ग्रहस्थानम् इति, तद् अपि विचारयति — स्वयं नियतसिद्धांतो नियमेन विना यदा । कथां प्रसंजयेत् तस्यापसिद्धांतस् तथोदितः ॥ २६५ ॥ सो प्य् अयुक्तः स्वपक्षस्यासाधने नेन तत्त्वतः । असाधनांगवचनाद् दोषोद्भावनमात्रवत् ॥ २६६ ॥ तत्राभ्युपेत्य शब्दादीन् नित्यान् एव पुनः स्वयम् । तान् अनित्यान् ब्रुवाणस्य पूर्वसिद्धांतबाधनम् ॥ २६७ ॥ २५तथैव शून्यम् आस्थाय तस्य संविदमात्रतः । पूर्वस्योत्तरतो बाधा सिद्धांतस्यान्यथा क्व तत् ॥ २६८ ॥ प्रधानं चैवम् आसृत्य तद्विकारप्ररूपणम् । तादृग् एवान्यथा हेतुस् तत्र न स्यात् समन्वयः ॥ २६९ ॥ ब्रह्माद्याद्वैतम् अप्य् एवम् उपेत्यागमवर्णनं । कुर्वन्नाम्नायनिर्दिष्टं बाध्यो न्यो प्य् अनया दिशा ॥ २७० ॥ स्वयं प्रवर्तमानाच् च सर्वथैकांतवादिनः । अनेकांताविनाभूतव्यहारेषु तादृशाः ॥ २७१ ॥ यद्य् अप्य् अवादि, हेत्वाभासाश् च यथोक्ता इति तत्राप्य् आह; — ३०हेत्वाभासाश् च योगोक्ताः पंच पूर्वम् उदाहृताः । सप्तधान्यौः समाख्यातां निग्रहाधिकतां गतैः ॥ २७२ ॥ हेत्वाभासत्रयं ते पि समर्थं नातिवर्तितुं । अन्यथानुपपन्नत्ववैकल्यं तच् च नैककम् ॥ २७३ ॥ यथैकलक्षणो हेतुः समर्थः साध्यसाधने । तथा तद्विकलाशक्तो हेत्वाभासो नुमन्यताम् ॥ २७४ ॥ यो ह्य् असिद्धतया साध्यं व्यभिचारितयापि वा । विरुद्धत्वेन वा हेतुः साधयेन् न स तन्निभः ॥ २७५ ॥ असिद्धादयो पि हेतवो यदि साध्याविनाभावनियमलक्षणयुक्तास् तदा न हेत्वाभासा भवितुम् अर्हंति । न २९४चैवं, तेषां तदयोगात् । न ह्य् असिद्धः साध्याविनाभावनियतस् तस्य स्वयम् असत्त्वात् । नाप्य् अनैकांतिको विप- क्षे पि भावात् । न च विरुद्धो विपक्ष एव भावाद् इत्य् असिद्धादिप्रकारेणाप्य् अन्यथानुपपन्नत्ववैकल्यम् एव हेतोः समर्थ्यते । ततस् तस्य हेत्वाभासत्वम् इति संक्षेपाद् एक एव हेत्वाभासः प्रतीयते अन्यथानुपपन्नत्वनियम- लक्षणैकहेतुवत् । अतस् तद्वचनं वादिनो निग्रहस्थानं परस्य पक्षसिद्धाव् इति प्रतिपत्तव्यं । तथा च संक्षे- ०५पतः ऽस्वपक्षसिद्धिर् एकस्य निग्रहो न्यस्य वादिनऽ इति व्यवतिष्ठते । न पुनर् विप्रतिपत्त्यप्रतिपत्ती तद्भावे पि कस्यचित् स्वपक्षसिद्ध्यभावे परस्य पराजयानुपपत्तेर् असाधनांगवचनादोषोद्भावनमात्रवत् छलवद् वा ॥ किं पुनश् छलम् इत्य् आह; — यो र्थारोपोपपत्त्या स्याद् विधातो वचनस्य तत् । छलं सामान्यतः शक्यं नोदाहर्तुं कथंचन ॥ २७६ ॥ विभागेनोदितस्यास्योदाहृतिः स त्रिधा मतः । वाक्सामान्योपचारेषु छलानाम् उपवर्णनात् ॥ २७७ ॥ १०अर्थस्यारोपो विकल्पः कल्पनेत्य् अर्थः तस्योपपत्तिः घटना तया यो वचनस्य विशेषेणाभिहितस्य विघातः प्रतिपादकाद् अभिप्रेताद् अर्थात् प्रच्यावनं तच्छलम् इति लक्षणीयं, ऽवचनविघातो र्थविकल्पोपपत्त्या छलंऽ इति वचनात् । तच् च सामान्यतो लक्षणे कथम् अपि न शक्यम् उदाहर्तुं विभागेनोक्तस्य तच्छलस्यो- दाहरणानि शक्यंते दर्शयितुं । स च विभागस् त्रिधा मतो क्षपादस्य तु त्रिविधम् इति वचनात् । वाक्सा- मान्योपचारेषु छलानां त्रयाणाम् एवोपवर्णनात् । वाक्छलं, सामान्यछलं, उपचारछलं चेति ॥ १५तत्र किं वाक्छलम् इत्य् आह; — तत्राविशेषदिष्टे र्थे वक्तुर् आकूततो न्यथा । कल्पनार्थांतरस्येष्टं वाक्छलं छलवादिभिः ॥ २७८ ॥ तेषाम् अविशेषेण दिष्टे अभिहिते र्थे वक्तुर् आकूताद् अभिप्रायाद् अन्यथा स्वाभिप्रायेणार्थांतरस्य कल्पनम् आरोपणं वाक्छलम् इष्टं, तेषाम् अविशेषाभिहिते र्थे वक्तुर् अभिप्रायाद् अर्थांतरकल्पना वाक्छलं इति वचनात् ॥ अस्योदाहरणम् उपदर्शयति; — २०आद्यौ वै देवदत्तो यं वर्तते नवकंबलः । इत्य् उक्ते प्रत्यवस्थानं कुतो स्य नव कंबलाः ॥ २७९ ॥ यस्माद् दार्ढ्यत्वसंसिद्धिर् भवेद् इति यदा परः । प्रतिब्रूयात् तदा वाचि छलं तेनोपपादितम् ॥ २८० ॥ नवकंबलशब्दे हि वृत्त्या प्रोक्ते विशेषतः । नवो ऽस्य कंबलो जीर्णो नैवेत्य् आकूतम् आंजसम् ॥ २८१ ॥ वक्तुः संभाव्यते तस्माद् अन्यस्यार्थस्य कल्पना । नवास्य कंबला नाष्टाव् इत्य् अस्यासंभवात्मनः ॥ २८२ ॥ प्रत्यवस्थातुर् अन्यायवादिताम् आनयेद् भुवं । संतस्तत्त्वपरीक्षायां कथं स्युश् छलवादिनः ॥ २८३ ॥ २५कथं पुनर् अनियमविशेषाभिहितो र्थः वक्तुर् अभिप्रायाद् अर्थांतरकल्पना वाक्छलाख्या प्रत्यवस्थातुर् अन्याय- वादिताम् आनयेद् इति चेत्, छलस्यान्यायरूपत्वात् । तथा हि–तस्य प्रत्यवस्थानं सामान्यशब्दस्यानेकार्थत्वे अन्यतराभिधानकल्पनाया विशेषवचनाद् दर्शनीयम् एतत् स्यात् विशेषाज् जानीमो ऽयम् अर्थस् त्वया विवक्षितो नवास्य कंबला इति, न पुनर् नवो स्य कंबल इति । स च विशेषो नास्ति तस्मान् मिथ्याभियोगमात्रम् एत- द् इति । प्रसिद्धश् च लोके शब्दार्थसंबंधो भिधानाभिधेयनियमनियोगो स्याभिधानस्यायम् अर्थो भिधेय इति ३०समानार्थः सामान्यशब्दस्य, विशिष्टो र्थो विशेषशब्दस्य । प्रयुक्तपूर्वाश् चामी शब्दाः प्रयुज्यंते ऽर्थेषु सामर्थ्यान् नाप्रयुक्तपूर्वाः प्रयोगस्यार्थसंप्रत्ययाद् व्यहार इति । तत्रैवम् अर्थगत्यार्थशब्दप्रयोगे सामर्थ्यात् सामान्य- शब्दस्य प्रयोगनियमः । अजामानय ग्रामं, सर्पिर् आहर, ब्राह्मणं भोजयेति सामान्यशब्दाः संतो र्थावयवेषु प्रयुज्यंते सामर्थ्यात् । यत्रार्थे क्रियाचोदना संभवति तत्र वर्तंते, न चार्थसामान्ये अजादौ क्रयाचोदना संभवति । ततो जादिविशेषाणाम् एवानयनादयः क्रियाः प्रतीयंते न पुनस् तत्सामान्यस्यासंभवात् । एवम् अयं २९५सामान्यशब्दो नवकंबल इति यो र्थः संभवति नवः कंबलो स्येति तत्र वर्तते, यस् तु न संभवति नवास्य कंबला इति तत्र न वर्तते प्रत्यक्षादिविरोधात् । सो यम् अनुपपद्यमानार्थकल्पनया परवाक्योपालंभो न कल्पते, तत्र परीक्षायां सतां छलेन प्रत्यवस्थानायोगात् । तद् इदं छलवचनं परस्य पराजय एवेति मन्यमानं न्यायभाष्यकारं प्रत्याह; — ०५एतेनापि निगृह्येत जिगीषुर् यदि धीधनैः । यत्र वाक्यं तदन्यार्थं व्याचक्षाणो निगृह्यताम् ॥ २८४ ॥ तत्र स्वयम् अभिप्रेतम् अर्थं स्थापयितुं न यैः । यो ऽसामर्थ्यो ऽपरैः शक्तैः स्वाभिप्रेतार्थसाधने ॥ २८५ ॥ यो र्थसंभवन्न् अर्थः प्रमाणैर् उपपद्यते । वाक्ये स एव युक्तो स्तु नापरो तिप्रसंगतः ॥ २८६ ॥ यत्र पक्षे विवादेन प्रवृत्तिर् वादिनोर् अभूत् । तत्सिद्ध्यैवास्य धिक्कारो न्यस्य पत्रे स्थितेन चेत् ॥ २८७ ॥ क्वैवं पराजयः सिद्धे छलमात्रेण ते मते । संधाहान्यादिदोषैश् च दात्रादात्रोः सपत्रकम् ॥ २८८ ॥ १०पत्रपक्षे वादिप्रतिवादिनोर् विप्रतिपत्त्या प्रवृत्तिस् तत्सिद्धिर् एवैकस्य पराजयो न्यस्य, न पुनः यत्र वाक्यार्था- नवस्थापनम् इति ब्रुवाणस्य कथं छलमात्रेण प्रतिज्ञाहान्यादिदोषैश् च स पराजयः स्यात् पत्रं दातुर् अदातुश् चेति चिंत्यतां । न हि यत्र वाक्यविदर्थे तस्य वृत्तिस् तत्सिद्धिश् च पत्रं दातुर् अदातुः पराजयस् तन्निराकरणं वा तदा दातुर् जयो ऽदातुः पराजय इति च द्वितीयार्थे पि तस्य वृत्तिसंभवात्, प्रमाणतस् तथापि प्रतीतेः समान- प्रकरणादिकत्वाद् विशेषाभावात् । तथाद्यो वै देवदत्तो नवकबंलत्वात् सोमदत्तवत् इति प्रयोगे पि यदि वक्तु- १५र् नवः कंबलो स्येति नवास्य कंबला इति वार्थद्वयं नवकंबलशब्दस्याभिप्रेतं भवति तदा कुतो स्य नवकंबला इति प्रत्यवतिष्ठमानो हेतोर् असिद्धताम् एवोद्भावयति न पुनश् छलेन प्रत्यवतिष्ठते । तत्परिहाराय च चेष्टमानस् त- दुभयार्थसमर्थनेन तदेकतरार्थसमर्थनेन वा हेतुसिद्धिम् उपदर्शयति नवस् तावद् एकः कंबलो स्य प्रतीतो भवताऽन्ये स्याष्टौ कंबला गृहे तिष्ठंतीत्य् उभयथा नवकंबलत्वस्य सिद्धेः नासिद्धतोद्भावनीया । न कंबलयोगि- त्वस्य वा हेतुत्वेनोपादानात् सिद्ध एव हेतुर् इति स्वपक्षसिद्धौ सत्याम् एव वादिनो जयः परस्य च पराजयो २०नान्यथा । तद् एवं वाक्छलम् अपास्य सामान्यछलम् अनूद्य निरस्यति; — यत्र संभवतो र्थस्य न सामान्यस्य योगतः । असद्भूतपदार्थस्य कल्पना क्रियते बलात् ॥ २८९ ॥ तत्सामान्यछलं प्राहुः सामान्यविनिबंधनं । विद्याचरणसंपत्तिर् ब्राह्मणे संभवेद् इति ॥ २९० ॥ केनाप्य् उक्ते यथैवं सा व्रात्ये पि ब्राह्मणेन किम् । ब्राह्मणत्वस्य सद्भावाद् भवेद् इत्य् अपि भाषणम् ॥ २९१ ॥ तद् एतन् न छलं युक्तं सपक्षेतरदर्शनात् । तल्लिंगस्यान्यथा तस्य व्यभिचारो खिलो स्तु तत् ॥ २९२ ॥ २५क्वचिद् एति तथात्येति विद्याचरणसंपदं । ब्राह्मणत्वम् इति ख्यातम् इति सामान्यम् अत्र चेत् ॥ २९३ ॥ तथैवास्पर्शवत्त्वादि शब्दं नित्यत्वसाधने । किं न स्याद् इति सामान्यं सर्वथाप्य् अविशेषः ॥ २९४ ॥ तन् न तस्येति नित्यत्वम् अस्येति च सुखादिवत् । तेनानैकांतिकं युक्तं सपक्षेतरवृत्तितः ॥ २९५ ॥ विद्याचरणसंपत्तिर् विषयस्य प्रशंसनं । ब्राह्मणस्य यथा शालिगोचरक्षेत्रवर्णनम् ॥ २९६ ॥ यस्येष्टं प्रकृते वाक्ये तस्य ब्राह्मणधर्मिणि । प्रशस्तत्वे स्वयं साध्ये ब्राह्मणत्वेन हेतुना ॥ २९७ ॥ ३०केनानैकांतिको हेतुर् उद्भाव्यो न प्रसह्यते । क्षेत्रे क्षेत्रत्ववच्छालियोग्यत्वस्य प्रसाधने ॥ २९८ ॥ यत्र भवतो र्थस्यातिसामान्यस्य योगाद् असद्भूतार्थकल्पना हठात् क्रियते तत्सामान्यनिबंधनत्वात् सामान्यछलं प्राहुः । संभवतो र्थस्यातिसामान्यस्य योगाद् असद्भूतार्थकल्पना सामान्यछलम् इति वचनात् । तद् यथा–अहो तु खल्व् असौ ब्राह्मणो विद्याचरणसंपन्न इत्य् उक्ते केनचित् क्वचिद् आह संभवति ब्राह्मणे विद्याचरण- संपद् इति, तं प्रत्यस्य वाक्यस्य विघातो र्थविकल्पोपपत्त्याऽसद्भूतार्थकल्पनया क्रियते । यदि ब्राह्मणो विद्या- २९६चरणसंपत् संभवति व्रात्ये पि संभवात् । व्रात्यो पि ब्राह्मणो विद्याचरणसंपन्नो स्तु । तद् इदं ब्राह्मणत्वं विवक्षितम् अर्थं विद्याचरणसंपल्लक्षणं क्वचिद् ब्राह्मणो तादृश्येति क्वचिद् व्रात्ये पि तद्भावे पि भावाद् इत्य् अपि सामान्यं तेन योगाद् वक्तुर् अभिप्रेताद् अर्थात् सद्धूताद् अन्यस्यासद्भूतस्यार्थस्य कल्पना सामान्यछलं । तच् च न युक्तं । यस्माद् अविवक्षिते हेतुकस्य विषयार्थवादः प्रशंसार्थत्वाद् वाक्यस्य तत्रासद्भूतार्थकल्पनानुपपत्तिः । यथा ०५संभवत्य् अस्मिन् क्षेत्रे शालस्य इत्य् अत्राविवक्षितं शालिबीजम् अनिराकृतं च तन्निवृत्तिविषयक्षेत्रं प्रशस्यते । सो यं क्षेत्रार्थवादो नास्मिन् शालयो विद्यंत इति । बीजात् तु शालिनिर्वृत्तिः सती न विवक्षिता । तथा संभवति ब्राह्मणे विद्याचरणसंपद् इति सम्यग्विषयो ब्राह्मणत्वं न संपद्धेतुर् न चात्र तद्धेतुर् विवक्षितस् तद्विषयार्थवाद- स् त्व् अयं प्रशंसार्थत्वाद् वाक्यस्य सति ब्राह्मणत्वे संपद्धेतुः समर्थ इति विषयत्वाप्रशंसता वाक्येन यथा हेतुफलान् निवृत्तिर् न प्रत्याख्यायते तद् एवं सति वचनविघातो सद्धूतार्थकल्पनया नोपपद्यते इति परस्य १०पराजयस् तथा वचनाद् इत्य् एवं न्यायभाष्यकारो ब्रुवन् नायं वेत्ति, तथा छलव्यवहारानुपपत्तेः । हेतुदोषस्या- नैकांतिकत्वस्य परेणोद्भावना वा न वानैकांतिकत्वोद्भावनम् एव सामान्यछलम् इति सत्यं वक्तुं सर्वत्र, तस्य सामान्यछलत्वप्रसंगात् । शब्दो नित्यो ऽस्पर्शवत्त्वाद् आकाशवद् इत्य् अत्र हि यथा शब्दनित्यत्वे साध्ये अस्पर्श- वत्त्वम् आकाशे नित्यत्वमेति । सुखादिष्व् अत्येतीति व्यभिचारित्वाद् अनैकांतिकम् उच्यते न पुनः सामान्यछलं, तथा प्रकृतम् अपीति न विशेषः कश्चिद् अस्ति । सो यं ब्राह्मणे धर्मिणि विद्याचरणसंपद्विषये प्रशंसनं ब्राह्मण- १५त्वेन हेतुना साध्यते, यथा शालिविषयक्षेत्रे प्रशंसा क्षेत्रत्वेन साक्षान् न पुनर्विद्याचरणसंपत्सत्ता साध्यते येनातिप्रशक्यत इति स्वयम् अनैकांतिकत्वं हेतोः परिहरन्न् अपि तत्रानुमन्यत इति कथं न्यायवित् ? तथोपचारछलम् अनूद्य विचारयन्न् आह; — धर्माध्यारोपनिर्देशे सत्यार्थप्रतिषेधनम् । उपचारछलं मंचाः क्रोशंतीत्यादिगोचरम् ॥ २९९ ॥ मंचाः क्रोशंति गायंतीत्यादिशब्दप्रयोजनम् । आरोप्य स्थानिनां धर्मं स्थानेषु क्रियते जनैः ॥ ३०० ॥ २०गौणं शब्दार्थम् आसृत्य सामान्यादिषु सत्त्ववत् । तत्र मुख्याभिधानार्थे प्रतिषेधश् छलं स्थितम् ॥ ३०१ ॥ न चेदं वाक्छलं युक्तं किंचित् साधर्म्यमात्रतः । स्वरूपभेदसंसिद्धेर् अन्यथातिप्रसंगतः ॥ ३०२ ॥ कल्पनार्थांतरस्योक्ता वाक्छलस्य हि लक्षणं । सद्भूतार्थनिषेधस्तूपचारछललक्षणम् ॥ ३०३ ॥ अत्राभिधानस्य धर्मो यथार्थे प्रयोगस् तस्याध्यारोप्यो विकल्पः अन्यत्र दृष्टस्यान्यत्र प्रयोगः, मंचाः क्रोशंति गायंतीत्यादौ शब्दप्रयोगवत् । स्थानेषु हि मंचेषु स्थानिनां पुरुषाणां धर्मम् आक्रोष्टित्वादिकं समा- २५रोप्य जनैस् तथा प्रयोगः क्रियते गौणशब्दार्थश्रयणात् सामान्यादिष्व् अस्तीति शब्दप्रयोगवत् तस्य धर्मा- ध्यारोपनिर्देशे सत्य् अर्थस्य प्रतिषेधनं न मंचाः क्रोशंति मंचस्थाः पुरुषाः क्रोशंतीति । तद् इदम् उपचारछलं प्रत्येयं । धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपचारछलं इति वचनात् । का पुनरत्रार्थविकल्पो- पपत्तिर् यया वचनविघातश् छलम् इति, अन्यथा प्रयुक्तस्याभिधानस्य न तथा परिकल्पनं । भक्त्या हि प्रयो- गो ऽयं मंचाः क्रोशंतीति तात्स्थात्तच्छब्दोपचारात् प्राधान्ये तस्य परिकल्पनं कृत्वा परेण प्रत्यवस्थानं विधी- ३०यते । कः पुनर् उपचारो नाम ? साहचर्यादिना निमित्तेन तदभावे पि तद्वदभिधानम् उपचारः । यद्य् एवं वाक्छलाद् उपचारछलं न भिद्यते अर्थांतरकल्पनाया अविशेषात् । इहापि हि स्थानार्थो गुणशब्दः प्रधान- शब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते नान्यथेति । नैतत्सारं । अर्थांतरकल्पनातो र्थसद्भावप्रति- षेधस्यान्यथात्वात्, किंचित् साधर्म्यात् तयोर् एकत्वे वा त्रयाणाम् अपि छलानाम् एकत्वप्रसंगः । अथ वाक्छल- सामान्यछलयोः किंचित् साधर्म्यं सद् अपि द्वित्वं न निवर्तयति, तर्हि तयोर् उपचारछलस्य च किंचित् साधर्म्यं ३५विद्यमानम् अपि त्रित्वं तेषा न निवर्तयिष्यति, वचनविघातस्यार्थविकल्पोपपत्त्या त्रिष्व् अपि भावात् । ततो न्य- २९७द् एव वाक्छलाद् उपचारछलं । तद् अपि परस्य पराजयायावकल्पते यथावक्त्रभिप्रायम् अप्रतिषेधात् । शब्दस्य हि प्रयोगो लोके प्रधानभावेन गुणभावेन च प्रसिद्धः । तत्र यदि वक्तुर् गुणभूतो र्थो ऽभिप्रेतस् तदा तस्यानुज्ञानं प्रतिषेधो वा विधीयते, प्रधानभूतश् चेत् तस्यानुज्ञानप्रतिषेधौ कर्तव्यौ प्रतिपाद्येत इति न्यायः । यदात्र गौणमात्रं वक्ताभिप्रैति प्रधानभूतं तु तं परिकल्प्य परः प्रतिषेधति तदा तेन स्वमनीषा प्रतिषिद्धा स्यान् न ०५परस्याभिप्राय इति न तस्यायम् उपालंभः स्यात् । तदनुपालंभाच् चासौ पराजीयते तदुपालंभापरिज्ञानाद् इति नैयायिका मन्यंते ॥ तद् एतस्मिन् प्रयुक्ते स्यान् निग्रहो यदि कस्यचित् । तदा योगो निगृह्येत प्रतिषेधात् प्रमादिकम् ॥ ३०४ ॥ मुख्यरूपतया शून्यवादिनं प्रति सर्वथा । तेन संव्यवहारेण प्रमादेर् उपवर्णनात् ॥ ३०५ ॥ सर्वथा शून्यता वादे प्रमाणादेर् विरुध्यते । ततो नायं सतां युक्त इत्य् अशून्यत्वसाधनात् ॥ ३०६ ॥ १०योगेन निग्रहः प्राप्यः स्वोपचारच्छले पि चेत् । सिद्धः स्वपक्षसिद्ध्यैव परस्यायम् असंशयम् ॥ ३०७ ॥ अथ जातिं विचारयितुम् आरभते; — स्वसाध्याद् अविनाभावलक्षणे साधने स्थिते । जननं यत् प्रसंगस्य सा जातिः कैश्चिद् ईरिता ॥ ३०८ ॥ "प्रयुक्ते हेतौ यः प्रसंगो जायते सा जातिः" इति वचनात् ॥ कः पुनः प्रसंगः ? इत्य् आह; — १५प्रसंगः प्रत्यवस्थानं साधर्म्येणेतरेण वा । वैधर्म्योक्ते ऽन्यथोक्ते च साधने स्याद् यथाक्रमम् ॥ ३०९ ॥ उदाहरणवैधर्म्येणोक्ते साधने साधर्म्येण प्रत्यवस्थानम् उदाहरणसाधर्म्येणोक्ते वैधर्म्येण प्रत्यवस्थानम् उपालंभः प्रतिषेधः प्रसंग इति विज्ञेयं, "साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः" इति वचनात् ॥ एतद् एवाह; — उदाहरणसाधर्म्यात् साध्यस्यार्थस्य साधनं । हेतुस् तस्मिन् प्रयुक्ते न्यो यदा प्रत्यवतिष्ठते ॥ ३१० ॥ २०उदाहरणवैधर्म्यात् तत्र व्याप्तिम् अखंडयत् । तदासौ जातिवादी स्याद् दूषणाभासवाक् ततः ॥ ३११ ॥ यथोदाहृतिवैधर्म्यात् साध्यस्यार्थस्य साधनं । हेतुस् तस्मिन् प्रयुक्ते पि परस्य प्रत्यवस्थितिः ॥ ३१२ ॥ साधर्म्येणेह दृष्टांते दूषणाभासवादिनः । जायमाना भवेज् जातिर् इत्य् अन्वर्थे प्रवक्ष्यते ॥ ३१३ ॥ उद्योतकरस् त्व् आह–जातेर् नामस्थापनाहेतौ प्रयुक्ते यः प्रतिषेधासमर्थो हेतुर् इति सो पि प्रसंगस्य पर- पक्षप्रतिषेधार्थस्य हेतोर् जननं जातिर् इत्य् अन्वर्थसंज्ञाम् एव जातिं व्याचष्टे ऽन्यथा न्यायभाष्यविरोधात् ॥ २५कथम् एवं जातिबहुत्वं कल्पनीयम् इत्य् आह; — सर्वसत्त्वविधर्मत्वप्रत्यवस्थाविकल्पतः । कल्प्यं जातिबहुत्वं स्याद् व्यासतो ऽनंतशः सताम् ॥ ३१४ ॥ यथा विपर्ययज्ञानाज्ञाननिग्रहभेदतः । बहुत्वं निग्रहस्थानस्योक्तं पूर्वं सुविस्तरम् ॥ ३१५ ॥ तत्र ह्य् अप्रतिभाज्ञानाननुभाषणपर्यनु– । योज्योपेक्षणविक्षेपा लभंते प्रतिपत्तिताम् ॥ ३१६ ॥ शेषा विप्रतिपत्तित्वं प्राप्नुवंति समासतः । तद्विभिन्नस्वभावस्य निग्रहस्थानम् ईक्षणात् ॥ ३१७ ॥ ३०तत्रातिविस्तरेणानंतजातयो न शक्या वक्तुम् इति विस्तरेण चतुर्विंशतिजातयः प्रोक्ता इत्य् उपदर्शयति — प्रयुक्ते स्थापनाहेतौ जातयः प्रतिषेधिकाः । चतुर्विंशतिर् अत्रोक्तास् ताः साधर्म्यसमादयः ॥ ३१८ ॥ तथा चाह न्यायभाष्यकारः । साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज् जातिबहुत्वम् इति संक्षे- २९८पेणोक्तं, तद्विस्तरेण विभिद्यते । ताश् च खल्व् इमा जातयः स्थापनाहेतौ प्रयुक्ते चतुर्विंशतिः प्रतिषेधहेतव- "साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसंगप्रतिदृष्टांतानुपपत्तिसंशयप्रकरणाहेत्वर्थाप- त्त्यविशेषोपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः" इति सूत्रकारवचनात् ॥ यत्राविशिष्यमाणेन हेतुना प्रत्यवस्थितिः । साधर्म्येण समा जातिः सा साधर्म्यसमा मता ॥ ३१९ ॥ ०५निर्वक्तव्यास् तथा शेषास् ता वैधर्म्यसमादयः । लक्षणं पुनर् एतासां यथोक्तम् अभिभाष्यते ॥ ३२० ॥ अत्र जातिषु या साधर्म्येण प्रत्यवस्थितिर् अविशिष्यमाणस्थापनाहेतुतः सा साधर्म्यसमा जातिः । एवम् अविशिष्यमाणस्थापनाहेतुतो वैधर्म्येण प्रत्यवस्थितिः वैधर्म्यसमा । तथोत्कर्षादिभिः प्रत्यवस्थितयः उत्कर्षादिसमा इति निर्वक्तव्याः । लक्षणं तु यथोक्तम् अभिभाष्यते तत्र ॥ साधर्म्येणोपसंहारे तद्धर्मरूप विपर्ययात् । यस् तत्र दूषणभासः स साधर्म्यसमो मतः ॥ ३२१ ॥ १०यथा क्रियाभृदात्मायं क्रियाहेतुगुणाश्रयात् । य ईदृशः स ईदृक्षो यथा लोष्ठस् तथा च सः ॥ ३२२ ॥ तस्मात् क्रियाभृद् इत्य् एवम् उपसंहारभाषणे । कश्चिद् आहाक्रियो जीवो विभुद्रव्यत्वतो यथा ॥ ३२३ ॥ व्योम तथा न विज्ञातो विशेषस्य प्रसाधकः । हेतुः पक्षद्वयो प्य् अस्ति ततो यं दोषसन्निभः ॥ ३२४ ॥ साध्यसाधनयोर् व्याप्तेर् विच्छेदस्यासमर्थनात् । तत्समर्थनतंत्रस्य द्वेषत्वेनोपवर्णनात् ॥ ३२५ ॥ नास्त्यात्मनः क्रियावत्त्वे साध्ये क्रियाहेतुगुणाश्रयत्वस्य साधनस्य स्वसाध्येन व्याप्तिर् विभुत्वान् निष्क्रिय- १५त्वसिद्धौ विच्छिद्यते, न च तदविच्छेदे तद्दूषणत्वं साध्यसाधनयोर् व्याप्तिविच्छेदसमर्थनतंत्रस्यैव दोषत्वे- नोपवर्णनात् । तथा चोक्तं न्यायभाष्यकारेण । "साधर्म्येणोपसंहारे साध्यधर्मविपर्ययोपपत्तेः साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः प्रतिषेध" इति । निदर्शनं, क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्ठः स च क्रियाहेतुगुणयुक्तः क्रियावांस् तथा चात्मा तस्मात् क्रियावान् इत्य् एवम् उपसंहृत्य परः साधर्म्येणैव प्रत्यवतिष्ठते । निष्क्रिय आत्मा विभुनो द्रव्यस्य निष्क्रियत्वात् । विभ्वाकाशं निष्क्रियं तथा २०चात्मा तस्मान् निष्क्रिय इति । न चास्ति विशेषः क्रियावत्साधर्म्यात् क्रियावता भवितव्यं, न पुनर् नि- ष्क्रियसाधर्म्यात् क्रियेणेति विशेषः । हेत्वभावात् साधर्म्यसमाप्तदूषणाभासो भवतीत्य् अत्र वार्तिककार एवम् आह–साधर्म्येणोपसंहारे तद्विपरीतसाधर्म्येणोपसंहारे तत्साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः । यथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् । उत्पत्तिधर्मकं कुंभाद्यनित्ये दृष्टम् इति वादिनोपसंहृते परः प्रत्यवतिष्ठते । यद्य् अनित्यघटसाधर्म्यदयम् अनित्यो नित्येनाप्य् अस्याकाशेन साधर्म्यम् अमूर्तत्वम् अस्तीति नित्यप्राप्तः, २५तथा अनित्यः शब्द उत्पत्तिधर्मकत्वात् यत् पुनर् अनित्यं न भवति तन् नोत्पत्तिमदर्थकं यथाकाशम् इति प्रति- पादिते परः प्रत्यवतिष्ठते । यदि नित्याकाशवैधर्म्याद् अनित्यः शब्दस् तदा साधर्म्यम् अप्य् अस्याकाशेनास्त्य् अमूर्त- त्वम् अतो नित्यः प्राप्तः । अथ सत्य् अप्य् एतस्मिन् साधर्म्ये न नित्यो भवति, न तर्हि वक्तव्यम् अनित्यघटसाधर्म्या- न् नित्याकाशवैधर्म्याद् वा अनित्यः शब्द इति । सेयं जातिः विशेषहेत्वभावं दर्शयति विशेषहेत्वभावाच् चा- नैकांतिकचोदनाभासो गोत्वाद् गोसिद्धिवदुत्पत्तिधर्मकत्वाद् अनित्यत्वसिद्धिः । साधर्म्यं हि यद् अन्वयव्यतिरेकि ३०गोत्वं तस्माद् एव गौः सिद्ध्यति न सत्त्वादेस् तस्य गोर् इत्य् अत्राश्वादाव् अपि भावाद् अव्यतिरेकित्वात् । एवम् अगो- वैधर्म्यम् अपि गोः साधनं नैकशफत्वाद् इत्य् अस्याव्यतिरेकित्वाद् एव पुरुषादाव् अपि भावात् । गोत्वं पुनर् गवि दृश्यमानम् अन्वयव्यतिरेकि गोः साधनम् उपपद्यते तद्वदुत्पत्तिधर्मकत्वं घटादाव् अनित्यत्वे सति भावाद् आका- शादौ वा नित्यत्वाभावे अभावाद् अन्वयव्यतिरेकि शब्दे समुपलभ्यमानम् अनित्यत्वस्य साधनं, न पुनर् अ- नित्यघटसाधर्म्यमात्रसत्त्वादिनाप्य् आकाशवैधर्म्यमात्रम् अमूर्तत्वादि तस्यान्वयव्यतिरेकित्वाभावात् । ततस् तेन २९९प्रत्यवस्थानम् अयुक्तं दूषणाभासत्वाद् इति । एतेनात्मनः क्रियावत्साधर्म्यमात्रं निष्क्रियवैधर्म्यमात्रं वा क्रि- यावत्त्वसाधनं प्रत्याख्यातम् अन्वयव्यतिरेकित्वात्, अन्वयव्यतिरेकिण एव साधनस्य साध्यसाधनसामर्थ्यात् ॥ तत्रैव प्रत्यवस्थानं वैधर्म्येणोपदर्श्यते । यः क्रियावान् स दृष्टो त्र क्रियाहेतुगुणाश्रयः ॥ ३२६ ॥ यथा लोष्ठो न वात्मैवं तस्मान् निष्क्रिय एव सः । पूर्ववद्दूषणाभासो वैधर्म्यसम ईक्ष्यताम् ॥ ३२७ ॥ ०५क्रियावान् आत्मा क्रियाहेतुगुणाश्रयत्वाल् लोष्ठवद् इत्य् अत्र वैधर्म्येण प्रत्यवस्थानं, यः क्रियाहेतुगुणाश्रयो लोष्ठः स क्रियावान् परिच्छिन्नो दृष्टो न च तथात्मा तस्मान् न लोष्ठवत्क्रियावान् इति निष्क्रिय एवेत्य् अर्थः । सो ऽयं साधर्म्येणोपसंहारे वैधर्म्येण प्रत्यवस्थानात् वैधर्म्यसमः प्रतिषेधः पूर्वद्दूषणभासो वेदितव्यः ॥ का पुनर् वैधर्म्यसमा जातिर् इत्य् आह; — वैधर्म्येणोपसंहारे साध्यधर्मविपर्ययात् । वैधर्म्येणेतरेणापि प्रत्यवस्थानम् इष्यते ॥ ३२८ ॥ १०या वैधर्म्यसमा जातिर् इदं तस्या निदर्शनम् । नरो निष्क्रिय एवायं विभुत्वात् सक्रियः पुनः ॥ ३२९ ॥ विभुत्वरहितं दृष्टं लोष्ठादि न तथा नरः । तस्मान् निष्क्रिय इत्य् उक्ते प्रत्यवस्था विधीयते ॥ ३३० ॥ वैधर्म्येणैव सा तावत् कैश्चिन् निग्रहभीरुभिः । कर्मबंधक्रियाहेतुर् गुणादीनां समीक्षितं ॥ ३३१ ॥ नैवमात्मा ततो नायं निष्क्रियः संप्रतीयते । साधर्म्येणापि तत्रैवं प्रत्यवस्थानम् उच्यते ॥ ३३२ ॥ क्रियावान् एव लोष्ठादिः क्रियाहेतुगुणाश्रयः । तृष्णातादृक्त्वजीवो पि तस्मात् सक्रिय एव सः ॥ ३३३ ॥ १५इति साधर्म्यवैधर्म्यसमयो दूषणोद्भवात् । सधर्मत्वविधर्मत्वमात्रात् साध्याप्रसिद्धितः ॥ ३३४ ॥ अथोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमा साध्याया विधीयते; — साध्यदृष्टांतयोर् धर्मविकल्पाद् द्वयसाध्यता । सद्भावाच् च मता जातिर् उत्कर्षेणापकर्षतः ॥ ३३५ ॥ वर्ण्यावर्ण्यविकल्पैश् च साध्येन च समाः पृथक् । तस्याः प्रतीयताम् एतल्लक्षणं सन्निदर्शनम् ॥ ३३६ ॥ यद् आह, साध्यदृष्टांतयोर् धर्मविकल्पाद् उभयसाध्यत्वाच् चोत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमा इति ॥ २०तत्रोत्कर्षसमा तावल्लक्षणतो निदर्शनचश् चापि विधीयते; — दृष्टांतधर्मं साध्यार्थे समासंजयतः स्मृता । तत्रोत्कर्षसमा यद्वत्क्रियावज्जीवसाधने ॥ ३३७ ॥ क्रियाहेतुगुणासंगी यद्य् आत्मा लोष्ठवत् तदा । तद्वद् एव भवेद् एष स्पर्शवान् अन्यथा न सः ॥ ३३८ ॥ दृष्टांतधर्मं साध्ये समासंजयतः स्मृतोत्कर्षसमा जातिः स्वयं, यथा क्रियावान् आत्मा क्रियाहेतुगुणयोगा- ल् लोष्ठवत् इत्य् अत्र क्रियावज्जीवसाधने प्रोक्ते सति परः प्रत्यवतिष्ठते । यदि क्रियाहेतुगुणासंगी पुमांल् लोष्ठ- २५वत् तदा लोष्ठवद् एव स्पर्शवान् भवेत् । अथ न स्पर्शवांल् लोष्ठवदात्मा क्रियावान् अपि न स स्याद् इति विपर्यये वा विशेषो वाच्य इति ॥ का पुनर् अपकर्षसमेत्य् आह; — साध्यधर्मिणि धर्मस्याभावं दृष्टांततो वदन् । अपकर्षसमां वक्ति जातिं तत्रैव साधने ॥ ३३९ ॥ लोष्ठः क्रियाश्रयो दृष्टो विभुः कामं तथास्तु ना । तद्विपर्ययपक्षे वा वाच्यो हेतुर् विशेषकृत् ॥ ३४० ॥ ३०तत्रैव क्रियावज्जीवसाधने प्रयुक्ते सति साध्यधर्मिणि धर्मस्याभावं दृष्टांतात् समासंजयन् यो वक्ति सोपकर्षसमाजातिं वदति । यथा लोष्ठः क्रियाश्रयो ऽसर्वगतो दृष्टस् तद्वदात्मा सदाप्य् असर्वगतो स्तु विपर्य- यैर् वा विशेषकृद्धेतुर् वाच्य इति ॥ ३००वर्ण्यावर्ण्यसमौ प्रतिषेधकाव् इत्य् आह; — ख्यापनीयो मतो वर्ण्यः स्याद् अवर्ण्यो विपर्ययात् । तत्समा साध्यदृष्टांतधर्मयोर् अत्र साधने ॥ ३४१ ॥ विपर्यासनतो जातिर् विज्ञेया तद्विलक्षणा । भिन्नलक्षणतायोगात् कथंचित् पूर्वजातिवत् ॥ ३४२ ॥ ख्यापनीयो वर्ण्यस् तद्विपर्ययाद् अख्यापनीयः पुनर् अवर्ण्यस् तेन वण्येनावर्ण्येन च समा जातिर् वर्ण्यसमावर्ण्य- ०५समा च विज्ञेया । अत्रैव साधने साध्यदृष्टांतधर्मयोर् विपर्यासनात् । उत्कर्षापकर्षसमाभ्यां कुतो नयोर् भेद इति चेत्, लक्षणभेदात् । तथा हि–अविद्यमानधर्मव्यापक उत्कर्षः विद्यमानधर्मापनयो ऽपकर्षः । वर्ण्यस् तु साध्यो ऽवर्ण्यो ऽसाध्य इति, तत्प्रयोगाज् जातयो विभिन्नलक्षणाः साधर्म्यवैधर्म्यसमवत् ॥ साध्यधर्मविकल्पं तु धर्मांतरविकल्पतः । प्रसंजयत इष्येत विकल्पेन समा बुधैः ॥ ३४३ ॥ क्रियाहेतुगुणोपेतं किंचिद् गुरु समीक्ष्यते । परं लघु यथा लोष्ठो वायुश् चेति क्रियाश्रयं ॥ ३४४ ॥ १०किंचित् तद् एव युज्येत यथा लोष्ठादि निष्क्रियं । किंचिन् न स्याद् यथात्मेति विशेषो वा निवेदताम् ॥ ३४५ ॥ विशेषो विकल्पाविशेषः साध्यधर्मस्य विकल्पः साध्यधर्मविकल्पस्तं धर्मांतरविकल्पात् प्रसंजयतस् तु विकल्पसमा जातिः तत्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते । क्रियाहेतुगुणोपेतं किंचिद् गुरु दृश्यते यथा लोष्ठादि, किंचित् तु लघु समीक्ष्यते यथा वायुर् इति । तथा क्रियाहेतुगुणोपेतम् अपि किंचित् क्रियाश्रयं युज्यते यथा लोष्ठादि, किंचित् तु लघु समीक्ष्यते यथा वायुर् इति, किंचित् तु निष्क्रियं यथात्मेति वर्ण्यावर्ण्य- १५समाभ्याम् इयं भिन्ना तत्रैवं प्रत्यवस्थानाभावात् वर्ण्यावर्ण्यसमयोर् ह्य् एवं प्रत्यवस्थानं, यद्य् आत्मा क्रियावान् वर्ण्यः साध्यस् तदा लोष्ठादिर् अपि साध्यो स्तु । अथ लोष्ठादिर् अवर्ण्यस् तर्ह्य् आत्माप्य् अवर्ण्यो स्तु, विशेषो वा वक्तव्य इति । विकल्पसमायां तु क्रियाहेतुगुणाश्रयस्य गुरुलघुविकल्पवत्सक्रियनिष्क्रियत्वविकल्पो स्त्व् इति प्रत्यवस्थानं । अतो सौ भिन्ना ॥ का पुनः साध्यसमेत्य् आह; — २०हेत्वादिकांगसामर्थ्ययोगी धर्मो वधार्यते । साध्यस् तम् एव दृष्टांते प्रसंजयति यो नरः ॥ ३४६ ॥ तस्य साध्यसमा जातिर् उद्भाव्या तत्त्ववित्तकैः । यथा लोष्ठस् तथा चात्मा यथात्मायं तथा न किम् ॥ ३४७ ॥ लोष्ठः स्यात् सक्रियश् चात्मा साध्यो लोष्ठो ऽपि तादृशः । साध्यो स्तु नेति चेल् लोष्ठो यथात्मापि तथा कथं ॥ ३४८ ॥ हेत्वाद्यवयवसाम् अर्थ्ययोगी धर्मः साध्यो ऽवधार्यते तम् एव दृष्टांते प्रसंजयति यो वादी तस्य साध्यसमा जातिस् तत्त्वपरीक्षकैर् उद्भावनीया । तद् यथा–तत्रैव साधने प्रयुक्ते परः प्रत्यवस्थानं करोति यदि यथा २५लोष्ठस् तथात्मा, तदा यथात्मा तथायं लोष्ठः स्यात् सक्रिय इति, साध्यश् चात्मा लोष्ठो पि साध्यो स्तु सक्रियः इति । अथ लोष्ठः क्रियावान् साध्यस् तर्ह्य् आत्मापि क्रियावान् साध्यो मा भूत्, विशेषो वा वक्तव्य इति ॥ कथम् आसां दूषणभासत्वम् इत्य् आह; — दूषणाभासता त्व् अत्र दृष्टांतादिसमर्थना । युक्ते साधनधर्मे पि प्रतिषेधम् अलब्धितः ॥ ३४९ ॥ ३०साध्यदृष्टांतयोर् धर्मविकल्पाद् उपवर्णितात् । वैधर्म्यं गवि सादृश्ये गवयेन यथा स्थिते ॥ ३५० ॥ साध्यातिदेशमात्रेण दृष्टांतस्योपपत्तितः । साध्यत्वासंभवाच् चोक्तं दृष्टांतस्य न दूषणं ॥ ३५१ ॥ क्रियावान् आत्मा क्रियाहेतुगुणाश्रयत्वाल् लोष्ठवद् इत्यादौ दृष्टांतादिसमर्थनयुक्ते साधनधर्मे प्रयुक्ते सत्य् अपि साध्यदृष्टांतयोर् धर्मविकल्पाद् उपवर्णिताद् वैधर्म्येण प्रतिषेधस्य कर्तुम् अलब्धेः किंचित् साधर्म्याद् उपसंहारसिद्धेः । ३०१तदाह न्यायभाष्यकारः । "अलभ्यः सिद्धस्य निह्नवः सिद्धं च किंचित् साधर्म्याद् उपमानं यथा गौस् तथा गवयऽऽ इति । तत्र न लभ्यो गोगवययोर् धर्मविकल्पश् चोदयितुं । एवं साधनधर्मे दृष्टांतादिसामर्थ्ययुक्ते सति न लभ्यः साध्यदृष्टांतयोर् धर्मविकल्पाद् वैधर्म्यात् प्रतिषेधो वक्तुम् इति । साध्यातिदेशमात्राच् च दृष्टांतस्योपपत्तेः साध्यत्वासंभवात् । यत्र हि लौकिकपरीक्षणकाणां बुद्धेर् अभेदस् तेनाविपरीतो र्थः साध्ये ऽतिदिश्यते प्रज्ञापनार्थं । ०५एवं च साध्यातिदेशाद् दृष्टांते क्वचिद् उपपद्यमाने साध्यत्वम् अनुपपन्नम् इति । तथोद्योतकरो प्य् आह । दृष्टांतः साध्य इति.........वत्ता भवता न दृष्टांतलक्षणं व्यज्ञायि । दृष्टांतो हि नाम दर्शनयोर् विहितयो- र् विषयः । तथा च साध्यम् अनुपपन्नं । अथ दर्शनं विहन्यते तर्हि नासौ दृष्टांतो लक्षणाभावाद् इति ॥ प्राप्त्या यत् प्रत्यवस्थानं जातिः प्राप्तिसमैव सा । अप्राप्त्या पुनर् अप्राप्तिसमा सत्साधनेरणे ॥ ३५२ ॥ यथायं साधयेद् धेतुः साध्यप्राप्त्यान् यथापि वा । प्राप्त्या चेद् युगपद्भावात् साध्यसाधनधर्मयोः ॥ ३५३ ॥ १०प्राप्तयोः कथम् एकस्य हेतुतान्यस्य साध्यता । युक्तेति प्रत्यवस्थानं प्राप्त्या तावद् उदाहृतम् ॥ ३५४ ॥ अप्राप्य साधयेत् साध्यं हेतुश् चेत् सर्वसाधनः । सो स्तु दीपो हि नाप्राप्तपदार्थस्य प्रकाशकः ॥ ३५५ ॥ इत्य् अप्राप्त्यावबोद्धव्यं प्रत्यवस्थानिदर्शनम् । ताव् एतौ दूषणाभासौ निषेधस्यैवम् अन्वयात् ॥ ३५६ ॥ प्राप्तस्यापि दंडादेः कुंभसाधकतेक्ष्यते । तथाभिचारम् अंत्रस्य प्राप्तस्यासातकारिता ॥ ३५७ ॥ नन्व् अत्र कारकस्य हेतोः प्राप्तस्याप्राप्तस्य च दंडादेर् अभिचारम् अंत्रादेश् च स्वकार्यकारितोपदर्शिता ज्ञापकस्य १५तु हेतोः प्राप्तस्याप्राप्तस्य वा स्वसाध्या प्रकाशिता चोदितेति न संगतिर् अस्तीति कश्चित् । तद् असत् । कार- कस्य ज्ञापकस्य वा विशेषेण प्रतिक्षेपो यम् इत्य् एवं ज्ञापनार्थत्वात् कारकहेतुव्यवस्थापनस्य । तेन ज्ञापको पि हेतुः कश्चित् प्राप्तः स्वसाध्यस्य ज्ञापको दृष्टो यथा संयोगी धूमादिः पावकादेः । कश्चिद् अप्राप्तो विश्लेषे, यथा कृत्तिकोदयः शकटोदयस्येत्य् अपि विज्ञायते । यथायं सर्वो पि पक्षीकृतस् तर्हि येन हेतुना प्रतिषिध्यते सो पि प्रतिषेधको न स्याद् उभयथोक्तदूषणप्रसंगाद् इत्य् अप्रतिषेधस् ततो दूषणाभासाविमौ प्रतिपत्तव्यौ ॥ २०वक्तव्यं साधनस्यापि साधनं वादिनेति तु । प्रसंगवचनं जातिः प्रसंगसमतां गता ॥ ३५८ ॥ क्रियाहेतुगुणोपेतः क्रियावांल्लोष्ठ इष्यते । कुतो हेतोर् विना तेन कस्यचिन् न व्यवस्थितिः ॥ ३५९ ॥ एवं हि प्रत्यवस्थानं न युक्तं न्यायवादिनां । वादिनोर् यत्र वा साम्यं तस्य दृष्टांततास्थितिः ॥ ३६० ॥ यथा रूपं दिदृक्षूणां दीपादीनां प्रतीयते । स्वयं प्रकाशमानं तु दीपं दीपांतराग्रहात् ॥ ३६१ ॥ तथा साध्यप्रसिद्ध्यर्थं दृष्टांतग्रहणं मतं । प्रज्ञातात्मनि दृष्टांते त्व् अफलं साधनांतरम् ॥ ३६२ ॥ २५प्रतिदृष्टांतरूपेण प्रत्यवस्थानम् इष्यते । प्रतिदृष्टांततुल्येति जातिस् तत्रैव साधना ॥ ३६३ ॥ क्रियाहेतुगुणोपेतं दृष्टम् आकाशम् अक्रियं । क्रियाहेतुर् गुणो व्योम्नि संयोगो वायुना स च ॥ ३६४ ॥ संस्कारापेक्षणो यद्वत्संयोगस् तेन पादपे । स चायं दूषणाभाससाधनाप्रतिबंधकः ॥ ३६५ ॥ साधकः प्रतिदृष्टांतो दृष्टांतो पि हि हेतुना । तेन तद्वचनाभावात् सदृष्टांतो स्तु हेतुकः ॥ ३६६ ॥ एवं ह्य् आह, दृष्टांतस्य कारणम् अपदेशात् प्रत्यवस्थानाच् च प्रतिदृष्टां तेन प्रसंगप्रतिदृष्टांतसमौ । तत्र ३०साधनस्यापि दृष्टांतस्य साधनं कारणं प्रतिपत्तौ वाच्यप्रसंगेन प्रत्यवस्थानं प्रसंगसमः प्रतिषेधः तत्रैव साधने क्रियाहेतुगुणयोगात् क्रियावांल् लोष्ठ इति हेतुनापदिश्यते, न च हेतुम् अंतरेण कस्यचित् सिद्धिर् अस्तीति । सो यम् एवं वदद्दूषणाभासवादी न्यायवादिनाम् एवं प्रत्यवस्थानस्यायुक्तत्वात् । अत्र वादिप्रतिवादिनोः बुद्धि- ३०२सामान्यस्य दृष्टांतत्वव्यवस्थितेः । यथा हि रूपं दिदृक्षूणां प्रदीपोपादानं प्रतीयते न पुनः स्वयं प्रकाश- मानं प्रदीपं दिदृक्षूणां तेषां तदग्रहणात् । तथा साध्यस्यात्मनः क्रियावत्त्वस्य प्रसिद्ध्यर्थं दृष्टांतस्य लोष्ठस्य ग्रहणम् अभिप्रेतं न पुनर्दृष्टांतस्यैव प्रसिद्ध्यर्थं साधनांतरस्योपादानं प्रज्ञातस्वभावदृष्टांतत्वोपपत्तेः तत्र साधनांतरस्याफलत्वात् । तथा प्रतिदृष्टांतरूपेण प्रत्यवस्थानं प्रतिदृष्टांतसमा जातिस् तत्रैव साधने ०५प्रयुक्ते कश्चित् प्रतिदृष्टांतेन प्रत्यवतिष्ठते क्रियाहेतुगुणाश्रयम् आकाशं निष्क्रियं दृष्टम् इति । कः पुनरा- काशस्य क्रियाहेतुर् गुणसंयोगो वायुना सह, स च संस्कारापेक्षो दृष्टो यथा पादपे वायुना संयोगः कालत्रये प्य् असंभवाद् आकाशे क्रियायाः । कथं क्रियाहेतुर् वायुना संयोग इति न शंकनीयं, वायुना संयोगो न वनस्पतौ क्रियाकारणेन प्रसिद्धेन समानधर्मत्वाद् आकाशे वायुसंयोगस्य, यत् त्व् असौ तथाभूतः क्रियां न करोति तत्राकारणत्वाद् अपि तु प्रतिबंधान् महापरिमाणेन । यथा मंदवायुनानंतानां लोष्ठादीनाम् इति । १०यदि च क्रिया दृष्टा क्रियाकारणं वायुसंयोग इति मन्यसे तदा सर्वकारणं क्रियानुशेषं भवतः प्राप्तं । ततश् च कस्यचित् कारणस्योपादानं प्राप्नोति क्रियार्थिनां किम् इदं करिष्यति किं वा न करिष्यतीति संदे- हात् । यस्य पुनः क्रियासमर्थत्वाद् उपादानं कारणस्य युक्तं तस्य सर्वम् आभाति । अथ क्रियाकारणवायु- वनस्पतिसंयोगसदृशो वा प्रकाशसंयोगो न्यश् चान्यत् क्रियाकारणम् इति मन्यसे, तर्हि न कश्चिद् धेतुर् अ- नैकांतिकः स्यात् । तथा हि । अनित्यः शब्दो मूर्तत्वात् सुखादिवद् इत्य् अत्रामूर्तत्वहेतुः शब्दो न्योन्यश् चाकाशे १५तत्सदृश इति कथम् अस्याकाशेनानैकांतिकत्वं सर्वानुमानाभावप्रसंगश् च भवेत्, अनुमानस्यान्येन दृष्टस्यान्यत्र दृश्याद् एव प्रवर्तनात् । न हि ये धूमधर्माः क्वचिद् धूमे दृष्टांत एव, घूमांतरेष्व् अपि दृश्यंते तत्सदृशानां दर्शनात् । ततो ऽनेन कस्यचिद् धेतोर् अनैकांतिकत्वम् इच्छता क्वचिद् अनुमानाप्रवृत्तिश् चाकुर्वता तद्धर्मसदृशस् तद्धर्मो नुमंतव्य इति क्रियाकारणवायुवनस्पतिसंयोगसदृशो वाय्वाकाशसंयोगो पि क्रियाकारणम् एव । तथा च प्रतिदृष्टांते- नाकाशेन प्रत्यवस्थानम् इति प्रतिदृष्टांतसमप्रतिषेधवादिनो भिप्रायः । स चायुक्तः । प्रतिदृष्टांतसमस्य २०दूषणाभासत्वात् प्रकृतसाधनाप्रतिबंधित्वात् तस्य, प्रतिदृष्टांतो हि स्वयं हेतुः साधकः साध्यस्य न पुनर् अन्येन हेतुना तस्यापि दृष्टांतांतरापेक्षायां दृष्टांतांतरस्य वा परेण हेतुना साधकत्वे परापरदृष्टांतहेतुपरिकल्पना- याम् अनवस्थाप्रसंगात् । तथा दृष्टांतो पि न परेण हेतुना साधकः प्रोक्तानवस्थानुषंगसमानत्वात् ततो दृष्टांते पि प्रतिदृष्टांत इव हेतुवचनाभावाद् भवतो दृष्टांतो स्तु हेतुक एव । तदाहोद्योतकरः । प्रतिदृष्टांतस्य हेतुभावं प्रतिपद्यमानेन दृष्टांतस्यापि हेतुभावो भ्युपगंतव्यः । हेतुभावश् च साधकत्वं स च कथम् अहेतुर् न स्यात् । यद्य् अप्र- २५तिषिद्धः स्यात् अप्रतिसिद्धश् चायं साधकः । किं च, यदि तावद् एवं ब्रूते यथायं त्वदीयो दृष्टांतो लोष्ठादि- स् तथा मदीयो प्य् आकाशादिर् इति तदा दृष्टांतस्य लोष्ठादेर् अभ्युपगमान् न दृष्टांतत्वं व्याघातत्वात् । अथैवं ब्रूते यथायं मदीयो दृष्टांतस् तथा त्वदीय इति तथापि न दृष्टांतः कश्चित् व्याघाताद् एव दृष्टांतप्रतिदृष्टांतत्वैः परस्परं व्याघातः समानबलत्वात् । तयोर् अदृष्टांतत्वे तु प्रतिदृष्टांतत्वे दृष्टांतस्यादृष्टांतत्वव्याघातः प्रतिदृष्टां- ताभावे तस्य दृष्टांतत्वोपपत्तेः दृष्टांतस्य चादृष्टांतत्वे प्रतिदृष्टांतस्यादृष्टांतत्वव्याघातः दृष्टांताभावे तस्य ३०प्रतिदृष्टांततोपपत्तेः । न चोभयोर् दृष्टांतत्वं व्याघाताद् इति न प्रतिदृष्टांतेन प्रत्यवस्थानं युक्तम् ॥ कारणाभावतः पूर्वम् उत्पत्तेः प्रत्यवस्थितिः । यानुत्पत्त्या परस्योक्ता सानुत्पत्तिसमा भवेत् ॥ ३६७ ॥ शब्दो विनश्वरात् सैवम् उपपन्नो भवत्व् अतः । कदंबादिवद् इत्य् उक्ते साधने प्राह कश्चन ॥ ३६८ ॥ प्रागुत्पत्तेर् अनुत्पन्ने शब्दे नित्यत्वकारणं । प्रयत्नानंतरोत्थत्वं नास्तीत्य् एषो ऽविनश्वरः ॥ ३६९ ॥ शाश्वतस्य च शब्दस्य नोत्पत्तिः स्यात् प्रयत्नतः । प्रत्यवस्थेत्य् अनुत्पत्त्या जातिर् न्यायातिलंघनात् ॥ ३७० ॥ ३०३उत्पन्नस्यैव शब्दस्य तथाभावप्रसिद्धितः । प्रागुत्पत्तेर् न शब्दो स्तीत्य् उपालंभः किमाश्रयः ॥ ३७१ ॥ सत एव तु शब्दस्य प्रयत्नानंतरोत्थता । कारणं नश्वरत्वे स्ति तन्निषेधस् ततः कथम् ॥ ३७२ ॥ उत्पत्तेः पूर्वं कारणाभावतो या प्रत्यवस्थितिः परस्यानुत्पत्तिसमा जातिर् उक्ता भवेत् । "प्रागुत्पत्तेः कारणाभावाद् अनुत्पत्तिसम इति वचनात् । तद् यथा–विनश्वरः शब्दः पुरुषप्रयत्नोद्भवात् कदंबादिवद् इ- ०५त्य् उक्ते साधने सति पर एवं ब्रवीति प्रागुत्पत्तेर् अनुत्पन्ने शब्दविनश्वरत्वस्य कारणं यत् प्रयत्नानंतरीयकत्वं तन् नास्ति ततो यम् अविनश्वरः, शाश्वतस्य च शब्दस्य न प्रयत्नानंतरं जन्मेति सेयम् अनुत्पत्त्या प्रत्यवस्था दूषणाभासो न्यायातिलंघनात् । उत्पन्नस्यैव हि शब्दधर्मिणः प्रयत्नानंतरीयकत्वम् उत्पत्तिधर्मकत्वं वा भवति, नानुत्पन्नस्य प्रागुत्पत्तेः शब्दस्य चासत्त्वे किम् आश्रयो यम् उपालंभः । न ह्य् अयम् अनुत्पत्तौ सन्न् एव शब्द इति वा प्रयत्नानंतरीयक इति वा अनित्य इति वा व्यपदेशं शक्यः । शब्दे तु सिद्धम् एव प्रयत्नानंतरीय- १०कत्वं कारणं नश्वरत्वे साध्ये । ततः कथम् अस्य प्रतिषेधः किं वायं हेतुर् ज्ञापको न पुनः कारको, ज्ञापके च कारकवत्प्रत्यवस्थानम् असंबद्धम् एव । ज्ञापकस्यापि किंचित् कुर्वतः कारकत्वम् एवेति चेत् न, क्रियाहेतोर् एव कारकत्वोपपत्तेर् अस्यानुत्पन्ने स्ति हेतोर् ज्ञापकत्वात् । कारकता हि वस्तूत्पादयति ज्ञापकस् तूत्पन्नं वस्तु ज्ञाप- यतीत्य् अस्ति विशेषः । कारकविशेषे वा ज्ञापके कारकसामान्यवत्प्रत्यवस्थानम् अयुक्तं । किं च–प्रागुत्पत्तेर् अ- प्रयत्नानंतरीयको अनुत्पत्तिधर्मको वा शब्द इति ब्रुवाणः शब्दम् अभ्युपैति नासतो प्रयत्नानंतरीयकत्वादि- १५धर्म इति तत्त्वस्य विशेषणम् अनर्थकं प्रागुत्पत्तौ इति । अपरे तु प्राहुः, प्रागुत्पत्तेः कारणाभावाद् इत्य् उक्ते अर्थापत्तिसमैवेयम् इति प्रागुत्पत्तेः प्रयत्नानंतरीयकत्वस्याभावाद् अप्रयत्नानंतरीयकत्वाच् च इति कृते सत्प्रत्युत्तरं ब्रूते । नायं नियमो अप्रयत्नानंतरीयकत्वं नित्यम् इति तु, न हि तस्य गतिः किंचिन् नित्यम् आकाशाद्य् एव, केषांचिद् अनित्यं विद्युदादि, किंचिद् असद् एवाकाशपुष्पादीति । एतत् तु न पश्यन् युक्तम् इति पश्यामः । कथम् इति? यत् तावद् असत् तद् अप्रयत्नानंतरीयकत्वं व्यजन्मविशेषणत्वात् । यस्याप्रयत्नानंतरं जन्म तद् अप्रयत्नानंतरीयकं न २०चाभावो विद्यते अतो न तस्य जन्म यच् चासत् किं तस्य विशेष्यम् अस्ति । एतेन नित्यं प्रयुक्तं, न हि नित्यम् अप्रयत्नानंतरीयकम् इति युक्तं वक्तुं, तस्य जन्माभावाद् इति जातिलक्षणाभावान् नेयम् अनुत्पत्तिसमा जातिर् इ- ति चेत् नानुत्पत्तेर् अहेतुभिः साधर्म्यात् यो नुत्पन्न........भिस् तद् यथानुत्पन्नास् तंतवो न पटस्य कारणम् इति ॥ सामान्ये घटयोस् तुल्य ऐंद्रियत्वे व्यवस्थिते । नित्यानित्यत्वसाधर्म्यात् संशयेन समा मता ॥ ३७३ ॥ तत्रैव साधने प्रोक्ते संशयेन स्वयं परः । प्रत्यवस्थानम् आधत्ते पश्यन् सद्भूतदूषणम् ॥ ३७४ ॥ २५प्रयत्नानंतरोत्थे पि शब्दे साधर्म्यम् ऐंद्रिये । सामान्येनास्ति नित्येन घटेन च विनाशिना ॥ ३७५ ॥ तादृशेनेति संदेहो नित्यानित्यत्वधर्मयोः । स चायुक्तो विशेषेण शब्दानित्यत्वसिद्धितः ॥ ३७६ ॥ यथा पुंसि विनिर्णीते शिरःसंयमनादिना । पुरुषस्थाणुसाधर्म्याद् धर्मत्वान् नास्ति संशयः ॥ ३७७ ॥ तथा प्रयत्नजत्वेनानित्ये शब्दे विनिश्चिते । घटसामान्यसाधर्म्याद् ऐंद्रियत्वान् न संशयः ॥ ३७८ ॥ संदेहेत्य् अंतसंदेहः साधर्म्यस्याविनाशतः । पुंसित्वादिगतस्येति निर्णयः क्वास्पदं व्रजेत् ॥ ३७९ ॥ ३०ननु चैषा संशयसमा साधर्म्यसमातो न भिद्यते एवोदाहरणसाधर्म्यात् तस्याप्रवर्तनाद् इति न चोद्यं, संशयसमानोभयसाधर्म्यात् प्रवृत्तेः । साधर्म्यसमाया एकसाधर्म्याद् उपदेशात् । ततो जात्यंतरम् एव संशयसमा । तथा हि–नित्यः शब्दः प्रयत्नानंतरीयकत्वात् घटवद् इति, अत्र च साधने प्रयुक्ते सति परः स्वयं संशयेन प्रत्यवस्थानं करोति सद्भूतं दूषणम् अप्य् असत्, प्रयत्नानांतरीयके पि शब्दे सामान्येन साधर्म्यगैंद्रियकत्वं ३०४नित्येनास्ति घटेन वानित्येनेति संशयः । शब्दे नित्यानित्यत्वधर्माधर्मयोर् इत्य् एषा संशयसमा जातिः । सामान्यघटयोर् ऐंद्रियकत्वे सामान्ये स्थिते नित्यानित्यसाधर्म्यान् न पुनर् एकसाधर्म्यात् । सामान्यदृष्टां- तयोर् ऐंद्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसम इति वचनात् । अत्र संशयो न युक्तो विशेषेण शब्दानित्यत्वसिद्धेः । तथा हि–पुरुषे शिरःसंयमनादिना विशेषेण नित्यत्वे सति न ०५पुरुषस्थाणुसाधर्म्याद् ऊर्द्ध्वत्वात् संशयस् तथा प्रयत्नानंतरीयकत्वेन विशेषेणानित्ये शब्दे निश्चिते सति न घटसामान्यसाधर्म्याद् ऐंद्रियकत्वात् संशयः अत्यंतसंशयः । साधर्म्यस्याविनाशित्वात् पुरुषस्थाण्वादिगत- स्येति निर्णयः क्वास्पदं प्राप्नुयात् । साधर्म्यमात्राद् धि संशये क्वचिद् वैधर्म्यदर्शनान् निर्णयो युक्तो न पुनर् वैधर्म्यात् साधर्म्यवैधर्म्याभ्यां वा संशये तथात्यंतसंशयात् । न चात्यंतसंशयो ज्यायान् सामान्यात् संशयाद् विशेषदर्शनात् संशयनिवृत्तिसिद्धेः ॥ १०अथानित्येन नित्येन साधर्म्याद् उभयेन या । प्रक्रियायाः प्रसिद्धिः स्यात् ततः प्रकरणे समा ॥ ३८० ॥ उभाभ्यां नित्यानित्याभ्यां साधर्म्याद् या प्रक्रियासिद्धिस् ततः प्रकरणसमा जातिर् अवसेया, "उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमा" इति वचनात् ॥ किम् उदाहरणम् एतस्या इत्य् आह; — तत्रानित्येन साधर्म्यान् निःप्रयत्नोद्भवत्वतः । शब्दस्यानित्यतां कश्चित् साधयेद् अपरः पुनः ॥ ३८१ ॥ १५तस्य नित्येन गोत्वादिसामान्येन हि नित्यता । ततः पक्षे विपक्षे च समाना प्रक्रिया स्थिता ॥ ३८२ ॥ तत्र हि प्रकरणसमायां जातौ कश्चिद् अनित्यः शब्दः प्रयत्नानांतरीयकत्वाद् घटवद् इत्य् अनित्यसाधर्म्यात् पुरुषप्रयत्नोद्भवत्वाच् छब्दस्यानित्यत्वं साधयति । परः पुनर् गोत्वादिना सामान्येन साधर्म्यात् तस्य नित्यतां साधयेत् । ततः पक्षे विपक्षे च प्रक्रिया समानेत्य् उभयपक्षपरिग्रहेण वादिप्रतिवादिनोर् नित्यत्वानित्यत्वे साधयतः । साधर्म्यसमायां संशयसमायां च नैवम् इति ताभ्यां भिन्नेयं प्रकरणसमा जातिः ॥ २०कथम् ईदृशं प्रत्यवस्थानम् अयुक्तम् इत्य् आह; — प्रक्रियांतनिवृत्त्या च प्रत्यवस्थानम् ईदृशं । विपक्षे प्रक्रियासिद्धौ न युक्तं तद्विरोधतः ॥ ३८३ ॥ प्रतिपक्षोपपत्तौ हि प्रतिषेधो न युज्यते । प्रतिषेधोपपत्तौ च प्रतिपक्षकृतिर् ध्रुवम् ॥ ३८४ ॥ तत्त्वावधारणे चैतत्सिद्धं प्रकरणं भवेत् । तदभावेन तत्सिद्धिर् येनेयं प्रत्यवस्थितिः ॥ ३८५ ॥ प्रक्रियांतनिवृत्त्या प्रत्यवस्थानम् ईदृशम् अयुक्तं, विपक्षे प्रक्रियासिद्धौ तयोर् विरोधात् । प्रतिपक्षप्रक्रिया- २५सिद्धौ हि प्रतिषेधो विरुध्यते, प्रतिषेधोपपत्तौ च प्रतिपक्षप्रक्रियासिद्धिर् व्याहन्यते इति विरुद्धस् तयोर् एव सांभवी । किं च, तत्त्वावधारणे सत्य् एवैतत्प्रकरणं सिद्धं भवेन् नान्यथा । न चात्र तत्त्वावधारणं ततो ऽसिद्धं प्रकरणं, तदसिद्धौ च नैवेयं प्रत्यवस्थितिः संभवति ॥ का पुनर् अहेतुसमा जातिर् इत्य् आह; — त्रैकाल्यानुपपत्तेस् तु हेतोः साध्यार्थसाधने । स्याद् अहेतुसमा जातिः प्रयुक्ते साधने क्वचित् ॥ ३८६ ॥ ३०पूर्वं वा साधनं साध्याद् उत्तरं वा सहापि वा । पूर्वं तावद् असत्य् अर्थे कस्य साधनम् इष्यते ॥ ३८७ ॥ पश्चाच् चेत् किं न तत्साध्यं साधने ऽसति कथ्यतां । युगपद्वाचि चित्साध्यसाधनत्वं न युज्यते ॥ ३८८ ॥ स्वतंत्रयोस् तथाभावासिद्धेर् विन्ध्यहिमाद्रिवत् । तथा चाहेतुना हेतुर् न कथंचिद् विशिष्यते ॥ ३८९ ॥ ३०५इत्य् अहेतुसमत्वेन प्रत्यवस्थाप्य युक्तिता । हेतोः प्रत्यक्षतः सिद्धेः कारकस्य घटादिषु ॥ ३९० ॥ कार्येषु कुंभकारस्य तन्निवृत्तेस् ततो ग्रहात् । ज्ञापकस्य च धूमादेर् अग्र्यादौ ज्ञप्तिकारिणः ॥ ३९१ ॥ स्वज्ञेये परसंताने वागादेर् अपि निश्चयात् । त्रैकाल्यानुपपत्तेश् च प्रतिषेधे क्वचित् तथा ॥ ३९२ ॥ समा न कार्यासौ प्रतिषेध......विद्भिः, कथं पुनस् त्रैकाल्या सिद्धिर् हेतोर् अहेतुसमा जातिर् अभिधीयते ? अहेतु- ०५सामान्याप्रत्यवस्थानात् । यथा ह्य् अहेतुः साध्यस्यासाधकस् तथा हेतुर् अपि त्रिकालत्वेनाप्रसिद्ध इति स्पष्ट- त्वाद् अहेतुसमा जातेर् लक्षणोदाहरणप्रतिविधानानाम् अलं व्याख्यानेन ॥ प्रयत्नानंतरोत्थत्वाद् धेतोः पक्षे प्रसाधिते । प्रतिपक्षप्रसिद्ध्यर्थम् अर्थापत्त्या विधीयते ॥ ३९३ ॥ या प्रत्यवस्थितिः सात्र मता जातिविदांवरैः । अर्थापत्तिः समैवोक्ता साधनाप्रतिवेदिनी ॥ ३९४ ॥ यदि प्रयत्नजत्वेन शब्दस्यानित्यताभवत् । तदार्थापत्तितो नित्यसाधर्म्याद् अस्तु नित्यता ॥ ३९५ ॥ १०यथैवास्पर्शनत्वादेर् नित्ये दृष्टा तथा ध्वनौ । इत्य् अत्र विद्यमानत्वात् समाधानस्य तत्त्वतः ॥ ३९६ ॥ शब्दो नास्तीति......पक्षे हेतोर् असंशयम् । एष नास्तीति पक्षस्य हानिर् अर्थात् प्रतीयते ॥ ३९७ ॥ यया च प्रत्यवस्थानम् अर्थापत्त्या विधीयते । नानैकांतिकता दृष्टा समत्वाद् उभयोर् अपि ॥ ३९८ ॥ ग्रा.....द्यनस्य पातः स्याद् इत्य् उक्तेर् थान् न सिद्ध्यति । द्रव्यात्मनामसंपाताभावो ऽर्थापत्तितो यथा ॥ ३९९ ॥ तस्याः साध्याविनाभावशून्यत्वं तद्वद् एव हि । शब्दानित्यत्वसंसिद्धौ नार्थानित्यत्वसाधनं ॥ ४०० ॥ १५न ह्य् अर्थापत्त्यानैकांतिक्या प्रतिपक्षः सिद्ध्यति येन प्रयत्नानंतरीयकत्वात् शब्दस्यानित्यत्वे साधिते ऽपि अस्पर्शवत्त्वान्यथानुपपत्त्या तस्य नित्यत्वं । सिद्धे तु सुखादिनानैकांतिकी चेयम् अर्थापत्तिर् अतो न प्रतिपक्षस्य सिद्धिस् तदसिद्धौ च ना ...........उपपद्यते, सर्वापत्त्यर्थापत्तितः प्रतिपक्षसिद्धेर् अर्थापत्तिसम इति वचनात् ॥ का पुनर् अविशेषसमा जातिर् इत्य् आह; — २०क्वचिद् एकस्य धर्मस्य घटनाद् उररीकृते । अविशेषो त्र सद्भावाघटनात् सर्ववस्तुनः ॥ ४०१ ॥ अविशेषः प्रसंगः स्याद् अविशेषसमा स्फुटं । जातिर् एवंविधं न्यायप्राप्तदोषासमीक्षणात् ॥ ४०२ ॥ एको धर्मः प्रयत्नानंतरीयकत्वं तस्य क्वचिच् छब्दघटयोर् घटनाद् अविशेषे समानत्वे सत्यनित्यत्वे वादिनोर् उ- ररीकृते पुनः सद्भावः सर्वस्य सत्त्वधर्मस्य वस्तुषु घटनाद् अविशेषस्यानित्यत्वप्रसंजनम् अविशेषसमा जातिः स्फुटं, एवं विधस्य न्यायप्राप्तस्य दोषस्यासमीक्षणात् । एकधर्मोपपत्तेर् अविशेषे सर्वाविशेषप्रसंगात् सद्भावो- २५पपत्तेर् अविशेषः सम इत्य् एवंविधो हि प्रतिषेधेन न्यायप्राप्तः ॥ कुत इत्य् आह; — प्रयत्नानंतरीयत्वधर्मस्यैकस्य संभवात् । अविशेषे ह्य् अनित्यत्वे सिद्धे पि घटशब्दयोः ॥ ४०३ ॥ न सर्वस्याविशेषः स्यात् सत्त्वधर्मोपपत्तितः । धर्मांतरस्य सद्भावनिमित्तस्य निरीक्षणात् ॥ ४०४ ॥ प्रयत्नानंतरीयत्वे निमित्तस्य च दर्शनात् । न समो यम् उपन्यासः प्रतिभातीति मुच्यताम् ॥ ४०५ ॥ ३०सर्वार्थेष्व् अविशेषस्य प्रसंगात् प्रत्यवस्थितिः । न हि यथा प्रयत्नानंतरीयकत्वं साधनधर्मः साध्यम् अनित्यत्वं साधयति शब्दे तथा सर्ववस्तुनि सत्त्वं ३०६यतः सर्वस्याविशेषः स्यात् सत्त्वधर्मोपपत्तितयैव धर्मांतरस्यापि नित्यत्वस्याकाशादौ सद्भावनिमित्तस्य दर्श- नात् प्रयत्नानंतरीयकत्वनिमित्तस्य वा नित्यत्वस्य घटादौ दर्शनात् । ततो विषमो यम् उपन्यासः इति त्यज्यतां सर्वार्थेष्व् अविशेषप्रसंगात् प्रत्यवस्थानं । यदि तु सर्वेषाम् अर्थानाम् अनित्यता सत्वस्यानिमित्तम् इष्यते तदापि प्रत्यवस्थानाद् अनित्याः सर्वे भावाः सत्त्वाद् इति पक्षः प्राप्नोति तत्र च प्रतिज्ञार्थव्यतिरिक्तं क्वोदा- ०५हरणो हेतुर् अस्तु । उदाहरणसाधर्म्यात् साध्यसाधनत्वं हेतुर् इति समर्थनात् । पक्षैकदेशस्य प्रदीपज्वाला- देर् उदाहरणत्वे साध्यत्वविरोधः साध्यत्वे तूदाहरणं विरुध्यते । न च सर्वेषां सत्त्वम् अनित्यत्वं साधयति नित्यत्वे पि केषांचित् सत्त्वप्रतीतेः । संप्रति सिद्धार्था वा सर्वेषाम् अनित्यताया कथं शब्दानित्यत्वं प्रतिषिध्यते सत्त्वैर् इति परीक्ष्यतां । सो यं सर्वस्यानित्यत्वं साधयेन् नैव शब्दानित्यत्वं प्रतिषेधतीति कथं स्वस्थः ? ॥ कारणस्योपपत्तेः स्याद् उभयोः पक्षयोर् अपि । उपपत्तिसमा जातिः प्रयुक्ते सत्यसाधने ॥ ४०६ ॥ १०उभयोर् अपि पक्षयोः कारणस्योभयोर् उपपत्तिः प्रत्येया उभयकारणोपपत्तिसम इति वचनात् ॥ एतद् उदाहरणम् आह; — कारणं यद्य् अनित्यत्वे प्रयत्नोत्थत्वम् इत्य् अयं । शब्दो ऽनित्यस् तदा तस्य नित्यत्वे ऽस्पर्शनास्ति तत् ॥ ४०७ ॥ ततो नित्यो प्य् असाव् अस्तु न नित्यः कथम् अन्यथा । यद्य् अनित्यत्वं कारणं प्रयत्नांतरीकत्वं शब्दस्यास्तीत्य् अनित्यः शब्दस् तदा नित्यत्वे पि तस्य कारणम् अस्पर्शत्व- १५म् उपपद्यते । ततो नित्यो प्य् अस्तु कथम् अनित्यो न्यथा स्याद् इत्य् उभयस्य नित्यत्वस्यानित्यत्वस्य च कारणोपपत्त्या प्रत्यवस्थानम् उपपत्तिसमो दूषणाभासः ॥ इत्य् एष हि नपुंस्को त्र प्रतिषेधः कथंचन । कारणस्याभ्यनुज्ञादि यादृशं ब्रुवता स्वयं ॥ ४०८ ॥ शब्दानित्यत्वसिद्धिश् चोपपत्तेर् अविगानतः । व्याघातस् तु द्वयोस् तुल्यः सपक्षप्रतिपक्षयोः ॥ ४०९ ॥ साधनाद् इति नैवासौ तयोर् एकस्य साधकः । एवं ह्य् एष न युक्तो त्र प्रतिषेधः कथं मयि ॥ ४१० ॥ २०कारणस्याभ्यनुज्ञानात् उभयकारणोपपत्तेर् इति ब्रुवता स्वयम् एव खत्वे नित्यकारणं प्रयत्नानंतरीयकत्वं तावद् अभ्यनुज्ञातम् अनेनाभ्यनुज्ञानान् नानुपपन्नस् तत्प्रतिषेधः । शब्दानित्यत्वसिद्धाया उपपत्तेर् अविवादात् । यदि पुनर् नित्यत्वकारणोपपत्तौ सत्याम् अनित्यत्वकारणोपपत्तेर् व्याघाताद् अनित्यत्वाद् असिद्धेर् युक्तः प्रतिषेध इति मति- स् तदास्त्य् अनित्यत्वकारणोपपत्तौ सत्यां नित्यत्वकारणोपपत्तिर् अपि व्याघातान् न नित्यत्वसिद्धिर् अपीति नित्यत्वा- नित्यत्वयोर् एकतरस्यापि न साधकस् तुल्यत्वाद् उभयोर् व्याघातस्य ॥ २५का पुनर् उपलब्धिसमा जातिर् इत्य् आह; — साध्यधर्मनिमित्तस्याभावे प्य् उक्तस्य यत् पुनः । साध्यधर्मोपलब्ध्या स्यात् प्रत्यवस्थानमात्रकम् ॥ ४११ ॥ सोपलब्धिसमा जातिर् यथा श्वासादिभंगजे । शब्दे स्त्य् अनित्यता यत्नजत्वाभावे प्य् असाव् इति ॥ ४१२ ॥ साध्यधर्मस् तावद् अनित्यत्वं तस्य निमित्तकारणं प्रयत्नानंतरीयकत्वं ज्ञापकं तस्योक्तस्य वादिना क्वचिद् अ- भावे पि पुनः साध्यधर्मस्योपलब्ध्या यत् प्रत्यवस्थानमात्रकं सोपलब्धिसमा जातिर् विज्ञेया, "निर्दिष्टकारणा- ३०भावे प्य् उपलंभाद् उपलब्धिसम" इति वचनात् । तद् यथा–श्वासादिभंगजे शब्दे प्रयत्नानंतरीयकत्वाभावे प्य् अ- नित्यत्वम् अस्ति साध्यधर्मो साव् इति ॥ ३०७स चायं प्रतिषेधो न युक्त इत्य् आह; — कारणांतरतो प्य् अत्र साध्यधर्मस्य सिद्धितः । न युक्तः प्रतिषेधो ऽयं कारणानियमोक्तितः ॥ ४१३ ॥ प्रयत्नानंतरीयकत्वात् कारणाद् अन्यदुत्पत्तिधर्मकत्वादिकारणांतरम् अनित्यत्वस्य साधर्म्यस्य, ततो पि सिद्धिर् न युक्तः प्रतिषेधो यं तत्र कारणानियमवचनात् । नाभिज्ञापकम् अंतरेण ज्ञाप्यं न भवतीति नियमो स्ति, साध्या- ०५भावे साधनस्यानियमव्यवस्थितेः इति ॥ निषेध्यानुपलब्धेश् चानुपलब्धेः प्रसाधने । अभावस्य विपर्यासाद् उपपत्तिः प्रकीर्तिता ॥ ४१४ ॥ प्रस्तुतार्थविघातायानुपलब्धिसमानघैः । कश्चिद् आह, न प्रागुच्चारणाद् विद्यमानस्य शब्दस्यानुपलब्धिः सदावरणश् चानुपलब्धेर् उत्पत्तेः प्राग्घटादेर् इव । यस्य तु दर्शनात् प्राग्विद्यमानस्यानुपलब्धिस् तस्य नावरणाद्यनुपलब्धिः यथा भूम्यावृत्तस्योदकादेर् नावरणा- १०द्यनुपलब्धिश् च श्रवणात् प्राक् शब्दस्य । तस्मान् न विद्यमानस्यानुपलब्धिर् इत्य् अविद्यमानः शब्दश्रवणात् पूर्व- म् अनुपलब्धिर् इति निषेधस्य शब्दस्यानुपलब्धिर् या तस्याश् चानुपलब्धेर् अभावस्य साधने कृते सति विपर्यासाद् अ- भावे ऽस्योपपत्तिर् अनुपलब्धिसमा जातिः प्रकीर्तितानधैः, प्रस्तुतार्थाविधाताय तस्याः प्रयोगात् । तद् उक्तं । "तदनुपलब्धेर् अनुपलंभाद् अभावसिद्धौ विपरीतोपपत्तेर् अनुपलब्धिसम" इति ॥ कथम् इति श्लोकैर् उपदर्शयति; — १५यथा न विद्यमानस्य शब्दस्य प्रागुदीरणात् । अश्रुतिः स्यात् तदावृत्त्या वा दृष्टेर् इति भाषिते ॥ ४१५ ॥ कश्चिद् आवरणादीनाम् अदृष्टेर् अप्य् अदृष्टितः । शिवं मा भूत् ततः शब्दे सत्ये वा श्रवणात् तदा ॥ ४१६ ॥ वृत्या स्वभावसंसिद्धेर् अभावाद् इति जल्पति ॥ ॥ तद् ईदृशं प्रत्यवस्थानम् असंगतम् इत्य् आवेदयति; — तदसंबंधम् एवास्यानुपलब्धेः स्वयं सदा– । नुपलब्धिस्वभावो नोपलब्धिविषयत्वतः ॥ ४१७ ॥ २०नैवोपलब्ध्यभावेनाभावो यस्मात् प्रसिद्ध्यति । विपरीतोपपत्तिश् च नास्पदं प्रतिपद्यते ॥ ४१८ ॥ शब्दस्यावरणादीनि प्रागुच्चारणतो न वै । सर्वत्रोपलभे हंत इत्य् आबालम् अनाकुलम् ॥ ४१९ ॥ ततश् चावरणादीनाम् अदृष्टेर् अप्य् अदृष्टितः । सिद्ध्यत्य् अभाव इत्य् एष नोपालंभः प्रमान्वितः ॥ ४२० ॥ नाविद्यमानस्य शब्दस्य प्रागुच्चारणाद्यनुपलब्धेर् इत्य् उपमस्ते यत् कस्यचित् प्रत्यवस्थानं तदावरणादीनाम् अनु- पलब्धेर् अप्य् अनुपलंभात् । सैवावरणाद्यनुपलब्धिर् मा भूत् ततः शब्दस्य प्रागुच्चारणात् सत एवाश्रवणं तदा- २५वरणाद्यभावसिद्धेर् अभावाद् आवरणादिसद्भावाद् इति संबंधम् एवानुपलब्धेः सर्वदा स्वयम् एवानुपलंभस्वभावत्वा- द् उपलब्धिविषयत्वात् । यथैव ह्य् उपलब्धिर् विषयस् तथानुपलब्धिर् अपि । कथम् अन्यथास्ति मे घटोपलब्धिर् नास्ति मे घटोपलब्धिर् इति संवेदनम् उपपद्यते यतश् चैवम् आवरणाद्यनुपलब्धिर् अनुपलंभान् नैवाभावः सिद्ध्यति तदसिद्धौ च विपरीतस्यावरणादिसद्भावस्योपपत्तिश् च नास्पदं प्रतिपद्यते । यतश् च प्रागुच्चारणाच् छब्दस्यावरणादीनि सो हं नैवोपलभे, तदनुपलब्धिम् उपलभे सर्वत्रेत्य् आबालम् अनाकुलं संवेदनम् अस्ति । तस्माद् आवरणादीनाम् अदृ- ३०ष्टिर् अदृष्टेर् नः सिद्ध्यत्य् अभावः इत्य् अयम् उपालंभो न प्रमाणान्वितः, सर्वत्रोपलंभानुपलंभव्यवस्थित्यभावप्रसंगात् । ततो नुपलब्धेर् अपि समयानुपलब्ध्या प्रत्यवस्थानम् अनुपलब्धिमतो दूषणाभास एवेति प्रतिपत्तव्यं ॥ का पुनर् अनित्यसमा जातिर् इत्य् आह; — कृतकत्वादिना साम्यं घटेन यदि साधयेत् । शब्दस्यानित्यतां सर्वं वस्तु नित्यं तदा न किम् ॥ ४२१ ॥ ३०८अनित्येन घटेनास्य साधर्म्यं गमयेत् स्वयं । सत्त्वेन साम्यमात्रस्य विशेषाप्रतिवेदनात् ॥ ४२२ ॥ इत्य् अनित्येन या नाम प्रत्यवस्था विधीयते । सात्रानित्यसमा जातिर् विज्ञेया न्यायबाधनात् ॥ ४२३ ॥ अनित्यः शब्दः कृतकत्वाद् घटवद् इति प्रयुक्ते साधने यदा कश्चित् प्रत्यवतिष्ठते यदि शब्दस्य घटेन साधर्म्यात् कृतकत्वादिना कृत्वा साधयेद् अनित्यत्वं तदा सर्वं वस्तु नित्यं किं न गमयेत् ? सत्त्वेन कृत्वा ०५साधर्म्यं, अनित्येन, घटेन साधर्म्यमात्रस्य विशेषाप्रवेदाद् इति । तद् एवम् अनित्यसमा जातिर् विज्ञेया न्यायेन बाध्यमानत्वात् । तद् उक्तं । "साधर्म्यात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसंगाद् अनित्यसमा" इति ॥ एतच् च सर्वम् असमंजसम् इत्य् आह; — निषेधस्य तथोक्तस्यासिद्धिप्राप्तेः समत्वतः । पक्षेणासिद्धिम् आप्तेनेत्य् अशेषम् असमंजसं ॥ ४२४ ॥ पक्षस्य हि निषेधस्य प्रतिपक्षो भिलप्यते । निषेधो धीधनैर् अत्र तस्यैव विनिवर्तकः ॥ ४२५ ॥ १०प्रतिज्ञानादियोगस् तु तयोः साधर्म्यम् इष्यते । सर्वत्रासंभवात् तेन विना पक्षविपक्षयोः ॥ ४२६ ॥ ततो सिद्धिर् यथा पक्षे विपक्षे पि तथास्तु सा । नो चेद् अनित्यता शब्दे घटवन् नाखिलार्थगा ॥ ४२७ ॥ दृष्टांते पि च यो धर्मः साध्यसाधनभावतः । प्रज्ञायते स एवात्र हेतुर् उक्तो र्थसाधनः ॥ ४२८ ॥ तस्य केनचिद् अर्थेन समानत्वात् सधर्मता । केनचित् तु विशेषात् स्याद् वैधर्म्यम् इति निश्चयः ॥ ४२९ ॥ हेतुर् विशिष्टसाधर्म्यं न तु साधर्म्यमात्रकं । साध्यसाधनसामर्थ्यभागयं न च सर्वगः ॥ ४३० ॥ १५सत्त्वेन च सधर्मत्वात् सर्वस्यानित्यतेरणे । दोषः पूर्वोदितो वाच्यः साविशेषः समाश्रयः ॥ ४३१ ॥ तेन प्रकारेणोक्तो यो निषेधस् तस्याप्य् असिद्धिप्रसक्तेर् असमंजसमशेषं स्याद् इत्य् अनित्यसमवादिनः । कुत इति चेत्, पक्षेणासिद्धिं प्राप्तेन समानत्वात् प्रतिषेधस्येति । निषेधो ह्य् अत्र पक्षः प्रतिषेधस् तस्य प्रतिपक्षः कथ्यते धीमद्भिः प्रतिपक्ष इति प्रसिद्धिः, तयोश् च पक्षप्रतिपक्षयोः साधर्म्यं प्रतिज्ञादिभिर् योग इष्यते तेन विना तयोः सर्वत्रासंभवात् । ततः प्रतिज्ञादियोगाद् यथा पक्षस्यासिद्धिस् तथा प्रतिपक्षस्याप्य् अस्तु । अथ सत्य् अपि २०साधर्म्ये पक्षप्रतिपक्षयोः पक्षस्यैवासिद्धिर् न प्रतिपक्षस्येति मन्यते तर्हि घटेन साधर्म्यात् कृतकत्वादेः शब्द- स्यानित्यतास्तु । सकलार्थगत्वं नित्यता तेन साधर्म्यमात्रात् मा भूद् इति समंजसं । अपि च, दृष्टांते घटादौ यो धर्मः साध्यसाधनभावेन प्रज्ञायते कृतकत्वादिः स एवात्र सिद्धिहेतुः साध्यसाधनो भिहि- तस् तस्य च केनचिद् अर्थेन सपक्षेण समानत्वात् साधर्म्यं केनचिद् विपक्षेणासमानत्वाद् वैधर्म्यम् इति निश्चयो न्यायविदां । ततो विशिष्टसाधर्म्यम् एव हेतुः साध्यसाधनसामर्थ्यभाक् । स च न सर्वार्थेष्व् अनित्यत्वे २५साध्ये संभवतीति न सर्वगतः । सर्वे भावाः क्षणिकाः सत्त्वाद् इति संभवत्य् एवेति चेत् न, अन्वया- संभवाद् व्यतिरेकानिश्चयात् । किं च, न सत्त्वेन साधर्म्यात् सर्वस्य पदार्थस्यानित्यत्वसाधने सर्वो अविशेष- समाश्रयो दोषः पूर्वोदितो वाच्यः । सर्वस्यानित्यत्वं साधयन्न् एव शब्दस्यानित्यत्वं प्रतिषेधतीति कथं स्वस्थ इत्यादिः । तन् नेयम् अनित्यसमा जातिर् अविशेषसमातो भिद्यमानापि कथंचिद् उपपत्तिमतीति ॥ अनित्यः शब्द इत्य् उक्ते नित्यत्वप्रत्यवस्थितिः । जातिर् नित्यसमा वक्तुर् अज्ञानात् संप्रवर्तते ॥ ४३२ ॥ ३०शब्दाश्रयम् अनित्यत्वं नित्यं वानित्यम् एव वा । नित्ये शब्दो पि नित्यं स्यात् तदाधारो ऽन्यथा क्व तत् ॥ ४३३ ॥ तत्रानित्ये प्य् अयं दोषः स्याद् अनित्यत्वविच्युतौ । नित्यं शब्दस्य सद्भावाद् इत्य् एतद् धि न संगतम् ॥ ४३४ ॥ अनित्यत्वप्रतिज्ञाने तन्निषेधविरोधतः । स्वयं तदप्रतिज्ञाने प्य् एष तस्य निराश्रयः ॥ ४३५ ॥ ३०९सर्वदा किम् अनित्यत्वम् इति प्रश्नो प्य् असंभवी । प्रादुर्भूतस्य भावस्य निरोधिश् च तद् इष्यते ॥ ४३६ ॥ नाश्रयाश्रयिभावो पि व्याघाताद् अनयोः सदा । नित्यानित्यत्वयोर् एकवस्तुनीष्टौ विरोधतः ॥ ४३७ ॥ ततो नानित्यता शब्दे नित्यत्वप्रत्यवस्थितिः । परैः शक्या निराकर्तुं वाचालैर् जयलोलुपैः ॥ ४३८ ॥ अथ कार्यसमा जातिर् अभिधीयते; — ०५प्रयत्नानेककार्यत्वाज् जातिः कार्यसमोदिता । त्रिप्रयत्नोद्भवत्वेन शब्दानित्यत्वसाधने ॥ ४३९ ॥ प्रयत्नानंतरं तावद् आत्मलाभः समीक्षितः । कुंभादीनां तथाव्यक्तिर् व्यवधाने प्य् अपोहनात् ॥ ४४० ॥ तद्बुद्धिलक्षणात् पूर्वं सताम् एवेत्य् अनित्यता । प्रयत्नानंतरं भावान् न शब्दस्याविशेषतः ॥ ४४१ ॥ तत्रोत्तरम् इदं शब्दः प्रयत्नानंतरोद्भवः । प्रागदृष्टिनिमित्तस्याभावे प्य् अनुपलब्धितः ॥ ४४२ ॥ सत्याभावाद् अभूत्वास्य भावो जन्मैव गम्यते । नाभिव्यक्तिः सतः पूर्वं व्यवधानाव्यपोहनात् ॥ ४४३ ॥ १०अनैकांतिकता हेतोर् एवं चेद् उपपद्यते । प्रतिषेधे पि सा तुल्या ततो ऽसाधक एव सः ॥ ४४४ ॥ विधाव् इव निषेधे पि समा हि व्यभिचारिता । विशेषस्योक्तितश् चायं हेतोर् दोषो निवारितः ॥ ४४५ ॥ एवं भेदेन निर्दिष्टा ज्ञातयो....दिष्ट । ये चतुर्विंशतिर् अन्यानंता बोध्यास् तथा बुधैः ॥ ४४६ ॥ नैताभिर्निग्रहो वादे सत्यसाधनवादिनः । साधनाभं ब्रुवाणस् तु तत एव निगृह्यते ॥ ४४७ ॥ निग्रहाय प्रकल्प्यंते त्व् एता जल्पवितंडयोः । जिगीषया प्रवृत्तानाम् इति यौगाः प्रचक्षते ॥ ४४८ ॥ १५तत्रेदं दुर्घटं तावज्जातेः सामान्यलक्षणं । साधर्म्येणेतरेणापि प्रत्यवस्थानम् ईरितम् ॥ ४४९ ॥ साधनाभप्रयोगे पि तज्जातित्वप्रसंगतः । दूषणाभासरूपस्य जातित्वेन प्रकीर्तने ॥ ४५० ॥ अस्तु मिथ्योत्तरं जातिर् अकलंकोक्तलक्षणा । युक्तं तावद् इह यद् अनंता जातय इति वचनं तथेष्टत्वाद् असदुत्तराणाम् आनंत्यप्रसिद्धेः । संक्षेपतस् तु विशेषेण चतुर्विंशतिर् इत्य् अयुक्तं, जात्यंतराणाम् अपि भावात् । तेषाम् आस्वेवांतर्भावाद् अदोष इति चेत् न, जातिसामान्य- २०लक्षणस्य तत्र दुर्घटत्वात् । साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिर् इत्य् एतद् धि सामान्यलक्षणं जातेर् उदीरितं यौगैस् तच् च न सुघटं, साधनाभासप्रयोगे पि साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य जातित्वप्रसंगात् । तथेष्ट- त्वान् न दोष इत्य् एके । तथा हि–असाधौ साधने प्रयुक्ते यो जातीनां प्रयोगः सो नभिज्ञतया वा साधन- दोषः स्यात्, तद्दोषप्रदर्शनार्थत्वाप्रसंगव्याजेनेति । तद् अप्य् अयुक्तं । स्वयम् उद्योतकरेण साधनाभासे प्रयुक्ते जातिप्रयोगस्य निराकरणात् । जातिवादी हि साधनाभासम् एतद् इति प्रतिपद्यते वा न वा ? यदि प्रति- २५पद्यते एवास्य साधनाभासत्वहेतुर् दोषो नेन प्रतिपन्नः स एव वक्तव्यो न जातिः, प्रयोजनाभावात् । प्रसंग- व्याजेन दोषप्रदर्शनत्वम् इति चायुक्तं, अनर्थसंशयात् । यदि हि परेण प्रयुक्तायां जातौ साधनाभास- बाधा स्वप्रयुक्तसाधनदोषं पश्यन् सभायाम् एवं ब्रूयात् मया प्रयुक्ते साधने अयं दोषः स च परेण नोद्भावितः किं तु जातिर् उद्भावितेति, तदापि न जातिवादिनो जयः प्रयोजनं स्यात्, उभयोर् अज्ञान- सिद्धेः । नापि साम्यं प्रयोजनं सर्वथा जयस्यासंभवे तस्याभिप्रेतत्वाद् एकांतपराजयाद् वरं संदेह इति ३०वचनात् । यदा तु साधनाभासवादी स्वसाधनदोषं प्रच्छाद्य युक्तां जातिम् एवोद्भावयति तदापि न तस्य जयः प्रयोजनं साम्यं वा पराजयस्यैव तथा संभवात् । अथ साधनदोषम् अनवबुध्यमानो जातिं प्रयुंक्ते तदा निःप्रयोजनो जातिप्रयोगः स्यात् । यत् किंचन वदतो पि तूष्णीभावतो पि वा साम्यप्रातिभैर् व्यवस्थाप- नाद् द्वयोर् अज्ञानस्य निश्चयात् । एवं तर्हि साधुसाधने प्रयुक्ते यत् परस्य साधर्म्याभ्यां प्रत्यवस्थानं दूषणाभास- ३१०रूपं तज्जातेः सामान्यलक्षणम् अस्तु निरवद्यत्वाद् इति चेत्, मिथ्योत्तरं जातिर् इत्य् एतावद् एव जातिलक्षण- म् अकलंकप्रणीतम् अस्तु किम् अपरेण । "तत्र मिथ्योत्तरं जातिर् यथानेकांतविद्विषाम्" इति वचनात् ॥ तथासति अव्याप्तिदोषस्यासंभवान् निरवद्यम् एतद् एवेत्य् आह; — सांकर्यात् प्रत्यवस्थानं यथानेकांतसाधने । यथा वैयधिकर्येण विरोधेनानवस्थया ॥ ४५१ ॥ ०५भिन्नाचारतया ताभ्यां दोषाभ्यां संशयेन च । अप्रतीत्या तया भावेनान्यथा वा यथेच्छया ॥ ४५२ ॥ वस्तुतस् तादृशैर् दोषैः साधनाप्रतिघाततः । सिद्धं मिथ्योत्तरत्वं नो निरवद्यं हि लक्षणम् ॥ ४५३ ॥ न चैवं परलक्षणस्याव्याप्तिदोषाभाव इत्य् आह; — परोक्तं पुनर् अव्याप्तिप्रोक्तेष्व् एतेष्व् असंभवात् । ततो न निग्रहस्थानं युक्तम् एतद् इति स्थितम् ॥ ४५४ ॥ परोक्तं पुनर् जातिसामान्यलक्षणम् अयुक्तम् एव, संकरव्यतिकरविरोधानवस्थावैयधिकरण्योभयदोषसंशयाप्रती- १०त्यभावादिभिः प्रत्यवस्थानेषु तस्यासंभवात् । ततो न निग्रहस्थानम् एतद्युक्तं तात्त्विके वादे, प्रतिज्ञा- हान्यादिवच्छलवदसाधनांगदोषोद्भावनवच् चेति ॥ तथा च तात्त्विको वादः स्वेष्टसिद्ध्यवसानभाक् । पक्षे पतत्वयुक्त्यैव नियमानुपपत्तितः ॥ ४५५ ॥ एवं तावत् तात्त्विको वादः स्वाभिप्रेतपक्षसिद्धिपर्यंतभावावस्थितः पक्षेयत् तायाः कर्तुम् अशक्तेर् नियमानुपपत्ति- तश् च न सकलपक्षसिद्धिपर्यंतः कस्यचिज् जयो व्यवस्थितः ॥ १५सांप्रतं प्रातिभे वादे निग्रहव्यवस्थां दर्शयति; — यस् तूक्तः प्रातिभो वादः संप्रातिभपरीक्षणः । निग्रहस् तत्र विज्ञेयः स्वप्रतिज्ञाव्यतिक्रमः ॥ ४५६ ॥ यथा पद्यं मया वाच्यम् आग्रस्तुतविनिश्चयात् । सालंकारं तथा गद्यम् अस्खलद्रूपम् इत्य् अपि ॥ ४५७ ॥ २०पंचावयववाक्यं वा त्रिरूपं वान्यथापि वा । निर्दोषम् इति वा संधास्थलभेदं तम् ऊह्यते ॥ ४५८ ॥ तथा संगरहान्यादिनिग्रहस्थानतो प्य् असौ । छलोक्त्या जातिवाच्यत्वात् तथा संधाव्यतिक्रमात् ॥ ४५९ ॥ यथा द्यूतविशेषादौ स्वप्रतिज्ञाक्षतेर् जयः । २५लोके तथैव शास्त्रेषु वादे प्रातिभगोचरे ॥ ४६० ॥ द्विप्रकारं ततो जल्पात् तत्त्वप्रातिभगोचरात् । नान्यभेदप्रतिष्ठानं प्रक्रियामात्रघोषणात् ॥ ४६१ ॥ सो ऽयं जिगीषुबोधाय वादन्यायः सतां मतं । प्रकर्तव्यो ब्रुवाणेन नयवाक्यैर् यथोदितैः ॥ ४६२ ॥ ३११एवं प्रपंचेन प्रथमाध्यायं व्याख्याय संगृह्णन्न् आह; — समुद्दिष्टो मार्गस् त्रिवपुर् अभवत्वस्य नियमा- द् विनिर्दिष्टा दृष्टिर् निखिलविधिना ज्ञानम् अमलम् । प्रमाणं संक्षेपाद् विविधनयसंपच् च मुनिना ०५सुगृह्याद्ये ऽध्याये ऽधिगमनपथः स्वान्यविषयः ॥ ४६३ ॥ इति प्रथमाध्यायस्य पंचमम् आह्निकं समाप्तम् ॥ ५ ॥ इति श्रीविद्यानंदि–आचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालङ्कारे प्रथमो ऽध्यायः समाप्तः ॥ १ ॥ प्रथमो ऽध्यायः समाप्तः३१३अथ द्वितीयो ऽध्यायः । सम्यग्दृग्गोचरो जीवस् तस्यौपशमिकादयः । स्वं तत्त्वं पंच भावाः स्युः सप्तसूत्र्या निरूपिताः ॥ १ ॥ सम्यग्दृक्तत्त्वार्थश्रद्धानं तस्याः गोचरो विषयो जीवो निरूपितस् तावद् अजीवादिवत् तस्य स्वम् असाधारणं ०५तत्त्वम् औपशमिकादयः पंच भावाः स्युर् न पुनः पारिणामिक एव भावश् चैतन्यमात्रं, यतश् चैतन्यं पुरुषस्य स्वं रूपम् इति दर्शनं केषांचिद् व्यवतिष्ठते । बुद्ध्यादयो न चैवात्मनो विशेषगुणा इति वा, आनंदमात्रं ब्रह्म- रूपम् इति वा प्रभाकरम् एवेदं चित्तम् इति वा, प्रमाणाभावात् । प्रमाणोपपन्नास्तु जीवस्यासाधारणाः स्वभावाः पंचौपशमिकादयस् ते सप्तसूत्र्या निरूपिताः सूत्रकारेण लक्षणतः संख्यातः प्रभेदतश् च ॥ तत्र तेषां लक्षणतो निरूपणार्थम् इदम् आद्यं सूत्रम् उपलक्ष्यते; — १०औपशमिकक्षायिकौ भावौ मिश्रश्व जीवस्य स्वतत्त्वम् औदयिकपा- रिणामिकौ च ॥ १ ॥ अत्रौपशमिकादिशब्दनिरुक्तित एवौपशमिकादिभावानां लक्षणम् उपदर्शितं तस्यास् तदव्यभिचारात् ॥ तथा हि; — अनुद्भूतस्वसामर्थ्यं वृत्तितोपशमो मतः । कर्मणां पुंसि तोयादाव् अधःप्रापितपङ्कवत् ॥ २ ॥ १५तेषाम् आत्यंतिकी हानिः क्षयस् तदुभयात्मकः । क्षयोपशम उद्गीतः क्षीणाक्षीणबलत्वतः ॥ ३ ॥ उदयः फलकारित्वं द्रव्यादिप्रत्ययद्वयात् । द्रव्यात्मलाभहेतुः स्यात् परिणामो नपेक्षिणः ॥ ४ ॥ एतत्प्रयोजना भावाः सर्वौपशमिकादयः । इत्य् औपशमिकादीनां शब्दानाम् उपवर्णिता ॥ ५ ॥ निरुक्तिर् अर्थसामर्थ्याद् ज्ञातुम् अव्यभिचारिणी । ततो न्यत्राप्रवृत्तत्वात् ज्ञानचारित्रशब्दवत् ॥ ६ ॥ प्रागौपशमिकस्योक्तिर् भव्यस्यानादिसंसृतौ । वर्तमानस्य सम्यक्त्वग्रहणे तस्य संभवात् ॥ ७ ॥ २०स्तोकत्वात् सर्वभावेभ्यः स्तोककालत्वतो पि वा । शेषेभ्यः क्षायिकादिभ्यः कथंचित् तद् विरुध्यते ॥ ८ ॥ ततस् तु क्षायिकस्योक्तिर् असंख्येयगुणत्वतः । भव्यजीवस्वभावत्वख्यापनार्थत्वतो पि च ॥ ९ ॥ क्षायोपशमिकस्यातो या संख्येयगुणत्वतः । युक्तास्ति तद्द्वयात्मत्वाद् भव्येतरसमत्वतः ॥ १० ॥ उक्तिर् औदयिकस्यातस् तेन जीवाव् अबोधतः । पारिणामिकभावस्य ततो ṃते सर्वनृस्थितेः ॥ ११ ॥ न चैषां द्वन्द्वनिर्देशः सर्वेषां सूरिणा कृतः । क्षायोपशमिकस्यैव मिश्रस्य प्रतिपत्तये ॥ १२ ॥ २५नानर्थकश् चशब्दौ तौ मध्ये सूत्रस्य लक्ष्यते । नाप्य् अंते द्व्यादिसंयोगजन्मभावोपसंग्रहात् ॥ १३ ॥ क्षायोपशमिकं चांते नोक्तं मध्ये त्र युज्यते । ग्रंथस्य गौरवाभावाद् अन्यथा तत्प्रसंगतः ॥ १४ ॥ निरवद्यमतः सूत्रं भावपंचकलक्षणम् । प्रख्यापयति निःशेषदुरारेकाविवेकतः ॥ १५ ॥ ३१४अथौपशमिकादिभेदसंख्याख्यापनार्थं द्वितीयं सूत्रम्; — द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ द्व्यादीनां भेदशब्देन वृत्तिर् अन्यपदार्थिका । द्वंद्वभाजां भवेद् अत्र स्वाभिप्रेतार्थसिद्धितः ॥ १ ॥ प्रत्येकं भेदशब्दस्य समाप्तिर् भुजिवन्मता । यथाक्रमम् इति ख्याते प्य् अक्रमस्य निराक्रिया ॥ २ ॥ ०५तथा च सत्य् एतद् उक्तं भवति औपशमिको भावो द्विभेदः क्षायिको नवभेदः मिश्रो ष्टादशभेदः औद- यिक एकविंशतिभेदः पारिणामिकस् त्रिभेद इति ॥ तत्रौपशमिकभेदद्वयप्रचिख्यापयिषया तृतीयसूत्रम् आह; — सम्यक्त्वचारित्रे ॥ ३ ॥ औपशमिकस्य द्वौ भेदाव् इत्य् अभिसंबंधः सामर्थ्यात् । तत्र दर्शनमोहस्योपशमाद् औपशमिकसम्यक्त्वं, १०चारित्रमोहोपशमाद् औपशमिकचारित्रं ॥ दर्शनमोहस्य चारित्रमोहस्य चोपशमः कथं क्वचिद् आत्मनि सिद्ध इति चेद् उच्यते; — पुंसि सम्यक्त्वचारित्रमोहस्योपशमः क्वचित् । शांतप्रसत्तिसंसिद्धेर् यथा पंकस्य वारिणि ॥ १ ॥ यथैव हि जले सपंके कुतश्चित् प्रसन्नता सा च साध्यमाना पंकस्योपशमे सति भवति नानुपशमे, कालुष्यप्रतीतेः; नापि क्षये, शांतत्वविरोधात् । तथात्मनि सम्यक्त्वचारित्रलक्षणा प्रसन्नता सत्य् एव १५दर्शनचारित्रमोहस्योपशमे भवति नानुपशमे, मिथ्यात्वासंयम् अलक्षणकालुष्योपलब्धेः । न क्षये, तस्याः शांतत्वविरोधाद् इति युक्तं पश्यामः ॥ कुतः पुनः प्रसन्नता तादृशी प्रसिद्धात्मन इति चेद् इमे ब्रूमहे; — यौ यत् कालुष्यहेतुः स्यात् स कुतश्चित् प्रशाम्यति । तत्र तोये यथा पंकः कतकादिनिमित्ततः ॥ २ ॥ न चाभव्यादिकालुष्यहेतुना व्यभिचारिता । कुतश्चित् कारणात् तस्य प्रशमः साध्यते यतः ॥ ३ ॥ २०न च तत्प्रशमे किंचिद् अभव्यस्यास्ति कारणं । तद्भावे तस्य भव्यत्वप्रसंगाद् अविपक्षता ॥ ४ ॥ स्वयं संविद्यमाना वा सम्यक्त्वादिप्रसन्नता । सिद्धात्र साधयत्य् एव तन्मोहस्योपशांतताम् ॥ ५ ॥ ततो युक्तिमानौपशमिको भावो द्विभेदतः । तथा क्षायिको नवभेदः ॥ कथम् इति प्रतिपादनार्थं चतुर्थं सूत्रम् आह; — ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥ २५चशब्देन सम्यक्त्वचारित्रे समुच्चीयेते । ज्ञानावरणक्षयात् क्षायिकज्ञानं केवलं, दर्शनावरणक्षयात् के- वलदर्शनं, दानांतरायक्षयाद् अभयदानं, लाभांतरायक्षयाल् लाभः, परमशुभपुद्गलादानलक्षणः परमौदारिक- शरीरस्थितिहेतुः भोगांतरायक्षयाद् भोगः, उपभोगांतरायक्षयाद् उपभोगः, वीर्यांतराय क्षयाद् अनंतवीर्यं, दर्श- नमोहक्षयात् सम्यक्त्वं, चारित्रमोहक्षयाच् चारित्रम् इति नवैते क्षायिकभावस्य भेदाः ॥ कुतः पुनर् ज्ञानावरणादीनां क्षयः सिद्ध इत्य् आह; — ३०आत्यंतिकः क्षयो ज्ञानदर्शनावरणस्य च । सांतरायप्रपंचस्यानंतशुद्धिप्रसिद्धितः ॥ १ ॥ ज्ञानावरणस्य दर्शनावरणस्य चशब्दाद् दर्शनमोहस्य चारित्रमोहस्य चांतरायपंचकसहितस्यात्यंतः क्षयः क्वचिद् अस्ति अनंतशुद्धिप्रसिद्धेः ॥ ३१५तथा हि; — शुद्धिः प्रकर्षम् आयाति परमं क्वचिद् आत्मनि । प्रकृष्यमाणवृद्धित्वात् कनकादिविशुद्धिवत् ॥ २ ॥ शुद्धिर् ज्ञानादिकस्यात्र जीवस्यास्त्य् अतिशायिनी । भव्यस्य बाधकाभावाद् इत्य् असिद्धात्र साधना ॥ ३ ॥ नानैकांतिकम् अप्य् एतत् तद् अस्तु द्व्या विभाव्यते । तस्या अपि क्वचित् सिद्धेः प्रकर्षस्य परस्य च ॥ ४ ॥ ०५प्राक्साधितात्र सर्वज्ञज्ञानवृद्धिः प्रमाणतः । दर्शनस्य विशुद्धिर् वा तत एवाविनाभुवः ॥ ५ ॥ ततो युक्तः क्षायिको भावो नवभेदः ॥ क्षायोपशमिको ष्टादशभेदः । कथम् इति तत्प्रतिपादनार्थं पंचमं सूत्रम् आह; — ज्ञानाज्ञानदर्शनलब्धयश् चतुस्त्रित्रिपंचभेदाः सम्यक्त्वचारित्रसंयमा- संयमाश् च ॥ ५ ॥ १०चत्वारश् च त्रयश् च पंच चतुस्त्रिपंचभेदा यासां ताश् चतुस्त्रित्रिपंचभेदाः । कास् ताः ? ज्ञानदर्शनलब्धयः । यथाक्रमम् इत्य् अनुवर्तते तेनैवम् अभिसंबंधः कर्तव्यः । ज्ञानं चतुर्भेदं, अज्ञानं त्रिभेदं, दर्शनं त्रिभेदं, लब्धिः पंचभेदा, सम्यक्त्वचारित्रसंयमासंयमाश् च त्रयः क्षायोपशमिकभावस्याष्टादश भेदा इति । मत्यादिज्ञाना- वरणचतुष्टयमत्यज्ञानाद्यावरणत्रयस्य चक्षुर्दर्शनाद्यावरणत्रयस्य च दानांतरायादिपंचकस्य दर्शनमोहस्य चारित्रमोहस्य संयममोहस्य च क्षयोपशमाद् उपजायमानत्वात् । कुतः पुनर् अयं मिश्रो भावः स्याद् इति चेत्, १५मतिज्ञानावरणादिसर्वघातिस्पर्धकानाम् उदयक्षयात् तेषाम् एव सदुपशमात् तद्देशघातिस्पर्धकानाम् उदयात् क्षायोपश- मिको भावः । किं पुनः स्पर्धका नाम ? अविभागपरिच्छिन्नकर्मप्रदेशरसभागप्रचयपंक्तेः क्रमवृद्धिः क्रमहानिः स्पर्धकं कर्मस्कंधशक्तिविशेषः । संज्ञित्वसम्यग्मिथ्यात्वयोगानां ज्ञानसम्यक्त्वलब्धिष्व् अंतर्भावान् न पृथग् उपादानं ॥ कुतः पुनः क्षयोपशमः कर्मणां सिद्ध इत्य् आह; — २०क्षीणाक्षीणात्मनां घातिकर्मणाम् अवसीयते । शुद्धाशुद्धात्मतासिद्धिर् अन्यथानुपपत्तितः ॥ १ ॥ स्वसंवेदनाद् एवात्मनः शुद्धाशुद्धात्मतायाः सिद्धिर् अप्रतिबंधा सती घातिकर्मणां क्षीणोपशांतस्वभावतां साधयति तदभावे तदनुपपत्तेः, पयसि पंकस्य क्षीणोपशांतताम् अंतरेण शुद्धात्मतानुपपत्तिवत् ॥ ततो मत्यादिविज्ञानचतुष्टयम् इह स्मृतं । शुद्धाशुद्धात्मकं लिंगं तदावरणकर्मणाम् ॥ २ ॥ क्षयोपशमसद्भावे मत्यज्ञानादि च त्रयं । दर्शनत्रितयं चापि निजावरणकर्मणां ॥ ३ ॥ २५लब्धयः पंच तादृश्यः स्वांतरायस्य कर्मणः । सम्यक्त्वं दृष्टिमोहस्य वृत्तं वृत्तम् उहस् तथा ॥ ४ ॥ संयमासंयमो पीति घातिक्षीणोपशांतता । सिद्धा तद्भवभावानां तथा भावं प्रसाधयेत् ॥ ५ ॥ एवं च सिद्धो ष्टादशभेदो मिश्रो भावः ॥ यः पुनर् औदयिको भाव एकविंशतिभेदो त्रोद्दिष्टस् तस्य निर्देशार्थं षष्ठम् इदं सूत्रम्; — गतिकषायलिंगमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश् चतु- ३०श्चतुस्त्र्येकैकैकैकषङ्भेदाः ॥ ६ ॥ चतुरादीनां कृतद्वंद्वानां भेदशब्देनान्यपदार्था वृत्तिः पूर्ववत् । यथाक्रमम् इति चानुवर्तते तेनैवम् अ- भिसंबंधः क्रियते–गतिश् चतुर्भेदा कषायश् चतुर्भेदो लिंगं त्रिभेदं मिथ्यादर्शनम् एकभेदम् अदर्शनस्य तत्रैवांतर्भा- ३१६वात्, अज्ञानम् एकभेदं असंयतत्वम् एकभेदं लिंगे हास्यरत्याद्यंतर्भावः सहचारित्वात् । गतिग्रहणम् अघात्यु- पलक्षणम् इति न कस्यचिद् औदयिकभेदस्यासंग्रहः ॥ कुतः पुनर् गतिनाम् आदिकर्मणाम् उदयः सिद्धो यतो ऽमीषाम् एकविंशतिभावानाम् औदयिकत्वं सिद्ध्यतीत्य् आह; — अन्यथाभावहेतूनां केषांचिद् उदयः स्थितः । कालुष्यवित्तितस् तद्वद्गतिनामादयस् तु ते ॥ १ ॥ ०५स्वयम् अगतिस्वभावस्य पुंसो नरकादिगतिपरिणामविशेषः कालुष्यम् अन्यथाभावाद् वेद्यते तद्वदकषायलिंग मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्यास्वभावस्य सतस् तस्य कषायादिपरिणामकालुष्याभाव एव तद्वित्तिर् एव वात्मनो न्यथाभावहेतूनां केषांचिद् उदयं साधयति, तदभावे सर्वथानुपपद्यमानत्वात् परिदृष्टहेतूनां तत्र व्यभिचारात् । तथा सति येषाम् उदयाद् गत्यादयः परिणामविशेषाः कादाचित् कास् ते गतिनामादयः कर्म- प्रकृतिभेदा इति परिशेषाद् अवसीयते ॥ १०गतिनामोदयाद् एव गतिर् औदयिकी मता । तद्विशेषोदयात् सैव चतुर्धा तु विशिष्यते ॥ २ ॥ तयोपलक्षिताघातिकर्मोदयनिबंधनं । सुखाद्यौदयिकं सर्वम् एतेनैवोपवर्णितम् ॥ ३ ॥ तथा क्रोधादिभेदस्य कषायस्योदयान् नृणाम् । चतुर्भेदः कषायः स्याद् अन्यथाभावसाधनः ॥ ४ ॥ लिंगं वेदोदयात् त्रेधा हास्याद्युदयतो पि च । हास्यादिस् तेन जीवस्य मुनिना प्रतिवर्णितः ॥ ५ ॥ दृष्टिमोहोदयात् पुंसो मिथ्यादर्शनम् इष्यते । दृगावरणसामान्योदयाच् चादर्शनं तथा ॥ ६ ॥ १५सासादनं च सम्यक्त्वं यदानंतानुबंधिनः । कषायस्योदयाज् जातं तद् अप्य् एतेन वर्णितम् ॥ ७ ॥ सम्यग्मिथ्यात्वम् एकेषां तत्कर्मोदयजन्मकं । मतम् औदयिकं कैश्चित् क्षायोपशमिकं स्मृतम् ॥ ८ ॥ ज्ञानावरणसामान्यस्योदयाद् उपवर्णितं । जीवस्याज्ञानसामान्यम् अन्यथानुपपत्तितः ॥ ९ ॥ वृत्तिमोहोदयात् पुंसो ऽसंयतत्वं प्रचक्ष्यते । कर्ममात्रोदयाद् एवासिद्धत्वं प्रणिगम्यते ॥ १० ॥ कषायोदयतो योगप्रवृत्तिर् उपदर्शिता । लेश्या जीवस्य कृष्णादिः पड्भेदा भावतो नधैः ॥ ११ ॥ २०अथ पारिणामिकभावभेदप्रतिपादनार्थं सप्तमम् इदं सूत्रम् आह; — जीवभव्याभव्यत्वानि च ॥ ७ ॥ पारिणामिकस्य भावस्य त्रयो ऽसाधारणा भेदा इत्य् अभिसंबंधः । चशब्दसमुच्चितास् तु साधारणाः अ- साधारणाश् चास्तित्वान्यत्वकर्तृत्वहरत्वपर्यायवत्त्वासर्वगतत्वानादिसंततिबंधत्वप्रदेशवत्त्वारूपत्वनित्यत्वादयः । तर्ह्य् आदिग्रहणम् अत्र न्याय्यम् इति चेन् न, त्रिविधपारिणामिकभावप्रतिज्ञाहानिप्रसंगात् । समुच्चयार्थे पि चशब्दे २५सति तुल्यो दोष इति चेन् न, प्रधानापेक्षत्वात् त्रित्वप्रतिज्ञायाः । समुच्चीयमानास् तु चशब्देनाप्रधानभूता एवास्तित्वादय इति न दोषः । कुतः पुनः पारिणामिका जीवत्वादयो भावा इति चेत्, कर्मोपशम- क्षयक्षयोपशमोदयानपेक्षत्वात् । न ह्य् आयुर् उदयापेक्षं जीवत्वं सिद्धस्याजीवत्वप्रसंगात् । तस्य जीवितपूर्व- कत्वाज् जीवत्वम् इति चेन् न, उपचारतो जीवत्वप्रसंगात् । मुख्यं तु जीवत्वं तस्येष्यते, ततो न ह्य् औदयिकं । ननु च ज्ञानादेर् भावप्राणस्य धारणात् सिद्धस्य मुख्यं जीवत्वम् इत्य् अभ्युपगमे क्षायिकम् एतत् स्याद् अनंतज्ञानादेः ३०क्षायिकत्वाद् इति चेत् न, जीवनक्रियायाः शब्दनिष्पत्त्यर्थत्वात् तेदकार्थसमवेतस्य जीवत्वसामान्यस्य जीवशब्दप्रवृत्तिनिमित्तत्वोपपत्तेः । अथवा न त्रिकालविषयजीवनाम् अभवनं जीवत्वं । किं तर्हि ? चित्तत्वं न च तदायुर् उदयापेक्षं, न चापि कर्मक्षयोपेक्षं सर्वदाभावात् । एतेन सम्यग्दर्शनज्ञानचारित्रपरिणामेन सिद्धभवनयोग्यत्वं भव्यत्वं तद्विपरीतम् अभव्यत्वं च पारिणामिकम् उन्नेयं तस्यापि कर्मोदयाद्यनपेक्षत्वसिद्धेः सर्वदा भावात् । अनादिपरिणाममात्रनिमित्तत्वात् ॥ ३१७कुतः पुनर् अनादिः परिणामः कर्मोदयांद्युपाधिनिरपेक्षो जीवस्य सिद्ध इत्य् आरेकायाम् आह; — अनादिपरिणामो स्ति तत्रोपाधिपराङ्मुखः । सोपाधिपरिणामानाम् अन्यथातत्त्वहानितः ॥ १ ॥ न हि स्फटिकादेर् असति स्वाभाविकपरिणामे स्वच्छत्वे जपाकुसुमाद्युपाधिसान्निध्यभावानुजन्मा रक्त- त्वादिपरिणामः प्रतीयते तद्वदात्मनो प्य् औपाधिकाः परिणामा औपशमिकादयो नानादिपरिणामम् अंतरेणो- ०५पपद्यंते शशविषाणादेर् अपि स्वाभाविकपरिणामरहितस्यौपाधिकपरिणामप्रसंगात् । ततो स्ति जीवस्यानादि- निरुपाधिकः परिणामः कर्मोपशमादिपरिणामवत् । तथा सति — एतत्समुद्भवा भावा द्व्यादिभेदा यथाक्रमम् । जीवस्यैवोपपद्यंते चित्स्वभावसमन्वयात् ॥ २ ॥ कर्मणाम् उपशमक्षयक्षयोपशमोदयप्रयोजना औपशमिकक्षायिकक्षायोपशमिकौदयिका भावाः कर्मण एवेति न मंतव्यं, कर्मोपशमादिभिः प्रयुज्यमानाद् औपशमिकादीनां जीवपरिणामत्वोपपत्तेः । चेतना- १०संबंधत्वाच् च प्रधानस्यैवैते परिणामा, इत्य् अप्य् अनालोचिताभिधानं तत एव । न हि द्व्यादिभेदेषु यथाक्रमम् औ- पशमिकादिषु भावेषु चित्समन्वयो ऽसिद्धस् तेषाम् अहंकारास्पदत्वेन प्रतीतेर् आत्मोपभोगवत् । न चाहंकारो पि प्रधानपरिणामः पुरुषतादात्म्येन स्वयं संवेदनात् । भ्रांतं तत् तथा संवेदनम् इति चेत् न, बाधकाभावात् । अहंकारादयो ऽचेतना एवानित्यत्वात् कलशादिवत्य् एतदनुमानं बाधकम् इति चेन् न, पुरुषानुभवेनानैकांतिक- त्वात् तस्यापि परापेक्षितया कादाचित्कत्वेनानित्यत्वसिद्धेर् इत्य् उक्तत्वाद् उपयोगसिद्धौ ॥ किं च — १५क्षायिका नव भावाः स्युः पुरुषस्यैव तत्त्वतः । क्षायिकत्वाद् यथा तस्य सिद्धत्वम् इति निश्चयः ॥ ३ ॥ कृत्स्नकर्मक्षयात् तावत् सिद्धत्वं क्षायिकं मतं । सर्वेषाम् आत्मरूपं चेत्य् अप्रसिद्धं न साधनम् ॥ ४ ॥ द्वाव् औपशमिकौ भावौ जीवस्य भवतो ध्रुवं । मोक्षहेतुत्वतः कर्मक्षयजन्मदृगादिवत् ॥ ५ ॥ क्षायोपशमिका दृष्टिज्ञानचारित्रलक्षणाः । भावाः पुंसो ऽत एव स्युर् अन्यथानुपपत्तितः ॥ ६ ॥ प्रधानाद्यात्मका ह्य् एषा सम्यग्दृष्ट्यादिभावना । न पुंसो मोक्षहेतुः स्यात् सर्वथातिप्रसंगतः ॥ ७ ॥ २०क्षायोपशमिकाः शेषा भावाः पुंवन्मता भृतः । क्षायोपशमिकत्वात् स्युः सम्यग्दृग्बोधवृत्तवत् ॥ ८ ॥ जीवस्यौदयिकाः सर्वे भावा गत्यादयः स्मृताः । जीवे सत्य् एव सद्भावाद् असत्य् अनुपपत्तितः ॥ ९ ॥ कर्मोदये च तस्यैव तथा परिणमत्वतः । तेषां तत्परिणामत्वं कथंचिन् न विरुध्यते ॥ १० ॥ भव्याभव्यत्वयोर् जीवस्वभावत्वं विभाव्यते । पारिणामिकतायोगाच् चेतनत्वविवर्तवत् ॥ ११ ॥ चेतनत्वस्वभावत्वम् आत्मनो ऽसिद्धम् इत्य् असत् । स्वोपयोगस्वभावत्वसिद्धेः प्रागभिधानतः ॥ १२ ॥ २५नन्व् औपशमिकादीनां त्यागश् चेन् निर्वृतात्मनः । निःस्वभावत्वम् आसक्तं नैरात्म्यं सर्वथा ततः ॥ १३ ॥ तदत्यागे तु मोक्षस्याभावः स्याद् आत्मनः सदा । ततो न तत्स्वभावत्वं जीवस्येत्य् अपरे विदुः ॥ १४ ॥ तदसंगतम् आदेशवचनाद् एव देहिनः । तेषां तद्रूपताभीष्टेर् अत्यागाच् च कथंचन ॥ १५ ॥ चित्स्वभावतया तावन् नैषां त्यागः कथंचन । क्षायोपशमिकत्वोपशमिकत्वेन तत्क्षये ॥ १६ ॥ तेषाम् औदयिकत्वेन नैव स्यान् निःस्वभावता । मोक्षाभावो ऽपि चापुंसः क्षायिकाद्यविनाशतः ॥ १७ ॥ ३०न चौपशमिकादीनां नाशाज् जीवास्वभावता । प्रतिक्षणविवर्तानां तत्स्वभावत्वहानितः ॥ १८ ॥ कूटस्थात्मकतापत्तेः सर्वथार्थक्रियाक्षतेः । वस्तुत्वहानितो जीवतत्त्वाभावप्रसंगतः ॥ १९ ॥ तथा च नाशिनो भावाः स्वभावा नात्मनस् तथा । अनात्मनो ऽपि ते न स्युर् इति तद्वस्तुता कुतः ॥ २० ॥ एवं निःशेषतत्त्वानाम् अभावः केन वार्यते । नास्तिभावस्वभावत्वाभावः साधनवादिनाम् ॥ २१ ॥ ततः स्याद्वादिनां सिद्धः शाश्वतो ऽशाश्वतो ऽपि च । स्वभावः सर्ववस्तूनाम् इति नुस्तत्स्वभावता ॥ २२ ॥ ३१८एवं जीवस्य स्वतत्त्वं व्याख्याय लक्षणं व्याचिख्यासुर् इदं सूत्रम् आह; — उपयोगो लक्षणम् ॥ ८ ॥ जीवस्येत्य् अनुवर्तते । कः पुनः स्वतत्त्वलक्षणयोर् विशेषः? स्वतत्त्वं लक्ष्यं स्याल् लक्षणं च लक्षणं । लक्षणं तु न लक्ष्यं इति तयोर् विशेषः ॥ ०५यद्य् एवं किम् अत्र जीवस्य स्वतत्त्वं लक्षणम् इत्य् आह; — तत्र क्षयोद्भवो भावः क्षयोपशमजश् च यः । तद्व्यक्तिव्यापि सामान्यम् उपयोगो स्य लक्षणं ॥ १ ॥ क्षयोद्भवो भावः क्षायिको भावस् तस्य व्यक्ती केवलज्ञानदर्शने गृह्येते, क्षयोपशमजो मिश्रस् तस्य च व्यक्तयो मत्यादिज्ञानानि चत्वारि मत्यज्ञानादीनि त्रीणी चक्षुर्दर्शनादीनि च गृह्यंते तत्रैवोपयोगसामा- न्यस्य वृत्तेर् अन्यत्रावर्तनात् । तद्व्यापि सामान्यम् उपयोगोस्य जीवस्य लक्षणम् इति विवक्षितत्वात्, तद्व्यक्ते- १०र् लक्षणत्वे लक्षणस्याव्याप्तिप्रसंगात् । बाह्याभ्यंतरहेतुद्वयसन्निधाने यथासंभवम् उपलब्धश् चैतन्यानुविधायी परिणाम उपयोग इति वचनात् । अत्र हि न चैतन्यमात्रम् उपयोगो यतस् तद् एव जीवस्य लक्षणं स्यात् । किं तर्हि ? चैतन्यानुविधायी परिणामः स चोपलब्धुर् आत्मनो न पुनः प्रधानादेः चैतन्यानुबिधायित्वा- भावप्रसंगात् । न चासाव् अहेतुको बाह्यस्याभ्यंतरस्य च हेतोर् द्वयस्योपात्तानुपात्तविकल्पस्य सन्निधाने सति भावात् । न चैवं परिणामविशेष उपयोगो मतिज्ञानादिव्यक्तिरूपः प्रतिपादितो भवति यथासंभवम् इति १५वचनात् । ततो दर्शनज्ञानसामान्यमुपयोग इति सूक्तं । किं पुनर् लक्षणं? परस्परव्यतिकरे सति येना- न्यत्वं लक्ष्यते तल्लक्षणं । हेमश्यामिकयोर् वर्णादिविशेषवत् । तद्द्विविधं आत्मभूतानात्मभूतविकल्पात् । तत्रात्मभूतं लक्षणम् अग्नेर् उष्णगुणवत्, अनात्मभूतं देवदत्तस्य दंडवत् । तत्रेहात्मभूतं लक्षणम् उपयोगो जीवस्येति प्रतिपत्तव्यं । नात्मभूतो जीवस्योपयोगो गुणत्वाद् अग्नेर् उष्णवद् इति चेन् न, एकांतभेदनिराकरण- स्योक्तत्वाद् गुणगुणिनोः, गुणिनः कथंचिद् अभिन्नस्यैव गुणत्वोपपत्तेर् अन्यथा गुणगुणिभावविरोधात् । घटप- २०टादिवत् सर्वथा भिन्नम् एव लक्ष्याल् लक्षणं दंडादिवत् इति चेन् न, अनवस्थाप्रसंगात् । लक्षणाद् विभिन्नं लक्ष्यं कुतः सिद्ध्येत् ? लक्षणांतराच् चेत् ततो ऽपि यदि तद्भिन्नं तदा लक्षणांतराद् एव सिद्ध्येद् इत्य् अनवस्था । सुदूरम् अपि गत्वा यद्य् अभिन्नाल् लक्षणात् कुतश्चित् तत् सिद्ध्येत् तदा न सर्वं लक्षणं लक्ष्याद् भिन्नम् एव । तथा यदि प्रसिद्धं तल्लक्षणं लक्ष्यस्य प्रज्ञापकं तदा कुतस् तत्प्रसिद्धं? स्वलक्षणांतराद् इति चेत् तद् अपि स्वलक्षणांतराद् इत्य् अनवस्था । सूदुरम् अप्य् अनुसृत्य यदि लक्षणं स्वरूपत एव प्रसिद्ध्येत् तदा न सकलं भिन्नम् एव लक्षणं लक्षणस्य स्वात्मभू- २५तलक्षणत्वात् । न वा प्रसिद्धं किंचित् कस्यचिल् लक्षणम् इति प्रयोगात् । तर्ह्य् अभिन्नम् एव लक्ष्याल् लक्षणम् अग्नेर् उ- ष्णादिवद् इति चेन् न, विपर्ययप्रसंगात् । तादात्म्याविशेषो प्य् आत्मोपयोगयोर् अग्र्यौष्णयोर् वोपयोगादिर् एव लक्षण- म् आत्मादेः न पुनर् आत्मादिर् उपयोगादेर् इति नियमहेत्वभावात् । प्रसिद्धत्वाद् उपयोगादिर् लक्षणम् इति चेत्, किं पुनर् आत्मादिर् अप्रसिद्धः तथोपयोगम् एकं कथम् आत्मोपयोगयोर् अग्न्युष्णयोर् वा तादात्म्यं प्रसिद्धाप्रसिद्धयोः सर्वथा तादात्म्यविरोधात् । न चैकांतेनाप्रसिद्धस्य लक्ष्यत्वं स्वरविषाणवत् । नापि प्रसिद्धस्यैव । लक्ष- ३०णवत् कथंचित् प्रसिद्धस्यैव लक्ष्यत्वोपपत्तेः द्रव्यत्वेन प्रसिद्धस्य हि वन्हेर् अग्नित्वेनाप्रसिद्धस्य लक्ष्यत्वम् उप- लब्धं द्रव्यस्य च सत्त्वेन प्रसिद्धस्य द्रव्यत्वेनाप्रसिद्धस्य लक्ष्यत्वम् उपपद्यते सतो पि वस्तुत्वेन प्रसिद्धस्या- सत्त्वव्यतिरेकेणाप्रसिद्धस्य लक्षणत्वम् उपलक्ष्यते नान्यथा । न चैवम् अनवस्था कस्यचित् क्वचिन् निर्णयोपलब्धेः । सर्वत्रानिर्णयस्य व्याहतत्वात् तस्यैव स्वरूपेण निर्णयात् । तदनिर्णयो वा कथं सर्वत्रानिर्णयसिद्धिः । सर्वथा प्रसिद्धं लक्षणम् इत्य् अप्य् अयुक्तं, वृत्तद्राघिमादिना प्रसिद्धस्य दंडस्य कैश्चिद् दुरुपलक्ष्यैर् विशेषैर् अप्रसिद्धस्यापि ३१९देवदत्तलक्षणत्वप्रतीतेः । न हि प्रतिक्षणपरिणामः स्वर्गप्रापणशक्त्यादि सर्वथा सर्वस्य केनचिद् उपल- क्षयितुं शक्यते । यदि पुनर् येन रूपेण प्रसिद्धो दंडादिस् तेन लक्षणं, देवदत्तश् च येन रूपेणाप्रसिद्धस् तेन लक्ष्य इति प्रतीतेः प्रसिद्धस्य लक्षणत्वम् अप्रसिद्धस्य तु लक्ष्यत्वम् इति मतं; तदा कथं लक्ष्यसंलक्षणयो- स् तदानैकांतः स्याद् विरुद्धधर्माध्यासात् । ततः कथंचिद् भिन्नयोर् अभिन्नयोश् च लक्ष्यलक्षणभावः, प्रतीतिस- ०५द्भावात् सर्वथा विरोधाभावात्, अन्यथा लक्ष्यलक्षणशून्यतापत्तेः । संवृत्त्या लक्ष्यलक्षणभाव इति चेन् न, संवृत्तेर् उपचारत्वे मुख्याभावे ऽनुपपत्तेः । मृषात्वेन संवृत्तिर् नाम यथा तद्भावः सिद्ध्येत् । विचारतो नुपपद्य- माना विकल्पबुद्धिः संवृत्तिर् इति चेत्, कथं तया लक्ष्यलक्षणभावस् तस्य तत्रावभासनाद् इति चेत् सिद्ध- स् तर्हि बौद्धो लक्ष्यलक्षणभावः तद्वदबौद्धो पि किं न सिद्ध्येत् ? विकल्पाद् बहिर्भूतस्यासंभवात् इति चेन् न, तस्यासंभवे विकल्पविषयत्वायोगात् । न च सर्वो विकल्पविषयः संभवन्न् एव संभवतो ऽपि विकल्प- १०विषयत्वोपपत्तेः प्रत्यक्षविषयवत् सर्वो विकल्पः संभवद्विषयो विकल्पत्वान् मनोराज्यादिविकल्पवद् इति चेत्, सर्वं प्रत्यक्षम् असंभवद्विषयं प्रत्यक्षत्वात् केशोंडुकप्रत्यक्षवद् इति किं न स्यात् । प्रत्यक्षाभासो ऽसंभ- वद्विषयो दृष्टो न प्रत्यक्षम् इति चेत् तर्हि विकल्पाभासो संभवद्विषयो न विकल्प इति समानः परिहारः । कः पुनः सत्यो विकल्पः प्रत्यक्षं किं सत्यम् इति समः पर्यनुयोगः । यतः प्रवर्तमानो र्थक्रियायां न विसंवाद्यते तत् सम्यक् प्रत्यक्षम् इति चेत्, यतो विकल्पाद् अर्थं परिच्छिद्य प्रवर्तमानो र्थक्रियायां न विसं- १५बाद्यते स सत्यम् इति किं नानुमन्यसे ? किं पुनर् विकल्पस्यार्थपरिच्छेदकत्वं प्रत्यक्षस्य किं अविचलितस्पष्टा- र्थावभासित्वम् इति चेत्, कस्यचिद् विकल्पस्यापि तद् एव, कस्यचित् तु बाधकविधुरास्पष्टार्थावभासित्वम् अपीति मन्यामहे । अस्पष्टो र्थ एव न भवतीति चेत् कुतस् तस्यानर्थत्वं पुनर् अस्पष्टतयानवभासनाद् इति चेत्, स्पष्टो प्य् एवम् अनर्थः स्यात् पुनः स्पष्टतयानवभासनात् । यथैव हि दूरात् पादपादिसामान्यस्पष्टतया प्रतिभातं पुनर् निकटदेशवर्तितायां तद् एवास्पष्टं न प्रतिभाति तद्विशेषस्य तदा प्रतिभासनात् । तथैव २०हि सन्निहितस्य पादपादिविशिष्टं रूपं स्पष्टतया प्रतिभातं पुनर् दूरतरदेशवर्तितायां न तद् एव स्पष्टं प्रतिभासते । यदि पुनः सन्निहितज्ञानग्राह्यम् एव तद्रूपं विशिष्टम् इति मतिः तदा दविष्ठादिज्ञान- ग्राह्यम् एव तद्रूपं सामान्यम् इति किं न मतं । यथा विशिष्टं पादपादिरूपं स्वाम् अर्थक्रियां निवर्तयति तथा पादपादिसामान्यरूपम् अपि प्रतिपत्तुः परितोषकरणं हि यद्य् अर्थक्रिया तदा तत्सामान्यस्यापि सास्त्य् एव कस्यचित् तावता परितोषात् । अथ स्वविषयज्ञानजनकत्वं तद् अपि सामान्यस्यास्ति सजाती- २५यार्थकरणम् अर्थक्रियेति चेत्, सो पि सदृशपरिणामस्यास्ति विसदृशपरिणामस्येव सदृशेतरपरिणामात्मकाद् धि बालपादपात् सदृशेतरपरिणामात्मक एव तरुणपादपादयः प्रादुर्भावम् उपलभ्यते । तत्र यथा विसदृश- परिणामाद् विशेषाद् वा विसदृशपरिणामस् तथा सदृशपरिणामात् सामान्यात् सदृशपरिणाम इति सजातीयार्थ- करणम् अर्थक्रिया सिद्धा सामान्यस्य । एतेन विजातीयस्था यद्य् अर्थकरणम् अर्थक्रिया सामान्यस्य प्रति- पादिता पादपविशेषस्येव पादपसामान्यस्यापि तद् व्यापारात् । एकत्र पादपव्यक्तौ सदृशपरि- ३०णामः कथं तस्य द्विष्ठत्वाद् इति चेत्, किं पुनर् विसदृशपरिणामो न द्विष्ठः । द्वितीयाद्यपेक्षामात्राद् एकत्रैव विसदृशपरिणाम इति चेत्, किं पुनर् न सदृशपरिणामो पि तस्यैवम् आपेक्षिकत्वाद् अवस्तुत्वम् इति चेत् न, विस- दृशपरिणामस्याप्य् अवस्तुत्वप्रसंगात् । प्रत्यक्षबुद्धौ प्रतिभासमानो विसदृशपरिणामो नापेक्षिक इति चेत्, सदृशपरिणामो पि तत्र प्रतिभासमानः परापेक्षिको मा भूत् । सदृशपरिणामः प्रत्यक्षे प्रतिभातीति कुतो व्यवस्थाप्यते इति चेत्, विसदृशपरिणामस् तत्र प्रतिभातीति कुतः? प्रत्यक्षपृष्टभाविनो विसदृशविकल्पा- ३५द् इति चेत् तथाविधात् सदृशविकल्पात् सादृश्यप्रतिभासव्यवस्थास्तु । कथम् अन्यथा यत्रैव जनयेद् एनां तत्रैवास्य ३२०प्रमाणतेति घटते । नन्व् एवम् अध्यक्षसंविदि प्रतिभासमानः सदृशपरिणामो विशेष एव स्यात् स्पष्टप्रति- भासविषयस्य विशेषत्वाद् इति चेत्, तर्हि प्रत्यक्षे प्रतिभासमानो विशेषः सदृशपरिणाम एव स्यात् स्पष्टा- वभासगोचरस्य सदृशपरिणामत्वाद् इत्य् अपि ब्रुवाणः कुतो निषिध्यते? प्रतीतिविरोधाद् इति चेत्, तत एव सामान्यस्य विशेषताम् आपादयन्निषिध्यतां प्रत्यक्षे सदृशपरिणामस्याप्रतीतेः सकलजनमनोधिष्ठानत्वात् ०५भ्रांताध्यक्षे सादृश्यप्रतीतिर् बाधकसद्भावाद् इति चेत्, किं तद्बाधकं । वृत्तिविकल्पादि दूषणम् इति चेन् न, तस्यानेकव्यक्तिव्यापि सामान्यविषयत्वात् । न हि वयं सदृशपरिणामम् अनेकव्यक्तिव्यापिनं युगपद् उपगच्छा- मो न्यत्रोपचारात् । यतस् तस्य स्वव्यक्तिष्व् एकदेशेन वृत्तौ सावयवत्वं, सावयवेषु चैकदेशांतरेण वृत्तेर् अनव- स्थानं यतश् च प्रत्येकपरिसमाप्त्या वृत्तौ व्यक्त्यंतराणां निःसामान्यत्वम् एकत्र व्यक्तौ कार्त्स्न्येन परिसमाप्त- त्वात् सर्वगतत्वाच् च तस्य व्यक्त्यंतराले स्वप्रत्ययकर्तृत्वापत्तिर् अन्यथा कर्तृत्वाकर्तृत्वयोर् धर्मयोः परस्परवि- १०रुद्धयोर् अध्यासाद् एकत्वावस्थानं स्वव्यक्तिदेशे भिव्यक्तौ तदंतराले चानभिव्यक्तौ तस्याभिव्यक्तेतराकारप्रसक्तिः सर्वथा नित्यस्यार्थक्रियाविरोधादयश् च दोषाः प्रसज्येरन् । ननु च सदृशपरिणामे पि प्रतिव्यक्तिनियते स्याद्वादिनाभ्युपगम्यमाने तद्वत्त्वापत्तिर् आवश्यकी तस्यां च सत्यां ससमानपरिणामेष्व् अप्य् एकैकव्यक्तिनिष्ठेषु समानप्रत्ययोत्पत्तेः सदृशपरिणामांतरानुषंगाद् अनवस्थानेषु समानपरिणामांतरम् अंतरेण समानप्रत्ययोत्पत्तौ खंडादिव्यक्तिष्व् अपि समानप्रत्ययोत्पत्तिस् तम् अंतरेण स्यात् ततः सदृशपरिणामकल्पनम् अयुक्तम् एवेति कश्चित् । १५तस्यापि विसदृशपरिणामकल्पनानुपपत्तिर् एतद्दोषानुषंगात् । वैसादृश्येष्व् अपि हि प्रतिव्यक्तिनियतेषु बहु- विसदृशप्रत्ययोपजननाद् वैसदृशांतरकल्पनायाम् अनवस्थानम् अवश्यं भावितेषु वैसादृश्यांतरम् अंतरेण विसदृशप्र- त्ययोत्पत्तौ सर्वत्र वैसदृशकल्पनम् अनर्थकं तेन विनापि विसदृशप्रत्ययसिद्धेर् इति कथं विसदृशपरिणामे कल्पनोपपद्येत? यत एव सदृशेतरपरिणामविकल्पम् अखिलं स्वलक्षणमनिर् देश्यं सर्वथेति चेत् कथम् एवम् असादृश्यं न स्यात् । न हि किंचित् तथा पश्यामो यथा क्रियते परैः सदृशेतरपरिणामात्मनो न्तर् बहिर् वा वस्तुनो नुभ- २०वात् । यदि पुनर् वैसादृश्यं वस्तुस्वरूपं तत्र विसदृशप्रत्ययो वस्तुन्य् एव न वस्तुव्यतिरिक्ते वैसदृश्ये तस्या- भावात् कल्पनयानु ततो पोद्धृतेर् वान्तरतया वैसादृश्ये विसदृशप्रत्यय औपचारिक एव न मुख्यो यतो वैसादृश्यांतरकल्पनप्रसंग इति मतं, तदा सादृश्यम् अपि वस्तुस्वरूपं तत्र सदृशप्रत्ययो वस्तुन्य् एव न वस्तुव्य- त्तिरिक्ते सादृश्ये तस्या भावांतरतयापोद्धृते सदृशपरिणामे सदृशप्रत्ययो भोक्तर्य् एव स मुख्यो मतः । सादृ- श्यांतरकल्पनाद् अनवस्थाप्रसक्तिर् इति समाधानं वादिप्रतिवादिनोः समानम् आक्षेपवद् उपलक्ष्यते । ततो वस्तु २५सत्सामान्यविशेषवत् तत्र च प्रवर्तमानो विकल्पो वस्तुनिर्भासं संवादकत्वाद् अनुपप्लव एव प्रत्यक्षवत् तादृ- शाच् च विकल्पाल् लक्ष्यलक्षणभावो व्यवस्थाप्यमानो न्यबुद्ध्यारूढ एव यतः सांवृतः स्यात् । पारमार्थिकश् च लक्ष्यलक्षणभावः सिद्धः सन्न् अयं जीवोपयोगयोः कथंचित् तादात्म्याद् उपपद्यते अग्न्युष्णवत् । कश्चिद् आह —नोपयोगलक्षणो जीवस् तदात्मकत्वात् विपर्ययप्रसंगाद् इति, तं प्रत्याह । नातस् तत्सिद्धेः । उभयथापि त्वद्वच- नासिद्धेः स्वसमयविरोधात् केनचिद् विज्ञातात्मकत्वात् तदात्मकस्य तेनैव परिणामदर्शनात् क्षीरनीरवत् । ३०निःपरिणामे त्व् अतिप्रसंगार्थस्वभावसंकराव् इति । स चायम् आक्षेपः समाधानं न विधेर् जीवोपयोगयोस् तादा- त्म्यैकांताश्रयो नयाश्रयश् च प्रतिपत्तव्यः । अत्रापरः प्राह–उपयोगस्य लक्षणत्वानुपपत्तिर् लक्ष्यस्यात्मनो सं- बंधात् । तथा हि । नास्त्य् आत्मानुपलंभाद् अकारणत्वाद् अकार्यत्वात् स्वरविषाणादिवद् इति । तद् अयुक्तं । साध- नदोषदर्शनात् । अनुपलंभादयो हि हेतवस् तावद् असिद्धाः प्रत्यक्षानुमानागमैर् आत्मनो ऽनाद्यनंतस्योपलंभात् । योगिप्रत्यक्षस्य तदुपलंभकस्यानुमानस्यागमस्य च प्रमाणभूतस्य निर्णयात् तदनुपलंभो सिद्ध एव वा अनै- ३५कांतिकश् च चार्वाकस्य परचेतोवृत्तिविशेषैः । तथा पर्यायार्थादेशात् पूर्वपूर्वपर्यायहेतुकत्वाद् उत्तरोत्तरात्म- ३२१पर्यायस्याकारणत्वाद् इत्य् अयम् अप्य् असिद्धो हेतुः द्रव्यार्थादेशाद् विरुद्धश् च । तथा हि । अस्त्य् आत्मा अनाद्यनंतो ऽका- रणत्वात् पृथिवीत्वादिवत् । प्रागभावेन व्यभिचार इति चेन् न, तस्य द्रव्यार्थादेशेऽ नुपपद्यमानत्वाद् अनुत्पा- दव्ययात्मकत्वात् सर्वद्रव्यस्य । पृथिवीद्रव्यादिभ्यो ऽर्थांतरभूतस् तु प्रागभावः परस्याप्य् असिद्ध एवान्यथा तस्य तत्त्वांतरत्वप्रसंगात् । पश्चात् कार्यत्वाद् इति हेतुः सो प्य् असिद्धः सुखादेर् आत्मकार्यस्य पर्यायार्थार्पणात् प्रसिद्धेः ०५कादाचित् कार्यविशेषस्याभावाद् अकार्यत्वम् अनैकांतिकं, मुर्मुराद्यवस्थेनाग्निना कार्यत्वाभावो ऽकार्यत्वं विरुद्धं । तथा हि–सर्वदास्त्य् आत्माऽकार्यत्वात् पृथिवीत्वादिवत् । न प्रागभावेतरेतराभावोतपन्नाभावैर् अनैकांतस् तेषां द्र- व्यार्थाश्रयणे नुपपत्तेः । पर्यायार्थाश्रयणे कार्यत्वात् । कुटस्य हि प्रागभावः कुशूलः स च कोशकार्यं कोशस्य च शिवकः स च स्थासांतरकार्यम् इति कुटपटयोर् इतरेतराभावः कुटपटात्मकत्वात् कार्यः चेतनाचेतनयो- र् अत्यंताभावो पि चेतनात्मकत्वात् कार्य इति । परस्य तु पृथिव्यादिभ्यो र्थांतरभूताः प्रागभावादयो न १०संत्य् एवान्यथा तेषां तत्त्वांतरत्वप्रसंगात् । तथेतरेतराभावात्यंताभावयोः सर्वदास्तीति प्रत्ययविषयत्वात् न ताभ्याम् अनेकांतः स्वरविषाणादिदृष्टांतश् च साध्यसाधनविकल्पः, स्वरविषाणादेर् अप्य् एकांतेन नास्तित्वानुपलभ्य- मानत्वाद्यसिद्धेः । गोमस्तकसमवायित्वेन हि यद् अस्तीति प्रसिद्धं विषाणं तत्स्वरादिमस्तकसमवायित्वेन नास्तीति निश्चीयते, मेषादिसमवायित्वेन च प्रसिद्धानि रोमाणि कूर्मसमवायित्वेन च न संति, नोप- लभ्यंते च वनस्पतिसमवायित्वेन प्रसिद्धास्तित्वोपलंभं कुसुमं गगनसमवायित्वेन नास्तित्वानुपलभ्य- १५मानत्वधर्माधिकरणं दृष्टं न पुनः सर्वत्र सर्वदा सर्वथा किंचिन् नास्तित्वानुपलंभाधिकरणं प्रसिद्धं विरो- धात् । ततो नात्मनः सर्वथा सर्वत्र सर्वदा नास्तित्वे साध्ये तथानुपलंभादिहेतूनां निदर्शनम् अस्ति साध्य- साधनविकल्पस्यानिदर्शत्वात् । तथात्मा नास्तीति पक्षश् च प्रत्यक्षानुमानागमबाधितो वगम्यत इति साधने दोषदर्शनात् नातः साधनाद् आत्मनिन्हवसिद्धिर् यतो स्य नोपयोगो लक्षणं स्यात् । किं च, स एवाहं द्रष्टा स्प्रष्टा स्वादयिता घ्राता श्रोतानुस्मर्ता नेत्य् अनुसंधानप्रत्ययो गृहीतृकृतः करणे अविज्ञानेषु वा संभाव्यमा- २०नत्वात् तेषां स्वविषयनियतत्वात् परस्परविषयसंक्रमाभावात् गर्भादिमरणपर्यंतो महांश् चैतन्यविवर्तो दर्श- नस्पर्शनास्वादनाघ्राणश्रवणानुस्मरणलक्षणचैतन्यविशेषाश्रयो गृहीतस् तद्धेतुर् इति चेन् न, तस्यैवात्मत्वेन साधितत्वाद् अनाद्यनंतत्वोपपत्तेः । न चायं निर्हेतुकः कादाचित्कत्वाद् इति परिशेषाद् आत्मसिद्धेश् च नात्मनो भावो युक्तः । किं च, अस्मदादेर् आत्मास्तीति प्रत्ययः संशयो विपर्ययो यथार्थनिश्चयो वा स्यात् ? संशय- श् चेत् सिद्धः प्रागात्मा अन्यथा तत्संशयायोगात् । कदाचिद् अप्रसिद्धस्थाणुपुरुषस्य प्रतिपत्तुस् तत्संशया- २५योगवत् । विपर्ययश् चेत् तथाप्य् आत्मसिद्धिः कदाचिद् आत्मनि विपर्ययस्य तन्निर्णयपूर्वकत्वात् । ततो यथार्थ- निर्णय एवायम् आत्मसिद्धिः । नन्व् एवं सर्वस्य स्वेष्टसिद्धिः स्यात् प्रधानादिप्रत्ययस्यापि सर्वविकल्पेषु प्रधानाद्यस्तित्वसाधनात्, तस्यैतदसाधनत्वे कथम् आत्मास्तीति प्रत्ययस्यात्मास्तित्वसाधनत्वम् इति कश्चित् । तद् असत् । प्रधानस्य सत्त्वरजस्तमोरूपस्याविरुद्धत्वात् तद्धर्मस्यैव नित्यैकत्वादेर् निराकरणात् । एवम् ईश्वर- स्यात्मविशेषस्य ब्रह्मादेर् वाभिमतत्वात् तद्धर्मस्य जगत्कर्तुत्वादेर् अपाकरणात् सर्वथैकांतस्यापि सर्वथैकांत- ३०रूपतया कदाचित् प्रसिद्धेस् तस्य सम्यक्त्वेन श्रद्धानस्य निराचिकीर्षितत्वात् । सर्वथा सर्वस्य सर्वत्र संश- यविपर्ययानुपपत्तेः । नन्व् एवम् आत्मनि सत्य् अपि नोपयोगस्य लक्षणत्वम् अनवस्थानाद् इति चेन् न, उपयोगासामा- न्यस्यावस्थापितत्वात् । परापरोपयोगविशेषणत्वानुपरमात् तस्य लक्षणत्वोपपत्तेः । सर्वथोपरमे पुनर् अनुस्मरणा- भावप्रसक्तेः । संतानिकत्वाद् अनुस्मरणादिर् इति चेन् न, तस्यात्मनिह्नवे संवृते सतो नुस्मरणादिहेतुत्वाद् योगात् । परमार्थसत्त्वे वा नाममात्रभेदात् उपयोगसंबंधो लक्षणं जीवस्य नोपयोग इति चेत्, स तर्हि जीवस्या- ३५र्थांतरभूतेनोपयोगेन स संबंधो यदि जीवाद् अन्यस् तदा न लक्षणम् अर्थांतरवत् अन्यथोपयोगस्यापि लक्षण- ३२२त्वसिद्धेर् अविशेषात् । अर्थांतरभूतेन संबंधेनाप्य् अपरः संबंधो लक्षणम् इति मतं, कथम् अनवस्थापरिहारः ? सुदूरम् अपि गत्वा यदि संबंधः संबंधिनः कथंचिद् अनन्यत्वाल् लक्षणम् इष्यते तदोपयोग एवात्मनो लक्षणम् इ- ष्यतां तस्य कथंचित् तादात्म्योपपत्तेः ॥ तस्योपयोगस्य भेदप्रतिपादनार्थम् आह; — ०५स द्विविधो ष्टचतुर्भेदः ॥ ९ ॥ स उपयोगो द्विविधस् तावत्, साकारो ज्ञानोपयोगः सविशेषार्थविषयत्वात्, निराकारो दर्शनोपयोगः सामान्यविषयत्वात् । तत्राद्यो ऽष्टभेदश् चतुर्भेदो न्य इति संख्याविशेषोपादानात् पूर्वं ज्ञानम् उक्तं अभ्यर्हितत्वा- न् निश्चीयते । एतत्सूत्रवचनाद् एव यथोक्तोपयोगव्यक्तिव्यापि सामान्यम् उपयोगो स्वलक्षणम् इति दर्शयति; — स द्विविधो ष्टचतुर्भेदः इत्य् उक्तेः सूरिणा स्वयम् । शेषभावत्रयात्मत्वस्यैतल्लक्ष्यत्वसिद्धितः ॥ १ ॥ १०जीवस्योपयोगसामान्यम् इह लक्षणं निश्चीयते इति शेषः, स द्विविध इत्यादिसूत्रेण तद्विशेषकथनात् । अष्टाभ्यो ज्ञानव्यक्तिभ्यश् चतसृभ्यो दर्शनव्यक्तिभ्यश् चान्ये शेषा अष्टौ क्षायोपशमिकभेदाः सप्त च क्षायि- कभेदाः परिगृह्यंते । भावत्रयं पुनर् औपशमिकौदयिकपारिणामिकविकल्पं प्रत्येयं । शेषाश् च भावत्रयं च शेषभावत्रयं तदात्मा स्वभावो यस्य जीवस्य स शेषभावत्रयात्मा तस्य भावः शेषभावत्रयात्मत्वं तस्यैत- ल्लक्षत्वसिद्धेः प्रतिपादितोपयोगव्यक्तिगतसामान्येन लक्ष्यत्वोपपत्तेर् इत्य् अर्थः ॥ १५एवं सूत्रद्वयेनोक्तं लक्षणं लक्षयेन् नरं । कायाद् भेदेन संश्लेषम् आपन्नाद् अपि तत्त्वतः ॥ २ ॥ यथा जलानलयोः संश्लेषम् आपन्नयोर् अप्य् उष्णोदकावस्थायां द्रवोष्णस्वभावलक्षणं भिन्नं भेदं साधयति तथा कायात्मनोः संश्लेषम् आपन्नयोर् अपि सूत्रद्वयोक्तं लक्षणं भेदं लक्षयेत् सर्वत्र भेदस्यैव भेदव्यवस्थाहेतुत्वात् । तदभावे प्रतिभासभेदादेर् अभेदकत्वात् ॥ के पुनर् जीवस्य भेदा इत्य् आह; — २०संसारिणो मुक्ताश् च ॥ १० ॥ जीवस्येत्य् अनुवर्तनाद् भेदा भवंतीत्य् अध्याहारः । आत्मोपचितकर्मवशाद् आत्मनो भवांतरावाप्तिः संसारः तत्संबंधात् संसारिणो जीवविशेषाः । निरस्तद्रव्यभावबंधा मुक्तास् ते जीवस्य सामान्यतो भिहितस्य भेदा भवंतीति सूत्रार्थः । ततो नोपयोगेन लक्षणेनैक एव जीवो लक्ष्य इत्य् आवेदयति; — लक्ष्याः संसारिणो जीवा मुक्ताश् च बहवो न्यथा । तदेकत्वप्रवादः स्यात् स च दृष्टेष्टबाधितः ॥ १ ॥ २५संसारिण इति बहुत्वनिर्देशाद् बहवो जीवा लक्षणीयास् तथा मुक्ताश् चेति वचनात् ततो न द्वंद्वनिर्देशो युक्तः संसारमुक्ताव् इति । तन्निर्देशे हि संसार्य् एक एव मुक्तश् चैकः परमात्मेति प्रवादः प्रसज्येत । न चासौ श्रेयान् दृष्टेष्टबाधितत्वात् । संसारिणस् तावद् एकत्वे जननमरणकरणादिनियमो नोपपद्यते । भ्रांतो साव् इति चेन् न, भवत इव सर्वस्य तद्भ्रांतत्वनिश्चयप्रसंगात् । ममैव तन्निश्चयस् तदविद्याप्रक्षयाद् इति चेन् न, सर्वस्य तदविद्याप्रक्षयप्रसंगात् अन्यथा त्व् अन्नोभेदप्रसक्तिर् विरुद्धधर्माध्यासात् । ममाविद्याप्रक्षयो नान्ये- ३०षाम् इत्य् अप्य् अविद्याविलसितम् एवेति चेत्, सर्वो प्य् एवं संप्रतिपद्यते तवैव इत्थं प्रतिपत्तौ परेषाम् अप्रतिपत्तौ तु न कदाचिद् विरुद्धधर्माध्यासान् मुच्यते । ततो यं प्रत्यात्मदृष्टेनात्मभेदेन बाधितः संसार्यात्मैकत्ववादः । तथेष्टेनापि प्रतिपाद्यप्रतिपादकभावादिनेति प्रदर्शितप्रायं । तथा मुक्तात्मनो प्य् एकत्वे मोक्षसाधनाभ्यास- वैफल्यं, ततो न्यस्य मुक्तस्यासंभवात् । संभवे वा मुक्तानेकत्वसिद्धिः । यो यः संसारी निर्वाति स स पर- ३२३मात्मन्य् एकत्र लीयत इत्य् अप्य् अयुक्तं, तस्यानित्यत्वप्रसंगात् । तथा च कृत्स्नस् तदेकत्वप्रवादः इत्य् असाव् अपि दृष्टे- ष्टबाधितः । यदि पुनः संसारिमुक्ता इति द्वंद्वो निर्दिश्यते तदाप्य् अर्थांतरप्रतिपत्तिः प्रसज्येत संसारिण एव मुक्ताः संसारिमुक्ता इति, तथा संसारिमुक्तैकत्वप्रवादः स्यात् स च दृष्टेष्टबाधितः, संसारिणां मुक्तस्वभा- वतयाश्रयसंवेदनात् संसारित्वेनैवानुभवात् मुक्तिसाधनाभ्युपगमविरोधाच् च मुक्तस्यापि संसार्यात्मकत्वाप्र- ०५च्युतेः । संसारिमुक्तम् इति द्वंद्वनिर्देशे पि संसार्य् एव मुक्तं जीवतत्त्वम् इत्य् अनिष्टार्थप्रतीतिप्रसंगात् तदेकत्वप्रवाद एव स्यात्, स च दृष्टेष्टबाधित इत्य् उक्तं । च शब्दो नर्थक इति चेन् न, इष्टविशेषसम् उच्चयार्थत्वात् । नो संसारिणः सयोगकेवलिनः संसारिणः नो संसार्यसंसारित्वव्यपेतास् त्व् अयोगकेवलिनो भीष्टास् ते येन समुच्चीयंते । नो संसारिणः संसारिण एवेति चेन् न, तेषां संसारिवैधर्म्याद् भवांतराव् आप्तेर् अभावात् । मिथ्यादर्शनाविरति- प्रमादकषायाणां संसारकारणानाम् अभावात् । न चैवम् असंसारिण एव ते, योगमात्रस्य संसारकारणस्य १०कर्मागमनहेतोः सद्भावात् । क्षीणकषायाः संयोगकेवलिवन् नो संसारिण एवेति चेन् न किंचिद् अनिष्टं । अयो- गकेवलिनो मुक्ता एवेति चेन् न, तेषां पंचाशीतिकर्मप्रकृतिसद्भावात्, कृत्स्नकर्मविप्रमोक्षाभावाद् असंसारि- त्वायोगात् । न चैवं ते नो संसारिणः केवलिनः संसारिणो संसार्यसंसारित्वव्यपेताश् चायोगकेवलिनो हीष्टास् ते संसारकारणस्य योगमात्रस्याप्य् अभावात् तत एव न संसारिणस् तत्त्रितयव्यपेतास् तु निश्चियंते । तथान्ये वर्णयंति–मुक्तानां परिणामांतरसंक्रमाभावाद् उपयोगस्य गुणभावप्रदर्शनार्थं चशब्दोपादानम् इति, १५तत्र बुद्ध्यामहे तेषां नित्योपयोगसिद्धेः पुनर् उपसंहारप्रादुर्भावात् । तत्रोपयोगव्यवहाराभावात् गुणीभूतो त्र भूय योग इति चेति । संसारिग्रहणमादौ कुत इति चेत्, संसारिणां बहुविकल्पत्वात् तत्पूर्वकत्वान् मुक्तेः । स्वयं वेद्यत्वाच् चेत्य् एके, उत्तरत्रयप्रथमं संसारिप्रपंचप्रतिपादनार्थं चेत्य् अन्ये ॥ यद्य् एवं किं विशिष्टाः संसारिण इत्य् आह सूत्रं; — समनस्कामनस्काः ॥ ११ ॥ २०मनसो द्रव्यभावभेदस्य सन्निधानात् समनस्काः तदसंनिधाद् अमनस्काः । समनस्काश् चामनस्काश् च समन- स्कामनस्का इति समनस्कग्रहणमादौ युक्तम् अभ्यर्हितत्वात् । संसारिम् उक्तप्रकरणात् यथासंख्यप्रसंग इति चेत् तथेष्टसंसारिणाम् एव मनस्कत्वान् मुक्तानाम् अमनस्कत्वाद् इत्य् एके । तद् अयुक्तं । सर्वसंसारिणां मनस्कत्वप्रसं- गात् । कुतस् तर्हि यथासंख्यप्रसंगः, पृथग्योगकरणात् । यथासंख्यं तदभिसंबंधेष्टौ संसारिणो मुक्ताश् च समनस्कामनस्का इत्य् एकयोगः क्रियेत उपरि संसारिवचनप्रत्यासत्तेश् च । संसारिणस् त्रसस्थावरा इत्य् अत्र हि २५संसारिण इति वचनं समनस्कामनस्का इत्य् अत्र संबध्यते त्रसस्थावरा इत्य् अत्र च मध्यस्थत्वात् ततो न यथासंख्यसंप्रत्ययः । अथवा संसारिणो मुक्ताश् चेत्य् अत्र संसारिण इति वचनम् अनेन संबध्यते न मुक्ता इति तेषां प्रधानशिष्टत्वान् मुक्तानाम् अप्रधानशिष्टत्वात् । तथा सति समनस्कामनस्काः त्रसस्थावरा इति यथासंख्याप्रयोगः, सर्वत्रसानां समनस्कत्वासिद्धेः मध्यस्थसंसारिग्रहणाभिसंबंधे पि वा पृथग्योगकरणान् न त्रसस्थावरयथासंख्याभिसंबंधः स्यात् अन्यथैकम् एव योगं कुर्वीत, तथा च द्विः संसारग्रहणं न स्यात् ततः ३०संसारिण एव केचित् समनस्काः केचिद् अमनस्का इति सूत्रार्थो व्यवतिष्ठते ॥ कुतस् ते तथा मता इत्य् आह; — समनस्कामनस्कास् ते मताः संसारिणो द्विधा । तद्वेदनस्य कार्यस्य सिद्धेर् इष्टविशेषतः ॥ १ ॥ समनस्काः केचित् संसारिणः शिक्षाक्रियालापग्रहणसंवेदनस्य कार्यस्य सिद्धेर् अन्यथानुपपत्तेः, केचित् पुनर् अ- मनस्काः शिक्षाद्यग्राहिवेदनकार्यस्य सिद्धेर् अन्यथानुपपत्तेः । इत्य् एतावता द्विविधाः संसारिणः सिद्धाः इष्ट- ३२४विशेषतश् च । इहेष्टं हि प्रवचनं तस्य विशेषः समनस्केतरजीवप्रवचनं तस्य विशेषः समनस्केतरजीवप्र- काशि वाक्यं, संति संज्ञिनो जीवाः संत्य् असंज्ञिन इति । ततश् च ते व्यवतिष्ठंते सर्वथा बाधकाभावात् ॥ अत्र त्रसा एव संसारिणः समनस्कामनस्का इति केषांचिद् आकूतं, तदपसारणायाह; — संसारिणस् त्रसस्थावराः ॥ १२ ॥ ०५त्रसनाम् अकर्मोदयापादितवृत्तयस् त्रसाः प्रत्येतव्याः न पुनस् त्रस्यंतीति त्रसाः पवनादीनां त्रसत्वप्रसंगात् गर्भादिष्व् अत्रसत्वानुषंगाच् च, स्थावरनाम् अकर्मोदयोपजनितविशेषाः स्थावराः । स्थानशीलाः स्थावरा इति चेन् न, वाय्वादीनाम् अस्थावरत्वप्रसंगात् । इष्टम् एवेति चेन् न, समयार्थानवबोधात् । न हि वाय्वादयस् त्रसा इति समयार्थः । त्रसाश् च स्थावराश् च त्रसस्थावराः । त्रसग्रहणम् आदाव् अल्पाक्षरत्वाद् अभ्यर्हितत्वाच् च । संसारिण एव त्रसस्थावरा इत्य् अवधारणान् मुक्तानां तद्भावव्युदासः, त्रसस्थावरा एव संसारिण इत्य् अवधारणाद् विकल्पांतर- १०निवृत्तिः ॥ कुत पुनर् एवं प्रकाराः संसारिणो व्यवतिष्ठंत इत्य् आह; — त्रसास् ते स्थावराश् चापि तदन्यतरनिह्नवे । जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धितः ॥ १ ॥ स्थावराः एव सर्वे जीवाः परममहत्वेन निष्क्रियाणां चलनासंभवात् त्रसत्वानुपपत्तेर् इति त्रसनिह्नवस् ता- वन् न युक्तः, स्वयम् इष्टानां जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् सर्वगतात्मन्य् एवात्रैव नानात्मका- र्यपरिसमाप्तिः । सकृन्नानात्मनः संयोगो हि नानात्मकार्यं तत्रैकत्रापि प्रयुज्यते नभसि नानाघटादिसं- १५योगवत् । एतेन युगपन् नाना शरीरेंद्रियसंयोगः प्रतिपादितः । युगपन् नाना शरीरेष्व् आत्मसमवायिनां सुखदुःखादीनाम् अनुपपत्तिविरोधात् इति चेत्, युगपन्नानाभेर्यादिष्व् आकाशसमवायिनां विततादिशब्दानाम् अनु- पपत्तिप्रसंगात् तद्विरोधस्याविशेषात् । तथाविधशब्दकारणभेदान् न तदनुपपत्तिर् इति चेत् सुखादिकारणभेदा- त् तदनुपपत्तिर् अप्य् एकत्रात्मनि मा भूत् विशेषाभावात् । विरुद्धधर्माध्यासाद् आत्मनो नानात्वम् इति चेत्, तत एवाकाशनानात्वम् अस्तु । प्रदेशभेदोपचाराद् अदोष इति चेत्, तत एवात्मन्य् अदोषः । जननमरणादिनियमो पि २०सर्वगतात्मवादिनां नात्मबहुत्वं साधयेत्, एकत्रापि तदुपपत्तेर् घटाकाशादिजननविनाशवत् । न हि घटा- काशस्योत्पत्तौ पटाद्याकाशस्योत्पत्तिर् एव तदा विनाशस्यापि दर्शनात् । विनाशे वा न विनाश एव जननस्यापि तदोपलंभात् स्थितौ वा न स्थितिर् एव विनाशोत्पादयोर् अपि तदा समीक्षणात् । सति बंधे न मोक्षः सति वा मोक्षे न बंध स्याद् एकत्रात्मनि विरोधाद् इति चेन् न, आकाशे पि सति घटवत्त्वे घटांतरमो- क्षाभावप्रसंगात् । सति वा घटविश्लेषे घटांतरविश्लेषप्रसंगात् । प्रदेशभेदोपचारान् न तत्प्रसंग इति चेत्, २५तत एवात्मनि तत्प्रसंगः । कथम् एक एवात्मा बद्धो मुक्तश् च विरोधाद् इति चेत्, कथम् एकम् आकाशं घटा- दिना बद्धं मुक्तं च युगपद् इति समानम् एतच्चोद्यम् । नभसः प्रदेशभेदोपगमे जीवस्याप्य् एकस्य प्रदेशभेदो स्त्व् इति कुतो जीवतत्त्वप्रभेदव्यवस्था । ततस् ताम् इच्छता क्रियावंतो जीवाश् च नभतो असर्वगता एवाभ्यु- पगंतव्या इति त्रससिद्धिः । त्रसा एव न स्थावरा इति स्थावरनिह्नवो पि न श्रेयान्, जीवतत्त्वप्रभेदानां व्यवस्थानाप्रसिद्धिप्रसंगात् । जीवतत्त्वसंतानांतराणि हि व्यवस्थापयन् न प्रत्यक्षाद् व्यवस्थापयितुम् अर्हति तस्य ३०तत्राप्रवृत्तेः । व्यापारव्याहारलिंगात् साधयतीति चेत् न, सुषुप्तमूर्छितांडकाद्यवस्थानां संतानांतराणाम् अव- स्थानुषंगात् तत्र तदभावात् । आकारविशेषात् तत्सिद्धिर् इति चेत्, तत एव वनस्पतिकायिकादीनां स्थाव- राणां प्रसिद्धिर् अस्तु । कः पुनर् आकारविशेषो वनस्पतीनां आहारलाभालाभयोः पुष्टिज्ञानलक्षणः । ततो यदि वनस्पती नामसिद्धिर् आत्मनां तदा संतानांतराणाम् अपि मूर्छितादीनां कुतः सिद्धिर् इति जीवतत्त्वप्रभेदं व्यवस्थापयतः त्रसस्थावरयोर् अन्यतरनिह्नवो ऽनभिधेयः ॥ ३२५को त्र विशेषः ? स्थावरा इत्य् आह; — पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिकादिनामकर्मोदयवशात् पृथिव्यादयो जीवाः पृथिवीकायिकादयः स्थावराः प्रत्येतव्या न पुनर् अजीवास् तेषाम् अप्रस्तुतत्वात् ॥ कुतस् तव बोद्धव्या इत्य् आह; — ०५जीवाः पृथ्वीमुखास् तत्र स्थावराः परमागमात् । सुनिर्बाधात् प्रबोद्धव्या युक्त्या एकेंद्रिया हि ते ॥ १ ॥ संति पृथिवीकायिकादयो जीवा इत्य् आगमात् पृथिवीकायिकादिसिद्धिः । कुतस् तदागमस्य प्रामाण्यनि- श्चय इति चेत्, सर्वथा बाधकरहितत्वात् । न ह्य् अस्य प्रत्यक्षं बाधकं तदविषयत्वात् । पृथिव्यादयो अचे- तना एव व्यापारव्याहाररहितत्वाद् भस्मादिवत् इत्य् अनुमानं बाधकम् इति चेन् न, अस्य सुषुप्तादिनानेकांतात् । तस्यापि पक्षीकरणम् अयुक्तं समाधिस्थेनानेकांतात्, पक्षस्य प्रमाणबाधानुषंगात् । सांख्यस्य मुक्तात्मना व्यभि- १०चारात् प्रत्यागमो बाधक इति चेन् न, तस्याप्रमाणत्वापादनात् स्याद्वादस्य प्रमाणभूतस्य व्यवस्थापनात् । तद् एवम् आगमात् सुनिर्बाधात् पृथिवीप्रमुखाः स्थावराः प्राणिनो बोद्धव्याः । युक्तेश् च, ज्ञानं क्वचिद् आत्मनि परम- प्रकर्षम् आयाति अपकृष्यमाणविशेषत्वात् परिमाणवद् इत्य् अतो यत्र तदपकर्षपर्यंतस् ते ऽस्माकम् एकेंद्रियाः स्थावरा एव युक्त्या संभाविताः । ननु च भस्मादाव् अनात्मन्य् एव विज्ञानस्यात्यंतिकापकर्षस्य सिद्धेर् न स्थावरसिद्धि- र् इति चेन् न, स्वाश्रय एव ज्ञानापकर्षदर्शनात् अनात्मनि तस्यासंभवाद् एव हान्यनुपपत्तेः । प्रध्वंसो हि १५हानिः सत एवोपपद्यते नासतो नुत्पन्नस्य बंध्यापुत्रवत् क्वचिद् आत्मन्य् अप्य् अत्यंतनाशो ज्ञानस्यास्तीति चेन् न, सतो वस्तुन उत्पन्नविनाशानुपपत्तेः । कर्मणां कथम् अत्यंतविनाश इति चेत्, क एवम् आह ? तेषाम् अत्यंतवि- नाश इति । कर्मरूपाणां हि पुद्गलानाम् अकर्मरूपतापत्तिर् विनाशः सुवर्णस्य कटकाकारस्याकटकरूपतापत्ति- वत् । ततो गगनपरिमाणाद् आरभ्यापकृप्यमाणविशेषं परिमाणं यथा परमाणौ परमापकर्षपर्यंतप्राप्तं सिद्धं तथा ज्ञानम् अपि केवलाद् आरभ्यापकृष्यमाणविशेषम् एकेंद्रियेषु परमापकर्षपर्यंतप्राप्तम् अवसीयते । इति युक्तिम- २०त्पृथिवीकायिकादिस्थावरजीवप्रतिपादनं ॥ के पुनर् विशेषतस् त्रसा इत्य् आह; — द्वींद्रियादयस् त्रसाः ॥ १४ ॥ द्वे स्पर्शनरसने इंद्रिये येषां ते द्वींद्रियाः कृम्यादयस् ते आदयो येषां ते इमे द्वींद्रियादय इति व्यव- स्थावाचिनादिशब्देन तद्गुणसंविज्ञानलक्षणान्य् अपदार्था वृत्तिर् अवयवेन विग्रहो समुदायस्य वृत्त्यर्थत्वात् ॥ २५ते च प्रमाणतः सिद्धा एवेत्य् आह; — त्रसाः पुनः समाख्याताः प्रसिद्धा द्वींद्रियादयः । इत्य् एवं पंचभिः सूत्रैः सर्वसंसारिसंग्रह ॥ १ ॥ विग्रहगत्यापन्नस्य संसारिणो ऽसंग्रह इति चेन् न, तस्यापि त्रसस्थावरनाम् अकर्मोदयरहितस्यासंभवात् तद्व- चनेन संगृहीतत्वात् । सो पि नैकेंद्रियत्वं द्वींद्रियादित्वं वातिक्रामति सूक्तत्वप्रसंगात् । ततो भवत्य् एव पंचभिः सूत्रैः सर्वसंसारिसंग्रहः ॥ न कानिचिद् इंद्रियाणि नियतानि संति यत् संबंधाद् एकेंद्रियादयो व्यव- ३०तिष्ठंत इत्य् आशंकां निराकर्तुकामः सूरिर् इदम् आह; — पंचेंद्रियाणि ॥ १५ ॥ संसारिणो जीवस्य संतीति वाक्यार्थः । किं पुनर् इंद्रियं ? इंद्रेण कर्मणा स्पृष्टम् इंद्रियं स्पर्शनादींद्रि- यनामकर्मोदयनिमित्तत्वात् । इंद्रस्यात्मनो लिंगम् इंद्रियं इति वा कर्ममलीमसस्यात्मनः स्वयम् अर्थानुपल- ३२६ब्ध्यसमर्थस्य हि यद् अर्थोपलब्धौ लिंगं निमित्तं तदिंद्रियम् इति भाष्यते । नन्व् एवम् आत्मनो र्थज्ञानम् इंद्रियलिंगा- द् उपजायमानम् अनुमानं स्यात् । तच् चायुक्तं । लिंगस्य परिज्ञाने नुमानानुदयात् । तस्यानुमानांतरापरिज्ञाने ऽनवस्थानुषंगाद् इति कश्चित् । तद् असत् । भावेंद्रियस्योपयोगलक्षणस्य स्वसंविदितत्वात् तदवलंबिनो र्थज्ञानस्य सिद्धेः । न चैतदनुमानं परोक्षविशेषरूपं, विशदत्वेन देशतः प्रत्यक्षत्वाविरोधात् । परोक्षसामान्यम् अ- ०५न्यत् तु मुख्यतस् तदिष्टम् एव परप्रत्ययापेक्षस्य परोक्षत्ववचनात् ॥ कथं पुनः पंचैवेंद्रियाणि जीवस्येत्य् आह; — पंचेंद्रियाणि जीवस्य मनसो निंद्रियत्वतः । बुद्ध्यहंकारयोर् आत्मरूपयोस् तत्फलत्वतः ॥ १ ॥ वागादीनाम् अतो भेदासिद्धेर् धीसाधनत्वतः । स्पर्शादिज्ञानकार्याणाम् एवंविधविनिर्णयात् ॥ २ ॥ न हि मनः षष्ठम् इंद्रियं तस्येंद्रियवैधर्म्याद् अनिंद्रियत्वसिद्धेः । नियतविषयाणींद्रियाणि, मनः पुनर् अनि- यतविषयम् इति तद्वैधर्म्यं प्रसिद्धम् एव । करणत्वाद्रिंद्रलिंगत्वाद् इंद्रियं मन इति चेत्, तद् अत्र धूमादिनाने- १०कांतात् । तद् अपि हि करणमात्मनो र्थोपलब्धौ लिंगं च भवति न चेंद्रियम् इति । बुद्ध्यहंकारयोर् इंद्रिय- त्वान् न पंचैवेंद्रियाणीति चेत् न, तयोर् आत्मपरिणामयोर् इंद्रियानिंद्रियफलत्वात् । वाक्पाणिपादपायूपस्थानां कर्मेंद्रियत्वान् न पंचैवेत्य् अप्य् अयुक्तं, तेषां स्पर्शनांतर्भावात् । तत्रानंतर्भावे तिप्रसंगात् । पंचानाम् एव बुद्धिसाध- नत्वाच् चेंद्रियाणां पांचविध्यनिर्णयः कर्तव्यः स्पर्शादिज्ञानकार्याणि हि तानि । तथा हि–स्पर्शनादिज्ञानेंद्रियाः करणसाधनाः क्रियात्वाद् इंद्रियक्रियावत् । स्वसंवित्तिक्रिययानेकांत इति चेन् न, तस्या अपि समनस्काना- १५म् अंतःकरणकारणत्वात् परेषां स्वशक्तिविशेषकरणत्वात् । न चैकत्रात्मनि कर्तृकरणरूपविरोधः प्रतीति- सिद्धत्वाद् इति निरूपितं प्राक् । ततः स्पर्शादिज्ञानेभ्यः कार्यविशेषेभ्यः पंचभ्यः पंचेंद्रियाणीति साम- र्थ्यात् मनो निंद्रियं षष्ठम् इति सूत्रकारेण निवेदितं भवति । तेनैतैर् व्यवस्थितैर् योगो द्वित्रिचतुःपंचेंद्रियाः संज्ञिनश् च त्रसा इति निश्चीयते ॥ तानि पुनर् इंद्रियाणि पौद्गलिकान्य् एकविधान्य् एवेति कस्यचिद् आकूतम् अपाकुर्वन्न् आह; — २०द्विविधानि ॥ १६ ॥ द्विः प्रकाराणीत्य् अर्थः प्रकारवाचित्वाद् विधशब्दस्य । शक्तींद्रियाणि व्यक्तींद्रियाणि चेति द्विविधानि केचिन् मन्यते, मूर्तान्य् अमूर्तानि वेत्य् अपरे । सूत्रकारास् तु द्रव्येंद्रियाणि भावेंद्रियाणि चेति चेतसि निधायैवम् आहुः ॥ यद्य् एवं कानि द्रव्येंद्रियाणीत्य् आह; — २५निर्वृत्त्युपकरणे द्रव्येंद्रियम् ॥ १७ ॥ निर्वर्त्यत इति निर्वृत्तिः सा द्वेधा बाह्याभ्यंतरभेदात् । तत्र विशुद्धात्मप्रदेशवृत्तिर् अभ्यंतरा तस्याम् एव कर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । उपक्रियते नेनेत्य् उपकरणं । तद् अपि द्विविधं बाह्याभ्यंतर- भेदात् । तत्र बाह्यं पक्षपुटादि, कृष्णसारम् अंडलाद्यभ्यंतरं । निर्वृत्तिश् चोपकरणं च निर्वृत्त्युपकरणे द्रव्येंद्रि- यम् इति जात्यपेक्षयैकवचनं ॥ कुतः पुनस् तानि प्रतिपद्यंत इत्य् आह; — ३०द्विविधान्य् एव निर्वृत्तिस्वभावान्य् अनुमिन्वते । सिद्धोपकरणात्मानि तच्च्युतौ तद्विदच्युतेः ॥ १ ॥ बाह्याभ्यंतरोपकरणेंद्रियाणि तावत् प्रसिद्धान्य् एव तद्व्यापारान्वयव्यतिरेकानुविधायिनां स्पर्शादिज्ञानाना- म् उपलंभात् । बाह्याभ्यंतरनिर्वृत्तिस्वभावानि चेंद्रियाणि तत एवानुमीयंते व्यापारवत्स्व् अप्य् उपकरणेंद्रियेषु विषयालोकमनस्सु च संनिहितेषु सत्य् अपि च भावेंद्रिये कदाचित् स्पर्शादिज्ञानानुत्पत्तेर् अन्यथानुपपत्तेस् तच्च्यु- ताव् एव तद्विदश् च्युतिसिद्धेः ॥ ३२७कानि पुनर् भावेंद्रियाणीत्य् आह; — लब्ध्युपयोगौ भावेंद्रियम् ॥ १८ ॥ इंद्रियनिवृत्तिहेतुः क्षयोपशमविशेषो लब्धिः तन्निमित्तः परिणामविशेष उपयोगः लब्धिश् चोपयो- गश् च लब्ध्युपयोगौ भावेंद्रियम् इति जात्यपेक्षयैकवचनं । कुतः पुनस् तानि परीक्षका जानत इत्य् आह; — ०५भावेंद्रियाणि लब्ध्यात्मोपयोगात्मानि जानते । स्वार्थसंविदि योग्यत्वाद् व्यापृतत्वाच् च संविदः ॥ १ ॥ लब्धिस्वभावानि तावद् भावेंद्रियाणि स्वार्थसंवित्तौ योग्यत्वाद् आत्मनः प्रतिपद्यंते । न हि तत्रायोग्यस्यात्म- नस् तदुत्पत्तिर् आकाशवत् स्वार्थसंविद्योग्यतैव च लब्धिर् इति लब्धींद्रियसिद्धिः । उपयोगस्वभावानि पुनः स्वार्थ- संविदो व्यापृतत्वान् निश्चिन्वंति । न ह्य् अव्यापृतानि स्पर्शादिसंवेदनानि पुंसः स्पर्शादिप्रकाशकानि भवितुम् अर्हंति सुषुप्त्यादीनाम् अपि तत्प्रकाशकप्रसंगात् । स्वार्थप्रकाशने व्यापृतस्य संवेदनस्योपयोगत्वे फलत्वाद् इंद्रियत्वानु- १०पपत्तिर् इति चेन् न, कारणधर्मस्य कार्यानुवृत्तेः । न हि पावकस्य प्रकाशकत्वे तत्कार्यस्य प्रदीपस्य प्रकाशकत्वं विरुध्यते । न च येनैव स्वभावेनोपयोगस्येंद्रियत्वं तेनैव फलत्वम् इष्यते यतो विरोधः स्यात् साधकतम- त्वस्वभावेन हि तस्येंद्रियव्यपदेशः क्रियारूपतया तु फलत्वं प्रदीपवत् । प्रदीपः प्रकाशात्मना प्रकाश- यतीत्य् अत्र हि साधकतमः प्रकाशात्मा करणं क्रियात्मा फलं स्वतंत्रात्मा कर्तेति प्ररूपितप्रायं ॥ किं व्यपदेशलक्षणानि तानींदियाणीत्य् आह; — १५स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ स्पर्शनादीनां करणसाधनत्वं पारतंत्र्यात् कर्तृसाधनत्वं च स्वातंत्र्याद् बहुत्ववचनात् । तेनान्वर्थसंज्ञा- करणाद् एवं व्यपदेशान्य् एवं लक्षणानि च पंचेंद्रियाणीत्य् अभिसंबंधः कर्तव्यः । स्पर्शनस्य ग्रहणमादौ शरीरव्या- पित्वात्, वनस्पत्यंतानाम् एकम् इत्य् अत्राभीष्टत्वात् सर्वसंसारिषूपलब्धेश् च । ततो रसनघ्राणचक्षुषां क्रमवच- नम् उत्तरोत्तराल्पत्वात्, श्रोत्रस्यांते वचनं बहूपकारित्वात् । रसनम् अपि वक्तृत्वेन बहूपकारीति चेत् न, २०तेन श्रोत्रप्रणालिकापादितस्योपदेशस्योच्चारणात् तत्पारतंत्र्यस्वीकरणात् । सर्वज्ञे तदभाव इति चेन् न, इंद्रियादिकरणात् । न हि सर्वज्ञस्य शब्दोच्चारणे रसनव्यापारो स्ति तीर्थकरत्वनामकर्मोदयोपजनितत्वात् भगवत्तीर्थकरावगमस्य करणव्यापारापेक्षत्वे क्रमप्रवृत्तिप्रसंगात् । सकलवीर्यांतरायक्षयान् न क्रमप्रवृत्ति- स् तस्येति चेत्, तत एव करणापेक्षापि मा भूत् । ततः सूक्तं श्रोत्रस्यांते वचनं बहूपकारित्वाद् इति । एकै- कवृद्धिज्ञापनार्थं वा स्पर्शनादिक्रमवचनं ॥ कुतः पुनः स्पर्शनादीनि जीवस्य करणान्य् अर्थोपलब्धाव् इत्य् आह; — २५स्पर्शनादीनि तान्य् आहुः कर्तुः सांनिध्यवृत्तितः । क्रियायां करणानीह कर्मवैचित्र्यतस् तथा ॥ १ ॥ स्पर्शनादीनि द्रव्येंद्रियाणि तावन् नामकर्मणो वैचित्र्याद्युपलब्धेर् आत्मनः स्पर्शादिपरिच्छेदनक्रियायां व्याप्रियमाणस्य सांनिध्येन वृत्तेः करणानि लोके प्रतीयंते । भावेंद्रियाणि पुनस् तदावरणवीर्यांतरायक्ष- योपशमस्य वैचित्र्याद् इति मंतव्यं, तेषां परस्परं तद्वतश् च भेदाभेदं प्रत्यनेकांतोपपत्तेः । न हि परस्परं तावद् इद्रिंयाणाम् अभेदैकांतः स्पर्शनेन स्पर्शस्येव रसादीनाम् अपि ग्रहणप्रसक्तेर् इंद्रियांतरप्रकल्पनानर्थक्यात् । ३०कस्यचिद् वैकल्ये साकल्ये वा सर्वेषां वैकल्यस्य साकल्यस्य वा प्रसंगात् । नापि भेदैकांतस् तेषाम् एकत्वसंकल- नज्ञानजनकत्वाभावप्रसंगात् । संतानांतरेंद्रियवत् मनस् तस्य जनकम् इति चेन् न, इंद्रियनिरपेक्षस्य तज्जनकत्वा- संभवात् । इंद्रियापेक्षं मनोनुसंधानस्य जनकम् इति चेत्, संतानांतरेंद्रियापेक्षं कुतो न जनकं ? प्रत्यास- त्तेर् अभावाद् इति चेत्, अत्र का प्रत्यासत्तिः ? अन्यत्रैकात्मतादात्म्याद् देशकालभावस्य प्रत्यासत्तीनां व्यभिचा- ३२८रात् । ततः स्पर्शनादीनां परस्परं स्याद् अभेदो द्रव्यार्थादेशात्, स्याद् भेदः पर्यायार्थादेशात् । एतेन तेषां तद्वतो भेदाभेदैकांतौ प्रत्युक्तौ । आत्मनः करणानाम् अभेदैकांते कर्तृत्वप्रसंगाच् चात्मवत् । आत्मनो वा कर- णत्वप्रसंगः, उभयोर् उभयात्मकत्वप्रसंगो वा विशेषाभावात् । ततस् तेषां भेदैकांते चात्मनः करणत्वाभावः संतानांतरकरणवत् विपर्ययो वेत्य् अनेकांत एवाश्रयणीयः, प्रतीतिसद्भावाद् बाधकाभावाच् च । तथा द्रव्यें- ०५द्रियाणाम् अपि परस्परं स्वारंभकपुद्गलद्रव्याच् च भेदाभेदं प्रत्यनेकांतो वबोद्धव्यः पुद्गलद्रव्यार्थादेशाद् अभेदो- पपत्तेः । प्रतिनियतपर्यायार्थादेशात् तेषां भेदोपपत्तेश् च ॥ इतींद्रियाणि भेदेन व्याख्यातानि मतांतरं । व्यवचिच्छित्सुभिः पंचसूत्र्या युक्त्यागमान्वितैः ॥ २ ॥ इदानीम् इंद्रियानिंद्रियविषयप्रदर्शने कर्तव्ये, के तावद् इंद्रियविषया इत्य् आह; — स्पर्शरसगंधवर्णशब्दास् तदर्थाः ॥ २० ॥ १०स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवक्षोपपत्तेः । तच्छब्दाद् इंद्रियपरामर्शः तेषाम् अर्थास् तदर्थाः स्पर्शादीनां कर्मविषयाः स्पर्शादय इत्य् अर्थः । तदर्था इति वृत्त्यनुपपत्तिर् असामर्थ्याद् इति चेत्, न चात्र गमकत्वात् नित्यसापेक्षेषु संबंधिशब्दवत् । य एव हि वाक्ये र्थः संप्रतीयते स एव वृत्ताव् इति गमकत्वं नित्यसापेक्षेषु संबंधिशब्देषु कथितं, यथा देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रः देवदत्तस्य दासभार्येति । तथेहापि तच्छब्दस्य स्पर्शनादिसापेक्षत्वे पि गमकत्वात् वृत्तिर् वेदितव्या । स्पर्शादीनाम् आनुपूर्व्येण निर्देशः १५इंद्रियक्रमाभिसंबंधार्थः ॥ किं पुनः स्पर्शादयो द्रव्यात्मका एव पर्यायात्मका एव चेति दुराशंकां निराकरोति; — स्पर्शादयस् तदर्थाः स्युर् द्रव्यपर्यायतार्हतः । द्रव्यैकांते क्रियायाः स्यात् सर्वथा कूर्मरोमवत् ॥ १ ॥ तथैव पर्ययैकांते भेदैकांते ऽनयोर् अपि । अनेकांतात्मना तेषां निर्बाधम् उपलब्धितः ॥ २ ॥ ततो अनेकात्मन एव स्पर्शादयः स्पर्शादीनां विषयभावम् अनुभवंति नान्यथा प्रतीत्यभावात् ॥ २०अथानिंद्रियस्य को विषय इत्य् आह; — श्रुतम् अनिंद्रियस्य ॥ २१ ॥ अर्थ इत्य् अभिसंबंधः सामर्थ्यात् । ननु चाश्रूयमाणम् अनिंद्रियम् अत्र तत् कथं तस्य विषयो निरूप्यते इत्य् आह; — सामर्थ्याद् गम्यमानस्यानिंद्रियस्येह सूत्रितः । श्रुतम् अर्थः श्रुतज्ञानगम्यं वस्तु तद् उच्यते ॥ १ ॥ २५पंचैवेंद्रियाणीति वदता मनोनिंद्रियम् अंतःकरणं सामर्थ्याद् इत्य् उक्तं भवति तस्य च विषयः श्रुतम् इतीह सूत्रयतो न सूत्रकारस्य विरोधः । श्रुतं पुनः श्रुतज्ञानसमधिगम्यं वस्तूच्यते विषये विषयिण उपचा- रात् । मतिज्ञानपरिच्छेद्यं वस्तु कथम् अनिन्द्रियस्य विषय इति चेन् न, तस्यापि श्रुतज्ञानपरिच्छेद्यत्वानति- क्रमात् । अवधिमनःपर्ययकेवलज्ञानपरिच्छेद्यम् अपि श्रुतज्ञानपरिच्छेद्यत्वाद् अनिंद्रियस्य विषयः स्याद् इति चेत्, न किंचिद् अनिष्टं । तथा हि — ३०मनोमात्रनिमित्तत्वात् श्रुतज्ञानस्य कार्त्स्न्यतः । स्पर्शनादींद्रियज्ञेयस् तदर्थो हि नियम्यते ॥ २ ॥ अत्र स्पर्शनादींद्रियपरिच्छेद्यः तस्यानियतत्वात् । साकल्येन श्रुतज्ञानमात्रनिमित्तात् परिच्छिद्यमा- नस्य वस्तुनः श्रुतशब्देनाभिधानात् । नन्व् एवं सर्वम् अनिंद्रियस्येति वक्तव्यं स्पष्टत्वाद् इति चेन् न, परोक्षत्वज्ञा- ३२९पनार्थत्वाच् छ्रुतवचनस्य । न हि यथा केवलं सर्वं साक्षात् परिच्छिनत्ति तथानिंद्रियं तस्याविशदरूप- तयार्थपरिच्छेदकत्वात् । ततः सूक्तं श्रुतम् अनिंद्रियस्येति ॥ किमर्थम् इंद्रियमनसां विषयप्ररूपणम् अत्र कृतम् इत्य् आह; — इति सूत्रद्वयेनाक्षमनोर्थानां प्ररूपणं । कृतं तज्जन्मविज्ञाननिरालंबनताछिदे ॥ ३ ॥ ०५केषां पुनः प्राणिनां किम् इंद्रियम् इत्य् आह; — वनस्पत्यंतानाम् एकम् ॥ २२ ॥ वनस्पतिर् अंतोवसानं येषां ते वनस्पत्यंताः सामर्थ्यात् पृथिव्यादय इति गम्यंते तेषाम् एकं प्रथमम् इंद्रियं स्पर्शनम् इति प्रतिपत्तव्यम् ॥ कुत इत्य् आह; — वनस्पत्यंतजीवानाम् एकं स्पर्शनम् इंद्रियं । तज्जज्ञाननिमित्तायाः प्रवृत्तेर् उपलंभनात् ॥ १ ॥ १०यथास्मदादीनां स्पर्शनजज्ञाननिमित्ताहितस्य संग्रहणपरित्यागलक्षणा प्रवृत्तिर् उपलभ्यते तथा वनस्पती- नाम् अपि सोपलभ्यमाना स्पर्शनजज्ञानपूर्वकत्वं च साधयति तज्जं च ज्ञानं स्पर्शनम् इन्द्रियम् इति निर्बाधं । तद्वत्पृथिव्यादिजीवानाम् एकम् इंद्रियं संभाव्यते बाधकाभावात् ॥ केषां द्व्यादींद्रियम् इत्य् आह; — कृमिपिपीलिकाभ्रमरमनुष्यादीनाम् एकैकवृद्धानि ॥ २३ ॥ १५एकैकम् इति वीप्सानिर्देशाद् वृद्धानीति बहुत्वनिर्देशाच् च वाक्यांतरोपप्लवं कथम् इत्य् आह; — तथा कृमिप्रकाराणां रसनेनाधिकं मतं । वृद्धे पिपीलिकादीनां ते घ्राणेन निरूप्यते ॥ १ ॥ चक्षुषा तानि वृद्धानि भ्रमरादिशरीरिणां । श्रोत्रेणानु मनुष्यादिजीवानां तानि निश्चयात् ॥ २ ॥ तत्तद्धेतुकविज्ञानमूलानाम् उपलब्धितः । विषयेषु प्रवृत्तीनां स्वस्मिन्न् इव विपश्चिताम् ॥ ३ ॥ के पुनः संसारिणः समनस्काः के वाऽमनस्का इत्य् आह; — २०संज्ञिनः समनस्काः ॥ २४ ॥ सामर्थ्याद् असंज्ञिनो अमनस्का इति सूत्रितं, तेनामनस्का एव सर्वे संसारिणः सर्वे समनस्का एवेति निरस्तं भवति ॥ कुतः पुनः संज्ञिनां समनस्कत्वं सिद्धम् इत्य् उपदर्शयति; — संज्ञिनां समनस्कत्वं संज्ञायाः प्रतिपत्तितः । सा हि शिक्षाक्रियालापग्रहणं मुनिभिर् मता ॥ १ ॥ नानादिभवसंभूतविषयानुभवोद्भवा । सामान्यधारणाहारसंज्ञादीनामधीर् अपि ॥ २ ॥ २५न ह्य् अमनस्कानां शिक्षाक्रियालापग्रहणलक्षणा संज्ञा संभवति यतस् तदुपलब्धेः केषांचित् समनस्कत्वं न सिद्ध्येत् । न चामनस्कानां स्मरणसामान्याभावो ऽनादिभवसंभूतविषयानुभवोद्भवायाः सामान्यधारणा- यास् तद्धेतोः सद्भावात् आहारसंज्ञादिसिद्धेः प्रवृत्तिविशेषोपलब्धेः । न च सैव संज्ञा मुनिभिर् इष्टा स्मृतिविशेषनिमित्तायास् तस्याः प्रकाशनात् । एतेन यद् उक्तं कैश्चिद् अमनस्कानां स्मरणाभावे प्य् अभिलाषसिद्धे- स् तदहर्जातदारकस्य स्तन्याभिमुखं मुखमर्जयतो भिलाषः स्मरणपूर्वको ऽभिलाषत्वात् अस्मदाद्यभिलाषवद् इत्य् अत्र ३०हेतोर् अनैकांतिकत्वात् परलोकासिद्धिः । तथा च न स्मृतेर् अभिलाषो स्ति विनाशो पि दर्शनात् । तद् धि जन्मांतरान् नायं जातमात्रे पि लक्ष्यते इत्य् अकलंकवचनम् अविचारचतुरम् आयातं इति । तद् अपि प्रत्याख्यातं, स्मरणसामान्यम् अंतरेण क्वचिद् अप्य् अभिलाषासंभवात् तद्धेतोर् अनैकांतिकत्वानुपपत्तेः । न चामनस्केषु स्मरणसा- मान्यसद्भावात् स्मरणविशेषस्य सिद्धिः तस्य तेनाविनाभावाभावात् । न हि यस्यानुभूतस्मरणसामान्यम् अस्ति ३३०तस्य स्मरणविशेषो नियमाद् उपलभ्यते विशेषसमयाभावप्रसंगात् । विशेषमात्राविनाभावे पि वा न शिक्षा- क्रियालापग्रहणनिमित्तस्मरणविशेषाविनाभावः सिद्ध्येत् प्राणिमात्रस्य तत्प्रसंगात् । ततो नाममतिवदाहा- रादिसंज्ञा तद्धेतुश् च स्मृतिसामान्यं धारणासामान्यं च तन्निमित्तम् अवायसामान्यम् ईहासामान्यम् अवग्रहसामान्यं च सर्वप्राणिसाधारणम् अनादिभवाभ्याससंभूतम् अभ्युपगंतव्यं, न पुनः क्षयोपशमनिमित्तं भावमनः तस्य ०५प्रतिनियतप्राणिविषयतयानुभूयमानत्वात् । अन्यथा सर्वत्र भावमनसो व्यवस्थापयितुम् अशक्तेः ॥ भावमनो ऽन्यथानुपपत्त्या द्रव्यमनो पि सिद्ध्यतीत्य् आह; — क्षयोपशमभेदेन युक्तो जीवो नुमन्यते । सद्भिर् भावमनस् तावत् कैश्चित् संज्ञाविशेषतः ॥ ३ ॥ तत्सद्द्रव्यमनोयुक्तम् आत्मनः करणत्वतः । स्वार्थोपलंभने भावस्पर्शनादिवद् अत्र नः ॥ ४ ॥ न हि संज्ञाविशेषादृते क्षयोपशमविशेषेण युक्तो जीव एव भावमनः कैश्चिद् अनुमातुं शक्यते । १०प्रज्ञामेधादेः कार्यविशेषानुमिताच् छक्यत एवेति चेन् न, तस्यापि संज्ञाविशेषरूपत्वात् । ऊहापोहात्मिका हि प्रज्ञा शिक्षादिक्रियाग्रहणलक्षणैव, मेधा पुनः पाठग्रहणलक्षणालापग्रहरूपैवेति । ततो भावमनः सिद्धं द्रव्यमनस्त्वात् कर्षति । तथा हि–भावमनः स्वार्थोपलब्धौ द्रव्यकरणापेक्षं भावकरणत्वात् स्पर्शनादि- भावकरणवत् । मनसो ऽनिंद्रियत्वात् करणत्वम् असिद्धम् इति चेन् न, अंतःकरणत्वेन प्रसिद्धेः । अनिंद्रियत्वं तु पुनस् तस्यानियतविषयत्वाद् इद्रिंयवैधर्म्यात् नाकरणत्वात्, स्वार्थोपलब्धौ साधकतमत्वेन करणत्वोपपत्तेः । १५न चैवं सूत्रविरोधः, पंचेंद्रियाणि द्विविधानि द्रव्यभावविकल्पाद् इत्य् अत्रानिंद्रियस्यापि द्विविधस्य सामर्थ्य- सिद्धत्वात् । शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् इत्य् अत्र सूत्रे पौद्गलिकस्य द्रव्यमनसः सूत्रकारेण स्वय- म् अभिधानात् । तस्माद् इंद्रियमनसी विज्ञानस्य कारणं नार्थो पीत्य् अकलंकैर् अपि द्विविधेंद्रियसामान्यवाक्यत्वेन द्विविधस्य मनसो भीष्टत्वात् । द्रव्यमनःप्रतिषेधितवचनभावाच् च तत्प्रतिषेधे प्रमाणाभावाद्युक्त्यागमविरो- धाच् च । तत्राहो पुरुषिकामात्रं केषांचिद् अविभावितसिद्धांतत्वम् आविर्भावयति ॥ २०कश्चिद् आह–द्रव्यमन एव भावमनो स्ति तच् चात्मपुद्गलव्यतिरिक्तं द्रव्यांतरम् इति तद् अप्य् अपसारयति; — आत्मपुद्गलपर्यायव्यतिरिक्तं मनो न तु । द्रव्यम् अस्ति परैर् उक्तं प्रमाणाभावतस् तथा ॥ ५ ॥ भावमनो ह्य् आत्मपर्यायः तस्य लब्ध्युपयोगत्वात् । सत्य् अपि द्रव्यमनसि तदभावे स्वार्थपरिच्छेदप्रा- दुर्भावायोगात् तत्प्रसिद्धेः । द्रव्यमनः पुद्गलपर्यायस् तदुपकरणात् द्रव्येंद्रियवत् । तद्व्यतिरिक्तं तु द्रव्यांतरं मनो न शक्यं परैः साधयितुं तथा प्रमाणाभावात् । युगपज्ज्ञानानुत्पत्तिर् मनसो लिंगम् इति चेन् न, ततो २५मनोमात्रस्य प्रतिपत्तिस् तद्द्रव्यांतरत्वासिद्धेः । पृथिव्यादिद्रव्यत्वनिषेधात् परिशेषात् तस्य द्रव्यांतरत्वसिद्धिर् इति चेन् नैतत्, निषेधासिद्धेः । तथा हि–स्पर्शवद्द्रव्यमनो ऽसर्वगतद्रव्यत्वात् पवनवद् इति पुद्गलद्रव्यत्वसिद्धेः । कुतः ? परिशेषात् तस्य द्रव्यांतरत्वं समर्थयिष्यते च तस्याग्रतः पौद्गलिकत्वम् इत्य् अलं प्रसंगात् । अत्रान्ये द्रव्यमनो भावमनःसहितं द्रव्यं करणत्वात् स्पर्शनादिद्रव्यकरणवद् इत्य् आवेदयंति । तद् अयुक्तं । योगिद्रव्य- मनसानेकांतात् । योगिनो हि द्रव्यमनः सद् अपि न भावमनःसहितं द्रव्येंद्रियं च न भावेंद्रिययुक्तं ३०क्षायिकज्ञानेन सह क्षायोपशमिकस्य भावमनोक्षस्य विरोधात् । न च केवलिनो द्रव्यमनोक्षाणि न संति बहिर् अंतर् अप्य् उभयथा च करणम् अविघातीति वचनात् । ततो विज्ञानविशेषाद् एव भावमनः साधनीयं, सिद्धाच् च भावमनसो द्रव्यमनसः सिद्धिर् इत्य् अनवद्यं । येषां तु प्राणिनां शिक्षाक्रियालापग्रहणविज्ञानवि- शेषाभावः शश्वत्तद्भवे निश्चितस् तेषां संज्ञित्वाभावान् न भावमनो स्ति तदभावान् न द्रव्यमनो ऽनुमीयत इत्य् अम- नस्कास् ते ततो युक्तं संज्ञित्वासंज्ञित्वाभ्यां समनस्कामनस्कत्वं व्यवस्थापयितुम् ॥ ३३१इति सूत्रत्रयेणाक्षमनसां स्वामिनिश्चयः । संज्ञ्यसंज्ञिविभागश् च सामर्थ्याद् विहितो ṃजसा ॥ ६ ॥ यथा स्पर्शनस्य वनस्पत्यंताः स्वामिनः कृम्यादयः तस्य रसनवृद्धस्य, पिपीलिकादयस् तयोर् घ्राणवृद्धयोः भ्रमरादयस् तेषां चक्षुर्वृद्धानां, मनुष्यादयस् तेषाम् अपि श्रोत्रवृद्धानां तथा संज्ञिनो मनस इति प्रतिपत्तव्यं । ये तु मनसो ऽस्वामिनः संसारिणस्ते न संज्ञिनः इति संज्ञ्यसंज्ञिविभागश् च परमार्थतो विहितः ॥ ०५तद् एवम् आह्निकार्थम् उपसंहरन्न् आह; — इति स्वतत्त्वादि विशेषरूपतो निवेदितं तु व्यवहारतो नयात् । तद् एव सामान्यम् अवांतरोदितात् स्वसंग्रहात् तद्द्वितयप्रमाणतः ॥ ७ ॥ प्रमाणनयैर् अधिगम इत्य् उक्तं तत्र जीवस्य स्वतत्त्वम् इह सामान्यं संग्रहाद् अवांतरोक्ताद् अधिगतं निवेदितं तद्भेदाः परौपशमिकादयो व्यवहारनयात् यज् जीवस्य स्वतत्त्वं तदौपशमिकादिभेदरूपम् इति । पुनर् अप्य् औपश- १०मिकादिसामान्यं तत्संग्रहात् तद्भेदो व्यवहारात् । यद् औपशमिकसामान्यं तद्द्विभेदं, यत् क्षायिकसामान्यं तन् नवभेदं, यन् मिश्रसामान्यं तद् अष्टादशभेदं, यद् औदयिकसामान्यं तद् एकविंशतिभेदं, यत् पारिणामिकं सामान्यं तत् त्रिभेदं इति । पुनर् अपि सम्यक्त्वादिसांमान्यं तत्संग्रहात् तद्भेदो व्यवहाराद् इति संग्रहव्यवहा- रनिरूपणपरंपरा प्रागृजुसूत्राद् अवगंतव्या । सामान्यविशेषात्मकं तु स्वतत्त्वं सकलं प्रधानभावात् प्रमाण- तो धिगतं निवेदितं सूत्रकारेण । एवं जीवस्य लक्षणं भेद इंद्रियं मनस् तद्विषयः तत्स्वामी च सामान्यतः १५संग्रहाद् विशेषतो व्यवहारात् प्रधानभावार्पितसामान्यविशेषतः प्रमाणाद् अधिगम्यते ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे द्वितीयाध्यायस्य प्रथमम् आह्निकम् ॥ विग्रहगतौ कर्मयोगः ॥ २५ ॥ विग्रहो देहः गतिर् गमनक्रिया विग्रहाय गतिः विग्रहगतिः अश्वघासादिवद् अत्र वृत्तिः कर्म कार्मणं शरीरं कर्मैव योगः कर्मयोगः । कार्मणशरीरालंबनात्मप्रदेशपरिस्पंदरूपा क्रियेत्य् अर्थः । विग्रहगतौ कर्म- २०योगो स्तीति प्रतिपत्तव्यं, तेन पूर्वं शरीरं परित्यज्योत्तरशरीराभिमुखं गच्छतो जीवस्यांतराले कर्मादानसिद्धिः ॥ कुतः पुनर् विग्रहगतौ जीवस्य कर्मयोगो स्तीति निश्चीयत इत्य् आह; — गतौ तु विग्रहार्थायां कर्मयोगो मतो न्यथा । तेन संबंधवैधुर्याद् व्योमवन्निर्वृतात्मवत् ॥ १ ॥ येषां विग्रहनिमित्तायां गतौ जीवस्य कर्मयोगो नाभिमतस् तेषां तदा पश्चाद् वा नात्मा पूर्वकर्मसंबंधव- त् कर्मयोगरहितत्वाद् आकाशवन्मुक्तात्मबंधो विपर्ययप्रसंगो वा आत्मनः परममहत्त्वात् गतिमत्त्वाभावाद् वि- २५ग्रहगतिर् असिद्धा । तथोत्तरशरीरयोग एव पूर्वशरीरवियोग इत्य् एककालत्वात् तयोर् नान्तरालम् अदृष्टयोगरहितं यतो पूर्वकर्मसंबंधभागात्मा न स्याद् इति कश्चित् । तं प्रत्याह — गतिमत्त्वं पुनस् तस्य क्रियाहेतुगुणत्वतः । लोष्ठवद्धेतुधर्मो स्ति तत्र कार्यक्रियेक्षणात् ॥ २ ॥ सर्वगत्वाद् गतिः पुंसः स्ववन् नास्तीति ये विदुः । तेषां हेतुर् असिद्धो स्य कायमात्रत्ववेदनात् ॥ ३ ॥ विभुः पुमान् अमूर्तत्वे सति नित्यत्वतः स्ववत् । इत्यादि हेतवो प्य् एवं प्रत्यक्षहतगोचराः ॥ ४ ॥ ३०हेतुर् ईश्वरबोधेन व्यभिचारी च कीर्तितः । तस्यामूर्तत्वनित्यत्वसिद्धेर् अविभुता मता ॥ ५ ॥ अनित्यो भवबोधश् चेन् न स्यात् तस्य प्रमाणता । गृहीतग्रहणान् नो चेत् स्मृत्यादेः शास्त्रबाधिता ॥ ६ ॥ गतिमानात्मा क्रियाहेतुगुणसंबंधाल् लोष्ठवत् । क्रियाहेतुगुणसंबंधो स्त्य् आत्मनि काये तत्कृतक्रियोपलंभात् । ३३२यत्र यत् कृतक्रियोपलंभः तत्र क्रियाहेतुगुणसंबंधो स्ति यथा वनस्पतौ वायुकृतक्रियोपलंभाद् वायौ तथा चात्मकृतक्रियोपलंभः काये तस्माद् आत्मनि क्रियाहेतुगुणसंबंधो स्ति इति निश्चीयते । कः पुनर् असाव् आत्मनि क्रियाहेतुगुणः प्रयत्नादिः । प्रयत्नवहा ह्य् आत्मना बुद्धिपूर्विका क्रियाकाये क्रियते, अबुद्धिपूर्विका तु धर्मा- धर्मवतान्यथा तदयोगात् । ननु च क्रियाहेतुगुणयुक्तः कश्चिद् अन्यत्र क्रियाम् आरभमाणः क्रियावान् दृष्टो ०५यथा वेगेन युक्तो वायुर् वनस्पतौ, कश्चित् पुनर् अक्रियो यथाकाशं पतत्रीणि तथात्मा क्रियाहेतुगुणयुक्तश् च स्याद् अक्रियश् चेति नायं हेतुः क्रियावत्त्वं साधयेद् आकाशेन व्यभिचारात् इति कश्चित्, सो त्रैवं पर्यनुयो- क्तव्यः । केन क्रियाहेतुना गुणेन युक्तम् आकाशम् इति ? वायुसंयोगेनेति चेन् न, तस्य क्रियाहेतुत्वासिद्धेः । वनस्पतौ वायुसंयोगात् क्रियाहेतुर् असाव् इति चेन् न, तस्मिन् सत्य् अप्य् अभावात् । विशिष्टो वायुसंयोगः क्रिया- हेतुर् इति चेत्, कः पुनर् असौ ? नोदनम् अभिघातश् चेति । किं पुनर् नोदनं कश्चाभिघातः ? वेगवद्द्रव्यसंयोग इति १०चेत्, तर्हि वेग एव क्रियाहेतुस् तद्भावे भावात् तदभावे वाभावात् नत्व् आकाशस्य वेगो स्तीति न क्रिया- हेतुगुणयुक्तम् आकाशं ततो न तेन साधनस्य व्यभिचारः । अथ मतं न गतिमानात्मा सर्वगतत्वाद् आका- शवद् इत्य् अनुमानाद् गतिमत्त्वस्य प्रतिषेधाद् अनुमानविरुद्धः पक्ष इति । तद् अयुक्तं, पुंसः सर्वगतत्वासिद्धेः काये एव तस्य संवेदनात् ततो बहिः संवित्त्यभावात् । सर्वगतः पुमान् नित्यत्वे सत्यमूर्तत्वाद् आकाशवद् इति चेन् न, अस्य कालात्ययापदिष्टत्वात् साधनस्य धर्मिग्राहकप्रमाणबाधितत्वात् प्रत्यक्षविरुद्धपक्षनिर्देशानंतरप्रयु- १५क्तत्वात् शीतो ग्निर् द्रव्यत्वात् जलवद् इत्य् आदिवत् । एतेनामूर्तद्रव्यत्वात् सर्वत्रोपलभ्यमानगुणत्वाद् इत्य् एवम् आदयो हेतवः प्रत्याख्याताः प्रत्यक्षबाधितविषयत्वाविशेषात् । किं च, नित्यत्वे सत्यमूर्तत्वाद् इत्य् अयं हेतुर् ईश्वरज्ञानेन अनैकांतिकः तस्यासर्वगतस्यापि नित्यत्वामूर्तत्वसिद्धेः नित्यं हीश्वरज्ञानम् अनाद्यनंतत्वात् सुरवर्त्मवत् । तस्य सादिपर्यंतत्वे सति महेश्वरस्य सर्वार्थपरिच्छेदविरोधात् । यो प्य् आह, अनित्यम् ईश्वरज्ञानम् उत्पत्तिमत्त्वात् कलशादिवत् उत्पत्तिमत्तदात्मांतःकरणसंयोगापेक्षत्वाद् अस्मदादिज्ञानवत् । योगजधर्मानुग्रहीतेन हि मनसे- २०श्वरस्य संयोगे सति सर्वार्थे ज्ञानम् उत्पाद्यते । न चैवं, तदादिपर्यंतवत् संतानरूपतयानादिपर्यंतत्वोपपत्तेः । योगसंतानो हि महेशस्यानादिपर्यंतः सदा रागादिमलैर् अस्पृष्टत्वात् अनादिशुद्धाधिष्ठानत्वाद् भुजश् च धर्मविशेषः तदनुग्रहश् च मनसः तेन संयोगश् चेति तन्निमित्तं सर्वार्थज्ञानम् अनादिपर्यंतम् उपपद्यते प्रमाणफलत्वाच् चेश्वरज्ञान- म् अनित्यं नित्यत्वे तस्य प्रमाणफलत्वविरोधात् विशेषणगुणत्वाच् च तदनित्यं सुखादिवद् इति, तस्यापि गृहीतग्राहीश्वरज्ञानम् आयातं । ततश् च न प्रमाणं स्मरणादिवत् गृहीतग्राहिणो पि तस्य प्रमाणत्वे प्रमाणसं- २५प्लववादिनाम् अनुभूतार्थे स्मरणादेः प्रमाणत्वानुषंगः केन निवार्येत । स्यान् मतं, प्रमाणांतरेणाग्रहीतस्य सक- लसूक्ष्माद्यर्थस्य महेश्वरज्ञानसंतानेन ग्रहणान् न तस्य ग्रहीतग्राहित्वम् इति । तद् असत् । धारावाहिज्ञानस्या- प्य् एवं गृहीतग्राहित्वाभावात् प्रमाणतापत्तेः । तत्प्रमाणत्वोपगमे तथैव प्रमाणांतरागृहीतत्वानुभवस्मरणप्र- त्यभिज्ञानादिसंतानस्य प्रवर्तमानस्यागृहीतग्राहित्वात् प्रमाणत्वम् अस्तु । यदि पुनर् अनुभवादीनाम् एकसंतानत्वे प्य् अनुभवगृहीतेर्थे स्मरणादेः प्रवृत्तेर् अप्रमाणत्वं तदा प्रथमज्ञानेन परिच्छिन्ने र्थे तदुत्तरोत्तरधारावाहिविज्ञा- ३०नानां कुतः प्रमाणत्वं ? तदुपयोगविशेषाद् इति चेत्, तत एव स्मृत्यादीनां प्रमाणत्वम् अस्तु सर्वथा विशेषा- भावात् । तथा सति प्रमाणसंख्यानियमो न व्यवतिष्ठेतेत्य् उक्तं पुरस्तात् । तस्माद् अनेन गृहीतग्राहित्वात् क- स्यचिद् विज्ञानस्य प्रमाणत्वम् उररीकुर्वता महेश्वरज्ञानस्याप्य् उत्तरोत्तरस्य पूर्वज्ञानं परिच्छिन्नार्थग्राहित्वाद् अप्रमा- णत्वं दुःशकं परिहर्तुं । यद् अप्य् उक्तं, महेश्वरज्ञानस्य नित्यत्वे प्रमाणफलत्वाभाव इति । तद् अप्य् अयुक्तं । तस्यो- पचारतः प्रमाणफलत्वोपपत्तेः । यथैव ईश्वरस्यांतःक्ररणसंयोगादिसामग्री नित्यज्ञानस्याभिव्यक्तत्वाद् उप- ३५चारतः प्रमाणं तथा तद्व्यंग्यत्वान् नित्यस्यापीश्वरज्ञानस्योपचारतः प्रमाणफलत्वम् उपपद्यत एव । न चाभिव्य- ३३३क्तिर् उत्पत्तिर् एव सामान्यादेः खव्यक्तिभिर् अभिव्यंग्यस्योत्पतिमत्त्वप्रसंगात् । ततो नित्यम् एवेश्वरज्ञानम् इति । तेन हेतोर् व्यभिचार एव । भवतु वा महेश्वरज्ञानम् अनित्यं तथापि सलिलपरमाणुरूपादिभिर् अपदेशस्यानैकांतिकता दुष्परिहरेत्य् अलं प्रसंगेन, सर्वथात्मनो गतिमत्त्वस्य प्रतिषेद्धुम् अशक्तेः ॥ कथं पुनर् अशरीरस्यात्मनो गतिर् इत्य् आह; — ०५अनुश्रेणि गतिः ॥ २६ ॥ आकाशप्रदेशपंक्तिः श्रेणिः अनोरानुपूर्व्ये वृत्तिः श्रेणेरानुपूर्व्येणानुश्रेणि जीवस्य पुद्गलस्य च गति- र् इति प्रतिपत्तव्यं । जीवाधिकारात् पुद्गलस्यासंप्रत्यय इति चेन् न, पुनर् गतिग्रहणात् तत्संप्रत्ययात् क्रियांतरनि- वृत्त्यर्थम् इह गतिग्रहणम् इति चेन् न, अवस्थानाद्यसंभवात् क्रियांतरनिवृत्तिसिद्धेः । उत्तरसूत्रे जीवग्रहणा- च् चेह शरीरपुद्गलस्य जीवस्यानुश्रेणिगतिः संप्रतीयते । ननु च कुतो जीवस्य चानुश्रेणिगतिर् निश्चिता ज्योति- १०रादीनां निःश्रेणिगतिदर्शनात् तन्नियमानुपपत्तेर् इति कश्चित् । तं प्रत्याह; — सिद्धा गतिर् अनुश्रेणि देहिनः परमागमात् । लोकांतरं प्रतिज्ञेयं पुद्गलस्य च नान्यथा ॥ १ ॥ कः पुनर् असौ परमागमस् तदावेदकः कुतो वास्य प्रमाणत्वम् इत्य् आह; — पोढा प्रक्रमयुक्तो यम् आत्मेति वचनं पुमान् । संप्रदायात् सुनिर्णीतासंभवद्बाधकत्वतः ॥ २ ॥ षट्प्रक्रमयुक्तो जीव इति परमागमः खतः संप्रदायाविच्छेदात् प्रमाणं सुनिर्णीतासंभवद्बाधकत्वाद् वा १५मोक्षमार्गवद् इति निरूपितप्रायं । ततो जीवस्य पुद्गलस्य च देशकालनियमाद् अनुश्रेणि गतिः सिद्धा बोद्धव्या ॥ मुक्तस्यात्मनः कीदृशी गतिर् इत्य् आह; — अविग्रहा जीवस्य ॥ २७ ॥ उत्तरसूत्रे संसारिग्रहणाद् इह मुक्तस्य गतिः । विग्रहो व्याघातः कौटिल्यम् इति यावत्, न विद्यते विग्र- २०हो स्या इत्य् अविग्रहा मुक्तस्य जीवस्य गतिर् इत्य् अभिसंबंधः ॥ कुत इत्य् आह; — गतिर् मुक्तस्य जीवस्याविग्रहा वक्रतां प्रति । निमित्ताभावतस् तस्य स्वभावेनोर्ध्वगत्वतः ॥ १ ॥ ऊर्ध्वव्रज्यास्वभावो जीव इति युक्त्यागमाभ्याम् उत्तरत्र निर्णेष्यते, ततो मुक्तस्यान्यत्र गमने तद्वक्रीभावे च कारणाभावाद् वक्रीभावाभावाद् अविग्रहा गतिः ॥ संसारिणः कीदृशी गतिर् इत्य् आह; — २५विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥ २८ ॥ च शब्दाद् अविग्रहा चेति समुच्चयः तेन संसारिणो जीवस्य नाविग्रहगतेर् अपवादो, विग्रहवत्या विधा- नाद् इति संप्रत्ययः कालपरिच्छेदार्थः प्राक् चतुर्भ्य इति वचनात् । आङो ग्रहणं लघ्वर्थं कर्तव्यम् इति चेन् न, अभिविधिप्रसंगात् । उभयसंभवे व्याख्यानतो मर्यादासंप्रत्यय इति चेन् न, प्रतिपत्तेर् गौरवात् । प्रतिपत्तिगौरवाद्वरं ग्रंथगौरवं इति वचनाच् च प्राग्ग्रहणम् अस्तु ॥ कुतश् चतुर्भ्यः समयेभ्यः प्राग् एव विग्रहवती ३०गतिः संसारिणो न पुनश् चतुर्थे समये परत्रेत्य् आशंकायाम् इदम् आह; — संसारिणः पुनर् वक्रीभावयुक्ता च सा मता । चतुर्भ्यः समयेभ्यः प्राक् परतस् तदसंभवात् ॥ १ ॥ त्रिवक्रगतिसंभवः कुत इत्य् आह; — निष्कुटक्षेत्रसंसिद्धेस् त्रिवक्रगतिसंभवः । एकद्विवक्रया गत्या क्वचिद् उत्पत्त्ययोगतः ॥ २ ॥ ३३४यदि ह्य् एकवक्रा गतिः स्याद् द्विवक्रैव वा तदा वेत्रासनाद्याकारे लोके निष्कुटक्षेत्रे क्वचित् प्रदेशे जीवस्य कुतश्चिद् देशांतराद् आगतस्योत्पत्तिर् न स्यात् ॥ सूक्ष्मवादरकैर् जीवैः सर्वो लोको निरंतरं निचितः । बादरकैश् च यथा संभवम् इति परमागमवचनं । तथैकेन जीवेन सर्वलोकः प्रतिदेशं क्षेत्रीकृत इति वक्रावक्रमलभत । ननु द्विवक्रया गत्या यतो यत्र व्याप्तिः संभवति ततस् तत्र जीवस्योत्पत्तेः सर्वम् असमंजसम् एतद् वचनम् इति चेत्, ०५सर्वस्माल् लोकप्रदेशात् सर्वस्मिन् लोकप्रदेशांतरे जीवस्य गतिर् इति सिद्धांतव्याहतिप्रसंगात् ॥ येषां च चतुरस्रः स्याल् लोको वृत्तो पि वा मतः । निष्कुटत्वविनिर्मुक्तस् तेषां सा न त्रिवक्रता ॥ ३ ॥ मा भूद् इत्य् अयुक्तं, तथा पाणिमुक्ता लांगलिका गोमूत्रिका चैकद्वित्रिवक्रा संसारिणो गतिर् इति सिद्धां- तविरोधात् । तदविरुद्धम् अनुरुध्यमानैः त्रिवक्रा तु गतिर् अभ्युपगंतव्या, न चासौ निष्कुटत्वविनिर्मुक्ते चतुरस्रे वृत्ते वा लोके संभवतीति न तदुपदेशसंभवः ॥ १०कियत्समया पुनर् अवक्रा गतिर् इत्य् आह; — एकसमयाविग्रहा ॥ २९ ॥ गतिर् इत्य् अनुवर्तनेन सामानाधिकरण्यात् स्त्रीलिंगनिर्देशः कृतः । एकः समयो ऽस्या इत्य् एकसमया, न विद्यते विग्रहो व्याघातो स्या इत्य् अविग्रहा ऋज्वी गतिर् इत्य् अर्थः ॥ कुतश् चैवम् इत्य् आह; — अविग्रहा गतिस् तत्र प्रोक्तैकसमयाखिला । प्राप्तिः समयमात्रेण लोकाग्रस्य तनोर् अपि ॥ १ ॥ १५लोकाग्रप्रापणी गतिर् मुक्तस्य तावद् एकसमया समाविर्भूतानंतवीर्यस्य तस्यैकसमयमात्रेण लोकाग्रप्राप्त्यु- पपत्तेः । पूर्वतनुपरित्यागेन तन्वंतरप्रापणीर्वक्रगतिर् एकसमयैव संसारिणो पि, संप्राप्ततादृग्वीर्यांतरायक्षयो- पशमस्य लोकांतरवर्तिन्याः तनोर् अपि समयमात्रेण प्राप्तिघटनात् । ततः सकलाप्य् अविग्रहा गतिर् एकसमये- त्य् उपपन्नं । सामर्थ्याद् एकवक्रा द्विसमया, द्विवक्रा त्रिसमया, त्रिवक्रा चतुःसमयेति सिद्धं ॥ यद्य् एवं सर्वत्राहारको जीवः प्रसक्त इत्य् आकूतं प्रतिषेधयन्न् आह; — २०एकं द्वौ त्रीन् वानाहारकः ॥ ३० ॥ एकं वा समयं द्वौ वा समयौ त्रीन् वा समयान् अनाहारक इति संप्रत्येयं, प्रत्यासत्तेः समयस्याभिसं- बंधात्, वाशब्दस्य प्रत्येकं परिसमाप्तेश् च । सप्तमीप्रसंग इति चेन् न, अत्यंतसंयोगस्य विवक्षितत्वात् । कः पुनर् आहारो नाम येनाहारको जीवः स्याद् इत्य् अभिधीयते–त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपु- द्गलग्रहणम् आहारः तदभावाद् विग्रहगताव् अनाहारकः, न हि तस्याम् आहारकशरीरस्य संभवः, नाप्य् औदारिक- २५वैक्रियिकशरीरयोः षण्णां पर्याप्तीनां व्याघातात् । पुनर् आत्मैकसमये द्वौ त्रीन् वानाहारको न पुनश् चतुर्थम् अ- पीत्य् आह; — एकं समयम् आत्मा द्वौ त्रीन् वा नाहारयत्य् अयं । शरीरत्रयपर्याप्तिप्रायोग्यान् पुद्गलान् इदम् ॥ १ ॥ चतुर्थे समये वश्यम् आहारस्य प्रसिद्धितः । ऋज्वाम् इव गतौ प्राच्ये पुंसः संसारचारिणः ॥ २ ॥ द्वितीये पाणिमुक्तायां लांगलिका तृतीयके । यथा तद्वत्त्रिवक्रायां चतुर्थे विग्रहः ग्रहः ॥ ३ ॥ ३०संप्रति क्षणिकाद्येकांतव्यवच्छेदेन स्याद्वादपक्ष एव विग्रहगतिर् जीवस्य संभवतीत्य् आह; — क्षणिकं निष्क्रियं चित्तं स्वशरीरप्रदेशतः । भिन्नं चित्तांतरं नैव प्रारभेत सविग्रहं ॥ ४ ॥ सर्वकारणशून्ये हि देशे कार्यस्य जन्मनि । काले वा न क्वचिज् ज्ञातुम् अस्य जन्म न सिद्ध्यति ॥ ५ ॥ कूटस्थो पि पुमान् नैव जहाति प्राच्यविग्रहं । न गृह्णात्य् उत्तरं कायम् अनित्यत्वप्रसंगतः ॥ ६ ॥ ३३५परिणामी यथा कालो गतिमानाहरत्यतः । स्वोपात्तकर्मसृष्टेष्टदेशादीन् पुद्गलान्तरं ॥ ७ ॥ इति विग्रहसंप्राप्त्यै गतिर् जीवस्य युज्यते । षड्भिः सूत्रैः सुनिर्णीता निर्बाधं जैनदर्शने ॥ ८ ॥ अथैवं निरूपितगतेर् जीवस्य नियतकालात्मलाभस्य षष्टिकाद्यात्मलाभवत्संभाव्यमानस्य जन्मभेदप्रतिपा- दनार्थम् आह; — ०५संमूर्छनगर्भोपपादा जन्म ॥ ३१ ॥ समंततो मूर्छनं शरीराकारतया सर्वतः पुद्गलानां सम्मूर्छनं, शुक्रशोणितगरणाद् गर्भः मातृप्रयुक्ताहा- रात्मसात् करणाद् वा, उपेत्य पद्यते स्मिन्न् इत्य् उपपादः । एतेषाम् इतरेतरयोगे द्वंद्वे । संमूर्छनस्य ग्रहणम् आदाव् अति- स्थूलत्वात् अल्पकालजीवित्वात् तत्कार्यकारणप्रत्यक्षत्वाच् च, तदनंतरं गर्भस्य ग्रहणं कालप्रकर्षानिष्पत्तेः, उपपादस्य ग्रहणम् अंते दीर्घजीवित्वात् । त एते जीवस्य जन्मेति प्रत्येयं । संमूर्छनादिभेदात् जन्मभेदवच- १०नभेदप्रसंग इति चेन् न, जन्मसामान्योपादानानां तदेकत्वोपपत्तेः ॥ कुतः पुनः संमूर्छनादय एव जन्मभेदा इत्य् आह; — संमूर्छनादयो जन्म पुंसो भेदेन संग्रहात् । सतो पि जन्मभेदस्य परस्यांतर्गतेर् इह ॥ १ ॥ संस्वेदोद्भेदादयः परे जन्मभेदाः संमूर्छनात् तेषां तत्रैवांतर्गमनात् । भेदेन तु संगृह्यमाणं जन्म त्रिविधं व्यवतिष्ठते संमूर्छनादिभेदः पुनर् जीवस्य तत्कारणकर्मभेदात्, सो पि स्वनिमित्ताध्यवसायभेदाद् इति १५प्रतिपत्तव्यं ॥ तद्योनिप्रतिपादनार्थम् आह; — सचित्तशीतसंवृताः सेतरा मिश्राश् चैकशस् तद्योनयः ॥ ३२ ॥ आत्मनः परिणामविशेषश् चित्तं, शीतः स्पर्शविशेषः, संवृतो दुरुपलक्ष्यः । सह चित्तेन वर्तत इति सचित्तः, शीतो स्यास्तीति शीतः, संव्रीयते संवृतः । सचित्तश् च शीतश् च संवृतश् च सचित्तशीतसंवृताः सहे- २०तरैर् अचित्तोष्णविवृतैर् वर्तंते इति सेतराः सप्रतिपक्षाः, मिश्रग्रहणम् उभयात्मसंग्रहार्थं । चशब्दः प्रत्येकं समु- च्चयार्थ इत्य् एके, तदयुक्तं तमंतरेणापि तत्प्रतीतेः पृथिव्यप्तेजोवायुर् इति यथा । इतरयोनिभेदसमुच्चया- र्थस् तु युक्तश् चशब्दः, एक्रशो ग्रहणं क्रममिश्रप्रतिपत्त्यर्थं तेन सचित्तो चित्तो मिश्रश् च शीत उष्णो मिश्रश् च संवृतो विवृतो मिश्रश् चेति नवयोनिभेदास् तस्य जन्मनः प्रतीयंते तच्छब्दस्य प्रकृतापेक्षत्वात् । सचित्तादीनां द्वंद्वे पुंवद्भावाभावो भिन्नाश्रयत्वाद् इत्य् एके, तद् अयुक्तं । पुल्लिंगस्य योनिशब्दस्येहाश्रयणात् तस्यो- २५भयलिंगत्वात् । स्त्रीलिंगस्य वा प्रयोगस्योत्तरे यदिकस्य ह्रस्वत्वस्य विधानात् द्रुतायां तपरकरणकरणान् म- ध्यम् अवलंबितयोर् उपसंख्यानम् इत्य् अत्र द्वंद्वे पि तस्य दर्शनात् । योनिजन्मनोर् अविशेष इति चेन् न, आधाराधेय- भेदाद् विशेषोपपत्तेः । सचित्तग्रहणमादौ तस्य चेतनात्मकत्वात् तदनंतरं शीताभिधानं तद् अप्य् आद्ये हेतुत्वात् । अंते संवृतग्रहणं गुप्तरूपत्वात् । तत्राचित्तयो नयो देवनारकाः, गर्भजा मिश्रयोनयः, शेषास्त्रिविकल्पाः; शीतोष्णयो नयो देवनारकाः, उष्णयोनिस् तेजस्कायिकः, इतरे त्रिप्रकाराः; देवनारकैकेंद्रियाः संवृतयो- ३०नयः, विकलेंद्रिया विवृतयोनयः, मिश्रयोनयो गर्भजाः तद्भेदाश् चशब्दसमुच्चिताः प्रत्यक्षज्ञानदृष्टाः, इतरे- षाम् आगमगम्याश् चतुरशीतिशतसहस्रसंख्याः । तद् उक्तं । "णिच्चिदरधातुसत्तयतरुदसवियलिंदिए दोदो । असुरणिरयतिरियचदुरो चोद्दस मणुए सदसहस्सा" ॥ अथैतेषां योनिभेदानां सद्भावे युक्तिम् उपदर्शयति; — तस्यापि योनयः संति सचित्ताद्या यथोदिताः । स्वावारेण विना जन्म क्रियाया जात्वनीक्षणात् ॥ १ ॥ ३३६तद्वैचित्र्यं पुनः कर्मवैचित्र्यात् तद् विहन्यते । कार्यवैचित्र्यसिद्धेस् तु कर्मवैचित्र्यनिर्णयः ॥ २ ॥ न हि स्वभावत एव प्राणिनां सुखदुःखानुभवादिकार्यवैचित्र्यं नियमाभावप्रसंगात् । कालाद् एवेति वा युक्तं, एकस्मिन्न् अपि काले तद्वैचित्र्यानुभवात् । भूतवैचित्र्यात् सुखादिवैचित्र्यम् इति चेत् न, सुखादेः भूत- कार्यत्वनिषेधात् । ततः कर्मवैचित्र्यम् एव सुखादिकार्यवैचित्र्यं गमयति, तद्व्यतिरेकेण दृष्टकारणसाकल्ये पि ०५कदाचिद् अनुत्पत्तेः । तच् च कर्मवैचित्र्यम् अस्य जन्मनिमित्तम् इति पर्याप्तं प्रपंचकेन ॥ केषां पुनर् गर्भजन्मेत्य् आह; — जरायुजांडजपोतानां गर्भः ॥ ३३ ॥ जालवत्प्राणिपरिवरणं जरायुः जरायौ जाता जरायुजाः, शुक्रशोणितपरिवरणम् उपात्तकाठिन्यं नखत्वक्- सदृशं परिमंडलम् अंडं अंडे जाता अंडजाः पूर्णावयवः परिस्पंदादिसामर्थ्योपलक्षितः पोतः । पोतज इत्य् अ- १०युक्तम् अर्थभेदाभावात् । आत्मा पोतज इति चेन् न, तस्यापि पोतपरिमाणात्मात्मनः पोतत्वात् । जरायु- जाश् च अंडजाश् च पोताश् च जरायुजांडजपोता इति सिद्धं द्वंद्वे । जरायुग्रहणमादाव् अभ्यर्हितत्वात् क्रियारंभ- शक्तियोगात् केषांचिन् महाप्रभावत्वान् मार्गफलाभिसंबंधाच् च । तदनंतरम् अंडजग्रहणं पोतेभ्यो ऽभ्यर्हितत्वात् । एतेषां गर्भ एव जन्मेति सूत्रार्थः । उद्देशे च निर्देशो युक्त इति चेन् न, गौरवप्रसंगात् । शेषाणां संमू- र्छनम् इति लघुनोपायेन गर्भोपपादानंतरं वचनोपपत्तेः ॥ कुतः पुनर् जरायुजादीनां गर्भ एव युक्त इत्य् आह; — १५युक्तो जरायुजादीनाम् एव गर्भो वधारणात् । देवनारकशेषाणां गर्भाभावविभावनात् ॥ १ ॥ यदि हि जरायुजादीनां गर्भ एवेत्य् अवधारणं स्यात् तदा जरायुजादयो गर्भनियताः स्युः गर्भस् तु तेष्व् अनि- यत इति देवनारकेषु शेषेषु स प्रसज्येत । यदा तु जरायुजादीनाम् एवेत्य् अवधारणं तदा तेषु गर्भाभावो विभाव्यत इति युक्तो जरायुजादीनाम् एव गर्भः ॥ केवलम् उपपादे पि जरायुजादीनां प्रसक्तौ तन्निवारणार्थम् इदम् आह; — २०देवनारकाणाम् उपपादः ॥ ३४ ॥ स्याद् देवनारकाणाम् उपपादो नियतस् तथा । तस्याभावात् ततो न्येषां तेषां जन्मांतरच्युतेः ॥ १ ॥ देवनारकाणाम् एवोपपाद इति हि नियमे देवनारकेषु नियत उपपादः देवनारकास् तूपपादेन नियता इति गर्भसंमूर्छनयोर् अपि प्रसक्ताः पूर्वोत्तरसूत्रावधारणात् । तत्र निरुवाच, को सौ ? उपपाद एव नारका अवतिष्ठंते न गर्भे संमूर्छने वा प्रसज्यंते ततस् तेषां जन्मांतरच्युतिसिद्धेर् उपपाद एव ॥ २५नन्व् एवं जरायुजादीनां देवनारकाणां च संमूर्छने पि प्रसक्तिर् इत्य् आख्यातं प्रतिघ्नन्न् आह; — शेषाणां संमूर्छनम् ॥ ३५ ॥ शेषाणाम् एव संमूर्छनम् इत्य् अवधारणीयं । के पुनः शेषाः कुतो वा तेषाम् एव संमूर्छनम् इत्य् आह; — निर्दिष्टेभ्यस् तु शेषाणां युक्तं संमूर्छनं सदा । गर्भोपपादयोस् तत्र प्रतीत्यनुपपत्तितः ॥ १ ॥ उक्तेभ्यो जरायुजादिभ्यो देवनारकेभ्यश् च अन्ये शेषास् तेषाम् एव संमूर्छनं युक्तं सदा गर्भोपपादयोस् तत्र ३०प्रतीत्यनुपपत्तेः । तर्हि संस्वेदजादीनां जन्मकारो न्यः सूत्रयितव्य इत्य् आशंकाम् अपसारयन्न् आह; — तथा संस्वेदजादीनाम् अपि संमूर्छनं मतं । जन्मेति नापरो जन्मप्रकारो सूत्रितो स्ति नः ॥ २ ॥ इत्य् एवं पंचभिः सूत्रैः सूत्रितं जन्म जन्मिनां । भेदप्रभेदतश् चिंत्यं युक्त्यागमसमाश्रयं ॥ ३ ॥ ३३७अथ जीवस्य कति शरीराणीत्य् आह; — औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ शरीरनामकर्मोदये सति शीर्यंत इति शरीराणि । शरणक्रियात्र व्युत्पत्तिनिमित्तं तु शरीरनामकर्मोदय एवोदितः शरीरत्वपरिणामः न पुनर् अर्थांतरभूतशरीरत्वसामान्यं तस्य विचार्यमाणस्यायोगात् ॥ ०५केन पुनः कारणेन जन्मांतरं शरीराण्य् आहुर् इत्य् उच्यते; — स्वयोनौ जन्म जीवस्य शरीरोत्पत्तिर् इष्यते । तेनात्रौदारिकादीनि शरीराणि प्रचक्षते ॥ १ ॥ औदारिकादिशरीरनामकर्मविशेषोदयापादितानि पंचैवौदारिकादीनि शरीराणि जीवस्य यदुत्पत्तिः स्वयोनौ जन्मोक्तं, न हि गतिनामोदयमात्रं जन्म, अनुत्पन्नशरीरस्यापि तत्प्रसंगात् । तत्रोदारं स्थूलं प्रयोजनम् अस्येत्य् औदारिकं उदारे भवम् इति वा, विक्रिया प्रयोजनम् अस्येति वैक्रियिकम् आह्रियते तद् इत्य् आहारकं, १०तेजोनिमित्तत्वात् तैजसं, कर्मणाम् इदं कार्मणं तत्समूहो वा । एतेषां द्वंद्वे, पूर्वम् औदारिकस्य ग्रहणम् अतिस्थूल- त्वात् उत्तरेषां क्रमवचनं । सूक्ष्मक्रमसूक्ष्मप्रतिपत्त्यर्थं कार्मणग्रहणमादौ युक्तम् औदारिकादिशरीराणां तत्कार्यत्वाद् इति चेन् न, तस्यात्यंतपरोक्षत्वात् । औदारिकम् अपि परोक्षम् इति चेन् न, तस्य केषांचित् परोक्ष- त्वात् । तथा हि — सिद्धम् औदारिकं तिर्यङ्मानुषाणाम् अनेकधा । शरीरं तत्र तन्नामकर्मवैचित्र्यतो बृहत् ॥ २ ॥ १५बृहद् धि शरीरम् औदारिकं मनुष्याणां तिरश्चां च प्रत्यक्षतः सिद्धं तेषु शरीरेषु मध्ये । तच् चानेकधा तन्ना- मकर्मणो नेकविधत्वात् ॥ शेषाणि कुतः सिद्धानीत्य् आह — संभाव्यानि ततो न्यानि बाधकाभावनिर्णयात् । परमागमसिद्धानि युक्तितो पि च कार्मणं ॥ ३ ॥ न कर्मणाम् इदं कार्मणम् इत्य् अस्मिन् पक्षे सर्वम् औदारिकादि कार्मणं प्रसक्तम् इति चेन् न, प्रतिनियतकर्मनि- मित्तत्वात् तेषां भेदोपपत्तेः । कर्मसामान्यकृतत्वाद् अभेद इति चेन् न, एकमृदादिकारणपूर्वकस्यापि घटोदं- २०चनादेर् भेददर्शनात् कार्मणप्रणालिकया च तन्निष्पत्तिः स्वोपादानभेदाद् भेदः प्रसिद्धः । पृथगुपलंभप्रसंग इति चेन् न, विश्रसोपचयेन स्थानात् क्लिन्नगुडरेणुश्लेषवदौदारिकादीनां कार्मणनिमित्तत्वे कार्मणं किं निमित्तम् इति वाच्यं ? न तावन् निर्निमित्तं तदनिर्मोक्षप्रसंगाद् वाभिभावप्रसंगाद् वा शरीरांतरनिमित्तत्वे तु तस्याप्य् अन्यशरीरनिमित्तत्वे नवस्थापत्तिर् इति चेन् न, तस्यैव निमित्तभावात् । पूर्वं हि कार्मणं कार्मणस्य निमित्तं तद् अपि तदुत्तरस्येति निमित्तनैमित्तिकभावो ऽविरुध्यते । नचैवम् अनवस्थापत्तिः कार्यकारणभावेन तत्सं- २५तानस्यानादेर् अविरोधात् । मिथ्यादर्शनादिनिमित्तत्वाच् च नानिमित्तं कार्मणं, ततो नानिर्मोक्षप्रसंगः । तच् चैवंविधं परमागमात् सिद्धं वैक्रियिकादिवत् युक्तितश् च यथाप्रदेशं साधयिष्यते ॥ ननु यद्य् औदारिकं स्थूलं तदा परं परं कीदृशम् इत्य् आह; — परं परं सूक्ष्मम् ॥ ३७ ॥ परशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थार्थगतिः पृथग्भूतानां सूक्ष्मगुणेन वीप्सानिर्देशः तेनौदारि- ३०कात् परं वैक्रियिकं सूक्ष्मं न स्थूलतरं, ततो प्य् आहारकं, ततो पि तैजसं सूक्ष्मं, ततो पि कार्मणम् इति संप्रतीयते ॥ प्रदेशतः परं परं कीदृग् इत्य् आह; — प्रदेशतो ऽसंख्येयगुणं प्राक्तैजसात् ॥ ३८ ॥ प्रदेशाः परमाणवस् ततो ऽसंख्येयगुणं परं परम् इत्य् अभिसंबंधः प्राक्तैजसाद् इति वचनात् । न तैजसकार्म- ३३८णयोर् असंख्येयगुणत्वं । किं तर्हि ? औदारिकाद् वैक्रियिकं प्रदेशतो ऽसंख्येयगुणं ततो प्य् आहारकम् इति निश्चयः ॥ तैजसकार्मणे किं गुणे इत्य् आह; — अनंतगुणे परे ॥ ३९ ॥ प्रदेशत इत्य् अनुवर्तते परं परम् इति च, तेनाहारकात् परं तैजसं प्रदेशतो ऽनंतगुणं ततो पि कार्मणम् अनंत- ०५गुणम् इति विज्ञायते । तत एव नोभयोस् तुल्यत्वम् आहारकाद् अनंतगुणत्वाभावात् । अन्यद् एव हि आहारकाद् अ- नंतगुणत्वं तैजसस्य, तैजसाच् चान्यत् कार्मणस्य तस्यानंतविकल्पत्वात् परस्मिन् सत्यारातीयस्यावरत्वावरे इति निर्देशो न प्रसज्यते बुद्धिविषयव्यापाराद् उभयोर् आहारत्वोपपत्तेः । व्यवहिते पि वा परशब्दप्रयोगात् । ननु च यदि प्रदेशापेक्षया परं परमसंख्येयगुणम् अनंतगुणं चोच्यते सूक्ष्मं कथम् इत्य् आह; — क्षेत्रावगाहनापेक्षां कृत्वा सूक्ष्मं परं परं । तैजसात् प्रागसंख्येयगुणं ज्ञेयं प्रदेशतः ॥ १ ॥ १०तथानंतगुणे ज्ञेये परे तैजसकार्मणे । तर्हि सप्रतिघाते ते प्राप्ते इत्य् आह; — अप्रतीघाते ॥ ४० ॥ प्रतीघातो मूर्त्यंतरव्याघातः स न विद्यते ययोस् ते ऽप्रतीघाते तैजसकार्मणे । कुत इत्य् आह; — सर्वतो प्य् अप्रतीघाते परिणामविशेषतः । १५वैक्रियिकाहारयोर् अप्य् अप्रतीघातत्वम् इति न मंतव्यं, सर्वतो ऽप्रतीघातस्य तयोर् अभावात् । न हि वैक्रियिकं सर्वतो प्रतीघातम् आहारकं वा प्रतिनियतविषयत्वात् तदप्रतीघातस्य । तैजसकार्मणे पुनः सर्वस्य संसारिणः सर्वतो प्रतीघाते ताभ्यां सह सर्वत्रोत्पादान्यथानुपपत्तेः । ततस् तर्हि सूत्रे सर्वतो ग्रहणं कर्तव्यम् इति चेत् न, मुख्यस्य प्रतीघातस्यात्र विवक्षितत्वात् । कुतः पुनस् तादृशो ऽप्रतीघात इति चेत्, सूक्ष्मपरिणामवि- शेषादयस् पिंडे तेजोनुप्रवेशवत् । ये त्व् आहुः, पूर्वं पूर्वं सूक्ष्मं युक्तं प्रदेशतो ल्पत्वाद् इति तान् प्रत्याह; — २०प्रदेशतो ल्पतातारतम्यं कायेषु ये विदुः । सूक्ष्मतातारतम्यस्य साधनं ते कुतार्किकाः ॥ १ ॥ तस्य कार्पासपिंडेनानेकांतात् त्रिष्व् इलात्मनां । प्रदेशबहुतातारतम्यवत्स्थौल्यबंधने ॥ २ ॥ यथैव प्रदेशबहुत्वतारतम्यम् उत्तरोत्तरशरीरेषु स्थूलत्वप्रकर्षे साध्ये निबिडावयवसंयोगपरिणामेनाय- स्पिंडेनानैकांतिकम् इति न तत्र स्थूलतातारतम्यं साधयति तथा प्रदेशाल्पत्वतारतम्यम् अपि पूर्वशरीरेषु न सूक्ष्मतातारतम्यम् इति स्वहेतुविशेषसांनिध्यात् तैजसकार्मणयोर् अनंतगुणत्वे पि पूर्वकायः सूक्ष्मपरिणामः २५सिद्धः सर्वतो प्रतीघातत्वं साधयत्य् एवायस्पिंडे तेजोनुप्रवेशवदिति सूक्तं । न हि तेजसोयस्पिंडेन प्रतीघाते तत्रानुप्रवेशो युज्यते । स्यान् मतं, तेजसः संयोगविशेषादयस् पिंडावयवेषु कर्माण्य् उत्प्रतिपद्यंते ततो विभा- गस्ततः संयोगविनाशस् ततो पि तस्यायस्पिंडावयविनो विनाशस् ततो प्य् औष्ण्यापेक्षाद् अग्निसंयोगात् तदवयवे- ष्व् अनुष्णाशीतस्पर्शविनाशः परस्माद् अग्निसंयोगाद् उष्णस्पर्शोत्पत्तिः ततस् तदुपभोक्तुर् अदृष्टविशेषवशाद् द्व्यणुकादि- प्रक्रमेण तादृशस्यैवायस्पिंडस्योत्पत्तिः । एवं न नायस्पिंडे तदवस्थे तेजसो नुप्रवेशो स्ति यतो ऽप्रती- ३०घातस्य विघाते निदर्शनीक्रियेतेति । तद् अयुक्तं, प्रतीतिविरोधात् । स एवायम् अयस्पिंडस् तेजोव्याप्तः प्रतिभाति यः पूर्वम् अनुष्णः समुपलब्ध इति प्रतीतेः । परत्र प्रक्रियामात्रस्य जातुचिदप्रतीतेर् न भ्रांतत्वं सदृशापरोत्पत्तेस् तथा प्रतीतिर् इति चेन् न, एकत्वादिवत् । न हि किंचिन् मूर्तमति प्रवि- शदमूर्तं दृष्टं । व्योम दृष्टम् इति चेन् न, तत्र मूर्तमति मूर्तेष्व् अपि तथा प्रसंगात् । तथा च तत् कथंचित् प्र- ३३९त्यभिज्ञानाद् एकत्वसिद्धिः । बाधकरहितात् ततस् तत्सिद्धौ कथम् अयस्पिंडे पि प्रत्यभिज्ञानाद् एकत्वं सिद्ध्येत् ? न हि तत्र किंचिद् बाधकम् अस्ति । स्यान् मतं, तेजो ऽयस्पिंडे तदवस्थेनानुप्रविशति मूर्तत्वाल् लोष्ठवद् इत्य् एतद्बाधकम् इति तद् असद्धेतोः संदिग्धविपक्षव्यावृत्तिकत्वात् सर्वज्ञत्वाभावे वक्तृत्वादिवत् । न हि किंचिन् मूर्तमति प्रविश- दमूर्तं दृष्टं । व्योम दृष्टम् इति चेत्, तत्र मूर्तिमतो नुप्रवेशात् तथा प्रतीतेर् अबाधत्वाद् इत्य् अलं प्रसंगेन ॥ ०५ननु कर्मैव कार्मणम् इत्य् अस्मिन् पक्षे न तच्छरीरं पुरुषविशेषगुणत्वाद् बुद्ध्यादिवद् इति कश्चित् तं प्रत्याह; — कर्मैव कार्मणं तत्र शरीरं नृगुणत्वतः । इत्य् असद्द्रव्यरूपेण तस्य पौद्गलिकत्वतः ॥ ३ ॥ न हि कर्म धर्माधर्मरूपम् अदृष्टसंज्ञकं पुरुषविशेषगुणस् तस्य द्रव्यात्मना पौद्गलिकत्वात् ततो नाशरीरत्व- सिद्धिः । भावकर्मैवात्मगुणरूपं न द्रव्यकर्म पुद्गलपर्यायत्वम् आत्मसात् कुर्वत्प्रसिद्धम् इति मन्यमानं प्रत्याह; — कर्म पुद्गलपर्यायो जीवस्य प्रतिपद्यते । पारतंत्र्यनिमित्तत्वात् कारागारादिबंधवत् ॥ ४ ॥ १०क्रोधादिभिर् व्यभिचार इति चेन् न, तेषाम् अपि जीवस्य पारतंत्र्यनिमित्तत्वे पौद्गलिकत्वोपपत्तेः । चिद्रूप- तया संवेद्यमानाः क्रोधादयः कथं पौद्गलिकाः प्रतीतिविरोधाद् इति चेन् न, निर्हेतोर् व्यभिचारायोगात् तेषां पारतंत्र्यनिमित्तत्वाभावात् । द्रव्यक्रोधादय एव हि जीवस्य पारतंत्र्यनिमित्तं न भावक्रोधादयस् तेषां स्वयं पारतंत्र्यरूपत्वाद् द्रव्यक्रोधादिकर्मोदये हि सति भावक्रोधाद्युत्पत्तिर् एव जीवस्य पारतंत्र्यं न पुनस् तत्कृत- म् अन्यत् किंचिद् इत्य् अव्यभिचारी हेतुर् नागमकः सदा ॥ १५अत्रापरः स्वप्नांतिकं शरीरं परिकल्पयति तम् अपसारयन्न् आह; — स्वप्नोपभोगसिद्ध्यर्थं कायं स्वप्नांतिकं तु ये । प्राहुस् तेषां निवार्यंते भोग्याः स्वप्नांतिकाः कथम् ॥ ५ ॥ भोग्यवासनया भोग्याभासं चेत् स्वप्नवेदिनां । शरीरवासनामात्राच् छरीराभासनं न किम् ॥ ६ ॥ यथैव हि स्वप्नदशायां भोगोपलब्धिः स्वप्नांतिकं शरीरम् अंतरेण न घटत इति मन्यते तथा भोग्यानर्था- नंतरेणापि सा न सुघटेति भवद्भिर् मननीयं, जाग्रद्दशायां शरीर इव भोगेष्व् अपि सत्सु भोगोपलब्धेः सिद्ध- २०त्वात् । यदि पुनर् भोग्यवासनामात्रात् स्वप्नदर्शिनां भोग्याभास इति भवतां मतिस् तदा शरीरवासनामात्राच् छ- रीराभासनम् इति किं न मतं ? तथासति स्वप्नप्रतिभासस्य मिथ्यात्वं सिद्ध्येत्, अन्यथा शरीरप्रतीतेर् अपि भोग्यप्रतीतेः सुखादिभोगोपलब्धेः स्वप्नत्वप्रसंगात् । ततो न सौगतानां स्वप्नांतिकं शरीरं कल्पयितुं युक्तं नापि स्वाभाविकम् इत्य् आह — स्वाभाविकं पुनर् गात्रं शुद्धं ज्ञानं वदंति ये । कुतस् तेषां विभागः स्यात् तच्छरीरशरीरिणोः ॥ ७ ॥ २५तद् एव ज्ञानशरीरव्यावृत्त्या शरीरी स्याद् अशरीरव्यावृत्त्या शरीरम् इति सुगतस्य शुद्धज्ञानात्मनः शरी- रित्वम् अशरीरित्वं च विभागेन व्यवतिष्ठते कल्पनासामर्थ्याद् इति न मंतव्यं, तद्व्यावृत्तेर् एव तत्रासंभवात् । सिद्धे हि तस्य शरीरित्वे वा शरीरिण शरीराच् च व्यावृत्तिः सिद्ध्येत् तत्सिद्धौ च शरीरित्वम् अशरीरित्वं चेति परस्पराश्रयान् नैकस्यापि सिद्धिः । ततो न स्वाभाविकं शरीरं नाम यत् पुनर् आतिवाहिकं नैर्माणिकं च तदस्मदभिमतम् एवेत्य् आह — ३०कार्मणांतर्गतं युक्तं शरीरं चातिवाहिकम् । नैर्माणिकं तु यत् तेषां तन् नो वैक्रियिकं मतं ॥ ८ ॥ सांभोगिकं पुनर् औदारिकादिशरीरत्रयम् अप्रतिषिद्धम् एवेति न शरीरांतरम् अस्ति ॥ नन्व् औदारिकादीनि भिन्नानि पार्थिवादिशरीराणि संति ततो न्यत्रोपसंख्यातव्यानीति केचित् तान् प्रत्याह; — पार्थिवादिशरीराणि ये तो भिन्नानि मेनिरे । प्रतीतेर् अपलापेन मन्यतां ते खवारिजम् ॥ ९ ॥ ३५न हि पृथिव्यादीनि द्रव्याणि भिन्नजातीयानि संति तेषां पुद्गलपर्यायत्वेन प्रतीतेः परस्परपरिणा- ३४०मदर्शनाद् भिन्नजातीयत्वे तदयोगात् । न ह्य् आकाशं पृथिवीरूपतया परिणमते कालादिर् वा, परिणमते च जलं मुक्ताफलादि पृथिवीरूपतया । ततो न तज्जात्यंतरं युक्तं येन पार्थिवादिशरीराणि संभाव्यंते सत्य् अपि तानि नैतेभ्यः शरीरेभ्यो भिन्नानि प्रतीतेर् विषयभावम् अनुभवंति व्योमारविंदवत् । पार्थिवं हि शरीरं यद् इंद्रलोके यच् च तैजसमादित्यलोके यद् आप्यं वरुणलोके यच् च वायव्यं वायुलोके वेदितव्यं, तद्वैक्रियिक- ०५म् एव देवनारकाणाम् औपपादिकस्य शरीरस्य वैक्रियिकत्वात् । यच् च चातुर्भूतिकं पांचभौतिकं वा कैश्चिद् इष्टं शरीरं मनुष्यतिरश्चां तदौदारिकम् एव च, न ततो न्यद् इति पंचैव यथोक्तानि शरीराणि व्यवतिष्ठंते सर्व- विशेषाणां तत्रांतर्भावात् ॥ ननु चामूर्तस्यात्मनः कथं मूर्तिमद्भिः शरीरैस् संबंधो मुक्तात्मवद् इत्य् आशंकाम् अपनुदन्न् आह; — अनादिसंबंधे च ॥ ४१ ॥ १०अनादिसंबंधो ययोर् आत्मना ते यथा तैजसकार्मणशरीरे, चशब्दात् सादिसंबंधे ते प्रतिपत्तव्ये । ततो नैकांतेनामूर्तत्वम् आत्मनः परशरीरसंबंधात् पूर्वं येन तदनुपपत्तिः तत्संबंधात् प्राग् अपि तस्य तैजसकार्मणाभ्यां संबंधसद्भावात् । ततः पूर्वम् अप्य् अपराभ्यां ताभ्याम् इत्य् अनादितत्संबंधसंतानः प्रतिविशिष्टतैजसकार्मणसं- बंघात् सैव सादिता ॥ ननु कस्यचिन् नानादिसंबंधे ते ऽतः परशरीरसंबंधानुपपत्तिर् इत्य् आशंकायाम् इदम् आह; — १५सर्वस्य ॥ ४२ ॥ सर्वस्य संसारिणस् तैजसकार्मणशरीरे तथानादिसंबंधे न पुनः कस्यचित् सादिसंबंधे येनात्मनः शरीरसं- बंधानुपपत्तिः । कुत इत्य् आह; — सर्वस्यानादिसंबंधे चोक्ते तैजसकार्मणे । शरीरांतरसंबंधस्यान्यथानुपपत्तितः ॥ १ ॥ तैजसकार्मणाभ्याम् अन्यच्छरीरम् औदारिकादि तत्संबंधो स्मदादीनां तावत् सुप्रसिद्ध एव स च तैजसकार्म- २०णाभ्यां संबंधो नादिसंबंधम् अंतरेण नोपपद्यते मुक्तस्यापि तत्संबंधप्रयोगात् ॥ अथैतानि शरीराणि युगपद् एकस्मिन्न् आत्मनि कियंति संभाव्यंत इत्य् आह; — तदादीनि भाज्यानि युगपद् एकस्मिन्न् आचतुर्भ्यः ॥ ४३ ॥ तद्ग्रहणं प्रकृतशरीरद्वयप्रतिनिर्देशार्थम् आदिशब्देन व्यवस्थावाचिनान्यपदार्था वृत्तिः, तेन तैजसकार्मणे आदिर् येषां शरीराणां तानि तदादीनीति संप्रतीयते । भाज्यानि पृथक्कर्तव्यानि । पृथक्त्वाद् एव तेषां भाज्यग्र- २५हणम् अनर्थकम् इति चेत्, तद् धि कस्यचिद् द्वित्रिचतुःशरीरसंबंधविभागोपपत्तिः । युगपद् इति कालैकत्वं वर्तते, आङभिविध्यर्थः । तेनैतद् उक्तं भवति क्वचिद् आत्मनि विग्रहगत्य् आपन्ने द्वे एव तैजसकार्मणे शरीरे युगप- त्संभवतः, क्वचित् त्रीणि तैजसकार्मणवैक्रियिकाणि तैजसकार्मणौदारिकाणि वा, क्वचिच् चत्वारि तान्य् एवा- हारकसहितानि वैक्रियिकसहितानि ॥ पंच त्व् एकत्र युगपन् न संभवंतीत्य् आह; — तदादीनि शरीराणि भाज्यान्य् एकत्र देहिनि । सकृत् संत्य् आचतुर्भ्यो न पंचानां तत्र संभवः ॥ १ ॥ ३०न हि वैक्रियिकाहारकयोर् युगपत्संभवो यतः क्वचित् पंचापि स्युः ॥ किं पुनर् अत्र शरीरं निरुपभोगं किं वा सोपभोगम् इत्य् आह; — निरुपभोगम् अंत्यम् ॥ ४४ ॥ प्रागपेक्षया अंत्यं कार्मणं तन्निरुपभोगम् इति । सामर्थ्याद् अन्यत् सोपभोगं गम्यते । कर्मादानसुखानुभव- ३४१नहेतुत्वात् सोपभोगं कार्मणम् इति चेन् न, विवक्षितापरिज्ञानात् । इंद्रियनिमित्ता हि शब्दाद्युपलब्धिर् उप- भोगस् तस्मान् निष्क्रांतं निरुपभोगम् इति विवक्षितं । तैजसम् अप्य् एवं निरुपभोगम् अस्त्व् इति चेन् न, तस्य योगनि- मित्तत्वाभावाद् अनधिकारात् । यद् एव हि योगनिमित्तम् औदारिकादि तद् एव सोपभोगं प्रोच्यते निरुपभोगत्वा- द् एव च कार्मणम् औदारिकादिभ्यो भिन्नं निश्चीयत इत्य् आह — ०५अंत्यं निरुपभोगत्वाच् छेषेभ्यो भिद्यते वपुः । शब्दाद्यनुभवो ह्य् अस्माद् उपभोगो न जायते ॥ १ ॥ औदारिकं किं विशिष्टम् इत्य् आह; — गर्भसंमूर्छनजम् आद्यम् ॥ ४५ ॥ गर्भसंमूर्छनजं पाठापेक्षयाद्यम् औदारिकं तद्गर्भजं संमूर्छनजं च प्रतिपत्तव्यं । तत एव सोपभोगाभ्या- म् अपि पराभ्यां शरीराभ्यां तद् भिद्यते इत्य् आह — १०आद्यं तु सोपभोगाभ्यां पराभ्यां भिन्नम् उच्यते । गर्भसंमूर्छनाद् धेतोर् जायमानत्वतो भिदा ॥ १ ॥ यथैव कार्मणं निरुपभोगत्वात् सोपभोगेभ्यो भिन्नं तथौदारिकं सोपभोगम् अपि कारणभेदात् पराभ्यां भिन्नम् अभिधीयते ॥ वैक्रियिकं कीदृशम् इत्य् आह; — औपपादिकं वैक्रियिकम् ॥ ४६ ॥ १५उपपादो व्याख्यातः तत्र भवम् औपपादिकं तद्वैक्रियिकं बोद्धव्यं । कुतः पुनर् औदारिकाद् इदं भिन्नम् इत्य् आह; — औपपादिकतासिद्धेर् भिन्नम् औदारिकाद् इदं । तावद् वैक्रियिकं देवनारकाणाम् उदीरितम् ॥ १ ॥ न ह्य् औदारिकम् एव वैक्रियिकं ततो न्यस्यौपपादिकस्य देवनारकाणां शरीरस्य वैक्रियिकत्वात् । तच् च कारणभेदाद् औदारिकाद् भिन्नम् उच्यते ॥ किम् एतद् एव वैक्रियिकम् उतान्यद् अपीत्य् आह; — २०लब्धिप्रत्ययं च ॥ ४७ ॥ तपोतिशयर्द्धिर् लब्धिः सा प्रत्ययः कारणम् अस्येति लब्धिप्रत्ययं वैक्रियिकम् इति संप्रत्ययः । नन्व् इदम् औदारिकादि कथं भिन्नम् इत्य् आह; — किंचिद् औदारिकत्वे पि लब्धिप्रत्ययता गतेः । ततः पृथक् कथंचित् स्याद् एतत्कर्मसमुद्भवं ॥ १ ॥ यथौदारिकनामकर्मसमुद्भवम् औदारिकं तथा वैक्रियिकनामकर्मसमुद्भवं वैक्रियिकं युक्तं तथा तदलब्धि- २५प्रत्ययं वैक्रियिकं । न हि लब्धिर् एवास्य कारणं वैक्रियिकनामकर्मोदयस्यापि कारणत्वाद् अन्यथा सर्वस्य वैक्रियिकस्य तदकारणत्वप्रसंगात् । तेनेदम् औदारिकत्वे पि कथंचिद् औदारिकाद् भिन्नं लब्धिप्रत्ययत्वनिश्चयात् । किंचिद् एव हि लब्धिप्रत्ययं वैक्रियिकम् इष्टं न सर्वम् ॥ तैजसम् अपि किंचित् तादृशम् इत्य् आह; — तैजसम् अपि ॥ ४८ ॥ ३०लब्धिप्रत्ययम् इत्य् अनुवर्तते, तेन तैजसम् अपि लब्धिप्रत्ययम् अपि निश्चेयं । तद् अपि लब्धिप्रत्ययतागतेर् एव भिन्नम् औदारिकादेर् इत्य् आह; — तथा तैजसम् अप्य् अत्र लब्धिप्रत्ययम् ईयतां । साधारणं तु सर्वेषां देहिनां कार्यभेदतः ॥ १ ॥ ३४२लब्धिप्रत्ययं तैजसं द्विविधं, निस्सरणात्मकम् अनिःसरणात्मकं च । द्विविधं निःसरणात्मकं च प्रश- स्ताप्रशस्तभेदात् लब्धिप्रत्ययत्वाद् एव भिन्नं शरीरांतरं गम्यतां, यत् तु सर्वेषां संसारिणां साधारणं तैजसं तत्स्वकार्यभेदाद् भिन्नम् ईयतां । तैजसवैक्रियिकयोः लब्धिप्रत्ययत्वाविशेषाद् अभेदप्रसंगा इति चेन् न, कर्मभेद- कारणकत्वाद् भेदोपपत्तेः । सत्य् अपि तयोर् लब्धिप्रत्ययत्वे तैजसवैक्रियिकनामकर्मविशेषोदयापेक्षत्वाद् भेदो ०५युज्यत एव ॥ संप्रत्याहारकं शरीरम् उपदर्शयति; — शुभं विशुद्धम् अव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ शुभं मनःप्रीतिकरं विशुद्धं संक्लेशरहितं अव्याघाति सर्वतो व्याघातरहितं चशब्दाद् उक्तविशेषणस- मुच्चयं । एवं विशिष्टम् आहारकं शरीरमतिमात्रं प्रमत्तसंयतस्यैव मुनेर् नान्यस्येति प्रतिपत्तव्यं । १०तच्छरीरांतरात् कुतो भिन्नम् इत्य् आह; — आहारकं शरीरं तु शुभं कार्यकृतत्वतः । विशुद्धिकारणत्वाच् च विशुद्धं भिन्नम् अन्यतः ॥ १ ॥ अव्याघातिस्वरूपत्वात् प्रमत्ताधिपतित्वतः । फलहेतुस्वरूपाधिपतिभेदेन निश्चितम् ॥ २ ॥ आहारकं वैक्रियिकादिभ्यो भिन्नं शुभफलत्वाद् इत्य् अत्रानैकांतिकत्वं हेतोः वैक्रियिकादेर् अपि शुभफलस्यो- पलंभाद् इति न मंतव्यं, नियमेन शुभफलत्वस्य हेतुत्वात् । विशुद्धिकारणत्वात् ततो भिन्नम् इत्य् अत्रापि १५लब्धिप्रत्ययेन वैक्रियिकादिना. हेतोर् अनेकांत इति नाशंकनीयं, नियमेन विशुद्धिकारणत्वस्य हेतुत्वात् । समुद्भूतलब्धेर् अपि क्रोधादिसंक्लेशपरिणामवशाद् विक्रियादेर् निवर्तनाद् विशुद्धिकारणत्वनियमाभावात् । अव्या- घातिस्वरूपत्वाद् आहारकं शरीरांतराद् भिन्नम् इत्य् अस्मिन्न् अपि तैजसादिना हेतोर् व्यभिचार इत्य् अचोद्यं, प्राणिवाधा- परिहारलक्षणस्याव्याघातित्वस्य हेतुत्वात् । प्रमत्ताधिपतित्वम् अपि नाहारकस्य शरीरांतराद् भेदे साध्येनैकांतिकं, विशिष्टप्रमत्ताधिपतित्वस्य हेतुत्वात् । ततः सूक्तं फलहेतुस्वरूपाधिपतिभेदेन भिन्नम् आहारकम् अन्येभ्यः २०शरीरेभ्यो निश्चितम् इति ॥ चतुर्दशभिर् इत्य् एवं सूत्रैर् उक्तं प्रपंचतः । शरीरं तीर्थिकोपेतशरीरविनिवृत्तये ॥ ३ ॥ अथ के संसारिणो नपुंसकानीत्य् आह; — नारकसंमूर्छिनो नपुंसकानि ॥ ५० ॥ नारकाः संमूर्छिनश् च नपुंसकान्य् एव भवंति ॥ २५देवेषु तत्प्रतिषेधम् आह; — न देवाः ॥ ५१ ॥ देवा नपुंसकानि नैव संभवंतीति सामर्थ्यात् पुमांसः स्त्रियश् च देव्यो भवंतीति गम्यते । कुत इत्य् आह — नारका देहिनस् तत्र प्रोक्ताः संमूर्छिनश् च ये । नपुंसकानि ते नित्यं न देवा जातुचित् तथा ॥ १ ॥ स्त्रीपुंससुखसंप्राप्तिहेतुहीनत्वतः पुरा । नपुंसकत्वदुःखाप्तिहेत्वभावाद् यथाक्रमं ॥ २ ॥ ३०नारकाः संमूर्छिनश् च प्राणिनो नपुंसकान्य् एव, स्त्रीपुंससुखसंप्राप्तिकारणरहितत्वात् पूर्वस्मिन् भवे नपुं- सकत्वसाधनानुष्ठानात् । देवास् तु न कदाचिन् नपुंसकादि जायंते नपुंसकत्वदुःखाप्तिकारणाभावाद् इति यथाक्रमं साध्यद्वये हेतुद्वयं प्रत्येयं ॥ ३४३शेषाः कियद्वेदा इत्य् आह; — शेषास् त्रिवेदाः ॥ ५२ ॥ उक्तेभ्यो ये शेषाः गर्भजास् त्रिवेदाः प्रतिपत्तव्याः । कुत इत्य् आह — त्रिवेदाः प्राणिनः शेपास् तेभ्यस् तादृक् सुहेतुतः । इति सूत्रत्रयेणोक्तं लिंगभेदेन देहिनाम् ॥ १ ॥ ०५स्त्रीवेदोदयादिः स्त्रीवेदस्य हेतुः पुंवेदोदयादिः पुंवेदस्य, नपुंसकवेदोदयादिः नपुंसकवेदस्येति । तत एव प्राणिनां स्त्रीलिंगादित्रयसिद्धिर् इति भेदेन लिंगं सकलदेहिनां सूत्रत्रयेणोक्तं वेदितव्यं ॥ के पुनर् अत्र शरीरिणो नपवर्त्यायुषः के वापवर्त्यायुष इत्य् आह; — औपपादिकचरमोत्तमदेहा संख्येयवर्षायुषो ऽनपवर्त्यायुषः ॥ ५३ ॥ औपपादिका देवनारकाः चरमो ṃत्यस् तज्जन्मनिर्वाणार्हस्य देहः उत्तम उत्कृष्टः तरमश् चासौ उत्तमश् च १०चरमोत्तमश् चरमविशेषणम् उत्तमस्याचरमस्य निवृत्त्यर्थं उत्तमग्रहणं चरमस्यानुत्तमत्वव्युदासार्थं । चरमोत्तमो देहो येषां ते चरमोत्तमदेहाः । उपमाप्रमाणगम्यसंख्येयवर्षायुर् येषां ते द्वंद्ववृत्त्या निर्दिष्टाः संसारिणो ऽन- पवर्त्या येषां भवंति इति वचनसामर्थ्यात् ततो न्ये अपवर्त्यायुषो गम्यंते ॥ कुतः पुनर् अनपवर्त्यम् आयुरौपपादिकादीनाम् इत्य् आह; — अत्रौपपादिकादीनां नापवर्त्यं कदाचन । सोमात्तमायुरीदृक्षादृष्टसामर्थ्यसंगतेः ॥ १ ॥ १५सामर्थ्यतस् ततो न्येषाम् अपवर्त्यं विषादिभिः । सिद्धं चिकित्सितादीनाम् अन्यथा निष्फलत्वतः ॥ २ ॥ बाह्यप्रत्ययानपवर्तनीयम् आयुःकर्म प्राणिदयादिकारणविशेषोपार्जितं तादृशादृष्टं तस्य सामर्थ्यम् उदयस् तस्य संगतिः संप्राप्तिस् ततो भवधारणम् औपपादिकादीनाम् अनपवर्त्यम् इति सामर्थ्याद् अन्येषां संसारिणां तद्विपरीता- दृष्टविशेषाद् अपवर्त्यं जीवनं विषादिभिः सिद्धं, चिकित्सितादीनाम् अन्यथा निष्फलत्वप्रसंगात् । न ह्य् अप्राप्त- कालस्य मरणाभावः खड्गप्रहारादिभिर् मरणस्य दर्शनात् । प्राप्तकालस्यैव तस्य तथा दर्शनम् इति चेत्, कः २०पुनर् असौ कालं प्राप्तो ऽपमृत्युकालं वा ? प्रथमपक्षे सिद्धसाध्यता, द्वितीयपक्षे स्वङ्गप्रहारादिनिरपेक्षत्वप्रसंगः सकलबहिःकारणविशेषनिरेपक्षस्य मृत्युकारणस्य मृत्युकालव्यवस्थितेः । शस्त्रसंपातादिबहिरंगकारणा- न्वयव्यतिरेकानुविधायिनस् तस्यापमृत्युकालत्वोपपत्तेः । तदभावे पुनर् आयुर्वेदप्रामाण्यचिकित्सितादीनां क्व सामर्थ्योपयोगः । दुःखप्रतीकारादाव् इति चेत्, तथैवापमृत्युप्रतीकारादौ तदुपयोगो स्तु तस्योभयथा दर्शनात् । नन्व् आयुःक्षयनिमित्तोपमृत्युः कथं केनचित् प्रतिक्रियते, तर्ह्य् असद्वेद्योदयनिमित्तं दुःखं कथं २५केनचित् प्रतिक्रियतां ? सत्य् अप्य् असद्वेद्योदये न्तरंगे हेतौ दुःखं बहिरंगे वातादिविकारे तत्प्रतिपक्षौषधोपयो- गो पनीते दुःखस्यानुत्पत्तेः प्रतीकारः स्याद् इति चेत्, तर्हि सत्य् अपि कस्यचिद् आयुरुदये ṃतरंगे हेतौ बहिरंगे पथ्याहारादौ विच्छिन्ने जीवनस्याभावे प्रसक्ते तत्संपादनाय जीवनाधानम् एवापमृत्योर् अस्तु प्रतीकारः । सत्य् अ- प्य् आयुषि जीवनस्याभावप्रसक्तौ कृतप्रणाशः स्यात् इति चेत्, तर्हि सत्य् अप्य् असद्वेद्योदये दुःखस्योपशमने कथं कृतप्रणाशो न भवेत् ? कटुकादिभेषजोपयोगजपीडामात्रं स्वफलं दत्वैवासद्वेद्यस्य निवृत्तेर् न कृतप्र- ३०णाश इति चेत्, तर्ह्य् आयुषो पि जीवनमात्रं स्वफलं दत्त्वैव निवृत्तेः कृतप्रणाशो मा भूत् विशिष्टफलदा- नाभावस् तूभयत्र समानः । ततो स्ति कस्यचिद् अपमृत्युश् चिकित्सितादीनां सफलान्य् अथानुपपत्तेः कर्मणाम् अयथा- कालविपाकोपपत्तेश् चाम्रफलादिवत् । यश् चाह, विवादापन्नाः प्राणिनः सापवर्त्यायुषः शरीरित्वाद् इंद्रियव- त्त्वाद् वा प्रसिद्धसापवर्त्यायुष्कप्राणिवत् ते वानपवर्त्यायुषस् तत एवौपपादिकवद् इति, सो पि न युक्तवादी- त्य् उपदर्शयति; —३४४तदन्यतरदृष्टत्वाच् छरीरित्वादिहेतुभिः । सर्वेषाम् अपवर्त्यं तन्नापवर्त्यम् इतीरयन् ॥ ३ ॥ प्रबाध्यते प्रमाणेन स्वेष्टभेदाप्रसिद्धितः । सर्वज्ञादिविरोधाच् च मानमेयाव्यवस्थितेः ॥ ४ ॥ न ह्य् अपवर्त्यानपवर्त्ययोर् आयुषोर् अन्यतरस्यापि प्रतिक्षेपं कुर्वन् प्रमाणेन न बाध्यते, अनुमानेनागमेन च तस्य बाधनात् स्वेष्टभेदप्रसिद्ध्या चायं प्रबाध्यते । स्वयम् इष्टं हि केषांचित् प्राणिनाम् अल्पम् आयुः केषांचिद् दीर्घं ०५तत्र शक्यं वक्तुं । विवादापन्नाः प्राणिनो ल्पायुषः शरीरित्वात् प्रसिद्धाल्पायुष्कवत् ते वा दीर्घायुषस् तत एव प्रसिद्धदीर्घायुष्कवद् इति स्वेष्टविभागसिद्धिः प्रबाधका सर्वज्ञादिविरोधाच् चासौ बाध्यते । तथा विवादा- पन्नः पुरुषः सर्वज्ञो वीतरागो वा न भवति शरीरित्वाद् अन्यपुरुषवत् वेदार्थज्ञो वा न भवति जैमिन्यादिस् तत एव तद्वत् विपर्ययप्रसंगो वेति प्रत्यवस्थानस्य कर्तुं शक्यत्वात् प्रमाणप्रमेयाव्यवस्थानाच् चायं बाध्यते । शक्यं हि वक्तुं विवादाध्यासितः प्रमाता प्रमाणरहितः शरीरित्वात् सन्निपाताद्याकुलवत् प्रमेयस्य वा १०न परिच्छेत्ता तत एव तद्वद् इति । ततः प्रमाणप्रमेयव्यवस्थितिं कुतश्चित् स्वीकुर्वत् सर्वज्ञादिव्यवस्थितिं स्वेष्टविभागसिद्धिं वा नानपवर्त्यस्येतरस्य वायुषः प्रतिक्षेपं कर्तुम् अर्हति तस्य प्रतीतिसिद्धत्वाद् इति दर्शयति; — इह सति बहिरंगे कारणे के ऽपि मृत्योर् न मृतिम् अनुभवंति स्वायुषो हान्यभावे । ज्वलितहुतभुगंतःपातिनां पंचतापि प्रतिनियततनुर् नो जीवितस्यापि दृष्टेः ॥ ५ ॥ तद् एवं युक्त्यागमाभ्याम् अविरुद्धो ऽनपवर्त्येतरायुर् विभागः सूक्त एव ॥ १५स्वं तत्त्वं लक्षणं भेदः कारणं विषयो गतिः । जन्मयोनिर् वपुर्लिंगम् अहीनायुर् इहोदितम् ॥ १ ॥ इति श्रीविद्यानंदि आचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालङ्कारे द्वितीयो ऽध्यायः समाप्तः ॥ २ ॥ ३४५ओं तृतीयो ऽध्यायः ॥ ३ ॥ रत्नशर्करावालुकापंकधूमतमोमहातमःप्रभा भूमयो घनांबुवाताका- शप्रतिष्ठाः सप्ताधो ऽधः ॥ १ ॥ ०५रत्नादीनाम् इतरेतरयोगे द्वंद्वः, प्रभाशब्दस्य प्रत्येकं परिसमाप्तिर् भुजिवत् । साहचर्यात् ताच्छब्द्यसिद्धिर् य- ष्टिवत् । तमःप्रमेति विरुद्धम् इति चेन् न, तत्स्वात्मप्रभोपपत्तेः । अनादिपारिणामिकसंज्ञानिर्देशाद् वेष्टगोपवत् रत्नप्रभादिसंज्ञाः प्रत्येतव्याः । रूढिशब्दानाम् अगमकत्वम् अवयवार्थाभावाद् इति चेन् न, सूत्रस्य प्रतिपादनो- पायत्वात् तेषाम् अपि गमकत्वोपपत्तेः । भूमिग्रहणम् अधिकरणविशेषप्रतिपत्त्यर्थं, घनादिग्रहणं तदालंबननिर्ज्ञा- नार्थं, सप्तग्रहणम् इयत् तावधारणार्थं । सामीप्याभावाद् अधोध इति द्वित्वानुपपत्तिर् इति चेन् न, अंतरस्यापि १०विवक्षितत्वात् ॥ कुतः पुनर् एताः संभाव्यंत इत्य् आह; — घनांबुपवनाकाशप्रतिष्ठाः सप्तभूमयः । रत्नप्रभादयो ऽधोधः संभाव्या बाधकच्युतेः ॥ १ ॥ न हि यथोदितरत्नप्रभादिभूमिप्रतिपादकवचनस्य किंचिद् बाधकं कदाचित् संभाव्यते इति निरूपितप्रायं ॥ नन्व् एता भूमयो घनानिलप्रतिष्ठाः घनानिलस् त्व् अंबुवातप्रतिष्ठः सो पि तनुवातप्रतिष्ठस् तनुवातः पुनर् आ- काशप्रतिष्ठः स्वात्मप्रतिष्ठम् आकाशम् इत्य् एतद् अनुपपन्नं, व्योमवद्भूमीनाम् अपि स्वात्मप्रतिष्ठत्वप्रसंगात् भूम्यादिव- १५द् वाकाशस्याधारांतरकल्पनायाम् अनवस्थाप्रसंगात् । ततो नात्र बाधकच्युतिर् इति कश्चित् तं प्रत्याह; — स्वात्मप्रतिष्ठम् आकाशं विभुद्रव्यत्वतो न्यथा । घटादेर् इव नैवोपपद्येत विभुतास्य सा ॥ २ ॥ परममहदन्यत्प्रतिष्ठं वेति व्याहतम् एतत् । ततो व्योम चात्मप्रतिष्ठं विभुद्रव्यत्वाद् यत् तु न स्वात्मप्र- तिष्ठं तन् न विभु द्रव्यं यथा घटादि विभु द्रव्यं च व्योमेति न तस्याप्य् आधारांतरकल्पनयानवस्था स्यात् । नापि भूम्यादीनाम् अपि स्वप्रतिष्ठत्वप्रसंगस् तेषाम् अविभुद्रव्यत्वाद् इति न प्रकृतबाधकत्वं ॥ २०ननु कथम् इदानीं व्योम तनुवातस्याधिकरणम् अमूर्तत्वात् तत्प्रतिबंधकत्वाभावाद् इत्य् अपरस्तं प्रत्याह; — तनुवातः पुनर् व्योमप्रतिष्ठः प्रतिपद्यते । तनुवातविशेषत्वान् मेघधारणवायुवत् ॥ ३ ॥ मेघधारणो वातावयवी वायुरंबुप्रतिष्ठ इति चेन् न, अनंतशः पवनपरमाणूनां पवनावयत्वात् तेषां वाकाशप्रतिष्ठत्वाद् अभिन्नस्य कथंचित् पवनावयविनो पि तदाधारत्वोपपत्तेर् न साध्यविकलम् उदाहरणं, नापि संदि- ग्धविपक्षव्यावृत्तिको हेतुः, कस्यचिद् अप्य् अनाकाशाधारस्य तनुवातस्यासंभवात् । ततः तस्यामूर्तस्यापि पवना- २५धारत्वम् उपपन्नं आत्मनः शरीराद्याधारत्ववत् तथा प्रतीतेर् अबाधितत्वात् ॥ तनुवातः कथम् अंबुवातस्याधिकरणं समीरणस्वभावत्वाद् इति चेद् उच्यते; — तद्धृतश् चांबुवातः स्याद् धनात्मार्थस्य धारकः । अंबुवातत्वतो वार्द्धेर् वीचीवायुविशेषवत् ॥ ४ ॥ स च तनुवातप्रतिष्ठो ṃबुवातो घनवातस्य स्थितिहेतुः सो पि भूमेर् न पुनः कूर्मादिर् इत्य् आवेदयति; — घनानिलं प्रतिष्ठानहेतुः कूर्मः स एष नः । न कूर्मादिर् अनाधारो दृष्टकूर्मादिवत् सदा ॥ ५ ॥ ३०तन्निवासजनादृष्टविशेषे वसतो यदि । कूर्मादिर् आश्रयः किं न वायुदृष्टांतसारतः ॥ ६ ॥ ३४६सो यं कूर्मं वराहं वा स्वयम् अनाधारं भूमेर् आश्रयं कल्पयन् दृष्टहान्या निर्धार्यते ॥ कश्चिद् आह–न स्थिरा भूमिर् दर्पणाकारा । किं तर्हि ? गोलकाकारा सर्वदोर्ध्वाधो भ्राम्यति, स्थिरं तु नक्षत्रचक्रं मेरोः प्रादक्षिण्येनावस्थानात् । तत एव पूर्वादिदिग्देशभेदेन नक्षत्रादीनां संप्रत्ययो न विरुध्यते । तथोदयास् तम् अनयोश् चंद्रादीनां भूमिसंलग्नतया प्रतीतिश् च घटते नान्यथेति, तं प्रति बाधकम् उपदर्शयति; — ०५नोर्ध्वाधोभ्रमणं भूमेर् घटते गोलकात्मनः । सदा तथैव तद्भ्रांतिहेतोर् अनुपपत्तितः ॥ ७ ॥ वायुर् एवोर्ध्वाधो भ्रमन् सर्वदा भूमेस् तथा भ्रमणहेतुर् इति न संगतं, प्रमाणाभावात् । आगमः प्रमाणम् इति चेन् न, तस्यानुग्राहकप्रमाणांतराभावात् । तस्यानुमानम् अनुग्राहकम् अस्तीति चेन् न, अविनाभाविलिंगाभावात् । ननु च यत् पुरुषप्रयत्नाद्यभावे पि भ्राम्यति तद्भ्रमद्वायुहेतुकं भ्रमणं यथाकाशे पर्णादि तथा च भूगोल इत्य् अविनाभावि लिंगम् अनुमानं पुरुषप्रयत्नकृतचक्रादिभ्रमणेन पाषाणादिसंघट्टकृतनदीजलादिभ्रमणेन च १०व्यभिचाराभावात् । न च पुरुषप्रयत्नाद्यभावो ऽसिद्धः पृथिवीगोलकभ्रमणे महेश्वरादेः कारणस्य निराकरणात् । पाषाणसंघट्टादिसंभवाभावात् भूगोलभ्रमणम् असिद्धं इति न मंतव्यं तदभावे तत्स्थजनानां चंद्रार्कादिबिंबस्यो- दयास्तम् अनयोर् भिन्नदेशादितया प्रतीतेर् अघटनात् । सास्ति च प्रतीतिस् ततो भूगोलभ्रमः प्रमाणसिद्ध इति कश्चित् । सो त्रैव पर्यनुयोक्तव्यः । भ्रमः कस्मान् न भवतीति तदावेदिनः प्रवचनस्य सद्भावात् । प्रतिनियता- नेकदेशादितयार्कादीनां प्रतीतेर् अपि घटनात् भूभ्रमणहेतोर् विरुद्धत्वोपपत्तेः । भूगोलभ्रमणे साधनस्यानुमाना- १५दिबाधितपक्षतानुषंगात् । कारणाभावात् भूभ्रमो वतिष्ठत इति चेत्, तथाविधादृष्टवैचित्र्यात् तद्भ्रमणोप- पत्तेः ॥ भूगोलभ्रमणे तु वायुभ्रमणं न कारणं भवितुम् अर्हति सर्वदा तस्य तथा भ्रमणनियमानुपपत्तेर् अनियत- गतित्वात् । ततो नाभिप्रेतदिगभिमुखं भ्रमणं भूगोलस्य स्यात् । प्राण्यदृष्टवशाद् वायोर् नियतं तथा भ्रमणम् इति चेन् न, तत्कार्यासिद्धौ तदसिद्धेः । प्रसिद्धे हि सुखादिकार्ये निर्विवादे दृष्टकारणव्यभिचारे चादृष्टतत्का- रणम् अनुमीयते न चाभिप्रेतवायुभ्रमणं निर्विवादं सिद्धं यतो न दृष्टकारणव्यभिचारे तत्कारणम् अदृष्टम् अनु- २०मीयेत । भूभ्रमात् प्रवहद्वायुसिद्धिर् इति चेन् न, तस्यापि तद्वदसिद्धेः । नानादिग्देशादितयार्कादिप्रतीतिस् तु भूभ्रमे पि घटमाना न भूभ्रमं साधयतीति । कथं ? अनुमितानुमानाद् अप्य् अदृष्टविशेषसिद्धिर् इति सूक्तं न भूमेर् ऊर्ध्वाधोभ्रमणं........वदेकानुभवं संपरिवृत्तिर् वा घटते तद्भ्रमणहेतोः पराभ्युपगतस्य सर्वथानुपपद्यमान- त्वात् परेष्टभूभ्रमादिवद् इति । तथा दृष्टव्याघाताच् च न सो स्तीत्य् आह; — दृश्यमानसमुद्रादिजलस्थितिविरोधतः । गोले भ्राम्यति पाषाणगोलवत् क्व विशेषवाक् ॥ ८ ॥ २५न हि जलादेः पतनधर्मणो भूयसो भ्राम्यति पाषाणगोले स्थितिर् दृष्टा यतो भूगोले पि सा संभाव्येत । धारकवायुवशात् तत्र तस्य स्थितिर् न विरुध्यत इति चेत्, स धारको वायुः कथं प्रेरकवायुना न प्रतिहन्यते ? प्रवहतो हि सर्वदा भूगोलं च भ्रमयत्समंततो पि तत्स्थसमुद्रादिधारकवायुं विघटयत्य् एवम् एव धारकवायुम् इव तत्प्रतिपक्षवात इति विरुद्धैव तदवस्थितिः, सर्वथा विशेषपवनस्यासंभवात् । अत्र पराकूतम् आशंक्य प्रतिषेधयति; — ३०गुर्वर्थस्याभिमुख्येन भूमेः सर्वस्य पाततः । तत्स्थितिश् चेत् प्रतीयेत नाधस्तात् पातदृष्टितः ॥ ९ ॥ भूगोले भ्राम्यति पतद् अपि समुद्रजलादि स्थितम् इव भाति तस्य तदाभिमुख्येन पतनात् । सर्वस्य गुरो- र् अर्थस्य भूमेर् अनभिमुखतया पतनादर्शनाद् इति चेन् नैवं, अधस्तात् गुर्वर्थस्य पातदर्शनात्, तथाभितो भिघाता- द्यभावे स्वस्थानात् प्रच्युतो धस्तात् पतति गुरुत्वाल् लोष्ठादिवत् । न हि तत्राभिघातो नोदनं वा पुरुषयत्नादि- कृतम् अस्ति येनान्यथागतिः स्यात् । न चात्र हेतोः कंदुकादिना व्यभिचारः, अभिघाताद्यभावे सतीति ३४७विशेषणात् । नापि साध्यसाधनविकलो दृष्टांतः साधनस्य गुरुत्वस्य यथोक्तविशेषणस्य साध्यस्य वाध- स्तात् पतनस्य लोष्ठादौ प्रसिद्धत्वात् । तन् न भूभ्रमवादी सत्यवागूर्ध्वाधोभूभ्रमवादिवत् । किं च — भूभ्रमागमसत्यत्वे ऽभूभ्रमागमसत्यता । किं न स्यात् सर्वथा ज्योतिर्ज्ञानसिद्धेर् अभेदतः ॥ १० ॥ द्वयोः सत्यत्वम् इष्टं चेत् क्वाविरुद्धार्थता तयोः । प्रवक्त्रोर् आप्तता नैवं सुगतेश्वरयोर् इव ॥ ११ ॥ ०५मतांतरम् उपदर्श्य निवारयन्न् आह; — सर्वदाधः पतन्त्य् एताः भूमयो मरुतो ऽस्थितेः । ईरणात्मत्वतो दृष्टप्रभंजनवद् इत्य् असत् ॥ १२ ॥ मरुतो धारकस्यापि दर्शनात् तोयदादिषु । सर्वदा धारकत्वस्यानादित्वात् तत्र न क्षतिः ॥ १३ ॥ न हि भूम्याधारो वायुर् अनवस्थितस् तस्येरणात्मत्वाभावात् । तच् चासंभवन् नायम् ईरणात्मकत्वरहितो मरुत्तो- यदादिधारणात्मकस्यापि दर्शनात् । सर्वदा धारकत्वं न दृष्टं इति चेत्, सादेर् अनादेर् वा ? सादेश् चेत् १०सिद्धसाध्यता । यदि पुनर् अनादेर् अपि सर्वदाधारकत्वं पवनस्य न स्यात् तदात्माकाशादेर् अप्य् अमूर्तत्वविभुत्वा- दिधर्मधारणविरोधः । अत्राधाराधेययोर् अनादित्वात् सर्वदा तद्भाव इति चेत्, भूमिम् अवभृतोर् अपि तत एव तथा सो स्तु । तन् न सर्वदाधः पतंति भूमयः प्रमाणाभावात् । एतेन सर्वदोत्पतंत्य् एव तिर्यग् एव गच्छंतीति वा निरस्तं, धारकस्य वायोर् अबाधितस्य सिद्धेस् तदवस्थानाविरोधात् । कश्चिद् आह-विवादापन्ना भूमिर् भूम्यं- तराधारा भूमित्वात् तथा प्रसिद्धभूमिवत् । साप्य् अपरा भूमिर् भूम्यंतराधारा भूमित्वात् तथा प्रसिद्धभूमिवत् १५साप्य् अपरा भूमिर् भूम्यंतराधारा तत एव तद्वद् इति शश्वदपर्यंता तिर्यग् अधो पीति तं प्रत्याह; — नापर्यंता धराधो पि सिद्धा संस्थानभेदतः । धरवत्स्वम् अपर्यंतं सिद्धं संस्थानवन् न हि ॥ १४ ॥ धरः पर्वतः संस्थानवान् दृष्टो यः पुनर् अपर्यंतः स न संस्थानवान् यथाकाशादिर् इति विपक्षाद् व्यावृत्तो हेतुः पर्यंतवत्तां धरायाः साधयत्य् एव । यत् पुनर् अभ्यधायि–विवादापन्ना धरा धराधारा धरात्वात् प्रसिद्धधरा- वद् इति । तद् अयुक्तं, हेतोर् आदित्यधरादिनानेकांतात् न हि तस्या धरांतराधारत्वं सिद्धम् अंतरात्माभावप्रसंगात् । २०ततः पर्यंतवत्यो भूमय इति निरारेकं प्रतिपत्तव्यं । ननु चाधोधः सप्तसु भूमिषु जीवस्य गतिवैचित्र्यं विरुद्धं ततो अमीभ्यः शून्याभिस् ताभिर् भवितव्यं । तथा च तत्कल्पनावैयर्थ्यं जीवाधिकरणविशेषप्ररूप- णार्था हि तत्परिकल्पना श्रेयसी नान्यथेति वदंतं प्रत्याह — नाधो धो गतिवैचित्र्यं विरुद्धं प्राणिनाम् इह । तादृक् पापस्य वैचित्र्यात् तन्निमित्तस्य तत्त्वतः ॥ १५ ॥ प्रसिद्धं हि तावद् अशुभफलं कर्म पापं तस्य प्रकर्षतारतम्यं तत्फलस्य प्रकर्षतारतम्याद् इति प्राणिनां २५रत्नप्रभादिनरकभूमिसमुद्भूतिनिमित्तभूतस्य पापविशेषस्य वैचित्र्यात् तद्गतिवैचित्र्यं न विरुध्यते तिर्यगादि- गतिवैचित्र्यवत् ॥ यत एवं — ततः सप्तेति संख्यानं भूमीनां न विरुद्ध्यते । संख्यांतरं च संक्षेपविस्तरादिवशान् मतं ॥ १६ ॥ न हि संक्षेपाद् एकाधोभूमिर् इति विरुध्यते विस्तरतो वा सैकविंशतिभेदा सप्तानां प्रत्येकं जघन्यम् अध्य- मोत्कृष्टविकल्पात् ॥ ३०तद्गतनरकसंख्याविशेषप्रदर्शनार्थम् आह; — तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २ ॥ त्रिंशच् च पंचविंशतिश् च पंचदश च दश च त्रयश् च पंचोनैकं चेति द्वंद्वः, नरकाणां शतसहस्राणि नर- ३४८कशतसहस्राणि च तानीति स्वपदार्था वृत्तिः, तास्व् इति रत्नप्रभादिभूमिपरामर्शः, यथाक्रमवचनं यथा- संख्याभिसंबंधार्थं । तेन रत्नप्रभायां त्रिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पंचविंशतिः, बालुकाप्रभायां पंचदश, पंकप्रभायां दश, धूमप्रभायां त्रीणि, तमःप्रभायां पंचोनैकं नरकशतसहस्रं, महातमःप्रभायां पंचनरकाणि भवंतीति विज्ञायते । कुतः पुनस् त्रिंशल्लक्षादिसंख्या रत्नप्रभादिषु सिद्धेत्य् आह; — ०५त्रिंशल्लक्षादिसंख्या च नरकाणां सुसूत्रिता । रत्नप्रभादिषूक्तासु प्राण्यदृष्टविशेषतः ॥ १ ॥ तादृशाः प्राणिनां तन्निवासिनाम् अदृष्टविशेषाः पूर्वोपात्ताः संभाव्यंते यतस् तासु त्रिंशल्लक्षादिसंख्या नर- काणां रत्नप्रभादिसंख्या च सिद्ध्यतीति शोभनं सूत्रिता सा ॥ इति सूत्रद्वयेनाधोलोकावासविनिश्चयः । श्रेयान् सर्वविदायातस्याम्नायस्याविलोपतः ॥ २ ॥ न हि सर्वविदायातत्वम् एतदाम्नायस्यासिद्धं बाधकाभावात् स्वर्गाद्याम्नायवत्, प्राक् चिंतितं चागमस्य १०प्रामाण्यम् इति नेह प्रतन्यते ॥ कीदृशलेश्यादयस् तत्र प्राणिनो वसंतीत्य् आह; — नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ लेश्यादिशब्दा उक्तार्थाः । तिर्यग्व्यपेक्षयातिशयनिर्देशः पूर्वो पेक्षो वाधोगतानां । नित्यग्रहणाल् लेश्या- द्यनिवृत्तिप्रसंग इति चेन् न, आभीक्ष्ण्यवचनत्वान् नित्यशब्दस्य नित्यप्रहसितवत् ॥ १५के पुनर् एवं विशेष्यमाणा नारकाणाम् इत्य् आह; — तिर्यंचो ऽशुभलेश्याद्यास् तेभ्यो प्यतिशयेन ये । प्राणिनो ऽशुभलेश्याद्याः केचित् ते तत्र नारकाः ॥ १ ॥ तिर्यंचस् तावद् अशुभलेश्याः केचित् प्रसिद्धास् ततो प्य् अतिशयेनाशुभलेश्याः प्राणिनो नारकाः संभाव्यंते अशु- भतरलेश्याः, प्रथमायां भूमौ एवम् अशुभतरपरिणामादयो पीति प्रसिद्धा एव प्रतिपादितविशेषाधारा नारकाः, ततो प्य् अतिशयेनाशुभलेश्यादयो द्वितीयायां, ततो पि तृतीयायां, ततो पि चतुर्थ्यां, ततो पि २०पंचम्यां, ततो पि षष्ठ्यां, ततो पि सप्तम्याम् इति ॥ कथं पुनर् एतदशुभत्वतारतम्यं सिद्धम् इत्य् आह; — संक्लेशतारतम्येनाशुभतातारतम्यता । सिद्ध्येद् अशुभलेश्यादितारतम्यम् अशेषतः ॥ २ ॥ संक्लेशो जीवस्याविशुद्धिपरिणामो मिथ्यादर्शनादिस् तस्य तारतम्याद् अशुभत्वतारतम्यम् अशेषतो पि लेश्या- दीनां सिद्ध्येद् इति न तदहेतुकं यतो तिप्रसज्येत ॥ २५ननु चैकांतिकदुःखयोगिनो नारकाः सुखदुःखयोगिनां तिर्यङ्मनुष्यवचनात्, ऐकांतिकशरीरसुख- योगिनां देवत्वाभिधानात् । तत्र किम् उदीरितदुःखास् ते नारका इत्य् आह; — परस्परोदीरितदुःखाः ॥ ४ ॥ ननु च कोपोत्पत्तौ सत्यां परस्परं दुःखोदीरणं दृष्टं नान्यथा न च तेषां तदुत्पत्तौ कारणम् अस्ति न चाकारणिका सातिप्रसंगाद् इति चेन् न, निर्दयत्वात् तेषां परस्परदर्शने सति कोपोत्पत्तेः श्ववत् । सत्यंतरंगे ३०क्रोधकर्मोदये बहिरंगे च परस्परदर्शने तेषां कोपोत्पत्तिर् नाहेतुका यतो तिप्रसंगः स्याद् इति ॥ तथा तैर् नारकैर् दुःखं परस्परम् उदीर्यते । रौद्रध्यानात् समुद्भूतेः कुधेर् मेषादिभिर् यथा ॥ १ ॥ निमित्तहेतवस् त्व् एते ऽन्योन्यं दुःखसमुद्भवे । बहिरंगास् तथाभूते सति स्वकृतकर्मणि ॥ २ ॥ ततो नेदं परस्परोदीरितदुःखत्वं नारकाणाम् असंभाव्यं युक्तिमत्त्वात् ॥ ३४९अन्योदीरितदुःखाश् च ते इत्य् आह; — संक्लिष्टासुरोदीरितदुःखाश् च प्राक् चतुर्थ्याः ॥ ५ ॥ पूर्वभवसंक्लेशपरिणामोपात्ताशुभकर्मोदयात् सततं क्लिष्टाः संक्लिष्टा असुरनामकर्मोदयाद् असुराः संक्लि- ष्टाश् च ते ऽसुराश् चेति । संक्लिष्टविशेषणम् अन्यासुरनिवृत्त्यर्थं, असुराणां गतिविषयनियमप्रदर्शनार्थं प्राक् ०५चतुर्थ्या इति वचनं । आङो ग्रहणं लघ्वर्थम् इति चेन् न, संदेहात् । चशब्दः पूर्वहेतुसमुच्चयार्थः । अनंतर- त्वाद् उदीरितग्रहणस्येहानर्थक्यम् इति चेन् न, तस्य वृत्तौ परार्थत्वात् । वाक्ये ऽवचनम् इति चेन् न, उदीरण- हेतुप्रकारप्रदर्शनार्थत्वात् पुनर् उदीरितग्रहणस्य । तेन कुंभीपाकाद्युदीरितदुःखाश् चेति प्रतिपादितं भवति ॥ कथं पुनः — संक्लिष्टैर् असुरैर् दुःखं नारकाणाम् उदीर्यते । मेषादीनां यथा तादृक्रूपैस् तिसृषु भूमिषु ॥ १ ॥ १०परासु गमनाभावात् तेषां तद्वासिदेहिनां । दुःखोत्पत्तौ निमित्तत्वम् असुराणां न विद्यते ॥ २ ॥ एवं सूत्रत्रयोन्नीतस्वभावा नारकांगिनः । स्वकर्मवशतः संति प्रमाणनयगोचराः ॥ ३ ॥ प्रमाणं परमागमः स्याद्वादस् तद्विषयास् तावद् यथोन्नीता नारका जीवाः साकल्येन तेषां ततः प्रतिपत्तेः नयविषयाश् च विप्रतिपत्तिसमाक्रांतैकदेशप्रतिपत्तेर् अन्यथानुपपत्तेर् इति प्रमाणनयैर् अधिगमो नानानारकाणाम् ऊह्यः ॥ अथ रत्नप्रभादिनरकेषु त्रिंशल्लक्षादिसंख्येषु यथाक्रमं स्थितिविशेषप्रतिपत्त्यर्थम् आह; — १५तेष्व् एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ सागर उपमा येषां तानि सागरोपमाणि, सागरस्योपमात्वं द्रव्यभूयस्त्वात् । एकत्रिसप्तदशसप्तदश- द्वाविंशतित्रयस्त्रिंशत्सागरोपमाणि यस्या सा तथेत्य् एकादीनां कृतद्वन्द्वानां सागरोपमविशेषणत्वं । रत्नप्रभा- दिभिर् आनुपूर्व्येण संबंधो यथाक्रमानुवृत्तेः । नरकप्रसंगस् तेष्व् इति वचनाद् इति चेन् न, रत्नप्रभाद्युपलक्षितानि हि २०नरकाणि त्रिंशच्छतसहस्त्रादिसंख्यानि तेष्व् इत्य् अनेन परामृश्यते, साहचर्याद् वा ताच्छद्ब्यात् सिद्धिः । ततो यथोक्तसंख्यनरकसाहचर्याद् रत्नप्रभादयो नरकशब्दवाच्याः प्रतीयंते । यद्य् एवं रत्नप्रभादिष्व् अधिकरणभूतासु नरकाणां स्थितिः प्रसक्तेति चेत्, सत्त्वानाम् इति वचनात् । परोत्कृष्टा न पुनर् इष्टा परशब्दस्येष्टवाच- कस्येहाग्रहणात् ॥ कुतः सोत्कृष्टा स्थितिः सत्त्वानां प्रसिद्धेत्य् आह; — नरकेषूदितैकादिसागरोपमसम्मितः । स्थितिर् अस्त्य् अत्र सत्त्वानां सद्भावात् तादृगायुषः ॥ १ ॥ २५संक्षेपादिपरा त्व् अग्रे वक्ष्यमाणा तु मध्यमा । सामर्थ्याद् बहुधा प्रोक्ता निर्णेतव्या यथाक्रमं ॥ २ ॥ परा स्थितिर् अस्ति प्राणिनां परमायुष्कत्वान्यथानुपपत्तेः । परमायुष्कत्वं पुनः केषांचित् तद्धेतुपरिणामवि- शेषात् स्वोपात्ताद् भवन् न वाच्यते मनुष्यतिरश्चामायुःप्रकर्षप्रसिद्धेः । तत्र रत्नप्रभायां नरकेषु सत्त्वानां परा- स्थितिर् एकसागरोपमप्रमिताः, शर्कराप्रभायां त्रिसागरोपमप्रमिताः, बालुकाप्रभायां सप्तसागरोपमप्रमिताः, पंकप्रभायां दशसागरोपमप्रमिताः, धूमप्रभायां सप्तदशसागरोपमप्रमिताः, तमःप्रभायां द्वाविंशतिसागरो- ३०पमप्रमिताः, महातमःप्रभायां त्रयस्त्रिंशत्सागरोपमप्रमिता इति वचनसामर्थ्यान् मध्यमा स्थितिर् अनेकधा यथा- गमं निर्णीयते । जघन्यायाः स्थितेस् त्व् अत्र संक्षेपाद् वक्ष्यमाणत्वाद् इत्य् अलं प्रपंचेन ॥ इह प्रपंचेन विचिंतनीयं शरीरिणो ऽधोगतिभाजनस्य । स्वतत्त्वम् आचारविशेषशिष्टं बुधैः स्वसंवेगविरक्तिसिद्ध्यै ॥ २ ॥ इति तृतीयाध्यायस्य प्रथमम् आह्निकं समाप्तं । ३५०जंबूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ प्रतिविशिष्टजंबूवृक्षासाधारणाधिकरणाज् जंबूद्वीपः, लवणोदकानुयोगाल् लवणोदः । आदिशब्दः प्रत्येकम् अ- भिसंबध्यते तेन जंबूद्वीपादयो द्वीपा लवणोदादयः समुद्रा इति संप्रत्ययः । शुभनामान इति वचनाद् अ- शुभनामत्वनिरासः ॥ ०५किंविष्कंभाः किंपरिक्षेपिणः किमाकृतयश् च ते इत्य् आह; — द्विर्द्विर्विष्कंभाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ द्विर्द्विर् इति वीप्साभ्यावृत्तेर् वचनं विष्कंभद्विगुणत्वव्याप्त्यर्थं, पूर्वपूर्वपरिक्षेपिण इति वचनाद् अनिष्टनि- वेशनिवृत्तिः, वलयाकृतय इति वचनाच् चतुरस्रादिसंस्थाननिवृत्तिः । जंबूद्वीपस्य द्विर्विष्कंभत्वपूर्वपरिक्षेपि- त्ववलयाकृतित्वाभावाद् अव्यापीनि विशेषणानीति चेत् न, जंबूद्वीपस्यैतदपवादलक्षणस्य वक्ष्यमाणत्वात् १०ऽतन्मध्येऽ इत्यादि सूत्रस्यानंतरस्य सद्भावात् ॥ क्व पुनर् इमे द्वीपसमुद्रा इत्य् आह; — सप्ताधो भूमयो यस्मान् मध्यलोको बलाद् गतः । तन् न द्वीपसमुद्राः स्युः सूत्रद्वितयवर्णिता ॥ १ ॥ ऊर्ध्वाधोलोकवचनसामर्थ्यान् मध्यलोकस् तावद् गत एव यस्माद् अधोरत्नप्रभायाः सप्तभूमयः प्रतिपादितास् त- स्मिन् मध्यलोके द्वीपसमुद्राः संक्षेपाद् अभिहिताः सूत्रद्वयेन प्रपंचतो संख्येयास् ते यथागमं प्रतिपत्तव्याः ॥ १५क्व पुनर् अयं जंबूद्वीपः कीदृशश् चेत्य् आह; — तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कंभो जंबूद्वीपः ॥ ९ ॥ तच्छब्दः पूर्वद्वीपसमुद्रनिर्देशार्थः । जंबूद्वीपस्य निर्देशप्रसंगः पूर्वोक्तत्वाद् विशेषाद् इति चेत्, तस्य प्रतिनियतदेशादितया प्रतिपाद्यत्वात् तत्परिक्षेपिणाम् एव परामर्शोपपत्तेः । तर्हि पूर्वोक्तसमुद्रद्वीपनिर्देशा- र्थस् तच्छब्द इति वक्तव्यं जंबूद्वीपपरिक्षेपिणां समुद्रादित्वाद् इति चेन् न, स्थितिक्रमस्याविवक्षायां पूर्वोक्तद्वीपस- २०मुद्रनिर्देशार्थ इति वचनाविरोधात्, यत्र कुत्रचिद् अवस्थितानां द्वीपानां समुद्राणां च विवक्षितत्वात् । द्वीपशब्दस्यात्माकरत्वाच् च द्वंद्वे पूर्ववचने पि समुद्रादय एवार्थान् न्यायात् परामृश्यंते । तत इदम् उक्तं भवति तेषां समुद्रादीनां मध्यं तन्मध्यं तस्मिन् जंबूद्वीपः । स च मेरुनाभिरुपचरितमध्यदेशस्य मेरुत्वात् । वृत्तो न चतुरस्रादिसंस्थानः । तत्परिक्षेपिणां वलयाकृतिवचनाद् एव तस्य वृत्तत्वं सिद्धम् इति चेन् न, चतु- रस्रादिपरिक्षेपिणाम् अपि वलयाकृतित्वाविरोधात् । योजनशतसहस्रविष्कंभ इति वचनात् तद्द्विगुणद्विगु- २५णविष्कंभादिनिर्णयः शेषसमुद्रादीनां कृतो भवति । एवं च — तन्मध्ये मेरुनाभिः स्याज् जंबूद्वीपो यथोदितः । सूत्रेणैकेन निःशेषकुमतानां व्यपोहनात् ॥ १ ॥ सकलसर्वथैकांतनिराकरणे हि न्यायबलाद् विहिते स्याद्वाद एव व्यवतिष्ठते परमागमः, स च यथो- दितजंबूद्वीपप्रकाशक इति भवेद् एवं सूत्रितो जंबूद्वीपः सर्वथा बाधकाभावात् अत्र ॥ तत्र कानि क्षेत्राणीत्य् आह; — ३०भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ भरतक्षत्रिययोगाद् भरतो वर्षः अनादिसंज्ञासंबंधत्वाद् वा आदिमदनादिरूपतोपपत्तेः । स च हिमवत्समु- द्रत्रयमध्ये ज्ञेयः । तत्र पंचाशद्योजनविस्तारस् तदर्धोत्सेधः षड्योजनावगाहो रजताद्रिर्विजयार्धोन्वर्थः सक- ३५१लचक्रधरविजयस्यार्धसीमात्मकत्वात् । हिमवतो ऽदूरभवः सो स्मिन्न् अस्तीति वा हैमवतः स च क्षुद्रहिमवन्म- हाहिमवतोर् मध्ये, तन्मध्ये शब्दवान् वृत्तवेदाढ्य । हरिवर्णमनुष्ययोगाद् धरिवर्षः स निषधमहाहिमवतोर् मध्ये विकृतवान् वैदाढ्यः । विदेहयोगाज् जनपदे पि विदेहव्यपदेशः निषधनीलवतोर् अंतरे तत्संनिवेशः । स चतुर्विधः पूर्वविदेहादिभेदात् । रमणीयदेशयोगाद् रम्यकाभिधानं नीलरुक्मिणोर् अंतराले तत्संनिवेशः ०५तन्मध्ये गंधवान् वृत्तवेदाढ्यः । हिरण्यवतो ऽदूरभवत्वाद् धैरण्यवतव्यपदेशः रुक्मिशिखरिणोर् अंतरे तद्विस्तारः तन्मध्ये माल्यवान् वृत्तवेदाढ्यः । ऐरावतक्षत्रिययोगाद् ऐरावताभिधानं शिखरिसमुद्रत्रयांते तद्विन्यासः, तन्मध्ये पूर्ववद्विजयार्धः ॥ किमर्थं पुनर् भरतादीनि क्षेत्राणि सप्तोक्तानीत्य् आह; — क्षेत्राणि भरतादीनि सप्त तत्रापरेण तु । सूत्रेणोक्तानि तत्संख्यां हंतुं तीर्थककल्पिताम् ॥ १ ॥ १०कुतः पुनस् तीर्थककल्पिता क्षेत्रसंख्यानेन प्रतिहन्यते वचनस्याविशेषात् स्याद्वादाश्रयत्वाद् एतद्वचनस्य प्रमा- णत्वोपपत्तेः संवादकत्वात् सर्वथा बाधवैधुर्यात् सर्वथैकांतवादिवचनस्य तेन प्रतिघातसिद्धेर् इति निरूपितप्रायं ॥ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिख- रिणो वर्षधरपर्वताः ॥ ११ ॥ हिमाभिसंबंधतो हिमवद्व्यपदेशः भरतहैमवतयोः सीमनि स्थितः, महाहिमवन्न् इति चोक्तं हैमवत- १५हरिवर्षयोर् भागकरः, निषीदंति तस्मिन्न् इति निषधो हरिविदेहयोर् मर्यादाहेतुः, नीलवर्णयोगान् नीलव्यपदेशः विदेहरम्यकविनिवेशविभाजी, रुक्मसद्भावतो रुक्मीत्य् अभिधानं रम्यकहैरण्यवतविवेककरः, शिखरिस- द्भावाच् छिखरीति संज्ञा हैरण्यवतैर् आवतसेतुबंधः शिखरी । हिमवदादीनाम् इतरेतरयोगे द्वंद्वो अवयवप्रधा- नत्वात्, वर्षधरपर्वता इति वचनं वर्षधराणां पर्वतानाम् अपर्वतानां च निरासार्थं । तद्विभाजिन इति वचनात् भरतादिवर्षविभागहेतुत्वसिद्धिः, पूर्वापरायता इति विशेषणाद् अन्यथायतत्वम् अनायतत्वं व्युदस्तम् ॥ २०किं परिणामास् ते इत्य् आह; — हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ हेममयो हिमवान्, अर्जुनमयो महाहिमवान्, तपनीयमयो निषधः, वैडूर्यमयो नीलः, रजतमयो रुक्मी, हेममयः शिखरीति । हेमादिपरिणामा हिमवदादयः तथानादिसिद्धत्वाद् अन्यथोपदेशस्य परमा- गमप्रतिहतत्वात् ॥ २५पुनर् अपि किं विशिष्टास् त इत्य् आह; — मणिविचित्रपार्श्वाः ॥ १३ ॥ मणिभिर् विचित्राणि पार्श्वाणि येषां ते तथा । अनेन तेषाम् अनादिपरिणामम् अणिविचित्रपार्श्वत्वं प्रतिपादितं ॥ तद्विस्तरविशेषप्रतिपादनार्थम् आह; उपरि मूले च तुल्यविस्ताराः ॥ १४ ॥ ३०च शब्दान् मध्ये च, तथा चानिष्टविस्तारसंस्थाननिवृत्तिः प्रतीयते ॥ तद् एवं सूत्रचतुष्टयेन पर्वताः प्रोक्ताः इत्य् उपसंहरति; — पूर्वापरायतास् तत्र पर्वतास् तद्विभाजिनः । षट्प्रधानाः परेणैते प्रोक्ता हिमवदादयः ॥ १ ॥ ३५२सूत्रेणेति पूर्वश्लोकाद् अनुवृत्तिः परेणेति सूत्रविशेषणं तेन क्षेत्राभिधायिसूत्रात् परेण सूत्रेण हिमवदा- दयः षट् प्रधानाः पर्वताः प्रोक्ताः इति संबंधः कर्तव्यः । पूर्वपरायतास् तद्विभाजिन इति विशेषणद्वयव- चनं हेमादिमयत्वम् अणिविचित्रपार्श्वत्वोपरि मूले च तुल्यविस्तारत्वविशेषणानाम् उपलक्षणार्थं । हेमादिमयाः मणिभिर् विचित्रपार्श्वाः तथोपरि मूले च तुल्यविस्ताराः प्रोक्ताः सूत्रत्रयेण ॥ ०५तेषां हिमवदादीनाम् उपरि पद्मादिह्रदसद्भावनिवेदनार्थम् आह; — पद्ममहापद्मतिगिंछकेशरिमहापुंडरीकपुंडरीका ह्रदास् तेषाम् उ- परि ॥ १५ ॥ हिमवत उपरि पद्मो ह्रदः, महाहिमवतो महापद्मः, निषधस्य तिगिंछः, नीलस्य केशरी, रुक्मिणः महापुंडरीकः, शिखरिणः पुंडरीक इति संबंधो यथाक्रमं वेदितव्यः । पद्मादिजलकुसुमविशेषसहचरि- १०तत्वात् पद्मादयो ह्रदा व्यपदिश्यंते, तथा रूढिसद्भावाद् वा हिमवदादिव्यपदेशवत् ॥ पद्मादयो ह्रदास् तेषाम् उपरि प्रतिपादिताः । सूत्रेणैकेन विज्ञेया यथागमम् असंशयम् ॥ १ ॥ तत्र प्रथमो ह्रदः किम् आयामविष्कंभ इत्य् आह; — प्रथमो योजनसहस्रायामस् तदर्धविष्कंभो ह्रदः ॥ १६ ॥ सूत्रपाठापेक्षया प्रथमः पद्मो ह्रदः योजनसहस्रायाम इति वचनाद् अन्यथा तद्दैर्घ्यव्यवच्छेदः, तदर्घवि- १५ष्कंभ इति वचनात् पंचयोजनशतविष्कंभत्वप्रतिपत्तिर् अन्यथा तद्विस्तारनिरासः प्रतिपत्तव्यः ॥ किम् अवगाहोसाव् इत्य् आह; — दशयोजनावगाहः ॥ १७ ॥ पृथग्योगकरणं सर्वह्रदासाधारणावगाहप्रतिपत्त्यर्थं ॥ संख्ययायाम् अविष्कंभावगाहगतया ह्रदः । सूत्रद्वयेन निर्दिष्टः प्रथमः सर्ववेदिभिः ॥ १ ॥ २०सामर्थ्याद् एकेन सूत्रेण हिमवदादीनाम् उपरि षट् पद्मादयो ह्रदा निर्दिष्टा इति गम्यते, तत्पाठापेक्षया पद्मस्य ह्रदस्य प्रथमत्ववचनात् ॥ अथ तन्मध्ये विशिष्टपरिणामं पुष्करं प्रतिपादयति; — तन्मध्ये योजनं पुष्करम् ॥ १८ ॥ द्विक्रोशकर्णिकत्वाद् एकक्रोशबहलपत्रत्वाच् च योजनपरिमाणं योजनं पुष्करं जलकुसुमं तथानादिपरिणा- २५माद् वेदितव्यम् । क्व तत् ? तस्य पद्मह्रदस्य मध्ये ॥ शेषह्रदपुष्करपरिणामप्रतिपादनार्थम् आह; — तद्द्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥ १९ ॥ ततः पद्मह्रदात् पुंडरीकह्रदाच् च द्विगुणद्विगुणा ह्रदा महापद्ममहापुंडरीकादयः, योजनपरिमाणाच् च पुष्कराद् दक्षिणाद् उत्तरस्माच् च द्विगुणद्विगुणानि पुष्कराणि विष्कंभायामानीति वीप्सानिर्देशात् संप्रतीयंते ३०ऽउत्तरा दक्षिणतुल्याःऽ इति वक्ष्यमाणसूत्रसंबंधत्वात् । तत्संबंधः पुनर् बहुवचनसामर्थ्याद् अन्यथा द्विवचन- प्रसंगात् तद्द्विगुणौ द्विगुणाव् इति । तद् एवं — तन्मध्ये योजनं प्रोक्तं पुष्करं द्विगुणास् ततः । ह्रदाश् च पुष्कराणीति सूत्रद्वितयतो ṃजसा ॥ १ ॥ ३५३तन्निवासिन्यो देव्यः काः किं स्थितयः परिवाराश् च श्रूयन्त इत्य् आह; — तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ २० ॥ तेषु पुष्करेषु निवसनशीलास् तन्निवासिन्यः, देवगतिनामकर्मविशेषाद् उपजाता इति देव्यः श्रीप्रभृतयः ०५तत्र पद्मह्रदपुष्करप्रासादेषु । शेषह्रदपुष्करप्रासादेषु ह्रीप्रभृतयो यथाक्रमं निवसंतीति यथागमं वेदि- तव्यं । ताः पल्योपमस्थितयस् तावद् आपुष्करत्वेनोत्पत्तेः । सामानिकाः परिषदश् च वक्ष्यमाणलक्षणाः सह ताभिर् वर्तंत इति ससामानिकपरिषत्काः । एतेन तासां परिवारविभूतिं कथितवान् । एतद् एवाह; — देव्यः श्रीमुखाः ख्याताः सूत्रेणैकेन सूचनात् । षड् एव तन्निवासिन्यस्ता ससामानिकादयः ॥ १ ॥ गंगासिंधूरोहिद्रोहितास्या हरिद्धरिकांतासीतासीतोदानारीनरकां- १०तासुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २१ ॥ सरितो न वाप्यः, तेषां भरतादिक्षेत्राणां मध्यं तन्मध्यं तद् गच्छंतीति तन्मध्यगा इत्य् अनेनान्यथागतिं गंगासिंध्वादीनां निवारयति । तत्र भरतक्षेत्रमध्ये गंगासिंध्वौ, हैमवतमध्यगे रोहिद्रोहितास्ये, हरिम- ध्यगे हरिद्धरिकांते, विदेहमध्यगे सीतासीतोदे, रम्यकमध्यगे नारीनरकांते, हैरण्यवतमध्यगे सुवर्ण- रूप्यकूले, ऐरावतमध्यगे रक्तारक्तोदे इति ॥ १५अथैतयोर् द्वयोः का पूर्वसमुद्रं गच्छतीत्य् आह; — द्वयोर् द्वयोः पूर्वा पूर्वगाः ॥ २२ ॥ द्वयोर् द्वयोर् एकक्षेत्रविषयगत्यभिसंबंधाद् एकत्र सर्वासां प्रसंगनिवृत्तिः, पूर्वाः पूर्वगा इति वचनं दिग्वि- शेषप्रतिपत्त्यर्थं ॥ अथापरं समुद्रं का गच्छंतीत्य् आह; — २०शेषास् त्व् अपरगाः ॥ २३ ॥ द्वयोर् द्वयोर् एकत्रैकक्षेत्रे वर्तमानयोर् नद्योर् याः पूर्वास् ताभ्यो न्याः शेषाः सरितो ऽपरं समुद्रं गच्छंतीति । तत्र पद्मह्रदप्रभवा पूर्वतोरणद्वारनिर्गता गंगा, अपरतोरणद्वारनिर्गता सिंधुः, उदीच्यतोरणद्वारनिर्गता रोहि- तास्या । महापद्मह्रदप्रभवापाच्यतोरणद्वारनिर्गता रोहित्, उदीच्यतोरणद्वारनिर्गता हरिकांता । तिगिं- छह्रदसमुद्भवा दक्षिणद्वारनिर्गता हरित्, उदीच्यतोरणद्वारनिर्गता सीतोदा । केसरिह्रदप्रभवा अपाच्य- २५द्वारनिर्गता सीता, उदीच्यद्वारनिर्गता नारी । महापुंडरीकह्रदप्रभवा दक्षिणद्वारनिर्गता नरकांता, उदी- च्यद्वारनिर्गता रूप्यकूला । पुंडरीकह्रदप्रभवा अपाच्यद्वारनिर्गता सुवर्णकूला, पूर्वतोरणद्वारनिर्गता रक्ता, प्रतीच्यद्वारनिर्गमा रक्तोदा ॥ अथ कियन् नदीपरिवृता एता नद्य इत्य् आह; — चतुर्दशनदीसहस्रपरिवृता गंगासिंध्वादयो नद्यः ॥ २४ ॥ ३०गंगासिंध्वाद्यग्रहणं प्रकरणाद् इति चेन् न, अनंतरग्रहणप्रसंगात् । गंगादिग्रहणम् इति चेन् न, पूर्वगाणां ग्रहणम् असंगात् । नदीग्रहणात् सिद्धिर् इति चेन् न, तस्योत्तरत्र द्विगुणाभिसंबंधनार्थत्वात् ॥ सर्वथैवासंभाव्या गंगादयो नद्यः सूत्रिता इति कस्यचिद् आरेकां निराकर्तुं प्रक्रमते —३५४अथ गंगादयः प्रोक्ताः सरितः क्षेत्रमध्यगाः । पूर्वापरसमुद्रांतःप्रवेशिन्यो यथागमं ॥ १ ॥ परिवारनदीसंख्याविशेषसहिताः पृथक् चतुर्दश चतुःसूत्र्या नासंभाव्या कथंचन संभाव्यं । तत एव हि गंगासिंध्वादयो महानद्यो यथागममायाम् अविष्कंभावगाहैर् अपरैश् च विशेषैस् तदधिकरणस्य महत्वाद् इ- हास्ति कासांचिन् नदीनां सरय्वादीनां महाविस्ताराणाम् उपलंभात् कस्यचिद् बाधकस्यासंभवात् ॥ ०५अथ कियद् विष्कंभो भरतो वर्ष इत्य् आह; — भरतः षड्विंशतिपंचयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥ २५ ॥ भरतविष्कंभस्योत्तरत्र वचनाद् इहावचनम् इति चेन् न, जंबूद्वीपनवतिशतभागस्येयत्ताप्रतिपादनार्थत्वाद् ए- तत्सूत्रस्य तत्संख्यानयनोपायप्रतिपत्त्यर्थत्वात् ॥ १०अतो न्ये वर्षधरादयः किंविस्तारा इत्य् आह; — तद्द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहांताः ॥ २६ ॥ वर्षधरशब्दस्य पूर्वनिपातस् तदानुपूर्व्यप्रतिपत्त्यर्थः वर्णानाम् आनुपूर्व्येण इति निरुक्तिकारवचनस्यास्य मा- नाक्षुराणाम् अन्येषाम् अपि यथाभिधानम् आनानुपूर्व्येण पूर्वनिपातप्रतिपादनार्थत्वात् तथा प्रायः प्रयोगदर्शनात् । विदेहांतवचनं मर्यादार्थं तेन भरतविष्कंभाद् द्विगुणविष्कंभो हिमवान् वर्षधरः, ततो हैमवतो वर्षः, ततो १५महाहिमवान् वर्षधरः, ततो हरिवर्षः, ततो निषधो वर्षधरस् ततो ऽपि विदेहो वर्ष इत्य् उक्तं भवति ॥ परे वर्षधरादयः किंविस्तारा इत्य् आह; — उत्तरा दक्षिणतुल्याः ॥ २७ ॥ निषधेन तुल्यो नीलो वर्षधरः, हरिणा रम्यको वर्षः, महाहिमवता रुक्मीवर्षधरः, हैमवतेन हैरण्य- वतो वर्षः, हिमवता शिखरी वर्षधरः, भरतेन दक्षिणेनोत्तर ऐरावत इति योज्यं ॥ २०अथ भरतैरावतयोर् अनवस्थितत्वप्रतिपत्त्यर्थम् आह; — भरतैरावतयोर् वृद्धिह्रासौ षट्समयाभ्याम् उत्सर्पिण्य् अवसर्पिणीभ्याम् ॥ २८ ॥ तात्स्थात् तच्छब्दासिद्धेर् भरतैरावतयोर् वृद्धिह्रासयोगः अधिकरणनिर्देशो वा, तत्रस्थानां हि मनुष्यादीना- म् अनुभवायुःप्रमाणादिकृतौ वृद्धिह्रासौ षट्कालाभ्याम् उत्सर्पिण्य् अवसर्पिणीभ्यां । तत्रानुभवादिभिर् उत्सर्पणशीला उत्सर्पिणी तैर् एवावसर्पणशीलावसर्पिणी । षट्कालाः पुनर् उत्सर्पिण्यां दुःषमदुःषमादयो ऽवसर्पिण्यां सुषमसुष- २५मादयः प्रतिपत्तव्याः ॥ अथ भरतैरावताभ्याम् अपरा भूमयो वस्थिता एवेत्य् आवेदयति; — ताभ्याम् अपरा भूमयो ऽवस्थिताः ॥ २९ ॥ तत्स्थप्राणिनाम् अनुभवादिभिर् वृद्धिह्रासाभावात् षट्समययोर् उत्सर्पिण्य् अवसर्पिण्योर् असंभवाद् एकैककालत्वाद् अव- स्थिता एव ताभ्याम् अपरा भूमयो ऽवगंतव्याः । तद् एवं — ३०वर्षवर्षधराबाध्यविष्कंभकथनं कृतं । सूत्रत्रयेण भूमीनां स्थितिभेदोदयेन तु ॥ १ ॥ न हि भरतादिवर्षाणां हिमवदादिवर्षधराणां च सूत्रत्रयेण विष्कंभस्य कथनं बाध्यते प्रत्यक्षानुमा- ३५५नयोस् तदविषयत्वेन तद्बाधकत्वायोगात् प्रवचनैकदेशस्य च तद्बाधकस्याभावात् आगमांतरस्य च तद्बाध- कस्याप्रमाणत्वात् । तत एव सूत्रद्वयेन भरतैरावतयोस् तदपरभूमिषु च स्थितेर् भेदस्य वृद्धिह्रासयोगायोगाभ्यां विहितस्य प्रकथनं न बाध्यते, तथा संभवात् अन्यथाभावाद् एकप्रमाणाभावाच् चेति पर्याप्तं प्रपंचेन ॥ अथ भरतैरावताभ्याम् अपरा भूमयः किंस्थितय इत्य् आह; — ०५एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥ ३० ॥ हिमवतादिभ्यो भवार्थेषु महाहैमवतकादीनां द्वंद्वे सति हैमवतकस्यानुपूर्व्यप्रतिपत्त्यर्थः पूर्वनिपातः । एकादीनां हैमवतकादिभिर् यथासंख्यं संबंधः, तेनैकपल्योपमस्थितयो हैमवतका, द्विपल्योपमस्थितयो हारि- वर्षकाः, त्रिपल्योपमस्थितयो दैवकुरवका इत्य् उक्तं भवति ॥ विदेहाद् उत्तराः कथम् इत्य् आह; — १०तथोत्तराः ॥ ३१ ॥ हैरण्यवतकरम्यकोत्तरकुरवका एकद्वित्रिपल्योपमस्थितयो हैमवतकादिवद् इत्य् अर्थः ॥ विदेहेषु किंकाला मनुष्या इत्य् आह; — विदेहेषु संख्येयकालाः ॥ ३२ ॥ संख्येयः कालो येषां ते संख्येयकालाः संवत्सरादिगणनाविषयत्वात् तत्कालस्य ॥ १५अथ प्रकारांतरेण भरतविष्कंभप्रतिपत्त्यर्थम् आह; — भरतस्य विष्कंभो जंबूद्वीपस्य नवतिशतभागः ॥ ३३ ॥ नवत्याधिकं शतं नवतिशतं नवतिशतेन लब्धो भागो नवतिशतभागः । अत्र तृतीयांतपूर्वाद् उत्तरपदे लोपश् चेत्य् अनेन वृत्तिर् दध्योदनादिवत् । स पुनर् भवति शतभागो जंबूद्वीपस्य पंचयोजनशतानि षड्विंशानि षट्चैकान् नविंशतिभागा योजनस्येत्य् उक्तं वेदितव्यं । पुनर् भरतविष्कंभवचनं प्रकारांतरप्रतिपत्त्यर्थम् उत्तरार्थं २०वा । तद् एवं- तत्क्षेत्रवासिनां नॄणां सायुषः स्थितिर् ईरिता । सूत्रत्रयेण विष्कंभो भरतस्यैकसूत्रतः ॥ १ ॥ तन्नृणाम् इत्य् उपलक्षणात् तिरश्चाम् अपि स्थितिर् उक्तेति गम्यते ॥ धातकीखंडे भरतादिविष्कंभः कथं प्रमीयत इत्य् आह; — द्विर्धातकीखंडे ॥ ३४ ॥ २५ननु च जंबूद्वीपानंतरं लवणोदो वक्तव्यस् तदुल्लंघने प्रयोजनाभावाद् इति चेन् न, जंबूद्वीपभरतादिद्विगु- णधातकीखंडभरतादिप्रतिपादनार्थत्वात्, लवणोदवचनस्य सामर्थ्यलब्धत्वाच् च । महीतलमूलयोर् दशयो- जनसहस्रविस्तारो लवणोदः तन्मध्ये दिक्षु पातालानि योजनशतसहस्रावगाहानि, विदिक्षु क्षुद्रपातालानि दशयोजनसहस्रावगाहानि, तदंतरे क्षुद्रपातालानां योजनसहस्रावगाहानां सहस्रं । दिक्षु वेलंधरनागाधिपति- नगराणि चत्वारि द्वादशयोजनसहस्रायाम् अविष्कंभो गौतमद्वीपश् चेति श्रूयते । ननु च पूर्वपूर्वपरिक्षेपि- ३०द्वीपसमुद्रप्रकाशकस् तत्र सामर्थ्याज् जंबूद्वीपपरिक्षेपी लवणोदो ज्ञायते सामान्यत एव । तद्विशेषास् तु कथम् अ- नुक्ता इहावसीयंत इति न शंकनीयं, सामान्यगतौ विशेषसद्भावगतेः सामान्यस्य स्वविशेषाविनाभावि- त्वात् संक्षेपतः सूत्राणां प्रवृत्तेः सूत्रैस् तद्विशेषानभिधानं जंबूद्वीपादिविशेषानभिधानवत् । वार्तिककारादय- ३५६स् त्व् अर्थाविरोधेन तद्विशेषान् सूत्रसामर्थ्याल् लब्धानाचक्षाणा नोत्सूत्रवादितां लभंते ऽव्याख्यानतो विशेष- प्रतिपत्तिर् न हि संदेहाद् अलक्षणम्ऽ इति वचनात् । ननु च धातकीखंडे द्वौ भरतौ द्वौ हिमवंताव् इत्यादि- द्रव्याभ्यावृत्तौ द्विर् इत्य् अत्र सूत्रसंभव इति चेन् न, मीयंत इति क्रियाध्याहारात् । द्विस्तावान् इति यथा, तेन धातकीखंडे भरतादिवर्षो हिमवदादिवर्षधरश् च ह्रदादिश् च द्विर्मीयत इति सूत्रितं भवति । कियान् ०५पुनर् धातकीखंडे भरतस्य विष्कंभ इत्य् उच्यते-षट्षष्टिशतानि चतुर्दशानि योजनानाम् एकान् नत्रिंशच् च भागाः शतयोजनस्याभ्यंतरविष्कंभः । सैकाशीतिपंचशताधिकद्वादशसहस्राणि षट्त्रिंशच् च भागा योजनस्य मध्य- विष्कंभः । सप्तचत्वारिंशत्पंचशताधिकाष्टादशसहस्राणि योजनानां पंचपंचाशच् च भागाः शतयोजनस्य बाह्यविष्कंभः । वर्षाद् वर्षश्चतुर्गुणविस्तार आविदेहात् । वर्षधराद् वर्षधर आनिषधात् । उत्तरा दक्षिणतुल्या इति च विज्ञेयं । भरतैर् आवतविभाजिनौ च दक्षिणोत्तरायतौ लवणोदकालोदस्पर्शिनौ लवणोदाद् दक्षिणो- १०त्तराविष्वाकारगिरी प्रतिपत्तव्यौ । धातकीखंडवलयपूर्वापरविभागमध्यगौ मेरू च ॥ अथ पुष्करार्धे कथं भरतादिर् मीयते तद्विष्कंभाश् चेत्य् आह; — पुष्करार्धे च ॥ ३५ ॥ संख्याभ्यावृत्त्यनुवर्तनार्थश् चशब्दः । धातकीखंडवत्पुष्करार्धे च भरतादयो द्विर् मीयंते । तत्रैका- शीत्युत्तरपंचशताधिकैकचत्वारिंशद्योजनसहस्राणि सत्रिसप्ततिभागशतं च भरतस्याभ्यंतरविष्कंभः, द्वादश- १५पंचशतोत्तराणि त्रिपंचाशद्योजनसहस्राणि नवनवत्यधिकं च भागशतं योजनस्य मध्यविष्कंभः, द्वाचत्वा- रिंशच् चतुःशतोत्तरपंचषष्टिसहस्राणि त्रयोदश च भागा योजनस्य बाह्यविष्कंभः । वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहात् । वर्षधराद्वर्षधरश् चा निषधात् । मानुषोत्तरशैलेन विभक्तार्धत्वात् पुष्करार्धसंज्ञा, पुष्करद्वी- पस्यार्धं हि पुष्करार्धम् इति प्रोक्तं । अत्र धातकीखंडवर्षधराश् चक्रारवदवस्थितास् तदंतरालवद्वर्षाः । कालो- दमानुषोत्तरशैलस्पर्शिनाविष्वाकारगिरी दक्षिणोत्तरौ पुर्ववद्वेदितव्यौ । पुष्करार्धवलयपूर्वापरविभागम् अध्यव- २०र्तिनौ मेरू चेति प्रपंचः सर्वस्य विद्यानंदमहोदयैः प्रतिपादितो वगंतव्यः । तद् एवं — जंबूद्वीपगवर्षादिविष्कंभादिर् अशेषतः । सदा द्विर्धातकीखंडे पुष्करार्धे च भीयते ॥ १ ॥ एकेनैकेन सूत्रेणोक्तं यथोदितसूत्रवचनात् । कस्मात् पुनः पुष्करार्धनिरूपणम् एव कृतम् इत्य् आह; — प्राङ्मानुषोत्तरान् मनुष्याः ॥ ३६ ॥ न परतो यस्माद् इत्य् अभिसंबंधः । मनुष्यलोको हि प्रतिपादयितुम् उपक्रांतः स चेयान् एव ॥ २५यद्य् एवं किंप्रकारा मनुष्यास् तत्रेत्य् आह; — आर्या म्लेच्छाश् च ॥ ३७ ॥ एतद् एव प्ररूपयति; — प्राङ्मानुषोत्तराद्यस्मान् मनुष्याः परतश् च न । आर्याम्लेच्छाश् च ते ज्ञेयास् तादृक्कर्मबलोद्भवाः ॥ १ ॥ उच्चैर् गोत्रोदयादेर् आर्या, नीचैर् गोत्रादेश् च म्लेच्छाः ॥ ३०प्राप्तर्द्धीतरभेदेन तत्रार्या द्विविधाः स्मृताः । सद्गुणैर् अर्यमाणत्वाद् गुणवद्भिश् च मानवैः ॥ २ ॥ तत्र प्राप्तर्द्धयः सप्तविधर्धिम् अधिसंसृताः । बुद्ध्यादिसप्तधा नाना विशेषास् तद्विशेषतः ॥ ३ ॥ ऋद्धिप्राप्तार्याः सप्तविधाः सप्तविधर्द्धिमासृता हि ते । सप्तविधर्धिः पुनर् बुद्ध्यादिस् तथा हि–बुद्धितपो- विक्रियौषधरसबलाक्षीणर्द्धयः सप्त प्रज्ञापिताः नाना विशेषाश् च प्राप्तर्धयो भवंत्य् आर्यास् तद्विशेषात् । बुद्धि- ३५७विशेषर्धिप्राप्ता हि बीजबुद्ध्यादयः, तपोविशेषर्धिप्राप्तास् तप्ततपःप्रभृतयः, विक्रियाविशेषर्धिप्राप्ता एक- त्वविक्रियादिसमर्थाः, औषधविशेषर्धिप्राप्ताः जल्लौषधिप्राप्तादयः, रसर्धिप्राप्ताः क्षीरस्राविप्रभृतयः, बलवि- शेषर्धिप्राप्ता मनोबलप्रभृतयः, अक्षीणविशेषर्धिप्राप्ताः पुनरक्षीणमहालयादय इति । अन्ये त्व् आहुः ऋद्धि- प्राप्तार्या अष्टविधाः बुद्धिक्रियाविक्रियातपोबलौषधरसक्षेत्रभेदाद् इति । ते कुतः संभाव्या इत्य् आह; — ०५संभाव्यंते च ते हेतुविशेषवशवर्तिनः । केचित् प्रकृष्यमाणात्मविशेषत्वात् प्रमाणवत् ॥ ४ ॥ यथा परिमाणम् आपरमाणोः प्रकृष्यमाणस्वरूपम् आकाशे परमप्रकर्षपर्यंतप्राप्तं सिद्ध्यत्तदंतराले अनेकधा परिमाणप्रकर्षं साधयति तथा सर्वजघन्यज्ञानादिगुणर्धिविशेषादारभ्यर्धिविशेषः प्रकृष्यमाणस्वरूपं परम- प्रकर्षपर्यंतम् आप्नुवन्न् अंतरालर्धिविशेषप्रकर्षं साधयतीति संभाव्यंते सर्वे बुद्ध्यतिशयर्धिविशेषादयः परमागम- प्रसिद्धाश् चेति न किंचिद् अनुपपन्नं ॥ के पुनर् असंप्राप्तर्धय इत्य् आवेदयति; — १०असंप्राप्तर्धयः क्षेत्राद्यार्या बहुविधाः स्थिताः । क्षेत्राद्यपेक्षया तेषां तथा निर्णीतियोगतः ॥ ५ ॥ क्षेत्रार्या, जात्यार्याः, कर्मार्याश् चारित्रार्या, दर्शनार्याश् चेत्य् अनेकविधाः क्षेत्राद्यपेक्षया अनृद्धिप्राप्तार्याः प्रत्येतव्या तथा प्रतीतियोगात् ॥ के पुनर् म्लेच्छा इत्य् आह; — तथा तद्द्वीपजा म्लेच्छाः परे स्युः कर्मभूमिजाः । आद्याः षण्णवतिः ख्याता वार्धिद्वयतटद्वयोः ॥ ६ ॥ १५म्लेच्छा द्विविधाः अंतर्द्वीपजाः कर्मभूमिजाश् च । तत्राद्यास् तावल् लवणोदस्योभयोर् अष्टचत्वारिंशत् तथा कालोदस्य इति षण्णवतिः ॥ ते च केचिद् भोगभूमिसमप्रणिधयः परे कर्मभूमिसमप्रणिधयः श्रूयमाणाः कीदृगायुरुत्सेधवृत्तय इत्य् आचष्टे; — भोगभूम्यायुरुत्सेधवृत्तयोर् भोगभूमिभिः । समप्रणिधयः कर्मभूमिवत्कर्मभूमिभिः ॥ ७ ॥ भोगभूमिभिः समानप्रणिधयोंतर्द्वीपजा म्लेच्छा भोगभूम्यायुरुत्सेधवृत्तयः प्रतिपत्तव्याः, कर्मभूमिभिः २०समप्राणिधयः कर्मभूम्यायुरुत्सेधवृत्तस् तथा निमित्तसद्भावात् ॥ अथ के कर्मभूमिजा म्लेच्छा इत्य् आह; — कर्मभूमिभवा म्लेच्छाः प्रसिद्धा यवनादयः । स्युः परे च तदाचारपालनाद् बहुधा जनाः ॥ ८ ॥ कुतः पुनर् एवम् आर्यम्लेच्छव्यवस्थेत्य् आह; — संप्रदायाव्यवच्छेदाद् आर्यम्लेच्छव्यवस्थितिः । संतानेन विनिश्चेया तद्विद्भिर् व्यवहारिभिः ॥ ९ ॥ २५स्वयं संवेद्यमाना च गुणदोषनिबंधना । कथंचिद् अनुमेया च तत्कार्यस्य विनिश्चयात् ॥ १० ॥ न संप्रदायाव्यवच्छेदो ऽसिद्धस् तद्विदां नास्तिकसंप्रदायाव्यवच्छेदवत्, नाप्य् अप्रमाणं सुनिश्चितासंभव- द्बाधकत्वात् तद्वत् । ततः संतानेनार्यम्लेच्छव्यवस्थितिस् तद्विद्भिर् निश्चेतव्या । नास्तिकसंतानव्यवस्थितिवत् । सर्वः सर्वदार्यत्वम्लेच्छत्वशून्यो मनुष्यसंतान इत्य् अत्रापि संप्रदायाव्यवच्छेद एव नास्तिकानां शरणं प्रत्य- क्षस्यानुमानस्य च तत्राव्यापारात् । यथा चाहं नास्तिकस् तथा सर्वे पूर्वकालवर्तिनो नास्तिका जात्यादि- ३०व्यवस्थानिराकरणपरा इत्य् अपि संप्रदायाद् एवाविच्छिन्नाद् अवगंतव्यं नान्यथा । अयम् एव संप्रदायः प्रमाणं न पुनर् आर्यम्लेच्छव्यवस्थितिप्रतिपादक इति मनोरथमात्रं प्रतीत्यभावात् । जातमात्रस्य जंतोर् आर्येतरभावशून्यस्य प्रतीतेः प्रमाणं तद्भावाभावविषयः संप्रदाय इति चेन् न, तस्याप्य् आर्येतरभावप्रसिद्धेर् अन्यथा व्यवहारविरो- धात् । कल्पनारोपितस् तद्व्यवहार इति चेत्, तन्निर्बीजायाः कल्पनाया एवासंभवात् क्वचित् कस्यचित् तत्त्वतः ३५८प्रसिद्धस्यान्यत्रारोप्यो हि कल्पना दृष्टा विकल्पमात्रस्था गत्यंतराभावात् उभयथाचार्येतरभावकल्पनायां वास्तबस् तद्भावसिद्धेः प्रधानाद् वैतादिकल्पनानाम् अपि हि निर्बीजानाम् अनुपपत्तिर् एव सत्त्वरजस्तमसां साम्यवास्त- वस्य प्रधानत्वेन नराधिपादौ प्रसिद्धेनाध्यारोपस्य प्रधानकल्पनत्वात् । क्वचिच् चैकत्वस्याद्वैतस्य प्रमाणतः सिद्धस्य सर्ववस्तुष्व् अध्यारोपणस्याद्वैतकल्पनात्वाद् अन्यथा तदसंभवात् । कथं वा क्वचित् संप्रदायात् पारमार्थिकी ०५व्यवस्थामाचक्षाणो मनुष्येष्व् एवार्येतरभावव्यवस्थां काल्पनिकीम् आचक्षीत, ? प्रमाणांतराविषयत्वाद् इति चेत् न, आर्यम्लेच्छव्यवस्थाया गुणदोषनिबंधनायाः प्रत्यक्षानुमानाभ्याम् इति प्रसिद्धेरत । तथा हि–स्वसंतान- वर्तिनी हि मनुष्याणां आर्यत्वव्यवस्थितिः सम्यग्दर्शनादिगुणनिबंधना म्लेच्छव्यवस्थितिश् च मिथ्यात्वादि- दोषनिबंधना स्वसंवेदनसिद्धा स्वरूपवत् । संतानांतरवर्तिनी तु सा व्यापारव्याहाराकारविशेषस्य कार्यस्य विनिश्चयाद् अनुमेया चेति न प्रमाणांतरागोचरा प्रत्यक्षानुमानाभ्यां प्रसिद्धायां च गुणनिबंधना- १०याम् आर्यत्वव्यवस्थायां कासुचित् मनुष्यव्यक्तिषु युगाद् आवव्यवच्छिन्नसंतानास् तथाभूतगुणैर् अर्यमाणा जात्यार्याः प्रसिद्धा भवंति क्षेत्राद्यार्यवत् ॥ तथा म्लेच्छाः — नित्यसर्वगतामूर्तस्वभावा सर्वथा तु या । जातिर् ब्राह्मण्यचांडाल्यप्रभृतिः कैश्चिद् ईर्यते ॥ ११ ॥ सा न सिद्धा प्रमाणेन बाध्यमाना कदाचन । ११ १५ब्राह्मणत्वादिजातिः सर्वगता सर्वत्र स्वप्रत्ययहेतुत्वाद् आकाशवत् सत्तावद् वा, तथा नित्या सर्वदोत्पादक- विनाशककारणरहितत्वात् तद्वद् एव इत्य् एके । ते त्र प्रष्टव्याः, सा सर्वगता सती व्यक्त्यंतराले कस्मात् स्व- प्रत्ययं नोत्पादयतीति ? स्वव्यंजकविशेषाभावाद् अनभिव्यक्तत्वाद् इति चेन् न, तदभिव्यक्तेः करणे क्वचिद् उपलंभे सर्वत्रोपलंभप्रसंगात्, देशतः करणे सावयवत्वप्रसक्तेः । ननु च कार्त्स्न्येनाभिव्यक्ताव् अपि जातेर् न सर्वत्रोपलंभः सामग्र्यभावात् स्वव्यक्तिदेश एव हि तदुपलंभसामग्री प्रतीता इंद्रियमनआकाशा- २०दिवत् न च व्यक्त्यंतराले सास्तीति केचित् । तद् अप्य् असंगतं, घटादेर् एवं सर्वगतत्वप्रसक्तेः । शक्यं हि वक्तुं घटादीनां सर्वगतत्वे पि न सर्वत्रोपलंभः सामग्र्यभावात् कपालादिदेश एव हि तदुपलंभसामग्री न च सा सर्वत्रास्तीति कपालादेर् अप्य् अवयविनः सर्वगतत्वे पि न सर्वत्रोपलंभः सावयवोपलंभसामग्र्यभावाद् इत्य् एव- म् अनंतशः परमाणूनाम् अनवयवित्वाद् असर्वगतत्वे सर्वत्रोपलंभाभावात्ययानुयोगनिवृत्तिर् इति । यदि पुनर् घटादेः सर्वगतत्वकल्पनाया प्रत्यक्षविरोधः प्रतिनियतसंस्थानस्य प्रत्यक्षत्वात् अनुमानविरोधश् च । न सर्वगतो २५घटादिः सावयवत्वात् मूर्तिमत्त्वात् परमाणुवत् इत्य् अनुमानाद् असर्वगतत्वसिद्धेर् इति मतं, तदा जातिसर्वग- तत्वकल्पनायाम् अपि स एव प्रत्यक्षादिविरोधः सादृश्यलक्षणाया एव जातेर् असर्वगतायाः प्रतिनियतव्यक्ति- गतायाः प्रत्यक्षत्वात् । तथा न जातिः सर्वगता प्रतिनियतव्यक्तिपरिणामत्वाद् विशेषवद् इत्य् अनुमानाज् जातेर् अस- र्वगतत्वसिद्धेः । कुतः पुनः सादृश्यलक्षणं सामान्यं सिद्धम् इति चेत् — सिद्धं सादृश्यसामान्यं समाना इति तद्ग्रहात् । कुतश्चित् सदृशेष्व् एव मनुष्येषु गवादिवत् ॥ १२ ॥ ३०स एवं मनुष्य इति प्रत्ययान् न समाना इति तद्ग्रहो स्ति यतः सादृश्यसामान्यं सिद्ध्येद् इति चेत् न, सदृशे मनुष्यादौ स एवायम् इति प्रत्ययस्योपचरितैकत्वविषयत्वात् । द्विविधं ह्य् एकत्वं मुख्यम् उपचरितं च, मुख्यमूर्ध्वतासामान्यम् उपचरितं तिर्यक् सामान्यं सादृश्यम् इति सुनिश्चितम् अन्यत्र । सा पुनर् ब्राह्मणत्वादि जातिर् नैकांततो नित्या शक्या व्यवस्थापयितुम् अनित्यव्यक्तिताद् आत्म्यात्, सर्वथा तस्यास् तदतादात्म्ये वृत्ति- विकल्पानवस्थादिदोषानुषंगात् । नाप्य् एकांतेनामूर्ता मूर्ततादात्म्यविरोधात् । ततः स्यान् नित्या जातिर् नि- ३५त्यसादृश्यरूपत्वात्, स्याद् अनित्या नश्वरसादृश्यस्वभावत्वात्, स्यात् सर्वगता सर्वपदार्थान्वयित्वात्, स्याद् अ- ३५९सर्वगता प्रतिनियतपदार्थाश्रयत्वात्, स्यान् मूर्तिमती मूर्तिमद्द्रव्यपरिणामत्वात्, स्याद् अमूर्ता गगनाद्यमूर्तद्र- व्यपरिणामात्मिकेति नित्यसर्वगतामूर्तस्वभावा सर्वथा ब्राह्मणत्वादिजातिर् अयुक्ता प्रमाणेन बाध्यमानत्वात् इति सूक्तं ॥ तद् एवं — सार्धद्विद्वीपविष्कंभप्रभृति प्रतिपादितं । समनुष्यं चतुष्ट्या च सूत्राणाम् इति गम्यते ॥ १३ ॥ ०५काः पुनः कर्मभूमयः काश् च भोगभूमय इत्य् आह; — भरतैरावतविदेहाः कर्मभूमयो ऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३८ ॥ कर्मभूमय इति विशेषणानुपपत्तिः सर्वत्र कर्मणो व्यापाराद् इति चेन् न वा, प्रकृष्टगुणानुभवनकर्मोपा- र्जितनिर्जराधिष्ठानोपपत्तेः षट्कर्मदर्शनाच् च । अन्यत्रशब्दः परिवर्जनार्थः । शेषास् ता भोगभूमय इति सामर्थ्या- द् गम्यत इत्य् आवेदयति — १०भरताद्या विदेहांताः प्रख्याताः कर्मभूमयः । देवोत्तरकुरूंस् त्यक्त्वा ताः शेषा भोगभूमयः ॥ १ ॥ सामर्थ्याद् अवसीयंते सूत्रे स्मिन्न् आगता अपि । समुद्रद्वितयं यद्वत् पूर्वसूत्रोक्तशक्तितः ॥ २ ॥ सार्धद्वीपद्वयप्रतिपादनसूत्रे वचनसामर्थ्याद् अश्रूयमाणस्यापि समुद्रद्वितयस्य यथावसायो जंबूद्वीपलवणो- दादिद्वीपसमुद्राणां पूर्वपूर्वपरिक्षेपित्ववचनात् तथास्मिन् सूत्रे नुक्तानाम् अपि भोगभूमीनां निश्चयः स्यात् । भरतैर् आवतविदेहा देवकुरूत्तरकुरुभिर् वर्जिताः कर्मभूमय इति वचनसामर्थ्यात् देवकुरूत्तरकुरवः शेषाश् च १५हैमवतहरिरम्यकहैर् अण्यवताख्या भूमयः कर्मभूमिविलक्षणत्वाद् भोगभूमय इत्य् अवसीयंते ॥ अथ तन्निवासिनां नृणां के परावरे स्थिती भवत इत्य् आह; — नृस्थिती परावरे त्रिपल्योपमांतर्मुहूर्ते ॥ ३९ ॥ यथासंख्यम् अभिसंबधस् त्रिपल्योपमा परा नृस्थितिर् अंतर्मुहूर्तावरा इति । मध्यमा नृस्थितिः केत्य् आह; — परावरे विनिर्दिष्टे मनुष्याणाम् इह स्थिती । त्रिपल्योपमसंख्यांतर्मुहूर्तगणने बलात् ॥ १ ॥ २०मध्यमा स्थितिर् एतेषां विविधा विनिवेदिता । स्वोपात्तायुर् विशेषाणां भावात् सूत्रे त्र तादृशां ॥ २ ॥ तिरश्चां के परावरे स्थिती स्याताम् इत्य् आह; — तिर्यग्योनिजानां च ॥ ४० ॥ त्रिपल्योपमांतर्मुहूर्ते इति वर्तते, पृथग्योगकरणं यथासंख्यनिवृत्त्यर्थं । एकयोगकरणे हि नृस्थिती इति निर्देशे नृस्थितिः परा त्रिपल्योपमा, तिर्यक्स्थितिरवरान्तर्मुहूर्तेति यथासंख्यम् अभिसंबंधः प्रसज्येत । २५ततस् तन्निवृत्तिः पृथग्योगकरणात् । तिर्यङ्गाम् अकर्मोदयापादितजन्म तिर्यग्योनिस् तत्र जातास् तिर्यग्योनिजाः एकेंद्रियविकलेंद्रियपंचेंद्रियविकल्पास् त्रिविधाः तेषां च यथागमं मध्यमा स्थितिः सामर्थ्यलभ्या प्रतिप- त्तव्या परावरस्थितिवत् । किम् अर्थम् इहोक्ते तिरश्चां परावरे स्थिति प्रकरणाभावे पीत्य् आदर्शयति; — ते तिर्यग्योनिजानां च संक्षेपार्थम् इहोदिते । स्थिती प्रकरणाभावे प्य् एषां सूत्रेण सूरिभिः ॥ १ ॥ नन्व् असंख्येयेष्व् अपि द्वीपसमुद्रेषु दृष्टेषु सार्धद्वीपद्वयप्रपंचं निरूपयतः सूत्रकारस्य किं चेतसि स्थितम् इत्य् आह; — ३०सार्धद्वीपद्वये क्षेत्रविभागादिनिरूपणं । अध्याये स्मिन्न् असंख्येयेष्व् अपि द्वीपेषु यत् कृतं ॥ २ ॥ मनुष्यलोकसंख्या या जिज्ञासविषया मुनेः । तेन निर्णीयते सद्भिर् अन्यत्र तदभावतः ॥ ३ ॥ ननु च जीवतत्त्वप्ररूपणे प्रकृते किं निरर्थकं द्वीपसमुद्रविशेषनिरूपणम् इत्य् आशंकां निवारयति; —३६०न च द्वीपसमुद्रादिविशेषाणां प्ररूपणं । निःप्रयोजनम् आशंक्यं मनुष्याधारनिश्चयात् ॥ ४ ॥ कानि पुनर् निमित्तानि तद्द्वीपसमुद्रविशेषेषूत्पद्यमानानां मनुष्याणाम् इत्य् आह; — नानाक्षेत्रविपाकीनि कर्माण्य् उत्पत्तिहेतवः । संत्य् एव तद्विशेषेषु पुद्गलादिविपाकवत् ॥ ५ ॥ यथा पुद्गलेषु शरीरादिलक्षणेषु विवेचनशीलानि पुद्गलविपाकीनि कर्माणि शरीरनाम् आदीनि यथा च ०५भवविपाकीनि नारकायुरादीनि जीवविपाकीनि च सद्वेद्यादीनि तथा तत्रोत्पत्तौ मनुष्याणाम् अन्येषां च प्राणिनां हेतवः संति तद्वन् नानाक्षेत्रेषु विवेचनशीलानि क्षेत्रविपाकीन्य् अपि कर्माणि संति तत्र तत्रोत्पत्तौ तेषां हेतव इति तदाधारविशेषाः सर्वे निरूपणीया एव ॥ तदप्ररूपणे जीवतत्त्वं न स्यात् प्ररूपितं । विशेषेणेति तज्ज्ञानश्रद्धाने न प्रसिद्ध्यतः ॥ ६ ॥ तन्निबंधनम् अक्षुण्णं चारित्रं च तथा क्व नु । मुक्तिमार्गोपदेशो नो शेषतत्त्वविशेषवाक् ॥ ७ ॥ १०तेषां हि द्वीपसमुद्रविशेषाणाम् अप्ररूपणे मनुष्याधाराणां नारकतिर्यग्देवाधाराणाम् अप्य् अप्ररूपणप्रसंगान् न विशेषेण जीवतत्त्वं निरूपितं स्यात्, तन्निरूपणाभावे च न तद्विज्ञानं श्रद्धानं च सिद्ध्येत्, तदासिद्धौ श्रद्धानज्ञाननिबंधनम् अक्षुण्णं चारित्रं च क्व नु संभाव्यते ? मुक्तिमार्गश् च क्वैवं ? शेषाजीवादितत्त्ववचनं च नैवं स्यात् । ततो मुक्तिमार्गोपदेशम् इच्छता सम्यग्दर्शनज्ञानचारित्राण्य् अभ्युपगंतव्यानि । तदन्यतमापाये मुक्ति- मार्गानुपपत्तेः, तानि चाभ्युपगच्छता तद्विषयभावम् अनुभवत् जीवतत्त्वम् अजीवादितत्त्ववत् प्रतिपत्तव्यं । १५तत्प्रतिपद्यमाने च तद्विशेषा आधारादयः प्रतिपत्तव्याः । इति युक्तं द्वीपसमुद्रादिसन्निवेशादिविशेष- प्ररूपणम् अध्याये ऽस्मिन् ॥ अत्रापरः प्राह; — ननु द्वीपादयो धीमद्धेतुकाः संतु सूत्रिताः । सन्निवेशविशेषत्वसिद्धेर् घटवद् इत्य् असत् ॥ ८ ॥ हेतोर् ईश्वरदेहेनानेकांताद् इति केचन । तत्रापरे तु मन्यंते निर्देहेश्वरवादिनः ॥ ९ ॥ निमित्तकारणं तेषां नेश्वरस् तत्र सिद्ध्यति । निर्देहत्वाद् यथा मुक्तः पुरुषः सम्मतः स्वयं ॥ १० ॥ २०विवादाध्यासिता द्वीपादयो बुद्धिमत्कारणकाः सन्निवेशविशेषत्वात् घटवद् इति कश्चित् । तद् असत् । हेतोर् ईश्वरशरीरेण विश्वतश् चक्षुरुत विश्वतो मुखो विश्वतो बाहुर् उत विश्वतस्पात् । संबाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन् देव एक इत्य् आगमप्रसिद्धेनानेकांताद् इति । अपरे नेश्वरस्य शरीरम् अस्ति हेतोर् व्यभिचारश् चोद्यत इति मन्यंते तेषां "अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति विश्वं न हि तस्य वेत्ता तमाहुरग्र्यं पुरुषं महांतं" इत्य् आगमं प्रमाणयतां नेश्वरस् तत्र निमित्तका- २५रणं सिद्ध्यति निर्देहत्वात् स्वयं संमतम् उक्तात्मवत् । ननु च मुक्तात्मनाम् अज्ञत्वान् न जगदुत्पत्तौ निमित्तत्वं ईश्वरस्य तु निर्देहस्यापि नित्यज्ञानत्वात् तु निमित्तकारणत्वम् एवेति चेत् — नित्यज्ञानत्वतो हेतुर् ईश्वरो जगताम् इति । न युक्तम् अन्वयासत्त्वाद् व्यतिरेकाप्रसिद्धितः ॥ ११ ॥ ननु नित्यज्ञानत्वाद् इत्य् एतस्य हेतोर् अन्वयसत्त्वे पि न व्यतिरेकसत्त्वं जगदकारणस्यास्मदादेर् नित्यज्ञानत्वाभा- वाद् इति न मंतव्यं, ज्ञानसंतानापेक्षयास्मदादेर् अपि नित्यज्ञानत्वात् । न हि ज्ञानसामान्यरहितो स्मदादिः ३०संभवति, विरोधात् । यदि पुनर्ज्ञानविशेषापेक्षया नित्यज्ञानत्वं हेतुस् तदा न सिद्ध इत्य् आह; — बोधो न वेधसो नित्यो बोधत्वाद् अन्यबोधवत् । इति हेतोर् असिद्धत्वान् न वेधाः कारणं भुवः ॥ १२ ॥ बोधत्वं च स्याद् ईश्वरबोधस्य नित्यत्वं च स्याद् विरोधाभावाद् अस्माद् ऋशविशेषत्वाद् ईश्वरस्य विशिष्टबोधो- पपत्तेः अन्यथा सर्वज्ञत्वसिद्धिविरोधात् इति कश्चित् । सो प्य् अयुक्तवादी, तद्बोधस्य प्रमाणत्वे ततो ऽपरस्य ३६१फलज्ञानस्यानित्यस्य तत्र प्रसिद्धेर् अफलस्य प्रमाणस्यासंभवात् । तस्य फलत्वे नित्यत्वविरोधात् । फलं हि प्रमाणं कार्यं तत् कथं नित्यं युक्तं ? प्रमाणफलात्मकम् ईश्वरज्ञानम् एकम् इत्य् अपि व्याहतं, स्वात्मनि क्रियाविरोधात् तस्य स्वजननासंभवात् । यदि पुनर् ईशस्य प्रमाणभूतं ज्ञानं नित्यं फलभूतं त्व् अनित्यम् इति मतं, तदा ज्ञान- द्वयपरिकल्पनायां प्रयोजनं वाच्यं । तस्याशरीरस्यासतः सदा सर्वज्ञत्वसिद्धिः प्रयोजनम् इति चेन् न, अज्ञा- ०५नरूपाया एव सन्निकर्षादिसामग्र्याः प्रमाणत्वाभ्युपगमे पि सदा सर्वार्थज्ञानस्यानित्यस्य तत्फलस्य कल्प- नात् सदा सर्वज्ञत्वसिद्धेर् व्यवस्थापनात् । नन्व् अशरीरस्येंद्रियसंनिकर्षाभाववदंतःकरणसंनिकर्षस्याप्य् अभावात् सन्निकर्षादिसामग्रीविरहे ततो अनादिसर्वार्थविषयं नित्यज्ञानम् एव तस्य प्रमाणम् इति चेन् न, आत्मार्थस- न्निकर्षस्य प्रमाणत्वोपगमात् । महेश्वरस्य हि सकृत्सर्वार्थसंनिकर्षमात्रात् सर्वार्थज्ञानोत्पत्तिर् इष्यते कैश्चित् ततो न नित्यज्ञानत्वं सिद्धं, येन न जगन्निमित्तम् ईश्वरो निर्देहत्वात् मुक्तात्मवद् इत्य् अनुमानं प्रतिहन्येत ॥ १०कालादेर् अशरीरस्य कार्योत्पत्तिनिमित्तता । सिद्धेति व्यभिचारित्वं निर्देहत्वस्य चेन् मतं ॥ १३ ॥ न तस्य पुरुषत्वेन विशिष्टस्य प्रयोगतः । कालादेर् अशरीरत्वेश्वरत्वाव्यभिचारतः ॥ १४ ॥ देहान् निष्क्रांतो निर्देहः पुरुषविशेषो महेश्वरस् तत्त्वनिर्देहपुरुषत्वं ततः पुरुषत्वे सति निर्देहत्वाद् इति पुरुषत्वेन विशिष्टस्य निर्देहत्वस्य प्रयोगान् न कालादिना सर्वकार्योत्पत्तिनिमित्तेनाशरीरेण व्यभिचारित्वं यतो ऽप्रतिहतम् इदम् अनुमानं न स्याद् अशरीरेश्वरजगन्निमित्तत्वाभावसाधनं । किं च — १५जगतां नेश्वरो हेतुर् अज्ञत्वाद् अन्यजंतुवत् । न ज्ञोसावशरीरत्वान् मुक्तवत् सो न्यथा स वित् ॥ १५ ॥ एतेनानित्यज्ञानत्वे पीश्वरस्य ज्ञात्वा जगन्निमित्तत्वसिद्धेर् न मुक्तात्मवत्तदनिमित्तत्वम् इत्य् एतन्निरस्तम् अशरीरस्य, तन्मते सर्वथाप्य् अज्ञत्वात् । तस्य ज्ञत्वे मुक्तात्मनो पि ज्ञत्वप्रसंगाद् विशेषाभावात् ॥ सदेहबुद्धिमद्धेतुर् दृष्टांतो पि घटः कथं । निर्देहबुद्धिमद्धेतौ साध्ये जगति युज्यते ॥ १६ ॥ धीमद्धेतुत्वसामान्यं साध्यं चेन् निर्विशेषकं । नानाधीमन्निमित्तत्वसिद्धेः स्यात् सिद्धसाधनं ॥ १७ ॥ २०नानात्वपरिणामाख्यभावकर्मनिमित्तकं । सिद्धं हीदं जगत् तस्य तद्भोग्यत्वप्रसिद्धितः ॥ १८ ॥ न हि धीमद्धेतुत्वमात्रं जगतां पर्यायार्थादेशाद् अभ्युपगच्छतः स्याद्वादिनो ऽपसिद्धांतः, सिद्धांते पि नानाप्राणिपरिणामाख्यभावकर्मनिमित्तजगद्व्यवस्थितेः अन्यथा जगतस् तदुपभोग्यविरोधात् ॥ सशरीरकुलालादिः कुर्वन् दृष्टो घटादिकं । स्वयम् आत्मा पुनर् देहम् अशरीरो पि विश्रुतः ॥ १९ ॥ सदेहेतरसामान्यस्वभावो जगदीश्वरः । करोतीति नु साध्येत यदा दोषस् तदा क्व सः ॥ २० ॥ २५इत्य् एके तदसंबंधं स्वशरीराणि कुर्वता । शरीरांतरसंबंधात्मनां स्यान् नान्यथा क्रिया ॥ २१ ॥ परापरशरीराणां कल्पनान् नानवस्थितिः । ते समानादिसंबंधात् कार्यकारणभावतः ॥ २२ ॥ पूर्वम् अतनुत्वे नरस्य — मुक्तस्येव न युज्येत भूयो न्यतनुसंगतिः ॥ सा यद्य् अदृष्टसद्भावान् मता तस्य तु सिद्ध्यतु । पूर्वं कर्मशरीरेण संबंधः परविग्रहात् ॥ २३ ॥ ३०शरीरम् आत्मनो ऽदृष्टं पुद्गलात्मकम् ईरितं । सर्वथात्मगुणत्वे स्य पारतंत्र्यानिमित्तता ॥ २४ ॥ न हि सर्वथात्मगुणत्वे धर्माधर्मसंज्ञकस्यादृष्टस्यात्मपारतंत्र्यनिमित्तत्वं युक्तं । बुद्धिवत् इच्छाद्वेषयो- र् आत्मगुणत्वे प्य् आत्मपारतंत्र्यनिमित्तत्वसिद्धेर् युक्तम् एवेति चेन् न, तयोः सर्वथात्मगुणत्वाभावात् कर्मोदयनिमि- त्तत्वेन भावकर्मत्ववचनात् । तयोर् एवात्मपारतंत्र्यस्वभावत्वाच् च न पारतंत्र्यनिमित्तत्वं । मोहविशेषपारतंत्र्य एव हि पुरुषस्येच्छाद्वेषौ तदपरतंत्रस्य क्वचिद् अभिलाषद्वेषासंभवात् । ततो न धर्माधर्मौ पुरुषगुणौ पुरुष- ३६२पारतंत्र्यनिमित्तत्वान् मोहविशेषान् निगलादिवत् । किं तर्हि ? पुद्गलपरिणामात्मकौ तौ तत एव तद्वत् पुद्गलपरिणामविशेषात्मकत्वाच् चादृष्टस्यात्मशरीरत्वम् उपगतम् इति नौदारिकादिशरीरसंबंधात् पूर्वम् अदृष्टवत् सर्व- थात्मा निर्देहो युक्तः । यस् तु निर्देहो मुक्तात्मा स न कस्यचिच् छरीरस्यारंभको भवति यतस् तद्वदीश्वरो पि जगतो ऽहेतुः स्यात् ॥ ०५संप्रति सदेहेश्वरवादिमतम् आशंक्य प्रतिविधत्ते; — क्षित्यादिमूर्तयः संति महेशस्य तदुद्भवे । स एव हेतुर् इत्यादि व्यभिचारो न चेद् भवेत् ॥ २५ ॥ तथान्ये पि किमात्मानः स्वमूर्त्युत्पत्तिहेतवः । स्वयं न स्युर् इतीशस्य क्व सिद्ध्येत् सर्वहेतुता ॥ २६ ॥ कुर्वन् क्षित्यादिमूर्तींश् च स्वमूर्तिं तत्प्रयोगतः । मूर्त्यंतराणि कुर्वीत यदि वानादिभिर् यतः ॥ २७ ॥ गत्वा सुदूरम् अप्य् एवं यदि मूर्ती न काश्चन । कुर्यात् ताभिस् तदा हेतोर् अनैकांतिकता न किं ॥ २८ ॥ १०अनादिमूर्तिभिस् तस्य संबंध इति चेन् मतं । किंकृतानादिता तासां सन्निवेशविशिष्टता ॥ २९ ॥ न वा ताभिर् महेशेन कृताभिर् व्यभिचारता । साधनस्य कृताभिर् वा तेन ताम् अनवस्थितिं ॥ ३० ॥ केवलं मुखम् अस्तीति यत् किंचिद् अभिधीयते । मिथ्योत्तराणाम् आनंत्यात् प्रेक्षावत्ता नु तत्र का ॥ ३१ ॥ ततः सूक्तम् एतत् सदेहेश्वरवादिनां सन्निवेशविशिष्टत्वाद् इति हेतुर् ईश्वरदेहेन व्यभिचारीति ॥ बुद्धिमद्धेतुकं यादृग्दृष्टं द्रव्यग्रहादिषु । संनिवेशविशिष्टत्वं तादृग्जगति नेक्ष्यते ॥ ३२ ॥ १५इति हेतोर् असिद्धत्वं कैश्चिद् उक्तं न युज्यते । तथा सर्वेष्टहेतूनाम् असिद्धत्वप्रसंगतः ॥ ३३ ॥ कृतधीजनकं तद् धि नाक्रियादर्शिनो यथा । क्वचित् तथा न धूमादिर् अग्न्यादिज्ञानकारणं ॥ ३४ ॥ वह्न्यादिबुद्धिकारित्वं स्वयं सिद्धस्य सिद्धता । धूमादेः साधनस्यैतत्सिद्धौ वन्ह्यादिधीर् इति ॥ ३५ ॥ यथान्योन्याश्रयस् तद्वत्प्रकृते पि हि साधने । कृतधीजनकत्वे स्य सिद्धतायां कृतत्वधीः ॥ ३६ ॥ ततो नैकांतिको हेतुर् एष वाच्यः परीक्षकैः । कार्यत्वार्थक्रियाकृत्वप्रमुखोनेन वर्णितः ॥ ३७ ॥ २०यथैव हि सन्निवेशविशिष्टत्वाद् इति हेतुर् नासिद्धः संबंधो वक्तुम् इष्टहेतूनाम् अप्य् असिद्धत्वप्रसंगात् । किं तर्हि ? परीक्षकैर् अनैकांतिको वाच्यस् तथा कार्यत्वाद् अचेतनोपादानत्वाद् अर्थक्रियाकारित्वात् स्थित्वाप्रवृत्तेः इत्य् ए- वम् आदिर् अपीश्वरदेहेन नैकांतिक एव सर्वथा विशेषाभावात् । अपि च — स्थावरादिभिर् अप्य् अस्य व्यभिचारो नुवर्ण्यते । कैश्चित् पक्षीकृतैस् तेषाम् अधीमद्धेतुतास्थितैः ॥ ३८ ॥ कथं पुनः स्थावरादीनाम् अबुद्धिमत्कारणकत्वस्थितिर् यतस् तैर् अनैकांतिकत्वं कार्यत्वादिहेतूनाम् उद्भाव्यत २५इत्य् आवेदयति; — दृष्टक्षित्यादिहेतूनाम् अन्वयव्यतिरेकतः । दृश्यते स्थावरादीनां सर्वगत्वेन वेधसः ॥ ३९ ॥ न देशे व्यतिरेको स्ति क्षितावस्य सदा स्थितेः । सर्वगस्यान्वयस् त्व् एको न तज्जन्यं त्व् असाधनः ॥ ४० ॥ क्षित्युदकबीजादितया कारणान्वयव्यतिरेकात् स्थावरादीनां भाव्यभावकयोर् उपलंभान् न बुद्धिमत्कारणा- न्वयव्यतिरेकानुविधानं । न हि बुद्धिमतो वेधसः क्वचिद् देशे व्यतिरेको स्ति सर्वगतत्वात्, नापि काले ३०नित्यत्वात् । तथा च नान्वयो निश्चितः संभवति तद्भावाभावदर्शनमात्रान्वयो वा, स न तज्जन्यत्वं साधयति करभादेर् भावे धूमाविर्भावदर्शनात् तज्जन्यत्वसिद्धिप्रसंगात् । कथम् अदृष्टस्य स्थावरादिनिमित्तत्व- म् इत्य् आह; — नश्वरत्वाद् अदृष्टस्यासर्वगत्वाच् च सिद्ध्यति । व्यतिरेकस् तत्र तस्य स्थावरादिनिमित्तता ॥ ४१ ॥ न ह्य् अदृष्टं धर्माधर्मसंज्ञितं कूटस्थं सर्वगतं वा महेश्वरवद् इप्य् अते यतस् तस्य देशकालव्यतिरेको न ३६३सिद्ध्येत् । क्षित्यादिदृष्टसामग्रीसद्भावे पि क्वचित् स्थावरादीनाम् अनुपलंभाद् अदृष्टकारणत्वं सिद्ध्यत्य् एव । कथम् एवं तदुत्पत्तौ कालादेर् हेतुत्वम् इति सर्वगतस्य व्यतिरेकासिद्धेर् ईश्वरवद् इति वदंतं प्रत्याह; — कालादिपर्ययस्यापि नित्यत्वाद्यप्रसिद्धितः । सर्वथा कार्यनिष्पत्तौ हेतुत्वं न विरुध्यते ॥ ४२ ॥ न हि कालाकाशादिपर्यायाणां नित्यत्वं सर्वगतत्वं वा प्रसिद्धं कालाणूनाम् एव द्रव्यार्थादेशान् नित्यत्वो- ०५पगमात् । निःपर्यायस्य नित्यस्य सर्वगतस्य च कालस्य परोपगतस्याप्रमाणकत्वात्, सर्वगतस्य नित्यस्य चाकाशद्रव्यस्यैव व्यवस्थापनान् निःपर्यायस्य तस्यापि ग्राहकप्रमाणाभावात् । धर्मास्तिकायस्याधर्मास्तिका- यस्य च लोकव्यापिनो पि द्रव्यत एव नित्यत्वोपगमात् पर्यायतो ऽसर्वगतत्वाद् अनित्यत्वाच् च । ततो युक्तं स्वकार्योत्पत्तौ निमित्तत्वं सर्वथा विरोधाभावात् । यद्य् एवं महेश्वरगुणस्य सिसृक्षालक्षणस्यानित्यत्वाद् असर्व- गतत्वात् च तन्निमित्तत्वं स्थावरादीनां युक्तं व्यतिरेकप्रसिद्धेर् इति पराकूतम् अनूद्य दूषयति; — १०महेश्वरसिसृक्षाया जगज्जन्मेति केचन । तस्याः शाश्वततापायाद् अविभुत्वाद् अदृष्टवत् ॥ ४३ ॥ तदयुक्तं महेशस्य सिसृक्षांतरतो विना । सिसृक्षोत्पादने हेतोस् तथैव व्यभिचारतः ॥ ४४ ॥ सिसृक्षांतरतस् तस्याः प्रसूताव् अनवस्थितेः । स्थावरादिसमुद्भूतिर् न स्यात् कल्पशतैर् अपि ॥ ४५ ॥ तद्भोक्तृप्राण्यदृष्टस्य सामर्थ्यात् सा भवस्य चेत् । प्रसूतिः स्थावरादीनां तस्माद् अन्वयनान् न किं ॥ ४६ ॥ स्वातंत्र्येण तदुद्भूतौ सर्वदोपरम् अच्युतेः । सर्वत्र सर्वकार्याणां जन्म केन निवार्यते ॥ ४७ ॥ १५व्याख्यातात्रेश्वरेणैव नित्या साध्यातिरेकिणी । क्वचिद् व्यवस्थितान्यत्र न स्याद् अन्वयभाग् अपि ॥ ४८ ॥ नन्व् एवं कालादिपर्ययस्य स्वकार्योत्पत्तौ निमित्तभावम् अनुभवतः प्रादुर्भावे यद्य् अपरः कालादिपर्यायो निमित्तं तद्वदन्यकार्योत्पत्ताव् अपि कालादिपर्यायो निमित्तं मा भूत्, अथ निमित्तं तदुत्पत्ताव् अप्य् अपरो निमि- त्तम् इत्य् अनवस्था स्यात् कालादिपर्यायस्य कारणमंतरेणोत्पत्तौ देशकालादिनियमानुपपत्तेः सर्वत्र सर्वदा भावात् सर्वकार्याणाम् अनुपरतेत्य् अतिप्रसंगः । तस्य नित्यत्वे कालादिद्रव्यवद्व्यतिरिक्ता सिद्धिर् अन्वयमात्रसिद्धा- २०व् अपि सर्वदोत्पत्तिस् तेषाम् अनिमित्तत्वप्रसंगः । सिसृक्षावत्स्थावराद्युत्पत्ताव् इति केचित्, ते पि न तत्त्वज्ञाः । स्याद्वादिनां स्वकार्योत्पत्तिनिमित्तस्य कालादिपर्ययस्य निमित्तत्वसिद्धेस् तदुत्पत्ताव् अपि तत्पूर्वकालादिपर्यायस्य निमित्तत्वम् इत्य् अनादित्वान् निमित्तनैमित्तिकभावस्य तत्पर्यायाणां बीजांकुरादिवदनवस्थानवतारात् । कथंचित् स्वा- तंत्र्येणोत्पद्यमानस्यापि सर्वत्र सर्वदा च भावानुत्पत्तेः नित्यत्वाभ्युपगमाच् च । ननु महेश्वरसिसृक्षापि तर्हि स्वावराद्युत्पत्तौ निमित्तभावम् अनुभवतीति पूर्वसिसृक्षातः सापि स्वपूर्वसिसृक्षातः इत्य् अनादित्वात् कार्यका- २५रणभावस्य कथम् अनवस्थादोषेणोपद्रूयेत कथं वा तयैव हेतवो नैकांतिकाः स्युः ? न स्थावरादिकार्यानु- परमः स्वातंत्र्येणानुत्पादात् । नाव्यतिरेको नित्यत्वानभ्युपगमात् सिसृक्षायाः तन्नित्यत्वे सर्वदा कार्योत्प- त्तिप्रसंगात् । सर्वदा सहकारीणाम् अभावान् न तत्प्रसंग इति चेन् न, तेषाम् अपि महेश्वरसिसृक्षया तज्जन्मत्वे सर्वदा सद्भावापत्तेस् तदनायत्तजन्मकृतैर् एव हेतूनां व्यभिचारात् । तत्सहकारिणो पि स्वोत्पत्तिहेतूनाम् अभावात् सर्वदोत्पद्यत इति चेन् न, तेषाम् अपीश्वरसिसृक्षायास् तज्जन्मत्वेतरयोर् उक्तदोषानुषंगात् । तत्सहकारिणां नित्यत्वे ३०स एव सर्वदा कार्योत्पत्तिप्रसंगः । सिसृक्षायाः सहकारिणां च नित्यत्वाद् अनित्यैव सा युक्ता । ब्राह्मेण मानेन वर्षशतांते प्राणिनां भोगभूतये भगवतो महेश्वरस्य चतुर्दशभुवनाधिपतेः सिसृक्षोत्पद्यत इति वचनाच् च न नित्यासौ तथोत्पत्तिविरोधाद् इति केचित् । तत्रैकेषां दूषणं सिसृक्षाया नित्यत्वाभावे पि दृष्टं क्षित्यादिकारणसाकल्ये पि स्थावरादीनां कदाचिद् अनुत्पत्तिप्रसंगः कदाचित् तदभावसंभवात् तदंत्यसहका- रिकारणसन्निधानानंतरम् एव सिसृक्षोत्पत्तेस् तदभावासंभवे तस्याः सहकारिकारणप्रभवत्वप्रसंगः तदनंतर- ३६४भावनियमस्यानुपपत्तेः तेषां सहकारिणां सिसृक्षाम् उत्पादयतां सिसृक्षांतराद् उत्पत्तौ स्थावरादिवत् कदाचि- द् अनुत्पत्तिप्रसंगस् तस्य कदाचिद् असंनिधानात् तदंत्यकारणसंनिधानानंतरम् एव सिसृक्षांतरस्योत्पत्तिनियमात् । तद- प्रसंगे तत्कारणप्रभवत्वप्रसंगस् तदनंतरभावनियमस्यान्यथानुपपत्तेः इत्यादि पुनर् आवर्तत इति चक्रकम् एतत् । सिसृक्षांतरेणाप्रेरितानाम् एव सहकारिणाम् उत्पत्तेर् एव हेतूनाम् अनेकांतिकत्वं सहकारिणां सिसृक्षया सह निय- ०५मेनोत्पत्तेः । स्थावरादीनां सकलकारणानां कदाचिद् अनुपपत्तेः । प्रसंगाभावे सिसृक्षाया सहकारिणां च क्षित्यादीनाम् एकं कारणम् अनुपपद्येत अन्यथा सहभावनियमायोगात् । तच् चैकं कारणं यदि सिसृक्षांतरेणा- प्रेरितं तज्जनकं तेनैव हेतुव्यभिचारस् तेन प्रेरितस्य तज्जनकत्वे कदाचित् तज्जननप्रसंगः । पूर्ववत्तस्यापि प्रेर्येण सह नियमेनोत्पत्तौ तयोर् अप्य् एकं कारणं स्यात् । तच् चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तज्जनकं तेनैव हेतुव्यभिचार इत्यादि पुनर् आवर्तत इति चक्रकम् अपरं । क्षित्यादिभिः प्रागनंतरं नियमोत्पत्तौ सिसृ- १०क्षायाः सहकारिहेतुभिर् एकसामग्र्यधीनता स्याद् अन्यथा प्रागनंतरं नियमोत्पत्त्ययोगात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचारः । यदि पुनः प्रेरिता सा तज्जनिका तदा प्रेर्यात् प्रागनंतरं नियमेनोत्पत्त्या तस्या भवितव्यम् अन्यथोक्तदोषानुषंगात् । तथा च सिसृक्षांतरं प्रेर्या- त् सामग्र्यविशेषात् प्रागनंतरं नियमेनोत्पद्यमानं तद्धेतुभिर् एकसामग्र्यधीनं स्यात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचार इत्यादि पुनर् आवर्तत इत्य् अन्यच्चक्रकं । तद् एतद्दूषणं १५परिहर्तुकामेन क्षित्यादिभ्यो नंतरं प्राक् सद् वा तैः सिसृक्षोत्पत्तिर् नियमतो नाभ्युपगंतव्या । तथा च तद्व्य- तिरेकानुविधानम् उपलभ्येत न चोपलभ्यते, क्षित्युदकबीजादिकारणसामग्रीसन्निधाने प्रतिबंधे वा सति स्थावरादिकार्यस्यावश्यं भावदर्शनाद् इति । तद् एतदयुक्तं, स्थावरादीनाम् अदृष्टादिहेतुत्वे प्य् एतद्दोषप्रसंगात् स्वसि- द्धांतविरोधात् । यदि पुनर् अदृष्टक्षित्यादिकारणसाकल्ये पि स्थावरादीनां परिणामवैचित्र्याद् अदृष्टादिसिद्धिः चक्षुरादिकारणसाकल्ये पि रूपादिज्ञानपरिणामवैचित्र्यादिनियतशक्तिवद् इति मतं, तदेश्वरसिसृक्षासिद्धिर् अपि २०तत एवास्तु तस्यास् तत्सिद्ध्या विरोधाभावाद् इत्य् अपरे । तेत्र प्रष्टव्याः । स्थावराद्युत्पत्तौ निमित्तभावम् अनुभ- वंती महेश्वरस्य सिसृक्षा यदि पूर्वसिसृक्षातो भवति सापि तत्पूर्वसिसृक्षातस् तदा सोत्तरां सिसृक्षां प्रादु- र् भावयति वा नवा ? न तावद् उत्तरः पक्षस् तदनंतरस्थावरादिभ्य उत्तरोत्तरस्थावराद्यनुत्पत्तिप्रसंगात् । तत एव तदुत्पत्तौ व्यर्थानादिसिसृक्षापरंपरापरिकल्पना, कथंचिद् एकयैवाशेषपरापरस्थावरादिकार्याणाम् उत्पादयितुं शक्यत्वात् पूर्वसिसृक्षया अप्य् उत्तरोत्तरसिसृक्षां प्रत्यव्यापारात् । यदि पुनर् आद्यः पक्षीक्रियते तदा चोत्त- २५रसिसृक्षायाम् एव प्रकृतसिसृक्षाया व्यापारात् ततः स्थावरादिकार्योत्पत्तिर् न भवेत् । एतेन पूर्वपूर्वसिसृ- क्षाया अप्य् उत्तरोत्तरसिसृक्षायाम् एव व्यावृत्तेः पूर्वम् अपि स्थावराद्युत्पत्त्यभावः प्रतिपादितः । यदि पुनर् इयं सिसृक्षांतरोत्पत्तौ स्थावरादिकार्योत्पत्तौ च व्याप्रियेत पूर्वा पूर्वा च सिसृक्षा परां परां च सिसृक्षां तत्स- हभाविस्थावरादींश् च प्रति व्याप्रियमाणाभ्युपेयेत, तदैकैव सिसृक्षा सकलोत्पत्तिमताम् उत्पत्तौ व्यापारवती प्रतिपत्तव्या । तथा च सकृत्सर्वकार्योत्पत्तेः कुतः पुनः कार्यक्रमभावप्रतीतिः ? स्यान् मतं, क्रमशः स्थावरा- ३०दिकार्याणां देशादिनियतस्वभावानाम् उभयवादिप्रसिद्धत्वात् तन्निमित्तभावम् आत्मसात् कुर्वाणा महेश्वरसिसृक्षाः क्रमभाविन्य एवानुभीयंते कार्यविशेषानुमेयत्वात् कारणविशेषव्यवस्थितेर् इति । तर्हि सिसृक्षांतरोत्पत्ता- व् अन्याः सिसृक्षाः स्थावरादिकार्योत्पत्तौ वापरास् तावंत्यो अभ्युपगंतव्याः कार्यविशेषात् कारण विशेषव्यवस्थि- तेर् अन्यथानुपपत्तेः । नानाशक्तिर् एकैव सिसृक्षायां तन्निमित्तम् इति चेत्, तर्हि सकलक्रमभावीतरकार्यकारणप- टुर् अनेकशक्तिर् एकैव महेश्वरसिसृक्षास्तु । सा च यदि सिसृक्षांतरनिरपेक्षोत्पद्यते तदा स्थावरादिकार्याण्य् अपि ३५तन्निरपेक्षाणि भवंतु किम् ईश्वरसिसृक्षया ? सिसृक्षांतरात् तदुत्पत्तौ तत एव सकलक्रमभावीतरस्थावरादि- ३६५कार्याणि प्रादुर्भवंतु । नाना शक्तियोगात् तदभ्युपगमे च स एव पर्यनुयोग इत्य् अनवस्था दुर्निवारा । यदि पुनर् नित्यानेकशक्तिर् एकैव महेश्वरसिसृक्षा तदा अस्याः स एव व्यतिरेकाभावो महेश्वरन्यायवत् । तद- व्यापित्वे एतच्छून्ये पि देशे स्थावरादीनाम् उत्पत्तेः कुतो न्वयस्यापि प्रसिद्धः ? यदि पुनर् अनित्यापि सिसृक्षा ब्राह्मेण मानेन वर्षशतांते जगद्भोक्तृप्राण्यदृष्टसामर्थ्याद् एकैवोत्पद्यते न सिसृक्षांतराद् इति मतं, तदा तत ०५एव जगदुत्पत्तिर् अस्तु किम् ईश्वरसिसृक्षया ? ततो न स्थावराद्युत्पत्तौ महेश्वरो निमित्तं तदन्वयव्यतिरेकानु- विधानविकल्पत्वात् । यद्य् अन्निमित्तं तन् न तदन्वयव्यतिरेकानुविधानविकलं दृष्टं यथा कुविंदादिनिमित्तं वस्त्रादि । महेश्वरसिसृक्षान्वयव्यतिरेकानुविधानविकलं च स्थावरादि तस्मान् न तन्निमित्तम् इति व्यापकस्य तदन्वयव्यतिरेकानुविधानस्यानुपलंभाद् व्याप्यतन्निमित्तत्वस्य स्थावरादिषु प्रतिषिद्धे सिद्धे सति सन्निवेश- विशिष्टत्वादेर् हेतोर् अनैकांतिकत्वं स्थावरादिभिः केचिन् मन्यंते ॥ १०एवमीशस्य हेतुत्वाभावसिद्धिं प्रचक्षते । व्यापकानुपलंभेन स्थावरादिसमुद्भवे ॥ ४९ ॥ एवं जगतां बुद्धिमत्कारणत्वे साध्ये कार्यत्वादिहेतोः स्थावरादिभिर् व्यभिचारम् उद्भाव्य पुनः स्थावरा- दीनाम् ईशनिमित्तत्वाभावसिद्धिं व्यापकानुपलंभेन केचित् प्रचक्षते ॥ पक्षस्यैवानुमानेन बाधोद्भाव्येति चापरे । पक्षीकृतैर् अयुक्तत्वाद् व्यभिचारस्य साधने ॥ ५० ॥ अनेनैवानुमानेन व्यापकानुपलंभेन पक्षबाधोद्भावनीया कालात्ययापदिष्टत्वं च हेतोस् तथोद्भावितं १५स्यान् न पुनः पक्षीकृतैः स्थावरादिभिः साधनस्य व्यभिचारस् तत्रोद्भावनीयस् तस्यायुक्तत्वात् । एवं हि न कश्चि- द् धेतुर् अव्यभिचारी स्यात् कृतकत्वादेर् अपि शब्दानित्यत्वादौ पक्षीकृतैः शब्दैर् एव कश्चिद् व्यभिचारस्योद्भावयितुं शक्यत्वात् । न कश्चिज् जगद्बुद्धिमन्निमित्तं साधयितुं स्थावरादीन् पक्षीकुरुते । तैः साधनस्य व्यभिचा- रोद्भावने वा कृते सति पश्चान् न पक्षीकुर्वीत येन व्यभिचाराविषयस्य पक्षीकरणाद् धेतोर् अव्यभिचारे न कश्चिद् धेतुर् व्यभिचारी स्यात् । पक्वान्ये तान्य् आम्रफलान्य् एकशाखाप्रभवत्वाद् उपयुक्तफलवद् इत्यादिषु तदेकशाखा- २०प्रभवानाम् अपक्वानाम् आम्रफलानां व्यभिचारविषयाणां पक्षीकरणाद् इत्य् उपलंभः स्यात् । यथा चात्र न पक्षी- कृतैः कश्चिद् व्यभिचारम् उद्भावयति किंतु प्रत्यक्षबाधा पक्षस्य हेतोश् च कालात्ययापदिष्टत्वं तथा प्रकृतानुमा- ने पि । यथा च पक्षस्य प्रत्यक्षबाधोद्भावयितुं युक्ता तथानुमानबाधापि । यथा च प्रत्यक्षबाधितपक्षनिर्दे- शानंतरं प्रयुज्यमानो हेतुः कालात्ययापदिष्टस् तथानुमानबाधितपक्षनिर्देशानंतरम् अपि सर्वथा विशेषाभावात् पक्षबाधोद्भावने च हेतुभिः परिधानम् अपि न भवेद् इति सोद्भावनीया, तदुपेक्षायां प्रयोजनाभावाद् इति २५चापरे प्रचक्षते । अन्ये त्व् आहुः — सर्वथा यदि कार्यत्वं हेतुः स्याद्वादिनां तया । न सिद्धो द्रव्यरूपेण सर्वस्याकार्यता स्थितेः ॥ ५१ ॥ कथंचित् तु विरुद्धः स्याद् धीमत्त्वे तु जगत्स्वयं । कथंचित् साधयन्न् इष्टविपरीतं विशेषतः ॥ ५२ ॥ नाक्रोशंतः पलायंते विरुद्धा हेतवः स्वतः । सर्वगे बुद्धिमद्धेतौ साध्ये न्यैर् जगताम् इह ॥ ५३ ॥ यदि सर्वथा कार्यत्वम् अचेतनोपादानत्वं सन्निवेशविशिष्टत्वं स्थित्वा प्रवृत्त्यादि वा हेतुस् तदा न सिद्ध- ३०स् तन्वादेर् अपि कद्रर्व्याथादेशाद् आर्यत्वात् । कार्यत्वं तावद् असिद्धं तथा तस्य नित्यत्वव्यवस्थितेः सर्वथा कस्य- चिद् अनित्यत्वे र्थक्रियाविरोधात् । तत एव सर्वस्यानुपादानत्वाद् अचेतनोपादानत्वं न सिद्धं ज्ञानादेः पक्षी- कृतस्यापि चेतनोपादानत्वात् तदभ्युपगमो नापि भागासिद्धं वनस्पतिचैतन्ये स्वापवत् सन्निवेशविशि- ष्टत्वम् अपि न द्रव्यस्य पर्यायविषयत्वात् तस्येत्य् असिद्धं ज्ञानादौ स्वयम् अभ्युपगमाच् च भागासिद्धं तद्वद् एव स्थित्वा प्रवृत्तिर् अपि न द्रव्यार्थादेशात् कस्यचित् तथा सर्वस्य नित्यप्रवृत्तत्वाद् इतीतरसिद्धिः । अर्थक्रियाकारित्वं ३६६पुनर् द्रव्याद् अर्थांतरभूतस्य पर्यायस्यैकांतेन तद्दुरुपपादम् इत्य् असिद्धम् एव । यदि पुनः कथंचित् कार्यत्वम् अन्यद् वा हेतुस् तदा विरुद्धः स्यात् स्वयम् इष्टविपरीतस्य कथंचिद् धीमद्धेतुकत्वस्य साधनात् । सर्वथा बुद्धिमत्कारणत्वे हि साध्ये जगतः कथंचिद् धीमद्धेतुकत्वसाधनो हेतुर् विशेषविरुद्धः सर्वो पीति । नाक्रोशंतः प्रपलायंते विशेषविरुद्धा हेतवः । कार्यत्वादिना मौलेन हेतुना स्वेष्टस्य साध्यस्याप्रसाधनात् तेषां निरवकाशत्वाभा- ०५वात् तैर् अस्य व्याघातसिद्धेः । न चैवं धूमादेर् अग्न्याद्यनुमानं प्रत्याख्येयं कथंचिद् अग्निमत्त्वादेर् एव क्वचिल् लौ- किकैः साध्यत्वात् कथंचिद् धूमकत्वादेर् एव हेतुत्वेनोपगमाच् चासिद्धत्वविरुद्धत्वयोर् अयोगात् । तर्हि जगतां कथंचिद् बुद्धिमत्कारणत्वस्य साध्यत्वात् कथंचित् कार्यत्वादेश् च हेतुत्वोपगमात् परस्यापि न दोषः इति चेन् न, स्याद्वादिनां सिद्धसाधनस्य तथा व्यवस्थापनात् ॥ द्रव्यं गुणः क्रियानंतविशेषो शाश्वतो ननु । विवादाध्यासितो धीमान् हेतुः साध्यस्थितो यदा ॥ ५४ ॥ १०कार्यत्वं न तथा स्वेष्टविपरीतं प्रसाधयेत् । नाप्य् असिद्धं भवेत् तत्र सर्वथापि विवक्षितं ॥ ५५ ॥ इत्य् एके तदसंप्राप्तं भेदैकांताप्रसिद्धितः । कार्यकारणयोर् ऐक्यप्रतिपत्तेः कथंचन ॥ ५६ ॥ यद् अप्य् आहुः परे पृथिव्यादिकार्यद्रव्यम् अशाश्वतं धर्मि तस्य विवादाध्यासितत्वान् न पुनर् आकाशं अभिलापा- त् तम् एवं शाश्वतं द्रव्यं, नाप्य् आत्मा सुखाद्यनुमेयो नित्यो, न कालः परत्वापरत्वाद्यनुमेयो दिग् वा, नापि मनः सकृद्विज्ञानान्यथानुपपत्त्यानुमेयं, नापि पृथिव्यादिपरमाणवो कार्यद्रव्यानुमेयास् तेषाम् अविवादापन्न- १५त्वात् । तत एव न सामान्यम् अनुवृत्तिप्रत्ययानुमेयं, नापि समवाय इहेदम् इति प्रत्ययानुमेयो, नांत्यविशेषा नित्यद्रव्यवृत्तयो ऽत्यंतव्यावृत्तिबुद्धिहेतवः तथा गुणो प्य् अशाश्वत एव रूपादिर् धर्मी न पुनः शाश्वतो ṃत्यविशेषै- कार्थसमवेतः । परिमाणैकत्वैकपृथक्त्वगुरुत्वस्नेहसलिलादिपरमाणुरूपरसस्पर्शादिलक्षणो नापि द्रव्यत्वम् अमूर्त- द्रव्यसंयोगो वा तदाधारेतरेतराभावो वा तस्यानुत्पत्तिरूपस्याविवादाध्यासितत्वात् । तथा क्रियाधर्मिणी विनश्वरी परिस्पंदलक्षणोत्क्षेपणादिर् न पुनर् धात्वर्थलक्षणा भावनादिः काचिन् नित्या तस्या अपि विवादापन्न- २०त्वाभावात् । तस्य च बुद्धिमान् हेतुर् अस्तीति । यदा साध्यस्थितो भवेत् तदा नु कार्यत्वं स्वेष्टविपरी- तत्वं साधयेत् स्वेष्टस्यैव सर्वथा बुद्धिमत्कारणकत्वस्य साधनात् । सर्वथा विवक्षितस्यापि तस्य सिद्धत्वं च नोपपत्तिमद् इति तद् एतत्सर्वम् असंबद्धं, कार्यकारणयोर् भेदैकांताप्रसिद्धेः कथंचिद् ऐक्यप्रतिपत्तेः । सर्वस्य तद्भे- दैकांतसाधनस्यानेकान्तग्राहिणा प्रमाणेन बाधितविषयत्वात् कालात्ययापदिष्टत्वव्यवस्थितेः । ननु च कार्यकारणयोर् एकस्य कथंचिन् निश्चयात् कार्यद्रव्यस्य कारणद्रव्याद् भेदैकांतो मा भूत् गुणस्य चानित्यस्य २५कर्मणो पि च तत्कार्यत्वाविशेषात् सदृशपरिणामलक्षणस्य सामान्यस्य विसदृशपरिणामलक्षणस्य विशेषस्य वांत्यापरविकल्पस्य समवायस्य वा विष्वग्भावलक्षणस्य द्रव्यकार्यत्वात् कथंचित् ततो नन्यत्वम् अस्तु नित्यात् तु गुणाद् गुणी भिन्न एव तयोः कार्यकारणभावाभावाद् इति मन्यमानं प्रत्याह; — नैकांतभेदभृत्सिद्धो नित्याद् अपि गुणाद् गुणी । द्रव्यस्यानादिपर्यंतपरिणामात् तथा स्थितेः ॥ ५७ ॥ न केवलम् अनित्याद् गुणात् कर्मादेश् च गुणी जीवादिद्रव्यपदार्थः सर्वथा भिन्नो न सिद्धः । किं तर्हि ? ३०नित्याद् अपि गुणाद् दर्शनादिसामान्यान् न सर्वथा भिन्नस् तस्य तथानादिपर्यंतपरिणामात् तथा व्यवस्थितत्वाज् जीव- त्वादिवत् । कथंचित् तादात्म्याभावे तस्य तद्गुणत्वविरोधाद् द्रव्यांतरगुणवत् । तत्र समवायात् तस्य तद्गुणत्व- म् इति चेन् न, समवायस्य समवायितादात्म्यस्य प्रसाधितत्वात् । ततः सर्वस्य विवादाध्यासितस्य तत्कार- णभुवनादेः सर्वथा बुद्धिमत्कारणत्वे साध्ये कथंचित् कार्यत्वं साधनं स्वेष्टविपरीतं कथंचिद् बुद्धिमन्नि- मित्तत्वं प्रसाधयेद् एवेति विरुद्धं भवेत् । सर्वथात्र कार्यत्वम् असिद्धम् इति दुष्परिहरम् एवैतद्दूषणद्वयं ॥ ३६७संप्रति साधनांतरम् अनूद्य दूषयन्न् आह; — विवादाध्यासितात्मानि करणादीनि केनचित् । कर्त्राधिष्ठितवृत्तीनि करणादित्वतो यथा ॥ ५८ ॥ वास्यादीनि च तत्कर्तृसामान्ये सिद्धसाधनं । साध्ये कर्तृविशेषे तु साध्यशून्यं निदर्शनम् ॥ ५९ ॥ विवादापन्नस्वभावानि करणाधिकरणादीनि केनचित् कर्त्राधिष्ठितानि वर्तंते करणाधिकरणत्वाद् वास्या- ०५दिवत् । यो सौ कर्ता स महेश्वर इति कश्चित्, तस्य कर्तृसामान्ये साध्ये सिद्धसाधनं । कर्तृविशेषे तु नित्यसर्वगतामूर्तसर्वज्ञादिगुणोपेते साध्ये साध्यविकलम् उदाहरणं, वास्यादेर् असर्वगतादिरूपतक्षादिकर्त्रधि- ष्ठितस्य प्रवृत्तिदर्शनात् ॥ तत्सामान्यविशेषस्य साध्यत्वाच् चेद् अदूषणं । सो पि सिद्धाखिलव्यक्तिव्यापी कश्चित् प्रसिद्ध्यति ॥ ६० ॥ देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितं । साध्यते ह्य् अग्निसामान्यं धूमान् नासिद्धभेदगं ॥ ६१ ॥ १०न कारणादिधर्मिणः करणादित्वेन हेतुना कर्तृसामान्याधिष्ठितवृत्तित्वं साध्यते, नापि कर्तुविशेषा- धिष्ठितवृत्तित्वं येनोक्तदूषणं स्यात् । किं तर्हि ? कर्तृसामान्यविशेषाधिष्ठितत्वं साध्यते, रूपोपलब्ध्या- दिक्रियाणां क्रियात्वेन करणसामान्यविशेषाधिष्ठितत्ववत् । न हि तासां करणसामान्याधिष्ठितत्वं साध्यं, सिद्धसाधनापत्तेः । नाप्य् अमूर्तत्वादिधर्माधारकरणविशेषाधिष्ठितत्वं, विच्छिदिक्रियाद्युदाहरणस्य साध्यवि- कलत्वप्रसंगात् । तस्य मूर्तत्वादिधर्माधारदात्रादिकरणाधिष्ठितस्य दर्शनात् । यथा वा लौकिकपरीक्षक- १५प्रसिद्धे धूमाद् अग्न्यनुमाने सामान्यविशेषः साध्यते तथात्रापीत्य् अदूषणम् एव, अन्यथा सर्वानुमानोच्छेदप्रसंगा- द् इति मन्यमानस्यापि सो पि कर्तृसामान्यविशेषः प्रसिद्धाखिलकर्तृव्यक्तिव्यापी कश्चित् सिद्ध्यति न पुन- र् इष्टविशेषव्यापी । न ह्य् अप्रसिद्धाग्निसामान्यं केनचित् साध्यते देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितस्यैव तस्य साधयितुं शक्यत्वाद् अन्यथा नित्यसर्वगतामूर्ताग्निसाधनस्यापि प्रसंगात् । तथा रूपोपलब्ध्यादीनाम् अपि क्रियात्वेन प्रसिद्धकरणव्यक्तिव्यापिकरणसामान्यविशेषपूर्वकत्वम् एव साध्यते नाप्रसिद्धकरणव्यक्तिव्यापि । २०व्यक्तिर् हि क्वचिन् मूर्तिमती दृष्टा यथा दात्रादिछिदिक्रियायां क्वचिद् अमूर्ता यथा विशेषणज्ञानादिर् विशेष्य- ज्ञानादौ । तत्र रूपोपलब्ध्यादौ करणसामान्यं कुतश्चित् सिद्ध्यति तदुपादानसामर्थ्यं सिद्ध्येत् तद्द्रव्यकरणं मूर्तिमत्पुद्गलपरिणामात्मकत्वाद् भावकरणं पुनर् अमूर्तम् अपि तस्यात्मपरिणामत्वाद् इति तस्य क्रियाविशेषात् प्रसि- द्धस्य संज्ञाविशेषमात्रं क्रियते चक्षुः स्पर्शनं रसनम् इत्यादि । ततो भवतीष्टसिद्धिस् तावन्मात्रस्येष्टत्वात् । ननु च यथात्मनि रूपोपलब्ध्यादिक्रियाम् उपलभ्य तस्यैव तत्र व्याप्रियमाणस्य स्वतंत्रस्य कर्तुः करणं २५चक्षुरादि सिद्ध्यति, तथा जगति करणादिसाधनम् उपलभ्य तस्यैव करणादीनां कर्त्रधिष्ठितत्वं सिद्ध्यतीति सकलजगत्कारणाद्यधिष्ठायीश्वर इति संज्ञायमानः कथम् इष्टो न सिद्ध्येत् तावन्मात्रस्य मयापीष्टत्वाद् इति पराकूतम् अनूद्य निराकरोति; — सिद्धे कर्तरि निःशेषकारकाणां प्रयोक्तरि । हेतुःसामर्थ्यतः सिद्धः स चेद् इष्टो महेश्वरः ॥ ६२ ॥ नैवं प्रयोक्तुर् एकस्य कारकाणाम् असिद्धितः । नाना प्रयोक्तृकत्वस्य क्वचिद् दृष्टेर् असंशयं ॥ ६३ ॥ ३०न हि कारणाद् द्वित्वस्य हेतोर् एककर्तृत्वे सामर्थ्यं येन ततो निःशेषकारकाणाम् एक एव प्रयोक्ता स्वेष्टो- महेश्वरः सिद्ध्येत् क्वचित् प्रासादादौ करणादीनां नाना प्रयोक्तृकत्वस्याप्य् असंदेहम् उपलब्धेः । ननु प्राधान्येन चात्रापि तेषाम् एक एव प्रयोक्ता सूत्रकारो महत्तरो राजा वा गुणभावेन तु नाना प्रयोक्तृकत्वं जगत्क- रणादीनाम् अपि न निवार्यत एव, ततः प्रधानभूतो अमीषाम् एक एव प्रयोक्तेश्वर इति चेत् न; प्रधानभू- तानाम् अपि समानकुले वित्तपौरुषत्यागाभिमानानां क्वचिन् नगरादौ करणादिषु नाना प्रयोक्तॄणाम् उपलंभात् । ३६८तेषाम् अपि राजाचार्यादिर् वा प्रयोक्तैक एवेति चेत्, तस्यापि राज्ञो न्यो महाराजः प्रधानः प्रयोक्ता तस्या- प्य् अपरः ततो महान् इति क्व नाम प्रधानप्रयोक्तृत्वं व्यवतिष्ठेत । महेश्वर एवेति चेन् न, तस्यापि प्रधाना- पराधिष्ठापकपरिकल्पनायाम् अनवस्थानस्य दुर्निवारत्वात् । सुदूरम् अपि गत्वा व्यवस्थितिनिमित्ताभावाच् च । स्यान् मतं, नेश्वरस्यान्यो ऽधिष्ठाता प्रभुः सर्वज्ञत्वाद् अनादिशुद्धिवैभवभाक्त्वाच् च । यस्य त्व् अन्योधिष्ठाता प्रभुः स न ०५सर्वज्ञो ऽनादिशुद्धिवैभवभाग् वा यथाधिष्टकर्मकरादिः न च तथेश्वरस् तस्मान् न तस्यान्योधिष्ठाता प्रभुर् इति । नात्र धर्मिणो सिद्धिर् अखिलजगत्कारणादीनां प्रयोक्तुस्तस्यानुमानसिद्धत्वात्, नापि हेतुर् असिद्धस् तस्य सर्वज्ञत्व- म् अंतरेण समस्तकारकाप्रयोक्तृत्वस्यानुमानसिद्धस्यानुपपत्तेर् अनादिशुद्धिवैभवाभावे वा शरीरस्य सर्वज्ञत्वायो- गात् । न च शरीरो सौ तच्छरीरप्रतिपादकप्रमाणाभावात् इति । तद् अप्य् असत्, सर्वज्ञत्वस्य हेतो रुद्रैर् व्य- भिचारात् । तेषां हि सर्वज्ञत्वम् इष्यते योगिनान्येन वाधिष्ठितत्वं महेश्वरस्यानादेर् अधिष्ठापकस्य तेषाम् आदि- १०मतं स्वयम् अभ्युपगमात्, तदनभ्युपगमे अपसिद्धांतप्रसंगात् । तथानादिशुद्धिवैभवम् अप्य् आकाशेनानैकांतिकं, तस्य जगदुत्पत्तौ वाधिकरणस्य माहेश्वराधिष्ठितत्वोपगमात् । किं च, यदि प्राधान्येन समस्तकारकप्रयो- क्तृत्वादीश्वरस्य सर्वज्ञत्वं साध्यते सर्वज्ञत्वाच् च प्रयोक्त्रंतरं निरपेक्षं समस्तकारकप्रयोक्तृत्वं प्रधानभावेन तदा परस्पराश्रयो दोषः कुतो निवार्येत ? साधनांतरात् तस्य सर्वज्ञत्वसिद्धिर् इति चेन् न, तस्यानुमानेन बाधितविषयत्वेनागमकत्वात् । तथा हि–नेश्वरो ऽशेषार्थवेदी दृष्टेष्टविरुद्धाभिधायित्वात् बुद्धादिवद् इत्य् अनुमा- १५नेन तत्सर्वज्ञत्वावबोधकम् अखिलम् अनुमानम् अभिधीयमानम् एकांतवादिभिर् अभिहन्यते, स्याद्वादिन एव सर्वज्ञत्वो- पपत्तेः युक्तिशास्त्राविरोधिवाक्त्वाद् इत्य् अन्यत्र निवेदितं । ततो नाशेषकार्याणाम् उत्पत्तौ कारकाणाम् एकः प्रयोक्ता प्राधान्येनापि सिद्ध्यतीति परेषां नेष्टसिद्धिः । स्यान् मतं; नैकः प्रयोक्ता साध्यते तेषां नाप्य् अनेकः प्रयोक्तृसामान्यस्य साधयितुम् इष्टत्वाद् इति । तद् अप्य् असंगतम् एव, तथा सिद्धसाधनाभिधानात् । न हि प्रयो- क्तृमात्रे समस्तकारकाणां विप्रतिपद्यामहे यस्य यद् उपभोग्यं तत्कारणं तत् प्रयोक्तृत्वनियमनिश्चयात् ॥ २०इति क्रियानुमानानां माला नैवामला भुवं । कर्तर्य् एकत्र संसाध्ये नुमित्या पक्षबाधनात् ॥ ६४ ॥ यथैव सन्निवेशविशिष्टत्वादिसाधनं निरवद्यं व्यापकानुपलंभेन पक्षस्य बाधनात् तथा करणत्वाद्यनु- मानम् अपि जगताम् एककर्तृत्वे साध्ये विशेषाभावात् । तच् च समर्थितम् एवेति नानुमानमाला निरवद्या विधातुं शक्या तस्याः प्रतिपादितानेकदोषाश्रयत्वात् । तत एवागमाद् अपि नेश्वरसिद्धिर् इत्य् आह; — विश्वतश् चक्षुर् इत्यादेर् आगमाद् अपि नेश्वरः । सिद्ध्येत् तस्यानुमानेनानुग्रहाभावतस् ततः ॥ ६५ ॥ २५न हि नैयायिकानां यक्त्यननुग्रहीतः कश्चिद् आगमः प्रमाणम् अतिप्रसंगात् । न च युक्तिस् तत्र काचिद् व्य- वतिष्ठत इति नेश्वरसिद्धिः प्रमाणाभावात् प्रधानाद्वैतादिवत् ॥ ततः किं सिद्धम् इत्य् आह; — लोको ऽकृत्रिम इत्य् एतद्वचनं सत्यतां गतं । बाधकस्य प्रमाणस्य सर्वथा विनिवारणात् ॥ ६६ ॥ लोकः खल्वकृत्रिमो ऽनादिनिधनः परिणामतः सादिपर्यवसानश् चेति प्रवचनं यथात्रेदानीं कृतपुरुषा- पेक्षया बाधविवर्जितं तथा देशांतरकालांतरवर्ति पुरुषापेक्षयापि विशेषाभावात् ततः सत्यतां प्राप्तम् इति ३०सिद्धं सुनिर्णीतासंभवद्बाधकप्रमाणत्वाद् आत्मादिप्रतिपादकप्रवचनवत् ॥ अथानुमानाद् अप्य् अकृत्रिमं जगत्सिद्धम् इत्य् आह; — विशिष्टसन्निवेशं च धीमता न कृतं जगत् । दृष्टकृत्रिम् अकूटादिविलक्षणतयेक्षणात् ॥ ६७ ॥ समुद्राकरसंभूतमणिम् उक्ताफलादिवत् । इति हेतुवचः शक्तेर् अपि लोको ऽकृतःस्थितः ॥ ६८ ॥ ३६९दृष्टकृत्रिम् अविलक्षणतापेक्ष्यमाणश् च स्यात् कृत्रिमश् च स्यात् संनिवेशविशिष्टो लोको विरोधाभावात् । ततो सिद्धम् अस्य हेतोः साध्येनाविनाभावित्वम् इति मन्यमानं प्रत्याह; — नान्यथानुपपन्नत्वम् अस्यासिद्धं कथंचन । कृत्रिमार्थविभिन्नस्याकृत्रिमत्वप्रसिद्धितः ॥ ६९ ॥ न हि कृत्रिमार्थविलक्षणो गगनादिः कृत्रिमः सिद्धो येन साध्यव्यावृत्तौ साधनव्यावृत्तिनिश्चितान्य- ०५थानुपपत्तिर् अस्य हेतोर् न सिद्ध्येत् ॥ असिद्धताप्य् अस्य हेतोर् नेत्यावेदयति; — नासिद्धिर् मणिमुक्तादौ कृत्रिमेतरतो कृते । कृत्रिमत्वं न संभाव्यं जगत्स्कंधस्य तादृशः ॥ ७० ॥ मणिमुक्ताफलादीनां केषांचित् कृत्रिमत्वं व्रीहिसंमर्दनादिना रेखादिमत्त्वप्रतीत्या स्वयम् उपयन् परेषां समुद्राकरोत्थानात् तथा रेखादिमत्त्वसंप्रत्ययेनाकृत्रिमत्वं च तद्वैलक्षण्यम् आलक्षयत्य् एव । तद्वद् दृष्टकर्तृकप्रासा- १०दादिभ्यः काष्टेष्टकादिघटनाविशेषाश्रयेभ्यस् तद्विपरीताकारप्रतिपत्त्या भूभूधरादीनां वैलक्षण्यं प्रतिपत्तुम् अ- र्हति च । न चेद् अभिनिविष्टमना इति नासिद्धो हेतुर् मणिमुक्तादौ कृत्रिमत्वव्यवहारक्षतिप्रसंगात् तद्वैलक्ष- ण्यस्यापि तद्वदसिद्धेः । न हि वयं दृष्टकृत्रिम् अकूटादिविलक्षणतयेक्षमाणत्वम् अकृत्रिमम् अपेक्ष्यमाणत्वं वच्मो येन साध्यसमो हेतुः स्याद् अनित्यः शब्दो नित्यधर्मानुपलब्धेर् इत्यादिवत् । नापि भिन्नदेशकालाकारमात्र- तयेक्षमाणत्वं तदभिदध्महे येन पुराणप्रासादादिनानैकांतिकः । किं तर्हि ? घटनाविशेषानाश्रयापेक्षमा- १५णत्वं जगतः प्रतीतकृत्रिमकूटादिविलक्षणतयेक्षमाणत्वम् अभिधीयते । ततो निरवद्यम् इदं साधनं । ननु चेद् अस्मदादिकर्तृककूटादिविलक्षणतयेक्षणं जगतो स्मदादिकर्त्रपेक्षयैवाकृत्रिमत्वं साधयेत् मणिमुक्ताफलादी- नाम् इव समुद्रादिप्रभवानां न पुनर् अस्माद् विलक्षणमहेश्वरकर्तृविशेषापेक्षया तदुपभोक्तृप्राण्यदृष्टविशेषापेक्षया- प्य् अकृत्रिमत्वप्रसंगात् । न च तदपेक्षयाकृत्रिमत्वे पि तेषां सर्वत्र कृत्रिमाकृत्रिमत्वव्यवहारविरोधः प्रतीत- कर्तृव्यापारापेक्षया केषांचित् कृत्रिमत्वेन व्यवहरणात् परेषाम् अतींद्रियकत्वं व्यापारापेक्षणेनाकृत्रिमतया व्यव- २०हृतेर् अनीश्वरवादिनाप्य् अभ्युपगमनीयत्वात्, अन्यथास्य सर्वत्रोत्पत्तिमति तदुपभोक्तृप्राण्यदृष्टविशेषाहेतुके कथम् अकृत्रिमव्यवहारः क्वचिद् एव युज्येत । ततो स्मदादिकर्त्रपेक्षया जगतो कृत्रिमत्वसाधने सिद्धसाधनम् अस्म- द्विलक्षणेश्वरकर्तृविशेषापेक्षया तु तस्य साधने विरुद्धो हेतुः साध्यविपरीतस्यास्मदादिकर्त्रपेक्षयैवाकृत्रिम- त्वस्य ततः सिद्धेर् इति केचित् । ते पि न न्यायविदः, अनित्यः शब्दो नित्यविलक्षणतया प्रतीयमा- नत्वात् कलशादिवद् इत्यादेर् अप्य् एवम् अगमकप्रसंगात् । शक्यं हि वक्तुं यदि निरतिशयनित्यविलक्षणतये- २५क्षणात् सातिशयनित्यत्वम् अनित्यत्वं साध्यते तदा सिद्धसाध्यता तेनेयं व्यवहारात् स्याद् अकौटस्थ्ये पि नित्य- त्वे पि स्वयं मीमांसकैर् अभिधानात् । अनेकक्षणत्रयस्थायित्वम् अनित्यत्वं साध्यं तदा विरुद्धो हेतुस् तद्विपरी- तस्य सातिशयनित्यलक्षणस्यैवानित्यत्वस्य ततः सिद्धेर् इति । यदि पुनर् नित्यमात्रविलक्षणतापेक्षणाद् इति हेतु- र् इष्टम् एव क्षणिकत्वाख्यम् अनित्यत्वं साधयति, ततो न सिद्धसाधनं परस्य, नापि विरुद्धो हेतुर् इति मतं तदा दृष्टाकृत्रिमसामान्यविलक्षणतयेक्षणाद् इति हेतुर् अस्मदादिकर्त्रपेक्षयास्मद्विलक्षणेश्वरादिकर्त्रपेक्षयापि वा ३०कृत्रिमत्वं साधयतीति कथं नैयायिकस्यापि सिद्धसाधनं विरुद्धो वा हेतु स्यात् । यथैव हि निरतिश- यनित्यात् सातिशयनित्याच् च वैलक्षण्यम् उत्पादकविनाशकारणकत्वं प्रतीयमानं शब्दे स्वेष्टं क्षणिकत्वं साधयेत्, तथैवास्मदादिकृतात् कूटप्रासादादेर् ईश्वरादिकृताच् च त्रिपुरदाहांधकासुरविध्वंसनादेः सामान्यतो वैलक्षण्यघटनादिविशेषानाश्रयत्वं जगति समीक्ष्यमाणं सकलबुद्धिमत्कर्त्रपेक्षयैवाकृत्रिमत्वं साधयतीति सर्वं निरवद्यं । न हीश्वरनारायणादयः स्याद्वादिनाम् अप्रसिद्धा एव, नापि तत्कृतत्रिपुरदाहादिकवत्स विध्वं- ३७०सनाश्रयो येन तद्विलक्षणं साधनम् उपादीयमानं विरुद्ध्येत महेश्वरादेर् अखिलजगत्कारणस्यैव तेषाम् अनभिमत- त्वात् तादृशो महतो जगत्स्कंधस्य सकलघटनाविशेषानाश्रयस्येश्वरापेक्षयापि कर्तृमत्त्वम् असंभाव्यं सन्नि- वेशविशिष्टत्वादेः साधनस्य तत्प्रयोजकत्वायोगस्य समर्थनात् । एतेन समुद्राकरसंभूतम् अणिमुक्ताफलादि- दृष्टांतस्य साध्यधर्मविकलत्वं साधनधर्मविकलत्वं च निराकृतं, तत्रापि सकलकृत्रिमविलक्षणतयेक्षणस्य ०५महेश्वरकृतत्वासंभवस्य च कृतानेश्चयत्वात् । तद् एवं निखिलबाधकरहितात् प्रवचनाद् अनुमानाच् चाकृत्रिमलो- कव्यवस्थानान् नैकबुद्धिमत्कारणो लोकः शंकनीयः कालादिवत् । ततो मध्यलोकस्य निवेशः कथितः । द्वीपसमुद्रपर्वतक्षेत्रसरित्प्रभृतिविशेषः सम्यक् सकलनैगमादिनयम् अयेन ज्योतिषा प्रवचनमूलसूत्रैर् जन्य- मानेन कथम् अपि भावयद्भिः सद्भिः स्वयं पूर्वापरशास्त्रार्थपर्यालोचनेन प्रवचनपदार्थविदुपासनेन चाभि- योगाविशेषविशेषेण वा प्रपंचेन परिवेद्यो अधोलोकसन्निवेशविशेषवद् इत्य् उपसंहरन्न् आह; — १०इति कथितविशेषो मध्यलोकस्य सम्यक् सकलनयमयेन ज्योतिषा सन्निवेशः । प्रवचनभवसूत्रैर् जन्यमानेन सद्भिः कथम् अपि परिवेद्यो भावयद्भिः प्रपंचात् ॥ ७१ ॥ इति तृतीयाध्यायस्य द्वितीयम् आह्निकम् । अधोलोकश् चित्रो नरकगणना नारकजनस् तथा लोको मध्यो बहुविधविशेषो नरगणः । तदायुर्भेदश् च प्रतिनियतकालो निगदितस् तिरश्चाम् अध्याये स्थितिर् अपि तृतीयेत्र मुनिना ॥ १ ॥ १५इति श्रीविद्यानंदिआचार्याविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे तृतीयो ऽध्यायः ॥ ३ ॥ ३७१अथ चतुर्थो ऽध्यायः ॥ ४ ॥ देवाश् चतुर्णिकायाः ॥ १ ॥ देवगतिनामकर्मोदये सति दीव्यंतीति देवाः व्युत्पत्त्यर्थाविरोधात् । बहुत्वनिर्देशो ṃतर्गतभेदप्रतिप- त्त्यर्थः । स्वधर्मविशेषोपपादितसामर्थ्यान् निचीयंत इति निकायाः चत्वारो निकायाः येषां ते चतुर्नि- ०५कायाः । कुतः पुनश् चत्वार एव निकाया देवानाम् इति चेत्, निकायिनां तेषां चतुःप्रकारतया वक्ष्यमा- णत्वात् । ते हि भवनवासिनो व्यंतरा ज्योतिष्का वैमानिकाश् चेति चतुर्विधान् निकायिभेदाच् च निकाय- भेदा इति । नैक एव देवानां निकायो नापि द्वाव् एव त्रय एव वा, पंचादयो प्य् असंभाव्या एव तेषाम् अत्रां- तर्भावात् । ननु च ब्राह्मसौम्यप्राजापत्यऐंद्रयक्षराक्षसभूतपिशाचानाम् अष्टप्रकाराणाम् अष्टौ निकायाः कुतो न परोक्ता इति चेत्, परागमस्य तत्प्रतिपादकस्य प्रमाणत्वासंभवाद् इत्य् असकृदभिधानात् ॥ १०ननु च नारकमनुष्याणाम् इवाधारवचनपूर्वकं देवानां वचनं किमर्थं न कृतम् इत्य् आशंकमानं प्रत्यावेदयति; — देवाश् चतुर्णिकाया इत्य् एतत् सूत्रं यद् अब्रवीत् । नारकाणाम् इवाधारम् अनुक्तं देवसंविदे ॥ १ ॥ सूत्रकारस् तद् एतेषां लोकत्रयनिवासिनां । सामर्थ्याद् ऊर्ध्वलोकस्य संस्थानं वक्तुम् ऐहत ॥ २ ॥ न हि यथा नारकाणाम् आधारः प्रतिनियतो ऽधोलोक एव मनुष्याणां च मानुषोत्तरान् मध्यलोक एव, तथा देवानाम् ऊर्ध्वलोक एव श्रूयते । भवनवासिनाम् अधोलोकाधारतयैव श्रवणात्, व्यंतराणां तिर्यग्लोका- १५धारतयापि श्रूयमाणत्वात् । ततो लोकत्रयनिवासिनां सामर्थ्याद् ऊर्ध्वलोकस्य संस्थानं च मृदंगवद् वक्तुम् ऐहत सूत्रकारः आधारम् अनुक्त्वा निकायसंवित्तये सूत्रप्रणयनात् ॥ आदितस् त्रिषु पीतांतलेश्याः ॥ २ ॥ संक्षेपार्थम् इहेदं सूत्रं लेश्याप्रकरणस्य वचने विस्तरप्रसंगात् । तेन भवनवासिव्यंतरज्योतिष्कनिकायेषु देवाः पीतांतलेश्या इति । इह तु देवा इत्य् अवचनम् अनुवृत्तेर् भवनवास्याद्यवचनं च तत एव । कथम् इह २०निकायेष्व् इत्य् अनुवर्तयितुं शक्यं, तेषाम् अन्यपदार्थे वृत्तौ सामर्थ्याभावात् । चत्वारश् च ते निकायाश् चतुर्णि- काया इति स्वपदार्थायाम् अपि वृत्तौ देवा इति सामानाधिकरण्यात् उपपत्तिर् इति चेन् न, उभयथापि दोषा- भावात् । अन्यपदार्थायां वृत्तौ तावन्निकायेष्व् इति शक्यम् अनुवर्तयितुं । त्रिष्व् इति वचनसामर्थ्यात् त्रित्वसं- ख्यायाश् च संख्येयैर् विना संभवाभावाद् अन्येषाम् इहाश्रुतत्वात् प्रकरणाभावाच् च त्रिनिकायैर् एव तैर् भवितव्यम् इ- त्य् अर्थसामर्थ्यान् निकायानुवृत्तिः । स्वपदार्थायाम् अपि वृत्तौ तत एव तदनुवृत्तिः प्रधानत्वाच् च निकायानां २५चतुःसंख्याविशेषणरहितानाम् अनुवृत्तिघटनात् त्रित्वसंख्यया चतुःसंख्यया बाधितत्वात् । देवा इति इति सामानाधिकरण्यं तु निकायनिकायिनां कथंचिद् अभेदान् न विरुध्यते । त्रिनिकायाः पीतांतलेश्या इति युक्तम् इति चेन् न, इष्टविपर्ययप्रसंगात् । आदित इति वचने त्व् अत्र सूत्रगौरवम् अनिवार्यं । ततो यथान्यासमे- वास् तु किमर्थम् इहादित इति वचनं ? विपर्यासनिवृत्त्यर्थं, अंते न्यथा वा त्रिष्व् इति विपर्यासस्यान्यथा निवारयितुम् अशक्तेः । द्व्य्एकनिवृत्त्यर्थस् तु त्रिष्व् इति वचनं । चतुर्निवृत्त्यर्थं कस्मान् न भवति ? आदित इति ३७२वचनात् चतुर्थस्यादित्वासंभवात्, अंत्यत्वात् पंचमादिनिकायानुपदेशात् । आद्येषु पीतांतलेश्या इत्य् अस्तु लघुत्वाद् इति चेन् न, विपर्ययप्रसंगात् । आदौ निकाये भवा आद्या देवास् तेषु पीतांतलेश्या इति विपर्ययो यथा न्यासं सुशकः परिहर्तुं, निःसंदेहार्थं चैवं वचनं । अथ पीतांतवचनं किमर्थं ? लेश्यावधारणार्थं । कृष्णा नीला कपोता पीता पद्मा शुक्ला लेश्येति पाठे हि पीतांतवचनात् कृष्णादीनां संप्रत्ययो भव- ०५तीति, पद्मा शुक्ला च निवर्तिता स्यात् । तेन त्रिष्व् आदितो निकायेषु देवानां कृष्णा नीला कपोता पीतेति चतस्त्रो लेश्या भवंतीति ॥ अन्यथा कस्मान् न भवंति तेषु देवा इत्य् उच्यते; — त्रिष्व् आद्येषु निकायेषु देवाः सूत्रेण सूचिताः । संति पीतांतलेश्यास् ते नान्यथा बाधितत्वतः ॥ १ ॥ न तावद् देवाः सूत्रोक्ताः संतो न्यथा भवंति, सुनिश्चितासंभवद्बाधकत्वात् सुखादिवत् । नापि त्रिषु निका- येषु पीतांतलेश्याः सूत्रेणोक्तास् तदन्यथा पद्मलेश्याः शुक्ललेश्या वा भवंति, तत एव तद्वत् ॥ १०दशाष्टपंचद्वादशविकल्पाः कल्पोपपन्नपर्यंताः ॥ ३ ॥ देवाश् चतुर्णिकाया इत्य् अनुवर्तमानेनाभिसंबंधो स्य चतुर्णां निकायानाम् अंतर्विकल्पप्रतिपादनार्थत्वात् न पुनर् आदितस् त्रिष्व् इत्य् आदीनां पीतांतलेश्यानां कल्पोपपन्नपर्यंतत्वाभावात् । तेन चतुर्णां देवनिकायानां दशादिभिः संख्याशब्दैर् यथासंख्यम् अभिसंबंधो विज्ञायते, तेन भवनवासिव्यंतरज्योतिष्कवैमानिका दशाष्ट- पंचद्वादशविकल्पा इति । वैमानिकानां द्वादशविकल्पांतःपातित्वे प्रसक्ते तद्व्यपोहनार्थं कल्पोपपन्नप- १५र्यंतवचनं, ग्रैवेयकादीनां द्वादशविकल्पवैमानिकबहिर्भावप्रतीतेः । एतदेवाभिधीयते — चतुर्ष्व् अपि निकायेषु ते दशादिविकल्पकाः । कल्पोपपन्नपर्यंता इति सूत्रे नियामतः ॥ १ ॥ चतुर्निकाया देवा दशादिविकल्पा इत्य् अभिसंबंधे हि वैमानिकानां द्वादशविकल्पांतःपातित्वप्रसक्तौ कल्पोपपन्नपर्यंता इति वचनान् नियमो युज्यते, नान्यथा । इंद्रादयो दशप्रकारा एतेषु कल्प्यंत इति कल्पाः सौधर्मादयो रूढिवशान् न भवनवासिनः । कल्पेषूपपन्नाः कल्पोपपन्नाः ऽसाधनं कृता बहुलम् इति २०वृत्तिः मयूरव्यंसकादित्वाद् वा, कल्पोपपन्नाः पर्यंते येषां ते कल्पोपपन्नपर्यंताः प्राग्ग्रैवेयकादिभ्य इति यावत् ॥ इंद्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभि- योग्यकिल्बिषिकाश् चैकशः ॥ ४ ॥ अन्यदेवासाधारणाणिमादिगुणपरम् ऐश्वर्ययोगादिंदंतीतींद्राः । आज्ञैश्वर्यवर्जितम् आयुर्वीर्यपरिवारभोगोपभो- गादिस्थानम् इंद्रैः समानं तत्र भवाः सामानिका इंद्रस्थानार्हत्वात्, समानस्य तदादेश् चेति ठक् । त्रयस्त्रिं- २५शति जाताः त्रायस्त्रिंशाः ऽदृष्टेशानि च जाते च अणिद्विधीयतऽ इत्य् अभिधानम् अस्तीति अणिद्विधीयते, कथं वृत्तिर् भेदाभावात् महत्तरपितृगुरूपाध्यायतुल्याः । मंत्रिपुरोहितसंस्थानीया हि ये त्रयस्त्रिंशद्देवास् त एव त्राय- स्त्रिंशा न तत्र जाताः केचिद् अन्ये संतीति दुरुपपादा वृत्तिः । नैतत्सारं, संख्यासंख्येयभेदविवक्षायाम् आधारा- धेयभेदोपपत्तेः, त्रयस्त्रिंशत्संख्या तदाधारः संख्येयास् तु यथोक्तास् तदाधेया इति सूपपादा वृत्तिः । अथ वा त्रयस्त्रिंशद्देवा एव त्रायस्त्रिंशाः ऽस्वार्थिको पि हृतऽ इति बहुत्वनिर्देशात् । अंतिमादिवत् परिषद्वक्ष्यमाणा ३०तत्र जाता भवा वा पारिषदाः, परिषत्तद्वतां कथंचिद् भेदात् ते च वयस्य पीठम् अर्दतुल्याः । आत्मानं रक्षंती- तीत्यात्मरक्षास् ते शिरोरक्षोपमाः । लोकं पालयंतीति लोकपालास् ते चारक्षिकार्थचरसमाः । अनीकानीवा- नीकानि तानि दंडस्थानीयानि गंधर्वानीकादीनि सप्त । प्रकीर्णा एव प्रकीर्णकाः ते पौरजानपदकल्पाः । वाहनादिभावेनाभिमुख्येन योगो भियोगस् तत्र भवा अभियोग्यास् त एव आभियोग्याः इति स्वार्थिकः घणु ३७३चातुर्वर्ण्यादिवत्, अथवा अभियोगे साधवः आभियोग्याः अभियोगम् अर्हंतीति वा आभियोग्यास् ते च दाससमानाः । किल्बिषं पापं तद् एषाम् अस्तीति किल्बिषिकाः ते ṃत्य् अवासिस्थानीयाः । एकैकस्य निकायस्यैकश इति वीप्सार्थे शस् ॥ कुतः पुनर् एकैकस्य निकायस्येंद्रादयो दशविकल्पाः प्रतीयंत इत्य् आवेदयति — इंद्रादयो दशैतेषाम् एकशः प्रतिसूत्रिताः । पुण्यकर्मविशेषाणां तद्धेतूनां तथा स्थितेः ॥ १ ॥ ०५यथैव हि देवगतिनाम् अपुण्यकर्मसामान्याद् देवास् तद्विशेषभवनवासिनाम् आदिपुण्योदयाच् च भवनवास्यादय- स् तथैवेंद्रादिनाम् अपुण्यकर्मविशेषेण इंद्रादयो पि संभाव्यंते, तेषां तद्धेतूनां युक्त्यागमाभ्यां व्यवस्थितेर् बा- धकाभावात् ॥ त्रायस्त्रिंशलोकपालवर्ज्या व्यंतरज्योतिष्काः ॥ ५ ॥ इंद्रादिदशविकल्पानाम् उत्सर्गतो ऽभिहितानां चतुर्षु निकायेष्व् अविशेषेण प्रसक्तौ तदर्थम् इदम् उच्यते । कुतः १०पुनर्व्यंतरा ज्योतिष्काः त्रायस्त्रिंशैर् लोकपालैश् च वर्ज्या येन ते ष्टविकल्पा एव स्युर् इत्य् आरेकायाम् इदम् आह; — तत्रापि व्यंतरा वर्ज्या ज्योतिष्काश् चोपवर्णिताः । त्रायस्त्रिंशैस् तथा लोकपालैस् तद्धेत्वसंभवात् ॥ १ ॥ न हि व्यंतरज्योतिष्का निकायास् त्रयस्त्रिंशल्लोकपालनाम् अपुण्यकर्मविशेषास् त्रायस्त्रिंशलोकपालदेवविशे- षकल्पनाहेतुर् अस्ति यतस् तयोस् त्रायस्त्रिंशलोकपालाश् च स्युर् इति तद्वर्ज्यास् ते देवाः तदतिशयविशेषस्य प्रती- तिहेतोर् निकायांतरवत् तत्रासंभवात् ॥ १५पूर्वयोर् द्वीन्द्राः ॥ ६ ॥ भवनवासिव्यंतरनिकाययोः पूर्वयोर् देवा द्वींद्रा न पुनर् एकेंद्रा निकायांतरवद् इति प्रतिपत्त्यर्थम् इदं सूत्रं । पूर्वयोर् इति वचनं प्रथमद्वितीयनिकायप्रतिपत्त्यर्थं, तृतीयापेक्षया द्वितीयस्य पूर्वत्वोपपत्तेः द्विवचनसा- मर्थ्याच् चतुर्थापेक्षया तृतीयस्य पूर्वत्वे प्य् अग्रहणाद् अप्रत्यासत्तेः । द्वौ द्वौ इंद्रौ येषां ते द्वींद्रा इत्य् अंतर्नीतवी- प्सार्थो निर्देशः । द्विपदिका त्रिपदिकेति यथा वीप्सायां वुनो विधानाद् इह वीप्सागतिर् युक्ता न प्रकृतेः २०किंचिद् विधानम् अस्ति । तर्हि सप्तपर्णादिवद् भविष्यति वीप्साविधानाभावे पि वीप्सासंप्रत्ययः । पूर्वयोर् निकाय- योर् द्वौ द्वाव् इंद्रौ देवानाम् इति निकायनिकायिभेदविवक्षावशाद् आधाराधेयभावो विभाव्यते ॥ द्वींद्राः निकाययोर् देवाः पूर्वयोर् इति निश्चयात् । तत्रैकस्य प्रभोर् भावो नेति ते स्तोकपुण्यकाः ॥ १ ॥ भवनवासिनिकाये असुराणां द्वाविंद्रौ चमरवैरोचनौ, नागकुमाराणां धरणभूतानंदौ, विद्युत्कुमाराणां हरिसिंहहरिकांतौ, सुपर्णकुमाराणां वेणुदेववेणुधारिणौ, अग्निकुमाराणां अग्निशिखाग्निमाणवौ, वातकु- २५माराणां वैलंबनप्रभंजनौ, स्तनितकुमाराणां सुघोषमहाघोषौ, उदधिकुमाराणां जलकांतजलप्रभौ, द्वीपकु- माराणां पूर्णवशिष्टौ, दिक्कुमाराणां अमितगत्यमितवाहनौ । तथा व्यंतरनिकाये किन्नराणां किन्नरकिंपु- रुषौ, किंपुरुषाणां सत्पुरुषमहापुरुषौ, महोरगाणाम् अतिकायमहाकायौ, गंधर्वाणां गीतरतिगीतयशसौ, यक्षाणां पूर्णभद्रमाणिभद्रौ, राक्षसानां भीममहाभीमौ, पिशाचानां कालमहाकालौ, भूतानां प्रतिरूपाप्र- तिरूपौ । एवम् एतेषाम् एकैकस्य प्रभोरभावात् ते स्तोकपुण्याः प्रभवो निश्चीयंते ॥ ३०कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ प्रतिपूर्वाच् चरेः संज्ञायां घणु तु प्रवीचरणं प्रवीचारो मैथुनोपसेवनं । काये प्रवीचारो येषां ते काय- प्रवीचाराः । असंहितानिर्देशो ऽसंदेहार्थः । ऐशानाद् इत्य् उच्यमाने हि संदेहः स्यात् किमादंतर्भूत उत ३७४दिक्छब्दो ध्याहार्य इति विपर्ययो वा स्यात् । ऐशानात् पूर्वयोर् इत्य् अनुवर्तमानेनाभिसंबंधात् । असंहि- तानिर्देशे तु नायं दोषः ॥ देवाः कायप्रवीचारा आ ऐशानादितीरणात् । चतुर्ष्व् अपि निकायेषु सुखभेदस्य सूचनं ॥ १ ॥ चतुर्णिकाया देवाः कायप्रवीचाराः इति संबंधाच् चतुर्ष्व् अपि निकायेषु सुराणां सुरतसुखविशेषस्य ०५कथनं गम्यते आ ऐशानाद् इति वचनात् । न हि वैमानिकनिकाये सर्वसुराणां कायप्रवीचारप्रसक्तौ तन्नि- वृत्त्यर्थं ऐशानाद् इति वचनम् अभ्युपगंतुं युक्तं ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ शेषा इति वचनं उक्तावशिष्टसंग्रहार्थं, ते चोक्तावशिष्टाः सानत्कुमारादयः कल्पोपपन्ना एवाच्यु- तान्ताः परे ऽप्रवीचारा इति वक्ष्यमाणत्वात् कल्पोपपन्नपर्यंतानाम् एव द्वादशविकल्पत्वेन निर्दिष्टानां प्रकर- १०णाच् च । नन्व् एवं के स्पर्शप्रवीचाराः के च रूपादिप्रवीचारा इति विषयविवेकापरिज्ञानाद् अगमको ऽयं निर्देश इत्य् आशंकायाम् इदम् अभिधीयते — ते स्पर्शादिप्रवीचाराः शेषास् तेभ्यो यथागमं । ज्ञेयाः कामोदयाः पापतारतम्यविशेषतः ॥ १ ॥ ते देवाः शेषाः सानत्कुमारादयो यथागमं स्पर्शादिप्रवीचाराः प्रतिपत्तव्याः । सानत्कुमारमाहेंद्रयोः स्पर्शप्रवीचारा देवास् तेषाम् उत्पन्नमैथुनसुखलिप्सानां समुपस्थितस्वदेवीशरीरस्पर्शमात्रात् प्रीत्युत्पत्तौ निवृत्तेच्छ- १५त्वोपपत्तेः । ब्रह्मब्रह्मोत्तरलांतवकापिष्ठेषु रूपप्रवीचाराः, स्वदेवीमनोज्ञरूपावलोकनमात्राद् एव निराकांक्षतया प्रीत्यतिशयोपपत्तेः । शुक्रमहाशुक्रसतारसहस्रारेषु शब्दप्रवीचाराः, स्वकांतामनो ज्ञशब्दश्रवणमात्राद् एव संतो- षोपपत्तेः । आनतप्राणतारणाच्युतकल्पेषु मनःप्रवीचाराः, स्वांगनामनःसंकल्पमात्राद् एव परमसुखानुभव- सिद्धेर् इति हि परमागमः श्रूयते । ततस् तदनतिक्रमेणैव विषयविवेकविज्ञानान् नागमको ऽयं निर्देशः । पुनः प्रवीचारग्रहणाद् इष्टाभिसंबंधप्रत्ययाद् अन्यथाभिसंबंधे चार्थविरोधात् । संभाव्यंते यथागमं स्पर्शादिप्रवीचारा २०देवाः कामोदयाः पापस्य चारित्रमोहक्षयोपशमविशेषस्य तारतम्यभेदान् मनुष्यविशेषवत् ॥ परे ऽप्रवीचाराः ॥ ९ ॥ पेर ग्रहणं कल्पातीतसर्वदेवसंग्रहार्थं । ततो ऽनिष्टकल्पनानिवृत्तिः । अप्रवीचारग्रहणं प्रकृष्टसुखप्रति- पत्त्यर्थं, ते न मनःप्रवीचाराः । तेभ्यः परे कल्पातीताः सर्वदेवाः प्रवीचाररहिता इत्य् उक्तं भवति ॥ कुतः पुनर् उक्तेभ्यः परे ऽप्रवीचारा इत्य् आह; — २५तेभ्यस् तु परे कामवेदनायाः परिक्षयात् । सुखप्रकर्षसंप्राप्तेः प्रवीचारेण वर्जिताः ॥ १ ॥ संभाव्यंते च ते सर्वे तारतम्यस्य दर्शनात् । नराणाम् इह केषांचित् कामापापस्य तादृशः ॥ २ ॥ विवादापन्नाः सुराः कामवेदनाक्रांताः सशरीरत्वात् प्रसिद्धकामुकवत् इत्य् उक्तं कामवेदनापापस्य शरीरत्वेन विरोधाभावात् । केषांचिद् इहैव मनुष्याणां मंदम् अंदतमकानां विनिश्चयात् कामवेदनाहानि- तारतम्ये शरीरहानितारतम्यदर्शनाभावात् प्रक्षीणशेषकल्मषाणाम् अपि शरीराणां प्रमाणतः साधनात् । ३०एतेन कामित्वे साध्ये सत्त्वप्रमेयत्वादयो पि हेतवः संदिग्धविपक्षव्यावृत्तिका इति प्रतिपादितं, ततः संभाव्या एव केचिद् अप्रवीचाराः ॥ इत्य् एवं नवभिः सूत्रैः निकायाद्यंतरस्य या । कल्पना संशयश् चात्र केषांचित् तन्निराकृतिः ॥ ३ ॥ प्रथमेन सूत्रेण तावत् केषांचिन् निकायांतरस्य कल्पना तत्संदेहः चात्र निराकृतिः । द्वितीयेन लेश्यांतरस्य, ३७५तृतीयेन संख्यांतरस्य, चतुर्थेन कल्पांतरस्य, पंचमेन तदपवादांतरस्य, षष्ठेनेंद्रसंख्यांतरस्य, सप्तमेनाष्टमेन चानिष्टप्रवीचारस्य, नवमेन सर्वप्रवीचारस्येति नवभिः सूत्रैर् निकायाद्यंतरकल्पनसंशयनिराकृतिः प्रत्येतव्या ॥ भवनवासिनो ऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ १० ॥ भवनवासिनाम् अकर्मोदये सति भवनेषु वसनशीला भवनवासिन इति सामान्यसंज्ञा प्रथमनिकाये ०५देवानां । असुरादिनाम् अकर्मविशेषोदयाद् असुरकुमारादय इति विशेषसंज्ञा । कुमारशब्दस्य प्रत्येकम् अभिसं- बंधात् तेषां कौमारवयोविशेषविक्रियादियोगाः केचिद् आहुः । देवैः सहास्यंतीति असुरा इति, तद् अयुक्तं, तेषाम् एवम् अवर्णवादात् । सौधर्मादिदेवानां महाप्रभावत्वाद् असुरैः सह युद्धायोगात् तेषां तत्प्रातिकूल्येनावृ- त्तेर् वैरकारणस्य च परदारापहारादेर् अभावात् ॥ अथैतेषां भवनवासिनां दशानाम् अपि निरुक्तिसामर्थ्याद् आचा- रविशेषप्रतिपत्तिर् इति प्रदर्शयति — १०दशासुरादयस् तत्र प्रोक्ता भवनवासिनः । अधोलोकगतेष्व् एषां भवनेषु निवासतः ॥ १ ॥ क्व पुनर् अधोलोके तेषां भवनानि श्रूयंते ? रत्नप्रभायाः पंकबहुलभागे भवनान्य् असुरकुमाराणां, खरपृथि- वीभागे चतुर्दशयोजनसहस्रेषु नागादिकुमाराणां । तत्रोपर्य् अधश् चैकैकस्मिन् योजनसहस्रे तद्भवनाभावश्रव- णात् । तत्र दक्षिणोत्तराधिपतीनां चमरवैरोचनादीनां भवनसंख्याविशेषः परिवारविभवविशेषश् च यथा- गमं प्रतिपत्तव्यः ॥ १५व्यंतराः किंनरकिंपुरुषमहोरगगंधर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ व्यंतरनाम् अकर्मोदये सति विविधांतरनिवासित्वाद् व्यṃतरा इत्य् अष्टविकल्पानाम् अपि द्वितीयनिकाये देवानां सामान्यसंज्ञा । किन्नरादिनाम् अकर्मविशेषोदयात् किन्नरादय इति विशेषसंज्ञा । किंनरान् कामयंत इति किंनराः, किंपुरुषान् कामयंत इति किंपुरुषाः, पिशिताशनात् पिशाचा इत्याद्यन्वर्थसंज्ञायाम् अवर्णवाद- प्रसंगात्; देवानां तथाभावसंभवात् । पिशाचानां मत्स्यादिप्रवृत्तिदर्शनात् पिशिताशित्वसंभव इति चेत् २०न, तस्याः क्रीडासुखनिमित्तत्वात् तेषां मानसाहारत्वात् ॥ क्व पुनर् व्यंतराणां विविधान्यंतराण्य् अवकाश- स्थानाख्यानि यतो निरुक्तिसामर्थ्याद् एतेषाम् आधारप्रतिपत्तिर् इत्य् आह; — अष्टभेदा विनिर्दिष्टा व्यंतराः किन्नरादयः । विविधान्यंतराण्य् एषाम् अधोमध्यमलोकयोः ॥ १ ॥ अधोलोके तावद् औपरिष्टे खरपृथ्वीभागे किंनरादीनाम् अष्टभेदानां व्यंतराणां दक्षिणाधिपतीनां किंपुरुषा- दीनां चोत्तराधिपतीनाम् असंख्येयनगरशतसहस्राणि श्रूयंते, मध्यलोके च द्वीपादिसमुद्रदेशग्रामनगरत्रिक- २५चतुष्कचतुरस्रगृहांगणे रथ्याजलाशयोद्यानदेवकुलादीनां वासशतसहस्राणां संख्येयानि तेषाम् आख्यायंते । तद्विशेषसंख्यापरिवारविभूतिविशेषो यथागमं प्रतिपत्तव्यः पूर्ववत् ॥ ज्योतिष्काः सूर्याचंद्रम् असौ ग्रहनक्षत्रप्रकीर्णकतारकाश् च ॥ १२ ॥ ज्योतिष एव ज्योतिष्काः को वा यावादेर् इति स्वार्थिकः कः । ज्योतिःशब्दस्य यावादिषु पाठात् तथाभिधानदर्शनात् प्रकृतिलिंगानुवृत्तिः कुटीरः समीर इति यथा । सूर्याचंद्रमसा इत्य् अत्रानदु देवता- ३०द्वंद्ववृत्तेः । ग्रहनक्षत्रप्रकीर्णकतारका इत्य् अत्र नानदु । ननु द्वंद्वग्रहणात् तस्येष्टविषये व्यवस्थानाद् असुरादिवत् किंनरादिवच् च कथं ज्योतिष्काः पंचविकल्पाः सिद्धा इत्य् आह; — ज्योतिष्काः पंचधा दृष्टाः सूर्याद्या ज्योतिर् आश्रिताः । नामकर्मवशात् तादृक् संज्ञा सामान्यभेदतः ॥ १ ॥ ज्योतिष्कनामकर्मोदये सतीराश्रयत्वाज्योतिष्का इति सामान्यतस् तेषां संज्ञा सूर्यादिनाम् अकर्मविशेषो- ३७६दयात् सूर्याद्या इति विशेषसंज्ञाः । त एते पंचधापि दृष्टाः प्रत्यक्षज्ञानिभिः साक्षात्कृतास् तदुपदेशाविसं- वादान्यथानुपपत्तेः ॥ सामान्यतो ऽनुमेयाश् च छद्मस्थानां विशेषतः । परमागमसंगम्या इति नादृष्टकल्पना ॥ २ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ ०५ज्योतिष्का इत्य् अनुवर्तते । नृलोक इति किमर्थम् इत्य् आवेदयति; — निरुक्त्या वासभेदस्य पूर्ववद्गत्यभावतः । ते नृलोक इति प्रोक्तम् आवासप्रतिपत्तये ॥ १ ॥ न हि ज्योतिष्काणां निरुक्त्यावासप्रतिपत्तिर् भवनवास्यादीनाम् इवास्ति यतो नृलोक इत्य् आवासप्रति- पत्त्यर्थं नोच्यते । क्व पुनर् नृलोके तेषाम् आवासाः श्रूयंते ? — अस्मात् समाद्धराभागाद् ऊर्ध्वं तेषां प्रकाशिताः । आवासाः क्रमशः सर्वज्योतिषां विश्ववेदिभिः ॥ २ ॥ १०योजनानां शतान्य् अष्टौ हीनानि दशयोजनैः । उत्पत्य तारकास् तावच् चरंत्य् अध इति श्रुतिः ॥ ३ ॥ ततः सूर्या दशोत्पत्य योजनानि महाप्रभाः । ततश् चंद्रमसोशीतिं भानि त्रीणि ततस् त्रयः ॥ ४ ॥ त्रीणि त्रीणि बुधाः शुक्रा गुरवश् चोपरि क्रमात् । चत्वारो ṃगारकास् तद्वच् चत्वारि च शनैश् चराः ॥ ५ ॥ चरंति तादृशादृष्टविशेषवशवर्तिनः । स्वभावाद् वा तथानादिनिधनाद् द्रव्यरूपतः ॥ ६ ॥ एष एव नभो भागो ज्योतिःसंघातगोचरः । बहलः सदशकं सर्वो योजनानां शतं स्मृतः ॥ ७ ॥ १५स घनोदधिपर्यंतो नृलोके ऽन्यत्र वा स्थितः । सिद्धस् तिर्यगसंख्यातद्वीपांभोधिप्रमाणकः ॥ ८ ॥ सर्वाभ्यंतरचारीष्टः तत्राभिजिदथो बहिः । सर्वेभ्यो गदितं मूलं भरण्यो धस् तथोदिताः ॥ ९ ॥ सर्वेषाम् उपरि स्वातिर् इति संक्षेपतः कृता । व्यवस्था ज्योतिषां चिंत्या प्रमाणनयवेदिभिः ॥ १० ॥ मेरुप्रदक्षिणा नित्यगतय इति वचनात् किम् इष्यत इत्य् आह; — मेरुप्रदक्षिणा नित्यगतयस् त्व् इति निवेदनात् । नैवाप्रदक्षिणा तेषां कादाचित् कीष्यते न च ॥ ११ ॥ २०गत्यभावो पि चानिष्टं यथा भूभ्रमवादिनः । भुवो भ्रमणनिर्णीतिविरहस्योपपत्तितः ॥ १२ ॥ न हि प्रत्यक्षतो भूमेर् भ्रमणनिर्णीतिर् अस्ति, स्थिरतयैवानुभवात् । न चायं भ्रांतः सकलदेशकालपुरुषाणां तद्भ्रमणाप्रतीतेः । कस्यचिन् नावादिस्थिरत्वानुभवस् तु भ्रांतः परेषां तद्गमनानुभवेन बाधनात् । नाप्य् अनुमा- नतो भूभ्रमणविनिश्चयः कर्तुं सुशकः तदविनाभाविलिंगाभावात् । स्थिरे भचके सूर्योदयास्तम् अयम् अध्याह्ना- दिभूगोलभ्रमणे अविनाभावलिंगम् इति चेन् न, तस्य प्रमाणबाधितविषयत्वात् पावकानौष्ण्यादिषु द्रव्यत्वा- २५दिवत् । भचक्रभ्रमणे सति भूभ्रमणम् अंतरेणापि सूर्योदयादिप्रतीत्युपपत्तेश् च । न तस्मात् साध्याविनाभाव- नियमनिश्चयः । प्रतिविहितं च प्रपंचतः पुरस्तात् भूगोलभ्रमणम् इति न तदवलंबनेन ज्योतिषां नित्य- गत्यभावो विभावयितुं शक्यः । नापि कादाचित् कीष्यते गतिर् नित्यग्रहणात् । तद्गतेर् नित्यत्वविशेषणानु- पपत्तिर् अघ्रौव्याद् इति न शंकनीयं, नित्यशब्दस्याभीक्ष्ण्यवाचित्वान् नित्यप्रहसितादिवत् ॥ ऊर्ध्वाधोभ्रमणं सर्वज्योतिषां ध्रुवतारकाः । मुक्त्वा भूगोलकाद् एवं प्राहुर् भूभ्रमवादिनः ॥ १३ ॥ ३०तद् अप्य् अपास्तम् आचार्यैर् नृलोक इति सूचनात् । तत्रैव भ्रमणं यस्मान् नोर्ध्वाधोभ्रमणे सति ॥ १४ ॥ धनोदधेः पर्यंते हि ज्योतिर् गणगोचरे सिद्धे त्रिलोक एव भ्रमणं ज्योतिषामूर्ध्वाधः कथम् उपपद्यते ? भूविदारणप्रसंगात् । तत एव विंशत्युत्तरैकादशयोजनशतविष्कंभत्वं भूगोलश् चाभ्युपगम्यत इति चेन् न, उत्तरतो भूमंडलस्येयत्तातिक्रमात् तदधिकपरिमाणस्य प्रतीतेः तच्छतभागस्य च सातिरेकैकादश ३७७योजनमात्रस्यैव समभूभागस्याप्रतीतेः कुरुक्षेत्रादिषु भूद्वादशयोजनादिप्रमाणस्यापि समभूतलस्य सुप्रसिद्ध- त्वात् । तच्छतगुणविष्कंभभूगोलपरिकल्पनायाम् अनवस्थाप्रसंगात् । कथं च स्थिरे पि भूगोले गंगासिंध्वादयो नद्यः पूर्वापरसमुद्रगामिन्यो घटेरन् ? भूगोलमध्यांतप्रभवाद् इति चेत्, किं पुनर् भूगोलमध्यं ? । उज्जयिनीति चेत्, न ततो गंगासिंध्वादीनां प्रभवः समुपलभ्यते । यस्मात् तत्प्रभवः प्रतीयते तद् एव मध्यम् इति चेत्, ०५तद् इदम् अतिव्याहतं । गंगाप्रभवदेशस्य मध्यत्वे सिंधुप्रभवभूभागस्य ततो तिव्यवहितस्य मध्यत्वविरोधात् । स्वबाह्यदेशापेक्षया त्व् अस्य मध्यत्वे न किंचिद् अमध्यं स्यात् स्वसिद्धांतपरित्यागश् चोज्जयिनीम् अध्यवादिनां । तदपरित्यागे चोज्जयिन्या उत्तरतो नद्यः सर्वा उदङ्मुख्यस् तस्या दक्षिणतो ऽवाङ्मुख्यस् ततः पश्चिमतः प्रत्य- ङ्मुख्यस् ततः पूर्वतः प्राङ्मुख्यः प्रतीयेरन् । भूम्यवगाहभेदान् नदीगतिभेद इति चेन् न, भूगोलमध्ये महावगाह- प्रतीतिप्रसंगात् । न हि यावान् एव नीचैर् देशे वगाहस् तावान् एवोर्ध्वभूगोले युज्यते । ततो नदीभिर् भूगोलानु- १०रूपताम् अतिक्रम्य वहंतीति भूगोलविदारणम् इति समम् एव धरातलम् अवलंबितुं युक्तं, समुद्रादिस्थितिविरो- धश् च तथा परिहृतः स्यात् । सद्भूमिशक्तिविशेषात् स परिगीयत इति चेत्, तत एव समभूमौ छायादि- भेदो स्तु । शक्यं हि वक्तुं लंकाभूमेर् ईदृशी शक्तिर् यतो मध्याह्ने अल्पछाया मान्यखेटाद्युत्तरभूमेस् तु तादृशी यतस् तदाधिष्ठिततारतम्यभा छाया । तथा दर्पणसमतलायाम् अपि भूमौ न सर्वेषाम् उपरि स्थिते सूर्ये छाया- विरहस् तस्यास् तदभेदनिमित्तशक्तिविशेषासद्भावात् । तथा विषुमति समरात्रम् अपि तुल्यम् अध्यदिने वा भूमि- १५शक्तिविशेषाद् अस्तु । प्राच्याम् उदयः प्रतीच्यामस्तमयः सूर्यस्य तत एव घटते । कार्यविशेषदर्शनाद् द्रव्यस्य शक्तिविशेषानुमानस्याविरोधात् अन्यथा दृष्टहानेर् अदृष्टकल्पनायाश् चावश्यं भावित्वात् । सा च पापीयसी महामोहविजृंभितम् आवेदयति । न च वयं दर्पणसमतलाम् एव भूमिं भाषामहे प्रतीतिविरोधात् तस्याः कालादिवशाद् उपचयापचयसिद्धेर् निम्नोन्नताकारसद्भावात् । ततो नोज्जयिन्या उत्तरोत्तरभूमौ निम्नायां मध्यं दिने छायावृद्धिर् विरुध्यते । नापि ततो दक्षिणक्षितौ समुन्नतायां छायाहानिर् उन्नतेतराकारभेदद्वारायाः २०शक्तिभेदप्रसिद्धेः । प्रदीपादिवादित्यान् न दूरे छायाया वृद्धिघटनात् निकटे प्रभातोपपत्तेः । तत एव नोदयास् तमययोः सूर्यादेबिंबार्धदर्शनं विरुध्यते । भूमिसंलग्नतया वा सूर्यादिप्रतीतिर् न संभाव्या, दूरादि- भूमेस् तथाविधदर्शनजननशक्तिसद्भावात् ॥ न च भूमात्रनिबंधनाः समरात्रादयस् तेषां ज्योतिष्कगतिवि- शेषनिबंधनत्वाद् इत्य् आवेदयति; — समरात्रंदिवावृद्धिर् हानिर् दोषाच् च युज्यते । छायाग्रहोपरागादिर् यथा ज्योतिर्गतिस् तथा ॥ १५ ॥ २५खखंडभेदतः सिद्धा बाह्याभ्यंतरम् अध्यतः । तथाभियोग्यदेवानां गतिभेदात् स्वभावतः ॥ १६ ॥ सूर्यस्य तावच् चतुरशीतिशतं मंडलानि । तत्र पंचषष्टिर् अभ्यंतरे जंबूद्वीपस्याशीतिशतयोजनं समवगाह्य- प्रकाशनाज् जंबूद्वीपाद् बाह्यमंडलान्य् एकान्नविंशतिशतं लवणोदस्याभ्यंतरे त्रीणि त्रिंशानि योजनशतान्य् अवगाह्य तस्य प्रकाशनात् । द्वियोजनम् एकैकमंडलांतरं द्वे योजने अष्टाचत्वारिंशद्योजनैकषष्टिभागाश् चैकैकम् उदयांतरं । तत्र यदा त्रीणि शतसहस्राणि षोडशसहस्राणि सप्तशतानि द्व्यधिकानि परिधिपरिमाणं बिभ्रति तुलमे- ३०षप्रवेशदिनगोचरे सर्वमध्यम् अंडले मेरुं पंचचत्वारिंशद्योजनसहस्रैः पंचपंचाशद्योजनैर् अष्टाविंशत्या योजनैकष- ष्टिभागैश् च प्राप्य सूर्यः प्रकाशयति तदाहनि पंचदशमुहूर्ता भवंति रात्रौ चेति समरात्रं सिद्ध्यति । विषु- मति दिने द्वाविंशत्येकषष्टिभागः सातिरेकाष्टसप्ततिद्विशतपंचसहस्रयोजनपरिमाणां कमुहूर्तगतिक्षेत्रोपपतेः । दक्षिणोत्तरे समप्रणिधीनां च व्यवहितानाम् अपि जनानां प्राच्यम् आदित्यप्रतीतिश् च लंकादिकुरुक्षेत्रांतरदेश- स्थानाम् अभिमुखम् आदित्यस्योदयात् । अष्टचत्वारिंशद्योजनैकषष्टि भागत्वात् प्रमाणयोजनापेक्षया सातिरेक- ३७८त्रिनवतियोजनशतत्रयप्रमाणत्वाद् उत्सेधयोजनापेक्षया दूरोदयत्वाच् च स्वाभिमुखलंबीद्धप्रतिभाससिद्धेः । द्वितीये अहनि तथा प्रतिभासः कुतो न स्यात् तदविशेषाद् इति चेन् न, मंडलांतरे सूर्यस्योदयात् तदंतरस्यो- त्सेधयोजनापेक्षया द्वाविंशत्येकषष्टिभागयोजनसहस्रप्रमाणत्वात्, उत्तरायणे तदुत्तरतः प्रतिभासस्योपपत्तेः । दक्षिणायने तद्दक्षिणतः प्रतिभासनस्य घटनात् । सूर्यपरिणामदक्षिणोत्तरसमप्रणिधिभूभागाद् अन्यप्रदेशे ०५कुतः प्राची सिद्धिर् इति चेत्, तदनंतरमंडले तथा सर्वाभिमुखम् आदित्यस्योदयाद् एवेति सर्वम् अनवद्यं, क्षेत्रां- तरे पि तथा व्यवहारसिद्धेः । तद् एतेन प्राचीदर्शनाद् धरायां गोलाकारतासाधनम् अप्रयोजकमुक्तं तत्र तत्र दर्पणाकारतायाम् अपि प्राचीदर्शनोपपत्तेः । यदा तु सूर्यः सर्वाभ्यंतरमंडले चतुश्चत्वारिंशद्योजनसहस्रै- र् अष्टाभिश् च योजनशतैर् विस्तरैर् मेरुम् अप्राप्य प्रकाशयति तदाहन्य् अष्टादश मुहूर्ता भवंति । चत्वारिंशषट्छता- धिकनवनवतियोजनसहस्रविष्कंभस्य त्रिगुणसातिरेकपरिधेस् तन्मंडलस्यैकान् नविंशद्योजनषष्टिभागाधिकैकं १०पंचाशद्द्विशतोत्तरयोजनसहस्रपंचकमात्रमुहूर्तगतिक्षेत्रत्वसिद्धेः शेषाप्रकर्षपर्यंततः प्राप्ता दिवावृद्धिर् हानिश् च रात्रौ सूर्यगतिभेदाद् अभ्यंतरमंडलात् सिद्धा । यदा च सूर्यः सर्वबाह्यमंडले पंचचत्वारिंशत्सहस्रैस् त्रिभिश् च शतैस् त्रिंशैर् योजनानां मेरुम् अप्राप्य भासयति तदाहनि द्वादश मुहूर्ताः । षष्ट्यधिकशतषट्कोत्तरयोजनश- तसहस्रविष्कंभस्य तत्रिगुणसातिरेकपरिधेः तन्मंडलस्य पंचदशैकयोजनषष्टिभागाधिकपंचोत्तरशतत्रयसह- स्रपंचकपरिमाणगतिमुहूर्तक्षेत्रत्वात् शेषा परमप्रकर्षपर्यंतप्राप्ता तावद्दिवाहानिर्वृद्धिश् च रात्रौ सूर्यगतिभेदा- १५द् बाह्याद् गगनखंडमंडलात् सिद्धा । मध्ये त्व् अनेकविधा दिनस्य वृद्धिर् हानिश् चानेकमंडलभेदात् सूर्यगतिभेदा- द् एव यथागमं मंडलं यथागणनं च प्रत्येतव्या तथा दोषावृद्धिर् हानिश् च युज्यते । तद् एतेन दिनरात्रिवृद्धि- हानिदर्शनाद् भुवो गोलाकारतानुमानम् अपास्तं, तस्यान्यथानुपपत्तिवैकल्याद् अन्यथैव तदुपपत्तेः । तथा छाया महती दूरे सूर्यस्य गतिम् अनुमापयति अंतिके ऽतिस्वल्पां न पुनर् भूमेर् गोलकाकारताम् इति छायावृद्धि- हानिदर्शनम् अपि सूर्यगतिभेदनिमित्तकम् एव । मध्याह्ने क्वचिच् छायाविरहे पि परत्र तद्दर्शनं भूमेर् गोलाकारतां २०गमयति समभूमौ तदनुपपत्तेर् इति चेन् न, तदापि भूमिनिम्नत्वोन्नतत्वविशेषमात्रस्यैव गतेः तस्य च भरतैरावतयोर् दृष्टत्वात् "भरतैरावतयोर् वृद्धिह्रसौ षट्समयाभ्याम् उत्सर्पिण्य् अवसर्पिणीभ्यां" इति वचनात् । तन्मनुष्याणाम् उत्सेधानुभवायुरादिभिर् वृद्धिह्रासौ प्रतिपादितौ न भूमेर् अपरपुद्गलैर् इति न मंतव्यं, गौणशब्दप्रयो- गान् मुख्यस्य घटनाद् अन्यथा मुख्यशब्दार्थातिक्रमे प्रयोजनाभावात् । तेन भरतैरावतयोः क्षेत्रयोर् वृद्धिह्रासौ मुख्यतः प्रतिपत्तव्यौ, गुणभावतस् तु तत्स्थमनुष्याणाम् इति तथा वचनं सफलताम् अस्तु ते प्रतीतिश् चानुल्लं- २५धिता स्यात् । सूर्यस्य ग्रहोपरागो पि न भूगोलछायया युज्यते तन्मते भूगोलस्याल्पत्वात् सूर्यगोलस्य तच्चतुर्गुणत्वात् तया सर्वग्रासग्रहणविरोधात् । एतेन चंद्रछायया सूर्यस्य ग्रहणम् अपास्तं चंद्रमसो पि ततो ल्पत्वात् क्षितिगोलचतुर्गुणछायावृद्धिघटनाच् चंद्रगोलवृद्धिगुणछायावृद्धिगुणघटनाद् वा । ततः सर्वग्रासे ग्रहण- म् अविरुद्धम् एवेति चेत् कुतस् तत्र तथा तच्छायावृद्धिः । सूर्यस्यातिदूरत्वाद् इति चेन् न, समतलभूमाव् अपि तत एव छायावृद्धिप्रसंगात् । कथं च भूगोलादेर् उपरि स्थिते सूर्ये तच्छायाप्राप्तिः प्रतीतिविरोधात् तदा ३०छायाविरहप्रसिद्धेर् मध्यंदिनवत् ततः तिर्यक् स्थिते सूर्ये तच्छायाप्राप्तिर् इति चेन् न, गोलात् पूर्वदिक्षु स्थिते रवौ पश्चिमदिगभिमुखछायोपपत्तेस् तत्प्राप्त्ययोगात् । सर्वदा तिर्यग् एव सूर्यग्रहणसंप्रत्ययप्रसंगात् । मध्यं दिने स्वस्योपरि तत्प्रतीतेश् च क्षितिगोलस्याधःस्थिते भानौ चंद्रे च तच्छायया ग्रहणम् इति चेन् न, रात्राव् इव तददर्शनप्रसंगात् । ननु च न तयावरणरूपया भूम्यादिछायया ग्रहणम् उपगम्यते तद्विद्भिर् यतो ऽयं दोषः । किं तर्हि ? उपरागरूपया चंद्रादौ भूम्याद्युपरागस्य चंद्रादिग्रहणव्यवहारविषयतयोपगमात् । स्फटिकादौ ३५जपाकुसुमाद्युपरागवत् तत्र तदुपपत्तेर् इति कश्चित् ; सो पि न सत्यवाक्, तथा सति सर्वदा ग्रहणव्यव- ३७९हारप्रसंगात् भूगोलात् सर्वदिक्षु स्थितस्य चंद्रादेस् तदुपरागोपपत्तेः । जपाकुसुमादेः समंततः स्थितस्य स्फटिकादेस् तदुपरागवत् । न हि चंद्रादेः कस्यांचिद् अपि दिशि कदाचिद् अव्यवस्थितिर् नाम भूगोलस्य येन सर्वदा तदुपरागो न भवेत् तस्य ततो तिविप्रकर्षात् कदाचिन् न भवत्य् एव प्रत्यासत्त्यतिदेशकाल एव तदु- पगमाद् इति चेत्, किम् इदानीं सूर्यादेर् भ्रमणमार्गभेदो भ्युपगम्यते ? बाढम् अभ्युपगम्यत इति चेत्, कथं ०५नानाराशिषु सूर्यादिग्रहणं प्रतिराशिमार्गस्य नियमात् प्रत्यासन्नतममार्गभ्रमण एव तद्घटनात् अन्यथा सर्वदा ग्रहणप्रसंगस्य दुर्निवारत्वात् । प्रतिराशि प्रतिदिनं च तन्मार्गस्याप्रतिनियमात् समरात्रदिवसवृ- द्धिहान्यादिनियमाभावः कुतो विनिवार्येत ? भूगोलशक्तेर् इति चेत्, उक्तम् अत्र समायाम् अपि भूमौ तत एव समरात्रादिनियमो स्त्व् इति । ततो न भूछायया चंद्रग्रहणं चंद्रछायया वा सूर्यग्रहणं विचारसहं । राहुविमानोपरागो त्र चंद्रादिग्रहणव्यवहार इति युक्तम् उत्पश्यामः सकलबाधकविकलत्वात् । न हि राहु- १०विमानानि सूर्यादिविमानेभ्यो ल्पानि श्रूयंते । अष्टचत्वारिंशद्योजनैकषष्टिभागविष्कंभायामानि तत्त्रिगुण- सातिर् एकपरिधीनि चतुर्विंशतियोजनैकषष्टिभागबाहुल्यानि सूर्यविमानानि, तथा षट्पंचाशद्योजनैकष- ष्टिभागविष्कंभायामानि तत्रिगुणसातिर् एकपरिधीन्यष्टाविंशतियोजनैकषष्टिभागबाहुल्यानि चंद्रविमानानि, तथैकयोजनविष्कंभायामानि सातिरेकयोजनत्रयपरिधीन्यर्धतृतीयधनुस् तु बाहुल्यानि राहुविमानानीति श्रुतेः । ततो न चंद्रबिंबस्य सूर्यबिंबस्य वार्धग्रहोपरागो कुंठविषाणत्वदर्शनं विरुध्यते । नाप्य् अन्यदा १५तीक्ष्णविषाणत्वदर्शनं व्याहन्यते राहुविमानस्यातिवृत्तस्य अर्धगोलकाकृतेः परभागेनोपरक्ते समवृत्ते अर्ध- गोलकाकृतौ सूर्यबिंबे चंद्रबिंबे तीक्ष्णविषाणतया प्रतीतिघटनात् । सूर्याचंद्रमसां राहूणां च गतिभेदात् त- दुपरागभेदसंभवाद् ग्रहयुद्धादिवत् । यथैव हि ज्योतिर्गतिः सिद्धा तथा ग्रहोपरागादिः सिद्ध इति स्याद्वा- दिनां दर्शनं न च सूर्यादिविमानस्य राहुविमानेनोपरागो ऽसंभाव्यः, स्फटिकस्येव स्वच्छस्य तेनासिते- नोपरागघटनात् । स्वच्छत्वं पुनः सूर्यादिविमानानां मणिमयत्वात् । तप्ततपनीयसमप्रभाणि लोहिताक्षम- २०णिमयानि सूर्यविमानानि, विमलमृणालवर्णानि चंद्रविमानानि, अर्कमणिमयानि अंजनसमप्रभाणि राहुविमानानि, अरिष्टमणिमयानीति परमागम् असद्भावात् । शिरोमात्रं राहुः सर्पाकारो वेति प्रवादस्य मिथ्यात्वात् तेन ग्रहोपरानुपपत्तेः वराहमिहरादिभिर् अप्य् अभिधानात् । कथं पुनः सूर्यादिः कदाचिद् राहु- विमानस्यार्वाग्भागेन महतोपरज्यमानः कुंठविषाणः स एवान्यदा तस्यापरभागेनाल्पेनोपरज्यमानस् ती- क्ष्णविषाणः स्याद् इति चेत्, तदाभियोग्यदेवगतिविशेषात् तद्विमानपरिवर्तनोपपत्तेः । षोडशभिर् देवसहस्रै- २५र् उह्यंते सूर्यविमानानि प्रत्येकं पूर्वदक्षिणोत्तरापरभागात् क्रमेण सिंहकुंजरवृषभतुरंगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहंतीति वचनात् । तथा चंद्रविमानानि प्रत्येकं षोडशर्भिर् देवसहस्रैर् उह्यंते, तथैव राहुविमानानि प्रत्येकं चतुर्भिर् देवसहस्रैर् उह्यंते इति च श्रुतेः । तदाभियोग्यदेवानां सिंहादिरूपवि- कारिणां कुतो गतिभेदस् तादृक् इति चेत्, स्वभावत एव पूर्वोपात्तकर्मविशेषनिमित्तकाद् इति ब्रूमः । सर्वेषाम् एवम् अभ्युपगमस्यावश्यं भावित्वाद् अन्यथा स्वेष्टविशेषव्यवस्थानुपपत्तेः तत्प्रतिपादकस्यागमस्यासंभवद्बाध- ३०कस्य सद्भावाच् च । गोलाकारा भूमिः समरात्रादिदर्शनान्य् अथानुपपत्तेर् इत्य् एतद्बाधकम् आगमस्यास्येति चेत् न, अत्र हेतोर् अप्रयोजकत्वात् । समरात्रादिदर्शनं हि यदि तिष्ठद्भूमेर् गोलाकारतायां साध्यायां हेतुस् तदा न प्रयोजकः स्यात् भ्राम्यद् भूमेर् गोलाकारतायाम् अपि तदुपपत्तेः । अथ भ्रमद्भूमेर् गोलाकारतायां साध्यायां, तथाप्य् अप्रयो- जको हेतुस् तिष्ठत्भूगोलाकारतायाम् अपि तद्घटनात् । अथ भूसामान्यस्य गोलाकारतायां साध्यायां हेतु- स् तथाप्य् अगमकस् तिर्यक्सूर्यादिभ्रमणवादिनाम् अर्धगोलकाकारतायाम् अपि भूमेः साध्यायां तदुपपत्तेः । समत- ३५लायाम् अपि भूमौ ज्योतिर् गतिविशेषात् समरात्रादिदर्शनस्योपपादितत्वाच् च । नातः साध्यसिद्धिः कालात्यया- ३८०पदिष्टत्वाच् च । प्रमाणबाधितपक्षनिर्देशानंतरं प्रयुज्यमानस्य हेतुत्वे तिप्रसंगात् । ततो नेदम् अनुमानं हेत्वाभा- सोत्थं बाधकं प्रकृतागमस्य येनास्माद् एवेष्टसिद्धिर् न स्यात् ॥ ज्योतिः शास्त्रमतो युक्तं नैतत्स्याद्वादविद्विषां । संवादकम् अनेकांते सति तस्य प्रतिष्ठिते ॥ १७ ॥ न हि किंचित् सर्वथैकांते ज्योतिःशास्त्रे संवादकं व्यवतिष्ठते प्रत्यक्षादिवत् नित्याद्यनेकांतरूपस्य तद्वि- ०५षयस्य सुनिश्चितासंभवद्बाधकत्वाभावात् तस्य दृष्टेष्टाभ्यां बाधनात् । ततः स्याद्वादिनाम् एव तद् युक्तं, सत्य- नेकांते तत्प्रतिष्ठानात् तत्र सर्वथा बाधकविरहितनिश्चयात् ॥ तत्कृतः कालविभागः ॥ १४ ॥ किं कृत इत्य् आह; — ये ज्योतिष्काः स्मृता देवास् तत्कृतो व्यवहारतः । कृतः कालविभागो यं समयादिर् न मुख्यतः ॥ १ ॥ १०तद्विभागात् तथा मुख्यो नाविभागः प्रसिद्ध्यति । विभागरहिते हेतौ विभागो न फले क्वचित् ॥ २ ॥ विभागवान् मुख्यः कालो विभागवत्फलनिमित्तत्वात् क्षित्यादिवत् । समयावलिकादिविभागवद्व्यव- हारकाललक्षणफलनिमित्तत्वस्य मुख्यकाले धर्मिणि प्रसिद्धत्वात् नाप्य् आश्रयासिद्धः, सकलकालवादिनां मुख्यकाले विवादाभावात् तदभाववादिनां तु प्रतिक्षेपात् । गगनादिनानैकांतिको ऽयं हेतुर् इति चेन् न, तस्यापि विभागवदवगाहनादिकार्योत्पत्तौ विभागवत एव निमित्तत्वोपपत्तेः । ननु च यद्य् अवयवभेदो १५विभागस् तदा नासौ गगनादाव् अस्ति तस्यैकद्रव्यत्वोपगमात् । पटादिवदवयवारभ्यत्वानुपपत्तेश् च । अथ प्रदेशवतोपचारो विभागस् तदा काले प्य् अस्ति, सर्वगतैककालवादिनाम् आकाशादिवदुपचरितप्रदेशकालस्य विभागवत्त्वोपगमात् । तथा च तत्साधने सिद्धसाधनम् इति कश्चित्, परमार्थत एव गगनादेः सप्रदेश- त्वनिश्चयात् तस्य सर्वदावस्थितप्रदेशत्वात् एकद्रव्यत्वाच् च । द्विविधा ह्य् अवयवाः सदावस्थितवपुषो ऽनव- स्थितवपुषश् च । गुणवत् तत्र सदावस्थितद्रव्यप्रदेशाः सदावस्थिता एवान्यथा द्रव्यस्यानवस्थितत्वप्रसंगात् । २०पटादिवदनवस्थितद्रव्यप्रदेशास् तु तंत्वादयो ऽनवस्थितास् तेषाम् अवस्थितत्वे पटादीनाम् अवस्थितत्वापत्तेः । कादा- चित्कत्वस्थेयतयावधारितावयवत्वस्य च विरोधात् । तत्र गगनं धर्माधर्मैकजीवाश् चावस्थितप्रदेशाः सर्वे यतो वधारितप्रदेशत्वेन वक्ष्यमाणत्वात् प्रदेशप्रदेशिभावस्य च तेषां तैर् अनादित्वात् । कथम् अनादीनां गग- नादितत्प्रदेशानां प्रदेशप्रदेशिभावः परमार्थपथप्रस्थायी ? सादीनाम् एव तंतुपटादीनां तद्भावदर्शनात् इति चेत्, कथम् इदानीं गगनादि तन्महत्वादिगुणानाम् अनादिनिधनानां गुणगुणिभावः पारमार्थिकः सिद्ध्येत् ? २५तेषां गुणगुणिलक्षणयोगात् तथाभाव इति चेत्, तर्हि तत्प्रदेशानाम् अपि प्रदेशिप्रदेशलक्षणयोगात् प्रदेश- प्रदेशिभावो स्तु । यथैव हि गुणपर्ययवद्द्रव्यम् इति गगनादीनां द्रव्यलक्षणम् अस्ति तन्महत्वादीनां च "द्रव्या- श्रिता निर्गुणा गुणा" इति गुणलक्षणं तथावयवानाम् एकत्वपरिणामः प्रदेशिद्रव्यम् इति प्रदेशिलक्षणं गग- नादीनाम् अवयुतो ऽवयवः प्रदेशलक्षणं तदेकदेशानाम् अस्तीति युक्तस् तेषां प्रदेशप्रदेशिभावः । कालस् तु नैक- द्रव्यं तस्यासंख्येयगुणद्रव्यपरिणामत्वात् । एकैकस्मिंल् लोकाकाशप्रदेशे कालाणोर् एकैकस्य द्रव्यस्यानंतपर्या- ३०यस्यानभ्युपगमे तद्देशवर्तिद्रव्यस्यानंतस्य परमाण्वादेर् अनंतपरिणामानुपपत्तेर् इति द्रव्यतो भावतो वा विभा- गवत्त्वे साध्ये कालस्य न सिद्धसाधनं । नापि गगनादिनानैकांतिको हेतुः । क्षित्यादिनिदर्शनं साध्य- साधनविकलम् इत्य् अपि न मंतव्यं तत्कार्यस्यांकुरादेर् विभागवतः प्रतीतेः, क्षित्यादेश् च द्रव्यतो भावतश् च विभागत्वसिद्धेर् इति सूक्तं "विभागरहिते हेतौ विभागो न फले क्वचित्" इति ॥ ३८१बहिरवस्थिताः ॥ १५ ॥ किम् अनेन सूत्रेण कृतम् इत्य् आह; — बहिर्मनुष्यलोकांते वस्थिता इति सूत्रतः । तत्रासन् नाव्यवच्छेदः प्रादक्षिण्यमति क्षतिः ॥ १ ॥ कृतेति शेषः । ०५एवं सूत्रचतुष्टयाज् ज्योतिषामरचिंतनं । निवासादिविशेषेण युक्तं बाधविवर्जनात् ॥ २ ॥ वैमानिकाः ॥ १६ ॥ स्वांस् तु कृतिनो विशेषेण मानयंतीति विमानानि तेषु भवा वैमानिकाः । परे पि वैमानिकाः स्युर् एव- म् इति चेन् न, वैमानिकनाम् अकर्मोदये सति वैमानिका इति वचनात् । तेन श्रेणींद्रकपुष्पप्रकीर्णकभेदात् त्रिविधेषु विमानेषु भवा देवा वैमानिकनामकर्मोदयाद्वैमानिका इत्य् अधिकृता वेदितव्याः ॥ १०कल्पोपपन्नाः कल्पातीताश् च ॥ १७ ॥ सौधर्मादयो च्युतांताः कल्पोपपन्ना इंद्रादिदशतयकल्पनासद्भावात् कल्पोपपन्ननामकर्मोदयवशवर्ति- त्वाच् च न भवनवास्यादयस् तेषां तदभावात् । नच ग्रैवेयका नवानुदिशाः पंचानुत्तराश् च कल्पातीताः कल्पातीतनाम् अकर्मोदये सति कल्पातीतत्वात् तेषाम् इंद्रादिदशतयकल्पनाविरहात् सर्वेषाम् अहम् इंद्रत्वात् ॥ वैमानिका विमानेषु निवासाद् उपवर्णिताः । द्विधा कल्पोपपन्नाश् च कल्पातीताश् च ते मताः ॥ १ ॥ १५न वैमानिकास् त्रिधा चतुर्धा वान्यथा वा संभाव्यंते द्विविधेष्व् एवान्येषाम् अंतर्भावात् ते च कथम् अवस्थिताः? ॥ उपर्युपरि ॥ १८ ॥ सामीप्ये वोपर्युपरीति द्वित्वं तेषाम् असंख्येययोजनांतरत्वे पि तुल्यजातीयव्यवधानाभावात् सामीप्यो- पपत्तेः । किम् अत्रोपर्युपरीत्य् अनेनाभिसंबध्यते ? कल्पा इत्य् एके । कल्पोपपन्ना इत्य् अत्र कल्पग्रहणस्योपसर्ज- नीभूतस्यापि विशेषणेनाभिसंबंधात् । राजपुरुषो ऽयं, कस्य राज्ञ इति यथा प्रत्यासत्तेर् दुर्व्यपेक्षितत्वाद् इति । २०तन् न बुध्यामहे, वैमानिका इत्य् अधिकरार्थं वचनम् इत्य् एतस्य व्याघातात् । यथा हि वैमानिका देवाः कल्पो- पपन्नाः कल्पातीताश् चेति संबध्यते तथोपर्युपरीत्य् अपि त एवेति युक्तं । न हि देवा एव निर्विशेषणा उपर्युपरीत्य् उच्यते येनानिष्टप्रसंगः । किं तर्हि ? मध्यस्थेंद्रकतिर्यगवस्थितश्रेणिप्रकीर्णकविमानलक्षणकल्पो- पपन्नत्वविशेषणाक्रांताः कल्पातीतत्वविशेषणाक्रांताश् च यथोपवर्णितसन्निवेशाः संबध्यंते । तथा च निर- वद्यो निर्देशः सर्वानिष्टनिवृत्तेः । तथा हि — २५उपर्युपरि तद्धाम नाधस्तिर्यक् च तत्स्थितिः । यथा भवनवास्यादिदेवानाम् इति निर्णयः ॥ १ ॥ न हि यथा भवनवासिनो व्यंतराश् चाधस्तिर्यक् समवस्थितयो ज्योतिष्कास् तिर्यक् स्थितयस् तथा वैमा- निका इष्यंते, तेषाम् उपर्युपरि समवस्थितत्वात् उपर्युपरि वचनेनैव निर्णयात् ॥ सौधर्मैशानसानत्कमारमाहेंद्रब्रह्मलोकब्रह्मोत्तरलांतवकापिष्ठशुक्रमहाशु- क्रसतारसहस्रारेष्व् आनतप्राणतयोर् आरणाच्युतयोर् नवसु ग्रैवेयकेषु ३०विजयवैजयंतजयंतापराजितेषु सर्वार्थसिद्ध च ॥ १९ ॥ सुधर्मा नाम सभा सास्मिन्न् अस्तीति सौधर्मः कल्पः ऽतद् अस्मिन्न् अस्तीत्यण्ऽ तत्कल्पसाहचर्यादिंद्रो पि सौधर्मः, ३८२ईशानो नामेंद्रः स्वभावतः ईशानो स्य निवासः कल्प ऐशानः ऽतस्य निवासःऽ इत्यण् तत्साहचर्यादिं- द्रो प्य् ऐशानः, सनत्कुमारो नामेंद्रः स्वभावतः तस्य निवासः कल्पः सानत्कुमारः तत्साहचर्याद् इंद्रो पि सानत्कुमारः, माहेंद्रो नामेंद्रः स्वभावतः तस्य निवासः कल्पो माहेंद्रः तत्साहचर्यादिंद्रो पि माहेंद्रः, ब्रह्मनामेंद्रः तस्य लोको ब्रह्मलोकः कल्पो ब्रह्मोत्तरश् च, लांतवादयो च्युतांता इंद्रास् तत्साहचर्यात् कल्पा अपि ०५लांतवादयः, इंद्रलोकपुरुषस्य ग्रीवास्थानीयत्वाद् ग्रीवाः ग्रीवासु भवानि ग्रैवेयकाणि विमानानि तत्साह- चर्यादिंद्रा अपि ग्रैवेयकाः विजयादीनि विमानानि परमाभ्युदयविजयाद् अन्वर्थसंज्ञानि तत्साहचर्याद् इंद्रा अपि विजयादिनामानः सर्वार्थानां सिद्धेः सर्वार्थसिद्धिविमानं तत्साहचर्यादिंद्रो पि सर्वार्थसिद्धः । तस्य पृथग्ग्रहणं द्वंद्वे कर्तव्ये पि स्थित्यादिविशेषप्रतिपत्त्यर्थं । सर्वार्थसिद्धस्य हि स्थितिर् उत्कृष्टा जघन्या च त्रय- स्त्रिंशत्सागरोपमा विजयादिभ्यो जघन्यतो द्वात्रिंशत्सागरोपमस्थितिभ्यो विशिष्टा प्रभावतश् च ततो ल्पप्र- १०भावेभ्यः इति श्रूयते । ग्रैवेयकाणां पृथग्ग्रहणं कल्पातीतत्वज्ञापनार्थं, नवशब्दस्यावृत्तिकरणम् अनुदिशसूच- नार्थं । दिश आनुपूर्व्येणानुदिशं विमानानीति पूर्वपदार्थप्रधाना वृत्तिः दिक्छब्दस्य शरदादित्वात् आकारां- तस्य वादिशाशब्दस्य भावात् तत्साहचर्याद् इंद्रा अप्य् अनुदिशास् ते च नव संति ग्रैवेयकाणाम् उपरीति श्रवणात् ॥ ननु च सौधर्मैशानयोः केषांचिद् अप्य् उपरिभावाभावाद् अव्यापकतोपरिभावस्य स्याद् इत्य् आशंकायाम् इदम् आह; — सौधर्मैशानयोर् देवा ज्योतिषामुपरि स्थिताः । नोपर्युपरिभावस्य तेनाव्यापकता भवेत् ॥ १ ॥ १५कुतः पुनर् द्वयोर् द्वयोर् उपर्युपरिभावः प्राग्ग्रैवेयकेभ्य एवेत्य् आह; — सौधर्मेत्यादिसूत्रे च द्वंद्ववृत्तिर् विभाव्यते । सौधर्मादिविमानानाम् उपर्युपरि नान्यथा ॥ २ ॥ आनतप्राणतद्वंद्वमारणाच्युतयोर् इति । सूचनाद् अंतशः सा च कल्पेष्व् एवैकशस् ततः ॥ ३ ॥ ग्रैवेयकेषु नवसु नवस्वनुदिशेष्व् इयं । ततो नुत्तरसंज्ञानां पंचानां सेष्यते र्थतः ॥ ४ ॥ सौधर्मेत्यादिसूत्रे निर्दिष्टानां सौधर्मेशानादीनां श्रेणींद्रकप्रकीर्णकात्मकपटलभावापन्नानां विमानाना- २०म् उपर्युपरि द्वंद्ववर्तनं विभाव्यते आनतप्राणतद्वंद्वम् अनंतमारणाच्युतयोर् इति सूचनाद् अन्यावृत्त्यकरणे प्रयो- जनाभावात् । तच् च द्वंद्ववर्तनं कल्पेष्व् एव विभाव्यते । तदंते वृत्त्यकरणात् प्राग् एव सौधर्मैशानयोः सान- त्कुमारमाहेंद्रयोर् इत्य् अवृत्यकरणात् । तत एव नवसु ग्रैवेयकेष्व् एकशो वर्तनं विभाव्यते । नवस्वनुदिशेषु च तत्र दिग्विदिग्वर्त्येकैकविमानमध्यगस्येंद्रकविमानस्यैकत्वात् । तत एवानुत्तरसंज्ञानां पंचानाम् एकशो वर्तनं विभाव्यते दिग्वकर्त्येकैकविभानमध्यगस्येंद्रकस्य सर्वार्थसिद्धस्यैकत्वात् । अर्थतश् चैवं विभाव्यते अन्य- २५थोक्तनिर्देशक्रमस्य प्रयोजनानुपपत्तेः ॥ ते च सूत्रितेषु सौधर्मादिषु कल्पेषु कल्पातीतेषु च वैमानिका देवाः — स्थितिप्रभावसुखद्युतिलेश्याविशुद्धींद्रियावधिविषयतो धिकाः ॥ २० ॥ स्वोपात्तायुष उदयात् तस्मिन् भवे तेन शरीरेणावस्थानं स्थितिः, शापानुग्रहणलक्षणः प्रभावः, सद्वेद्योदये सतीष्टविषयानुभवनं सुखं, शरीरवसनाभरणादिदीप्तिर् द्युतिः, कषायानुरंजिता योगप्रवृत्तिर् लेश्योक्ता तस्या ३०विशुद्धिर् लेश्याविशुद्धिः, इंद्रियस्यावधेश् च विषयो गोचरः प्रत्येयः, विषयशब्दस्येंद्रियावधिभ्यां प्रत्येकम् अ- भिसंबंधात् अन्यथोपर्युपरि देवानाम् इंद्रियादिवृद्धिप्रसंगात् सिद्धांतविरोधापत्तेः । स्थित्यादीनां द्वंद्वे स्थितिशब्दस्यादौ ग्रहणं तत्पूर्वकत्वात् प्रभावादीनां । तेभ्यस् ततः इत्य् अत्रोपादाने ऽहीयरहोरितसिः तैर् वा ततस् तसि प्रकरणे आट्यादिभ्य उपसंख्यानम् इतिऽ तसिः । उपर्युपरि वैमानिका इति चानुवर्तते तेनै- वम् अभिसंबंधः क्रियते उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च स्थित्यादिभिर् अधिका इति ॥ ३८३कुतस् ते तथा सिद्धा इत्य् आह; — सप्तभिस् ते तथा ज्ञेयाः स्थित्यादिभिर् असंशयं । तेषाम् इह मनुष्यादौ तारतम्यस्य दर्शनात् ॥ १ ॥ मनुष्यादौ स्थितेस् तावत्तारतम्यस्य दर्शनाद् देवानाम् उपर्युपरि स्थित्याधिक्यं दृष्टं संभाव्यते । येषाम् अपि समाना स्थितिः तेषाम् अपि गुणतो धिकत्वसिद्धेः प्रभावस्य तारतम्यदर्शनं तेनाधिकं । यः प्रभावः सौधर्म- ०५कल्पे निग्रहानुग्रहणपराभियोगादिषु तदनंतगुणत्वाद् उपर्युपरि देवानां केवलं मंदाभिमानतयाल्पसंक्लेशतया च न प्रवर्तनं । एवम् इह सुखस्य तारतम्यदर्शनात् तेषां सुखेनाधिक्यं । द्युत्या तारतम्यदर्शनाद् इति द्युत्या- धिक्यं । लेश्याविशुद्धेस् तारतम्यदर्शनात् तयाधिक्यं, समानलेश्यानाम् अपि कर्मविशुद्ध्यधिकत्वसिद्धेः । इंद्रियविषयस्य तारतम्यदर्शनाद् इंद्रियविषयेणाधिक्यं । तद्वदवधिविषयेण तथा संभावनायां बाधकाभावात् ॥ गत्यादिभिर् अधिकत्वप्रसंगे तन्निवृत्त्यर्थम् आह; — १०गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ उभयनिमित्तवशाद् देशांतरप्राप्तिनिमित्तः कायपरिस्पंदो गतिः, शरीरम् इह वैक्रियिकम् उक्तलक्षणं ग्राह्यं, लोभकषायोदयान् मूर्छा परिग्रहो वक्ष्यमाणः, मानकषायोदयात् प्रतियोगेष्व् अप्रणतिपरिणामो ऽभिमानः । गतिशरीरपरिग्रहाभिमानैर् गतिशरीरपरिग्रहाभिमानतः उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च हीनाः प्रत्येतव्याः ॥ कुतस् ते तथेत्य् आह; — १५उपर्युपरि ते हीना गत्यादिभिर् असंभवात् । तत्कारणप्रकर्षस्य परिणामविशेषतः ॥ १ ॥ गत्या तावद् उपर्युपरि हीना देवास् तत्कारणस्य विषयाभिष्व् अंगोद्रेकस्य हीनत्वात् तथा परिणामेनोत्पत्तेः । शरीरेणापि हीनास् तत्कारणस्य प्रवृद्धशरीरनामकर्मोदयस्य हीनत्वात् । सौधर्मैशानयोर् देवानां शरीरं सप्त- रत्निप्रमाणं, सानत्कुमारमाहेंद्रयोर् अरत्निहीनं, ततो प्य् अरत्निहीनं कापिष्टांतेषु, ततो पि सहस्रारांतेष्व् अरत्निहीनं, ततो प्य् आनतप्राणतयोर् अर्धरत्निहीनं, ततो प्य् आरणाच्युतयोः, ततो प्य् अधोग्रैवेयकेषु, ततो मध्यग्रैवेयकेषु, ततो २०प्य् उपरि ग्रैवेयकेष्व् अनुदिशविमानेषु च, ततो नुत्तरेषु तत्रारत्निमात्रत्वाद् देवशरीरस्येति हि श्रुतिः । परिग्रहे- णापि विमानपरिवारादिलक्षणेन हीनाः तत्कारणस्य प्रकृष्टस्याभावात् । सौधर्मादिषु हि देवानाम् उपर्युपरि नामकर्मविशेषो ल्पाल्पतराल्पतमविमानपरिवारहेतुर् अंतरंगो बहिरंगस् तु क्षेत्रविशेषादिर् इति कारणापकर्ष- तारतम्यात् कार्यापकर्षतारतम्या सिद्धिः । कुतो भिमानेन हीनास् ते ? तत्कारणप्रकर्षस्याभावाद् एव । किं पुनर् अ- भिमानकारणं ? शरीरिणामप्रतनुकषायत्वं मनसः संक्लेशो वधिशुद्धिविरहाद् अतत्त्वावलोकनम् असंवेगपरिणामश् च २५तस्य हानितारतम्याद् उपर्युपरि देवानाम् अभिमानहानितारतम्यं तत् पुनर् अभिमानकारणस्य हानितारतम्यं तत्प्र- तिपक्षभूतानाम् अतनुकषायत्वाल्पसंक्लेशावधिविशुद्धितत्त्वावलोकनसंवेगपरिणामाधिक्यानां तारतम्याद् उपपद्यते पूर्वजन्मोपात्तविशुद्धाध्यवसायप्रकर्षतारतम्याद् उपर्युपरि तेषाम् उपपादस्य घटनाच् च ॥ कथं पुनर् उपर्युपरिभावो वैमानिकानां संगच्छत इत्य् आशंकायाम् इदम् आह; — स्थित्यादिभिस् तथाधिक्यस्यान्यथानुपपत्तितः । नोपर्युपरिभावस्य तेषां संकेतिसंगतिः ॥ २ ॥ ३०पूर्वजन्मभाविस्वपरिणामविशेषविशुद्धितारतम्योपात्तशुभकर्मविशेषप्रकर्षतारतम्यात् स्थित्यादिभिर् आधिक्यं तावद् वैमानिकानां सूत्रितं सर्वथा बाधकविधुरत्वात् तदन्यथानुपपत्त्या च तेषाम् उपर्युपरिभावस्य संगतिः । पूर्वजन्मभाविस्वपरिणामविशेषविशुद्धितारतम्योपात्तशुभकर्मतारतम्यात् स्थित्यादिभिर् आधिक्यस्य दर्शनात् क्षीणान्यथानुपपत्तिर् इति चेन् न, तदाधिक्यविशेषस्य तेषाम् उपर्युपरिभावेनान्यथानुपपत्तिसिद्धेः ॥ ३८४अथाद्येषु त्रिषु निकायेषु लेश्याविधानम् उक्तं वैमानिकनिकाये संप्रत्युच्यते; — पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२ ॥ ननु च पूर्वम् एतद्वक्तव्यं तत्र पुनर् लेश्याभावात् सूत्रस्य लाघवोपपत्तेः आदितस् त्रिषु पीतांतलेश्याः ततः पीतपद्मशुक्ला द्वित्रिशेषेष्व् इति । तद् असत्, तत्र सैधर्मादिग्रहणे सूत्रगौरप्रसंगाद् अग्रहणे भिसंबंधानुपपत्तेः ०५संक्षेपार्थम् इहैव वचनोपपत्तेः । पीतपद्मशुक्लानां द्वंद्वे पीतपद्मयोर् उत्तरपदिकं ह्रस्वत्वं द्रुतापात्तपरकरणान् म- ध्यमविडंबितयोर् उपसंख्यानम् इत्य् आचार्यवचनदर्शनात् मध्यमाशब्दस्य विडंबितोत्तरपदे द्वंद्वे पि ह्रस्वत्वसिद्धेः । ततः पीतपद्मशुक्ललेश्याः येषां देवानां ते पीतपद्मशुक्ललेश्या इति द्वंद्वपूर्वान्य् अपदार्था वृत्तिः । द्वित्रिशे- षेष्व् इत्य् अधिकरणनिर्देशाद् द्वयादिविकल्पादीनाम् आधारत्वसिद्धेः ॥ कथं पुनः पीतादयो लेश्यास् तदाधेयानः देवानां विज्ञेया इत्य् आवेद्यते; — १०लेश्याः पीतादयस् तेषां सूत्रवाक्यप्रभेदतः । प्रत्येतव्याः प्रपंचेन यथागमम् असंशयं ॥ १ ॥ द्वयोः सौधर्मैशानयोः सानत्कुमारमाहेंद्रयोश् च पीतलेश्याः द्वयोर् ब्रह्मलांतवकल्पयोः शुक्लसतारकल्प- योश् च पद्मलेश्याः, द्वयोर् आनतप्राणतयोर् आरणाच्युतयोश् च शुक्ललेश्याः, त्रिष्व् अधोग्रैवेयकेषु त्रिषु मध्यमग्रैवेयकेषु त्रिषूपरिग्रैवेयकेषु च शुक्ललेश्याः । शेषेष्व् अनुदिशेषु पंचस्व् अनुत्तरेषु च शुक्ललेश्या इति सूत्रवाक्यप्रभेदतां प्रत्येतव्याः । चतुःशेषेष्व् इति वक्तव्यं स्पष्टार्थम् इति चेत् न, अविशेषेण चतुर्षु माहेंद्रांतेषु पीतायाः १५प्रसंगात्, चतुर्षु च सहस्रांतेषु कल्पेषु पद्मायाः प्रसक्तेः शेषेषु चानतादिषु शुक्ललेश्यायाः समनुषंगात् तथाचार्यविरोधः स्यात् । तत्र हि सौधर्मैशानयोः देवानां पीता लेश्येष्यते, सानत्कुमारमाहेंद्रयोः पीत- पद्मा, ततः कापिष्टांतेषु पद्मा, ततः सहस्रारांतेषु पद्मशुक्ला, ततो ऽच्युतांतेषु शुक्ला, ततः शेषेषु परम- शुक्लेति । कथं सूत्रेणानभिहितोयं विशेषः प्रतीयते ? । पीताग्रहणेन पीतपद्मयोः संग्रहात् पद्माग्रहणेन पद्मशुक्लयोः इत्य् आहुः । कथं ? तथा लोके शब्दव्यवहारदर्शनात् । छत्रिणो गच्छंतीति यथा छत्रिसहचरि- २०तानाम् अछत्रिणाम् अपि छत्रिव्यपदेशात् । पाठांतरे पि यथा व्याख्यानाद् अदोष इति चेन् न, अनिष्टशंकानि- वृत्त्यर्थत्वात् । द्वित्रेशेषेष्व् इति पाठस्य चतुःशेषेष्व् इति तु पाठे चतुर्णां चतुर्णाम् उपर्युपरिभावे ऽनिष्टः शक्येत तन्निवृत्तिर् यथान्यासवचने कृता भवति । यथासंख्यप्रसंगाद् अत्राप्य् अनिष्टम् इति चेन् न, द्व्यादिशब्दानाम् अंतर्नीत- वीप्सार्थत्वाद् द्विभोजनादिवत् । दिने दिने द्विभोजने यस्य स द्विभोजन इत्यादयो यथान्तर्नीतवीप्सार्था- स् तथोपर्युपरि द्वयोर् द्वयोस् त्रिषु शेषेषु शेषेष्व् इत्य् अंतर्नीतवीप्सार्था द्व्यादिशब्दा इह व्याख्यायंते, ततो न यथा- २५संख्यप्रसंगो वाक्यभेदाद् व्याख्यानाच् च । पीतमिश्रपद्ममिश्रपद्मशुक्ललेश्या द्विद्विचतुःशेषेष्व् इति पाठांतरम् अन्ये मन्यंते, तत्र सूत्रगौरवं तदवस्थं । अथवास्तु यथासंख्यम् अभिसंबंधस्थापि नानिष्टप्रसंगः । कथं ? द्वयोः युगलयोः पीतलेश्या, सानत्कुमारमाहेंद्रयोः पद्मलेश्यायाः अविवक्षातः ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या शेषेषु सत्तारादिषु शुक्ललेश्या पद्मलेश्याया अविवक्षातः इत्य् उक्तौ अभिसंबंधात् । ततो न कश्चिद् आर्षविरोधः ॥ ३०लेश्या निर्देशतः साध्या कृष्णेत्यादिस्वरूपतः । वर्णतो भ्रमरादीनां छायां बिभ्रति बाह्यतः ॥ २ ॥ अनंतभेदमासां स्याद् वर्णांतरम् अपि स्फुटं । एकद्वित्रिकसंख्यादिकृष्णादिगुणयोगतः ॥ ३ ॥ तथांतःपरिणामेन साध्यजीवस्य तत्त्वतः । स चासंख्यातलोकात्मप्रदेशपरिमाणकः ॥ ४ ॥ तत्कषायोदयस्थानेष्व् इयत्सूत्कृष्टम् अध्यम– । जघन्यात्मकरूपेषु क्लेशहान्या निवर्तनात् ॥ ५ ॥ कृष्णादयो ऽशुभास् तिस्रो विवर्तंते शरीरिणः । जघन्यमध्यमोत्कृष्टेष्व् अंशांशेषु विवृद्धितः ॥ ६ ॥ ३८५विशुद्धेर् उत्तरास् तिस्रः शुभा एवं विपर्ययात् । विशुद्धिहान्या संक्लेशवृद्ध्या चैव शुभेतराः ॥ ७ ॥ एकैका चाप्य् असंख्येयलोकात्मा व्यवसायभृत् । लेश्याविशेषतो ज्ञेयाः कषायोदयभेदतः ॥ ८ ॥ तथा संक्रमतः साध्या लेश्याः क्लेशविशुद्धिजात् । क्लिश्यमानस्य कृष्णायां न लेश्यांतरसंक्रमः ॥ ९ ॥ तस्याम् एव तु षट्स्थानपतितेन विवर्धते । हीयते च पुमान् एष संक्रमेण निजक्रमात् ॥ १० ॥ ०५कृष्णा प्राथमिकक्लेशस्थानाद् धि परिवर्धते । संख्येयाद् अप्य् असंख्येयभागतः स्वनिमित्ततः ॥ ११ ॥ संख्येयादिगुणाद् वापि नान्यथेति विनिश्चयः । लेश्यांतरस्य कृष्णातो ऽशुभस्यान्यस्य बाधनात् ॥ १२ ॥ तत्कृष्णलेश्यतः स्थानाद्धीयमानो विहीयते । कृष्णायाम् एव नान्यस्यां लेश्यायां हेत्वभावतः ॥ १३ ॥ साद्यनंतादिभागाद् वा संख्यातादिगुणात् तथा । हीयते नान्यथा स्थानषट्कसंक्रमतो सुभृत् ॥ १४ ॥ यदानंतगुणा हानिः कृष्णायाः संक्रमस् तदा । नीलाया उत्तमस्थाने तल्लेश्यांतरसंक्रमः ॥ १५ ॥ १०एवं विशुद्धिवृद्धौ स्याच् छुक्ललेश्यस्य संक्रमः । शुक्लायाम् एव नान्यत्र लेश्या एवावसानतः ॥ १६ ॥ तथा विशुद्धिहान्यां स्यात् तल्लेश्यांतरसंक्रमः । अनंतगुणहान्यैव नान्यहान्या कदाचन ॥ १७ ॥ मध्ये लेश्याचतुष्कस्य शुद्धिसंक्लेशयोर् नृणां । हानौ वृद्धौ च विज्ञेयस् तेषां स्वपरसंक्रमः ॥ १८ ॥ तथैव कर्मतो लेश्याः साध्याः षड् अपि भेदतः । फललक्षणदृष्टांतसामर्थ्यात् तत्त्ववेदिभिः ॥ १९ ॥ आद्या तु स्कंधभेदेच्छा विटपच्छेदशेमुपी । परा च शाखाछेदीच्छाद् अनुशाखछिदैषणा ॥ २० ॥ १५पिंडिकाछेदनेच्छा न स्वयं पतितमात्रक । फलादित्सा च कृष्णादिलेश्यानां भक्षणेच्छया ॥ २१ ॥ तथा लक्षणतो लेश्याः साध्याः सिद्धाः प्रमाणतः । परान् अनुभयादिः स्यात् कृष्णायास् तत्र लक्षणः ॥ २२ ॥ अलस्यादिस् तु नीलाया मात्सर्यादिः पुनः स्फुटं । कापोत्या दृढमैत्र्यादिः पीतायाः सत्यवादिता ॥ २३ ॥ प्रभृति पद्मलेश्यायाः शुक्लायाः प्रशमादिकं । गत्या लेश्यास् तथा ज्ञेयाः प्राणिनां बहुभेदया ॥ २४ ॥ प्रत्यंशकं समाख्याताः षङ्विंशतिर् इहांशकाः । तत्राष्टौ मध्यमास् तावद् आयुषो बंधहेतवः ॥ २५ ॥ २०आर्षोपदेशतः सिद्धाः शेषास् तु गतिहेतवः । पुण्यपापविशेषाणाम् उपचारतया हि ते ॥ २६ ॥ भवायुर्गतिभेदानां कारणं नामभेदवत् । शुक्लोत्कृष्टांशकाद् आत्मा भवेत् सर्वार्थसिद्धिगः ॥ २७ ॥ कृष्णोत्कृष्टांशकात् तु स्याद् अप्रतिष्ठानगाम्य् असौ । शेषांशकवशान् नानागतिभाग् अवगम्यताम् ॥ २८ ॥ यथागमं प्रपंचेन विद्यानंदमहोदया । स्वामित्वेन तथा साध्या लेश्या साधनतो पि च ॥ २९ ॥ संख्यातः क्षेत्रतश् चापि स्पर्शनात् कालतो ṃतरात् । भावाच् चाल्पबहुत्वाच् च पूर्वसूत्रोक्तनीतितः ॥ ३० ॥ २५प्राग्ग्रैवेयकेभ्यः कल्पाः ॥ २३ ॥ सौधर्मादिग्रहणम् अनुवर्तते, तेनायम् अर्थः–सौधर्मादयः प्राग्ग्रैवेयकेभ्यः कल्पा इति । सौधर्मादिसूत्रा- नंतरम् इदं सूत्रं वक्तव्यम् इति चेन् न, स्थितिप्रभावादिसूत्रत्रयस्य व्यवधानप्रसंगात् । सति व्यवधाने ऽनेन विधीयमानो र्थः कल्पेष्व् एव स्याद् अनंतरत्वात् ॥ के पुनः कल्पातीता इत्य् आह; — कल्पाः प्राग् एव ते बोध्या ग्रैवेयकविमानतः । तदादयस् तु सामर्थ्यात् कल्पातीताः प्रतीतितः ॥ १ ॥ ३०ननु च परिशेषाद् ग्रैवेयकादीनां कल्पातीतत्वसिद्धौ भवनवास्यादीनां कल्पातीतत्वप्रसंग इति चेन् न, उपर्युपरीत्य् अनुवर्तनात् ॥ ब्रह्मलोकालया लौकांतिकाः ॥ २४ ॥ एत्यास्मिंल् लीयत इत्य् आलयो निवासः । ब्रह्मलोक आलयो येषां ते ब्रह्मलोकालयाः । सर्वब्रह्मलोकदे- वानां लौकांतिकत्वप्रसंग इति चेन् न, लोकांतोपश्लेषात् । ब्रह्मलोकस्यांतो हि लोकांतः लोकांते भवा ३८६लौकांतिका इति न सर्वत्र ब्रह्मलोकदेवास् तथा । अथवा लोकः संसारः जन्मजरामृत्युसंकीर्णः तस्यांतो लोकांतः तत्प्रयोजना लौकांतिकाः । ते हि परीतसंसाराः ततश् च्युत्वा एकं गर्भवासम् अवाप्य परि- निर्वांति ॥ किं पुनर् अनेन सूत्रेण क्रियत इत्य् आह; — तत्र लौकांतिका देवा ब्रह्मलोकालया इति । सूचनात् कल्पवासित्वं तेषां नियतम् उच्यते ॥ १ ॥ ०५लौकांतिकानां कल्पोपपन्नकल्पातीतेभ्यो न्यत्वं मा भूद् इति तेषां कल्पवासिनियमो ऽनेन क्रियते न ततो देवानां चतुर्णिकायत्वनियमो विरुध्यते ॥ तद्विशेषप्रतिपादनार्थम् आह; — सारस्वताद् इत्य् अवन्ह्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश् च ॥ २५ ॥ किम् इमे सारस्वतादयः पूर्वोत्तरादिदिक्षु यथाक्रमं । तद् यथा–अरुणसमुद्रप्रभवो मूले संख्येययोजन- १०विस्तारस् तमसः स्कंधः समुद्रवलयाकृतिर् इति तीव्रांधकारपरिणामः स ऊर्ध्वं क्रमवृद्ध्या गच्छन् मध्ये ṃते वा संख्येययोजनबाहुल्यः अरिष्टविमानस्याधोभागे समेतः कुक्कुटकुटीवदवस्थितः । तस्योपरि तमोराज- योष्टा व्युत्पत्त्यारिष्टेंद्रकविमानसमप्राणिधयः । तत्र चतसृष्व् अपि दिक्षु द्वंद्वं गतास् तिर्यगालोकांतात् तदंतरेषु पूर्वोत्तरकोणादिषु सारस्वतादयो यथाक्रमं वेदितव्याः । चशब्दसमुच्चिताः सारस्वताद्यंतरालवर्तिनः परे ऽग्न्याभसूर्याभादयो द्वंद्ववृत्त्या स्थिताः प्रत्येतव्याः । तद् यथा–सारस्वतादित्ययोर् अंतराले ऽग्न्याभसूर्याभाः, १५आदित्यवह्नयोश् चंद्राभसत्याभाः, वह्न्यरुणयोः श्रेयस्करक्षेमंकराः, अरुणगर्दतोययोर् वृषभेष्टकामचाराः, गर्द- तोयतुषितयोर् निमाणरजोदिगंतरक्षिताः, तुषिताव्याबाधयोर् आत्मरक्षितसर्वरक्षिताः, अव्याबाधारिष्टयोर् मरुद्व- सवः, अरिष्टसारस्वतयोर् अश्वविश्वाः । तान्य् एतानि विमानानां नामानि तन्निवासिनां च देवानां तत्साहच- र्यात् । तत्र सारस्वताः सप्तशतसंख्याः, आदित्या वह्नयः सप्तसहस्राणि सप्ताधिकानि, अरुणाश् च तावंत एव, गर्दतोया नवसहस्राणि नवोत्तराणि, तुषिताश् च तावंत एव, अव्याबाधा एकादशसहस्राण्य् एकादशानि, २०अरिष्टा अपि तावंत एव । चशब्दसमुच्चितानां संख्योच्यते–अग्न्याभे देवाः सप्तसहस्राणि सप्ताधिकानि, सूर्याभे नवनवोत्तराणि, चंद्राभे एकादशैकादशोत्तराणि, सत्याभे त्रयोदश त्रयोदशोत्तराणि, श्रेयस्करे पंच- दशपंचदशोत्तराणि, क्षेमंकरे सप्तदशसप्तदशोत्तराणि, वृषभेष्टे एकोनविंशत्येकोनाविंशत्यधिकानि, कामचारे एकविंशत्येकविंशत्यधिकानि, निर्माणरजसि त्रयोविंशतित्रयोविंशत्यधिकानि, दिगंतरक्षिते पंचविंशतिपंचविं- शत्यधिकानि, आत्मरक्षिते सप्तविंशतिसप्तविंशत्यधिकानि, सर्वरक्षिते एकान् न त्रिंशदेकान् न त्रिंशदधिकानि, २५मरुति एकत्रिंशदेकत्रिंशदधिकानि, वसुनि त्रयस्त्रिंशत्त्रयस्त्रिंशदधिकानि, अश्वे पंचत्रिंशत्पंचत्रिंशदधि- कानि, विश्वे सप्तत्रिंशत्सप्तत्रिंशदधिकानि । त एते चतुर्विंशतिर् लौकांतिकगणाः समुदिताः चत्वारिंशत्स- हस्राणि अष्टसप्ततिश् च शतानि षडुत्तराणि । सर्वे स्वतंत्राः हीनाधिकत्वाभावात् । विषयरतिविरहाद् दे- वर्षयः तत एवेतरेषां देवानाम् अर्चनीयाः चतुर्दशपूर्वधराः सततं ज्ञानभावनावहितमनसः नित्यं संसारा- द् उद्विग्नाः अनित्याशरणाद्यनुप्रेक्षावहितचेतसः तीर्थकरनिःक्रमणप्रबोधनपराः नामकर्मविशेषोदयाद् उपजायंते ॥ ३०ते न्वर्थसंज्ञतां प्राप्ता भेदाः सारस्वतादयः । तेनैकचरमास् तद्वच्छक्राद्याश् चोपलक्षिताः ॥ १ ॥ यथैकचरमा लौकांतिकाः सर्वे न्वर्थे संज्ञां प्राप्ताः सूत्रिताः तथा शक्रादयश् च तेषाम् उपलक्षणत्वात् ॥ क्व पुनर् द्विचरमा इत्य् आह; — विजयादिषु द्विचरमाः ॥ २६ ॥ आदिशब्दः प्रकारार्थः । कः प्रकारः ? सम्यग्दृष्टित्वे निर्ग्रंथत्वे च सत्युपपादः । स च विजयस्येव ३८७वैजयंतापराजितानाम् अनुदिशानाम् अप्य् अस्तीति तत्रादिशब्देन गृह्यंते । सर्वार्थसिद्धस्य ग्रहणप्रसंग इति चेन् न, तस्यान्वर्थसंज्ञाकरणात् पृथगुपादानाच् च लौकांतिकवदेकचरमत्वसिद्धेः । कथं पुनर् विजयादीनां द्विचरमत्वं मनुष्यभवापेक्षायां तथैव व्याख्याप्रज्ञप्तिदंडके ऽभिधानात् । देवभवापेक्षायाम् अपि त्रिचरमत्वप्रसंगात् । मनुष्यभवस्य पुनर् एकस्य मुख्यचरमत्वं येनैव निर्वाणप्राप्तेः । अपरस्य तु चरमप्रत्यासत्तेर् उपचरितं चरमत्वं ०५सजातीयस्य व्यवधायकस्याभावात् तस्य तत्प्रत्यासत्तिसिद्धेः । द्वौ चरमौ मनुष्यभवौ येषां ते द्विचरमाः देवाः विजयादिषु प्रतिपत्तव्याः । अथान्यत्र सौधर्मादिषु कियच्चरमा देवा इत्य् आवेदयितुम् आह; — तथा द्विचरमाः प्रोक्ता विजयादिषु यतो ऽमराः । ततो न्यत्र नियामो स्ति न मनुष्यभवेष्व् इह ॥ १ ॥ यतो लौकांतिकानां सर्वार्थसिद्धस्य शक्रस्य च तदग्रमहिष्या लोकपालादीनाम् एकचरमत्वम् उक्तं तथा विजयादिदेवानां द्विचरमत्वं, ततो न्यत्र सौधर्मादिषु नियमो नास्तीति गम्यते ॥ १०इत्य् एकादशभिः सूत्रैर् वैमानिकनिरूपणं । युक्त्यागमवशादात्तं तन्निकायचतुष्टयम् ॥ २ ॥ इति तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थाध्यायस्य प्रथमम् आह्निकम् । औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥ औपपादिकाश् च मनुष्याश् चौपपादिकमनुष्या इत्यत्र द्वंद्वे भ्यर्हितत्वाद् औपपादिकशब्दस्य पूर्वनिपातः । मनुष्यशब्दस्याल्पाक्षरत्वे पि तस्माद् उत्तरत्र प्रयोगः, अभ्यर्हितत्वस्याल्पाक्षरापवादत्वात् । तेभ्यो न्ये शेषाः १५संसारिणः तिर्यग्योनयः प्रत्येयाः, तिर्यग्नामकर्मोदयसद्भावात् । न पुनः सिद्धाः संसारिप्रकरणे तदप्र- संगात् । कस्मात् पुनर् हि ते भिधीयंते ? तिर्यक्प्रकरणे तेषाम् अभिधानार्हत्वात् इत्य् आशंकमानं प्रत्याह; — सर्वलोकाश्रयाः सिद्धास् तिर्यंचो प्य् अर्थतो ṃगिनः । संतौपपादिके भ्यस्ते मनुष्येभ्यो पि चापरे ॥ १ ॥ इति संक्षेपतस्तिर्यग्योनिजानां विनिश्चयः । कृतो त्र सूत्रकारेण लक्षणावासभेदतः ॥ २ ॥ अधोलोकं मध्यलोकम् ऊर्ध्वलोकं चाभिधाय यद् अत्र प्रकरणाभावे पि तिर्यग्योनिजानां निरूपणं सूत्रका- २०रेण कृतं तत् तेषां सर्वलोकश्रयत्वप्रतिपत्त्यर्थं संक्षेपार्थं च । तिर्यक्प्रकरणे स्य सूत्रस्याभिधाने सर्वतिर्यग्भे- दवचने सति सूत्रस्य गौरवप्रसंगात् सर्वलोकाश्रयत्वं पुनर् एषां परिशेषात् योज्यते । तिर्यग्योनयो द्विविधाः सूक्ष्मा बादराश् च, सूक्ष्मबादरनामकर्मद्वैविध्यात् । तत्र सूक्ष्माः सर्वलोकवासिनः, बादरास् तु नियतावासा इति नियतावासभेदनिरूपणं तिर्यग्योनिशब्दनिरुक्तया लक्षणनिरूपणं तिरश्ची न्यग्भूतोपजाता योनिर् येषां ते तिर्यग्योनय इति । मनुष्यादीनां केषांचित् परोपबाह्यत्वात् तिर्यग्योनित्वप्रसंगाद् इति चेन् न, तिर्यग्नाम- २५कर्मोदये सतीति वचनात् ॥ संप्रति भवनवासिनां तावद् उत्कृष्टस्थितिप्रतिपादनार्थम् आह; — स्थितिर् असुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्ध- हीनमिता ॥ २८ ॥ असुरादीनां सागरोपमादिभिर् अभिसंबंधो यथाक्रमं ॥ ३०सौधर्मैशानयोः सागरोपमे धिके ॥ २९ ॥ द्विवचननिर्देशाद् द्वित्वगतिः, अधिके इत्य् अधिकार आसहस्रारात् ॥ ३८८सानत्कुमारमाहेंद्रयोः सप्त ॥ ३० ॥ अधिकारात् सागरोपमाधिकानि चेति संप्रत्ययः ॥ त्रिसप्तनवैकादशत्रयोदशपंचदशभिर् अधिकानि तु ॥ ३१ ॥ सप्ते त्यनुवर्तते, तेन सानत्कुमारमाहेंद्रयोर् उपरि द्वयोः कल्पयोः सप्तसागरोपमाणि त्रिभिर् अधिकानि इति ०५दश साधिकानि स्थितिः, तयोर् उपरि द्वयोः कल्पयोः सप्त सप्ताधिकानीति चतुर्दशाधिकानीति, तयोर् उपरि द्वयोः सप्त नवभिर् अधिकानीति षोडशाधिकानि, तयोर् उपरि द्वयोः सप्तैकादशभिर् अधिकानीत्य् अष्टदशाधिकानि, तयोर् उपरि द्वयोर् आनतप्राणतयोः सप्तत्रयोदशभिर् अधिकानीति विंशतिर् एव, तयोर् उपरि द्वयोर् आरणाच्युतयोः सप्तपंचदशभिर् अधिकानीति द्वाविंशतिर् एव । तुशब्दस्य विशेषणार्थत्वात् । आसहस्राद् अधिकारात् परत्राधि- कानीत्य् अभिसंबंधाभावः ॥ १०आरणाच्युताद् ऊर्ध्वम् एकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ अधिकाराद् अधिकसंबंधः । ग्रैवेयकेभ्यो विजयादीनां पृथग्ग्रहणम् अनुदिशसंग्रहार्थं । प्रत्येकम् एकैकवृद्ध्य- भिंसंबंधार्थं नवग्रहणं । सर्वार्थसिद्धस्य पृथग्ग्रहणं विकल्पनिवृत्त्यर्थं ॥ का पुनर् इयं भवनवास्यादीनां स्थितिर् उक्तेत्य् आह; — १५स्थितिर् इत्य् आदिसूत्रेण योक्ता भवनवासिनां । विशेषेण स्थितिर् या च तदनंतरकीर्तिता ॥ १ ॥ सूत्रैश् चतुर्भिर् अभ्यासाद्यथागमविशेषतः । परा वैमानिकानां च सोत्तरत्रावरोक्तितः ॥ ३ ॥ अवरायाः स्थितेर् उत्तरत्र वचनाद् इह भवनवासिनाम् एकेन सूत्रेण वैमानिकानां च चतुर्भिः सूत्रैर् विशेषेण या स्थितिः परोक्ता सा परोत्कृष्टेति गम्यते ॥ का पुनर् अवरेत्य् आह; — २०अपरा पल्योपमम् अधिकम् ॥ ३३ ॥ परिशेषात् सौधर्मैशानयोर् देवानाम् अवरा स्थितिर् इयं विज्ञायते, ततो न्येषाम् उत्तरत्र जघन्यस्थितेर् वक्ष्यमाणत्वात् ॥ पल्योपमम् अतिरिक्तम् अवरास्थितिम् अब्रवीत् । सौधर्मैशानयोः सहे सूत्रे र्थात् संप्रतीयते ॥ १ ॥ तत एवानंतरसूत्रेण सानत्कुमारादिषु जघन्या स्थितिर् उच्यते; — परतः परतः पूर्वा पूर्वानंतरा ॥ ३४ ॥ २५अपरेत्य् अनुवर्तते, तेन परतः परतो या च परा स्थितिः सा पूर्वा पूर्वानंतरा परस्मिन्न् अवरा स्थितिर् इति संप्रत्ययः । अधिकग्रहणानुवृत्तेः सातिरेकसंप्रत्ययः । आ विजयादिभ्यो धिकारः । अनंतरेति वचनं व्यवहितनिवृत्त्यर्थं । सर्वेत्य् एतावत्युच्यमाने व्यवहितग्रहणप्रसंगस् तत्रापि पूर्वशब्दप्रवृत्तेः ॥ नारकाणां च द्वितीयादिषु ॥ ३५ ॥ किमर्थं नारकाणां जघन्या स्थितिर् इह निवेदितेत्य् आह; — ३०सानत्कुमारमाहेंद्रप्रभृतीनाम् अनंतरे । यथा तथा द्वितीयादिपृथिवीषु निवेदिता ॥ १ ॥ नारकाणां च संक्षेपाद् अत्रैव तदनंतरे देवस्थितिप्रकरणे पि नारकस्थितिवचनं संक्षेपार्थं ॥ २८९दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ पृथिव्यां नरकाणाम् अवरस्थितिर् इति घटनीयं ॥ भवनेषु च ॥ ३७ ॥ दशवर्षसहस्राणि देवानाम् अवरा स्थितिर् इति संप्रत्ययः ॥ ०५व्यंतराणां च ॥ ३८ ॥ अपरा स्थितिर् दशवर्षसहस्त्राणीति चशब्देन समुच्चीयते ॥ दशवर्षसहस्त्राणि प्रथमायाम् उदीरिता । भवनेषु च सा प्रोक्ता व्यंतराणां च तावती ॥ १ ॥ अथ व्यंतराणां परा का स्थितिर् इत्य् आह; — परापल्योपमम् अधिकम् ॥ ३९ ॥ १०स्थितिर् इति संबंधः ॥ ज्योतिष्काणां च ॥ ४० ॥ पल्योपमम् अधिकं परा स्थितिघटना ॥ तदष्टभागो ऽपरा ॥ ४१ ॥ स्थितिर् ज्योतिष्काणाम् इति संप्रत्ययस् तेषाम् अनंतरत्वात् ॥ १५परेषाम् अधिकं ज्ञेयं पल्योपमम् अवस्थितिः । ज्योतिष्काणां च तद्वत्तदष्टभागो ऽपरोदिता ॥ १ ॥ यथा व्यंतराणां पल्योपमम् अधिकं परा स्थितिः तद्वत् ज्योतिष्काणाम् अपि तद् ज्ञेयं तदष्टभागः । पुन- र् अवरा स्थितिर् ज्योतिष्काणां प्रतीता । अथ मध्यमा स्थितिः कुतो वगम्यत इत्य् आह; — सामर्थ्यान् मध्यमा बोध्या सर्वेषां स्थितिर् आयुषः । प्राणिनां सा च संभाव्या कर्मवैचित्र्यसिद्धितः ॥ २ ॥ ननु यद्वद्घटादीनां विचित्रा स्थितिर् इष्यते । कर्मानपेक्षिणां तद्वद्देहिनाम् इति ये विदुः ॥ ३ ॥ २०ते ऽनभिज्ञा घटादीनाम् अपि तद्भोक्तृकर्मभिः । स्थितेर् निष्पादनादृष्टकारणव्यभिचारतः ॥ ४ ॥ सूक्ष्मो भूतविशेषश् चेद् व्याभिचारेण वर्जितः । तद्धेतुर् विविधं कर्म तन् न सिद्धं तथाख्यया ॥ ५ ॥ परापरस्थितिवचनसामर्थ्यात् मध्यमानेकविधा स्थितिर् देवनारकाणां तिर्यङ्मनुष्याणाम् इव संभाव्या । सा च कर्मवैचित्र्यसिद्धिं प्राप्य व्यवतिष्ठते ततः कर्मवेचित्र्यम् अनुमीयते । स्थितिवैचित्र्यसिद्धेर् अन्यथानुप- पत्तेः । कर्मवैचित्र्याभावे पि घटादीनां स्थितिवैचित्र्यदर्शनाद् असिद्धान्य् अथानुपपत्तिर् इति ये ऽभ्यमन्यंत ते ऽन- २५भिज्ञा एव, घटादीनाम् अपि विचित्रायाः स्थितेस् तदुपभोक्तृप्राणिकर्मभिर् विचित्रैर् निवर्तनात्, कुंभकारादि- दृष्टतत्कारणानां व्यभिचारात् । अदृष्टकारणानपेक्षित्वे तदघटनात् । समानकुंभकारादिकारणानां समान- कालजन्मनां सदृशक्षेत्राणां समानकारणानां च घटादीनां समानकालस्थितिप्रसंगात् । मुद्गरादिविनाश- करणसंपातवैचित्र्याद् दृष्टाद् एव घटस्थितिवैचित्र्यम् इति चेत्, तद् एव कुतः ? समानकारणादित्वे पि तेषा- म् इति चिंत्यं । स्वकारणविशेषाद् दृष्टाद् एवेति चेन् न, मुद्गरादिविनाशकारणसंपातहेतोः पुरुषप्रयत्नादेः ३०परिदृष्टस्य व्यभिचारात् । समाने पि तस्मिन् क्वचित् तत्संपातादर्शनात् । समाने पि च तत्संपाते तद्विनाशा- प्रतीतेः कारणांतरस्य सिद्धेः । सूक्ष्मो भूतविशेषः सर्वथा व्यभिचारवर्जितो विविधः कारणांतरम् इति चेत्, तद् एव कर्मास्माकं सिद्धं तस्य सूक्ष्मभूतविशेषसंज्ञामात्रं तु भिद्यते परिदृष्टस्य सूक्ष्मभूतविशेषस्य ३९०व्यभिचारवर्जितत्वासंभवात् । अथ किम् एते संसारिणो जीवाः कर्मवैचित्र्यात् स्थितिवैचित्र्यम् अनुभवंतो नानात्मानः प्रत्येकायत्तैकात्मानः इति ? यदि नानात्मानस् तदा नु संबंधानाद्यभावः स्याद् एकसंताने पि नाना- संतानवत् । अथैकात्मानस् तदानुभवस्मरणादिसंक्रमानुपपत्तिः पौर्वापर्यायोगाद् इति वदंतं प्रत्याह — ततः संसारिणो जीवाः स्वतत्त्वादिभिर् ईरिताः । नानैकात्मतया संतो नान्यथार्थक्रियाक्षतेः ॥ ६ ॥ ०५यस्माद् द्वितीयाध्याये स्वतत्त्वलक्षणादिभिः स्वभावैः संसारिणो जीवाः प्रत्येकं निश्चितास् तृतीयचतुर्था- ध्याययोश् चाधारादिविशेषैर् नानाविधैर् अध्यवसितास् ततो नानैकात्मतया व्यवस्थिताः । न पुनर् नानात्मान एवै- कात्मान एव वा सर्वार्थक्रियाविरहात् तेषाम् असत्त्वप्रसंगात् । संश् च सर्वसंसारी जीव इति निश्चितप्रायं, अभावविलक्षणत्वं हि सत्त्वं तच् च नास्तीत्य् एकस्वभावाद् धि भावाद् वैलक्षण्यं ॥ नानास्वभावत्वं जीवस्य कुत इत्य् आह; — १०जन्मास्तित्वं निवृत्तिं च क्रमाद् वृद्धिम् अपक्षयं । विनाशं च प्रपद्यंते विकारं षङ्विधं हि ते ॥ ७ ॥ सर्वो हि भावो जन्म प्रतिपद्यते निमित्तद्वयवशाद् आत्मलाभम् आपद्यमानस्य जायत इत्य् अस्य विषयत्वात् । यथा सुवर्णं कटकादित्वेन अस्तित्वं च प्रतिपद्यते स्वनिमित्तवशाद् अवस्थाम् आविभ्रतो र्थस्यास्तीति प्रत्ययाभि- धानगोचरत्वात् । निवृतिं च प्रपद्यते तत एवावस्थांतराव् आप्तिदर्शनात् परिणमते इत्य् अस्य विषयत्वात् । वृद्धिं च प्रतिपद्यते अनिवृत्तपूर्वस्वभावस्य भावांतरेणाधिक्यं लभमानस्य वर्द्धते इत्य् अस्य विषयत्वात् । १५अपक्षयं च प्रपद्यते क्रमेण पूर्वभावैकदेशविनिवृत्तिं प्राप्नुवतो वस्तुनो पक्षीयत इत्यस्य विषयत्वात् । विनाशं च प्रतिपद्यते, तत्पर्यायसामान्यनिवृत्तिं समासादयतो र्थस्य नश्यतीत्य् अस्य गोचरत्वात् । तथा जीवा अपि भावाः संतः षङ्विधं विकारं प्रपद्यंते अभावविलक्षणत्वाद् इत्येक्, तेषां यद्य् अवस्तुविलक्षणत्वं सत्त्वं धर्मस् तदा न सम्यग् इदं साधनं । प्रतिक्षणपरिणामेनैकेन अभावविलक्षणत्वं वस्तुत्वं तदा युक्तं । ततो जीवस्य षङ्विकारप्राप्तिसाधनं वस्तुत्वस्य तदविनाभावसिद्धेः । अथासत्त्वधर्मविलक्षणत्वं सत्त्वं धर्म- २०स् तदा न सम्यग् इदं साधनं प्रतिक्षणपरिणामैकेन ऋजुसूत्रविषयेण व्यवहारनयगोचरेण द्रव्येण च व्यभि- चारात् तस्य षङ्विधविकाराभावे पि सत्त्वधर्माश्रयत्वेनाभावविलक्षणत्वसिद्धेर् अन्यथा सिद्धांतविरोधात् ॥ ननु च वस्तुत्वम् अप्य् अभावविलक्षणत्वं न जीवानां षङ्विधविकारप्राप्तिं साधयति तस्यास्तित्वमात्रेण व्याप्त- त्वाद् इति मन्यमानं प्रत्याह; — बिभ्रते स्तित्वम् एवैते शश्वदेकात्मकत्वतः । नान्यं विकारम् इत्य् एके तन् न जन्मादिदृष्टितः ॥ ८ ॥ २५एतेष्व् अस्तित्वादिषु मध्ये अस्तित्वम् एवात्मानो बिभ्रति नान्यं पंचविधं जन्मादिविकारं तेषां नित्यैक- रूपत्वात् स्वरूपेण शश्वदस्तित्वोपपत्तेर् इत्य् एके । तन् न सम्यक्, तेषां जन्मादिदर्शनात् । मनुष्यादीनां हि देहिनां बाल्यादिभावेन जन्मादयः प्रतीयंते मुक्तात्मनाम् अपि मुक्तत्वादिना ते संभाव्यंत इति प्रतीति- विरुद्धं जीवानां जन्मादिविकारविकलत्ववचनम् ॥ जन्मादयः प्रधानस्य विकाराः परिणामिनः । तत्संसर्गात् प्रतीयंते भ्रांते पुंसीति चेन् न वै ॥ ९ ॥ ३०तेषां भावविकारत्वाद् आत्मन्य् अप्य् अविरोधतः । जन्मादिरहितस्यास्याप्रतीते भ्रांत्यसिद्धितः ॥ १० ॥ विकारी पुरुषः सत्त्वाद् बहुधानकवत् तव । सर्वथार्थक्रियाहानेर् अन्यथा सत्त्वहानितः ॥ ११ ॥ यथा हि प्रधानं भावस् तथात्मापि सन्न् अभ्युपगंतव्यः । सत्त्वं चार्थक्रियया व्याप्तं तदभावे स्वपुष्पव- त्सत्त्वानुपपत्तेः । सा चार्थक्रिया क्रमयौगपद्याभ्यां व्याप्ता, तद्विरहे र्थक्रियाविरहात् तद्वत् । ते च क्रमयौग- पद्ये विकारत्वेन व्याप्ते जन्मादिविकाराभावे क्रमानुपलब्धेर् आत्मनो ऽसत्त्वप्रसक्तेर् इत्य् उक्तप्रायं ॥ ३९१जायंते ते विनश्यंति संति च क्षणमात्रकं । पुमांसो न विवर्तंते वृद्ध्यपक्षयगाश् च न ॥ १२ ॥ इति केचित् प्रध्वस्तास् ते प्य् एतेनैवाविगानतः । विवर्ताद्यात्मतापाये सत्त्वस्यानुपपत्तितः ॥ १३ ॥ यथैव हि जन्मविनाशास्तित्वापेक्षणम् अपि न परमार्थसत्त्वं तथा विवर्तनपरिवर्धनपरिक्षयणात्मकत्वा- पाये पि तथा प्रतीयते, अन्यथा कूटस्थात्मनीव खे पुष्पवद् वा चेतनस्य सत्त्वानुपपत्तेः । स्वभावांतरेणोपप- ०५त्तिर् एव परिणामो वृद्धिश् चाधिक्येनोत्पत्तिर् अपक्षयस् तु विनाश एवेति न षङ्विकारो जीव इति चेन् न, अन्वि- तस्वभावापरित्यागेन सजातीयेतरस्वभावांतरमात्रप्राप्तेः परिणामत्वाद् आधिक्येनोत्पत्तेश् च वृद्धित्वाद् देशतो विना- शस्यापक्षयत्वात् परिणामादीनां विनाशोत्पादास्तित्वेभ्यः कथंचिद् भेदवचनात् । जीवस्यान्वितस्वभावासिद्धे- र् यथोक्तपरिणामाद् अनुपपत्तिर् इति चेन् न, तस्य पुरस्ताद् अन्वितस्य भावस्य प्रमाणतः साधनात् । ततो न जीव- स्यैकानेकात्मकत्वे साध्ये सत्त्वाद् इत्य् अयं हेतुर् असिद्धो ऽनैकांतिको विरुद्धो वा, जन्माद्यनेकविकारात्मकत्वा- १०पाये न्वितैकत्वभावाभावे च सर्वथा सत्त्वानुपपत्तेः । एतेनानेकवाग्विज्ञानविषयत्वम् आत्मनो निवेदितं । तथानेकशक्तिप्रचितत्वं वस्त्वंतरसंबंधाविर्भूतानेकसंबंधिरूपत्वं अन्यापेक्षानेकरूपोत्कर्षापकर्षपरिणतगुणसं- बंधित्वं अतीतानागतवर्तमानकालसंबंधित्वं उत्पादव्ययध्रौव्ययुक्तत्वं अन्वयव्यतिरेकात्मकत्वं च समर्थितं । तस्य जन्मादिविकारषट्कप्रपंचात्मकत्वात् सत्त्वव्यापकत्वोपपत्तेः । सत्त्वान्यथानुपपत्त्या प्रसिद्धं च तत्सर्वम् ए- कात्मकत्वम् अनेकात्मकत्वं च जीवस्य साधयति तदन्यतरापाये अनेकवाग्विज्ञानविषयत्वाद्यनुपपत्तेः । तद- १५नुपपत्तौ सत्त्वानुपपत्तेश् च जीवतत्त्वाव्यवस्थितिप्रसंगात् । तत्र जन्मादिविकारप्रपंचस्याविद्योपकल्पितत्वे क्रमाक्रमयोर् अप्य् अविद्योपकल्पितत्वप्रसक्तिः । ततश् चार्थक्रियाप्य् अविद्याविजृंभितैवेति न सत्त्वं परमार्थतः प्रसिद्ध्येत् । तत एव संचिन्मात्रं तत्त्वम् इत्य् अयुक्तं, तस्य ब्रह्माद्यद्वैतवदप्रतीतेर् इति प्रपंचेन समर्थितत्वात् । नानैकात्मतया प्रतीतेर् अंतर् बहिश् च सुनिश्चितासंभवद्बाधकत्वसिद्धेश् च सिद्धो नानैकात्मको जीवः ॥ ततः स्वतत्त्वादिविशेषचिंतनं घटेत जीवस्य नयप्रमाणतः । २०क्रमाद्यनेकांततया व्यवस्थितेर् इहोदितन्यायबलेन तत्त्वतः ॥ १४ ॥ इति चतुर्थाध्यायस्य द्वितीयम् आह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे चतुर्थो ऽध्यायः समाप्तः ॥ ४ ॥ ३९२ ओं अथ पञ्चमो ऽध्यायः ॥ ५ ॥ अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ किमर्थास्य सूत्रस्य प्रवृत्तिर् अत्रेत्य् आह; — ०५अथाजीवविभागादिविवादविनिवृत्तये । अजीवेत्यादिसूत्रस्य प्रवृत्तिर् उपपद्यते ॥ १ ॥ सम्यग्दर्शनविषयभावेन जीवोद्दिष्टे दृष्टेष्टजीवतत्त्वव्याख्यानम् अर्हत्य् एव, तत्र च लक्षणविभागविशेषल- क्षणविप्रतिपत्तौ तद्विनिवृत्त्यर्थास्य सूत्रस्य प्रवृत्तिर् घटत एवान्यथा निःशंकम् अजीवतत्त्वाव्यवस्थानात् ॥ अजीवनाद् अजीवाः स्युर् इति सामान्यलक्षणं । कायाः प्रदेशबाहुल्याद् इति कालाद् विशिष्टता ॥ २ ॥ धर्मादिशब्दतो बोध्यो विभागो भेदलक्षणः । तेन नैकं प्रधानादिरूपता नाप्य् अनंशता ॥ ३ ॥ १०निःशेषाणाम् अजीवानाम् इति सिद्धं प्रतीतितः । विपक्षे बाधसद्भावाद् दृष्टेनेष्टेन च स्वयम् ॥ ४ ॥ जीवस्योपयोगो लक्षणं जीवनम् इति प्रतिपादितं ततो न्यद् अजीवनं गतिस्थित्यवगाहहेतुत्वरूपादिस्वरूप- म् अन्वयिसाधारणम् अजीवानां लक्षणं । त्रिकालविषयाजीवनानुभवनाद् अजीव इति निरुक्तेर् अव्यभिचारान् न पुनर् जीवनाभावमात्रं तस्य प्रमाणागोचरत्वात् पदार्थलक्षणत्वायोगात् भावांतरस्वभावस्यैवाभावस्य व्यवस्था- पनात् । काया इव कायाः प्रदेशबाहुल्यात् कालाणुवदणुमात्रत्वाभावात् । ततो विशिष्टाः पंचैवास्ति- १५काया इति वचनात् । अजीवाश् च ते कायाश् चेति समानाधिकरणावृत्तिः सामर्थ्याद् अवसीयते, भिन्नाधि- करणायां वृत्तौ कथंचिद् भेदविवक्षायाम् अपि कायानाम् एव संप्रत्ययप्रसंगात् । जीवानां विशेषणभावात् सामा- नाधिकरण्यायाम् अपि वृत्तौ दोषो यम् इति चेन् न, अभेदप्रतीतेः । अजीवा एव काया इति धर्मादीनाम् अजी- वत्वकायत्वाभ्यां तादात्म्यप्राधान्ये तयोः सामानाधिकरण्योपपत्तेः । काया इत्य् एवास्तु इति चेन् न, जीव- स्यापि कायत्वात् तद्व्यवच्छेदार्थत्वाद् अजीवग्रहणस्य । धर्मादीनाम् अजीवत्वविधानार्थत्वाच् च सूत्रस्य युक्तम् अजी- २०वग्रहणं । तर्ह्य् अजीवा इत्य् एवास्तु इति चेन् न, कालाणुवत्प्रदेशमात्रत्वनिराकरणार्थत्वात् कायग्रहणस्य । अन्यथा ते ऽस्तिकाया इति सूत्रांतरारंभप्रसंगात् । जीवानां कायत्वविधानार्थम् आरंभणीयम् एव सूत्रांतर- म् इति चेत्; नारंभणीयं, असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् इत्य् अत एव जीवानां प्रदेशबाहुल्यसिद्धेः कायत्वविधानात् । तर्हि धर्माधर्मयोस् तत एव, आकाशस्यानंता इति वचनाद् आकाशस्य, संख्येयासंख्ये- यानंताश् च पुद्गलानाम् इति वचनात् पुद्गलस्य कायत्वविधानसिद्धेर् अपार्थकं कायग्रहणम् इति चेन् न, ततो २५धर्मादिप्रदेशानाम् इयत्ताविधानात् । तर्हि जीवस्यापि ततो ऽसंख्येयप्रदेशत्वविधानान् न कायत्वविधिर् इति चेन् न, ततो जीवस्य कायत्वानुमानात् । न चात्र धर्मादीनां कायत्वविधाने तत्र जीवस्य कायत्वम् अनुमातुं शक्यम् इति युक्तम् इह कायग्रहणं । अस्तिकायो जीवः प्रदेशेयत्ताश्रयत्वाद् धर्मादिवद् इत्य् अनुमानप्रवृत्तेः, अन्यथा दृष्टांतासिद्धेः । किमर्थं धर्मादिशब्दानां वचनं ? विभागविशेषलक्षणप्रसिद्ध्यर्थं । अस्तु नाम धर्माधर्मा- काशपुद्गला इति शब्दोपादानात् विभागस्य प्रसिद्धिः, विशेषलक्षणस्य तु कथं ? तन्निर्वचनस्य लक्षणाव्य- ३०भिचारात् तद्विशेषलक्षणसिद्धिः । सकृत्सकलगतिपरिणामिनां सांनिध्यधानाद् धर्मः, सकृत्सकलस्थितिपरि- णामिनाम् असांनिध्यधानाद् गतिपर्यायाद् अधर्मः, आकाशंते ऽस्मिन् द्रव्याणि स्वयं वाकाशते इत्य् आकाशं, त्रिकाल- ३९३पूरणगलनात् पुद्गला इति निर्वचनं न प्रतिपक्षम् उपयातीत्य् अव्यभिचारं सिद्धं । कालस्याजीवत्वेनोपसंख्या- नम् इह कर्तव्यम् इति चेन् न, तस्याग्रे वक्ष्यमाणत्वात् । ततो धर्माधर्माकाशपुद्गलाः कालश् चेति पंचैवाजीव- पदार्थाः प्रतिपादिता भवंति । तेन प्रधानम् एवाजीवपदार्थो धर्मादीनाम् अशेषाणाम् अजीवानां प्रधानरूपत्वाद् इति नः सिद्धं तेषां पृथगुपलब्धेः । प्रधानाद्वैते दृष्टेन स्वयम् इष्टेन च बाधसद्भावात् । न हि प्रधानम् एकम् उ- ०५पलभामहे अंतर् बहिश् च भेदानाम् उपलब्धेः । न चैषा भ्रांता भेदोपलब्धिर् बाधकाभावात् । प्रधानाद्वैतग्राहक- म् अनुमानं बाधकम् इति चेन् न, तस्य तदभेदे तद्वदसिद्धत्वतत्साधकत्वाभावाद् भेदोपलब्धिबाधकत्वायोगात् । ततो भेदे द्वैतसिद्धिप्रसंगात् । पराभ्युपगमाद् अनुमानं तत्साधकं भेदोपलब्धेश् च बाधकम् इति चेन् न, पराभ्युपगमस्याप्रमाणत्वात् । तत्प्रमाणत्वे भेदसिद्धेर् अवश्यंभावात् । ततः प्रधानाद्वैते निर्बाधं दृष्टविरोधः । तथेष्टेन च महदादिविकारप्रतिपादकागमेन तद्बाधो स्ति, तस्याविद्योपकल्पितत्वे प्रधानाद्वैतसिद्धिर् अपि ततो १०न स्यात् । न च प्रत्यक्षानुमानागमागोचरस्यापि प्रधानस्य स्वतः प्रकाशम् अचेतनत्वाद् इति न तद्रूपता धर्मा- दीनां । एतेन शब्दाद्वैतरूपता प्रतिषिद्धा, पुरुषाद्वैतरूपतायां तु तेषाम् अजीवत्वविरोधः । न च पुरुष एवेदं सर्वम् इति शक्यव्यवस्थं, पुरस्ताद् अजीवसिद्धिविधानात् । पृथिव्यप्तेजोवायुमनोदिक्कालाकाशभेदरू- पताप्यजीवपदार्थस्यायुक्तैव, पृथिव्यप्तेजोवायुमनसां पुद्गलद्रव्यपर्यायत्वाज् जात्यंतरत्वासिद्धेः । पृथिव्यादयः पुद्गलपर्याया एव भेदसंघाताभ्याम् उत्पद्यमानत्वात् । ये तु न पुद्गलपर्यायास् ते न तथा दृष्टाः यथाकाशादयः १५भेदसंघाताभ्याम् उत्पद्यमानाश् च पृथिव्यादय इति न ततो जात्यंतरं । विभागसंयोगाभ्याम् उत्पद्यमानेन शब्देन व्यभिचार इति चेन् न, तस्यापि पुद्गलपर्यायत्वात् । तदपर्यायत्वे तस्य बहिःकरणवेद्यत्वविरोधात् । न च भेदो विभागमात्रं, स्कंधविदारणस्य भेदशब्देनाभिधानात् । नापि संघातः संयोगमात्रं, मृत्पिंडादीनां स्कंधपरिणामस्य संघातशब्दवाच्यत्वात् । न च ताभ्याम् उत्पद्यमानत्वम् अपुद्गलपर्यायस्य ज्ञानादेर् अस्ति येना- नैकांतिको हेतुः स्यात् । भेदात् पृथिव्यादीनाम् उत्पत्त्यसंभवाद् असिद्धो हेतुर् इति चेन् न, घटादिभेदात् कपा- २०लाद्युत्पत्तिदर्शनात् द्व्यणुभेदाद् अपि परमाणूत्पत्तिसिद्धेः । यथैव हि तंत्वादिसंघातान्वयव्यतिरेकानुविधानात् पटादीनां तत्संघाताद् उत्पत्तिर् उररीक्रियते तथा पटादिभेदान्वयव्यतिरेकानुविधानात् तंत्वादीनाम् आत्मलाभात् त- द्भेदाद् उत्पत्तिः सुशकाभ्युपगंतुं । पटादिभेदाभावे पि तंत्वादिदर्शनान् न ततस् तदुपपत्तिर् इति चेन् न, तस्यापि तंत्वादेः कर्पासप्रवेणीभेदाद् एवोत्पत्तिसिद्धेः । यथाविधानां च तंत्वादीनां पटादिभेदाद् उत्पत्तिर् उपलब्धा तथाविधानां न तदभावे प्रतीयते इति नोपालंभः समम् इष्यते च भेदात् परमाण्वादीनाम् उत्पत्तिः संघा- २५ताच् चेति नासिद्धो हेतुः, यतः पुद्गलपर्यायाः पृथिव्यादयो न सिद्ध्येयुः । दिशो पि नात्रोपसंख्यानं कार्यम् आकाशे ऽन्तर्भावात् ततो द्रव्यांतरत्वाप्रसिद्धेः । स्यान् मतं, पूर्वापरादिप्रत्ययविशेषः पदार्थविशेष- हेतुको विशिष्टप्रत्ययत्वात् दंडादिप्रत्ययवत्, यो सौ विशिष्टः पदार्थस् तद्धेतुः सा दिग्द्रव्यं परिशेषाद् अ- न्यस्य प्रसक्तस्य प्रतिषेधात् ततो द्रव्यांतरम् आकाशाद् इति । तद् असत्, तद्धेतुत्वे नाशस्य प्रतिषेद्धुम् अशक्तेस् त- त्प्रदेशश्रेणिष्व् एवादित्योदयादिवशात् प्राच्यादिदिग्व्यवहारप्रसिद्धेः । प्राच्यादिदिक्संबंधाच् च मूर्तद्रव्येषु ३०पूर्वापरादिप्रत्ययविशेषोत्पत्तेर् न परस्परापेक्षया मूर्तद्रव्याण्य् एव तद्धेतवः । एकतरस्य पूर्वत्वासिद्धाव् अन्यतरस्या- परत्वासिद्धेस् तदसिद्धौ चैकतरस्य पूर्वत्वायोगाद् इतरेतराश्रयत्वात् उभयासत्त्वप्रसंगात् । नन्व् एवम् आकाशप्रदे- शश्रेणिष्व् अपि कुतः पूर्वापरादिप्रत्ययः सिद्ध्येत् ? स्वरूपत एव तत्सिद्धौ तस्य परावृत्त्यभावप्रसंगात् । परस्परापेक्षया तत्सिद्धाव् इतरेतराश्रयणाद् उभयासत्त्वप्रसक्तेर् इति चेत्, दिक्प्रदेशेष्व् अपि पूर्वापरादिप्रत्ययो- त्पत्तौ समः पर्यनुयोगः । द्रव्यांतर परिकल्पनायाम् अनवस्थाप्रसंगश् च । यथैव हि मूर्तद्रव्यम् अवधिं कृत्वा मूर्ते- ३५ष्व् एवेदम् अस्मात् पश्चिमेनेत्यादिप्रत्यया दिग्द्रव्यहेतुकास् ततो दिग्भेदम् अवधिं कृत्वा दिग्भेदष्व् एवेयाम् अतः पूर्वा पश्चि- ३९४मेयम् इत्यादिप्रत्यया द्रव्यांतरहेतुकाः संतु विशिष्टप्रत्ययत्वाविशेषात् तद्भेदेष्व् अपि पूर्वापरादिप्रत्ययाः पर- द्रव्यहेतुका इत्य् अनवस्था । दिक्षु भेदेषु द्रव्यांतरम् अंतरेण पूर्वापरादिप्रत्ययस्योत्पत्तौ तेनैव हेतोर् अनेकांतिकत्वा- त् कुतो दिक्सिद्धिः ? विषुवति दिने यत्र सवितोदेति स पूर्वो दिग्भागो, यत्रास्तमेति सो ऽपर इति दिग्भेदेषु पूर्वापरादिप्रत्ययसिद्धौ गगनप्रदेशपंक्तिष्व् अपि तथैव तत्सिद्धिर् अस्तु किम् अत्र दिग्द्रव्यांतरकल्पनया ०५तद्देशद्रव्यकल्पनाप्रसंगात् । अयम् अतः पूर्वो देश इत्यादिप्रत्ययस्य देशद्रव्यम् अंतरेणानुपपत्तेः । पृथिव्यादि- र् एव देशं द्रव्यम् इत्य् अयुक्तं, तत्र पृथिव्यादिप्रत्ययोत्पत्तेः । पूर्वादिदिक्कृतः पृथिव्यादिषु पूर्वदेशादिप्रत्यय इति चेत्, पूर्वाद्याकाशकृतस् तत्रैव पूर्वादिदिक्प्रत्ययो स्त्व् इति व्यर्था दिक्कल्पना । नन्व् एवम् आदित्योदयादिव- शाद् एवाकाशप्रदेशश्रेणिष्व् इव पृथिव्यादिष्व् एव पूर्वापरादिप्रत्ययसिद्धेर् आकाशश्रेणिकल्पनाप्य् अनर्थिका भवत्व् इति चेत् न, पूर्वस्यां दिशि पृथिव्यादय इत्याद्याधाराधेयव्यवहारदर्शनात् । पृथिव्याद्यधिकरणभूताया गगन- १०प्रदेशपंक्तेः परिकल्पनस्य सार्थकत्वात् गगनस्य प्रमाणांतरत्वतः साधयिष्यमाणत्वाच् च । ततो न धर्मादी- नाम् अजीवादीनां दिग्द्रव्यरूपतोपसंख्यातव्या । पृथिव्यादिरूपतावत्स्कंधस्वरूप एवाजीवपदार्थ इत्य् अप्य् अयुक्तं, धर्माधर्मादीनाम् अपि ततो भिन्नस्वभावानाम् अजीवद्रव्याणाम् अग्रे समर्थयिष्यमाणत्वात् । पुद्गलद्रव्यव्यतिरेकेण रूपस्कंधस्यासंभवाच् च सूक्तं धर्मादय एवाजीवपदार्था इति ॥ द्रव्याणि ॥ २ ॥ १५स्वपरप्रत्ययोत्पादविगमपर्यायैर् द्रूयंते द्रवंति वा तानीति द्रव्याणि, कर्मकर्तृसाधनत्वोपपत्तेः द्रव्यशब्दस्य स्याद्वादिनां विरोधानवतारात् । सर्वथैकांतवादिनां तु तदनुपपत्तिर् विरोधात् । द्रव्यपर्यायाणां हि भेदैकां- तेन द्रव्याणां पर्यायैर् द्रवणं तथा स्वयम् असिद्धत्वात् । सिद्धरूपैर् एव हि देवदत्तादिभिः प्रसिद्धसत्ताका ग्रामा- द्रयो द्रूयमाणा दृष्टाः न पुनर् असिद्धसत्ताकैर् असिद्धसत्ताका वंध्यापुत्रादिभिः कूर्मरोमादय इति । न च द्रव्येभ्यः पर्यायाः पृथक् सिद्धसत्त्वाः पर्यायत्वविरोधात् द्रव्यांतरवत्, द्रव्यपरतंत्राणाम् एव स्वभावानां २०पर्यायत्वोपपत्तेः । पृथग्भूता अपि द्रव्यतो द्रव्यपरतंत्राः पर्यायास् तत्समवायाद् इति चेन् न, कथंचित् तादात्म्य- व्यतिरेकेण समवायस्य निरस्तपूर्वत्वात् । पर्यायेभ्यो भिन्नानां द्रव्याणां च सत्त्वसिद्धौ पर्यायपरिकल्प- नावैयर्थ्यात् । कार्यनानात्वपरिकल्पनायां त्व् अभिन्नपर्यायसंबंधनानात्वसिद्धितस् तन्निबंधनपर्यायांतरपरिकल्प- नाप्रसंगात् । सुदूरम् अपि गत्वा पर्यायांतरतादात्म्योपगमे प्रथमत एव पर्यायतादात्म्योपगमे च न पर्या- यैर् द्रव्याणि द्रूयंते कथंचिद् भिन्नानाम् एव प्राप्यप्रापकभावोपपत्तेः । स्याद्वादिनां तु भेदनयार्पणात् पर्यायाणां २५द्रव्येभ्यः कथंचिद् भेदे सति यथोदितपर्यायैर् द्रूयंते प्राप्यंते इति द्रव्याणि ऽकर्मणि यस्त्ये युज्यतेऽ द्रवंति प्राप्नु- वंति पर्यायान् इति द्रव्याणीति च कर्तरि बहुलवचनाद् उपपद्यते द्रव्या इव भवंतीति द्रव्याणीति चेवार्थे द्रव्यशब्दस्य निपातनात् । द्रव्यत्वयोगाद् द्रव्याणीत्य् अपरे, तेषां द्रव्यत्ववंतीति स्याद् दंडीत्य् अभिधानवत् । अथा- भेदोपचारः क्रियते यष्टियोगात् पुरुषो यष्टिर् इति यथा तद् अपि द्रव्यत्वानीति स्यान् न तु द्रव्याणि, द्रव्य- त्वाभावलक्षणाभावात् । तच् च द्रव्यत्वं द्रवणं द्रव्यम् इति द्रव्यशब्दाभिधेयम् अपि सामान्यं । यदि सर्वगता- ३०मूर्तानां स्वस्वभावं द्रव्येभ्यः सर्वथा भिन्नं तदा न प्रमाणसिद्धं, द्रव्येषु सदृशपरिणामस्यैव द्रव्यत्वाख्यस्या- नुवृत्त्यप्रत्ययहेतुत्वोपपत्तेर् इत्य् अन्यत्र निरूपणात् । अथ तद् एव सादृश्यं सामान्यं तदाभिमतम् एव पर्यायैर् द्रूयंत इति द्रव्याणीति वचनात् सादृश्यव्यंजनपर्यायत्वात् धर्मादयो नुवर्तंते इति सामानाधिकरण्यात् द्रव्याणीति वचनात् । पुल्लिंगत्वप्रसंग इति चेन् न, आविष्टलिंगत्वाद् द्रव्यशब्दस्य वनादिशब्दवत् ॥ किं पुनर् अत्रानेन सूत्रेण कृतम् इत्य् आह; —३९५तद्गुणादिस्वभावत्वं द्रव्याणीतीह सूत्रतः । द्रव्यलक्षणसद्भावात् प्रत्याख्यातम् अवेयते ॥ १ ॥ धर्माधर्मयोर् आत्मगुणत्वाद् आकाशस्य च मूर्तद्रव्याभावस्वभावत्वान् न द्रव्यत्वम् इत्य् एके मन्यंते, तान् प्रति धर्मा- दीनां गुणाभावस्वभावत्वम् अनेनात्र प्रत्याख्यातं निश्चीयते । न हि पुण्यपापे धर्माधर्मौ ब्रूमो नाप्य् आकाशं मूर्तद्रव्याभावमात्रं द्रव्यलक्षणयोगात् तेषां द्रव्यव्यपदेशसिद्धेः । कथम् इत्य् आह; — ०५धर्माधर्मौ मतौ द्रव्ये गुणित्वात् पुद्गलादिवत् । तथाकाशमतो नैषां गुणाभावस्वभावता ॥ २ ॥ न हेतोर् आश्रयासिद्धिस् तेषाम् अग्रे प्रसाधनात् । नापि स्वरूपतो सिद्धिर् महत्त्वादिगुणस्थितेः ॥ ३ ॥ द्रव्यत्वे साध्ये धर्मादीनां धर्मिणाम् अप्रसिद्धत्वाद् गुणित्वाद् इत्य् अस्य हेतोर् आश्रयासिद्धत्वात् तत एव गुणित्वस्या- संभवात् स्वरूपासिद्धत्वं चेत्य् एके । तन् न सम्यक्, तेषाम् अग्रे प्रमाणतः साधनात् तत्र महत्त्वादिगुणस्थित- त्वाच् च । ततः सूक्तं धर्मादयो द्रव्याणीति ॥ १०जीवाश् च ॥ ३ ॥ द्रव्याणीत्य् अभिसंबंधः । तत्र बहुत्ववचनं जीवानां वैविध्यख्यापनार्थं । द्रव्याणि जीवा इत्य् एकयोगकरणं युक्तम् इति चेन् न, जीवानाम् एव द्रव्यत्वप्रसंगात् । धर्मादीनाम् अप्य् अधिकारात् द्रव्यत्वसंप्रत्यय इति चेन् न, द्रव्यशब्दस्य जीवशब्दावबद्धत्वाद् धर्मादिभिः संबंधयितुम् अशक्तेः । सत्य् अप्य् अधिकारे अभिप्रेतसंबंधस्य यत्न- म् अंतरेणाप्रसिद्धेः । चशब्दकरणात् तत्सिद्धिर् इति चेत्, को विशेषः स्याद् एकयोगकरणे ? योगविभागे तु १५स्पष्टा प्रतिपत्तिर् इति स एवास्तु ॥ किं पुनर् अनेन वा व्यवच्छिद्यते इत्य् आह; — कल्पिताश् चित्तसंताना जीवा इति निरस्यते । जीवाश् चेतीह सूत्रेण द्रव्याणीत्य् अनुवृत्तितः ॥ १ ॥ न ह्य् अपरामृष्टभेदा निरन्वयविनश्वरचित्तलक्षणा एव पूर्वपूर्वापरीभूताः संताना जीवाख्यां प्रतिपद्यंत इति युक्तं, यतस् तेषां संवृत्त्या द्रव्यव्यवहारानुरोधतः प्रमाणतः प्रसिद्धान्वयत्वात् । प्रमाणं पुनस् तदन्वय- प्रसाधकम् एकत्वप्रत्यभिज्ञानं पुरस्तात् समर्थितम् इति परमार्थसद् एव द्रव्यत्वम् अनेन जीवानां सूत्रितं । ततः २०कल्पिताश् चित्तसंताना एव जीवा इत्य् एतन्निराकृतं वेदितव्यं । पृथिव्यादीन्य् एव द्रव्याणि न जीवास् तेषां तत्समुदायोत्थजीवत्कायात्मकत्वात्, चैतन्यविशिष्टः कायः पुरुष इति वचनात् द्रव्यांतरत्वानुपपत्तेर् इत्य् अपरः, सो पि तेनैव पराकृत इत्य् आवेदयति; — क्ष्मादिभूतचतुष्काच् च द्रव्यांतरतया गतिः । ननु देहगुणत्वादिर् इति देहात् परे नराः ॥ २ ॥ पृथिव्यादिभ्यो द्रव्यांतरं जीव इति प्रागुक्तात् साधनाद् भिन्नलक्षणत्वादेर् विनिश्चयः । तथा देहस्य गुणः २५कार्यं वा चेतनेत्य् अपि न, विग्रहगुणो बोधः तत्रानध्यवसीयते इत्यादेर् वा निरस्तत्वान् न देहगुणत्वादिर् जी- वानामतो भेदात् द्रव्यांतरान् नैव जीवाः । एवं च पंचास्तिकायद्रव्याणि धर्माधर्माकाशपुद्गलजीवाख्यानि प्रसिद्धानि भवंति ॥ तानि पुनः — नित्यावस्थितान्य् अरूपाणि ॥ ४ ॥ तद्भावाव्ययानि नित्यानि, नित्यशब्दस्य ध्रौव्यवचनत्वात् सर्वदेयत्तानिवृत्तेर् अवस्थितानि, न विद्यते रूप- ३०म् एतेष्व् इत्य् अरूपाणि ॥ कुतस् तान्य् एवम् इत्य् आह; — द्रव्यार्थिकनयात् तानि नित्यान्य् एवान्वितत्वतः । अवस्थितानि सांकर्यस्यान्योन्यं शश्वदस्थितेः ॥ १ ॥ ततो द्रव्यांतरस्यापि द्रव्यषट्काद् अभावतः । तत्पर्यायानवस्थानान् नित्यत्वे पुनरर्थतः ॥ २ ॥ धर्मादीनि व्याख्यातानि पंच वक्ष्यमाणेन कालेन सह षड् एव द्रव्याणि । तानि द्रव्यार्थिकनयादेशाद् एव ३९६नित्यानि, निर्बाधान्वितविज्ञानविषयत्वान्यथानुपपत्तेः । तत एवावस्थितानि तेषाम् अन्योन्यसांकर्यस्याव्यव- स्थानात् सर्वदा सप्तमद्रव्यस्याभावाच् चेति सूत्रकारवचनात् पर्यायार्थादेशाद् अनित्यानि तान्य् अनवस्थितानि चेति सामर्थ्याद् अवगम्यते । एतेन क्षणिकान्य् एव स्वलक्षणानि द्रव्याणीति दर्शनं प्रत्याख्यातं, प्रमाणतः प्रकृतद्रव्याणां नित्यत्वसिद्धेर् अन्यत्र प्रतीत्यभावात् । तथैकम् एव द्रव्यं सन्मात्रं प्रधानाद्यद्वैतम् एव वा नाना ०५द्रव्याणां तत्रानुप्रवेशात् । परमार्थतो नवस्थितानि तानीत्य् अपि मतम् अपास्तं, प्रतिनियतलक्षणभेदात् सर्वदा तेषाम् अवस्थितत्वसिद्धेः ॥ अथारूपाणीति किं सामान्यतो विशेषतो वाभिधीयत इत्य् आशंकमानं प्रत्याह; — अरूपाणीति सामान्याद् आह न त्व् अपवादतः । रूपित्ववचनाद् अग्रे पुद्गलानां विशेषतः ॥ ३ ॥ न विद्यते रूपं मूर्तिर् येषां तान्य् अरूपाणीत्य् उत्सर्गतः षड् अपि द्रव्याणि विशेष्यंते न पुनर् विशेषतस् तथोत्तरत्र पुद्गलानां रूपित्वविधानात् । कश्चिद् आह–धर्माधर्मकालाणवो जीवाश् च नामूर्तयो असर्वगतद्रव्यत्वात् पुद्ग- १०लवत् । स्याद्वादिभिस् तेषाम् असर्वगतद्रव्यत्वाभ्युपगमान् नात्रासिद्धो हेतुः, नाप्य् अनैकांतिकः साध्यविपक्षे गगने सुखादौ वा पर्याये तदसंभवाद् इति । सो त्र प्रष्टव्यः । का पुनर् इयं मूर्तिर् इति ? असर्वगतद्रव्यपरिणामो मूर्तिर् इति चेत्, तर्हि सर्वगतद्रव्यपरिणामवंतो धर्मादय इति साध्यम् आयातं तथा वा सिद्धसाधनं । अथ स्पर्शादिसंस्थानपरिणामो मूर्तिस् तद्भावान् नामूर्तयो धर्मादय इति साध्यं तदानुमानबाधितः पक्षः कालात्य- यापदिष्टश् च हेतुः । तथा हि–धर्मादयो न मूर्तिमंतः पुद्गलाद् अन्यत्वे सति द्रव्यत्वाद् आकाशवद् इत्य् अनुमानं १५विवादाध्यासितद्रव्याणाम् अमूर्तित्वं साधयत्य् एव । सुखादिपर्यायेष्व् अभावाद् भागासिद्धत्वं हेतोर् इति चेन् न, तेषा- म् अपि पक्षीकृतत्वात् । कुतस् तेषाम् अमूर्तित्वसिद्धिः ? साधनांतराद् इत्य् अभिधीयते । सुखादयो प्य् अमूर्तद्रव्यपर्याया न मूर्तिमंतः अमूर्तिद्रव्यपर्यायत्वाद् आकाशपर्यायवत् । मूर्तिमद्द्रव्यपर्यायाणां रूपादीनां कथम् अमूर्तित्वसिद्धि- र् इति चेन् न, कथम् अपि तेषां स्वयं मूर्तिमत्त्वात् । मूर्त्यंतराभावात् तेषाम् अमूर्तित्वं गुणत्वाद् एव सिद्ध्यति गुणानां निर्गुणत्वसाधनात् । एतेन सामान्यविशेषसमवायानां सदृशेतरपरिणामाविष्वग्भावलक्षणान, २०मूर्तिमद्द्रव्याश्रयाणां कर्मणां च मूर्तित्वम् अमूर्तित्वं चिंतितं बोद्धव्यं । तेषाम् अमूर्तित्वम् एवेत्य् अपि व्याख्यातां तेन यद् उक्तं गुणकर्मसामान्यविशेषसमवाया अमूर्तय एवेति तद् अयुक्तं, प्रतीतिविरोधात् ॥ अथोत्सर्गतः पुद्गलानाम् अप्य् अरूपित्वप्रसक्तौ तदपवादार्थम् इदम् आह; — रूपिणः पुद्गलाः ॥ ५ ॥ रूपशब्दस्यानेकार्थत्वे पि मूर्तिमत्पर्यायग्रहणं, शास्त्रसामर्थ्यात् । ततो रूपं मूर्तिर् इति गृह्यते रूपादि- २५संस्थानपरिणामो मूर्तिर् इति वचनात् । गुणविशेषवचनं ग्रहणं वास्मदादीनां तदविनाभावात् तदंतर्भूत- त्वाद् अग्रहणाभावात् । रूपम् एतेष्व् अस्तीति रूपिण इति नित्ययोगे कथंचिद् व्यतिरेकिणां रूपतद्वताम् इति । पुद्गला इति बहुवचनं भेदप्रतिपादनार्थं । तद् एवं — अरूपित्वापवादो ऽयं रूपिणः पुद्गला इति । रूपं मूर्तिर् इह ज्ञेया न स्वभावे खिलार्थभाक् ॥ १ ॥ रूपादिपरिणामस्य मूर्तित्वेनाभिधानतः । स्पर्शादिमत्त्वम् एतेषाम् उपलक्ष्येत तत्त्वतः ॥ २ ॥ ३०अथ षण्णाम् अपि द्रव्याणां नानाद्रव्यत्वम् आहोस्विदेकैकद्रव्यत्वम् उत केषांचिन् नानाद्रव्यत्वम् इत्य् आशंकाया- म् इदम् आह; — आ आकाशाद् एकद्रव्याणि ॥ ६ ॥ अभिविधावाप्रयोगः । एकशब्दः संख्यावचनस् तत्संबंधाद् द्रव्यस्यैकवचनप्रसंग इति चेन् न, धर्माद्यपेक्षया बहुत्वसिद्धेः । एकं च द्रव्यं च तदेकद्रव्यं एकद्रव्यं चैकद्रव्यं च एकद्रव्याणीति धर्माद्यपेक्षया बहुत्वं न ३९७विरुध्यते । एकैकम् अस्तु लघुत्वात् प्रसिद्धत्वाद् द्रव्यगतेर् इति चेन् न वा, द्रव्यापेक्षयैकत्वख्यापनार्थत्वाद् एक- द्रव्याणीति वचनस्य पर्यायार्थादेशाद् बहुत्वप्रतिपत्तेः ॥ एकसंख्याविशिष्टानीत्य् एकद्रव्याणि सूचयन् । अनेकद्रव्यतां हंति धर्मादीनाम् असंशयम् ॥ १ ॥ आ आकाशाद् इति ख्यातिः पुद्गलानां नृणाम् अपि । कालाणूनाम् अनेकत्वविशिष्टद्रव्यतां विदुः ॥ २ ॥ ०५आ आकाशाद् एकत्वसंख्याविशिष्टान्य् एकद्रव्याणीति सूत्रयन् न केवलं द्रव्यापेक्षयानेकद्रव्यताम् एषाम् अपा- स्यति । किं तर्हि ? जीवपुद्गलकालद्रव्याणाम् एकत्वं च ततो नेकत्वविशिष्टद्रव्यताम् एषां वार्तिककारादयो विदुः । कथम् इति चेत्, उच्यते — एकद्रव्यम् अयं धर्मः स्याद् अधर्मश् च तत्त्वतः । महत्त्वे सत्यमूर्तत्वात् खवत्तत्सिद्धिवादिनाम् ॥ ३ ॥ महत्त्वाद् इत्य् उच्यमाने पुद्गलस्कंधैर् व्यभिचारो मा भूद् इत्य् अमूर्तत्ववचनं, अमूर्तत्वाद् इत्य् उक्ते कालाणुभिर् वा- १०दिनः सुखादिभिः प्रतिवादिनो ऽनेकांतो मा भूद् इति महत्त्वविशेषणं । न चामूर्तत्वम् असिद्धं धर्माधर्मयोः पुद्गलाद् अन्यत्वे सति द्रव्यत्वाद् आकाशवद् इति तत्साधनात् । नापि महत्त्वं त्रिजगद्व्यापित्वेन साधयिष्यमाण- त्वात् । ततो निरवद्यो हेतुः । खम् उदाहरणम् अपि न साध्यसाधनधर्मविकलं तत्सिद्धिवादिनां, तदेकद्रव्य- त्वस्य साध्यधर्मस्य साधनधर्मस्य च महत्त्वामूर्तत्वस्य तत्त्वस्य तत्र प्रसिद्धत्वात् । गगनासत्त्ववादिनां प्रति तस्य तथात्वेनाग्रे साधनाद् धर्माधर्मद्रव्यवत् । तत एव नाश्रयासिद्धो हेतुस् तदाश्रयस्य धर्मस्याधर्मस्य च १५प्रमाणत्वे सिद्धत्वात् ॥ नानाद्रव्यम् असौ नानाप्रदेशत्वाद् धरादिवत् । इत्य् अयुक्तम् अनेकांताद् आकाशेनैकता हृता ॥ ४ ॥ तस्य नानाप्रदेशत्वसाधनाद् अग्रतो नयात् । निरंशस्य स तत्सर्वमूर्तद्रव्यैर् असंगतः ॥ ५ ॥ ततो न पक्षस्यास्यानुमाने बाधा तस्याप्रयोजकत्वात् । नापि हेतोः कालात्ययापदिष्टतेति धर्माधर्मयो- र् एकद्रव्यत्वसिद्धिः ॥ यथा च तानि धर्माधर्माकाशान्य् एकद्रव्याणि तथा — २०निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशांतरप्राप्तिहेतुः क्रिया, न पुनः पदार्थांतरं तथा प्रतीय- मानत्वात् गुणसामान्यविशेषसमवायवत् । ननु क्रिया द्रव्यात् पदार्थांतरं तद्भिन्नलक्षणत्वाद् गुणादिवद् इति । पदार्थांतरत्वेनाप्रतीयमानत्वम् असिद्धम् इति चेत्, कथंचिद् भिन्नलक्षणत्वस्य द्रव्यव्यक्तिभिर् अनेकांतात् । काला- दिद्रव्यव्यक्तीनां न द्रव्याद् भिन्नलक्षणत्वं क्रियावद्गुणवत्समवायिकारणम् इति द्रव्यलक्षणस्य तत्र भावाद् इति २५चेन् न, कालादिषु क्रियावत्त्ववर्जितस्य द्रव्यलक्षणस्योपगमात् । पृथिव्यादिषु तदवर्जितस्य तस्य व्याख्या- नात् कथंचित् तेषां द्रव्यलक्षणभेदसिद्धेः । पदार्थांतरत्वे तु द्रव्यव्यक्तीनां गुणादिव्यक्तीनाम् अपि पदार्थांतर- त्वप्रसक्तेः कुतः षट्पदार्थनियमः ? द्रव्यत्वप्रतीतिमात्रं द्रव्यलक्षणं सकलद्रव्यव्यक्तीनाम् अभिन्नं नास्य कर्मणि मनाग् अप्य् अभावात् । सर्वथा तद्भिन्नलक्षणत्वं हेतुर् इति चेत्, प्रतिवाद्यसिद्धः सद्द्रव्यलक्षणम् इति कर्म- ण्य् अपि द्रव्यप्रत्ययमात्रस्य द्रव्यलक्षणस्य भावाद् अन्यथा तदसत्त्वप्रसंगात् । न हि सत्तामहासामान्यम् एव द्रव्य- ३०म् इति स्याद्वादिनां दर्शनं तस्याः शुद्धद्रव्यत्वोपगमात् । गुणपर्ययवद्द्रव्यम् इत्य् अशुद्धद्रव्यलक्षणस्य कर्मण्य् अ- भावे पि कथंचिद् एकद्रव्याभिन्नलक्षणत्वं तस्य सिद्ध्येन् न सर्वथा । तच् च कथंचित् पदार्थांतरत्वं साधयेद् इति विरुद्धसाधनाद् विरुद्धं परैः सर्वथा पदार्थांतरत्वस्य तत्र साध्यत्वात् । कर्म सर्वथा न द्रव्यपदार्थांतरं कथंचित् तद्भिन्नलक्षणत्वाद् गुणादिवद् इति परमतसिद्धेः । न चात्र कर्माप्रतिपन्नं येनाश्रयासिद्धिः साधनस्य । नापि सर्वथा पदार्थांतरत्वेन द्रव्यात् प्रतिपन्नं कुतश्चित् प्रमाणात् स्याद्वादिभिः, येन धर्मिग्राहकप्रमाणबाधा- ३९८त् तस्य कथंचित् पदार्थांतरत्वेनैव प्रतिपन्नत्वात् । न चैवं सिद्धांतविरोधः, कर्मणः पर्यायत्वेन द्रव्यात् कथं- चित् पदार्थांतरत्वव्यवस्थितेर् उत्पादविनाशत्वलक्षणस्य ध्रौव्याद् द्रव्यलक्षणाद् भेदसिद्धेः कर्मगुणसामान्यविशेष- समवायानां पर्यायलक्षणसद्भावात् पर्यायपदार्थत्ववचनाद् अन्यथातिप्रसक्तेः । प्राग्भावादीनां विशेषणविशे- ष्यभावादीनां च पदार्थांतरत्वप्रसंगात् । पदार्थशेषत्वकल्पनायाम् एकेनैव पदार्थेन पर्याप्तत्वाद् अन्येषां पदा- ०५र्थशेषावस्थिते सूत्रे वधारणाद् इत्य् उक्तप्रायं । सामान्यसमवायौ कथं पर्यायौ ? नित्यत्वाद् इति चेन् न, तयोर् अपि गुणकर्मविशेषवदनित्यत्वोपगमात् । सदृशपरिणामो हि सामान्यं स्याद्वादिनां अविष्वग्भावश् च द्रव्यपर्या- ययोः समवायः, स चोत्पादविनाशवान् एव सदृशव्यक्त्युत्पादे सादृश्योत्पादप्रतीतेस् तद्विनाशे च तद्विनाश- मात्रभावात् । सादृश्यस्य व्यक्त्यंतरेषु दर्शनान् नित्यत्वम् इति चेन् न च, सादृश्यस्य विशेषस्य गुणस्य कर्म- णश् चैवं नित्यत्वप्रसंगात् । नष्टोत्पन्नव्यक्तिभ्यो व्यक्त्यंतरेषु न तद् एव वैसादृश्यादि दृश्यते । ततो न्य- १०स्यैव दर्शनाद् इति चेत्, सादृश्यादि परम् एव किन् न भवेत् तथाप्रतीतेर् अविशेषात् । ततो द्रव्यपर्याय एव । क्रियागुणादीनां क्रियात्वप्रसंग इति चेन् न, ततो विशेषलक्षणसद्भावात् । द्रव्यस्य हि देशांतरप्राप्तिहेतुः पर्यायः क्रिया न सर्वः । सर्वत्र सर्वदा कस्मान् न स्याद् इति चेन् न, उभयनिमित्तापेक्षत्वात् क्रियायास् तद्भाव एव भावात् पर्यायांतरवत् । निष्क्रांतानि क्रियायाः निष्क्रियाणि धर्माधर्माकाशानि । कुत इत्य् आह; — निष्क्रियाणि च तानीति परिस्पंदविमुक्तितः । सूत्रितं त्रिजगद्व्यापिरूपाणां स्पंदहानितः ॥ १ ॥ १५धर्माधर्मौ परिस्पंदलक्षणया क्रियया निष्क्रियौ सकलजगद्व्यापित्वाद् आकाशवत् । परिणामलक्षणया तु क्रियया सक्रियाव् एव, अन्यथा वस्तुत्वविरोधात् । स्वरूपासिद्धो हेतुर् इति चेन् न, धर्माधर्मयोः सकल- लोकव्यापित्वस्याग्रे समर्थनात् ॥ सामर्थ्यात् सक्रियौ जीवपुद्गलाव् इति निश्चयः । जीवस्य निष्क्रियत्वे हि न क्रियाहेतुता तनौ ॥ २ ॥ प्रकृतेषु पंचसु द्रव्येष्व् आकाशांतानां त्रयाणां निष्क्रियत्ववचने सामर्थ्याज् जीवपुद्गलौ सक्रियौ सूत्रितौ २०वेदितव्यौ । ननु पुद्गलाः क्रियावत्तयोपलभ्यमानाः क्रियावंत इति युक्तं, जीवस् तु न सक्रियस् तस्य तथा- नुपलभ्यमानत्वाद् इति न चोद्यं; तस्य निष्क्रियत्वे शरीरे क्रियाहेतुत्वविरोधात् । ततः क्रियावान् आत्मा- न्य् अत्र द्रव्ये क्रियाहेतुत्वात् पुद्गलद्रव्यवद् इत्य् अनुमानाज् जीवस्य क्रियावत्तोपलंभान् न तस्य सक्रियत्वम् अयुक्तं । कालेन व्यभिचारान् न हेतुर् गमको वेति चेन् न, कालस्य क्रियाहेतुत्वाभावात् । क्रियानिर्वर्तकत्वं क्रियाहेतु- त्वम् इह साधनं न पुनः क्रियानिमित्तमात्रत्वं तस्य कालादौ सद्भावाभावान् न व्यभिचारः । कालो हि २५क्रियापरिणामिनां स्वयं निमित्तमात्रं स्थविरगतौ यष्टिवत्, न पुनः क्रियानिर्वर्तकः पर्णादौ पवनवत् ॥ प्रयत्नादिगुणस् तद्वान् न हेतुर् इति चेन् न वै । गुणो स्ति तद्वतो भिन्नः सर्वथेति निवेदितम् ॥ ३ ॥ नात्मा शरीरादौ क्रियाहेतुर् निर्गुणस्यापि मुक्तस्य तद्धेतुत्वप्रसंगात् । ततो ऽसिद्धो हेतुः । प्रयत्नो धर्मो ऽधर्मश् चात्मनो गुणो हि तन्वाम् अन्यत्र वा द्रव्ये क्रियाहेतुर् इति परेषाम् आशयो न युक्तः, प्रयत्नस्य गुणत्वा- सिद्धेः । वीर्यांतरायक्षयोपशमादिकारणापादितो ह्य् आत्मप्रदेशपरिस्पंदः प्रयत्नो नः क्रियैवेति स्याद्वादिभि- ३०र् निवेदनात् । तथा धर्माधर्मयोर् अपि पुद्गलपरिणामत्वसमर्थनान् नात्मगुणत्वं । सन्न् अप्य् असौ प्रयत्नादिर् आत्मगुणः सर्वथात्मनो भिन्नो न प्रमाणसिद्धो स्तीति निवेदनात् कथंचित् तदभिन्नस् तु स तत्र क्रियाहेतुर् इत्य् आत्मैव तद्धे- तुर् उक्तः स्यात् । तथा च कथम् असिद्धो हेतुः ? ॥ क्रियाहेतुगुणत्वाद् वा लोष्ठवत्सक्रियः पुमान् । धर्मद्रव्येण चेद् अस्य व्यभिचारः परश्रुतौ ॥ ४ ॥ न तस्य प्रेरणाहेतुगुणयोगित्वहानितः । निमित्तमात्रहेतुत्वात् स्वयं गतिविवर्तिनाम् ॥ ५ ॥ ३९९क्रियाहेतुगुणत्वस्य हेतोः क्रियावत्त्वे साध्ये गगनेनानेकांत इत्य् अयुक्तं, तस्य क्रियाहेतुगुणायोगात् । वायुसंयोगः क्रियाहेतुर् इति चेन् न, तस्य क्रियावति तृणादौ क्रियाहेतुत्वेन दर्शनात् । निष्क्रिये व्योमादौ तथात्वेनाप्रतीतेः । न च य एव तृणादौ वायुसंयोगः स एवाकाशे स्ति, प्रतियोगिसंयोगस्य भेदात् । वायुसंयोगसामान्यं तु न क्वचिद् अपि क्रियाकारणं, मंदतम् अवेगवायुसंयोगे सत्य् अपि पादपादौ क्रियानुप- ०५लब्धेः । स्यान् मतं, क्रियावान् आत्मा सर्वगतत्वाद् आकाशवद् इत्य् अनुमानबाधितः क्रियावान् पुरुष इति पक्षः कालात्ययापदिष्टश् च हेतुर् इति । तद् असत्, पुरुषस्य सर्वगतत्वासिद्धेः । सर्वगतः पुरुषो द्रव्यत्वे सत्यमू- र्तत्वाद् गगनवद् इति चेन् न, परेषां कालद्रव्येण व्यभिचारात् साधनस्य । कालस्य पक्षीकरणाद् अदोष इति चेन् न, पक्षस्यानुमानागमबाधानुषंगात् । तथा हि–कालो ऽसर्वगतो नानाद्रव्यत्वात् पुद्गलवद् इत्य् अनुमानं पक्षस्य बाधकं । न चात्रासिद्धो हेतुः तस्य नानाद्रव्यत्वेन स्याद्वादिनां सिद्धत्वात् । नानाद्रव्यं कालः १०प्रत्याकाशप्रदेशं युगपद्व्यवहारकालभेदान्यथानुपपत्तेः । प्रत्याकाशप्रदेशभिन्नो व्यवहारकालः सकृत्कुरुक्षे- त्राकाशलंकाकाशदेशयोर् दिवसादिभेदान्य् अथानुपपत्तेः । तत्र दिवसादिभेदतः पुनः क्रियाविशेषभेदात् नैमि- त्तिकानां लौकिकानां च सुप्रसिद्ध एव । स च व्यवहारकालभेदो गौणः परैर् अभ्युपगम्यमानो मुख्यका- लद्रव्यम् अंतरेण नोपपद्यते । यथा मुख्यसत्त्वम् अंतरेण क्वचिद् उपचरितं सत्त्वम् इति प्रतिलोकाकाशप्रदेशं काल- द्रव्यभेदसिद्धिस् तत्साधनस्यानवद्यत्वात् अन्यथानुपपन्नत्वसिद्धेः ॥ कालस्यासर्वगतत्वे ऽनिष्टानुषंगपरिजिही- १५र्षया प्राह; — कालो ऽसर्वगतत्वेन क्रियावन् नानुषज्यते । सर्वदा जगदेकैकदेशस्थत्वात् पृथक् पृथक् ॥ ६ ॥ क्रियावान् कालो ऽसर्वगतद्रव्यत्वात् पुद्गलवद् इत्य् अनिष्टानुषंजनम् अयुक्तं, सर्वदा लोकाकाशैकैकप्रदेशस्थ- त्वेन पृथक् पृथक् कालाणूनां प्रसाधनात् । ते हि प्रत्याकाशप्रदेशं प्रतिनियतस्वभावस्थितयो भ्युपगं- तव्याः परीक्षकैर् अन्यथा व्यवहारकालभेदप्रतिनियतस्वभावस्थित्यनुपपत्तेः कदाचित् तत्परावृत्तिप्रसंगात् । २०अणुपरिमाणानि च तानि कालद्रव्याणि स्कंधाकारत्वेन कार्यानुमितिप्रतीयमानस्य कार्यस्य प्रत्याकाश- प्रदेशं सकृद्व्यवहारकालभेदलक्षणस्याणुनापि कालद्रव्येण कर्तुं शक्यत्वात् । एतेन सर्वगतः काल इति पक्षस्यागमबाधोपदर्शिता । कथं ? "लोयायासपएसे एक्केक्के जे ठिया हु एक्केक्का । रयणाणं रासी इव ते कालाणू मुणेयव्वा ॥ " इत्य् आगमस्याबाधितस्य सिद्धेः । अत एव द्रव्यत्वे सत्यमूर्तत्वाद् इति हेतुः काला- त्ययापदिष्टः । कालो ऽसर्वगत एव व्यवतिष्ठते । तथा चात्मनः परममहत्त्वे साध्ये स्यैव हेतोः कालेन २५व्यभिचारः सिद्ध्यतीति नातस् तत्सिद्धिर् येन क्रियावान् आत्मा क्रियाहेतुगुणत्वाल् लोष्ठवद् इत्य् अनुमानम् अनवद्यं न भवेत् । पक्षस्यानुमानबाधनानवताराद् धेतोश् च कालात्ययापदिष्टत्वाभावाद् इति सूक्तम् आकाशांतानां निष्क्रियत्वं तद्वचनेन सामर्थ्याज् जीवपुद्गलानां सक्रियत्वप्रतिपादनं च कालस्य वक्ष्यमाणस्य निष्क्रियत्वात् ॥ नन्व् एवं न क्रियत्वे पि धर्मादीनां व्यवस्थितेः । न स्युः स्वयम् अभिप्रेता जन्मस्थानव्ययक्रियाः ॥ ७ ॥ तथोत्पादव्ययध्रौव्ययुक्तं सद् इति लक्षणं । तत्र न स्यात् ततो नैषां द्रव्यत्वं वस्तुतापि च ॥ ८ ॥ ३०इत्य् अपास्तं परिस्पंदक्रियायाः प्रतिषेधनात् । उत्पादादिक्रियासिद्धेर् अन्यथा सत्त्वहानितः ॥ ९ ॥ परिस्पंदक्रियामूला नचोत्पादादयः क्रियाः । सर्वत्र गुणभेदानाम् उत्पादादिविरोधतः ॥ १० ॥ स्वपरप्रत्ययौ जन्मव्ययौ यदि गुणादिषु । स्थितिश् च किं न धर्मादिद्रव्येष्व् एवम् उपेयते ॥ ११ ॥ गतिस्थित्यवगाहानां परत्र न निबंधनं । धर्मादीनि क्रियाशून्यस्वभावत्वात् खपुष्पवत् ॥ १२ ॥ क्रियावत्त्वप्रसंगो वा तेषां वायुधरांबुवत् । इत्य् अचोद्यं बलाधानमात्रत्वाद् गमनादिषु ॥ १३ ॥ ३५धर्मादीनां स्वशक्त्यैव गत्यादिपरिणामिनां । यथेंद्रियं बलाधानमात्रं विषयसंनिधौ ॥ १४ ॥ ४००पुंसः स्वयं समर्थस्य तत्र सिद्धेर् न चान्यथा । तत्रैव द्रव्यसामर्थ्यान् निष्क्रियाणाम् अपि स्वयं ॥ १५ ॥ धर्मादीनां परत्रास्तु क्रियाकारणम् आप्तता । नचैवम् आत्मनः कायक्रियाहेतुत्वम् आपतेत् ॥ १६ ॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुर् इष्टः कायादिकर्मणि ॥ १७ ॥ तृणादिकर्मणीवास्तु पवनादिश् च सक्रियः । वीर्यांतरायविज्ञानावरणच्छेदभेदतः ॥ १८ ॥ ०५सक्रियस्यैव जीवस्य ततो ṃगे कर्महेतुता । हस्ते कर्मात्मसंयोगप्रपन्नाभ्याम् उपेयते ॥ १९ ॥ यैस् ते पि च प्रतिक्षिप्तास् तयोस् तच्छक्त्ययोगतः । निष्क्रियो हि यथात्मैषां क्रियावद्वैसदृश्यतः ॥ २० ॥ कालादिवत्तथैवात्मसंयोगः सप्रयत्नकः । गुणः स्यात् तस्य तद्वच् च निष्क्रियत्वादिदेशतः ॥ २१ ॥ गुणाः कर्माणि चैतेन व्याख्यातानीति सूचनात् । न तावद् आत्मसंयोगः केवलः कर्मकारणं ॥ २२ ॥ निःप्रयत्नस्य हस्तादौ क्रियाहेतुत्वहानितः । नैकस्य तत्प्रयत्नस्य क्रियाहेतुत्वम् ईक्ष्यते ॥ २३ ॥ १०शरीरायोगिनो न्यस्य ततः कर्मप्रसंगतः । सहिताव् आत्मसंयोगप्रपन्नौ कुरुतः क्रियाः ॥ २४ ॥ हस्तादाव् इत्य् असंभाव्यमनयोः सहदृष्टिवत् । अदृष्टापेक्षिणौ तौ चेद् अकुर्वाणौ क्रियां नरि ॥ २५ ॥ हस्तादौ कुरुतः कर्म नैवं क्वचिद् अदृष्टतः । उष्णापेक्षो यथा वन्हिसंयोगः कलशादिषु ॥ २६ ॥ रूपादीन् पाकजान् वर्तते वह्नौ स्वाश्रये तथा । नृसंयोगादिर् अन्यत्र क्रियाम् आरभते न तु ॥ २७ ॥ स्वाधारे नरि तस्येत्थं सामर्थ्याद् इति चेन् न वै । वैषम्याद् अस्मदिष्टस्य सिद्धेः साध्यसमत्वतः ॥ २८ ॥ १५प्रतीतिबाधनाच् चैतद्विपरीतप्रसिद्धितः । साध्ये क्रियानिमित्तत्वे दृष्टांतो ह्य् अक्रियाश्रयः ॥ २९ ॥ स्याद् एष विषमस् तावद् अग्निसंयोग उष्णभृत् । यथा च स्वाश्रये कुर्वन् विकारं कलशादिषु ॥ ३० ॥ करोति वन्हिसंयोगः पुंसो योगस् तथा तनौ । इत्य् अस्मदिष्टसंसिद्धिः क्रियापरिणतस्य नुः ॥ ३१ ॥ काये क्रियानिमित्तत्वसिद्धेः संयोगिनि स्फुटं । संयोगार्थांतरं वन्हेः कुटादेश् च तदाश्रितः ॥ ३२ ॥ समवायात् ततो भिन्नप्रतीत्या बाध्यते न किं । घटादिष्व् आमरूपादीन् विनाशयति स स्वयं ॥ ३३ ॥ २०पाकजान् जनयत्य् एतत् प्रतिपद्येत कः सुधीः । न चैषा पाकजोत्पत्तिप्रक्रिया व्यवतिष्ठते ॥ ३४ ॥ वन्हेः पाकजरुपादिपरिणामाः कुटादिषु । स्वहेतुभेदतः सर्वः परिणामः प्रतीयते ॥ ३५ ॥ पूर्वाकारपरित्यागाद् उत्तराकारलब्धितः । कुटे पाकजरूपादिपरित्यागेन जायते ॥ ३६ ॥ वन्हेः पाकजरूपादिस् तथा दृष्टेर् अबाधनात् । नौष्ण्यापेक्षस् ततो वन्हिसंयोगो त्र निदर्शनं ॥ ३७ ॥ नुः क्रियाहेतुतासिद्धौ विपरीतप्रसिद्धितः । अनुष्णाशीतरूपश् चाप्रेरको नुपघातकः ॥ ३८ ॥ २५कुटेः प्राप्तः कथं रूपाद्युच्छेदोत्पादकारणं । गुरुत्वं निष्क्रियं लोष्ठे वर्तमानं तृणादिषु ॥ ३९ ॥ क्रियाहेतुर् यथा तद्वत्प्रयत्नादिस् तथेक्षणात् । ये त्व् आहुस् ते पि विध्वस्ताः प्रत्येतव्या दिशानया ॥ ४० ॥ स्वाश्रये विक्रियाहेतौ ततो न्यत्र हि विक्रिया । द्रव्यस्यैव क्रियाहेतुपरिणामात् पुनः पुनः ॥ ४१ ॥ क्रियाकारित्वम् अन्यत्र प्रतीत्या नैव बाध्यते । पुरुषस् तद्गुणो वापि न क्रियाकारणं तनौ ॥ ४२ ॥ निष्क्रियत्वाद् यथा व्योमेत्य् उक्तिर् यात्मनि बाधकं । नानैकांतिकता धर्मद्रव्येणास्य कथंचन ॥ ४३ ॥ ३०तस्याः प्रेरकतासिद्धेः क्रियाया विग्रहादिषु । एवं सक्रियतासिद्धाव् आत्मनो निर्वृताव् अपि ॥ ४४ ॥ सक्रियत्वं प्रसक्तं चेद् इष्टम् ऊर्ध्वगतित्वतः । यादृशी सशरीरस्य क्रिया मुक्तस्य तादृशी ॥ ४५ ॥ न युक्ता तस्य मुक्तत्वविरोधात् कर्मसंगतेः । क्रियानेकप्रकारा हि पुद्गलानाम् इवात्मनां ॥ ४६ ॥ स्वपरप्रत्ययायत्तभेदा न व्यतिकीर्यते । सान्यैव सद्वतो येषां तेषां तद्द्वयशून्यता ॥ ४७ ॥ क्रियाक्रियावतोर् भेदेनाप्रतीतेः कदाचन । क्रियाक्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः ॥ ४८ ॥ ३५सह्यविंध्यवद् इत्य् एतद्विभेदैकांतसाधनं । धर्मिग्राहिप्रमाणेन हेतोर् बाधननिर्णयात् ॥ ४९ ॥ ४०१कथंचिद् भिन्नयोस् तेन तयोर् ग्रहणतः स्फुटं । विभिन्नप्रत्ययत्वं च सर्वथा यदि गद्यते ॥ ५० ॥ तत एव तदा तस्य सिद्धत्वं प्रतिवादिनः । कथंचित् तु न तत्सिद्धं वादिनाम् इत्य् असाधनं ॥ ५१ ॥ विरुद्धं वा भवेद् इष्टविपरीतप्रसाधनात् । साध्यसाधनवैकल्यं दृष्टांतस्यापि दृश्यताम् ॥ ५२ ॥ सत्त्वेनाभिन्नयोर् एव प्रतीतेः सह्यविंध्ययोः । विरुद्धधर्मताध्यासाद् इत्यादेर् अप्य् अहेतुता ॥ ५३ ॥ ०५प्रोक्तैतेन प्रपत्तव्या सर्वथाप्य् अविशेषतः । क्रियाक्रियावतो नन्यानन्यदेशत्वतः क्रिया ॥ ५४ ॥ तत्स्वरूपवद् इत्य् एके तद् अप्य् अज्ञानचेष्टितं । लौकिकानन्य् अदेशत्वं हेतुश् चेद्व्यभिचारता ॥ ५५ ॥ वातातपादिभिस् तस्यानन्यदेशैर् विभेदिभिः । शास्त्रीयान् अन्यदेशत्वं मन्यते साधनं यदि ॥ ५६ ॥ न सिद्धम् अन्यदेशत्वप्रतीते रूपयोस् तयोः । तद्वद्देशा क्रिया तद्वत्स्वकीयाश्रयदेशकः ॥ ५७ ॥ प्रतीयते यदानन्यदेशत्वं कथम् एतयोः । सर्वथानन्यदेशत्वम् असिद्धं प्रतिवादिनः ॥ ५८ ॥ १०कथंचिद् वादिनस् तत्स्याद्विरुद्धं चेष्टहानिकृत् । धर्मिग्राहिप्रमाणेन बाधा पक्षस्य पूर्ववत् ॥ ५९ ॥ साधनस्य च विज्ञेया तैर् एवातीतकालता । निष्क्रियाः सर्वथा सर्वे भावाः स्युः क्षणिकत्वतः ॥ ६० ॥ पर्यायार्थतया लब्धिं प्रतिक्षणविवर्तवत् । इत्य् आहुर् ये न ते स्वस्थाः साधनस्याप्रसिद्धितः ॥ ६१ ॥ न हि प्रत्यक्षतः सिद्धं क्षणिकत्वं निरन्वयं । साधर्म्यस्य ततः सिद्धेर् बहिर् अंतश् च वस्तुनः ॥ ६२ ॥ इदानींतनता दृष्टिर् न क्षणक्षयिणः क्वचित् । कालांतरस्थितेर् एव तथात्वप्रतिपत्तितः ॥ ६३ ॥ १५नानुमानाच् च तत्सिद्धं तद्धेतोर् अनभीक्षणात् । सत्त्वादि सत्त्वहेतुश् चेन् न तत्रागमकत्वतः ॥ ६४ ॥ विरुद्धादितया तस्य पुरस्ताद् उपवर्णनात् । प्रपंचेन पुनर् नेह तद्विचारः प्रतन्यते ॥ ६५ ॥ कथंचिन् निष्क्रियत्वे न साध्ये स्यात् सिद्धसाधनं । तन्निश्चयनयादेशात् प्रसिद्धं सर्ववस्तुषु ॥ ६६ ॥ व्यवहारनयात् तेषां सक्रियत्वप्रसिद्धितः । भूतिर् येषां क्रिया सैवे प्य् अयुक्तं सान्वयत्वतः ॥ ६७ ॥ नित्यत्वात् सर्वभावानां निष्क्रियत्वं तु सर्वथा । यैर् उक्तं ते प्य् अनेनैव हेतुना दूषिता हृताः ॥ ६८ ॥ २०सर्वथा तन्मतध्वंसात् प्रमाणाभावतः क्वचित् । कथंचिन् नित्यताहेतुर् यदि तस्य विरुद्धता ॥ ६९ ॥ कथंचिन् निष्क्रियत्वस्य साधनात् क्षणिकादिवत् । ततः स्युर् निष्क्रियाः सर्वे भावाः स्यात् सक्रियासह ॥ ७० ॥ विरोधादिप्रसंगश् चेन् न दृष्टे तदयोगतः । चैत्रैकज्ञानवत् स्वेष्टतत्त्ववद् वा प्रवादिनाम् ॥ ७१ ॥ स्वेष्टं तत्त्वम् अनिष्टात्मशून्यं सद् इति ये विदुः । सदसद्रूपम् एकं ते निराकुर्युः कथं पुनः ॥ ७२ ॥ निष्क्रियेतरताभावे बहिरंतः कथंचन । प्रतीतेर् बाधशून्यायाः सर्वथाप्य् अविशेषतः ॥ ७३ ॥ २५असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥ प्रदेशेयत्तावधारणार्थम् इदं । धर्माधर्मयोर् एकजीवस्य च । कुतः पुनर् असंख्येयप्रदेशता धर्मादीनां प्रसि- द्ध्यतीत्य् आवेदयति; — प्रतिदेशं जगद्व्योमव्याप्तयोग्यत्वसिद्धितः । धर्माधर्मैकजीवानाम् असंख्येयप्रदेशता ॥ १ ॥ लोकाकाशवद् एव स्याच् चासंख्येयप्रदेशाभृत् । तदाध्येयस्य लोकस्य सावधित्वप्रसाधनात् ॥ २ ॥ ३०अनंतदेशतापायात् प्रसंख्यातुम् अशक्तितः । न तत्रानंतसंख्यातप्रदेशत्वविभावना ॥ ३ ॥ न ह्य् अयं लोको निरवधिः प्रतीतिविरोधात् । पृथिव्या उपरि सावधित्वदर्शनात् पार्श्वतो धस्ताच् च साव- धित्वसंभवनात् तद्वदुपरि लोकस्य सावधित्वसिद्धेः । सर्वतः अपर्यंता भेदिनीति साधने सर्वस्य हेतो- र् अप्रयोजकत्वापत्तेः । प्रसिद्धे च सावधौ लोके तदधिकरणस्याकाशस्य लोकाकाशसंज्ञकस्य सावधित्वसिद्धेः परिशेषाद् असंख्येयप्रदेशत्वसिद्धिः । तथा हि–न तावल्लोकाकाशम् अनंतप्रदेशं शश्वदसंहरणधर्मत्वे सति ४०२सावधित्वात् पंचाणुकाकाशवत् । असंहरणधर्मत्वाद् इत्य् उच्यमाने लोकाकाशेन व्यभिचार इति सावधित्व- वचनं, सावधित्वाद् इत्य् उक्ते पि पुद्गलस्कंधेनानंतपरमाणुकेनानेकांतो मा भूद् इति शश्वदसंहरणधर्मकत्वे सतीति विशेषणं । न चैतद् असिद्धं साधनसद्भावात् । शश्वदसंहरणधर्मकं लोकाकाशम् अजीवत्वे सत्य् अमूर्तद्र- व्यत्वाद् अलोकाकाशवत् । न ह्य् अलोकाकाशं कदाचित् संहरणधर्म सर्वदा परममहत्त्वाभावप्रसंगात् । तथा न ०५संख्यातप्रदेशं लोकाकाशं गणनया प्रसंख्यातुम् अशक्यत्वाद् अलोकाकाशवद् एवेति नानंतसंख्यातप्रदेशत्वं तस्य विभावयितुं शक्यं । परिशेषाद् असंख्येयप्रदेशं लोकाकाशं सिद्धं । ततो धर्माधर्मैकजीवास् त्व् असंख्येय- प्रदेशाः प्रतिप्रदेशं तावद् असंख्येयप्रदेशलोकाकाशव्याप्तियोग्यत्वात् यन् न तथा तन् न तथा यथैकपरमाणु- र् इति निरवद्यो हेतुः, अन्यथानुपपत्तिसद्भावात् ॥ नन्व् अत्र जीवस्यैकविशेषणं किमर्थम् इत्य् आरेकाया- म् इदम् आह; — १०एकजीववचःशक्तेर् नासंख्येयप्रदेशता । नानात्मनाम् अनंतादिप्रदेशत्वस्य संभवात् ॥ ४ ॥ एकजीववचनसामर्थ्यान् न नानाजीवानाम् असंख्येयप्रदेशत्वं तेषां अनंतप्रदेशत्वस्यानंतानंतप्रदेशत्वस्य च संभवात् ॥ कुतः पुनर् धर्मादीनां सप्रदेशत्वं सिद्धं यतो ऽसंख्येयप्रदेशता साध्यत इत्य् आशंकां निराचि- कीर्षुर् आह; — सप्रदेशा इमे सर्वे मूर्तिमद्द्रव्यसंगमात् । सकृदेवान्यथा तस्यायोगाद् एकाणुवत् ततः ॥ ५ ॥ १५न हि सकृत्सर्वमूर्तिमद्द्रव्यसंगमः सप्रदेशत्वम् अंतरेण घटते धर्मादीनाम् एकपरमाणुवत् । ततो मी धर्माधर्मै- कजीवास् ते सप्रदेशा एव । मुख्यप्रदेशाभावाद् उपचरिताः प्रदेशास् तेषाम् इति चेत्, कुतस् तत्र तदुपचारः? सकृन्नानादेशद्रव्यसंबंधाद् एव तस्य सप्रदेशे कांडपटादौ दर्शनाद् इति चेत् तद्वन्मुख्यप्रदेशसद्भावे को दोषो ? अनित्यत्वप्रसंगः सावयवस्यानित्यत्वप्रसिद्धेर् घटादिवद् इति चेत्, कथंचिद् अनित्यत्वस्येष्टत्वाद् अदो- षो यं । सर्वथानित्यत्वे र्थक्रियाविरोधात् । सर्वस्य कथंचिद् अनित्यत्वस्य व्यवस्थापनात् ॥ २०जीवस्य सर्वतद्द्रव्यसंगमो न विरुध्यते । लोकपूरणसंसिद्धेः सदा तद्योग्यतास्थितेः ॥ ६ ॥ जीवो हि लोकपूरणावस्थायां सकृत्सर्वमूर्तिमद्द्रव्यैः संबध्यते इति सिद्धांतसद्भावान् न स्याद्वादिनां तस्य सकृत्सर्वमूर्तिमद्द्रव्यसंगमो विरुध्यते, शेषावस्थास्व् अपि तद्योग्यताव्यवस्थापनात् । एतेन धर्माधर्मयोः सर्वथा प्रतिदेशं लोकाकाशव्याप्तिवदेकजीवस्यापि तद्व्याप्तियोग्यत्वस्थितेर् असंख्येयप्रदेशत्वसाधने हेतोर् अ- सिद्धिः परिहृता वेदितव्या । तथा योग्यताम् अंतरेण धर्मादीनां शश्वतद्व्याप्तिविरोधात् । परमाणुवत् २५कालाणुवद् वा तद्व्याप्तिः साधयिष्यते चाग्रतः ॥ अथाकाशस्य कियंतः प्रदेशा इत्य् आह; — आकाशस्यानंताः ॥ ९ ॥ प्रदेशा इत्य् अनुवर्तते । पूर्वसूत्रे वृत्त्यकरणं तत एवासंख्येयप्रदेशा इति वृत्तिनिर्देशे लाघवे पि वाक्य- निर्देशो ऽसंख्येयाः इति कृत इहोत्तरसूत्रेषु च प्रदेशग्रहणं मा भूद् योगैर् एवम् इति । अंतो ऽवसानम् इह ३०गृह्यते, अविद्यमानो ṃतो येषां त इमे ऽनंताः प्रदेशा इत्य् अन्यपदार्थनिर्देशो यं । ते चाकाशस्येति भेदनि- र्देशः कथंचित् प्रदेशप्रदेशिनोर् भेदोपपत्तेः । सर्वथा तयोर् अभेदे प्रदेशिनः स्वप्रदेशाद् एकस्माद् अर्थांतरत्वाभावात् प्रदेशमात्रत्वप्रसंग इति प्रदेशिनो ऽसत्त्वं । तदसत्त्वे प्रदेशस्याप्य् असत्त्वम् इत्य् उभयासत्त्वप्रसक्तिः । सर्वथा तद्भेदे पुनर् आकाशस्य च द्रव्यप्रदेशा द्रव्याणि वा स्युर् गुणादयो वा ? यदि द्रव्याणि तदाकाशस्यानेकद्र- व्यत्वप्रसंगो घटादिवत् । तथा च सादिपर्यवसानत्वं तद्वद् एव । न ह्य् अनेकद्रव्यारब्धं द्रव्यं किंचिद् अनाद्यनंतं ४०३दृष्टमिष्टं वा परस्य । गुणाः प्रदेशा इति चेन् न, गुणांतराश्रयत्वविरोधात् । साधारणगुणा हि संयोगवि- भागसंख्यादयस् तत्रेष्यंते घटसंयोगो न्यस्याकाशप्रदेशस्य कुड्यसंयोगो न्यस्य द्वार्विभागो ऽन्यस्य दंडविभागो न्यस्येति संयोगविभागयोः प्रतीतेः । एकः खस्य प्रदेशो द्वौ चेति संख्यायाः संप्रत्ययात् परो गगनप्र- देशो ऽपरो वेति परत्वापरत्वयोर् अवबोधात् पृथग् एतस्मात् पाटलिपुत्राकाशप्रदेशाच् चित्रकूटाद्याकाशप्रदेश ०५इति पृथक्त्वस्योपलंभात् । तथा घटाकाशप्रदेशान् महान् मंदराकाशप्रदेश इति परिमाणस्य सन्निर्णयात् । प्रदेशिन्य् एवाकाशे संयोगादयो गुणा न प्रदेशेष्व् इति चेन् न, अवयवसंयोगपूर्वकावयविसंयोगोपगमाद् धि तंतुकवीरणसंयोगवत् । पटादीनाम् आकाशप्रदेशसंयोगम् अंतरेणाकाशप्रदेशे संयोगो परः एकवीरणस्य सिद्धिः । सिद्धे तंतुकसंयोगे द्वितंतुकसंयोगप्रसंगात् संयोगजसंयोगाभावः । एतेन विभागजविभागाभावः प्रति- पादितः । संख्या पुनर् द्वित्वादिकाकाशे प्रदेशिन्य् अनुपपन्नैव तस्यैकत्वात् । एतेन परत्वापरत्वपृथक्त्वपरि- १०माणभेदाभावः प्रतिनिवेदितः तत्रैकत्र तदनुपपत्तेः । ततः स्वप्रदेशेष्व् एवैते गुणाः सिद्धा इति न गुणाः प्रदेशा गुणित्वात् पृथिव्यादिवत् । नापि कर्माणि तत एव परिस्पंदात्मकत्वाभावाच् च । नापि सामान्या- दयो नुवृत्तिप्रत्ययादिहेतुत्वाभावात् । पदार्थांतराणि स्वप्रदेशा इत्य् अयुक्तं । षट्पदार्थनियमविरोधात् । अत एव न मुख्याः खस्य प्रदेशा इति चेन् न, मुख्यकार्यकारणदर्शनात् । तेषाम् उपचरितत्वे तदयोगात् । न ह्य् उपचरितो ग्निः पाकादाव् उपयुज्यमानो दृष्टस् तस्य मुख्यत्वप्रसंगात् । प्रतीयते च मुख्यं कार्यम् अनेक- १५पुद्गलद्रव्याद्यवगाहकलक्षणं । निरंशस्यापि विभुत्वात् तद् युक्तम् इति चेत्, कथं विभुर् निरंशो वेति न विरु- द्ध्यते । ननु प्रमाणसिद्धत्वाद् वादिप्रतिवादिनोर् आकाशे विभुत्वभावं न विप्रतिषिद्धं । तत एव निरंशत्व- सिद्धिः । तथा हि–निरंशम् आकाशादि सर्वजगद्व्यापित्वात् यन् न निरंशं न तत् तथा दृष्टं यथा घटादि सर्व- जगद्व्यापि चाकाशादि तस्मान् निरंशम् इति कश्चित् । तदसमीचीनं, हेतोः पक्षाव्यापकत्वात् परमाणौ निरंशे तदभावात् । तस्या विवादगोचरत्वाद् अपक्षीकरणाद् अदोष इति चेन् न, सांशपरमाणुवादिनस् तत्रापि २०विप्रतिपत्तेः पक्षीकरणोपपत्तेः । साधनांतरात् तत्र निरंशत्वसिद्धेर् इहापक्षीकरणम् इति चेत्, एवं तर्हि न कश्चित् पक्षाव्यापको हेतुः स्यात् चेतनास्तरवः स्वापात् मनुष्यवद् इत्य् अत्रापि तथा परिहारस्य संभवात् । शक्यं हि वक्तुं येषु तरुषु स्वापादयो ऽसिद्धास् त एव पक्षीक्रियंते, तेनेतरे तत्र हेत्वंतराच् चेतनत्वप्रसाध- नात् । ततो न पक्षाव्यापको हेतुर् इति किल कालात्ययापदिष्टो हेतुर् निरंशत्वसाधने; सर्वजगद्व्यापित्वा- द् इति पक्षस्यानुमानागमबाधितत्वात् अत्र हेतोः सामान्यादिभिर् व्यभिचारासंभवात्, तेषां सकृद्भिन्नदेश- २५द्रव्यसंबंधस्य प्रमाणसिद्धस्याभावात् । तथा धर्माधर्मैकजीवलोकाकाशानां तुल्यासंख्येयप्रदेशत्वात् प्रदेश- समवाय इत्याद्यागमस्यापि तत्सांशत्वप्रतिपादकस्य सुनिश्चितासंभवद्बाधकस्य सद्भावाच् च । यद् अप्य् उच्यते निरंशम् आकाशादि सदावयवानारभ्यत्वात् परमाणुवद् इति तद् अप्य् अनेन निरस्तं, हेतोः कालात्ययापदिष्टत्ववि- शेषात् । किं च यदि सर्वथा सदावयवानारभ्यत्वं हेतुस् तदा प्रतिवाद्यसिद्धः पर्यायार्थादेशात् पूर्वपूर्वा- काशादिप्रदेशोत्पत्तेर् आरभ्यारंभकभावे पपत्तेः । अथ कथंचित् सदावयवानारभ्यत्वं हेतुस् तदा विरुद्धः, ३०कथंचिन् निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथंचिन् निरंशत्वस्य साधने सिद्धसाधनम् एव पुद्गलस्कंधवत्सर्वदावयवविभागाभावात् सावयवत्वाभावोपगमात् । स्यान् मतं, नाकाशादीनां प्रदेशा मुख्याः संति स्वतो ऽप्रदिश्यमानत्वात् परमाणुवत् । परमाण्वादीनां हि मुख्याः प्रदेशाः स्वतो वधार्यमाणाः सिद्धा इति । तद् अयुक्तं, परमाणोर् एकप्रदेशाभावप्रसंगात् छद्मस्थैः स्वतो ऽप्रदिश्यमानत्वाविशेषात् । परमा- णुर् एकप्रदेशो त्यन्तपरोक्षत्वाद् अस्मदादीनां स्वतोप्रदिश्यमान इति चेत्, त एवाकाशादिप्रदेशाः स्वतोप्रदिश्य- ३५मानाः संत्वस्मदादिभिः । अतींद्रियार्थदर्शिनां तु यथा परमाणुर् एकप्रदेशः स्वतः प्रदेश्यस् तथाकाशादिप्र- ४०४देशो पीति स्वतो ऽप्रदिश्यमानत्वाद् इत्य् असिद्धो हेतुः । पटादिद्व्यणुकाद्यवयवैर् अनेकांतिकश् च, तेषाम् अस्मदादिभिः स्वतो ऽप्रदिश्यमानानाम् अपि भावात् । किं च कथंचित् सांशमाकाशादि परमाणुभिर् एकदेशेन युज्यमानत्वात् स्कंधवत् । तस्य तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसंगात् । तथा चाकाशादिबहुत्वापत्तिः । स्यान् मतं, नैकदेशेन सर्वात्मना वा परमाणुभिर् आकाशादिर् युज्यते । किं तर्हि ? युज्यते एव यथावयवी ०५स्वावयवैः सामान्यं वा स्वाश्रयैर् इति । तद् असत्, साध्यसमत्वान् निदर्शनस्य । तस्याप्य् अवयव्यादेः सर्वथा निरंशत्वे स्वावयवादिभिर् एकांततो भिन्नैः संबंधो यथोक्तदोषानुषंगात् कार्त्स्न्यैकदेशव्यतिरिक्तस्य प्रकारां- तरस्य तत्संबंधनिबंधनस्यासिद्धेः । कथंचित् तादात्म्यस्य तत्संबंधत्वे स्याद्वादिमतसिद्धिः, सामान्यतद्वतोर् अ- वयवावयविनोश् च कथंचित् तादात्म्योपगमात् । न चैवम् आकाशादेः परमाणुभिः कथंचित् तादात्म्यम् इत्य् एकदे- शेन संयोगो भ्युपगंतव्यः । तथा च सांशत्वसिद्धिः । किं च सांशम् आकाशादि श्येनमेषाद्यन्यतो भयकर्मज- १०संयोगविभागान्य् अथानुपपत्तेः । श्येनेन हि स्थाणोः संयोगो विभागश् चान्यतरकर्मजस् तत्रोत्पन्नं कर्म स्वाश्रयं श्येनं तदाकाशप्रदेशाद् वियोज्य स्थाण्वाकाशदेशेन संयोजयति ततो वा विभिद्याकाशदेशांतरेण संयोजय- तीति प्रतीयते न चाकाशस्यैकदेशाभावे तद्घटनात् कर्मणः स्वाश्रयान्याश्रययोर् एकदेशत्वात् । एतेन शेषयोर् उभयकर्मजः संयोगो विभागश् चाकाशस्याप्रदेशत्वेन घटत इति निवेदितं, क्रियानुपपत्तिश् च तस्याः देशांतरप्राप्तिहेतुत्वेन व्यवस्थितत्वात् देशांतरस्य वा संभवात् । तत एव परत्वापरत्वपृथक्त्वाद्यनुपपत्तिः १५पदार्थानां विज्ञेया । तत्सकलम् अभ्युपगच्छतांजसा सांशम् आकाशादि प्रमाणयितव्यं ॥ कुतः पुनर् आकाशस्या- नंताः प्रदेशा इत्य् आवेदयति — अनंतास् तु प्रदेशाः स्युर् आकाशस्य समंततः । लोकत्रयाद् बहिः प्रांताभावात् तस्यान्यथागतेः ॥ १ ॥ अनंतप्रदेशम् आकाशं लोकत्रयाद् बहिः समंततः प्रांताभावात् यन् नानंतप्रदेशं न तस्य ततो बहिःसमंततः प्रांताभावो यथा परमाण्वादेः । इत्य् अन्यथानुपपत्तिलक्षणो हेतुः स्वसाध्यं साधयत्य् एव । ततो बहिःसमं- २०ततः प्रांताभावस्याभावे पुनर् आकाशस्य गत्यभावप्रसंगात् । भावे पि कथम् आकाशस्य गतिर् इत्य् आह; — जगतः सावधेस् तावद्भावो बहिरवस्थितिः । संतानात्मा न युज्येत सर्वथार्थक्रियाक्षमः ॥ २ ॥ न गुणः कस्यचित् तत्र द्रव्यस्यानभ्युपायतः । तदाश्रयस्य कर्मादेर् अपि नैवं विभाव्यते ॥ ३ ॥ द्रव्यं तु परिशेषात् स्यात् तन्नभो नः प्रतिष्टितं । प्रसक्तप्रतिषेधे हि परिशिष्टव्यवस्थितिः ॥ ४ ॥ अनंता लोकधातवः इत्य् आकाशत्ववादिनां दर्शनम् अयुक्तं प्रमाणाभावात् । स्वभावविप्रकृष्टानां भावाभा- २५वनिश्चयासंभवात् संभवे वा स्वतः क्षतिप्रसंगात् तदागमस्य प्रमाणभूतस्यानभ्युपगमात् । ततः सावधिर् ए- व लोको व्यवतिष्ठते । तस्य च स्वतो बहिः समंताद् अभावस् तावत्सिद्धः स च नीरूपो न युज्यते प्रमाणा- भावात् । भावधर्मस्वभावो न गुणः कर्मसामान्यं विशेषो वा कस्यचिद् द्रव्यस्य तदाश्रयस्यानभ्युपगमात् परिशेषाद् द्रव्यम् इति विभाव्यते । प्रसक्तप्रतिषेधे परिशिष्टव्यवस्थितेः तद् अस्माकम् आकाशं सर्वतो ऽवधिर् अहित- म् इत्य् अनंतप्रदेशसिद्धिः । परेषां पुनर् अनंता लोकधातवः संतो पि यदि निरंतरास् तदा अंतरालप्रतीतिर् न स्यात् ३०सर्वथा तेषां निरन्वये वैकं लोकधातुमात्रं स्यात् । परेषां लोकधातूनां तत्रानुप्रवेशात् । एकदेशेन नैरं- तर्ये सावयवत्वं तदवयवेनापि तदवयवांतरैः सर्वात्मना नैरंतर्ये तदेकावयवमात्रं स्यात्, तदेकदेशेन नैरंतर्ये तद् एव सावयवत्वम् एवं अनंतपरमाणूनां । सर्वात्मना नैरंतर्ये परमाणुमात्रं जगद् भवेत् तदेकदेशेन नैरंतर्ये सावयवत्वं परमाणूनां । तन् नानिष्टं, इति सांतरा एव लोकधातवः प्रतिपरमाणु वक्तव्याः । तदं- तर एवाकाशम् एवोक्तव्यापादनाद् अनंतप्रदेशम् आयातं । आलोकतमःपरमाणुमात्रम् अंतरम् इति चेन् न, आलोकत- ४०५मःपरमाणुभिर् अपि सांतरैर् भवितव्यं । तन्नैरंतर्ये प्रतिपादितदोषानुषंगात् । तदंतराण्य् आकाशप्रदेशा एवेत्य् अवश्यं- भावि नभो ऽनंतप्रदेशं ॥ आगमज्ञानसंवेद्यम् अनुमानं विनिश्चितं । सर्वज्ञैर् वा परिच्छेद्यम् अप्य् अनंतप्रमाणभाक् ॥ ५ ॥ यद् विज्ञानपरिच्छेद्यं तत्सांतम् इति यो ब्रवीत् । तस्य वेदो भवादिर् वा नानंत्यं प्रतिपद्यते ॥ ६ ॥ ०५स्वयं वेदस्येश्वरस्य पुरुषादेर् वा अनाद्यनंतत्वं कुतश्चित् प्रमाणात् परिच्छिंदन्न् अपि तत्सादिपर्यंतत्वम् इति छिन्नाकाशस्यानुमानागमयोगिप्रत्यक्षैः परिच्छिद्यमानस्यानंतत्वं प्रतिक्षिपतीति कथं स्वस्थः ? प्रमाणस्य यथावस्थितवस्तुपरिच्छेदनस्वभावत्वाद् अनंतस्यानंतत्वेनैव परिच्छेदने को विरोधः स्याद् असंख्याताद् असंख्याता- देस् तथा परिच्छेदनवत् । ततः सूक्तम् आकाशस्यानंताः प्रदेशा इति ॥ संख्येयासंख्येयाश् च पुद्गलानाम् ॥ १० ॥ १०प्रदेशा इत्य् अनुवर्तते । चशब्दाद् अनंताश् च समुच्चीयंते । कुतस् ते पुद्गलानां तथेत्य् आह; — संख्येयाः स्युर् असंख्येयास् तथानंताश् च तत्त्वतः । प्रदेशाः स्कंधसंसिद्धेः पुद्गलानाम् अनेकधा ॥ १ ॥ संख्येयपरमाण्वारब्धानाम् अनेकधा स्कंधानाम् असंख्यातानंतानंतपरमाण्वारब्धानां च संसिद्धेः पुद्गलानां स्युर् एवं संख्येयाश् चासंख्येयाश् चानंताश् च प्रदेशास् तत्त्वतः सकलबाधवैधुर्यात् । ननु च स्कंधस्य ग्रहणं तदारं- भकावयवग्रहणपूर्वकं तदग्रहणपूर्वकं वा ? प्रथमपक्षे ऽनंतशः परमाणूनां तदवयवानाम् अतींद्रियत्वाद् अग्रहणे १५स्कंधाग्रहणम् इति सर्वाग्रहणम् अवयव्यसिद्धेः, द्वितीयपक्षे त्र सकलावयवशून्ये पि देशे ऽवयविग्रहणप्रसंगः । कतिपयावयविग्रहणपूर्वके पि स्कंधग्रहणे सर्वाग्रहणम् एव कतिपयावयवानाम् अप्य् नंतशः परमाणूनां व्यवस्था- नात् तेषां च ग्रहणसंभवात् । ततो न परमार्थतः स्कंधसंसिद्धिः । अनाद्यविद्यावशाद् अत्यासन्नेष्व् असंसृष्टेषु बहिरंतश् च परमाणुषु तदाकारप्रतीतेः तादृशकेशादिष्व् अप्य् अनाकारप्रतीतिवद् इति कश्चित्, तस्यापि सर्वा- ग्रहणम् अवयव्यसिद्धेः । परमाणवो हि बहिर् अंतर् वाबुद्धिगोचरा एवातींद्रियत्वात् न चावयवी तदारब्धो भ्यु- २०पगतः इति सर्वस्य बहिरंगस्यांतरंगस्य चार्थस्याग्रहणं कथं विनिवार्यते ? । अथ केचित् संचिताः परमा- णव एव स्वप्रत्ययविशेषाद् इंद्रियज्ञानपरिच्छेद्यस्वभावा जायंते तेषां ग्रहणसिद्धेर् न सर्वाग्रहणम् इति मतं; तद् अपि न समीचीनं, कदाचित् क्वचित् कस्यचित् परमाणुप्रतीत्यभावात् । एको हि ज्ञानसन्निवेशी स्वधिया- नाकारः परिस्फुटम् अवभासते । परमाणव एव चेतनात्मन्य् अविद्यमानम् अप्य् आकारं स्थवीयांसं कुतश्चिद् विभ्रमा- द् दर्शयंतीति चेत्, कथंचित् प्रतिभातास् ते तम् उपदर्शयेयुर् अप्रतिभाता ? न तावद् अप्रतिभाताः सर्वत्र सर्वदा, २५सर्वथा सर्वस्य तदुपदर्शनप्रसंगात्; प्रतिभाता एव ते तम् उपदर्शयंति सत्त्वादिनातिकेशादिवद् इति चेन् न । परमाणुत्वादिनापि तेषां प्रतिभातत्वप्रसंगात् । सत्यं, तेनाप्रतिभाता एव परमाणवः "एकस्यार्थस्वभावस्य प्रत्यक्षस्य स्वतः स्वयं । को न्यो न दृष्टो भागः स्याद् वा प्रमाणैः परीक्षते ॥ " इति वचनात् केवलं तथा निश्च- यात् तथानुत्पत्तेस् तेषाम् अप्रतिभातत्वम् उच्यते । "तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रांतेर् निश्चीयते नेति साधनं संप्रवर्तते ॥ " इति वचनात् सत्त्वादिनैव स्वभावेन तत्र निश्चयोत्पत्तेर् अभ्यासप्रवरबुद्धिपाट- ३०वार्थित्वलक्षणस्य तत्कारणस्य भावाद् वस्तुस्वभावात् । वस्तुस्वभावो ह्य् एष परं प्रतीतिकानुभवपटीयान् क्वचिद् एव स्मृतिबीजम् आधत्ते प्रबोधयति चांतरं संसारम् इति चेत्, कथम् एवं सत्त्वादेर् अणुत्वादिस्वभावः पर- माणुषु भिन्नो न भवेद् विरुद्धधर्माध्यासात् सह्यविंध्यवत् । यदि पुनर् निश्चयस्यावस्तुविषयत्वान् न तद्भावाभा- वानां वस्तुस्वभावभेद इति मतं, तदा कथं दर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्त्यनुत्पत्तिभ्यां विपर्ययोपजननानुपजननाभ्याम् इति तद्व्यवस्थानुषंगात् । दर्शनप्रामाण्यहेतुर् यथार्थनिश्चय एव दृष्टार्था- ४०६व्यवसायित्वान् न विपर्ययः संशयो वा तद्विपरीतत्वाद् इति चेद् व्याहतम् एतत् । स्वलक्षणानालंबनश् च निश्चयो दृष्टार्थाव्यवसायी चेति, ततः स्वलक्षणाव्यवसायी स्वलक्षणालंबन एवेति वस्तुविषयो निश्चयो न्यथानुप- पत्तेः सिद्धः । एवं च तद्भावाभावाभ्यां वस्तुस्वभावभेदो वश्यंभावीति सत्त्वे द्रव्यत्वादिस्वभावेन निश्ची- यमानाः परमाणवो अणुत्वादिस्वभावेन वा निश्चीयमाना नानास्वभावाः सिद्धा एव । केशादित्वेन ०५निश्चीयमानाः प्रविरलत्वादिना वा निश्चीयमानाः प्रतिपत्तव्याः सर्वथा तदनिश्चये तत्र विभ्रमाभावप्र- संगात् तद्भावे अतिशक्तेः । सत्त्वादिना च निश्चीयमानो वयवी बहिर् न परमाणव इत्य् अयुक्तं, सर्वानिश्च- ये ऽवयवसिद्धेः । तर्ह्य् अमूलदानक्रियिणः परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयंति प्रत्यक्षतां च स्वीकुर्वंतीति ततः परमार्थसंतः पुद्गलानां स्कंधा द्व्यणुकादयो ऽनेकविधा इति तेषां संख्येयादिप्रदेशाः प्रातीतिका एव ॥ १०नाणोः ॥ ११ ॥ संख्येयासंख्येयाश् च प्रदेशा इत्य् अनुवर्तनात् त एवाणोः प्रतिषिध्यंते । तथा च — नाणोर् इति निषेधस्य वचनान् नाप्रदेशता । प्रसिद्धैवैकदेशत्वात् तस्याणुत्वं न चान्यथा ॥ १ ॥ न ह्य् एकप्रदेशो प्य् अणुर् न भवतीति युक्तं तस्यावस्तुत्वप्रसंगात् । ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात्? स एव स्पर्शादिगुणाश्रयत्वाद् गुणीति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च ? विरोधाद् इति चेत्, तदुभय- १५स्वभावत्वोपपत्तेः । प्रदेशत्वस्वभावत्वस्यास्ति स्कंधावस्थायां तद्भावान्य् अथानुपपत्तेः प्रदेशित्वस्वभावः पुद्गल- द्रव्यत्वात् । एकेन प्रदेशेन पुद्गलद्रव्यस्याप्रदेशित्वे द्व्यादिप्रदेशैर् अप्य् अप्रदेशित्वप्रसंगात् विरुद्धं चेदं परमा- णुर् एकप्रदेशो ऽप्रदेशी चेति प्रदेशप्रदेशिनोर् अन्योन्याविनाभावात् प्रदेशिनम् अंतरेण प्रदेशस्यासंभवात् खपु- ष्पवत् प्रदेशम् अंतरेण च प्रदेशिनो नुपपत्तेस् तद्वद् एव । तत एव न प्रदेशो नापि प्रदेशी परमाणुर् इति चेन् न, द्रव्यत्वविरोधात् गुणादिवत् । न चाद्रव्यं परमाणुर् गुणवत्त्वात् स्कंधवत् । न चाप्रदेशि प्रदेशिस्वभावं २०किंचिद् द्रव्यं सिद्धं गगनाद्यसिद्धम् इति चेन् न, तस्यानंतादिप्रदेशत्वसाधनेन प्रदेशित्वव्यवस्थापनात् । स्याद् आ- कृतं ते अनेकप्रदेशः परमाणुर् द्रव्यत्वाद् घटाकाशादिवद् इति । तद् असत्, धर्मिग्राहकप्रमाणबाधितत्वात् पक्षस्य कालात्ययापदिष्टत्वात् हेतोः कालेन व्यभिचाराच् च । स्याद्वादिनां मीमांसकानां च शब्दद्रव्ये- णानेकांतात् । तथाहि–घटादिर् भिद्यमानपर्यंतो भेद्यत्वान्यथानुपपत्तेः यो सौ तस्य पर्यंतः स परमाणुर् इति परमाणुग्राहिणा प्रमाणेनानेकप्रदेशित्वं बाध्यते तस्यानेकप्रदेशत्वे परमाणुत्वविरोधात् ॥ २५अष्टप्रदेशरूपाणुवादो ऽनेन निवारितः । तत्रापि परमस्कंधविदभावप्रसंगतः ॥ २ ॥ परमाणूनाम् अनेकप्रदेशत्वाभावे सर्वात्मनैकदेशेन च संयोगे णुमात्रे पि अणुप्रसक्तेः । सावयवत्वे नवस्था- प्रसंगाच् च परमस्कंधस्य प्रतीतिविरोधाद् अष्टप्रदेशरूपाणुर् भिद्यमानपर्यंतः सर्वदा स्वयम् अवेद्यः सिद्ध्यति न पुनर् अनंशः परमाणुस् तस्य बुद्ध्या परिकल्पनाद् इति केषांचिद् अष्टप्रदेशरूपाणुवादः सो प्य् अनेनैव प्रदेशपरमा- णुस्कंधस्य वचनेन विचारितो द्रष्टव्यः. रूपाणोर् अप्रदेशस्य सर्वदाप्य् अस्य भेद्यत्वायोगात् । तथा हि–भेद्यो ३०रूपाणुः मूर्तत्वे सत्य् अनेकावयवत्वात् घटवत् । नात्र हेतोर् आकाशादिभिर् अनेकांतो मूर्तिमत्त्वे सतीति विशे- षणात् तेषाम् अमूर्तत्वात् । ततः परमाणुर् एकप्रदेश एव भिद्यमानपर्यंतः सिद्धः । नन्व् एवं परमस्कंधप्रतीत्यभा- वप्रसंग इति चेन् न, तस्याष्टप्रदेशाणुवादे पि समानत्वात् । तथा हि; — यथाणुर् अणुभिर् नानादिक्कैः संबंधम् आदधत् । देशतो वयवी तद्वत्प्रदेशो न्यैः प्रदेशतः ॥ ३ ॥ सर्वात्मना च तैस् तस्यापि संबंधे णुमात्रकः । पिंडः स्याद् अन्यथोपात्तदोषाभावः समो न किम् ॥ ४ ॥ ४०७अष्टप्रदेशो पि हि रूपाणुः पूर्वादिदिग्गतरूपाण्वंतरप्रदेशैर् एकशः संबंधम् अधितिष्ठन्न् एकदेशेन कार्त्स्न्येन वाधितिष्टेत् ? एकदेशेन चेद् अवयवी प्रदेशः स्यात् परमाणुवत् तथा चानवस्था परापरप्रदेशपरिकल्पनात् पिंडमात्रः स्यात् रूपाणुप्रदेशेष्व् अष्टासु रूपाण्वंतरप्रदेशानां प्रवेशात् तेषां च परस्परानुप्रवेशात् । तथा च परमस्कंधत्वप्रतीत्यभावः । अथ महतः स्कंधस्य प्रतीत्यन्यथानुपपत्त्या प्रकारांतरेण रूपाणुप्रदेशाना- ०५म् अन्यरूपदेशैः संबंधसिद्धेः कार्त्स्न्यैकदेशपक्षोपात्तदोषाभावो विभाव्यते परमाणूनाम् अपि प्रकारांतरेण संबंध- स् तत एवेति समानस्तत्पक्षोपात्तदोषाभावः । वक्ष्यते च परमाणूनां बंधपरिणामहेतुः स्निग्धरूक्षत्वाद् इति परिणामविशेषः प्रकारांतरम् इति नेहोच्यते — विद्यादजीवकायानां द्रव्यत्वादिस्वभावतां । एवं प्राधान्यतः प्रोक्तां समासात् सुनयान्विताम् ॥ ५ ॥ धर्मादीनाम् अजीवकायानाम् आदिसूत्रोक्तानां द्रव्यत्वस्वभावो जीवानां च प्राधान्येन वेदितव्यो गुणभावेन १०पर्यायत्वस्य भावस्यापि भावात् । शुद्धद्रव्यस्य हि सन्मात्रदेहस्य पर्याया एवाजीवकाया जीवाश् च तस्यैक- स्यानंतपर्यायस्यातिसंक्षेपतो भिमतत्वात् । एकं द्रव्यम् अनंतपर्यायम् इति वचनात् । तथा नित्यत्वावस्थिता- रूपत्वैकद्रव्यत्वनिष्क्रियत्वस्वभावो ऽपि प्राधान्येनैव तेषां गुणभावेनानित्यत्वानवस्थितत्वसरूपत्वानेकद्र- व्यत्वस्वभावानाम् अपि भावात् तेषाम् अनुक्तानाम् अपि गम्यमानत्वात् समासतो भिधानात् । तथैव सुनयान्वित- त्वोपपत्तेर् अन्यथा दुर्नयान्वितत्वप्रसंगात् । द्रव्यार्थान् नित्यत्वे पि पर्यायार्थादेशाद् अनित्यत्वोपगमाद् अन्यथार्थक्रिया- १५विरोधाद् वस्तुत्वायोगात् । तथा द्रव्यतोवस्थितत्वे पि पर्यायतोनवस्थितत्वसिद्धेर् इत्य् अवयवावस्थानाभावात् । तथा स्वरूपतो अरूपत्वे पि मूर्तिमद्द्रव्यसंबंधात् तेषां स्वरूपत्वव्यवहारात् । तथैकद्रव्यत्वे पि विभागापेक्षया तद्विभागविवक्षायाम् अनेकद्रव्यत्वोपपत्तेः । परिस्पंदक्रियया निष्क्रियत्वे पि तेषाम् अवस्थितत्वादिक्रियया सक्रियत्वात् । एवम् असंख्येयप्रदेशत्वादयो पि प्रधानभावेनैव धर्मादीनां गुणभावेन संख्येयप्रदेशत्वादिस्व- भावानाम् अप्य् अविरोधात् परिमिततद्भावापेक्षया संख्योपपत्तेर् इति सर्वत्र स्यात्कारः सत्यलांछनो द्रष्टव्यस् तस्या- २०नुक्तस्यापि सामर्थ्यात् सर्वत्र प्रतीयमानत्वाद् इति प्रकरणार्थोपसंहृतिः ॥ लोकाकाशे ऽवगाहः ॥ १२ ॥ धर्मादीनाम् इत्य् अभिसंबंधः प्रकृतत्वाद् अर्थवशाद् विभक्तिपरिणामात् । लोको न युक्तम् आकाशं तत्रावगाहः । कुत इत्य् आह; — लोकाकाशे वगाहः स्यात् सर्वेषाम् अवगाहिनां । बाह्यतो संभवात् तस्माल् लोकत्वस्यानुषंगतः ॥ १ ॥ २५न हि लोकाकाशाद् बाह्यतो धर्मादयो ऽवगाहिनः संभवंत्य् अलोकाकाशस्यापि लोकाकाशत्वप्रसंगात् ॥ ननु च यथा धर्मादीनां लोकाकाशे वगाहस् तथा लोकाकाशस्यान्यस्मिन्न् अधिकरणावगाहेन भवितव्यं तस्याप्य् अन्य- स्मिन्न् इत्य् अनवस्था स्यात्, तस्य स्वरूपे वगाहे सर्वेषां स्वात्मन्य् एवावगाहो स्त्व् इत्य् आशंकायाम् इदम् उच्यते; — लोकाकाशस्य नान्यस्मिन्न् अवगाहः क्वचिन् मतः । आकाशस्य विभुत्वेन स्वप्रतिष्टत्वसिद्धितः ॥ २ ॥ ततो नानवस्था नापि सर्वेषां स्वात्मन्य् एवावगाहस् तेषाम् अविभुत्वात्, परस्मिन्न् अधिकरणे वगाहोपपत्तेर् अन्य- ३०थाधाराधेयव्यवहाराभावात् ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ लोकाकाशे वगाह इत्य् अनुवर्तनीयं । कृत्स्न इति वचनात् तदेकदेश एव धर्माधर्मयोर् अवगाहो व्युदस्तः । कुतस् तौ कृत्स्नलोकाकाशावगाहिनौ सिद्धाव् इत्य् आह; —४०८धर्माधर्मौ मतौ कृत्स्नलोकाकाशावगाहिनौ । गच्छत्तिष्ठत्पदार्थानां सर्वेषाम् उपकारतः ॥ १ ॥ न हि लोकत्रयवर्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च गतिस्थित्युपग्रहौ युगपदुपकारो धर्माधर्मयोर् एकदेशवर्तिनोः संभवत्यलोकाकाशे पि तद्गतिस्थितिप्रसंगात् । ततो लोकाकाशे गच्छत्तिष्ठत्पदार्थानां सर्वेषां गतिस्थित्युपकारम् इच्छता धर्माधर्मयोः कृत्स्ने लोकाकाशे ऽवगाहो भ्युपगंतव्यः ॥ ०५एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ अवगाह इत्य् अनुवर्तते लोकाकाशस्येत्य् अर्थवशाद् विभक्तिपरिणामः । तेन लोकाकाशस्यैकप्रदेशेष्व् असंख्ये- येषु च पुद्गलानाम् अवगाह इति वाक्यार्थः सिद्धः ॥ कथम् इत्य् आह; — तस्यैवैकप्रदेशे स्ति यथैकस्यावगाहनं । परमाणोस् तथानेकाणुस्कंधानां च सौक्ष्म्यतः ॥ १ ॥ तथा चैकप्रदेशादिस् तेषां प्रतिविभिद्यतां । सो वगाहो यथायोग्यं पुद्गलानाम् अशेषतः ॥ २ ॥ १०तस्यैव लोकाकाशस्यैकस्य प्रदेशे यथैकस्य परमाणोर् अवगाहनम् अस्ति निर्बाधं तथा द्व्यादिसंख्येयानां स्कंधानाम् अपि परमसौक्ष्म्यपरिणामानां तद्द्रव्यादिप्रदेशेषु च । यथैकत्वपरिणामनिरुत्सुकानां द्व्यादिपरमा- णूनाम् अवगाहस् तथा त्र्यादिसंख्येयासंख्येयानंतपरमाणुमयस्कंधानामपि तादृशात् सौक्ष्म्यपरिणामाद् इत्य् अशेषतो यथायोगं प्रविभज्यतां न च पुद्गलस्कंधानां तादृशसौक्ष्म्यपरिणामो ऽसिद्धः स्थूलानाम् अपि शिथिलावयवकर्पा- सापिंडादीनां निबिडावयवदशायां सौक्ष्म्यदर्शनात्, कूष्मांडमातुलिंगबिल्वामलकबदरसौक्ष्म्यात् तारतम्यदर्श- १५नाच् च क्वचित् कार्मणस्कंधादिषु परमसौक्ष्म्यानुमानात् महत्त्वतारतम्यदर्शनात् क्वचित् परममहत्त्वानुमानवत् ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ लोकाकाशस्येति संबंधनीयं अवगाहो भाज्य इति चानुवर्तते । तेनासंख्येयभागे असंख्येयप्रदेशे कस्यचिज् जीवस्य सर्वजघन्यशरीरस्य नित्यनिगोतस्यावगाहः, कस्यचिद् द्वयोस् तदसंख्येयभागयोः कस्यचित् त्र्या- दिषु सर्वस्मिंश् च लोके स्याद् इत्य् उक्तं भवति । नाना जीवानां केषांचित् साधारणशरीराणाम् एकस्मिन्न् असंख्येय- २०भागे वगाहः, केषांचिद् द्वयोर् असंख्येयभागयोस् त्र्यादिषु चासंख्येयभागेष्व् इति भाज्यो वगाहो न चैकस्य तद- संख्येयभागस्य द्व्याद्यसंख्येयभागानां चासंख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानो वगाहः शंकनीयः असंख्येयस्यासंख्येयविकल्पत्वात् च सिद्धं लोकाकाशैकासंख्येयप्रदेशपरिणमनत्वाद् द्वाद्यसंख्येयभागाना- म् इति नानारूपावगाहसिद्धिः । धर्मादीनां सकललोकाकाशादिव्यवहारवचनात् सामर्थ्याल् लोकाकाशस्यैक- स्मिन्न् एकस्मिन् प्रदेशे चैकस्य कालपरमाणोर् अवगाहः प्रतीयते । तथा च सूत्रकारस्य नासंग्रहदोषः ॥ २५ननु च लोकाकाशप्रमाणत्वे जीवस्य व्यवस्थापिते कथं तदसंख्येयभागाव् अगाहनं न विरुध्यत इत्य् आशंक्याह; — प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ असंख्येयभागादिषु जीवानाम् अवगाहो भाज्य इति साध्यत इत्य् आह; — न जीवानाम् असंख्येयभागादिष्व् अवगाहनं । विरुद्धं तत्प्रदेशानां संहारात् प्रविसर्पतः ॥ १ ॥ ३०प्रदीपवद् इति ज्ञेया व्यवहारनयाश्रया । आधाराधेयतार्थानां निश्चयात् तदयोगतः ॥ २ ॥ अमूर्तस्वभावस्याप्य् आत्मनो ऽनादिसंबंधं प्रत्येकत्वात् कथंचिन् मूर्ततां बिभ्रतो लोकाकाशतुल्यप्रदेशस्यापि कार्मणशरीरवशाद् उपात्तं सूक्ष्मशरीरम् अधितिष्ठतः शुष्कचर्मवत्संकोचनं प्रदेशानां संहारस् तस्यैव बादरशरी- रम् अधितिष्ठतो जले तैलवद्विसर्पणं विसर्पः प्रसर्पस् ततो ऽसंख्येयभागादिषु वृत्तिः प्रदीपवन् न विरुध्यते । न ४०९हि प्रदीपस्य निरावरणनभोदेशावधृतप्रकाशपरिमाणस्यापि प्रभापवरकाद्यावरणवशात् प्रकाशप्रदेशसंहा- रविसर्पौ कस्यचिद् असिद्धौ यतो न दृष्टांतता स्यात् । स्याद् आकूतं, नात्मा प्रदेशसंहारविसर्पवान् अमूर्तद्र- व्यत्वाद् आकाशवद् इति । तद् अयुक्तं, पक्षस्य बाधितप्रमाणत्वात् । तथा हि–आत्मा प्रदेशसंहारविसर्पवान् अस्ति महापरिमाणदेशव्यापित्वात् प्रदीपप्रकाशवद् इत्य् अनुमानेन तावत्पक्षो बाध्यते । न चात्र हेतुर् असिद्धः शिशु- ०५शरीरव्यापिनः पुनः कुमारशरीरव्यापित्वप्रतीतेः । स्थूलशरीरव्यापिनश् च सतो जीवस्य कृशशरीरव्यापि- त्वसंवेदनात् । न च पूर्वापरशरीरविशेषव्यापिनो जीवस्य भेद एव प्रत्यभिज्ञानाभावप्रसंगात् । न वेह तदेकत्वप्रत्यभिज्ञानं भ्रांतं बाधकाभावाद् इत्य् उक्तत्वात् । तथागमवाधितश् च पक्षः स्याद्वादागमे जीवस्य संसारिणः प्रदेशसंहारविसर्पवत्कथनात् । न च तदप्रमाणत्वं सुनिर्णीतासंभवद्बाधकत्वात् प्रत्यक्षार्थप्रति- पादकागमवत् । सर्वगतत्वाद् आत्मनो न प्रदेशे संहारविसर्पवत्त्वम् आकाशवद् इति चेन् न, तस्यासर्वगतत्वसा- १०धनात् । येषां पुनर् घटकणिकामात्रः सहस्रधा भिन्नो वा केशाग्रमात्रो ṃगुष्ठपर्वप्रमाणो वात्मा तेषां सर्वश- रीरे स्वसंवेदनविरोधः, तस्याशु संचारित्वात् तथा संवेदने सकलशरीरेषु तथा संवेदनापत्तेर् एकात्मवादाव- तरणात् । शक्यं हि वक्तुं सकलशरीरेष्व् एक एवात्माणुप्रमाणो प्य् आशु संचारित्वात् संवेद्यत इति तत्राश्वे- वाचेतनत्वप्रसंगो ऽन्यत्र संचारणाद् इति चेत्, शरीरावयवेष्व् अपि तन्मुक्तेष्व् अचेतनत्वम् उपसज्येत तद्युक्तस्यैव चोपशरीरैकदेशस्य सचेतनत्वोपपत्तेर् इति यत् किंचिद् एतत् यथाप्रतीतेः शरीरपरमाणानुविधायिनो जीवस्या- १५भ्युपगमनीयत्वात् । तथासति तस्यानित्यत्वप्रसंगः प्रदीपवद् इति चेन् न किंचिद् अनिष्टं, पर्यायार्थादेशाद् आ- त्मनो ऽनित्यत्वसाधनात् । द्रव्यार्थादेशात् तन्नित्यत्ववचनात् प्रदीपवद् एव । सो पि हि पुद्गलद्रव्यार्थादेशा- न् नित्य एवान्यथा वस्तुत्वविरोधात् । जीवस्य सावयवत्वे भंगुरत्वे वावयवविशरणप्रसंगो घटवद् इति चेन् न, आकाशादिनानेकांतात् । न ह्य् आकाशादि कथंचिद् अनित्यो पि सावयवो पि प्रमाणसिद्धो न भवति । न चावयवविशरणं तस्येति प्रतीतं किंचिद् आत्मनो वयवा विशीर्यंते कारणपूर्वकत्वाद् आकाशादिप्रदेशवत् पर- २०माण्वेकप्रदेशवद् वा । कारणपूर्वका एव हि पटादिस्कंधावयवा विशीर्यमाणा दृष्टास् तथाश्रयत्वेनावयवव्यप- देशात् । अवयूयंते विश्लिष्यंते इत्य् अवयवा इति व्युत्पत्तेः । नचैवम् आत्मनः प्रदेशाः, परमाणुपरिमाणेन प्रदिश्यमानतया तेषां प्रदेशव्यपदेशाद् आकाशादिप्रदेशवत् । ततो न विशरणं जीवस्याविभागद्रव्यत्वाद् आ- काशादिवत् नावयवविशरणम् अविभागद्रव्यम् आत्मा अमूर्तत्वानुभवात् । प्रसाधितं चास्यामूर्तद्रव्यत्वम् इति न पुनर् अत्रोच्यते । तद् एवं लोकाकाशम् आधारः कार्त्स्न्येनैकदेशेन वा धर्मादीनां यथासंभवं । धर्मादयः पुन- २५र् आधेयास् तथाप्रतीते व्यवहारनयाश्रयाद् इति विज्ञेयार्थानाम् आकाशधर्मादीनाम् आधाराधेयता घटोदकादीनाम् इव बाधकाभावात् । न तेषाम् आधाराधेयता सहभावित्वात् सव्येतरगोविषाणवद् इत्य् एतद्बाधकम् इति चेन् न, नित्य- गुणिगुणाभ्यां व्यभिचारात् । न लोकाकाशद्रव्ये धर्मादीनि द्रव्याण्य् आधेयानि युतसिद्धत्वाद् अनेककालद्रव्य- वद् इति चेन् न, कुंडबदरादिभिर् अनेकांतात् । साधारणशरीराणाम् आत्मनाम् अपि परस्परम् आधाराधेयत्वोपगमाद् अ- श्वम् अनुष्यादीनां च दर्शनात् साध्यशून्यम् उदाहरणं । न तानि तत्राधेयानि शश्वदसमवेतत्वे सति सहभा- ३०वाद् इति चेन् न, हेतोर् अन्यथानुपपन्ननियमासिद्धेः । न हि यत्र यद् आधेयं तत्र शश्वत्समवेतं तदसहभावि च सर्वं दृष्टं व्योमादौ नित्यमहत्त्वादिगुणस्याधेयस्य शश्वत्समवेतस्य सिद्धाव् अपि तदसहभावाप्रतीतेः, कुंडादौ बदरादेर् आधेयस्य सहभावसिद्धाव् अपि शश्वत्समवेतत्वाप्रसिद्धिर् इति समुदितस्य हेतोः साध्यव्यावृत्तौ व्यावृत्त्य- भावाद् अप्रयोजको हेतुः । नभःपुद्गलद्रव्याभ्यां व्यभिचाराच् च । न हि नभसि पुद्गलद्रव्यम् आधेयं न भवति तस्य तदवगाहित्वेन प्रतीतेस् तदाधेयत्वसिद्धेः पयसि मकरादिवत्, तत्र तस्य शश्वदसमवेतत्वे सति सह- ३५भावश् च हेतुः प्रसिद्धः । खपुद्गलद्रव्यस्य सदा समवायासंभवान् नित्यत्वेन सहभावत्वे पि विपक्षे पि भावात् ४१०तस्य व्यभिचारत एव तयोः पक्षीकरणे त्र पक्षस्य प्रमाणबाधः कालात्ययापदिष्टश् च हेतुः खपुद्गलद्रव्ययो- र् आधाराधेयताप्रतीतेः । पुद्गलपर्याया एव घटादयः स्वस्याधेयाः प्रतीयंते न च द्रव्यम् इति चेन् न, पर्या- येभ्यो द्रव्यस्य कथंचिद् अव्यतिरेकात् तदाधेयत्वे तस्याप्य् आधेयत्वसिद्धेः । ततः सुक्तं लोकाकाशधर्मादिद्र- व्याणाम् आधाराधेयता व्यवहारनयाश्रया प्रतिपत्तव्या बाधकाभावाद् इति निश्चयनयान् न तेषाम् आधाराधेयता ०५युक्ता । व्योमवद्धर्मादीनाम् अपि स्वरूपे वस्थानाद् अन्यस्यान्यत्र स्थितौ स्वरूपसंकरप्रसंगात् । स्वयं स्थास्नोर् अन्येन स्थितिकरणम् अनर्थकं स्वयम् अस्थास्नोः स्थितिकरणम् असंभाव्यं शशविषाणवत् । शक्तिरूपेण स्वयं स्थानशील- स्यान्येन व्यक्तिरूपतया स्थितिः क्रियत इति चेत् तस्यापि व्यक्तिरूपा स्थितिस् तत्स्वभावस्य वा क्रियेत । न च तावत् तत्स्वभावस्य वैयर्थ्यात् करणव्यापारस्य, नाप्य् अतत्स्वभावस्य स्वपुष्पवत्करणानुपपत्तेः । कथम् एवम् उ- त्पत्तिविनाशयोः कारणं कस्यचित् तत्स्वभावस्यातत्स्वभावस्य वा केनचित् तत्कारणे स्थितिपक्षोक्तदोषानुषंगा- १०द् इति चेन् न कथम् अपि तन्निश्चयनयात् सर्वस्य विस्रसोत्पादव्ययध्रौव्यव्यवस्थितेः । व्यवहारनयाद् एवोत्पादादीनां सहेतुकत्वप्रतीतेः । क्षणक्षयैकांते तु सर्वथा तदभावः शाश्वतैकांतवत् । संवृत्त्या तु जन्मैव सहेतुकं न पुनर् विनाशः स्थितिश् चेति स्वरुचिविरचितदशनोपदर्शनमात्रं नियमहेत्वभावात् । ततो नास्ति निश्चयनया- द् भावानाम् आधाराधेयभावः सर्वथा विचार्यमाणस्यायोगात् कार्यकारणभावाद् इति स्याल् लोकाकाशे धर्मादीनाम् अव- गाहः स्याद् अनवगाह इति स्याद्वादप्रसिद्धिः ॥ १५गतिस्थित्युपग्रहौ धर्माधर्मयोर् उपकारः ॥ १७ ॥ द्रव्यस्व देशांतरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीता स्थितिः । उपग्रहो ऽनुग्रहः गतिस्थिती एवो- पग्रहौ स्वपदार्था वृत्तिर् न पुनर् अन्यपदार्था धर्माधर्माव् इत्य् अवचनात् । नाप्य् अन्यतरपदार्था गतिस्थित्युपग्रहाव् इति द्विवचननिर्देशात् । तस्यां हि सत्याम् उपग्रहस्यैकत्वाद् एकवचनम् एव स्यात् । गतिस्थित्योर् उपग्रहो गतिस्थि- त्युपग्रह इति भावसाधनस्योपग्रहशब्दस्य षष्ठीवृत्तेर् घटनात् । तस्य कर्मसाधनत्वे स्वपदार्थवृत्तेर् एवोपपत्तेः २०गतिस्थिती एवोपगृह्येते इत्य् उपग्रहौ । न च कर्मसाधनत्वे प्य् उपग्रहशब्दस्योपकारशब्देन सह सामानाधिक- रण्यानुपपत्तिः गतिस्थित्युपग्रहौ उपकार इति उपकारशब्दस्यापि कर्मसाधनत्वात् । न चैवम् उपकारश- ब्दस्य द्विवचनप्रस्था सामान्योपक्रमाद् एकवचनोपपत्तेः । पुनर् विशेषोपक्रमे पि तदपरित्यागात् साधोः कार्यं तपःश्रुतिर् इत्यादिवत् । ननु स्वपदार्थायां वृत्ताव् उपग्रहवचनम् अनर्थकं गतिस्थिती धर्माधर्मयोर् उपकार इतीयता पर्याप्तत्वात् । धर्माधर्मयोर् अनुग्रहमात्रवृत्तित्वख्यापनार्थं गतिस्थित्योर् निर्वर्तककारणत्वप्रतिपत्त्यर्थं २५चोपग्रहग्रहणम् इत्य् अप्य् अयुक्तं, गतिस्थिती धर्माधर्मकृते इत्य् अवचनाद् एव तत्सिद्धेः । उपकारवचनाज् जीवपु- द्गलानां गतिस्थिती स्वयम् आरभमाणानां धर्माधर्मौ तदनुग्रहमात्रवृत्तित्वाद् उपकारकाव् इति प्रतिपत्तेः । यथा- संख्यनिवृत्त्यर्थम् उपग्रहवचनम् इत्य् अप्य् असारं, तद्भावे तदनिवृत्तेः । शक्यं हि वक्तुं जीवस्य गत्युपग्रहो धर्म- स्योपकारः पुद्गलस्य स्थित्युपग्रहो ऽधर्मस्योपकार इति यथासंख्यम् उपग्रहवचनसद्भावे पि जीवपुद्गलानां बहु- त्वाच् च द्वाभ्यां समत्वाभावाद् एव यथासंख्यनिवृत्तिसिद्धिर् न तदर्थं तद्वचनं युक्तं । धर्माधर्माभ्यां यथासंख्य- ३०प्रतिपत्त्यर्थं गतिस्थित्युपग्रहाव् इति वचनं व्यवतिष्ठते न गत्युपग्रहो धर्मस्य स्थित्युपग्रहः पुनर् अधर्मस्येति प्रतीयते । ननु गतिस्थित्युपग्रहौ धर्मस्याधर्मस्य च प्रत्येकम् इति कश्चित्; सो पि न स्थितवादी, उपका- राव् इति वचनाद् अपि तत्सिद्धिः गतिर् उपकारो धर्मस्य स्थितिर् अधर्मस्येत्य् अभिसंबंधत्वात् । तत् किम् इदानीम् उपग्र- हवचनं? न कर्तव्यं । कर्तव्यम् एवोपकारशब्देन कार्यसामान्यस्याभिधानात् गतिस्थित्युपग्रहाव् इति कार्यवि- शेषकथनात् । तेन धर्माधर्मयोर् न किंचित् कार्यम् अस्तीति वदन् निवार्यते धर्माधर्मयोर् उपकारो स्तीति वचनात् । ४११किं पुनस् तत्कार्यम् इत्य् आरेकायां गतिस्थित्युपग्रहाव् इत्य् उच्यते गतिस्थिती इति तयोस् तदनिर्वर्त्यत्वात् धर्मा- धर्मौ हि न जीवपुद्गलानां गतिस्थिती निर्वर्तयतः । किं तर्हि ? तदनुग्रहाव् एव । कुत इत्य् एवं — सकृत्सर्वपदार्थानां गच्छतां गत्युपग्रहः । धर्मस्य चोपकारः स्यात् तिष्ठतां स्थित्युपग्रहः ॥ १ ॥ तथैव स्याद् अधर्मस्यानुमेयाव् इति तौ ततः । तादृक्कार्यविशेषस्य कारणाव्यभिचारतः ॥ २ ॥ ०५क्रमेण सर्वपदार्थानां गतिपरिणामिनां गत्युपग्रहस्य स्थितिपरिणामिनां स्थित्युपग्रहस्य च क्षित्यादि- हेतुकस्य दर्शनस्य धर्माधर्मनिबंधनम् इति चेन् न सकृद्ग्रहणात् । सकृद् अपि केषांचित् पदार्थानां तस्य क्षित्यादि- कृतत्वसिद्धेश् च तन्निमित्तत्वम् इत्य् अपि न मंतव्यं, सर्वग्रहात् । ततः सकृत्सर्वपदार्थगतिस्थित्युपग्रहौ सर्वलो- कव्यापिद्रव्योपकृतौ सकृत्सर्वपदार्थगतिस्थित्युपग्रहत्वान्यथानुपपत्तेर् इति कार्यविशेषानुमेयौ धर्माधर्मौ । न हि धर्माधर्माभ्यां विना सकृत्सर्वार्थानां गतिस्थित्युपग्रहौ संभाव्येते, यतो न तदव्यभिचारिणौ स्यातां । १०ताभ्यां विनैव परस्परतः संभाव्येते ताव् इति चेत्, किम् इदानीं युगपद् गच्छतां सर्वेषां तिष्ठंतो हेतवः सर्वे, तिष्ठतां च सकृत्सर्वेषां गच्छंतः सर्वेषां आहोस्वित् केचिद् एव केषांचित् ? । न तावत् प्रथमः पक्षः परस्प- राश्रयप्रसंगात् । नापि द्वितीयः श्रेयान् सर्वार्थगतिस्थित्युपग्रहयोः सर्वलोकव्यापिद्रव्योपकृतत्वेन साध्य- त्वात् । प्रतिनियतार्थगतिस्थित्यनुग्रहयोः कादाचित् कयोः प्रतिविशिष्टयोः क्षित्यादिद्रव्योपकृतत्वाभ्युप- गमात् । गगनोपकृतत्वात् सिद्धसाधनम् इति चेन् न, लोकालोकविभागाभावसंगताल् लोकस्य सावधित्वसा- १५धनात् । निरवधित्वे संस्थानत्वविरोधात् प्रमाणाभावाच् च । यदि पुनर् लोकैकदेशवर्तिद्रव्योपकृतौ सकला- र्थगतिस्थित्युपग्रहौ स्यातां तदापि लोकालोकविभागासिद्धिः, क्वचिद् वर्तमानयोर् धर्माधर्मास्तिकाययोः सर्व- लोकाकाशे इवालोकाकाशे पि सर्वार्थगतिस्थित्युपग्रहोपकारित्वप्रसक्तेस् तस्य लोकत्वापत्तेः । ततः सर्वगता- भ्याम् एव द्रव्याभ्यां सकलार्थगतिस्थित्यनुग्रहोपकारिभ्यां भवितव्यं । तौ नो धर्माधर्मौ ॥ आकाशस्यावगाहः ॥ १८ ॥ २०उपकार इत्य् अनुवर्तते । कः पुनर् अवगाहः ? अवगाहनम् अवगाहः स च न कर्मस्थस् तस्यासिद्धत्वाल् लिंगत्वा- योगात् । किं तर्हि ? कर्तृस्थ इत्य् आह — उपकारो वगाहः स्यात् सर्वेषाम् अवगाहिनां । आकाशस्य सकृन् नान्यस्येत्य् एतद् अनुमीयते ॥ १ ॥ जीवादयो ह्य् अवगाहकास् तत्र प्रतीतिसिद्धत्वाल् लिंगम् अवगाह्यस्य कस्यचित् यत् तदवगाह्यं सकृत्सर्वार्थानां तदाकाशम् इति कर्तृस्थाद् अवगाहाद् अनुमीयते । गगनाद् अन्यस्य तथाभावानुपपत्तेः । आलोकतमसोर् अवगाहः २५सर्वेषाम् अवगाहकानां जलादेर् भस्मादिवद् इति चेन् न, तयोर् अप्य् अवगाहकत्वाद् अवगाह्यांतरसिद्धेः । नन्व् एवम् आकाश- स्याप्य् अवगाहकत्वाद् अन्यद् अवगाह्यं कल्प्यतां तस्याप्य् अवगाहकत्वे अपरमवगाह्यम् इत्य् अनवस्था स्याद् इति चेन् न, आकाशस्यानंतस्यामूर्तस्य व्यापिनः स्वावगाहित्वसिद्धेर् अवगाह्यांतरासंभवात् । न चैवम् आलोकतमसोः सर्वा- र्थानां वा स्वावगाहित्वप्रसक्तिर् असर्वगतत्वात् । न च किंचिद् असर्वगतं स्वावगाहि दृष्टं, मत्स्यादेर् जलाद्यव- गाहित्वदर्शनात् । सर्वार्थानां क्षणिकपरमाणुस्वभावत्वात् अवगाह्यावगाहकभावाभाव इति चेन् न, स्थूलस्थि- ३०रसाधारणार्थप्रतीतेः । न चेयं भ्रांतिर् बाधकाभावात् एकस्यानेकदेशकालव्यापिनो र्थस्याभावे सर्वशून्यता- पत्तेः । भावे पुनर् अवगाह्यावगाहकभावाविरोध एवाधाराधेयभावादिवत् शीतवातातपादीनाम् अभिन्नदेशकाल- तया प्रतीतेः स्वावगाह्यावगाहकभावसिद्धिः परस्परम् अवगाहानुपपत्तौ भिन्नदेशत्वप्रसंगाल् लोष्ठद्वयवत् । ततो यथाप्रतीतिनियतानाम् अवगाहकानां प्रतिनियतम् अवगाह्यम् असिद्धं तया सकृत्सर्वावगाहिनाम् अवगाह्यम् आकाश- म् अनुमंतव्यम् ॥ ४१२शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ उपकार इत्य् अनुवर्तनीयं, तत्र शरीरम् औदारिकं व्याख्यातं । वाक् द्विध–द्रव्यवाक् भाववाक् च । तत्रेह द्रव्यवाक् पौद्गलिकी गृह्यते । मनो पि द्विविधं, द्रव्यभावविकल्पात् । तत्रेह द्रव्यमनः पौद्गलिकं ग्राह्यं, प्राणापानौ श्वासोच्छ्वासौ । त एते पुद्गलानां शरीरवर्गणादीनाम् अतींद्रियाणाम् उपकारः कार्यम् अनुमापकम् इ- ०५त्य् आवेदयति; — शरीरवर्गणादीनां पुद्गलानां स संमतः । शरीरावयव इत्य् एतैस् तेषाम् अनुमितिर् भवेत् ॥ १ ॥ संति शरीरवाङ्मनोवर्गणाः प्राणापानारंभकाश् च सूक्ष्माः पुद्गलाः शरीरादिकार्यान्यथानुपपत्तेः । न प्रधानं कारणं शरीरादीनां मूर्तिमत्त्वाभावाद् आत्मवत् । न ह्य् अमूर्तिमतः परिणामः कारणं दृष्टं । पृथिव्या- दिपरमाणवः कारणम् इति केचित्, तेषां सर्वे प्य् अविशेषेण पृथिव्यादिपरमाणवः शरीराद्यारंभकाः स्युः १०प्रतिनियतस्वभावाः ? न तावद् आदिविकल्पो ऽनिष्टप्रसंगात् । द्वितीयकल्पनायां तु शरीरादिवर्गणा एव नामांतरेणोक्ता भवेयुर् इति सिद्धो ऽस्मत्सिद्धांतः ॥ सुखदुःखजीवितमरणोपग्रहाश् च ॥ २० ॥ पुद्गलानाम् उपकार इत्य् अभिसंबंधः । केषां पुनः पुद्गलानाम् इमे कार्यम् इत्य् आह; — सुखाद्युपग्रहाश् चोपकारो जीवविपाकिनाम् । सातवेद्यादिकर्मात्मपुद्गलानाम् इतो नुमा ॥ १ ॥ १५सुखं तच् चेत् सद्वेद्यस्य कर्मणः कार्यं दुःखम् असद्वेद्यस्य, जीवितम् आयुषः, मरणम् असद्वेद्यस्यैवायुःक्षये सति तदुदयात् परमदुःखात्मना तस्यानुभवात् । ततः सातवेद्यादिकर्मात्मानः पुद्गलाः सुखाद्युपग्रहेभ्यो ऽनुमी- यंते । अत्रोपग्रहवचनं सद्वेद्यादिकर्मणां सुखाद्युत्पत्तौ निमित्तमात्रत्वेनानुग्राहकत्वप्रतिपत्त्यर्थं परिणाम- कारणं जीवः सुखादीनां तस्यैव तथ्यपरिणामात् । अत एव जीवविपाकित्वं सद्वेद्यादिकर्मणां जीवे तद्विपाकोपलब्धेः । नन्व् आयुः भवविपाकि श्रूयते तत् कथं जीवविपाकि स्यात् ? भवस्य जीवपरिणामत्व- २०विवक्षायां तथा विधानाद् अदोषः । तस्य कथंचिद् अजीवपरिणामविशेषत्वे वा जीवपरिणाममात्राद् भेदविव- क्षायाम् आयुर्भवविपाकि प्रोक्तम् इति न विरोधः । नन्व् आभरणादिपुद्गलानां सुखाद्युपग्रहे वृत्तिदर्शनात् तेषां सुखाद्युपग्रह उपकारो स्त्व् इति चेन् न, तेषाम् अनुमेयत्वात् नियमाभावाच् च कस्यचित् कदाचित् सुखोपग्रहे वर्तमा- नस्यापि बंधनादेर् अपरस्य दुःखाद्युपग्रहे पि वृत्त्यविरोधान् न नियमः । सद्वेद्यादिकर्माणि सुखाद्युपग्रहे प्रति- नियतस्वभावान्य् एवान्यथा तत्संभावनानुपपत्तेर् इति तेभ्यस् तदनुमानम् ॥ २५परस्परोपग्रहो जीवानाम् ॥ २१ ॥ उपकार इत्य् अनुवर्तते, ततः परस्परं जीवानाम् अनुमानम् इत्य् आह; — जीवानाम् उपकारः स्यात् परस्परम् उपग्रहः । संतानांतरवद्भाजां व्यापारादिर् अतो नुमा ॥ १ ॥ संतानांतरभाजो हि जीवाः परस्परम् असंविदात्मानः कार्यतो नुमेयाः स्युर् न पुनर् ऐक्यभाजः । तच् च कार्यं परस्परम् उपग्रहः । स च व्यापारादिर् आलिंगनादिवाहनादिभिर् व्यापारः । अनुनयनं हितप्रतिपादना- ३०दिर् व्याहारः । स च परस्परम् उपलभ्यमानः संतानांतरत्वं साधयतीति तदनुमेयाः संतानांतरभाजो जीवाः परस्परं संवृत्त्या संतानांतरव्यवहार इत्य् अयुक्तं, पुरुषाद्वैतवादस्य पूर्वम् एव निरस्तत्वात् संवेदनाद्वैतवादवत् ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ वर्तते वर्तनमात्रं वा वर्तना, वृत्तेर् ण्यन्तात् कर्मणि भावे वा युक् तस्यानुदात्तत्वाद् वा ताच्छीलिको व युच् ४१३वर्तनाशीला वर्तनेति । का पुनर् इयं ? प्रतिद्रव्यपर्यायम् अंतर्नीतैकसमया स्वसत्तानुभूतिर् वर्तना । द्रव्यं वक्ष्यमाणं तस्य पर्यायो द्रव्यपर्यायः द्रव्यपर्यायं द्रव्यपर्यायं प्रति प्रतिद्रव्यपर्यायं अंतर्नीत एकः समयो- नयेत्य् अंतर्नीतैकसमया । का पुनर् असौ ? स्वसत्तानुभूतिः स्वस्यैव सत्ता स्वसत्ता अन्यासाधारणी जन्मव्यय- ध्रौव्यैक्यवृत्तिर् इत्य् अर्थः । ऽउत्पादव्ययध्रौव्ययुक्तं सत्ऽ इति वचनात् । न हि सत्तात्यंतं भिन्ना स्वाश्रयाद् उ- ०५पपद्यते । द्रव्याभिधानानुप्रवृत्तिलिंगेनानुमीयमाना सैकैवेत्य् अयुक्तं, सादृश्योपचारात् तदेकत्वप्रत्ययप्रवृत्तिः । जीवाजीवतद्भेदप्रभेदैः संबध्यमाना विशिष्टा शक्तिर् अनेकत्वम् आस्कंदतीति स्वसत्ताया अनुभूतिः सा वर्तना वर्त्यमानत्वात् वर्तमानमात्रत्वाद् वा तद् उच्यते; — अंतनींतैकसमयः स्वसत्तानुभवो भिदा । यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ १ ॥ यस्मात् कर्मणि भावे च ण्यंताद्वर्तेः स्त्रियां युचि । वर्तनेत्य् अनुदात्ते ताच्छील्यादौ वा युचीष्यते ॥ २ ॥ १०धर्मादीनां हि वस्तूनाम् एकस्मिन्न् अविभागिनि । समये वर्तमानानां स्वपर्यायैः कथंचन ॥ ३ ॥ उत्पादव्ययध्रौव्यविकल्पैर् बहुधा स्वयं । प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते ॥ ४ ॥ प्रयोजनं तु भावः स्यात् स चासौ तत्प्रयोजकः । काल इत्य् एष निर्णीतो वर्तनालक्षणो ṃजसा ॥ ५ ॥ प्रत्यक्षतो ऽप्रसिद्धापि वर्तनास्मादृशां तथा । व्यावहारिककार्यस्य दर्शनाद् अनुमीयते ॥ ६ ॥ तथा तंदुलविक्लेदलक्षणस्य प्रसिद्धितः । पाकस्योदनपर्यायनाम् अभाजः प्रतिक्षणं ॥ ७ ॥ १५सूक्ष्मतंदुलपाको स्तीत्य् अनुमानं प्रवर्तते । पाकस्यैवान्यथेष्टस्य सर्वथानुपपत्तितः ॥ ८ ॥ तथैव स्वात्मसद्भावानुभूतौ सर्ववस्तुनः । प्रतिक्षणं बहिर्हेतुः साधारण इति ध्रुवम् ॥ ९ ॥ प्रसिद्धद्रव्यपर्यायवृत्तौ बाह्यस्य दर्शनात् । निमित्तस्यान्यथाभावाभावान् निश्चीयते बुधैः ॥ १० ॥ आदित्यादिगतिस् तावन् न तद्धेतुर् विभाव्यते । तस्यापि स्वात्मसत्तानुभूतौ हेतुव्यपेक्षणात् ॥ ११ ॥ नचैवम् अनवस्था स्यात् कालस्यान्याव्यपेक्षणात् । स्ववृत्तौ तत्स्वभावत्वात् स्वयं वृत्तेः प्रसिद्धितः ॥ १२ ॥ २०तथैव सर्वभावानां स्वयं वृत्तिर् न युज्यते । दृष्टेष्टबाधनात् सर्वादीनाम् इति विचिंतितं ॥ १३ ॥ न दृश्यमानतैवात्र युज्यते वर्तमानता । वर्तमानस्य कालस्याभावे तस्याः स्वतः स्थितेः ॥ १४ ॥ प्रत्यक्षासंभवाशक्तेर् अनुमानाद्ययोगतः । सर्वप्रमाणनिन्हुत्या सर्वशून्यत्वशक्तितः ॥ १५ ॥ स्वसंविदद्वयं तत्त्वम् इच्छतः सांप्रतं कथं । सिद्ध्येन् न वर्तमानो स्य कालः सूक्ष्मः स्वयंप्रभुः ॥ १६ ॥ ततो न भाविता द्रक्ष्यमाणता नाप्य् अतीतता । दृष्टता भाव्यतीतस्य कालस्यान्यप्रसिद्धितः ॥ १७ ॥ २५गतं न गम्यते तावद् आगतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ १८ ॥ इत्य् एवं वर्तमानस्य कालस्याभावभाषणं । स्ववाग्विरुद्धम् आभाति तन्निषेधे समत्वतः ॥ १९ ॥ निषिद्धमनिषिद्धं वा तद्द्वयोन्मुक्तम् एव वा । निषिध्यते न हि क्वैवं निषेधो विधिर् एव वा ॥ २० ॥ क्व वाभ्युपगमः सिद्ध्येत् प्रतिज्ञाहानिसंगतः । तस्य स्वयं प्रतिज्ञानाद् वर्तमानस्य तत्त्वतः ॥ २१ ॥ तथैव च स्वयं किंचित् परैर् अभ्युपगम्यते । तथैव गम्यते किं न क्रियते वेद्यते पि च ॥ २२ ॥ ३०संवेदनाद्वयं तावद्विदितं नैव वेद्यते । न चाविदितम् आत्मादितत्त्वं वा नापि तद्द्वयं ॥ २३ ॥ इति स्वसंविदादीनाम् अभावः केन वार्यते । वर्तमानस्य कालस्यापन्हवे स्वात्मविद्विषां ॥ २४ ॥ न संवित्संविद् एवेति स्वतः समवतिष्ठते । ब्रह्म ब्रह्मैव वेत्यादि यथा भेदाप्रसिद्धितः ॥ २५ ॥ तत्स्वसंवेदनस्यापि संतानम् अनुगच्छतः । परेण हेतुना भाव्यं स्वयं वृत्त्यात्मनां न सः ॥ २६ ॥ वर्तनैवं प्रसिद्धा स्यात् परिणामादिवत् स्वयं । ततः सिद्धांतसूत्रोक्ताः सर्वे मी वर्तनादयः ॥ २७ ॥ ४१४अत एवाह; — कालस्योपग्रहाः प्रोक्ता ये पुनर् वर्तनादयः । स्यात् त एवोपकारोतस् तस्यानुमितिर् इष्यते ॥ २८ ॥ वर्तना हि जीवपुद्गलधर्माधर्माकाशानां तत्सत्तायाश् च साधारण्याः सूर्यगत्यादीनां च स्वकार्यविशेषा- नुमितस्वभावानां बहिरंगकारणापेक्षाकार्यत्वात् तंदुलपाकवत् । यत्तावद्बहिरंगकारणं स कालः । ननु काल- ०५वर्तनया व्यभिचारः स्वयं वर्तमानेषु कालाणुषु तदभावात् । न हि कालाणवः स्वसत्तानुभूतौ प्रयोजक- म् अपरम् अपेक्षंते सर्वप्रयोजकस्वभावत्वात् स्वसर्वप्रयोजकस्वभावत्वविरोधात् । स्वस्य स्वावगाहहेतुत्वाभावे सर्वावगाहहेतुत्वस्वभावत्वविरोधात् । सर्वज्ञविज्ञानस्य स्वरूपपरिच्छेदकत्वाभावत्वविरोधवद् वा दिशः स्वस्मिन् पूर्वापरादिप्रत्ययहेतुत्वाभावे सर्वत्र पूर्वापरादिप्रत्ययहेतुत्वविरोधवद् वेति केचित् । कालवर्तनाया अनुपचरितरूपेणासद्भावात् यस्यासाव् अन्येन वर्तते तस्य सा मुख्यवर्तना कर्मसाधनत्वात् तस्याः । कालस्य तु १०नान्येन वर्तते तस्य स्वयं स्वसत्तावृत्तिहेतुत्वाद् अन्यथानवस्थाप्रसंगात् । ततः कालमा स्वतो वृत्तिर् एवोपचा- रतो वर्तना । वृत्तिवर्तकयोर् विभागाभावान् मुख्यवर्तनानुपपत्तेः । शक्तिभेदात् तयोर् विभागे तु सा कालस्य यथा मुख्या तथा च बहिरंगनिमित्तापेक्षात्वं वर्तकशक्तेर् बहिरंगकारणत्वात् । ततो न तया व्यभिचारः । अकालवृत्तित्वे सति कार्यत्वाद् इति सविशेषणो वा हेतुः सामर्थ्याद् अवसीयते । यथा पृथिव्यादयः स्वतो- र्थांतरभूतज्ञानवेद्याः प्रमेयत्वाद् इत्य् उक्ते प्य् अज्ञानत्वे सतीति गम्यते, अन्यथा ज्ञानेन स्वयं वेद्यमानेन व्यभि- १५चारप्रसंगात् । नन्व् अत्र प्रमेयत्वाद् एवेत्य् अवधारणात् तदप्रमाणत्वे सतीति विशेषणमनुक्तम् अपि शक्यम् अवगंतुम् अ- न्यत्र तु कथम् इति चेत्, कार्यत्वाद् एवेत्य् अवधारणाश्रयणाद् अन्यत्राप्य् अकारणत्वे सतीति विशेषणं लभ्यत एव सामर्थ्यात् ततो न प्रकृतौ हेतुविशेषम् इच्छंतौ हेत्वंतरं । नन्व् एवं कालवृत्तेः कार्यत्वे तया व्यभिचारा- भावाद् अनर्थकं विशेषणोपादानम् इति चेन् न, पर्यायार्थादेशात् कार्यत्वस्य तत्र भावात् तया व्यभिचारप्रसंगात् । तत्परिहारार्थं विशेषणोपादानस्यानर्थकत्वायोगात् । ततो वर्तनोपकारः कालसत्तां साधयत्य् एव ॥ कः २०पुनः परिणामः ? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः । तत्र विस्रसाप- रिणामो नादिर् आदिमांश् च । चेतनद्रव्यस्य तावत्स्वजातेश् चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वाभव्य- त्वादिरनादिर् औपशमिकादिः पूर्वाकारपरित्यागाजहद्वृत्तिर् आदिमान् स तु कर्मोपशमाद्यपेक्षत्वाद् अपौरुषेयत्वा- द् वैस्रसिकः । अचेतनद्रव्यस्य तु लोकसंस्थानम् अंदराकारादिर् अनादिर् इति । द्रव्यतयादिमान् अपुरुषप्रयत्नानपेक्ष- त्वाद् एव वैस्रसिकः । प्रयोगजः पुनर् दानशीलभावनादिश् चेतनस्य चार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात्, घट- २५संस्थानादिर् अचेतनस्य कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैस्रसिको ऽसंख्येयप्रदे- शित्वादिर् अनादिः परिणामः प्रतिनियतगत्युपग्रहहेतुत्वादिः । आदिमान् प्रयोगजो यंत्रादिगत्युपग्रहहेतु- त्वादिः पुरुषप्रयोगापेक्षत्वात् । समर्थो हि बहिरंगकारणापेक्षो कालपरिणामत्वे सति कार्यत्वात् व्रीह्यादि- वद् इति । यत् तत्कारणं बाह्यं स कालः । परिणामो ऽसिद्ध इति चेन् न, बाधकाभावात् । परिणामस्याभावः सत्त्वासत्त्वयोर् दोषोपपत्तेर् इति चेन् न, पक्षांतरत्वात् । न हि सन्न् एव बीजादाव् अंकुरादिः परिणामस् तत्परिणा- ३०मत्वविरोधाद् बीजस्वात्मवत् । नाप्य् असन्न् एव तत एव खरविषाणवत् । किं तर्हि ? द्रव्यार्थादेशात् सन् पर्यायार्थादेशाद् असन् । न चोभयपक्षभावी दोषो त्रावतरति सदसदेकांतपक्षाभ्याम् अनेकांतपक्षस्यान्य- त्वात् हिंसकत्वपारदारिकत्वाभ्याम् अहिंसकापारदारिकत्ववत् वियुक्तगुडशुंठीभ्यां तत्संयोगवद् वा जात्यं- तरत्वाच् च रसांतरसंभवात् । एतेन विरोधादयः परिद्रुता द्रष्टव्याः । किं च परिणामस्य प्रतिषेधो न तावत् सतः सत्त्वाद् एव परिणामप्रतिषेधवत् सतो पि प्रतिषेधस्यापि प्रतिषेधप्रसंगात् प्रतिषेधाभावः अप्रतिषेधः ३५सत्त्वान् न प्रतिषिध्यते । तत एव परिणामो पि न प्रतिषेद्धव्य इति स एव प्रतिषेधाभावः । नाप्य् असतः ४१५प्रतिषेधम् इयान् निर्विषयत्वप्रसंगात् । खरविषाणप्रतिषेधः कथम् इति चेत्, न कथम् अपि सत्त्वाद्येकांतवादि- नाम् इति ब्रूमः । तदनेकांतवादिनां तु क्वचित् कदाचित् कथंचित् सत एवान्यत्रान्यदान्यथा प्रतिषेध इति सर्वम् अनवद्यम् । सर्वथैकांतस्य प्रतिषेधः कथम् इति चेत्, को ऽयं सर्वथैकांतः । इदम् एवेत्थम् एवेति वा ध- र्मिणो धर्मस्य वाभिमननम् इति चेत्, तर्हि तस्य सत एव निर्विषयसाधनम् एव प्रतिषेधः । स्वरूपप्रतिषेधे तु ०५सर्वथा प्रतीतिविरोधः स्यात् । दर्शनमोहोदये सति सदाद्येकांताभिनिवेशस्य मिथ्यादर्शनविशेषस्य प्रत्यात्मवे- द्यत्वात् । निर्विषयत्वसाधने तु तस्य न प्रतीतिबाधा प्रतीयमानस्य वस्तुनि सत्त्वाद्यंशस्य धर्मित्वात् । नायं सर्वथा सत्त्वाद्येकांताभिनिवेशस्य विषयो वस्त्वंशः सर्वथा विरोधात् । एतेन प्रधानादिप्रतिषेधो व्याख्यातः प्रधानाद्यभिनिवेशस्य निर्विषयत्वसाधनात् । ततो नैकांतेनासतः प्रतिषेध इति सत एव परिणामस्य कथंचित् प्रतिषेधोपपत्तेः । सर्वथा नाभावः । स्यान् मतं, नास्ति परिणामो न्यानन्यत्वयोर् दोषा- १०द् इति नोक्तत्वात् । उक्तम् अत्रोत्तरं, न वयं बीजाद् अंकुरम् अन्यम् एव मन्यामहे तदपरिणामत्वप्रसंगात् पदार्थां- तरवत् । नाप्य् अनन्यम् एवांकुरभावानुषंगात् । किं तर्हि ? पर्यायार्थादेशाद् बीजाद् अंकुरम् अन्यम् अनुमन्यामहे द्रव्या- र्थादेशाद् अनन्यम् इति पक्षांतरानुसरणाद् दोषाभावान् न परिणामाभावः । व्यवस्थिताव्यवस्थितदोषात् परिणामा- भाव इति चेन् नानेकांतात् । न हि वयम् अंकुरे बीजं व्यवस्थितम् एव ब्रूमहे विरोधाद् अंकुरभावप्रसंगात् । नाप्य् अव्यवस्थितम् एवांकुरस्य बीजपरिणामत्वाभावप्रसंगात् पदार्थांतरपरिणामत्वाभाववत् । किं तर्हि ? १५स्याद् बीजं व्यवस्थितं स्याद् अवस्थितम् अंकुरे व्याकुर्महे । न चैकांतपक्षभावी दोषो ऽनेकांतेष्व् अस्तीत्य् उक्तप्रायं । स्याद्वादिनां हि बीजशरीरादेर् एव वनस्पतिकायिको बीजो ṃकुरादिः स्वशरीरपरिणामभागभिमतो यथा कललशरीरे मनुष्यजीवोर्बुदादिस्वशरीरपरिणामभृद् इति न पुनर् अन्यथा सः । तथा सति — मनुष्यनामकर्मायुषोर् उदयात् प्रतिपद्यते । कललादिशरीरांगोपांगपर्यायरूपताम् ॥ २९ ॥ स जीवत्वमनुष्यत्वप्रमुखैर् अन्वयैर् यथा । व्यवस्थितः स्वकीयेषु परिणामेष्व् अशेषतः ॥ ३० ॥ २०कललादिभिः पुनः पूर्वैर् भावैः क्रमविवर्तिभिः । व्यतिरिक्तैः परत्रासौ न व्यवस्थित ईक्ष्यते ॥ ३१ ॥ तथा वनस्पतिर् जीवः स्वनामायुर्विशेषतः । वनस्पतित्वजीवत्वप्रमुखैर् अन्वयैः स्थितः ॥ ३२ ॥ स्वशरीरविवर्तेषु बीजादिषु परं न तु । पूर्वपूर्वेण भावेन तु स्थितः क्रमभाविनः ॥ ३३ ॥ स्यान् मतं, न बीजम् अंकुरादित्वेन परिणमते वृद्ध्यभावप्रसंगात् यो हि यत् परिणामः स न ततो वृद्धि- मान् दृष्टो यथा पयःपरिणामो दध्यादिः बीजपरिणामश् चांकुरादिस् तस्मान् न ततो वृद्धिमान् इति बीजमा- २५त्रम् अंकुरादिः स्याद् अतत्परिणामो वेति । उक्तं च–"किं वान्यद् यदि तद्बीजं गच्छेद् अंकुरताम् इह । विवृद्धिर् अंकु- रस्य स्यात् कथं बीजाद् अपुष्कलात् ॥ " "यथेष्टं तै रसैः सोमैर् औदकैश् च विवर्धते । तस्यैव सति बीजस्य परि- णामो न युज्यते ॥ " "आलिप्तं जतुना काष्ठं यथा स्थूलत्वम् ऋच्छति । न तु काष्ठं तथैवास्ते जतुनात्र विवर्धते ॥ " "तथैव यत्र तद्बीजम् आस्ते येनात्मना स्थितं । रसाश् च वृद्धिं कुर्वंति बीजं तत्र करोति किम् ॥ " इति । तद् एतदनालोचिततत्त्ववचनं, तद्वृद्धेर् अहेतुकत्वात् ॥ ३०यथा मनुष्यनामायुःकर्मोदयविशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारम् आहरन् ॥ ३४ ॥ सूर्यातपादिसापेक्षः कायाग्निवलम् आदधन् । वीर्यांतराय विच्छेदविशेषविहितोद्भवं ॥ ३५ ॥ विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टंभाद् अभ्यंतराद् अपि ॥ ३६ ॥ तथा वनस्पतिर् जीवः स्वायुर् नामोदये सति । जीवाश्रयो ṃकुरो जातो भौमादिरसम् आहरन् ॥ ३७ ॥ तप्ताय स्पिंडवत्तो यं स्वीकुर्वन्न् एव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद् ध्रुवम् ॥ ३८ ॥ ४१६ततो न वृद्ध्यभावो ṃकुरादेः । यद् अप्य् उक्तं, यो यत् परिणामश् च ततो न वृद्धिमान् दृष्टो यथा क्षीरपरिणामो दध्यादिर् न क्षीराद् इति । तत्र हेतुः कालात्ययापदिष्टो धर्मिदृष्टांतग्राहकप्रमाणबाधितत्वात् । धर्मी तावद्बी- जपरिणामो ṃकुरादिस् ततो वृद्धिमान् एव प्रतिभासमानः कथं वावृद्धिमान् अनुमातुं शक्यः । दृष्टांतश् च शीतक्षी- रस्य तप्यमानो न्यो न क्षीरपरिणामो धर्मोद्वर्तितदधिपरिणामो वा क्षीराद् वृद्धिम् अनुपलभ्यमानः कथं तद्वृद्ध्य- ०५भावसाध्ये निदर्शनं तत्परिणामत्वाद् इत्य् असिद्धं च साधनं च परिणामाभाववादिनः पराभ्युपगमात् । तत्सिद्धौ वृद्धिसिद्धिर् अपि तत एव स्यात् सर्वथा विशेषाभावात् । तन्न वृद्ध्यभावात् परिणामाभावः स्याद्वादिनां प्रति साधयितुं शक्यः परिणामाभावात् वृद्ध्यभावः सर्वथैकांतवादिनः प्रसिद्ध्यत्य् एव जन्माद्य- भाववद् इति निवेदितप्रायं । न हि नित्यैकांते परिणामो स्ति, पूर्वाकारविनाशाजहद्वृत्तोत्तराकारोत्पादा- नभ्युपगमात् स्थितिमात्रावस्थानात् । न च स्थितिमात्रं परिणामः तस्य पूर्वोत्तराकारपरित्यागोपादानभा- १०वस्थितिलक्षणत्वात् सदा स्थास्नोर् आत्मादेर् अर्थांतरभूतो तिशयः कुतश्चिद् उपजायमानः परिणाम इति चेत्, स तस्येति कुतः ? तदाश्रयत्वाद् इति चेत्, कथम् एकस्वभावम् आत्मादि वस्तु कदाचित् कस्यचिद् अतिशयस्याश्रयः कदाचित्त्वे सति संभाव्यते ? स्वभावविशेषाद् इति चेत्, तर्हि येन स्वभावविशेषेणाश्रयः कस्यचिद् भावो येन वानाश्रयः स ततो नर्थांतरभूतश् चेत् तन्नित्यत्वैकांतविरोधः । स ततो र्थांतरभूतश् चेत् तस्येति कुतः ? तदाश्र- यत्वाद् इति चेत्, स एव पर्यनुयोगो नवस्था च । सुदूरम् अपि गत्वा तस्य कथंचिद् अनर्थांतरभूतस्वभावविशे- १५षाभ्युपगमे कथं ततो र्थांतरभूतो तिशयः परिणामस् तदाश्रयः स्यात् । यो यथा यत्र यदा यातो तिशय- स् तस्य तथा तत्र तदाश्रयो भाव इत्य् एवंरूपैकस्वभावत्वाद् आत्मादिभावस्यादोष एवेति चेन् नानात्मादिभाव- परिकल्पनात् विरोधः पृथिव्याद्यतिशयानाम् एकात्मातिशयत्वप्रसंगात् । शक्यं हि वक्तुम् एक एवात्मैवंभूतं स्वभावं बिभर्त्ति येन यथा यत्र यदा पृथिव्याद्यतिशयाः प्रभवंति तेषां तथा तत्र तदाश्रयो न भवतीति । तदतिशया एव ते पुनर् अन्यद्रव्यातिशय इति । द्रव्यांतराभावे कुतो तिशयाः स्युर् आत्मनीति चेत्, अति- २०शयांतरेभ्यः । एते चान्ये पि परेभ्यो तिशयेभ्य इत्य् अनाद्यतिशयपरंपराभ्युपगमाद् अनुपालंभः । अस्त्य् एक एवात्मा पुरुषाद्वैताभ्युपगमाद् इत्य् अपरः तस्यापि नात्मातिशयः परिणामो द्वैतप्रसंगात् । अनाद्यविद्योपद- र्शिनः पुरुषस्यातिशयः परिणाम इति चेत्, तर्हि न वास्तवः परिणामः पुरुषाद्वैतवादिनो स्ति । यो प्य् आह, प्रधानाद् अर्थांतरभूत एव महदादेः परिणाम इति, सो प्य् अयुक्तवादी; सर्वथा प्रधानाद् अभिन्नस्य महदादेः परि- णामत्वविरोधात् स्वात्मप्रधानवत् तस्य वा परिणामित्वप्रसंगात् महदादिवत् । ततो न प्रधानं परिणामि २५घटते नित्यैकस्वभावत्वाद् आत्मवत् । यदि पुनः प्रधानस्य महदादिरूपेणाविर्भावतिरोभावाभ्युपगमात् परि- णामित्वम् अभिधीयते तदा स एव स्याद्वादिभिर् अभिधीयमानः परिणामो नान्यथेति नित्यत्वैकांतपक्षे परिणा- माभावः । क्षणिकैकांते पि क्षणाद् ऊर्ध्वस्थितेर् अभावात् परिणामाभावः । पूर्वक्षणे निरन्वयविनाशाद् उत्तरक्ष- णोत्पादः परिणाम इति चेत्, कस्य परिणामिन इति वक्तव्यं ? पूर्वक्षणस्यैवेति चेन् न, तस्यात्यंतविना- शात् तदपरिणामित्वाच् चिरंतनविशिष्टक्षणवत् । कार्यकारणभाव एव परिणामिभाव इति चेन् न, क्षणिकैकांते ३०कार्यकारणभावस्य निरस्तत्वात् । क्रमयौगपद्यविरोधान् नित्यत्वैकांतवत् । संवृत्या कार्यकारणभावे तु न वास्तवः परिणामिभावः कयोश्चिद् इति क्षणिकैकांतपक्षे परिणामाभावः सिद्धः । संवेदनाद्यद्वैते तु दूरो- त्सारित एव परिणाम इति सकलसर्वथैकांतवादिनां परिणामाभावाद् वृद्ध्यभावो अपक्षयाद्यभाववद् अवतिष्ठते । स्याद्वादिनां पुनः परिणामप्रसिद्धेर् युक्ता कस्यचिद् वृद्धिः । स्वकारणसन्निपाताद् अपक्षयादिवत् तथा प्रतीतेर् वा बाधकाभावात् । परिणामो हि कश्चित् पूर्वपरिणामेन सदृशो यथा प्रदीपादेर् ज्वालादिः, कश्चिद् विसदृशो ३५यथा तस्यैव कज्जलादिः, कश्चित् सदृशासदृशो यथा सुवर्णस्य कटकादिः । तत्र पूर्वसंस्थानाद्यपरित्यागे ४१७सति परिणामाधिक्यं वृद्धिः । सदृशेतरपरिणामो यथा बालकस्य कुमारादिभावः । सदृश एवायम् इत्य् अयुक्तं, विसदृशप्रत्ययोत्पत्तेः । सर्वथा सादृश्ये बालकुमाराद्यवस्थयोः कुमाराद्यवस्थायाम् अपि बालप्रत्ययोत्पत्तिप्र- संगात्, बालकावस्थायां वा कुमारादिप्रत्ययोत्पत्तिप्रसक्तेः । सर्वथा विसदृश एव बालकपरिणामात् कु- मारादिपरिणाम इत्य् अपि न प्रातीतिकं, स एवायम् इति प्रत्ययस्वभावात् । भ्रांतो सौ प्रत्यय इति चेन् न, ०५बाधकाभावाद् आत्मनि स एवाहं प्रत्ययवत् । सर्वत्र तस्य भ्रांतत्वोपगमे नैरात्म्यवादावलंबनप्रसंगः । न चासौ श्रेयान् वश् च सदृशेतरपरिणामात्मनो वस्तुनः साधनात्, प्रतीतिज्ञानस्याभेदप्रत्ययस्य वा प्रामा- ण्यव्यवस्थापनात् । ततो युक्तः सदृशेतरपरिणामात्मको वृद्धिपरिणामः । एतेनापक्षयपरिणामो व्याख्यातः । यथा स्थूलस्य कायादेः सदृशेतरप्रत्ययसद्भावात् सदृशेतरात्मक इति विसदृशपरिणामो जन्म तस्यापू- र्वप्रादुर्भावलक्षणत्वात्, तथा विनाशः पूर्वविनाशस्यापूर्वप्रादुर्भावरूपत्वात् । तद्व्यतिरिक्तस्य विनाश- १०स्याप्रतीतेः । नाभावो स्तीति प्रत्ययविषयत्वाद् इति चेत्, ततश् च भावस्वभावत्वे नीरूपत्वप्रसंगात् । नास्तीति प्रत्ययविषयरूपसद्भावान् न नीरूपत्वम् इति चेत्, तर्हि भावस्वभावविनाशः स्वभावत्वाद् उत्पादवत् । प्रागभावेतरेतराभावात्यंताभावानाम् अप्य् अनेनैव भावस्वभावता व्याख्याता । ननु च यथा स्वभाववत्त्वाविशे- षे पि घटपटयोर् नानात्वं विशिष्टप्रत्ययविषयत्वात् तथा भावाभावयोर् अपि स्याद् इति चेन् न; घटत्वेन वा स्वभा- ववत्त्वस्यावाप्तत्वाद् घटस्य पटात्मकत्वासिद्धेः, पटस्य वा घटात्मकत्वानुपपत्तेः कथंचिन् नानात्वव्यवस्थितेः । १५भावात्मकत्वेन तु स्वभावत्वस्य व्याप्तिसिद्धेः सर्वत्र भावात्मम् अंतरेण स्वभावत्वाप्रसिद्धेर् अभावस्य । ततो भावात्मकत्वसिद्धेर् अप्रतिबंधनात् । तत्र विशिष्टप्रत्ययस् तु पर्यायविशेषाद् उपपद्यते एव घटे नवपुराणादिप्रत्य- यवत् । यथैव घटो नवः पुराण इति विशिष्टप्रत्ययताम् आत्मसात् कुर्वन्न् अपि घटात्मतां जहाति तथा भावो स्ति नास्तीति विशिष्टप्रत्ययं विषयतां स्वीकुर्वन्न् अपि न भावत्वम् अविशेषात् । न चाभावो भावपर्याय एव न भवति सर्वदा भावपरतंत्रत्वाद् अभावप्रसंगात् । न च सर्वदाभावपरतंत्रो नीलत्वादिर् भावधर्मो नाप्रसिद्धो २०येनाभावो पि तद्वद्भावधर्मो न स्यात् । न च सर्वदा भावपरतंत्रत्वम् अभावस्यासिद्धं, घटस्याभावः पटस्य चेत्य् एवं प्रतीतेः स्वतंत्रस्याभावस्य जातुचिदप्रतीतेः । अत एव भाववैलक्षण्यम् अभावस्येति चेन् न, नीलादिना व्यभिचारात् । नीलम् इदम् इत्य् एवं नीलादेः स्वतंत्रस्य संप्रत्ययात् सर्वदा भावपरतंत्रे नीलत्वासिद्धेर् न तेन व्यभिचार इति चेत्, तर्हि तवाप्य् असद् इदम् इत्य् एवम् अभावस्य स्वतंत्रस्य निश्चयात् सर्वदा भावपारतंत्र्यं न सिद्ध्येत् इदम् इति प्रतीयमानभावविशेषणतयात्रासतः प्रतीतेर् अस्वतंत्रत्वे नीलादेर् अपि स्वतंत्रत्वं मा भूत् तत २५एव व्यवस्थापितप्रायं वा भावस्य भावस्वभावत्वम् इति न प्रपंच्यते । यत् पुनर् अस्तित्वं विपरिणमनं च जातस्य सतस् तत्सदृशपरिणामात्मकं तत्र वैसादृश्यप्रत्ययानुत्पत्तेः । ननु च सर्वस्य वस्तुनः सदृशेतरपरि- णामात्मकत्वे स्याद्वादिनां कथं कश्चित् सदृशपरिणामात्मक एव कश्चिद् विसदृशपरिणामात्मकः पर्यायो युज्यते इति चेत्, तथा पर्यायार्थिकप्राधान्यात् सादृश्यार्थप्राधान्याद् वैसादृश्यगुणभावात् सादृश्यात्मको यं परिणाम इति मन्यामहे न पुनर् वैसादृश्यनिराकरणात् । तथा वैसादृश्यार्थप्राधान्यात् सादृश्यस्य सतो पि गुण- ३०भावाद् विसदृशात्मको यं परिणाम इति व्यवहरामहे । तदुभयार्थप्राधान्यात् तु सदृशेतरपरिणामात्मक इति संगिरामहे तथा प्रतीतेः । ततो पि न कश्चिद् उपालंभः, संकरव्यतिकरव्यतिरेकेणाविरुद्धस्वभावानां निःसं- शयं तदतत्परिणामानां विनियतात्मनां जीवादिपदार्थेषु प्रसिद्धेः । सुखादिपर्यायेषु सत्त्वाद्यन्वयविवर्त- संदर्भोपलक्षितजन्मादिविकारविशेषवत् जीवादयो द्रव्यपदार्थाः सुस्वादयः पर्याया विनियततदतत्परिणा- मायत्तत्वविवर्तयितृविकाराऽ इत्य् अकलंकदेवैर् अप्य् अभिधानात् । ततो नावस्थितस्यैव द्रव्यस्य परिणामः, ३५पूर्वापरस्वभावत्यागोपादानविरोधात् । तद् अप्य् अनवस्थितस्यैव सर्वथान्वयरहितस्य परिणमनाघटनाद् इति स्याद् अ- ४१८वस्थितस्य द्रव्यार्थादेशात्, स्याद् अनवस्थितस्य पर्यायार्थादेशाद् इत्य् आदि सप्तभंगीभाक् परिणामो वेदितव्यः । सो यं परिणामः कालस्योपकारः, सकृत्सर्वपदार्थगस्य परिणामस्य बाह्यकारणम् अंतरेणानुपपत्तेर् वर्तनात् यत् त- द्बाह्यं निमित्तं स कालः । ननु च कालस्य परिणामो यद्य् अस्ति तदासौ बाह्यान्यनिमित्तापेक्षं सन्निमित्तं परिणामम् आत्मसात् कुर्वद् अपरनिमित्तापेक्षम् इत्य् अनवस्था स्यात् । कालपरिणामस्य बाह्यनिमित्तानपेक्षत्वे पुद्गला- ०५दिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । अथ कालस्य परिणामो नास्ति पूर्वं परिणामिसत्त्वाद् इति साधनम् अप्रयोजकं स्यात् तेन व्यभिचारात् । ततो न कालस्य परिणामो ऽनुमापक इति कश्चित् । सो पि न विपश्चित्; कालस्य सकलपरिणामनिमित्तत्वेन स्वपरिणामनिमित्तत्वसिद्धेः । सकलावगाहहेतुत्वेनाका- शस्य स्वावगाहहेतुवत् सर्वविदः सकलार्थसाक्षात्कारित्वेन स्वात्मसाक्षात्कारित्ववद् वान्यथा तदनुपपत्तेः । न चैवं पुद्गलादयः सकलपरिणामहेतवः, स्वपरिणामहेतुत्वे पि सकलपरिणामहेतुत्वाभावात् प्रतिनियतस्व- १०परिणामहेतुत्वात् । ये त्व् आहुः, नान्योन्यं परिणामयति भावान् नासौ स्वयं च परिणमते विविधपरि- णामभाजां निमित्तमात्रं भवति काल इति । ते पि न कालस्यापरिणामित्वं प्रतिपन्नाः, सर्वस्य वस्तुनः परिणामित्वात् । न च स्वयं परिणमते इत्य् अनेन पुद्गलादिवत् महत्त्वादिपरिणामप्रतिषेधात् । न चासौ भावान् अन्योन्यं परिणमयतीत्य् अनेनापि तेषां स्वयं परिणममानानां कालस्य प्रधानकर्तृत्वप्रतिषेधात् । तस्यापि परिणामहेतुत्वं निमित्तमात्रं भवति काल इति वचनात् । ततः सर्वो वस्तुपरिणामो निमित्तद्रव्यहेतुक १५एवान्यथा तदनुपपत्तेर् इति प्रतिपत्तव्यं । का पुनः क्रिया? ॥ परिस्पंदात्मको द्रव्यपर्यायः संप्रतीयते । क्रिया देशांतरप्राप्तिहेतुर् गत्यादिभेदभृत् ॥ ३९ ॥ प्रयोगविस्रसोत्पादाद् द्वेधा संक्षेपतस् तु सा । प्रयोगजा पुनर् नानोत्क्षेपणादिप्रभेदतः ॥ ४० ॥ विस्रसोत्पत्तिका तेजो वातांभःप्रभृतिष्व् इयं । सर्वाप्य् अदृष्टवैचित्र्यात् प्राणिनां फलभागिनां ॥ ४१ ॥ क्रिया क्षणक्षयैकांते पदार्थानां न युज्यते । भूतिरूपापि वस्तुत्वहानेर् एकांतनित्यवत् ॥ ४२ ॥ २०क्रमाक्रमप्रसिद्धेस् तु परिणामिनि वस्तुनि । प्रतीतिपदम् आपन्ना प्रमाणेन न बाध्यते ॥ ४३ ॥ कथं पनर् एवं विधा क्रिया कालस्योपकारो स्तु यतस् तं गमयेत् कालम् अंतरेणानुपपद्यमानत्वात् परिणा- मवत् । तथा हि–सकृत्सर्वद्रव्यक्रिया बहिरंगसाधारणकारणा, कारणापेक्षकार्यत्वात् परिणामवत् सकृत्स- र्वपदार्थगतिस्थित्यवगाहवद् वा यत् तद् बहिरंगसाधारणकारणं स कालो न्यासंभवात् । के पुनः परत्वापरत्वे? विप्रकृष्टेतरदेशापेक्षाभ्यां प्रशस्तेतरापेक्षाभ्यां च परत्वापरत्वाभ्याम् अनेकांतप्रकरणात् अपरदिक्संबंधिनि २५निवेद्ये वृद्धलुब्धके परत्वप्रत्ययकारणं परत्वं, परदिक्संबंधिनि च प्रशस्ते कुमारतपस्विन्य् अपरत्वप्रत्ययहे- तुर् अपरत्वं न तद् धि गुणकृतं न वाहेतुकम् इति तद्धेतुना विशिष्टेन भवितव्यं । स नः काल इति । काले तर्हि दिग्भेदगुणदोषानपेक्षे परत्वापरत्वे परः कालो ऽपरः काल इति प्रत्ययविशेषनिमित्ते किं कृते स्याताम् इति चेत्, अध्यारोपकृते गौणे इति केचित् । स्वहेतुके मुख्ये एवास्त्व् अन्यप्रत्ययसमधिगमत्वा- द् इत्य् अन्ये । न चैवं सर्वद्रव्येषु स्वहेतुके परत्वापरत्वे प्रसज्येते, निंबादौ स्वहेतुकस्य तिक्तत्वादेर् दर्शना- ३०द् ओदनादाव् अपि तस्य स्वहेतुकत्वप्रसंगात् निंबादिसंस्कारानपेक्षत्वापत्तेः । व्यवहारकालस्य परिणामक्रिया- परत्वापरत्वैर् अनुमेयत्वाच् च न मुख्यकालापेक्षया चोद्यम् अनवद्यं । द्विविधो ह्य् अत्र कालो मुख्यो व्यवहाररूपश् च । तत्र मुख्यो वर्तनानुमेयः, परस् तु परिणामाद्यनुमेयः प्रतिपादितः सूत्रे ऽन्यथा परिणामादिग्रहणानर्थक्य- प्रसंगात् वर्तनाग्रहणेनैव पर्याप्तत्वात् । कः पुनर् असौ मुख्यः कालो नाम ? ॥ लोकाकाशप्रभेदेषु कृत्स्नेष्व् एकैकवृत्तितः । प्रतिप्रदेशम् अन्योन्यम् अबद्धाः परमाणवः ॥ ४४ ॥ ४१९मुख्योपचारभेदैस् ते ऽवयवैः परिवर्जिताः । निरंशा निष्क्रिया यस्माद् अवस्थानात् स्वदेशवत् ॥ ४५ ॥ अमूर्तास् तद्वद् एवेष्टाः स्पर्शादिर् अहितत्वतः । कालाख्या मुख्यतो ये स्तिकायेभ्यो न्ये प्रकाशिताः ॥ ४६ ॥ व्यवहारात्मकः कालः परिणामादिलक्षणः । कालवर्तनया लब्धकालाख्यस् तु ततो ऽपरः ॥ ४७ ॥ कुतश्चित् परिच्छिन्नो ऽन्यपरिच्छेदनकारणं । प्रस्थादिवत्प्रपत्तव्यो न्योन्यापेक्षप्रभेदभृत् ॥ ४८ ॥ ०५ततस् त्रैविध्यसिद्धिश् च तस्य भूतादिभेदतः । कथंचिन् नाविरुद्धा स्यात् व्यवहारानुरोधतः ॥ ४९ ॥ यथा प्रतितरु प्राप्तप्राप्नुवत्प्राप्स्यद् उच्यते । तरुपंक्तिं क्रमाद् अश्वप्रसृत्यनुसरन् मतं ॥ ५० ॥ तथावस्थितकालाणुश् च जीवाद्यनुसंगमात् । भूतं स्याद् वर्तमानं च भविष्यच्चाप्य् अपेक्षया ॥ ५१ ॥ भूतादिव्यवहारोतः कालः स्याद् उपचारतः । परमार्थात्मनि मुख्यस् तु स स्यात् सांव्यवहारिके ॥ ५२ ॥ एवं प्रतिक्षणादित्यगतिप्रचयभेदतः । समयावलिकोच्छ्वासप्राणस्तोकलवात्मकः ॥ ५३ ॥ १०नालिकादेश् च विख्याते कालो नेकविधः सतां । मुख्यकालाविनाभूतां कालाख्यां प्रतिपद्यते ॥ ५४ ॥ परापरचिरक्षिप्रक्रमाक्रमधियाम् अपि । हेतुः स एव सर्वत्र वस्तुतो गुणतः स्मृतः ॥ ५५ ॥ क्रियैव काल इत्य् एतद् अनेनैवापसारितं । वर्तनानुमितः कालः सिद्धो हि परमार्थतः ॥ ५६ ॥ धर्मादिवर्गवत्कार्यविशेषव्यवसायतः । बाधकाभावतश् चापि सर्वथा तत्र तत्त्वतः ॥ ५७ ॥ सांप्रतं सर्वेषां धर्मादीनाम् अनुमेयार्थानाम् आनुमानिकी प्रतिपत्तिः सूत्रसामर्थ्याद् उपजाता प्रत्यक्षार्थप्रतीति- १५वन् न बाध्यत इत्य् उपसंहरन्न् आह; — एवं सर्वानुमेयार्था प्रतिपत्तिर् न बाध्यते । सूत्रसामर्थ्यतो जाता प्रत्यक्षार्थप्रतीतिवत् ॥ ५८ ॥ न हि धर्मास्तिकायाद्यनुमेयार्थप्रतिपत्तिर् अस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् । न संति धर्मादयो ऽनुपलब्धेः खरशृंगवद् इत्याद्यनुमानेन बाध्यते इति चेन् न, तस्याप्रयोजकत्वात् । परचेतोवृत्त्या- दिना व्यभिचारात् । दृश्यानुपलब्धिः पुनर् अत्रासिद्धैव सर्वथा धर्मादीनाम् अस्मदादिभिः प्रत्यक्षतो नुपलभ्य- २०त्वात् । कालात्ययापदिष्टश् च हेतुः प्रमाणभूतागमाबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । एवम् अबाधित- प्रतीतिगोचरार्थप्रकाशिनः सूत्रकारादयः प्रेक्षावतां स्तोत्रार्हा इति स्तुवंति; — निरस्तनिःशेषविपक्षसाधनैर् अजीवभावा निखिलाः प्रसाधिताः । प्रपंचतो यैर् इह नीतिशालिभिर् जयंति ते विश्वविपश्चितंमताः ॥ ५९ ॥ इति पंचमस्याध्यायस्य प्रथमम् आह्निकम् । २५स्पर्शरसगंधवर्णवंतः पुद्गलाः ॥ २३ ॥ स्पर्शग्रहणम् आदौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते स्पष्टग्राहि- ष्व् इंद्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः, सर्वसंसारिजीवग्रहणयोग्यत्वाच् चादौ स्पर्शस्य ग्रहणं । रसग्रहणम् आदौ प्रसज्यते विषयबलदर्शनात् स्पर्शसुखनिरुत्सुकेष्व् अपि रसव्यापारदर्शनाद् इति चेन् न, स्पर्शे सति तद्व्यापा- रात् । तत एवानंतरं रसवचनं, स्पर्शग्रहणानंतरभावि हि रसग्रहणं । रूपात् प्राग्गंधवचनम् अचाक्षुषत्वात् ३०अंते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः । नित्ययोगे मतोर् विधानात् क्षीरिणो न्यग्रोधा इत्यादिवत् स्पर्शादिसामान्यस्य नित्ययोगात् पुद्गलेषु ॥ अथ स्पर्शादिम् अंतः स्युः पुद्गला इति सूचनात् । क्षित्यादिजातिभेदानां प्रकल्पननिराकृतिः ॥ १ ॥ ४२०पृथिव्यप्तेजोवायवो हि पुद्गलद्रव्यस्य पर्यायाः स्पर्शादिमत्त्वात् ये न तत्पर्यायास् ते न स्पर्शादिमंतो दृष्टा यथाकाशादयः स्पर्शादिमंतश् च पृथिव्यादय इति तज्जातिभेदानां निराकरणं सिद्धं । नन्व् अयं पक्षा- व्यापको हेतुः स्पर्शादिजले गंधस्याभावात् तेजसि गंधरसयोः वायौ गंधरसरूपाणाम् अनुपलब्धेर् इति ब्रुवाणं प्रत्याह; — ०५नाभावो ऽन्यतमस्यापि स्पर्शादीनाम् अदृष्टितः । तस्यानुमानसिद्धत्वात् स्वाभिप्रेतार्थतत्त्ववत् ॥ २ ॥ किम् इयं प्रत्यक्षनिवृत्तिर् अनुपलब्धिर् आहोस्वित्सकलप्रमाणनिवृत्तिः ? प्रथमा च चेत् ततः सलिलादिषु स्पर्शा- दीनाम् अन्यतमस्याप्य् अभावः सिद्ध्येत् । स्वाभिप्रेतत्वेनातींद्रियेण धर्मादिनानेकांतात् । तस्यानुमानसिद्ध- त्वेप्सु गंधस्य, तेजसि गंधरसयोः, पवने गंधरसरूपाणाम् अनुमानसिद्धत्वम् अस्तु । तथा हि–आपो गंधवत्य- स्तेजो गंधरसवद्वायुः गंधरसरूपवान् स्पर्शवत्त्वात् पृथिवीवत् । कालात्ययापदिष्टो हेतुः प्रत्यक्षागमविरु- १०द्धपक्षनिर्देशानंतरं प्रयुक्तत्वात् तेजस्य् अनुष्णत्वे साध्ये द्रव्यत्ववद् इति चेत्, न नाम रसादिष्व् अनुभूतरूप- स्पर्शविशेषे साध्ये तैजसत्वहेतोः कालात्ययापदिष्टत्वप्रसंगात् । तत्रागमेन विरोधाभावात् तदभावप्रतिपा- दनान् न दोष इति चेत्, तत एवान्यत्र दोषो मा भूत् । स्याद्वादागमस्य प्रमाणत्वम् असिद्धम् इति चेन् न, तस्यैव प्रामाण्यसाधनात् । यौगागमस्यैव सर्वत्र दृष्टेष्टविरुद्धत्वेन प्रामाण्यानुपपत्तेः । युक्त्यनुगृहीतत्वेन चागमस्य प्रामाण्यम् अनुमन्यमानः कथम् इतरेतराश्रयदोषं परिहरेत् ? सिद्धे ह्य् आगमस्य तत्प्रतिपादकस्य १५प्रामाण्ये तत्र हेतोर् अतीतकालत्वाभावसिद्धिः तत्सिद्धौ च तदनुमानेनानुगृहीतस्य तदागमस्य प्रामाण्यसिद्धि- र् इति । स्याद्वादिनां तु सुनिश्चितासंभवद्बाधकप्रमाणत्वेनागमस्य प्रामाण्यसिद्धौ नायं दोषः । अत एव जलादिषु गंधाद्यभावसाधने सर्वस्य हेतोर् अतीतकालत्वं प्रत्येतव्यं, तस्य प्रमाणभूतजैनागमविरुद्धत्वात् । ततो न कालात्ययापदिष्टो हेतुः । नाप्य् अनैकांतिको विपक्षवृत्त्यभावात् । अन्वयाभावाद् अगमक इति चेन् न, सर्वस्य केवलव्यतिरेकिणो ऽप्रयोजकत्वप्रसंगात् साध्याविनाभावनियमनिश्चयात् । कस्यचित् प्रयोजकत्वे २०प्रकृतहेतोस् तत एव प्रयोजकत्वम् अस्तु । पुद्गलद्रव्यपर्यायत्वाभावे क्षित्यादीनां स्पर्शतत्त्वाभावनियमनिश्च- यात् । एतेन सर्वप्रमाणानिवृत्तिर् अनुपलब्धिर् असिद्धा न तोयादिषु गंधाद्यभावसाधनीत्य् उक्तं वेदितव्यं, प्रवच- नस्यानुमानस्य च तद्भावावेदिनः प्रवृत्तेः ॥ शब्दबंधसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवंतश् च ॥ २४ ॥ पुद्गला इत्य् अनुवर्तते । तत्र शब्दादीनाम् अभिहितनिर्वचनानां परिप्राप्तद्वंद्वानाम् एवाभिसंबंधः । शब्दो द्वेधा २५भाषालक्षणो विपरीतश् च । भाषात्मको द्वेधा अक्षरात्मको अनक्षरात्मकश् च । प्रथमः शास्त्राभिव्यंजकः संस्कृतादिभेदादार्यम्लेच्छव्यवहारहेतुः, अनक्षरात्मको द्वींद्रियादीनाम् अतिशयज्ञानस्वरूपप्रतिपादनहेतुश् च । स एष प्रायोगिक एव । अभाषात्मको द्वेधा प्रयोगविस्रसानिमित्तत्वात् । तत्र प्रयोगनिमित्तश् चतुर्धा, ततादिभेदात् । चर्मतननात् ततः पुष्करादिप्रभवः, तंत्रीकृतो विततो वीणादिसमुद्भवः, कांस्यतालादिजो घनः, वंशादिनिमित्तः शौषिरः, विस्रसानिमित्तः शब्दो मेघादिप्रभवः । बंधो द्विविधो विस्रसाप्रयोग- ३०भेदात् । विस्रसा बंधो ऽनादिर् आदिमांश् च, प्रयोगबंधः पुनर् आदिमान् एव पर्यायतः । सौक्ष्म्यं द्विविधम् अत्यक्ष- म् आपेक्षिकं च । तथा स्थौल्यं संस्थानमित्थं लक्षणं चतुरस्रादिकम् अनित्थं लक्षणं च अनियताकारं । भेदः षोढा उत्करश् चूर्णः खंडस्तूर्णिका प्रतरो नुचटनम् इति । तमो दृष्टिप्रतिबंधकारणं केषांचित् । छाया प्रका- शावरणं । आतप उष्णप्रकाशलक्षणः । उद्योतश् चंद्रादिप्रकाशो नुष्णः । त एते शब्दादयः स्वरूपतो भेद- तश् च सुप्रसिद्धा एव । कुतः पुनः पुद्गलाः शब्दादिमंतः सिद्धा इत्य् आह; —४२१प्रोक्ता शब्दादिभंतस् तु पुद्गलाः स्कंधभेदतः । तथा प्रमाणसद्भावाद् अन्यथातदभावतः ॥ १ ॥ न हि परमाणवः शब्दादिमंतः संति विरोधात् स्कंधस्यैव शब्दादिमत्तया प्रतीतेः । शब्दस्याकाश- गुणत्वान् न तद्वान् पुद्गलस्कंध इत्य् एके, तस्यामूर्तद्रव्यत्वाद् इत्य् अन्ये । तान् प्रत्याह; — न शब्दः खगुणो बाह्यकरणज्ञानगोचरः । सिद्धो गंधादिवन् नैव सो मूर्तद्रव्यम् अप्य् अतः ॥ २ ॥ ०५न स्फोटात्मापि तस्यैव स्वभावस्याप्रतीतितः । शब्दात्मनस् सदा नानास्वभावस्यावभासनात् ॥ ३ ॥ अंतःप्रकाशरूपस् तु शब्दे स्फोटो परे ध्वनेः । यथार्थगतिहेतुः स्यात् तथा गंधादितो परः ॥ ४ ॥ गंधरूपरसस्पर्शः स्फोटः किं नोपगम्यते । तत्राक्षेपसमाधानसमत्वात् सर्वथार्थतः ॥ ५ ॥ नाकाशगुणः शब्दो बाह्येंद्रियविषयत्वाद् गंधादिवद् इत्य् अत्र न हेतुर् व्यभिचारी विपक्षावृत्तित्वात् । पटा- काशसंयोगेन व्यभिचार इति चेन् न, तस्याकाशगुणत्वैकांताभावात् तदुभयगुणत्वात् । तत्र बाह्येंद्रियवि- १०षयत्वासिद्धेः संयोगिनो गगनस्यातींद्रियत्वात् । पटस्येंद्रियविषयत्वे पि तत्संयोगस्य तदयोगात् । तदु- क्तम् अन्यैः । "द्वयसंबंधसंवित्तिर् नैकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति संबंधवेदनं ॥ " इति । एतेनै- तद् अपि प्रत्युक्तं । यद् उक्तं यौगैः–न स्पर्शवद्द्रव्यगुणः शब्दो ऽस्मदादिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वाद् अका- रणगुणपूर्वकत्वाद् वा सुखादिवद् इति, पक्षस्य प्रकृतानुमानबाधितत्वात् । शब्दस्य द्रव्यार्थादेशादयावद्द्रव्य- भावित्वासिद्धिः स्वरूपादिवत् । पर्यायार्थादेशाद् अकारणगुणपूर्वत्वस्याप्य् असिद्धिः शब्दपरिणतानां पुद्गलाना- १५म् अपरापरसदृशशब्दारंभकत्वात् । अन्यथा वक्तृदेशाद् अन्यत्र शब्दस्याश्रवणप्रसंगात् । ननु च वक्तृव्यापारा- त् पुद्गलस्कंधः शब्दतया परिणमन्न् एको नेको वा परिणमेत् ? न तावद् एकस् तस्य सकृत्सर्वदिक्षु गमनासंभवात् । यदि पुनर् यावद्भिः सर्वदिक्कैः श्रोतृभिः श्रूयते शब्दस् तावान् एव वक्तृव्यापारनिष्पन्नः तच्छ्रोत्राभिमुखं गच्छ- तीति तैर् मतं, तदा सदृशशब्दकोलाहलश्रवणं श्रोतृजनस्य कुतो न भवेत् ? सर्वेषां शब्दानाम् एकैकश्रोतृग्रा- ह्यत्वपरिणामाभावाद् इति चेत्, तर्ह्य् एकैकः शब्द एकैकश्रोतृग्राह्यत्वपरिणतः सर्वदिक्कं गच्छन्नेकैकेनैव २०श्रोत्रा श्रूयते इत्य् आयातं । तच् चायुक्तं, एकदिक्केषु सप्रणिधिषु श्रोतृषु स्थितेष्व् अत्यासन्नश्रोतृश्रोत्रस्य परापर- श्रोतृश्रवणविरोधात् । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत्, स तर्हि परा- परशब्दः किं वक्तृव्यापाराद् एव प्रादुर्भवदाहोस्वित्पूर्वश्रोतृशब्दात् ? प्रथमपक्षे कथम् असौ परापरैः श्रोतृभिः श्रूयमाणः पूर्वपूर्वैः समम् आकाशश्रेणिस्थैर् अपि न श्रूयते इति महदाश्चर्यं । न चैवं कारणगुणपूर्वकः शब्दः सिद्ध्येत । द्वितीयविकल्पे पर्यंतस्थितश्रोतृश्रुतशब्दाद् अपि शब्दांतरोत्पत्तिः कथं न भवेत् ? पुद्गलस्कंधस्य २५तदुपादानस्य सद्भावात् । वक्तृव्यापारजनितवायुविशेषस्य तत्सहकारिणस् तत्राभावाद् इति चेत्, तर्हि वाय- वीयः शब्दोस् तु किम् अपरेण पुद्गलविशेषेण तदुपादानेन कल्पितेनादृष्टकल्पनामात्रहेतुना किं कर्तव्यं, तथोपगमे स्वमतविरोधात् । ततः स्याद्वादिनो दुर्निवार इति कश्चित् । सो प्य् अनालोचितवचनः, शब्दस्य गगनगुणत्वे पि प्रतिपादितदोषस्य समानत्वात् । तथा हि–शंखमुखसंयोगाद् आकाशे शब्दः प्रादुर्भवन्न् एक एव प्रादुर्भवेद् अनेको वा ? प्रथमपक्षे कुतस् तस्य नानादिक्कैः श्रोतृभिः श्रवणं ? सकृत्सर्वदिक्कगमनासंभवात् । ३०अथानेकस् तदा शब्दकोलाहलश्रुतिप्रसंगः समानः शब्दस्यानेकस्य सकृदुत्पत्तेः, सर्वदिक्काशेषश्रोतृश्रूयमा- णस्य तावद् वा भेदसिद्धेः । यदि पुनर् एकैकस्यैव शब्दस्यैकैकश्रोतृग्राह्यस्वभावतयोत्पत्तेर् न समानशब्दकलक- लश्रुतिर् इति मतं, तदैकदिक्केषु समानप्रणिधिषु श्रोतृषु प्रत्यासन्नतमश्रोतृश्रुतस्य शब्दस्यांत्यत्वाच् छब्दांतरा- रंभकत्वविरोधाच् छेषश्रोतॄणां तच्छ्र्वणं न स्यात् । तस्यापरशब्दारंभकत्वे चांत्यत्वाव्यवस्थितिः । प्रत्यासन्न- तमश्रोतृश्रवणम् अपि न भवेत् तद्भावे वाद्य एव शब्दः श्रूयते नांत्य इति सिद्धांतव्याघातः । अथ प्रत्या- ४२२सन्नतमश्रोतारं प्रत्यसौ शब्दो ṃत्यस् तेन श्रूयमाणत्वान् न प्रत्यासन्नतरं तेन तस्याश्रवणात् तेन च श्रूयमाणस् त- म् एव प्रत्यंतो न तु प्रत्यासन्नं प्रति । तत एव सो पि तम् एव प्रत्यंत्यो न दूरश्रोतारं प्रतीति मतिः, सापि न श्रेयसी, शब्दस्यैकस्यांत्यत्वानंत्यत्वविरोधात् तस्य निरंशत्वोपगमात् । अथ तस्यापि धर्मभेदोपगमाद् अदोषः स तर्हि धर्मशब्दस्य जातिर् एव भवितुम् अर्हति न गुणादिः शब्दस्य स्वयं गुणत्वात् तदाश्रयत्वासंभवात् । न च ०५तदंत्यत्वं तदनंत्यत्वं वा जातिर् एकव्यक्तिनिष्ठत्वात् जातेस् त्व् अनेकव्यक्तिवृत्तित्वात् । अथैकश्रोतृश्रवणयोग्यो नेकः शब्दो ṃत्यो ऽनंतश् चापरश्रोतृश्रवणयोग्यो स्तीति मतं, तर्ह्य् आद्यो पि शब्दोत्यः स्यात् कस्यचिच् छ्रवणयोग्य- त्वात् कर्णशः कुट्यंतःप्रविष्टम् आकाशशब्दवत् कर्णघोषवद् वा । तथा चाद्यः शब्दो न श्रूयते इति सिद्धांत- विरोधः । अथ न श्रवणयोग्यत्वाद् अंत्यत्वं किं तर्हि ? आद्यापेक्षया शब्दांतरानारंभकत्वापेक्षया चेत्य् अभिम- तिस् तदाद्यस्यांत्यत्वं तदंत्यस्यानंत्यत्वं कथम् उपपद्यते ? येनैकस्यांत्यत्वम् अनंत्यत्वं च स्यात् । ततः सूक्तं प्रत्या- १०सन्नतमश्रोतृश्रुतशब्दाच् छब्दांतरस्याप्रादुर्भावाद् एकदिक्कसप्रणिधिश्रोतृपंक्त्या शब्दश्रवणभावप्रसंग इति । स्यान् मतं, शंखमुखसंयोगाद् आकाशे बहवः शब्दाः समानाः प्रत्याकाशप्रदेशकदंबके शंखाद् उपजायंते ते च पवनप्रेरिततरंगात्मवच्छब्दांतरानारभंते; ततो भिन्नदिक्कसप्रणिधिश्रोतृपंक्तेर् इवैकदिक्कप्रणिधिश्रोतृपंक्तेर् अपि प्रतिनियतसंततिपतितस्यैव शब्दस्य श्रवणम् एकस्यैव च श्रोतुर् न पुनर् अन्यस्य यतो निगदितदोषः स्याद् इति । तद् अप्य् अनालोचिताभिधानं शब्दसंततेः सर्वतो पर्यंततापत्तेः । समवायिकारणस्य गगनस्यासमवायिकारणस्य १५च शब्दस्य शब्दांतरोत्पत्तिहेतोः सद्भावात् शंखमुखसंयोगजपवनाकाशसंयोगस्य शब्दकारणस्याभावान् नां- त्याभिमतः शब्दः शब्दांतरम् आरभते यतः शब्दसंततिपर्यंतता स्याद् इति चेत्, तर्हि वायवीयः शब्दो स्तु किम् आकाशेन समवायिना कल्पितेनेति मतांतरं स्यात् । शब्दाच् छब्दोत्पत्तिर् न स्यात् तस्यापि पवनसंयोगज- त्वात् । सत्य् एवाकाशे शब्दस्योत्पत्तिस् तत्समवायिकारणं न तत्प्रतिषेधहेतवो गमकाः स्युर् बाधितविषय- त्वाद् इति मतं, तदा शब्दः स्पर्शवद्द्रव्यपर्यायो बाह्येंद्रियप्रत्यक्षत्वात् स्पर्शादिवद् इत्य् अनुमानात् तस्य पुद्गलपर्या- २०यत्वे सिद्धे तत्प्रतिषेधहेतवो नुमानबाधितविषयत्वाद् एव गमकाः कथम् उपपद्येरन् ? । एतेन यद् उक्तं सौगतैः —एकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाह्यैकेंद्रियप्रत्यक्षत्वाद् रूपवद् इति । तद् अपि प्रत्याख्यातं, पुद्गलस्कंधस्यैकद्रव्यस्य शब्दाश्रयत्वोपपत्तेः सिद्धसाधनत्वात् । गगनाश्रयत्वे साध्ये साध्यविकलो दृष्टांत, स्याद् धेतुश् च विरुद्धः । तथा हि–स्पर्शवदेकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाह्यैकेंद्रियप्रत्यक्ष- त्वात् रूपादिवत् । न च हेतोर् आत्मना व्यभिचारस् तस्यांतःकरणप्रत्यक्षत्वात् । नापि घटादिना तस्य २५बाह्येंद्रियप्रत्यक्षत्वात् द्व्यṃगुलसंयोगस्यानेकद्रव्याश्रितस्य स्पर्शनेन च साक्षात्करणात् । ततः सूक्तं–न शब्दः खगुणो बाह्येंद्रियप्रत्यक्षत्वात् गंधादिवद् इति तस्य पुद्गलपर्यायत्वव्यवस्थितेः । तथा नामूर्तिद्रव्यं शब्दः बाह्येंद्रियप्रत्यक्षात् घटादिवत् । न नभसा व्यभिचारः साधनस्य, नभसो बाह्येंद्रियाप्रत्यक्षत्वात् । ननु च शुषिरस्य चक्षुषा स्पर्शनेन च साक्षात्करणाद्यच्छुषिरं तदाकाशम् इति वचनाद् बाह्येंद्रियप्रत्यक्षम् एवाकाशं तस्येदंतया प्ररूपणाद् इति चेत्; नैतत् सत्यं, शुषिरस्य घनद्रव्याभावरूपत्वाद् उपचारतस् तत्राकाशव्यपदेशाद् ३०धनद्रव्याभावस्य च द्रव्यांतरसद्भावरूपत्वात् । तत्र चक्षुषः स्पर्शनस्य च व्यापारात् । परमार्थतस् तत्प्रत्य- क्षत्वाभावान् नभसः । तथा हि–नभो न बाह्येंद्रियप्रत्यक्षम् अमूर्तद्रव्यत्वाद् आत्मादिवत् यत् तु बाह्येंद्रियप्रत्यक्षं तन्नामूर्तद्रव्यं यथा घटादिद्रव्यं इति न नभसा व्यभिचारी हेतुः । स्याद् आकूतं ते, अमूर्तद्रव्यं शब्दः पर- ममहत्त्वाश्रयत्वाद् आकाशवद् इत्य् अनुमानबाधितः पक्ष इति । तद् असम्यक्; परममहत्त्वाश्रयत्वस्यासिद्धत्वात् । तथा हि–न परममहान् शब्दः अस्मदादिशब्दत्वात् पटादिवत् । नापि मानसप्रत्यक्षेण नभसा, तस्यास्मदा- ३५दिमनःप्रत्यक्षत्वासिद्धेः । संव्यवहारतो निंद्रियप्रत्यक्षस्य स्वसंवेदनस्य सुखादिप्रतिभासिनश् चक्षुरादिपरिच्छि- ४२३न्नार्थस्मरणस्य च विशदस्याभ्युपगमात् । गगनादिष्व् अतींद्रियेषु मानसप्रत्यक्षानवगमात् । न चैवं मति- ज्ञानस्य सर्वद्रव्यविषयत्ववचनं विरुध्यते, गगनादीनाम् अतींद्रियद्रव्याणां स्वार्थानुमानम् अतिविषयत्वाभ्युपग- मात् । अस्मदादिप्रत्यक्षया सत्तयानेकांत इत्य् अपि न स्याद्वादिना क्षम्यते, सत्तायाः सर्वथा परममहत्त्वा- भावात् । परममहतो द्रव्यस्य नभसः सत्ता हि परममहती नासर्वगतद्रव्यादिसत्ता । न च नभसः ०५सत्तास्मदादिप्रत्यक्षा ततो न तया व्यभिचारः । न च सकलद्रव्यपर्यायव्यापिन्य् एकैव सत्ता प्रसिद्धा, तस्यास् तथोपचारतः प्रतिपादनात् । परमार्थतस् तदेकत्वे विश्वरूपत्वविरोधात् । सत्प्रत्ययाविशेषाद् एकैव सत्तेति चेन् न, सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वात् संयुक्तप्रत्ययाविशेषवत् । अत्रान्ये प्राहुः – न द्रव्यं शब्दः किं तर्हि ? गुणः प्रतिषिद्धमानद्रव्यकर्मत्वे सति सत्त्वाद् रूपवत् । शब्दो न द्रव्यम् अनित्यत्वे सत्य् अस्म- दाद्यचाक्षुषप्रत्यक्षत्वात् । शब्दो न कर्माचाक्षुषप्रत्यक्षत्वाद् रसवद् इति । तद् अयुक्तं; (मीमांसकान् प्रति) १०तेषां वायुनास्मदाद्यचाक्षुषप्रत्यक्षत्वस्य व्यभिचाराद्वायोर् अस्मदादिप्रत्यक्षत्वात् । अनित्यत्वविशेषणस्य चाप्र- सिद्धत्वात् द्रव्यत्वप्रतिषेधानुपपत्तेः । कर्मत्वप्रतिषेधनस्य चाक्षुषप्रत्यक्षत्वस्य वायुकर्मणानैकांतिकत्वात् । द्रव्यं शब्दः क्रियावत्त्वाद् बाणादिवद् इत्य् अपरे । ते यदि स्याद्वादम् अनासृत्याचक्षते तदापसिद्धांतः शब्दस्य पर्यायतया प्रवचने निरूपणाद् अन्यथा पुद्गलानां शब्दवत्त्वविरोधात् । द्रव्यार्थादेशाद् द्रव्यं शब्दः पुद्गलद्रव्या- भेदाद् इति चेत्, किम् एवं गंधादिर् अपि द्रव्यं न स्यात् ? गंधादयो गुणा एव द्रव्याश्रितत्वात् निर्गुणत्वाच् च १५ऽद्रव्याश्रया निर्गुणा गुणाऽ इति वचनान् निष्क्रियत्वाच् चेति चेत्, शब्दस् तत एव गुणोस् तु । सहभावित्वा- भावान् न गुण इति चेत्, कथं रूपादिविशेषास् तत एव गुणा भवेयुः । सामान्यार्पणात् तेषां सहभावित्वात् पुद्गलद्रव्येण तद्गुणास् ते इति चेत्, शब्द............समवायिकारणम् अस्तु भवत एव पृथिवीद्रव्याभावे सत्य् अप्य् आकाशे गंधस्यानुत्पत्तेः पृथिवी द्रव्यम् एव तत्समवायिकारणम् आकाशं तु निमित्तम् इति चेत्, तर्हि वायुद्रव्यस्याभावे शब्दस्यानुत्पत्तेः तद् एव तस्य समवायिकारणम् अस्तु गगनं तु निमित्तमात्रं तस्य सर्वोत्पत्ति- २०मताम् उत्पत्तौ निमित्तकारणत्वोपगमात् । पवनद्रव्याभावे पि भेरीदंडसंयोगाच् छब्दस्योत्पत्तेर् न पवनद्रव्यं तत्स- मवायि पृथिव्यप्तेजोद्रव्यवद् इति चेत्, तर्हि शब्दपरिणामयोग्यं पुद्गलद्रव्यं शब्दस्योपादानकारणम् अस्तु वाय्वादेर् अनियततया तत्सहकारित्वसिद्धेः । कुतस् तत्सिद्धिर् इति चेत्, पृथिव्यादेः कुतः ? प्रतिविशिष्ट- स्पर्शरूपरसगंधानाम् उपलंभात् पृथिव्याः सिद्धिः, स्पर्शरूपरसविशेषाणाम् उपलब्धेर् अपां, स्पर्शरूपविशेषयोर् उप- लब्धेस् तेजसः, स्पर्शविशेषस्योपलंभाद् वायोः । स्वाश्रयद्रव्याभावे तदनुपपत्तेर् इति चेत्, तर्हि शब्दस्य २५पृथिव्यादिष्व् असंभविनः स्फुटम् उपलंभात् तदाश्रयद्रव्यस्य भाषावर्गणापुद्गलस्य प्रसिद्धिर् अन्यथा तदनुपपत्तेः । न च परमाणुरूपः पुद्गलः शब्दस्याश्रयो स्मदादिबाह्येंद्रियग्राह्यत्वात् छायातपादिवत् । स्कंधरूपस् तु स्याद् इति सूक्ष्मशब्दगुणात्मकेभ्यः सूक्ष्मभाषावर्गणापुद्गलेभ्यो स्मदादिबाह्येंद्रियग्राह्यपुद्गलस्कंधात्मा शब्दः प्रादुर्भवन् कारणगुणपूर्वक एव पटरूपादिवत् । ततो ऽकारणपूर्वकत्वाद् इत्य् असिद्धो हेतुर् अयावद्द्रव्यभावित्वादिवत् । कश्चिद् आह – अकारणगुणपूर्वकः शब्दो ऽस्पर्शद्रव्यगुणत्वात् सुखादिवद् इति; तस्यापि परस्पराश्रयः । सिद्धे ३०ह्य् अकारणगुणपूर्वकत्वे शब्दस्यास्पर्शवद्द्रव्यगुणत्वं सिद्ध्येत् तत्सिद्धौ वाकारणगुणपूर्वकत्वम् इति । तथा नाकारणगुणपूर्वकः शब्दो स्मदादिबाह्येंद्रियज्ञानपरिच्छेद्यत्वे सति गुणत्वात् घटरूपादिवद् इत्य् अनुमानविरु- द्धश् च पक्षः स्यात् । न ह्य् अत्र हेतोः परमाणुरूपादिना व्यभिचारः सुखादिना वा, बाह्येंद्रियज्ञानपरिच्छे- द्यत्वे सतीति विशेषणात् । तथापि योगिबाह्येंद्रियप्रत्यक्षेण परमाणुरूपादिनानेकांत इति न शंकनीय- म् अस्मदादिग्रहणात् । पृथिवीत्वादिसामान्येनानित्यद्रव्यविशेषेण समवायेन कर्मणा वा व्यभिचार इत्य् अपि ३५न मंतव्यं, गुणत्वाद् इति वचनात् । न चैवं स्याद्वादिनाम् अपसिद्धांतः शब्दस्य पर्यायत्ववचनात् पर्या- ४२४यस्य च गुणत्वात् । तथा चाहुर् अकलंकदेवाः, ऽशब्दः पुद्गलपर्यायः स्कंधः छायातपादिवद् इति । स्यान् मतं, न शब्दः न पुद्गलस्कंधपर्यायो ऽस्मदाद्यनुपलभ्यमानस्पर्शरूपरसगंधाश्रयत्वात् सुखादिवद् इति । तद् असत्, द्व्यणुकादिरूपादिना हेतोर् व्यभिचारात् । शब्दाश्रयत्वे स्मदाद्यनुपलभ्यमानानाम् अप्य् अनुद्भूततया स्पर्शादीनां सद्भावसाधनात् । गंधाश्रयत्वे स्पर्शरूपरसवत् । गंधो हि कस्तूरिकादेर् गंधद्रव्याद् दूरे गंधं समुपलभ्यमाने ०५घ्राणेंद्रिये संप्राप्तः स्वाश्रयद्रव्यरहितः न संभवति, गुणत्वाभावप्रसंगात् । नापि तदाश्रयद्रव्यम् अस्मदादि- भिर् उपलभ्यमानस्पर्शरूपरसं । न च तत्रानुभूतवृत्तयः स्पर्शरूपरसा न संति पार्थिवे प्य् अविरोधात् । यथा वायोर् अनुपलभ्यमानरूपरसगंधस्य तेजसश् चानुपलभ्यमानरसगंघस्य सलिलस्य चानुपलभ्यमानगंधस्य पर्या- ...........गगं स्पर्शरूपरसगंधाः प्रसिद्धास् तथानुपलभ्यमानस्पर्शरूपरसगंधस्यापि भाषावर्गणापुद्गलस्य पर्यायः शब्दो निस्संदेहं प्रसिद्ध्यत्य् एव । कथम् अन्यथैवम् आचक्षाणः प्रतिक्षिप्यते परैः । न वायुगुणो नुष्णा- १०शीतस्पर्शोपाकजः उपलभ्यत्वे सत्य् अस्मदाद्यनुपलभ्यमानरूपरसगंधाश्रयत्वात् सुखादिवत् । तथा न भासुर- रूपोष्णस्पर्शस् तेजोद्रव्यगुण उपलभ्यत्वे सत्य् अस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात् तद्वत् । तथा न शीतस्पर्श- नीलरूपमधुररसाः सलिलगुणाः उपलभ्यत्वे सत्य् अस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात् तद्वद् एवेति । यदि पुनः स्पर्शादयो द्रव्याश्रया एव गुणत्वात् सुखादिवत् यत् तद्द्रव्यं तदाश्रयः स वायुरनलः सलिलं क्षितिर् इत्य् अनुमा- नसिद्धत्वात् स्पर्शविशेषादीनां वाय्वादिगुणत्वस्य सामान्यार्पणया किं न भाषावर्गणपुद्गलद्रव्येण सहभा- १५वीष्टो येन तद्गुणो न स्यात् । विशेषार्पणात् यथा रूपादयः पर्यायास् तथा शब्दो पि पुद्गलपर्याय इति कथम् असौ द्रव्यं स्यात् ? षड्द्रव्यप्रतिज्ञानविरोधाच् च । शब्दद्रव्यस्य पृथिव्यादिवत्पुद्गलद्रव्यें तर्भावान् न तद्विरोध इति चेत्, गंधद्रव्यादीनाम् अपि तद्वत्तत्रांतर्भावात् तद्विरोधासिद्धेर् गुणत्वं किम् अभिधीयते ज्ञानादीनां च द्रव्यत्व- म् अस्तु जीवद्रव्ये ṃतर्भावत्वाप्रसक्तेः द्रव्यसंख्यानियमाविघातात् । तथा च न कश्चिद् गुण इति द्रव्यस्याप्य् अ- भावः तस्य गुणवत्त्वलक्षणत्वात् । ततो द्रव्यगुणपर्यायव्यवस्थाम् इच्छता ज्ञानादिरूपादीनाम् इव शब्दस्य २०सहभाविनो गुणत्वं क्रमभुवस् तु पर्यायत्वम् अभ्युपगंतव्यं । क्रियावत्त्वं च शब्दस्यासिद्धं गंधादिवत् तदाश्रयस्य पुद्गलद्रव्यस्य क्रियावत्त्वोपचारात् । स्यान् मतं, न शब्दपर्यायः श्रोत्रग्राह्यो द्रव्यं साध्यते किं तु तदाश्रयः पुद्गलविशेष इति, तर्हि क्रियावद्द्रव्यपर्यायः शब्दः परमार्थतः साध्यः । स्याद् आकूतं ते; न द्रव्यं शब्दः साध्यते, नापि सर्वथा पर्यायं । किं तर्हि ? द्रव्यपर्यायात्मा, ततो न कश्चिद् दोषः क्रियावत्त्वस्य हेतोर् अपि परमार्थतस् तत्र सिद्धेः अनुवातप्रतिवाततिर्यग्वातेषु शब्दस्य प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिदर्शनात् क्रिया- २५क्रियावत्त्वसाधनाद् इति । किम् एवं गंधादिर् द्रव्यपर्यायात्मा न साध्यते ? ऽद्रव्यपर्यायात्मार्थऽ इत्य् अकलंकदेवैर् अ- भिधानात् स्पर्शादीनां चेंद्रियार्थत्वकथनात्, स्पर्शरसरूपगंधशब्दास् तदर्था इति सूत्रसद्भावात् । अथ पर्यायार्थप्राधान्यात् पर्याय एव गंधादयः शब्दस् तथा किम् अपर्यायः शब्दो ? द्रव्यार्थादेशात् द्रव्यम् इति चेत्, तर्हि तथा विशेषणं कर्तव्यं । स्याद् द्रव्यं शब्द इति तद् अप्रयुक्तम् अपि वा तत्रैषितव्यं । ततो नैकांतेन द्रव्यं शब्दः स्याद्वादिनां सिद्धो यतस् तस्य द्रव्यत्वप्रतिषेधे पसिद्धांतः तस्यामूर्तद्रव्यत्वप्रतिषेधाद् वा न दोषः कश्चि- ३०द् अवतरति । कश्चिद् आह–स्फोटो ऽर्थप्रतिपत्तिहेतुर् न ध्वनयस् तेषां प्रत्येकं समुदितानां वार्थप्रतिपत्तिनिमित्तता- नुपपत्तेः । देवदत्तादिवाक्ये दकारोच्चारणाद् एव तदर्थप्रतिपत्तौ शेषशब्दोच्चारणवैयर्थ्यान् न प्रत्येकं तन्निमित्तत्वं युक्तं, दकारस्य वाक्यांतरे पि दर्शनात् । संशयनिरासार्थं शब्दांतरोच्चारणम् उचितम् एवेति चेन् न, आवृत्त्या वाक्यार्थप्रतिपत्तिप्रसंगात् । वर्णांतरे पि तस्यैवार्थस्य प्रतिपादनात् । न च समुदितानाम् एव वाक्यार्थप्रति- पत्तिहेतुत्वं प्रतिक्षणं विनाशित्वे समुदायासंभवात् । कल्पितस्य तत्समुदायस्य तद्धेतुत्वे तिप्रसंगात् । ३५नित्यत्वाद् वर्णानां समुदायः संभवतीति चेत् न, अभिव्यक्तानां तेषां क्रमवृत्तित्वात् तदभिव्यंजकवायूनाम् अनि- ४२५त्यत्वात् क्रमभावित्वात् क्रमशस् तदभिव्यक्तिसिद्धेः । तेषाम् अनभिव्यक्तानाम् अर्थप्रतिपत्तिहेतुत्वे तदभिव्यंजक- व्यापारवैयर्थ्याद् अतिप्रसंगाच् च । तत एवाभिव्यक्तानभिव्यक्तशब्दसमूहाद् अर्थप्रतिपत्तिर् इति प्रतिव्यूढं । पूर्वपूर्व- वर्णज्ञानाहितसंस्कारापेक्षाद् अंत्यवर्णश्रवणाद् वाक्यार्थप्रतिपत्तिर् इति चेन् न, तत्संस्काराणाम् अनित्यत्वे ṃत्यवर्णश्रवण- काले सत्त्वविरोधाद् असत्तोपेक्षानुपपत्तेः । कल्पनारोपितसंस्कारापेक्षायां कल्पनारोपिताद् एव वाक्यार्थप्रतिप- ०५त्तिप्रसंगात् तत्संस्काराणां कालांतरस्थायित्वे ṃत्यवर्णश्रवणाहितसंस्कारस्य पूर्ववर्णश्रवणाहितसंस्कारैः सहा- र्थप्रतिपत्तिहेतुत्वम् इति तत्संस्कारसमूहो ऽर्थप्रतिपत्तिहेतुर् न शब्द इत्य् आयातं । न चैतद् युक्तं, वर्णश्रवणाहि- तसंस्कारेभ्यो वर्णस्मरणमात्रस्यैवोपपत्तेः पदश्रवणाहितसंस्कारेभ्यः पदस्मरणमात्रवत् । अथ संकेतबलो- पजातपदाभिधेयज्ञानाहितसंस्कारेभ्यो र्थप्रतिपत्तिर् इष्यते तथा हि पदार्थप्रतिपत्तिर् एव स्यान् न वाक्यार्थप्र- तिपत्तिः । न च पदार्थसमुदायप्रतिपत्तिर् एव वाक्यार्थप्रतिपत्तिर् इति युक्तं, वर्णार्थसमुदायप्रतिपत्तेर् एव १०पदार्थप्रतिपत्तिरूपत्वप्रसंगात् । न च वर्णानाम् अर्थवत्त्वाभावे पदस्यार्थवत्त्वं घटते, तस्य प्रकृतिप्रत्ययादि- समुदायात्मकत्वात् प्रकृत्यादीनां च अर्थवत्त्वोपगमात् । यदि पुनः प्रकृत्यादयः स्वार्थापेक्षयार्थवंतो पि पदार्थापेक्षया निरर्थका एवेति मतं तदा पदान्य् अपि स्वाभिधेयापेक्षयार्थवंत्य् अपि वाक्यार्थापेक्षया निरर्थकानि किं न भवेयुः ? तद् उक्तं–"ब्राह्मण्यार्थो यदा नास्ति कश्चिद् ब्राह्मण्यकंवले । देवदत्तादयो वाक्ये तथैव स्युर् अ- नर्थकाः ॥ " इति । तथा च न पदार्थसमुदाय एव वाक्यस्यार्थस् तस्य ततो न्यत्वाद् एकत्वे प्रतीयमानत्वाद् अ- १५भ्यंजनक्रियादेर् देवदत्तादिवाक्यार्थत्वात् । न च तस्य वर्णेभ्य इव पदेभ्यो पि विप्रतिपत्तिः संभवतीति तत्प्रतिपत्तिहेतुर् वर्णपदव्यतिरिक्तः कश्चिद् वस्त्वात्माभ्युपगंतव्यः । स च स्फोट एव, स्फुटत्य् अर्थो ऽस्माद् इति स्फोट इति तस्यैकरूपता पुनर् एकाकारप्रतिभासाद् अवसीयते नानाकारेभ्यो हेतुभ्यस् तदयोगाद् अहेतुकत्वप्र- संगाद् इति । सो प्य् अयं स्फोटवादी प्रष्टव्यः, किम् अयं स्फोटः शब्दात्मको ऽशब्दात्मको वा ? इति । न ताव- दाद्यः पक्षः श्रेयान् तस्य स्फोटस्य शब्दात्मनः सदैकस्वभावस्याप्रतीतेः वर्णपदात्मनो नानास्वभावस्या- २०वभासनात्, वर्णपदेभ्यो भिन्नस्यैकस्वभावस्यैव शब्दस्य श्रोत्रबुद्धौ प्रतिभासनाद् असिद्धा स्वभावानुपलब्धिः । स्वभावविरुद्धोपलब्धिर् वा स्फोटाभावसाधनीति चेत् न, तस्य वर्णपदश्रवणकाले पश्चाद् वा प्रतिभासाभा- वात् । स हि यदि तावदाख्यातशब्दः प्रतिभासन एव वाक्यात्मा तदा नैकस्वभावो ऽनेकवर्णात्मकत्वात् । भिन्न एवाख्यातशब्दो ऽभ्याजेत्यादिवर्णेभ्य इत्य् अयुक्तं, तथा प्रतीत्यभावात् । वर्णव्यंग्यो ṃत्यवर्णश्रवणानंतर- म् एकः प्रतीयत एवेति चेन् न, वर्णानां प्रत्येकं समुदितानां वा स्फोटाभिव्यक्तौ हेतुत्वाघटनाद् अर्थप्रतिपत्ता- २५व् इव सर्वथा विशेषाभावात् । यदि पुनः कथंचिद् वर्णाः स्फोटाभिव्यक्तिहेतवः स्युस् तदा तथैवार्थप्रतिपत्ति- हेतवः संतु किम् अनया परंपरया ? वर्णेभ्यः स्फोटस्याभिव्यक्तिस् ततो भिव्यक्ताद् अर्थप्रतिपत्तिर् इति कथंचिद् अव्य- तिरिक्तः स्फोटो वर्णेभ्य इति तस्य श्रोत्रबुद्धौ प्रतिभासनोपगमे कथम् एकानेकस्वभावो सौ न स्यात् ? सुख- दुःखादिपर्यायात्मकात्मवत् । नवपुराणादिविशेषात्मकत्वसंबंधात् । भाषावर्गणापुद्गलद्रव्यं हि स्वसहकारिवि- शेषवशाद् अकाररूपताम् आसाद्य भकारादिरूपताम् आसादयत् क्रमशः प्रतिनियतवक्तृविशेषादिर् अभ्याजेत्यादि- ३०र् आख्यातशब्दः प्रतिभासते न चासौ वाक्यं देवदत्तादिपदनिरपेक्षस् तदुच्चारवैयर्थ्यापत्तेः । सत्तापेक्षस्य तु वाक्यत्वे देवदत्तो गामभ्याज शुक्लां दंडेनेत्यादि कथंचित् पदात्मकं वाक्यम् एकानेकस्वभावम् आख्यातश- ब्दवदभिधातव्यं, तन्निराकृतौ क्षणक्षयैकतावलंबनप्रसंगात् । क्रमभुवां केषांचिद् वर्णानां वास्तवैकपदत्वाभावे क्षणिकवर्णभागानाम् अपि पारमार्थिकैकवर्णत्वासिद्धेस् तथोपगमे वांतर्बहिश् चात्मनो घटादेश् च क्रमभाव्यनेकप- र्यायात्मकस्याभावानुषंगात् । ततस् तद्भावम् अभ्युपगच्छता क्षणिकानेकक्रमवृत्तिवर्णभागात्मकम् एकं वर्णम् अभ्युपेयं, ३५तद्वदनेकक्रमवत्सवर्णात्मकम् एकं पदं तादृशानेकपदात्मकं च वाक्यम् एषितव्यं । ततो नाख्यातशब्दो ४२६वाक्यात्मैकस्वभाव एव कथंचिद् अनेकस्वभावस्य तस्य प्रतीतेः । एतेन पदम् आद्यम् अंत्यं चान्यद् वा पदांतरापेक्षं वाक्यम् एकस्वभावम् इति निरस्तं, तस्याप्य् आख्यातशब्दवत् कथंचिद् अनेकस्वभावस्य प्रतिभासनात् । एको नव- यवः शब्दो वाक्यम् इत्य् अयुक्तं, तस्य सावयवस्य प्रतिभासनात् । तस्य चावयवेभ्यो नर्थांतरत्वे ऽनेकत्वम् एव स्यात्, तदर्थांतरत्वे संबंधासिद्धिः उपकारकल्पनायां वाक्यस्यावयवकार्यत्वप्रसंगस् तैर् उपकार्यत्वाद् अवयवानां ०५वा वाक्यकार्यता तेनोपक्रियमाणत्वात् उपकारस्य ततो र्थांतरत्वे संबंधासिद्धिर् अनुपकारात् तदुपकारांतरक- ल्पनायाम् अनवस्थाप्रसंग इति वाक्यतदवयवाभेदभेदैकांतवादिनाम् उपालंभः । स्याद्वादिनां यथाप्रतीति कथंचित् तदभेदोपगमात् एकानेकाकारप्रतीतेर् एकानेकात्मकस्य जात्यंतरस्य व्यवस्थितेः । न हि वाक्यश्रव- णानंतरम् अनेकाकारप्रतीतिवत् सर्वदा सर्वत्र सद्भावप्रसंगात् । नापि वर्णपदमात्रहेतुका तदाकारत्वप्रसंगाद् व- र्णपदप्रतीतिवत् । ततो वाक्याकारपरिणतशब्दद्रव्यहेतुका वाक्यप्रतीतिवच् च तथा परिणतशब्दद्रव्यम् ए- १०कानेकाकारं परमार्थतः सिद्धं बाधकाभावात् । कथं नानाभाषावर्गणापुद्गलपरिणामवर्णानाम् एकद्रव्यत्वम् इति चेत्, तत्रोपचारान् नानाद्रव्यादिसंतानवत् । किं पुनस् तदनेकत्वोपचारनिमित्तम् इति चेत्, तथा सदृशप- रिणाम एव तद्वत् वर्णक्रमो वाक्यम् इत्य् अपरः । सो पि वर्णेभ्यो भिन्नम् एकस्वभावं क्रमं यदि ब्रूयात् तदा प्रतीतिविरोधः तस्य श्रोत्रबुद्धाव् अप्रतिभासनात् । तत्संबंधानुपपत्तेश् चानवयववाक्यवत् । वर्णेभ्यो नर्थांतरत्व- वत् क्रमस्य वर्णा एव न कश्चित् क्रमः स्यात् । सत्यम् एतद् एवं, यावंतो यादृशा ये च पदार्थप्रतिपादने १५वर्णा विज्ञातसामर्थ्यास् ते तथैव बोधका इति वचनात् ततो न्यस्य वाक्यस्य निराकरणाद् इतीतरः । सो पि यदि वर्णानां क्रमं प्रत्याचक्षीत तदाग्निष्टोमेन यजेन स्वर्गकाम इत्य् आकारादयो ये यावंतश् च वर्णाः स्वेष्टवा- क्यार्थप्रतिपादने विज्ञातसामर्थ्यास् ते तावंत एव वेत्य् उद्गमेनापि समुच्चार्यमाणास् तथा स्युर् विशेषाभावात् । अथ येन क्रमेण विशिष्टास् ते तथा दृष्टास् तादृशा एव तदर्थस्यावबोधका इति मतं, तर्हीष्टः क्रमो वर्णाना- म् अन्यथा तेन विशेषणाघटनात् वर्णाभिव्यक्तेः क्रमो वर्णानां तेषाम् अक्रमत्वात् । उपचारात् तु तस्य तत्र २०भावात् तद्विशेपणत्वम् उपपद्यत एवेति चेन् न, एकांतनित्यत्वे वर्णानाम् अभिव्यक्तेः सर्वथानुपपत्तेः उत्पत्तिसमर्थ- नात् तत्र मुख्यक्रमस्य प्रसिद्धेः । कः पुनर् अयं क्रमो नाम वर्णानाम् इति चेत्, कालकृता व्यवस्थेति ब्रूमः । कथम् असौ वर्णानाम् इति चेत्, वर्णोपादानाद् उदात्ताद्यवस्थावत् । तर्ह्य् औपाधिकः क्रमो वर्णानाम् इति चेन् न, उदात्ताद्यवस्थानाम् अप्य् औपाधिकत्वप्रसंगात् । औपाधिक्युदात्ताद्यवस्था एव वाचो वर्णत्वात् ककारादिवद् इति चेन् न, तेषां स्वयम् अनंशत्वासिद्धेः । स्वभावतस् तथात्वोपपत्तेर् अन्यथा ध्वनीनाम् अपि स्वाभाविकोदात्तत्वाद्ययो- २५गात् । ततः स्वकारणविशेषवशात् क्रमविशेषविशिष्टानाम् अकारादिवर्णानाम् उत्पत्तेः कथंचिद् अनर्थांतरक्रमः । स च सादृश्यसामान्याद् उपचाराद् एकः, प्रतिनियतविशेषाकारतया त्व् अनेक इति स्याद्वादिनाम् एकानेकात्मकः क्रमो पि वाक्यं न विरुध्यते । वर्णसंघातो वाक्यार्थप्रतिपत्तिहेतुर् वाक्यम् इत्य् अन्ये; तेषाम् अपि न वर्णेभ्यो भिन्नः संघातो नंशः प्रतीतिमार्गावतारी, संघातत्वविरोधाद् अवर्णांतरवत् । नापि ततो ऽनर्थांतरम् एव संघातः प्रतिवर्णसंघातप्रसंगात् । न चैको वर्णः संघातो भवेत् । कथंचिद् अन्योन्यस्ववर्णेभ्यः संघात इति चेत्, ३०कथम् एकानेकस्वभावो न स्यात् ? कथंचिद् अनेकवर्णाद् अभिन्नत्वाद् अनेकस् तत्स्वात्मवत् । संघातत्वपरिणामादेशा- त् ततो भिन्नत्वाद् एकः स्याद् इति प्रतीतिसिद्धेः । एतेन संघातवर्तिनी जातिर् वाक्यम् इति चिंतितं, तस्याः संघातेभ्यो भिन्नायाः सर्वथानुत्पत्तेः । कथंचिद् अभिन्नायास् तु संघातवदेकानेकस्वभावत्वसिद्धेर् नानंशः शब्दा- त्मा कश्चिद् एको वाक्यस्फोटो स्ति श्रोत्रबुद्धौ जात्यंतरस्यार्थप्रतिपत्तिहेतोः प्रतिभासनात् एकानेकात्मन एव सर्वात्मना वाक्यस्य सिद्धेः । यदि पुनर् अंतःप्रकाशरूपः शब्दस्फोटः पूर्ववर्णज्ञानाहितसंस्कारस्यात्मनो ṃ- ३५त्यवर्णश्रवणानंतरं वाक्यार्थनिश्चयहेतुर् बुद्ध्यात्मा ध्वनिभ्यो ऽन्यो भ्युपगम्यते, स्फुटत्य् अर्थो स्मिन् प्रकाशत ४२७इति स्फोट इत्य् अभिप्रायात्; तदाप्य् एतस्यैकानेकात्मकत्वे स्याद्वादसिद्धिर् आत्मन एव वाक्यार्थग्राहकत्वपरि- णतस्य भाववाक्यस्य संप्रत्ययात्, तस्य स्फोट इति नामकरणे विरोधाभावात् । तस्य निरंशत्वे तु प्रती- तिविरोधः, सर्वदा तस्यैकानेकस्वभावस्य त्रिधांशकस्य प्रतिभासनात् । न चायम् अभिनिवेशः शब्दस्फोट इति श्रेयान् गंधादिस्फोटस्य तथाभ्युपगमार्हत्वात् । यथैव शब्दः वक्तृसंकेतस्य क्वचिद् अर्थप्रतिपत्तिहेतु- ०५स् तथा गंधादिर् अपि, विशेषाभावात् । एवंविधम् एव गंधं समाघ्रायेत्थम् एवंविधो र्थः प्रतिपत्तव्यः स्पर्शं स्पृश्य रसं वास्वाद्य रूपं वालोक्येत्थं भूतम् ईदृशो भावः प्रत्येतव्य इति समयग्राहिणां पुनः क्वचित् तादृशगंधाद्यु- पलंभात् तथाविधार्थनिर्णयप्रसिद्धेर् गंधादिज्ञानाहितसंस्कारस्यात्मनस् तद्वाक्यार्थप्रतिपत्तिहेतोर् गंधादिपदस्फोटतोप- पत्तेः । पूर्वपूर्वगंधादिविशेषज्ञानाहितसंस्कारस्यात्मनो ṃत्यगंधादिविशेषोपलंभानंतरं गंधादिविशेषसमुदाय- गम्यार्थप्रतिपत्तिहेतोर् गंधादिवाक्यस्फोटत्वघटनात् । तथा लोकव्यवहारस्यापि कर्तुं सुशकत्वात् कायप्रज्ञ- १०प्तिवत् । हस्तपादकरणमात्रिकांगहारादिस्फोटवद् वा हस्तादिपदादिस्फोट एव घटते न पुनः स्वावयवक्रिया- विशेषाभिव्यंग्यो हंसपक्ष्मादिर् हस्तस्फोटः स्वाभिधेयार्थप्रतिपत्तेर् हेतुर् इति स्वल्पम् अतिसंदर्शनमात्रं । एतेन वित्कुटितादिः पादस्फोटो हस्तपादसमायोगलक्षणः करणस्फोटः करणद्वयरूपमात्रिका सहस्रलक्षणो ṃग- हारादिस्फोटश् च न घटत इति वदन्न् अनवधेयवचनः प्रतिपादितो बोद्धव्यः, तस्यापि स्वस्वावयवाभिव्यंग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोर् अशक्यनिराकरणात् । न चैवं स्याद्वादसिद्धांतविरोधः श्रोत्रमतिपूर्वस्येव घ्राणा- १५दिम् अतिपूर्वस्यापि श्रुतज्ञानस्येष्टत्वात् तत्परिणतात्मनस् तद्धेतोः स्फोट इति संज्ञाकरणात् गंधादिभिः कस्य- चिद् असंबंधाभावात् तत्र तदुपलंभनिमित्तकप्रत्ययानुपपत्तेर् न तथा परिणतो बुद्ध्यात्मा स्फोटः संभवतीति चेत्, तत एव शब्दस्फोटो पि मा स्म भूत् शब्दस्यार्थेन सह योग्यतालक्षणसंबंधसद्भावात् तत्संभवे तत एवेतरसंभवः । गंधादीनाम् अर्थेन सह योग्यताख्यसंबंधाभावे संकेतसहस्रे पि ततस् तत्प्रतीत्ययोगाच् छब्दतः शब्दार्थवत्प्रतिपत्तुर् अगृहीतसंकेतस्य शब्दस्य श्रवणात् किम् अयम् आहेति विशिष्टार्थे संदेहेन प्रश्नदर्शनाद् अर्थ- २०सामान्यप्रतिपत्तिसिद्धेः । शब्दसामान्यस्यार्थसामान्येन योग्यतासंबंधसिद्धिर् इति चेत्, तत एव रूपादि- सामान्यस्य स्वदर्श्यार्थसामान्येन योग्यतासिद्धिर् अस्तु स्वयम् अप्रतिपन्नसंकेतस्यांगुल्यादिरूपदर्शने केनचित् कृते किम् अयम् आहेति विशिष्टार्थे संशयेन प्रश्नोपलंभाद् अर्थसामान्यप्रतिपत्तिसिद्धेर् अविशेषात् । तद् एवं शब्दस्येवार्थे गंधादीनां प्रतिपत्तिं कुर्वताम् आक्षेपसमाधानानां समानत्वाद् अंतः प्रकाशरूपे बुद्ध्यात्मनि स्फोटे शब्दाद् अन्य- स्मिन्न् उपगम्यमाने गंधादिभ्यः परं स्फोटो र्थप्रतिपत्तिहेतुर् घ्राणादींद्रियम् अतिपूर्वश्रुतज्ञानरूपो भ्युपगंतव्यो ऽन्यथा २५शब्दस्फोटाव्यवस्थितिप्रसंगात् । स च नैकस्वभावो नानास्वभावतया सदावभासनात् । एतेनानुसंहति- र् वाक्यम् इत्य् अपि चिंतितं, पदानाम् अनुसंहतेर् बुद्धिरूपतवा प्रतीतेर् अनुसंधेयमाणानाम् एकपदाकारायाः सर्वथैकस्व- भावत्वाप्रतीतेः । अत्रापरे प्राहुः - न पदेभ्यो ऽर्थांतरम् एकस्वभावम् एकानेकस्वभावं वा वाक्यम् आख्यातशब्दरूपं पदांतरापेक्षं, नापि पदसंघातवर्तिजातिरूपं वा, न चैकानवयवशब्दरूपं क्रमरूपं वा, नापि बुद्धिरूपम् अ- नुसंहृतिरूपं वा, न चाद्यपदरूपम् अंत्यपदरूपं वा, पदमात्रं वा पदांतरापेक्षं यथा व्यावर्ण्यते ऽन्यैः । ३०"आख्यातशब्दसंघातो जातिः संघातवर्तिनी । एको ऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहति । पदम् आद्यपदं चांत्यं पदसापेक्षम् इत्य् अपि । वाक्यं प्रतिमितिर् भिन्ना बहुधा न्यायवेदिनाम्" इति । किं तर्हि ? पदान्य् एव पदार्थप्रतिपा- दनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यंते तथा प्रतीतेर् इति तेषाम् अपि यदि पदां- तरार्थैर् अन्वितानाम् एवार्थानां पदैर् अभिधानात् पदार्थप्रतिपत्तिर् वाक्यार्थावबोधः स्यात् तदा देवदत्तपदाद् देवदत्ता- र्थस्य गामभ्याजेत्यादिपदवाक्यैर् अर्थैर् अन्वितस्याभिधानात् तदुच्चारणवैयर्थ्यम् एव वाक्यार्थावबोधसिद्धेः । स्वय- ३५म् अविवक्षितपदार्थान्य् अवच्छेदार्थत्वान् न गामित्यादिपदोच्चारणवैयर्थ्यम् इति चेत्, किम् एवं स्फोटवादिनः प्रथम- ४२८पदेनानवयवस्य वाक्यस्फोटस्याव्यक्ताव् अपि व्यत्तयंतराहितव्यंजकपदव्यवच्छेदार्थस्य पदांतरोच्चारणम् अनर्थक- म् उच्यते ? यतस् तद् एव पदैर् अभिव्यक्तं ततो ऽन्यद् एवार्थप्रतिपत्तिनिमित्तं न भवेत् । तथा सत्यावृत्त्या सत्या वाक्याभिव्यक्तिप्रसंगः पदांतरैस् तस्याः पुनः प्रकाशनाद् इति चेत्, तवाप्य् आवृत्त्या वाक्यार्थावबोधः स्यात् । प्रथमपदेनाभिहितस्यार्थस्य द्वितीयादिपदार्थाभिधेयैर् अन्वितस्य द्वितीयादिपदैः पुनः पुनः प्रतिपादनात् । ०५अथ द्वितीयपदेन स्वार्थस्य प्रधानभावेन पूर्वोत्तरपदवाक्यैर् अर्थैर् अन्वितस्याभिधानात् प्रथमपदाभिधेयस्य तथा- नभिधानात् नावृत्त्या तस्यैव प्रतिपत्तिर् इति मतं, तर्हि यावंति पदानि तावंतस् तदर्थाः पदांतराभिधेया- न्विताः प्राधान्येन प्रतिपत्तव्या इति तावंत्यो वाक्यार्थप्रतिपत्तयः कथं न स्युः ? ह्य् अंतपदोच्चारणात् तद- र्थस्याशेषपूर्वपदाभिधेयैर् अन्वितस्य प्रतिपत्तिर् वाक्यार्थावबोधो भवति न पुनः प्रथमपदोच्चारणात् तदर्थस्योत्तर- पदाभिधेयैर् अन्वितस्य प्रतिपत्तिर् द्वितीयादिपदोच्चारणाच् च शेषपदाभिधेयैर् अन्वितस्य तदर्थस्य प्रतिपत्तिर् इत्य् अत्र १०किंचित् कारणम् उपलभामहे । एतेनावृत्त्या पदार्थप्रतिपत्तिप्रसंग उक्तः । द्वितीयादिपदेन स्वार्थस्य च पूर्वो- त्तरपदार्थानाम् अपि प्रतिपादनाद् अन्यथा तैस् तस्यान्वितत्वायोगात् गम्यमानैस् तैस् तस्यान्वितत्वं न पुनर् अभिधीयमा- नैर् इति चेत्, स किम् इदानीम् अभिधीयमान एव पदस्यार्थो गम्यमानः ? तथोपगमे कथम् अन्विताभिधानं ? विवक्षितपदस्य पदांतराभिधेयानां गम्यमानानां विषयत्वात् तैर् अन्वितस्य स्वार्थस्य प्रतिपादने सामर्थ्याभा- वात् । यदि पुनः पदानां द्वौ व्यापारौ स्वार्थाभिधाने व्यापारः पदार्थांतरे गमकत्वव्यापारश् च तदा कथं १५न पदार्थप्रतिपत्तिर् आवृत्त्या प्रसज्यते ? पदव्यापारात्, प्रतीयमानस्य गम्यमानस्यापि पदार्थत्वाद् अभिधीय- मानार्थवत् । न च पदव्यापारात्, प्रतीयमानो र्थो गम्यमानो युक्तः कश्चिद् एवाविशेषात् । स्यान् मतं, पद- प्रयोगः प्रेक्षावता पदार्थप्रतिपत्त्यर्थो वाक्यार्थप्रतिपत्त्यर्थो वा क्रियेत ? न तावत्पदार्थप्रतिपत्त्यर्थस् तस्य प्रवृत्तिहेतुत्वाभावात् । कः पिकः ? कोकिल इत्यादि केवलपदप्रयोगस्यापि वाक्यार्थप्रतीतिनिमित्तत्वात् कः पिक उच्यते ? कोकिल उच्यते इति प्रतीतेः । यदि तु वाक्यार्थप्रतिपत्त्यर्थः पदप्रयोगस् तदा पद- २०प्रयोगानंतरं पदार्थे प्रतिपत्तिः साक्षाद् भवतीति तत्र पदस्याभिधा व्यापारः पदांतरार्थस्यापि प्रतिपत्तये तस्याप्रयोगात् तत्र गमकत्वव्यापार इति; तद् अप्य् असत्, पादप इति पदस्य प्रयोगे शाखादिमदर्थस्यैव प्रतिपत्तिस् तदर्थाच् च प्रतिपन्नात् तिष्ठत्य् आदिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेस् तत्र पदस्य साक्षाद् व्या- पाराभावाद् गमकत्वायोगात् तदर्थस्यैव तद्गमकत्वात् । परंपरया तस्य तत्र व्यापारे लिंगवचनस्य लिंगप्रति- पत्तौ व्यापारो स्तु । तथा सति शाब्दम् एवानुमानज्ञानं भवेत् लिंगवाचकाच् छब्दाल् लिंगस्य प्रतिपत्तेः । सैव २५शाब्दी न पुनस् तत्प्रतिपत्तिषु लिंगाद् अनुमेयप्रतिपत्तिर् अतिप्रसंगाद् इति चेत्, तत एव पादपस्थानाद्यर्थप्रतिप- त्तिर् भवंती शाब्दी मा भूत्, तस्याः स्वार्थप्रतिपत्ताव् एव पर्यवसितत्वाल् लिंगशब्दवत् । कथम् एवं गम्यमानः शब्दस्यार्थः स्याद् इति चेत्, न कथम् अपीति कश्चित्; तस्यापि वाक्यार्थावसायो न शाब्दः स्यात् गम्य- मानस्याशब्दार्थत्वात् वाच्यस्यैव शब्दार्थत्वज्ञानात् द्योत्यविषयभूतयोर् अपि वाच्यत्वात् शब्दमूलत्वात् वाक्यार्थावबोधः शाब्द इति चेत्, तत एवागम्यमानोर्थः शब्दस्यास्तु । पादपशब्दोच्चारणानंतरं ३०शाखादिमदर्थप्रतिपत्तिवत्तत्स्थानाद्यर्थस्यापि गतेर् इति स एवावृत्त्या पदार्थाप्रतिपत्तिप्रसंगो न्विताभिधान- वादिनः पदस्फोटवादिवत् । किं च, विशेष्यपदं विशेष्यविशेषणसामान्येनान्वितं विशेषणविशेषेण वाभिधत्ते तदुभयेन वा ? प्रथमपक्षे विशिष्टवाक्यार्थप्रतिपत्तिविरोधः । परापरविशेषणविशेष्यपदप्रयोगा- त् तदविरोध इति चेत्, तर्ह्य् अभिहितान्वयप्रसंगः । द्वितीयपक्षे पुनः निश्चयासंभवः प्रतिनियतविशेष- णस्य शब्देनानिर्दिष्टस्य स्वोक्तविशेषे न्वयसंशीतेर् विशेषणांतराणाम् अपि संभवात् । वक्तुर् अभिप्रायात् प्रतिनि- ३५यतविशेषणस्य तत्रान्वयनिर्णय इति चेन् न, यं प्रति शब्दोच्चारणं तस्य तदनिर्णयाद् आत्मानम् एव प्रति- ४२९वक्तुः शब्दोच्चारणार्थक्यात् । तृतीयपक्षे तु उभयदोषानुषंगः । एतेन क्रियासामान्येन क्रियाविशेषेण तदुभयेन चान्वितस्य साधनसामान्यस्याभिधानं निरस्तं, क्रियायाश् च साधनसामान्येन साधनविशेषेण तदु- भयेन वान्वितयोः प्रतिपादनम् आख्यातं, ततो न प्रतिपाद्यबुद्धाव् अन्वितानां पदार्थानाम् अभिधानं प्रतीति- विरोधात् । प्रतिपादकबुद्धौ तु तेषाम् अन्वितत्वप्रतिपत्ताव् अपि नान्विताभिधानसिद्धिस् तत्र तेषां परेणाभिहि- ०५तानाम् अन्वयात् । अत एवाभिहितान्वयः श्रेयानित्यन्ये, तेषाम् अप्य् अभिहिताः पदार्थाः शब्दांतरेणान्वीयंते बुद्ध्या वा ? न तावद् आद्यः पक्षः, शब्दांतरस्याशेषपदार्थविषयस्य कस्यचिद् अनिष्टेः । द्वितीयपक्षे तु बुद्धि- र् एव वाक्यं स्यान् न पुनः पदान्य् एव, ततो वाक्यार्थाप्रतिपत्तेः पदार्थेभ्यो पेक्षाबुद्धिसंनिधात् परस्परम् अन्वि- तेभ्यो वाक्यार्थप्रतिपत्तिः । परंपरया पदेभ्य एव भावान् न ततो व्यतिरिक्तं वाक्यम् अस्तीति चेत्, तर्हि प्रकृतिप्रत्ययेभ्यः प्रकृतिप्रत्ययार्थाः प्रतीयंते तेभ्यो पेक्षाबुद्धिसंनिधानाद् अन्योन्यम् अन्वितेभ्यः पदार्थप्रतिपत्ति- १०र् इति प्रकृत्यादिव्यतिरिक्तं पदम् अपि मा भूत्, प्रकृत्यादीनाम् अन्वितानाम् अभिधानम् अभिहितानाम् अन्वये पदा- र्थप्रतिपत्तिसिद्धेः । स्यान् मतं, पदम् एव लोके वेदे वार्थप्रतिपत्तये प्रयोगार्हं न तु केवला प्रकृतिः प्रत्ययो वा पदादयो वांत्यतदुत्पादनार्थं यथाकथंचित् तदभिधानात् तत्त्वतस् तदभावः । तद् उक्तं । अथ गौर् इ- त्य् अत्र कः शब्द ? गकारौकारविसर्जनीया इति भगवान् पवर्प इति । यथैव हि वर्णो नंशः प्रकल्पितमा- त्राभेदस् तथा गौर् इति पदम् अप्य् अनंशम् अपोद्धृत्य गकारादिभेदं स्वार्थप्रतिपत्तिम् अवसीयते इति । तद् अप्य् अनालो- १५चितवचनं, वाक्यस्यैवं तात्त्विकत्वसिद्धेस् तद्व्युत्पादनार्थं ततो पोद्धृत्य पदानाम् उपदेशाद् वाक्यस्यैव लोके शास्त्रे वार्थप्रतिपत्तये प्रयोगार्हत्वात् । तद् उक्तं । "द्विधा कैश्चित् पदं भिन्नं चतुर्धा पंचधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययाद् इति ॥ " ततः प्रकृत्यादिभ्यो वयवेभ्यः कथंचिद् भिन्नम् अभिन्नं च पदं प्रातीति- कम् अभ्युपगंतव्यं न पुनः सर्वथानंशवर्णवत् तद्ग्राहकाभावात् । तद्वत्पदेभ्यः कथंचिद् भिन्नं च वाक्यं प्रतीति- पदम् आस्कंदद् उपगम्यतां न च द्रव्यरूपं भावरूपं वा । एकानेकस्वभावं चिंतितप्रायम् इति स्थितम् एतच्छब्द- २०वतः पुद्गला इति । शब्दस्य वर्णपदवाक्यरूपस्यान्यस्य च पुद्गलस्कंधपर्यायत्वसिद्धेर् आकाशगुणत्वेनामूर्तद्र- व्यत्वेन स्फोटात्मतया वा विचार्यमाणस्यायोगात् ॥ कः पुनर् बंधः ? पुद्गलपर्याय एव प्रसिद्धो येन बंध- वंतः पुद्गला एव स्युर् इत्य् आरेकायाम् इदम् आह; — बंधो विशिष्टसंयोगो व्योमात्मादिष्व् असंभवी । पुद्गलस्कंधपर्यायः सक्तुतोयादिबंधवत् ॥ ६ ॥ द्रव्ययोर् अप्राप्तिपूर्विका प्राप्तिः संयोगः स चाबाधितसंयुक्तप्रत्ययात् प्रसिद्धः, संयोगम् अंतरेण तस्यानुप- २५पत्तेः । प्रत्यक्षतः क्वचित् संयुक्तप्रत्ययो ऽसिद्धस् तस्य तत्पृष्टभाविविकल्परूपत्वाद् इति चेत् न, अगृहीतसंके- तस्यापि प्रत्तिपत्तुः शब्दयोजनाम् अंतरेण स्वार्थव्यवसायात्मनि प्रत्यक्षे संयुक्तप्रत्ययप्रसिद्धेर् निर्विकल्पकप्रत्य- क्षस्य सर्वथा निराकृतत्वात् । तथा दृष्टे क्वचित् संयोगे संयुक्तविकल्पो युक्तो नीलप्रत्ययवत् तस्यासत्यत्व- प्रसंगात् । न चासाव् असत्यो बाधकाभावात् । ननु च संयुक्तप्रत्ययः सत्यस् तद्विषयस्य वृत्तविकल्पानवस्थादि- दोषदूषितत्वाद् अवयविप्रत्ययवद् इत्य् एतद् अस्ति तद्बाधकं । तथा हि–संयोगः स्वाश्रये वर्तमानो यद्य् एकदेशेन ३०वर्तते तदा सावयवः स्यात्, स्वावयवेषु च स्वतो भिन्नेषु तस्यैकदेशांतरेण वृत्तौ परापरदेशकल्पने ऽन- वस्था । सर्वात्मना प्रत्येकं तत्र तस्य वृत्तौ संयोगानेकत्वप्रसंगस् तथा सत्य् एकैकस्मिन् संयोगे संयोगप्रत्यय- प्रसंगः । सकृदनेकसंयुक्तप्रत्ययप्रसंगश् च । नैकदेशेन वर्तते नापि सर्वात्मना । किं तर्हि ? वर्तत एवेति चायुक्तं, प्रकारांतरेण क्वचित् कस्यचिद् वर्तमानस्यादृष्टेः स्वाश्रयाभिन्नरूपस् तत्संयोगिना चैव प्रत्यास- न्नतयोत्पत्तौ न ततो र्थांतरं किंचिद् इत्य् एकांतवादिनाम् उपालंभो न पुनः स्याद्वादिनां, तेषां स्वाश्रयात् कथंचि- ३५द् भिन्नस्य संयोगस्याभिमतत्वात् संयोगव्यतिरेकेणानुपलब्धेः संयोगस्य तद्भिन्नत्वसिद्धेः, प्राक् पश्चाच् च ४३०तदाश्रयद्रव्यसद्भावे पि संयोगस्याभावात् ततो भेदस्यापि प्रतीतिविरोधाभावात् । नन्व् असंयुक्तद्रव्यलक्षणाभ्या- म् उपसर्पणाप्रत्ययवशात् संयुक्तयोस् तयोर् उत्पत्तेर् नापरः संयोगो वभासत इति चेन् न, तयोर् असंयुक्तपरिणामत्यागेन संयुक्तपरिणामस्य प्रतीतेः । संयुक्तयोः पुनर् विभागपरिणामवत् । याव् एव संयुक्तौ तत् तूभयोपलब्धौ ताव् एव च संप्रति भक्तौ दृश्येते इति प्रत्यभिज्ञानात् संयोगविभागाश्रयद्रव्ययोर् अवस्थितत्वसिद्धेः । न च प्रत्यभि- ०५ज्ञानम् अप्रमाणं तस्य प्रत्यक्षवत्स्वविषये प्रमाणत्वेन पूर्वं समर्थनात् । नन्व् एवं प्रसिद्धो पि संयोगः कथं व्योमात्मादिष्व् असंभवी विशेषः पुद्गलेषु सिद्ध्येद् यतो बंधः पुद्गलानाम् एव पर्यायः स्याद् इति चेत्, तदेकत्व- परिणामहेतुत्वात् तस्य विशिष्टत्वसिद्धिः सक्तुतोयादिबंधवत् । तर्हि यथा सक्तुतोयादीनां संयोगः पिंडैक- त्वपरिणामहेतुस् तथा व्योमात्मादीनां तेषाम् एकद्रव्यत्वप्रसंगात् । संयोगमात्रे तु सत्य् अपि न तत्प्रसंगः । पुरुषतदासरणवत् । ततो स्ति पुद्गलानां बंधस् तदेकत्वपरिणामान्य् अथानुपपत्तेः कस्यचिद् अवयवद्रव्यस्यैकस्मा- १०द् अनेकपुद्गलपरिणामस्यासंभवाद् असिद्धस् तदेकत्वपरिणाम इति चेन् न, तस्य प्राक् साधितत्वात् । जीवकर्मणो- र् बंधः कथम् इति चेत्, परस्परं प्रदेशानुप्रवेशान् न त्व् एकत्वपरिणामात् तयोर् एकद्रव्यानुपपत्तेः ऽचेतनाचेतना- व् एतौ बंधं प्रत्येकतां गतौऽ इति वचनात् तयोर् एकत्वपरिणामहेतुर् बंधो स्तीति चेन् न, उपसरतस् तदेकत्ववचनात् । भिन्नौ लक्षणतो त्यंतम् इति द्रव्यभेदाभिधानात् । ततः पुद्गलानाम् एवैकत्वपरिणामहेतुर् बंध इति प्रतिपत्तव्यं बाधकाभावात् । स च स्कंधधर्म एव ॥ १५तथैवावांतरं सौक्ष्म्यं परमाणुष्व् असंभवि । स्थौल्यादिवत् प्रपत्तव्यम् अन्यथानुपपत्तितः ॥ ७ ॥ परमसौक्ष्म्यस्याणुधर्मत्वम् अणूनां तत एव व्यवस्थानात् सामर्थ्याद् अपरसौक्ष्म्यं बिल्वाद्यपेक्षया बदरादिषु स्कंधपरिणामः बाह्येंद्रियग्राह्यत्वात् । स्थौल्यसंस्थानभेदतमश्छायातपोद्योतवत् शब्दबंधवच् च द्व्यणुकादि- ष्व् अबाह्येंद्रियग्राह्यम् अपि सौक्ष्म्यं स्कंधपर्याय एवापेक्षिकसूक्ष्मात्मत्वाद् बदरादिसौक्ष्म्यवत् । एतेन कार्मणशरी- रादौ सौक्ष्म्यस्य स्कंधपर्यायत्वं साधितं । तथास्मदादिबाह्येंद्रियग्राह्याः स्थौल्यादयः सूक्ष्मपर्यायस्थौल्यत्वा- २०द् अस्मदादिबाह्येंद्रियग्राह्यस्थौल्यादिवत् ॥ अणवः स्कंधाश् च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यंते शब्द्यन्ते इत्य् अणवः सौक्ष्म्याद् आत्मादय आत्ममध्या आत्मांताश् च । तथा चोक्तं । "आत्मादिम् आत्ममध्यं च तथात्मांतम् अतींद्रियं । अविभागं विजानीयात् परमाणुमनंशकं" इति । स्थौल्यात् ग्रहणनिक्षेपणादिव्यापारास्कंदनात् स्कंधा, उभयत्र जात्यपेक्षा बहुव- २५चनं । अणुजात्याधाराणां स्कंधजात्याधाराणां तावंतरतज्जातिभेदानाम् अनंतत्वात् । अणुस्कंधा इत्य् अस्तु लघु- त्वाद् इति चेन् नोभयत्रसंबंधार्थत्वाद् भेदकरणस्य । स्पर्शरसगंधवर्णवंतो णवः, शब्दबंधसौक्ष्म्यस्थौल्यसंस्थान- भेदतमश्छायातपोद्योतवंतश् च स्कंधा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वाद् अवयवार्थाभावात् भेदेनाभिसं- बंधः कर्तुम् अशक्यः ॥ किं पुनर् अनेन सूत्रेण कृतम् इत्य् आह; — अणवः पुद्गलाः केचित् स्कंधाश् चेति निवेदनात् । अण्वेकांतः प्रतिक्षिप्तः स्कंधैकांतश् च तत्त्वतः ॥ १ ॥ ३०न ह्य् अणव एवेत्य् एकांतः श्रेयान्, स्कंधानाम् अक्षबुद्धौ प्रतिभासनात् । तत्र तत्प्रतिभासस्य भ्रांतत्वे बहि- रंतश् च परमाणूनाम् अप्रतिभासनान् न प्रत्यक्षम् अभ्रांतं स्यात् । स्वसंवेदने पि संवित्परमाणोर् अप्रतिभासनात् । तथोपगमे सर्वशून्यतापत्तिर् अनुमानस्यापि परमाणुग्राहिणो सद्भावात् भ्रांतात् प्रत्यक्षतः कस्यचिन् न लिंगस्याव्य- वस्थितेः कुतः परमाण्वेकांतवादः पारमार्थिकः स्यात् ? स्कंधैकांतस् तत्त्वतो स्त्व् इत्य् अपि न सम्यक्, पर- ४३१माणूनाम् अपि प्रमाणसिद्धत्वात् । तथा हि–अष्टाणुकादिस्कंधो भेद्यो मूर्तत्वे सति सावयवत्वात् कलशवत् । यो सौ तद्भेदाज् जातो नंशो वयवः स परमाणुर् इति प्रमाणसिद्धाः परमाणवः स्कंधवत् ॥ भेदसंघातेभ्य उत्पद्यंते ॥ २६ ॥ संहतानां द्वितयनिमित्तवशाद् विदारणं भेदः, विविक्तानाम् एकीभावः संघातः । द्वित्वाद् द्विवचनप्रसंग ०५इति चेन् न, बहुवचनस्यार्थविशेषज्ञापनार्थत्वात् ततो भेदेन संघात इत्य् अस्याप्य् अविरोधः । उत्पूर्वः पदिर्जात्य- र्थस् तेनोत्पद्यंते जायंत इत्य् उक्तं भवति । तदपेक्षो हेतुनिर्देशो भेदसंघातेभ्य इति निमित्तकारणहेतुषु सर्वासां प्रदर्शनाद् भेदसंघातेभ्य उत्पद्यंत इति । ननु च नोत्पद्यंते णवो ऽकार्यत्वाद् गगनादिवद् इति कश्चित्, स्कंधाश् च नोत्पद्यंते सत्त्वम् एव तेषाम् आविर्भावाद् इत्य् अपरः । तं प्रत्यभिधीयते; — उत्पद्यंते णवः स्कंधाः पर्यायत्वाविशेषतः । भेदात् संघाततो भेदसंघाभ्यां वापि केचन ॥ १ ॥ १०इति सूत्रे बहुत्वस्य निर्देशाद् वाक्यभिद्गतेः । निश्चीयते न्यथा दृष्टविरोधस्यानुषंगतः ॥ २ ॥ स्कंधस्यारंभका यद्वदणवस् तद्वद् एव हि । स्कंधो णूनां भिदारंभनियमस्यानभीक्षणात् ॥ ३ ॥ उत्पद्यंते ऽणवः पुद्गलपर्यायत्वात् स्कंधवत् । न हि पार्थिवादिपरमाणवो पि पृथिव्यादिद्रव्याण्य् एव, पृथिव्यादिपरमाणुस्कंधद्रव्यगतिषु पृथिवीत्वादिप्रत्ययहेतोर् ऊर्ध्वतासामान्याख्यस्य पृथिव्यादिद्रव्यस्य व्यव- स्थापनात् । ततो न तेषां पर्यायत्वम् असिद्धं । परमाणूनां कारणद्रव्यत्वनियमाद् असिद्धम् एवेति चेन् न, तेषां १५कार्यत्वस्यापि सिद्धेः । यथैव भेदात् संघाताभ्यां च स्कंधानाम् उत्पत्तेः कार्यत्वं तथाणूनाम् अपि भेदाद् उत्पत्तेः कार्यत्वसिद्धेर् अन्यथा दृष्टविरोधस्यानुषंगात् । न हि स्कंधस्यारंभकाः परमाणवो न पुनः परमाणोः स्कंध इति नियमो दृश्यते, तस्यापि भिद्यमानस्य सूक्ष्मद्रव्यजनकत्वदर्शनात् भिद्यमानपर्यंतस्य परमाणुजनक- त्वसिद्धेः ॥ भेदाद् अणुः ॥ २७ ॥ २०सामर्थ्याद् अवधारणप्रतीतेर् एवकारावचनं अब्भक्षवत् । यस्मात् — भेदाद् अणुर् इति प्रोक्तं नियमस्योपपत्तये । पूर्वसूत्रात् ततो णूनाम् उत्पादे विदिते पि च ॥ १ ॥ अणवः स्कंधाश् च भेदसंघातेभ्य उत्पद्यंते इति वचनात् स्कंधानाम् इवाणूनाम् अपि तेभ्य उत्पत्तिविधानान् नि- यमोपपत्त्यर्थम् इदं सूत्रं भेदादणुर् इति प्रोच्यते । तस्माद् भेदाद् एवाणुर् उत्पद्यते न संघाताद्भेदसंघाताभ्यां वा स्कंधवत् । भेदाद् अणुर् एवेत्यवधारणानिष्टेश् च न स्कंधस्य भेदाद् उत्पत्तिर् निवृत्तिर् भेदाद् एवेत्यवधारणस्येष्टत्वात् ॥ २५विभागः परमाणूनां स्कंधभेदान् न वाणवः । नित्यत्वाद् उपजायंते मरुत्पथवद् इत्य् असत् ॥ २ ॥ संयोगः परमाणूनां संघाताद् उपजायते । न स्कंधस् तद्वद् एवेति वक्तुं शक्तेः परैर् अपि ॥ ३ ॥ ननु च संघाततः संयोगविशेष एव ततः कथं परमाणूनां परस्परं संयोगः समुपजायेत तस्यासंयो- गजत्वात् । सर्वत्रावयवसंयोगपूर्वस्यावयविसंयोगस्य प्रसिद्धेर् वीरणादौ द्वितंतुकसंयोगवत् परस्परम् अवयवानां तु संयोगस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीते स्खलद्रूपत्वात् । ततः संघाताद् अवयविन एव स्कंधाप- ३०रनाम्न उत्पत्तिर् न संयोगस्येति चेत्, तर्हि विभागो भेद एव प्रतिपाद्यते ततः कथं द्व्यणुकादेः स्कंधस्य विभागः समुपजायेत तस्याविभागजत्वात् सर्वत्रावयवविभागपूर्वस्यावयविविभागस्य विभागजविभागस्य वा प्रसिद्धेर् आकाशस्कंधदलविभागवत् । परस्परम् अवयवानां तु विभागस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीते- र् अबाध्यत्वात् कथं द्व्यणुकादिस्कंधभेदाद् विभागस्यैवोत्पत्तिर् अभ्युपगम्यते भवद्भिः ? तस्यावयवभेदाद् आकाशाद् वि- ४३२भागो विभागज एवेति चेत्, तर्हि परमाणुसंघाताद् आकाशदेशादिना संयोगो पि संयोगजो स्तु । अथ पर- माणुसंघाताद् उत्पन्नेनावयविना व्योमादेः संयोगः संयोगजो न पुनः परमाणुभिस् तस्य संयोग इति मतं, तर्हि स्कंधभेदाद् उत्पन्नस्य परमाणोर् एकदेशादिभ्यो विभागो न विभागजः किं तु स्कंधभेद इथि सर्वं समानं पश्यामः । यदि पुनर् अवयवानां संयोगाद् अवयविनः प्रादुर्भावस् तद्भावे भावात् तदभावे वाभावाद् विभा- ०५व्यते, तदा तत एव परमाणूनां स्कंधभेदात् प्रादुर्भावो स्तु । नित्यत्वात् तेषां न प्रादुर्भाव इति चेन् न, तन्नि- त्यत्वस्य सर्वथा अनवसायात् । नित्याः परमाणवः सदकारणवत्त्वाद् आकाशादिवद् इत्य् अपि न सम्यक्, तेषा- म् अकारणवत्त्वासिद्धेः । पुद्गलद्रव्यस्य तदुपादानकारणस्य भावात् । स्कंधभेदस्य च सहकारिणः प्रसिद्धेस् त- द्भावे वा भावात् । सूक्ष्मपूर्वकः स्कंधो न स्कंधपूर्वकः सूक्ष्मो स्ति यतः स्कंधाद् अणुर् उत्पद्यत इति चेन् न, प्रमाणाभावात् ॥ १०विवादाध्यासितः स्कंधो जायते सूक्ष्मतो न्यतः । स्कंधत्वात् पटवत् प्रोक्तं यैर् एवं ते वदंत्व् इदं ॥ ४ ॥ विवादगोचराः सूक्ष्मा जायंते स्कंधभेदतः । सूक्ष्मत्वाद् दृष्टवस्त्रादिखंडवद्भ्रांत्यभावतः ॥ ५ ॥ घनकर्पासपिंडेन सूक्ष्मेण व्यभिचारिता । हेतोर् इति न वक्तव्यम् अन्यस्यापि समत्वतः ॥ ६ ॥ श्लिथावयवकर्पासपिंडसंघाततो यथा । घनावयवकर्पासपिंडः समुपजायते ॥ ७ ॥ तथा स्थविष्टपिंडेभ्यो ऽनिष्टो निबिडपिंडकः । प्रतीतिगोचरो स्तु स यथासूत्रोपपादितः ॥ ८ ॥ १५विवादापन्नो वयवी स्वपरिमाणान् महापरिमाणकारणारब्धो वयवित्वात् पटवद् इति यैर् उक्तम् अनुमानं ते वदंत्व् इदम् अपि विवादगोचराः सूक्ष्माः स्थूलभेदपूर्वकाः सूक्ष्मत्वात् पटखंडादिवद् इति । घनकर्पासपिंडेन सूक्ष्मेण शिथिलावयवकर्षासपिंडसंघातारब्धेनावयवित्वस्य हेतोर् व्यभिचारान् नैव वदंतीति चेत्, समान- म् अन्यत्र तेनैव स्वपरिमाणान् महापरिमाणकारणारब्धेनावयवित्वस्य हेतोर् व्यभिचारात् । यथैव हि श्लिथावय- वकर्पासपिंडानां सतां समुपजायमानो घनावयवकर्पासपिंडः सूक्ष्मो न स्थूलभेदपूर्वकस् तथा स एव तेषां २०स्थविष्टानां संयोगविशेषाद् उपजायमानो घनावयवः स्वपरिमाणाद् अणुपरिमाणकारणारब्धः प्रतीतिविषयः । ततो नाप्तोपज्ञम् इदं नियमकल्पनम् इति यथा सूत्रोपपादितं तथैवास्तु । तथा हि–द्वयोः परमाण्वोः संघा- ताद् उत्पद्यमानो द्विप्रदेशः स्कंधः कश्चिद् आकाशप्रदेशद्वयावगाही परमाणुपरिमाण एव स्यात् । द्व्यणुकाभ्यां च स्वकारणाद् अधिकपरिमाणाभ्याम् उत्पद्यमानः कश्चिद् आकाशप्रदेशचतुष्टयावगाही महान् । कश्चित् पुनर् एका- काशप्रदेशावगाही । ततो णुर् एवावगाहविशेषस्य नियमाभावात् । तथा शताणुकावयविभेदाद् उत्पद्यमानो २५वयवी कश्चित् सूक्ष्मः स्तोकाकाशप्रदेशावगाहित्वात् । कश्चित् तत एवाल्पाकाशप्रदेशावगाहभाजो ल्पाद् बह्वा- काशप्रदेशावगाहित्वान् महान् । एवम् एकैकसमयिकाभ्यां भेदसंघाताभ्याम् उत्पद्यमानो पि स्कंधः कश्चित् स्वका- रणपरिमाणाद् अधिकपरिमाणः कश्चिन् न्यूनपरिमाण इति सूक्तम् उत्पश्यामो दृष्टविरोधाभावात् प्रतीयते हि तादृशः ॥ भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ ३०भेदात् संघाताद् भेदसंघाताभ्यां त चक्षुर्ज्ञानग्राह्यावयवी कश्चित् परिमाणाद् अणुपरिमाणकारणपूर्वकः, कश्चि- न् महापरिमाणकारणपूर्वकः, कश्चित् समानकारणारब्धस् तद्वद्दृष्टो पि स्याद् बाधकाभावात् । तदाहुः — चाक्षुषो वयवी कश्चिद् भेदात् संघाततो द्वयात् । उत्पद्यते ततो नास्य संघाताद् एव जन्मनः ॥ १ ॥ पटादिरूपव्यतिरेकेण चक्षुर्बुद्धौ च प्रतिभासमानो वयवी कथं चाक्षुषो नाम ? गंधादेर् अपि चाक्षुषत्वप्र- संगाद् इति चेन् न, पटाद्यवयविन एव चक्षुर्बुद्धौ प्रतिभासनात् । तद्व्यतिरेकेण रूपस्य तत्राप्रतीतेर् गंधादि- ४३३वत् । चक्षुर्बुद्धो रूपं प्रतिभासते न पुनस् तदभिन्नो वयवीति ब्रुवाणः कथं स्वस्थः ? कथं रूपाद् अभिन्नो वयवी रूपम् एव न स्याद् इति चेत् तस्य ततः कथंचिद् भेदात् । न हि सर्वथा गुणगुणिनोर् अभेदमात्रम् आचक्ष्महे प्रतीतिविरोधात् पर्यायार्थतस् तयोर् भेदस्यापि प्रतीतेः । सर्वथाभेदे तयोर् भेद इव गुणगुणिभावानुपपत्तेः गुणस्वात्मवत्कुटपटवच् च । तत्र द्रव्यार्थिकप्राधान्याद् द्रव्यस्वरूपाद् अभिन्नत्वाद् रूपस्य चाक्षुषत्वे द्रव्यस्य चाक्षुष- ०५त्वसिद्धिः स्पृश्याद् अभिन्नस्य स्पर्शस्याभावात् तत्र तस्य स्पर्शनत्वसिद्धिर् इति चेत् पर्यायार्थिकप्राधान्याच् च द्रव्या- द् भेदे पि रूपस्येव द्रव्यस्यापि चाक्षुषत्वोपगमान् न तस्याचाक्षुषत्वं, नाप्य् अस्पर्शनत्वं स्पर्शस्येव तद्द्रव्यस्य स्पर्श- नत्वप्रतीतेः । न च दर्शनं स्पर्शनं च द्रव्यम् इति द्वींद्रियग्राह्यं द्रव्यम् उपगम्यते तस्य घ्राणरसनश्रोत्रमनो- ग्राह्यत्वेनापि प्रसिद्धेः । रूपादिरहितस्य द्रव्यस्यैव द्रव्यरहितानां रूपादीनां प्रत्यक्षाद्यविषयत्वाद् असर्वपर्या- याणां द्रव्याणां मतिश्रुतयोर् विषयत्वव्यवस्थापनात् । इदम् एव हि प्रत्यक्षस्य प्रत्यक्षत्वं यद् अनात्मन्य् अविवेकेन १०बुद्धौ स्वरूपस्य समर्पणं । इमे पुना रूपादयो द्रव्यरहिता एवामूल्यदानक्रयिणः स्वरूपं च नोपदर्श- यंति प्रत्यक्षतां च स्वीकर्तुम् इच्छंतीति स्फुटम् अभिधीयतां । एतेन श्रुतज्ञाने प्य् अप्रतिभासमानाः श्रुतज्ञानप- रिच्छेद्यत्वं स्वीकर्तुम् इच्छंतस् त एवामूल्यदानक्रयिणः प्रतिपादितास् तदाहितद्रव्यत् । ततः प्रतीतिसिद्धम् अव- यविनः चाक्षुषत्वं स्पर्शनत्वादि समुपलक्षयति बाधकाभावात् ॥ किं पुनर् द्रव्यस्य लक्षणम् इत्य् आह; — १५सद्द्रव्यलक्षणम् ॥ २९ ॥ अथ विशेषतः सद्द्रव्यस्य लक्षणं सामान्यतो वा ? यदि विशेषतस् तदा पर्यायाणां द्रव्यत्वप्रसंगाद् अति- व्याप्तिर् नाम लक्षणदोषः, अव्याप्तिश् च त्रिकालानुयायिनि द्रव्ये सद्विशेषाभावात् वर्तमानद्रव्य एव तद्भा- वात् । यदि पुनः सामान्यतस् तद्द्रव्यस्य लक्षणं शुद्धम् एव द्रव्यं स्याद् इति सैवाव्याप्तिर् अशुद्धद्रव्ये तदभावा- द् इति वदंतं प्रत्युच्यते; — २०सद्द्रव्यलक्षणं शुद्धम् अशुद्धं सविशेषणं । प्रोक्तं सामान्यतो यस्मात् ततो द्रव्यं यथोदितं ॥ १ ॥ न हि विशेषतः सद्द्रव्यलक्षणं यतो त्रातिव्याप्त्यव्याप्ती स्यातां सामान्यतस् तस्य तल्लक्षणत्वात् । न चैवं शुद्धद्रव्यम् एव सल्लक्षणं स्याद् अशुद्धद्रव्यस्यापि लक्षणत्वोपपत्तेः । ततो नाव्याप्तिर् लक्षणस्य । यथैव हि देश- कालैर् अविच्छिन्नं सर्वत्र सर्वदा सर्वथा वस्तुनि सत्सद् इति प्रत्ययाभिधानव्यवहारनिबंधनं सत्तासामान्यं शुद्धद्रव्यलक्षणम् अबाधम् अनुभूयमानम् आबालप्रसिद्धं तथा सर्वद्रव्यविशेषेषु द्रव्यं द्रव्यम् इत्य् अनुभूतबुद्ध्याभिधान- २५निबंधनद्रव्योपाधि सद् एव द्रव्यत्वम् अशुद्धद्रव्यसविशेषणस्य सत्त्वस्याशुद्धत्वात् । एवं जीवपुद्गलधर्माधर्मा- काशकालद्रव्यं प्रत्येतव्यं । क्रमयौगपद्यवृत्ति स्वपर्यायव्यापि जीवत्वविशेषणस्य सत्त्वस्य जीवद्रव्यत्वात् ता- दृक् पुद्गलत्वविशिष्टस्य पुद्गलद्रव्यत्वात् क्रमाक्रमभाविधर्मपर्यायव्यापिधर्मत्वविशेषणस्य धर्मद्रव्यत्वात्, तथाविधाधर्मत्वोपहितस्याधर्मद्रव्यत्वात्, तादृशाकाशत्वोपाधेर् आकाशद्रव्यत्वात्, क्रमाक्रमभाविपर्यायव्या- पिकालत्वविशिष्टस्य कालद्रव्यत्वात् ॥ ३०नन्व् अस्तु सद्द्रव्यस्य लक्षणं तत्तु नित्यम् एव, तद् एवेदम् इति प्रत्यभिज्ञानात् । तदनित्यत्वे ऽघटनात् सर्वदा बाधकरहितत्वाद् इति कश्चित्, प्रतिक्षणम् उत्पादव्ययात्मकत्वान् नश्वरम् एव तद्विच्छेदप्रत्ययस्याभ्रांतस्यान्यथानुप- त्तेर् इत्य् अपरः । तं प्रत्याह; —४३४उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३० ॥ स्वजात्यपरित्यागेन भावांतराव् आप्तिर् उत्पादः, तथा पूर्वभावविगमो व्ययः, ध्रुवेः स्थैर्यकर्मणो ध्रुवतीति ध्रुवस् तस्य भावः कर्म वा ध्रौव्यं तैर् युक्तं सद् इति बोद्धव्यम् ॥ तत्रोत्पादव्ययध्रौव्ययुक्तं सद् इति सूचनात् । गुणसत्त्वं भवेन् नैव द्रव्यलक्षणम् अंजसा ॥ १ ॥ ०५न हि गुणभूतं सत्त्वम् उत्पादव्ययध्रौव्ययुक्तम् उपपद्यते तस्य कल्पितत्वात्, नांजसा द्रव्यस्य लक्षणं वस्तुभूतस्यैव सत्त्वस्योत्पादादियुक्तत्वोपपत्तेः भेदज्ञानाद् उत्पादव्ययध्रौव्यसिद्धिवदभेदज्ञानाद् द्रौव्यसिद्धेर् अप्रति- बंधत्वात् । ननु च ध्रौव्ययुक्तं सद्द्रव्यस्य लक्षणं उत्पादव्यययुक्तं सत् पर्यायस्य लक्षणम् इति व्यक्तं वक्त- व्यम् अविरोधात् । नैवं वक्तव्यं, सतः एकत्वाद् एका सत्तेति वचनात् तद् एवैकं द्रव्यम् अनंतपर्यायम् इत्य् उच्यते न पुनर् द्विविधा द्रव्यसत्ता पर्यायसत्ता चेति । ततो न्यस्य महासामान्यस्यैकस्य तद्व्यापिनो द्रव्यस्य प्रसंगात् । १०तद् अपि यद्य् असद्रूपं तदा न द्रव्यं स्वरविषाणवत् । सद्रूपं चेत्, सैवैका सत्तेति सिद्धं सल्लक्षणं द्रव्यम् एव पर्यायस्य पर्यायांतररूपेण सद्रूपत्वप्रतीतेः । तत एव सल्लक्षणम् एव द्रव्यं शुद्धम् इत्य् अवधार्यते, तस्यासद्रू- पत्वाभावात् प्रागभावादेर् अपि भावांतरस्वभावस्यैव सदसत्त्वसिद्धेः । सत्प्रत्ययाविशेषाद् विशेषलिंगाभावाद् एका सत्तेति परैर् अप्य् अभिधानात् केवलध्रौव्ययुक्तम् एव सद् इत्य् एकांतव्यवच्छेदनार्थम् उत्पादव्यययुक्तम् इत्य् उच्यते, तस्या- नंतपर्यायात्मकत्वात् पर्यायाणां चोत्पादव्ययध्रौव्ययुक्तत्वात् । न नित्यं सद् एकम् अस्त्य् अनुस्यूताकारं तस्यासद्रू- १५पव्यावृत्त्या कल्पितत्वात् स्वलक्षणस्यैवोत्पादव्ययवतः सत्त्वाद् इत्य् एकांतव्यवच्छित्तये ध्रौव्ययुक्तम् इत्य् अभिभाष- णात् । स्यान् मतं; यद्य् उत्पादादीनि परैर् उत्पादादिभिर् विना संति तदा द्रव्यम् अपि तैर् विनैव सद् अस्त्व् इति व्यर्थं तद्युक्तवचनं, अथ परैर् उत्पादादिभिर् योगात् तदानवस्था स्यात् प्रत्येकम् उत्पादादीनाम् अपरोत्पादादित्रययोगात् त- दुत्पादादीनाम् अपि प्रत्येकम् अपरोत्पादादित्रययोगतः सत्त्वसिद्धेः । सुदूरम् अपि गत्वोत्पादादीनां स्वतः सत्त्वे सतो पि स्वत एव सत्त्वं भवेद् उत्पादादीनां सतो नर्थांतरत्वे लक्ष्यलक्षणभावविरोधस् तद्विशेषाभावाद् इति । २०तद् एतत्प्रज्ञाकरेणोक्तं तस्याप्रज्ञाविजृंभितम् इत्य् अयं दर्शयति; — यथोत्पादादयः संतः परोत्पादादिभिर् विना । तथा वस्तु न चेत् केनानवस्थादि निवार्यते ॥ २ ॥ इत्य् असत् सर्वथा तेषां वस्तुनो सदसिद्धितः । लक्ष्यलक्षणभावः स्यात् सर्वथैक्यानभीष्टितः ॥ ३ ॥ उत्पादव्ययध्रौव्यैक्यैर् युक्तं सत्समाहितं । तादात्म्येन स्थापितं सद् इति युजेः समाध्यर्थस्य व्याख्यानान् न तेषां सतो र्थांतरत्वम् उच्यते येन तत्पक्ष- २५भावी दोषो नवस्था तद्योगवैयर्थ्यलक्षणः स्यात् । न चार्थांतरत्वम् एव यतो लक्ष्यलक्षणभावविरोधः कथंचि- द् भेदोपगमाद्युजेर् योगार्थस्यापि व्याख्यानात् ॥ किं पुनः सतो रूपं नित्यं ? यद् ध्रौव्ययुक्तं स्यात्, किं वानित्यं ? यद् उत्पादव्यययुक्तं भवेद् इत्य् उपदर्श- यन्न् आह; — तद्भावाव्ययं नित्यं ॥ ३१ ॥ ३०सामर्थ्याल् लभ्यते द्वितीयं सूत्रं ऽअतद्भावेन सव्ययम् अनित्यंऽ इति भावस् तद्भावस् तत्त्वम् एकत्वं तद् एवम् इति प्रत्यभिज्ञानसमधिगम्यं तद् इत्य् उपगमात् । तेन कदाचिद् व्ययासत्त्वाद् अव्ययं नित्यं सामर्थ्याद् अनुत्पादम् इति गम्यते व्ययनिवृत्ताव् उत्पादनि त्तिसिद्धेर् उत्तराकारोत्पादस्य पूर्वाकारव्ययेन व्याप्तत्वात् तन्निवृत्तौ निवृत्तिसिद्धेः । अतद्भावो न्यत्वं पूर्वस्माद् अन्यद् इदम् इत्य् अन्वयप्रत्ययाद् अवसेयं । तत्त्वध्रौव्यम् अनित्यम् उत्पादव्यययोगात् तदुक्तं नित्यं तद् एवेदम् इति प्रतीतेन नित्यम् अन्यप्रतिपत्तिसिद्धेर् इति तद् एव युक्तम् एतत्सूत्रद्वितयम् इत्य् उपदर्शयति; —४३५तद्भावेनाव्ययं नित्यं तथा प्रत्यवमर्शतः । तद्ध्रौव्यं वस्तुनो रूपं युक्तम् अर्थक्रियाक्रियः ॥ १ ॥ सामर्थ्यात् सव्ययं रूपम् उत्पादव्ययसंज्ञकं । सूत्रेस्मिन् सूचितं तस्यापाये वस्तुत्वहानितः ॥ २ ॥ न ह्य् एकांततो नित्यं सन् नाम तस्य क्रमयौगपद्याभ्याम् अर्थक्रियारोधात् । नाप्य् अनित्यम् एव तत एव । न चार्थक्रियारहितं वस्तु सत् स्वरशृंगवत्, अर्थक्रियाकारिण एव वस्तुनः सत्त्वोपपत्तेः । ततस् सन्नित्यम् अ- ०५नित्यं च युक्तं सूचितम् अविरुद्धत्वात् ॥ कुतस् तदविरुद्धम् इत्य् आह; — अर्पितानर्पितसिद्धेः ॥ ३२ ॥ तद्भावेनाव्ययं नित्यम् अतद्भावेन सव्ययम् अनित्यम् इति साध्यं । ततः — नित्यं रूपं विरुध्येत नेतरेणैकवस्तुनि । अर्पितेत्यादिसूत्रेण प्राहैवं नयभेदवत् ॥ १ ॥ १०कुतः पुनः सतो नित्यम् अनित्यं च रूपम् अर्पितं चेत्य् आह; — द्रव्यार्थाद् अर्पितं रूपं पर्यायार्थाद् अनर्पितं । नित्यं वाच्यम् अनित्यं तु विपर्यासात् प्रसिद्ध्यति ॥ २ ॥ द्रव्यार्थाद् आदिष्टं रूपं पर्यायार्थाद् अनादिष्टं यथा नित्यं, तथा पर्यायार्थाद् आदिष्टं द्रव्यार्थाद् अनादिष्टम् अनि- त्यम् इति सिद्ध्यत्य् एव । ततस् तद् एकत्र सदात्मनि न विरुद्धं । यद् एव रूपं नित्यं तदेवानित्यम् इति वचने विरोधसिद्धेः विकलादेशायत्तनयनिरूपणायां सर्वथा विरोधस्यानवतारात् ॥ नन्व् एवम् उभयदोषाद्यनुषंगः १५स्याद् इत्य् आरेकायाम् इदम् आह; — प्रमाणार्पणतस् तत् स्याद् वस्तु जात्यंतरं ततः । तत्र नोभयदोषादिप्रसंगो नुभवास्पदे ॥ ३ ॥ न हि सकलादेशे प्रमाणायत्ते प्रतिभासनम् उत्पादव्ययध्रौव्ययुक्तं तदुभयदोषाभ्यां स्पृश्यते, तस्य नित्यानित्यैकांताभ्यां जात्यंतरत्वात् । तत एव नानवस्थावैयधिकरण्यं संकरव्यतिकरौ वा संशयो वा यतो प्रतिपत्तेर् अभावस् तस्यापाद्यते चित्रसंवेदनवदनुभवास्पदे वस्तुनि तदनवतारात् । तदित्थं परापरद्रव्यस्य २०सल्लक्षणस्य प्रसिद्धेर् न चाक्षुषम् अवयविद्रव्यं पुद्गलं स्कंधसंज्ञकं प्रतिक्षेप्तुं शक्यं, सर्वप्रतिक्षेपप्रसंगात् ॥ कुतः पुनः पुद्गलानां नानाद्रव्याणां संबंधो यतः स्कंध एको वतिष्ठत इत्य् आरेकायाम् इदम् आह; — स्निग्धरूक्षत्वाद् बंधः ॥ ३३ ॥ स्नेहगुणयोगात् स्निग्धाः रूक्षगुणयोगाद् रूक्षास् तद्भावात् पुद्गलानां बंधः स्यात् । न रूक्षो नाम गुणो स्ति, स्नेहाभावे रूक्षव्यवहारसिद्धेर् इति चेन् न; रूक्षाभावे स्नेहव्यवहारप्रसंगात् स्नेहस्याप्य् अभावोपपत्तेः, शीताभावे २५चोष्णव्यवहारप्रसक्तेर् उष्णगुणाभावानुषंगात् । स्पर्शनेंद्रियज्ञाने शीतवदुष्णगुणस्य प्रतिभासनाद् उष्णो गुण- स्पर्शविशेषो नुष्णाशीतपाकजेतरस्पर्शवद् इति चेत्, तर्हि स्नेहस्पर्शनकरणज्ञाने रूक्षस्य लघुगुरुस्पर्शविशेष- वदवभासनात् कथं रूक्षो गुणो न स्यात् ? तस्य बाधकाभावाद् अप्रतिक्षेपार्हत्वाच् चतुर्विंशतिर् एव गुणा इति नियमस्याघटनात् । तथा सति; — स्कंधो बंधात् स चास्त्य् एषां स्निग्धरूक्षत्वयोगतः । पुद्गलानाम् इति ध्वस्ता सूत्रे स्मिंस् तदभावता ॥ १ ॥ ३०स्निग्धाः स्निग्धैस् तथा रूक्षा रूक्षैः स्निग्धाश् च पुद्गलाः । बंधं यथासते स्कंधसिद्धेर् बाधकहानितः ॥ २ ॥ नैकदेशेन कार्त्स्न्येन बंधस्याघटनात् ततः । कार्यकारणमाध्यस्थ्यक्षणवत्तद्विभावनात् ॥ ३ ॥ यथैककार्यकारणक्षणाभ्यां तन्मध्यस्यैकदेशेन संबंधे सावयवत्वम् अनवस्था च तदेकदेशाप्य् एकदेशांतरेण संबंधात् । कार्त्स्न्येन संबंधे पुनर् एकक्षणमात्रसंतानप्रसंगः कार्यकारणभावाभावश् च सर्वथैकस्मिंस् तद्विरोधात् । ४३६किं तर्हि? संबंध एवेति कथ्यते । तथा परमाणूनाम् अपि युगपत् परस्परम् एकत्वपरिणामहेतुर् बंधो नैकदेशेन सर्वात्मना वा सावयवत्वानवस्थाप्रसंगाद् एकपरमाणुमात्रपिंडप्रसंगाच् च । किं तर्हि ? पिंड एव स्निग्धरूक्षत्व- विशेषायत्तत्वात् तस्य तथा दर्शनात् सक्तुतोयादिवत् ॥ पूर्वापरविदां बंधस् तथाभावात् परो भवेत् । नानाणुभावतः सांशादणोर् बंधो ऽपरो स्ति किम् ॥ ४ ॥ ०५निरंशत्वं न चाणूनां मध्यं प्राप्तस्य नावतः । तथा ते संविदोर् मध्यं प्राप्तायाः संविदः स्फुटम् ॥ ५ ॥ संविदद्वैततत्त्वस्यासिद्धौ बंधो न केवलं । स स्यात् किंतु स्वसंतानाद्यभावात् सर्वशून्यता ॥ ६ ॥ तत्संविन्मात्रसंसिद्धौ संतानस् ते प्रसिद्ध्यति । तद्वद्बंधः स्थितो र्थानां परिणामो विशेषतः ॥ ७ ॥ शून्यवादिनापि संविन्मात्रम् उपगंतव्यं तस्य चावश्यं कारणम् अन्यथा नित्यत्वप्रसंगात् कार्यम् अभ्युपगंतव्य- म् अन्यथा तदवस्तुत्वापत्तेर् इति तत्संतानसिद्धिः । तत्सिद्धौ च कार्यकारणसंविदोर् मध्यम् अध्यासीनायाः संवि- १०दस् तत्संबंधे पि सांशत्वाभाववत्परमाणूनां मध्यम् अधिष्ठितो पि परमाणोर् अनंशत्वसिद्धेस् तत्सर्वसमुदायविशेषो प्य् अ- नेकपरिणामो बंधः प्रसिद्ध्यत्य् एव । स च सर्वपरमाणूनाम् अविशेषेण प्रसक्त इत्य् अनिर्गुणानां बंधप्रतिषे- धार्थम् आह; — न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यम् इव जघन्यं निकृष्टम् इति शाखादित्वादेर् देहांगत्वाद् वा जघनशब्दसिद्धिः जघने भवो जघन्यो १५निकृष्टः जघन्य इव जघन्यो त्यंताप्रकृष्ट इति । गुणशब्दस्यानेकार्थत्वे विवक्षावशाद् भागग्रहणं द्विगुणाव- यवा इति यथा द्विभागा इत्य् अर्थप्रतिपत्तेर् जघन्यो गुणो येषां ते जघन्यगुणाः परमाणवः सूक्ष्मत्वाद् वा तेषां न बंध इत्य् अभिसंबंधः । तेनैकगुणस्य स्निग्धरूक्षस्य वा परेण स्निग्धेन रूक्षेण चैकगुणेन द्वित्रिसंख्येया- संख्येयानंतगुणेन वा नास्ति बंधस् तथा द्व्यादिभिर् द्व्यादिगुणैर् एकगुणैश् चेति सूत्रितं भवति । ननु च जघन्य- गुणाः परमाणवः केचित् संतीति कुतो निश्चयः स्निग्धरूक्षगुणयोर् अपकर्षातिशयदर्शनात् परमापकर्षस्य २०सिद्धेर् जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद् धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते ततो गोक्षीरस्य ततो प्य् अजा- क्षीरस्य ततो पि तोयस्येति । तथा रूक्षगुणो पि शर्करातः कणिकानाम् अपकृष्टः प्रतीयते ततो पि पांशूना- म् इति । स्निग्धरूक्षगुणः क्वचिद् अत्यंतम् अपकर्षमेति प्रकृष्यमाणापकर्षत्वादा नभसः परिमाणे परिमाणवद् इ- त्य् अनुमानाज् जघन्यगुणसिद्धिः । एतेनोत्कृष्टगुणसिद्धिर् व्याख्याता, प्रकर्षातिशयदर्शनात् क्वचित् परमप्रकर्षसिद्धेः । ननु च कदाचिद् अबंधः परमाणूनां सर्वदा स्कंधात्मतयैव पुद्गलानाम् अवस्थितेः । बुद्ध्या परमाणुकल्पनोपप- २५त्तेर् अविभागपरिच्छेदवद् इति कश्चित् तं प्रत्याह; — न जघन्यगुणानां स्याद् बंध इत्य् उपदेशतः । पुद्गलानाम् अबंधस्य प्रसिद्धेर् अपि संग्रहः ॥ १ ॥ स्कंधानाम् एव केषांचिद् बालुकादीनाम् अबंधो स्तु न परमाणूनाम् इत्य् अयुक्तं, प्रमाणविरोधात् । "पृथिवी सलिलं छाया चतुरिंद्रियविषयकर्मपरमाणुः षड्विघभेदं भणितं पुद्गलतत्त्वं जिनेंद्रेणे"त्य् आगमेन पारमार्थिकपरमाणु- प्रकाशकेन कल्पितपरमाणुवादस्य विधानात् । परमार्थतो असंबंधपरमाणुवादस्य च परमाणूत्पत्तिसूत्रेण ३०निराकरणात् । भेदाद् अणुः कल्प्यते इति क्रियाध्याहारान् नोत्पत्तिः परमाणूनाम् इति चेन् न, भेदसंघातेभ्य उत्पद्यंत इत्य् अत्र स्वयम् उत्पद्यंत इति क्रियायाः क्रियांतराध्याहारनिवृत्त्यर्थम् उपन्यासात् भेदादणुर् इति सूत्रस्य नियमाथत्वात् पूर्वसूत्रेणैव परमाणूत्पत्तेर् विधानात् । किं च, विवादापन्नाः स्कंधभेदाः क्वचित् प्रकर्षभाजः प्रकृष्यमाणत्वात् परिमाणवद् इत्य् अनुमानबाधितत्वान् न परमाणूनाम् अबंधकल्पना श्रेयसी । ननु च परमाणूना- ४३७म् अबंधसाधने तेषां पुनर् बंधाभावः साकल्येनैकदेशेन बंधस्याघटनाद् इति चेन् न, सूक्ष्मस्कंधानाम् अपि बंधाभा- वप्रसंगात् । तेषाम् अपि कार्त्स्न्येन बंधे सूक्ष्मैकस्कंधमात्रपिंडप्रसक्तेः । एकदेशेन संबंधे चैकस्कंधदेशस्य स्कंधांतरदेशेन बंधो नैकदेशेन वा भवेत् ? कार्त्स्न्येन चेत् तदेकदेशमात्रप्रसक्तिः, एकदेशेन चेद् अनवस्था स्यात् प्रकारांतरेण तद्द्वन्द्वे परमाणूनाम् अपि बंधस् तथैव स्यात् स्निग्धरूक्षत्वाद् बंध इति निःप्रतिद्वंद्वस्य बंधस्य ०५साधनात् । ततः सूक्तं न जघन्यगुणानां बंध इति । प्रतिषेधवत्पुद्गलानाम् अबंधसिद्धेर् अपि संग्रह इति । येषां परमाणूनां बंधस् तेषां बंध एव सर्वदा, येषां त्व् अबंधस् तेषाम् अबंध एवेत्य् एकांतो प्य् अनेनापास्तः । केषांचिद् अ- बंधानाम् अपि कदाचिद् बंधदर्शनाद् बंधवतां वा बंधप्रतीतेर् बाधकाभावात् परमाणुष्व् अपि तन्नियमानुपपत्तेः ॥ गुणसाम्ये सदृशानाम् ॥ ३५ ॥ गुणवैषम्ये बंधप्रतिपत्त्यर्थं सदृशग्रहणं । सदृशानां स्निग्धगुणानां परस्परं रूक्षगुणानां वान्योन्यं १०भागसाम्ये बंधस्य प्रतिषेधात् । नन्व् एवं विसदृशानां गुणसाम्ये बंधप्रतिषेधो न स्याद् इति न मंतव्यं, सदृशग्रहणस्य विसदृशव्यवच्छेदार्थत्वाभावात् सदृशानाम् एवेत्य् अवधारणानाश्रयणात् । गुणसाम्ये वेति सूत्रोपदेशे हि सदृशानां गुणवैषम्ये पि बंधप्रतिषेधप्रसक्तौ तद्वत्तत्सिद्धये सदृशग्रहणं कृतं, तेन स्निग्धरू- क्षजात्या साम्ये पि गुणवैषम्ये बंधसिद्धिः । किमर्थम् इदं सूत्रम् अब्रवीद् इत्य् आह; — अजघन्यगुणानां तत्प्रसक्ताव् अविशेषतः । गुणसाम्ये समानानां न बंध इति चाब्रवीत् ॥ १ ॥ १५केषां पुनर् बंधः स्याद् इत्य् आह; — द्व्यधिकादिगुणानां तु ॥ ३६ ॥ द्व्यधिकश् चतुर्गुणः । कथं ? एकगुणस्य केनचिद् बंधप्रतिषेधाद् द्विगुणस्य बंधसंभवात् ततो द्व्यधिकस्य चतुर्गुण- त्वोपपत्तेः । प्रकारवाचिनादिग्रहणेन पंचगुणादिपरिग्रहः, त्रिगुणादीनां बंधे पंचगुणादीनां द्व्यधिकतो- पपत्तेः । एवं च तुल्यजातीयानां विजातीयानां च द्व्यधिकादिगुणानां बंधः सिद्धो भवति । तु शब्दस्य २०प्रतिषेधानिवृत्त्यर्थत्वात् । तथा हि — द्व्यधिकादिगुणानां तु बंधो स्तीति निवेदयत् । सर्वापवादनिर्मुक्तविषयस्याह संभवम् ॥ १ ॥ उक्तं च । "णिद्धस्स णिद्धेण दुराहिएण लुक्खस्स लुक्खेण दुराहिएण । णिद्धस्स लुक्खेण उ एइ बंधो जहण्णवज्जे विसमे समे वा ॥ " विषमो ऽतुल्यजातीयः समः सजातीयो न पुनः समानभाग इति व्याख्यानान् न समगुणयोर् बंधप्रसिद्धिः ॥ २५कुतः पुनर् द्वाव् एव गुणाव् अधिकौ सजातीयस्य विजातीयस्य वा परेण बंधहेतुतां प्रतिपद्येते नान्यथेत्य् आह; — बंधे धिकौ पारिणामिकौ ॥ ३७ ॥ यस्माद् इति शेषः । प्रकृतत्वाद् गुणसंप्रत्ययः । क्व, प्रकृतौ गुणौ द्व्यधिकादिगुणानां त्व् इत्य् अत्र समासे गुणीभूतस्यापि गुणशब्दस्यानुवर्तनम् इह सामर्थ्यात्, तदन्यस्यानुवर्तनासंभवात् । गुणाव् इति वाभिसंबं- धो र्थवशाद् विभक्तिवचनयोः परिणामात् भावांतरापादकौ पारिणामिकौ, रेणोः क्लिन्नगुडवत् । तथा हि — ३०बंधेधिकौ गुणौ यस्माद् अन्येषां पारिणामिकौ । दृष्टौ सक्तुजलादीनां नान्यथेत्य् अत्र युक्तिवाक् ॥ १ ॥ तथैव हि रूक्षाणां सक्तूनां स्निग्धा जलकणास् ततो द्वाभ्यां गुणाभ्याम् अधिकाः पिंडात्मतया पारिणामिका दृश्यंते नान्यथा । तथैव परमाणोर् द्विगुणस्य चतुर्गुणः परमाणुः परिणामकः स्याद् अन्यथा द्वयोः परमाण्वो- ४३८र् अन्योन्यम् अविविक्तरूपद्व्यणुकस्कंधपरिणामायोगात् संयोगमात्रप्रसक्तेः परस्परविवेकप्रसक्तेस् तदनन्वयवत्त्वं । न च विभागसंयोगाभ्याम् अन्यपरिणामः प्राप्तिरूपो न संभवतीति युक्तं वक्तुं, तृतीयस्यावस्थाविशेषस्य स्कंधैकत्वप्रत्ययहेतोः सद्भावात् । शुक्लपीतद्रव्ययोः परिणामे युक्तपीतवर्णपरिणामवत् क्लिन्नगुडानुप्रवेशे रेण्वादीनां मधुरसपरिणामवद् वा । नन्व् अत्रापि द्वाव् एव गुणाबधिकौ पारिणामिकाव् इति कुतः प्रतिपत्तिः ? ०५सुनिश्चितासंभवद्बाधकप्रमाणाद् आगमाद् विशेषतस् तत्प्रतिपत्तिः । एवं ह्य् उक्तमार्षे वर्गणायां बंधविधाने नो आ- गमद्रव्यबंधविकल्पो सादिवैस्रसिकबंधनिर्देशे प्रोक्तः । विषमस्निग्धतायां विषमरूक्षतायां च बंधः समस्नि- ग्धतायां समरूक्षतायां वा भेद इति । तदनुसारेण सूत्रकारैर् बंधव्यपस्थापनात्, परमागमसिद्धो बंधविशे- षहेतुद्व्यधिकादिगुणत्वं । द्वयोर् एव बाधिकयोर् गुणयोः पारिणामिकत्वं । सामान्येन तु पुद्गलानां बंधहेतुः कश्चिद् अस्ति कार्त्स्न्यैकदेशतो बंधासंभवे पि बंधविनिश्चयात् तत्र बाधकाभावाद् इति पुद्गलस्कंधद्रव्यसिद्धिः, १०तस्यैव रूपादिभिः स्वभावैः परिणतस्य चक्षुरादिकरणग्राह्यताम् आपन्नस्य रत्यादिव्यवहारगोचरतया व्यव- स्थितेः । न हि तथा परिणतं तद् भवत्य् अतिप्रसंगात्, नापि तद् एव परिणाममात्रप्रसंगात् । न च परिणा- मिनोसत्त्वे परिणामः संभवति स्वरविषाणस्य तैक्ष्णादिवत् । नापि परिणामाभावे परिणामि भवति स्वरविषाणवद् इति परिणामपरिणामिनोर् अन्योन्याविनाभावित्वाद् अन्यतरापाये प्य् उभयासत्त्वप्रसक्तिः । ततो नित्यतापरिणामि द्रव्यम् उपगंतव्यं तत्परिणामवत् ॥ १५गुणपर्ययवद्द्रव्यम् ॥ ३८ ॥ गुणाः वक्ष्यमाणलक्षणाः पर्यायाश् च तत्सामान्यापेक्षया नित्ययोगे भतुः । द्रवति द्रोष्यत्य् अदुद्रुवत्तां- स्तान् पर्यायान् इति द्रव्यम् इत्य् अपि न विरुध्यते । विशेषापेक्षया पर्यायाणां नित्ययोगाभावात् कादाचित्क- त्वसिद्धेः ॥ किमर्थम् इदं पुनर् द्रव्यलक्षणं ब्रवीतीत्य् आरेकायाम् आह; — गुणपर्ययवद्द्रव्यम् इत्य् आह व्यवहारतः । सत्पर्यायस्य धर्मादेर् द्रव्यत्वप्रतिपत्तये ॥ १ ॥ २०सतो हि महाद्रव्यस्य पर्यायो धर्मास्तिकायादिर् व्यवहारनयार्पणायां द्रव्यत्वम् अपि स्वीकरोत्य् एव, तस्य चाधारसाधारणलक्षणं गुणपर्यायवत्त्वम् इति प्रतिपत्तव्यं, न पुनः क्रियावत्त्वं तस्याव्यापकत्वान् निष्क्रियेष्व् आ- काशादिष्व् अभावात् । समवायिकारणत्वम् अपि न द्रव्यलक्षणं युक्तं, गुणकर्मणोर् अपि द्रव्यत्वप्रसंगात् तयोर् गुण- त्वर्मत्वसमवायिकारणत्वसिद्धेः । तयोस् तत्समवायित्वम् एव तत्कारणत्वं गुणत्वकर्मत्वसामान्ययोर् अकार्य- त्वाद् इति चेन् न, सदृशपरिणामलक्षणस्य सामान्यस्य कथंचित् कार्यत्वसाधनात् । कथंचित् तदनित्यत्वम् अपि २५नानिष्टं, प्रत्यभिज्ञानस्य सर्वथा नित्येष्व् असंभवाद् इत्य् उक्तप्रायं । गुणवत्त्वे सति क्रियावत्त्वं समवायिकारणत्वं च द्रव्यलक्षणम् इत्य् अप्य् अयुक्तं, गुणवद्द्रव्यम् इत्य् उक्ते लक्षणस्याव्याप्त्यतिव्याप्त्योर् अभावात् तद्वचनानर्थक्यात् । नन्व् एवम् अत्रापि पर्यायवद्द्रव्यम् इत्य् उक्ते गुणवद् इत्य् अनर्थकं सर्वद्रव्येषु पर्यायबंधस्य भावात् । गुणवद् इति चोक्ते पर्यायवद् इति व्यर्थं तत एवेति तदुभयं लक्षणं द्रव्यस्य किमर्थम् उक्तम् इत्य् अत्रोच्यते — गुणवद्द्रव्यम् इत्य् उक्तं सहानेकांतसिद्धये । तथा पर्यायवद्द्रव्यं क्रमानेकांतवित्तये ॥ २ ॥ ३०नास्त्य् एकत्र वस्तुनीहानेको धर्मः सर्वभावानां परस्परपरिहारस्थितिलक्षणत्वाद् एकेन धर्मेण सर्वात्मना व्याप्तेः धर्मिणि धर्मांतरस्य तद्व्याप्तिविरोधाद् अन्यथा सर्वधर्मसंकरप्रसंगाद् इति । सहानेकांतनिराकरणवादिनः प्रति गुणवद्द्रव्यम् इत्य् उक्तं । सकृदनेकधर्माधिकरणस्य वस्तुनः प्रतीयमानत्वात् कुटे रूपादिवत् स्वपरपक्ष- साधकत्वेतरधर्माधिकरणैकहेतुवत् । पितापुत्रादिव्यपदेशविषयानेकधर्माविकरणपुरुषवद् वा । ग्राह्यग्राहकसं- वेदनाकारं संवेदनम् एकम् उपयन् सकृदनेकधर्माधिकरणम् एकं बहिरंतर् वा प्रतिक्षिपतीति कथं परीक्षको नाम ? ४३९वेद्याद्याकारविवेकं परोक्षं संविदाकारं च प्रत्यक्षम् इच्छन्न् अपि न सहानेकांतं निराकर्तुम् अर्हति संविदद्वैते प्रत्यक्षपरोक्षाकारयोर् अपरमार्थिकत्वे परमार्थेतराकारम् एकं संवेदनं बलाद् आपतेत् परमार्थाकारस्यैव सत्त्वात् संविदा नापारम् आर्थिकाकारः, सन्न् इति ब्रुवाणस् सकृत्सदसत्त्वस्वभावाक्रांतम् एकं संवेदनं स्वीकरोत्य् एव । न सन् नाप्य् असत्संवेदनम् इत्य् अपि व्याहतं, पुरुषाद्वैतादिवत्ततः सकृदनेकस्वभावम् एकं वस्तु तत्त्वतः सर्वस्य स्वेष्ट- ०५तत्त्वव्यवस्थानुपपत्तेः । स्वपररूपोपादानापोहनव्यवस्थापाद्यत्वाद् वस्तुत्वस्येति प्रपंचितप्रायं । तथा क्रमाने- कांतनिराकरणवादिनं प्रति पर्यायवद्द्रव्यं प्रतीयमानत्वात् सर्वस्य परिणामित्वसिद्धेः प्रतिपादितत्वात् । एवं क्रमाक्रमानेकांतनिराकरणप्रवणमानसं प्रति गुणपर्यायवद्द्रव्यम् इत्य् उक्तं सर्वथा निरुपाधिभावस्याप्रमा- णत्वात् । अथवेयं त्रिसूत्री समवतिष्ठते, गुणवद्द्रव्यं पर्ययवद्द्रव्यं गुणपर्ययवद्द्रव्यं द्रव्यत्वान्यथानुपपत्तेर् इ- त्य् अनुमानत्रयं चेदं संक्षेपतो लक्ष्यते । ननु चैवं निष्क्रियं न सर्वद्रव्यसमवायिकारणं चेति पराकूतनिरा- १०कृतये क्रियावद्द्रव्यं समवायिकारणम् इति च द्रव्यलक्षणम् अभिधीयते, पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वसिद्धेः सर्वद्रव्याणां समवायिकारणत्वस्य च गुणवत्त्ववत्प्रतीतेर् इत्य् एतद् अपि च परेषां वचो ऽसमीचीनं, द्रव्यवद् विशे- षवत् सामान्यवच् च द्रव्यम् इति द्रव्यलक्षणवचनप्रसंगात् । न कार्यद्रव्यवत्कारणद्रव्यं नापि विशेषवत् सामान्य- वद् वेति परद्रव्यविप्रतिपत्तिनिराकरणार्थत्वात् । स्याद्वादिनां पुनः कार्यद्रव्यविशेषसदृशपरिणामलक्षणसा- मान्यानाम् अपि क्रियावत् समवायवच् च पर्यायत्वान् न तथा वचनं कर्तव्यम् इति सर्वम् अनवद्यं ॥ १५तद् एवं जीवपुद्गलधर्माधर्माकाशभेदात् पंचविधम् एव द्रव्यम् इति वदंतं प्रत्याह; — कालश् च ॥ ३९ ॥ गुणपर्ययवद्द्रव्यम् इत्य् अभिसंबंधनीयम् ॥ कालश् च द्रव्यम् इत्य् आह प्रोक्तलक्षणयोगतः । तस्याद् रव्यत्वविज्ञाननिवृत्त्यर्थं समासतः ॥ १ ॥ के पुनः कालस्य गुणाः के च पर्यायाः प्रसिद्धा यतो गुणपर्यायवद्द्रव्यम् इति प्रोक्तलक्षणयोगः सिद्ध्ये- २०त् तस्याद्रव्यत्वविज्ञाननिवृत्तेश् चेत्य् अत्रोच्यते — निःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयोभिधा ॥ २ ॥ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः संति कालस्य गुणपर्यायवानतः ॥ ३ ॥ सर्वद्रव्यैः संयोगस् तावत्कालस्यास्ति सादिर् अनादिश् च विभागश् चासर्वगतक्रियावद्द्रव्यैः संख्यापरिमाणाद- यश् च गुणा इति सामान्यतो ऽशेषद्रव्यसंयोगस्य विभागादिगुणानां चाश्रयः कालः सिद्धः । विशेषेण तु २५सूक्ष्मामूर्तत्वागुरुलघुत्वैकप्रदेशत्वादयस् तस्य गुणा इति सूक्ष्मत्वादिविशेषगुणाश्रयश् च । क्रमवृत्तीनां पदा- र्थानां पुद्गलादिपर्यायाणां वृत्तिहेतुत्वपरिणामक्रियाकारणत्वपरत्वापरत्वप्रत्ययहेतुत्वाख्याः पर्यायाश् च कालस्य संति यैस् तत्तानुमानम् इति । गुणपर्यायवान् कालः । कथं द्रव्यलक्षणभाक्? ततः कालो द्रव्यं गुणपर्यय- वत्त्वाज् जीवादिद्रव्यवद् इति तस्याद्रव्यत्वविज्ञाननिवृत्तिः ॥ सो ऽनंतसमयः ॥ ४० ॥ ३०परमसूक्ष्मः कालविशेषः समयः अनंताः समया यस्य सो नंतसमयः कालो वबोद्धव्यः । पर्यायतो द्रव्यतो वा व्यवहारतः परमार्थतो वेति शंकायाम् इदम् उच्यते — सो नंतसमयः प्रोक्तो भावतो व्यवहारतः । द्रव्यतो जगदाकाशप्रदेशपरिमाणकः ॥ १ ॥ भावः पर्यायस् तेनानंतसमयः कालो नंतपर्यायवर्तनाहेतुत्वात् । एकैको हि कालाणुर् अनंतपर्यायान् वर्त- ४४०यते प्रतिक्षणं शक्तिभेदान् नान्यथा । ततो नंतशक्तिः सन्ननंतसमयः व्यवहारतो ऽभिधीयते समयस्य व्यवहार- कालत्वाद् आवलिकादिवत् । द्रव्यतस् तु लोकाकाशप्रदेशपरिमाणको ऽसंख्येय एव कालो मुनिभिः प्रोक्तो न पुनर् एक एवाकाशादिवत्, नाप्य् अनंतः पुद्गलात्मद्रव्यवत् प्रतिलोकाकाशप्रदेशं वर्तमानानां पदार्थानां वृत्तिहेतुत्वसिद्धेः । लोकाकाशाद् बहिस् तदभावात् । कथम् एवम् अलोकाकाशस्य वर्तनं कालकृतं युक्तं तत्र काल- ०५स्यासंभवाद् इति चेत्, अत्रोच्यते — लोकाद् बहिरभावे स्याल् लोकाकाशस्य वर्तनं । तस्यैकद्रव्यतासिद्धेर् युक्तं कालोपपादितं ॥ २ ॥ न ह्य् अलोकाकाशं द्रव्यांतरम् आकाशस्यैकद्रव्यत्वात् तस्य लोकस्यांतर् बहिश् च वर्तमानस्य वर्तनं लोकवर्तिना कालेनोपपादितं युक्तं, न पुनः कालानपेक्षं सकलपदार्थवर्तनस्यापि कालानपेक्षत्वप्रसंगात् । न चैत् अदभ्यु- पगंतुं शक्यं, कालास्तित्वसाधितत्वात् ॥ १०ननु च जीवादीनि षड् एव द्रव्याणि गुणपर्यायवत्त्वान्यथानुपपत्तेर् इत्य् अयुक्तं गुणानाम् अपि द्रव्यत्वप्रसंगा- त् तेषां गुणपर्ययवत्त्वप्रतीतेर् इत्य् आरेकायाम् इदम् आह; — द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ आशयशब्दो धिकरणसाधनः कर्मसाधनो वा द्रव्यशब्द उक्तार्थः । द्रव्यम् आश्रयो येषां ते द्रव्याश्रयाः, निष्क्रांता गुणेभ्यो निर्गुणाः । एवंविधा गुणाः प्रतिपत्तव्याः न पुनर् अन्यथा । तत्र द्रव्याश्रया इति विशे- १५षणवचनाद् ग्उणानां किम् अवसीयत इत्य् उच्यते — द्रव्याश्रया इति ख्यातेः सूत्रे स्मिन्न् अवसीयते । गुणाश्रया गुणत्वाद् या न गुणाः परमार्थतः ॥ १ ॥ न हि गुणत्वसर्वज्ञेयत्वधर्मा गुणाश्रया गुणा शक्यव्यवस्थाः, परमार्थतस् तेषां कथंचिद् ग्उणेभ्यो नर्थांतर- तया गुणत्वोपचारात् । तत्त्वतस् तेषां गुणत्वे गुणानां द्रव्यत्वप्रसंगाद् ग्उणगुणिभावव्यवहारावस्थितिविरो- धात् । द्रव्येष्व् अपि गुणास् तदुपचरिता एव भवंतु विशेषाभावाद् इत्य् अयुक्तं, क्वचिन् मुख्यगुणाभावे तदुप- २०चारायोगात् । ततो द्रव्याश्रया इति वचनाद् अद्रव्याश्रयाणां गुणत्वादीनां गुणत्वं व्यावर्तितम् अवसीयते । निर्गुणा इति वचनात् । किं क्रियते इत्य् आह — निर्गुणा इति निर्देशात् कार्यद्रव्यस्य वार्यते । गुणभावः परद्रव्याश्रयिणो पीति निर्णयः ॥ २ ॥ द्रव्याश्रया गुणा इत्य् उच्यमाने हि परमाणुद्रव्याश्रयाणां द्व्यणुकादिकार्यद्रव्याणां गुणत्वं प्रसज्येत तन्नि- र्गुणा इति वचनाद् विनिवार्यते तेषां गुणत्वेन द्रव्यत्वसिद्धेः । एतेन घटसंस्थानादीनां गुणत्वं प्रत्युक्तं, २५तेषां पर्यायत्वात् ॥ कः पुनर् असौ पर्याय इत्य् आह; — तद्भावः परिणामः ॥ ४२ ॥ जीवादीनां द्रव्याणां तेन प्रतिनियतेन रूपेण भवनं तद्भावः तेषां द्रव्याणां स्वभावो वर्तमानकाल- तयानुभूयमानस् तद्भावः परिणामः प्रतिपत्तव्यः । स च — ३०तद्भावः परिणामो त्र पर्यायः प्रतिवर्णितः । गुणाच् च सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम् ॥ १ ॥ पूर्वस्वभावपरित्यागाज् जहद्व्ऋत्तोत्पादो द्रव्यस्योत्तराकारः परिणामः स एव पर्यायः क्रमवान् द्रव्यलक्षणं । न वासौ गुण एव प्रतिवर्णितस् तस्य सहभावित्वात् कथंचिद् भिन्नत्वेन व्यवस्थानात् । नन्व् एवं नयद्वयविरोधस् तृ- तीयस्य गुणार्थिकनयस्य सिद्धेर् इत्य् आरेकायाम् आह —४४१पर्याय एव च द्वेधा सहक्रमविवर्तितः । शुद्धाशुद्धत्वभेदेन यथाद्रव्यं द्विधोदितं ॥ २ ॥ तेन नैव प्रसज्येत नयद्वैविध्यबाधनं । संक्षेपतो न्यथा त्र्यादिनयसंख्या न वार्यते ॥ ३ ॥ संक्षेपतो हि द्रव्यार्थिकः पर्यायार्थिकश् चेति नयद्वयवचनं गुणवचने न बाध्यते पर्यायस्यैव सहक्रम- विवर्तनवशाद् गउणपर्यायव्यपदेशात् द्रव्यस्य निरुपाधित्ववशेन शुद्धाशुद्धव्यपदेशवत् । प्रपंचस् तु यथा — ०५शुद्धद्रव्यार्थिको ऽशुद्धद्रव्यार्थिकश् चेति द्रव्यार्थिको द्वेधा । तथा सहभावी पर्यायार्थिकः क्रमभावी पर्यायार्थि- कश् चेति पर्यायार्थिको पि द्वेधा अभीयतां । ततस् त्र्यादिसंख्या न वार्यत एव द्विभेदस्य पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य विवक्षायां नयत्रितयसिद्धेः । पर्यायार्थिकस्यैकविधस्य द्रव्यार्थिकस्य द्विभेदस्य विवक्षायाम् इति कश्चित् । द्वयोर् विभेदयोर् विवक्षायां तु नयचतुष्टयम् इष्यते । ते नैगमसंग्रहव्यवहारविकल्पाद् द्रव्यार्थिकस्य त्रिविधस्य पर्यायार्थिकस्य चार्थपर्यायव्यंजनपर्यायार्थिकभेदेन द्विविधस्य विवक्षायां नयपंचकं शुद्धाशुद्ध- १०द्रव्यार्थिकद्वयस्य ऋजुसूत्रादिपर्यायार्थिकचतुष्टयस्य विवक्षायां नयषट्कं, नैगमादिसूत्रपाठापेक्षया नयस- प्तकम् इति । नयानाम् अष्टादिसंख्यापि न वार्यते । ततो न गुणेभ्यः पर्यायाणां कथंचिद् भेदेन कथनम् अयुक्तं, येन गुणपर्ययवद्द्रव्यम् इति द्रव्यलक्षणं निरवद्यं न भवेत् ॥ प्रतीयताम् एवम् अजीवतत्त्वं समासतः सूत्रितसर्वभेदं । प्रमाणतस् तद्विपरीतरूपं प्रकल्प्यतां सन्नयतो निहत्य ॥ १ ॥ १५इति पंचमाध्यायस्य द्वितीयम् आह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे पञ्चमो ऽध्यायः समाप्तः ॥ ५ ॥ ४४२अथ षष्ठो ऽध्यायः ॥ ६ ॥ कार्यवाङ् मनःकर्म योगः ॥ १ ॥ नन्व् अजीवपदार्थव्याख्यानानंतरम् आस्रवे वक्तव्ये किं चिकीर्षुः सूत्रकारः प्राग् एव योगं ब्रवीतीत्य् आरेका- याम् इदम् उपदिश्यते; — ०५अथास्रवं विनिर्देष्टुकामः प्रागात्मनो ṃजसा । कायवाङ्मनसां कर्म योगो स्तीत्य् आह कर्मणाम् ॥ १ ॥ आत्मनः कर्मणां ज्ञानावरणादीनाम् आस्रवं विनिर्देष्टुकामो ṃजसा प्राग् एव कायवाङ्मनसां कर्मयोगो स्तीत्य् आ- हेदं सूत्रं । तत्र योज्यते अनेनात्मा कर्मभिर् इति योगो बंधहेतुर् न पुनः समाधिः युजेर् योगार्थस्य ण्यंतस्य प्रयोगात् । प्रेरवौप्यः प्रायेणेति यस्य विधानात् । स च कायवाङ्मनः कर्म, तेनैवात्मनि ज्ञानावरणादिक- र्मभिर् बंधस्य करणात् तस्य बंधहेतुत्वोपपत्तेः । प्रधानपरिणामो योग इत्य् अयुक्तं, तस्यात्मबंधहेतुत्वायोगात् । १०प्रधानस्यैव बंधहेतुर् असाव् इति चायुक्तं, बंधस्योभयस्थत्वसिद्धेः । तर्हि जीवाजीवपरिणामो बंध इति चेत्, सत्यं; जीवकर्मणोर् बंधस्य तदुभयपरिणामहेतुकत्ववचनात् । कायादिक्रियालक्षणयोगपरिणामो जीवस्यानु- पपन्नो निष्क्रियत्वाद् इति न मंतव्यं ॥ कायादिवर्गणालंबप्रदेशस्पंदनं हि यत् । युक्तं कायादिकर्मास्य सक्रियत्वप्रसिद्धितः ॥ २ ॥ जीवस्य सक्रियत्वसाधनाद् उपपन्नम् एव हि कायादि कर्मेष्यते । कायवर्गणालंबिप्रदेशपरिस्पंदनस्यात्मनि १५कायकर्मत्वाद् वाग्वर्गणालंबिनस् तस्य वाक्कर्मत्वात्, मनोवर्गणापुद्गलालंबिनो मनःकर्मत्वात् । न च तस्यायोग- केवलिनि सिद्धेषु च प्रसक्तिस् तेषां प्रदेशपरिस्पंदनाभावात् । तथा हि–अयोगकेवलिनो न प्रदेशस्पंदः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वात् । यस्य तु प्रदेशस्पंदः स्यात् स तथा प्रसिद्धो यथा सयोग इति युक्तिः । सिद्धानाम् अत एव प्रदेशस्पंदाभावस् तेषाम् अयोगव्यपदेशः समुच्छिन्नक्रियाप्रतिपातिध्यानाश्रयत्वा- सिद्धेर् अव्यपदेश्यचारित्रमयत्वात् कायादिवर्गणाभावाच् च सिद्धानां न योगोः युज्यते । ततो वीर्यांतरायस्य २०क्षयोपशमे क्षये वा सति कायादिवर्गणालब्धितो जीवप्रदेशपरिस्पंदो योगस् त्रिविधः प्रत्येतव्यः । स आस्रवः ॥ २ ॥ स आस्रव इत्य् अवधारणात् केवलिसमुद्धातकाले दंडकपाटप्रतरलोकपूरणकाययोगस्यासंबंधव्यवच्छेदः । कायादिवर्गणालंबनस्यैव योगस्यास्रवत्ववचनात् । तत्स्पंदनालंबनत्वात् । कथम् एवं च केवलिनः समुद्धात- कालेभ्यो बंधः स्याद् इति चेत्, कायवर्गणानिमित्तात्मप्रदेशपरिस्पंदस्य तन्निमित्तस्य भावात् स इति प्रत्येयं । २५कायवाङ्मनःकर्मास्रव इत्य् एकम् एव सूत्रम् अस्तु लघुत्वाद् इति चेन् न, योग आस्रव इति सिद्धांतोपदेशप्रत्यया- पायप्रसंगात् । तर्हि योग आस्रव इत्य् अस्तु निरवद्यत्वाद् इति चेन् न, केवलिसमुद्घातस्याप्य् आस्रवत्वप्रसंगात् तस्य लोकयोगत्वेन प्रसिद्धेः संदेहाच् च । कायवाङ्मनःकर्म योग आस्रव इत्य् अपि न श्रेयः, संदेहप्रसक्तेः । कायवाङ्मनः कर्म योग इत्य् अपि संकेतं, न चैवं तद् युक्तं तस्य योगलक्षणत्वेन निर्देशात् । संबंधस्यात्मनि निःक्रिये पि भावात् स एवास्रवो युक्त इति चेन् न, आत्मनो निष्क्रियत्वनिराकरणात् तत्र तत्कर्मण एव ४४३भावात् । ततो योगविभाग एव श्रेयान् निःसंदेहार्थत्वात् तदन्यस्यापि योगस्यास्तित्वसंप्रतिपत्तेश् च ॥ कुतः पुनर् यथोक्तलक्षणो योग एवास्रवः सूत्रितो न तु मिथ्यादर्शनादयो पीत्य् आह; — स आस्रव इह प्रोक्तः कर्मागमनकारणं । पुंसो त्रानुप्रवेशेन मिथ्यात्वादेर् अशेषतः ॥ १ ॥ मिथ्यादर्शनं हि ज्ञानावरणादिकर्मणाम् आगमनकारणं मिथ्यादृष्टेर् एव न पुनः सासादनसम्यग्दृष्ट्यादीनां । ०५अविरतिर् अप्य् असंयतस्यैव कार्त्स्न्येनैकदेशेन वा न पुनः संयतस्य, प्रमादो पि प्रमत्तपर्यंतस्यैव नाप्रमत्तादेः, कषायश् च सकषायस्यैव न शेषस्योपशांतकषायादेः, योगः पुनर् अशेषतः सयोगकेवल्यंतस्य तत्कारणम् इति स एवास्रवः प्रोक्तो त्र शास्त्रे संक्षेपाद् अशेषास्रवप्रतिपत्त्यर्थत्वान् मिथ्यादर्शनादेर् अत्रैव योगे नुप्रवेशात् तस्यैव मिथ्यादर्शनाद्यनुरंजितस्य केवलस्य च कर्मागमनकारणत्वसिद्धेः ॥ कीदृशः स योगः पुण्यस्यास्रवः कीदृशश् च पापस्येत्य् आह; — १०शुभः पुण्यस्याशुभः पापस्य ॥ ३ ॥ सम्यग्दर्शनाद्यनुरंजितो योगः शुभो विशुद्ध्यंगत्वात्, मिथ्यादर्शनाद्यनुरंजितो ऽशुभः संक्लेशांगत्वात् । स पुण्यस्य पापस्य च वक्ष्यमाणस्य कर्मण आस्रवो वेदितव्यः । एतेन स्वस्मिन् दुःखं परत्र सुखं जन- यन् च पुण्यस्य, स्वस्मिन् सुखं परस्मिन् दुःखं च कुर्वन् पापस्यास्रव इत्य् एकांतो निरस्तः । विशुद्धिसं- क्लेशात्मकस्यैव स्वपरस्थस्य सुखासुखस्य पुण्यपापास्रवत्वोपपत्तेर् अन्यथातिप्रसंगात् । तद् उक्तं–"विशुद्धिसंक्लेशाप्तं १५चेत् स्वपरस्थं सुखासुखं । पुण्यपापास्रवो युक्तो न चेद् व्यर्थस् तवार्हतः ॥ " इति । तद् एवं — शुभः पुण्यस्य विज्ञेयो ऽशुभः पापस्य सूत्रितः । संक्षेपाद् द्विप्रकारो पि प्रत्येकं स द्विधास्रवः ॥ १ ॥ कायादियोगस् त्रिविधः शुभाशुभभेदात् । प्रत्येकं स द्विविधो पि द्विविध एवास्रवो विज्ञेयः । पुण्यपा- पकर्मणोः सामान्याद् आश्रूयमाणयोर् द्विविधत्वेन सूत्रितत्वात् । कुतः पुनः शुभः पुण्यस्याशुभः पापस्यास्रवो जीवस्येति निश्चीयत इत्य् आह; — २०शुभाशुभफलानां तु पुद्गलानां समागमः । विशुद्धेतरकायादिहेतुस् तत्त्वात् स्वदृष्टवत् ॥ २ ॥ जीवस्य शुभफलपुद्गलानाम् आस्रवो विशुद्धकायाध्यवसानाद्यंतरंगबहिरंगकृतः शुभफलपुद्गलास्रवत्वा- त् स्वयं दृष्टशुभफलपथ्याहारादिसमागमवत् । तथैवाशुभफलपुद्गलसमागमो जीवस्याविशुद्धकारणकृतः अशुभफलपुद्गलसमागमत्वात् स्वयं दृष्टाशुभफलापथ्याहारादिवद् इत्य् अनुमानात् तन्निश्चयः । न तावद् अत्रासिद्धो हेतुः शुभस्य विशुद्धिरूपस्याशुभस्य च संक्लेशात्मनः परिणामस्य स्वसंवेदनसिद्धस्य कारणानां पुद्गलानां २५समागमस्य शुभाशुभफलस्य प्रसिद्धेस् तद्भावभावित्वान्यथानुपपत्तेः । ननु चात्मनि शुभाशुभफलपुद्गलसमा- गमस्यात्मविशेषगुणकृतत्वान् न शुभाशुभकायादियोगकृतत्वं युक्तम् इति चेन् न, तस्य विशुद्धिसंक्लेशपरिणाम- व्यतिरेकेणासंभवात् । धर्माधर्मौ तद्व्यतिरिक्ताव् एवेति चेन् न, भावधर्माधर्मयोर् विशुद्धिसंक्लेशरूपत्वात् । द्रव्यधर्माधर्मयोः पुद्गलस्वभावत्वात् समागमस्य विशुद्धिसंक्लेशपरिणामानुगृहीतस्य कायादियोगकृतत्वोपपत्तेः । स्वप्रसिद्धशुभाशुभफलपथ्यापथ्याहारादिपुद्गलसमागमस्य तत्कृतत्वनिश्चयात् तदभावे सर्वथा तदनुपपत्तेः । ३०द्वैविध्यात् तत्फलं चैवम् आस्रवो द्विविधः स्मृतः । कायादिर् अखिलो योगः सो ऽसंख्येयो विशेषतः ॥ ३ ॥ ज्ञानावरणवीर्यांतराययोः कर्मणोर् इह । क्षयोपशमतो ऽनंतभेदयोः स्पर्द्धकात्मनोः ॥ ४ ॥ प्रादुर्भावाद् अनंतः स्याद् योगो ऽनंतनिमित्तकः । अनंतकर्महेतुत्वाद् अनंतात्मास्रवत्वतः ॥ ५ ॥ असंख्येयो थ संख्याताध्यवसायात्मको ऽङ्गिनां । संख्यातश् च यथायोगं संक्षेपाद् द्विविधो ऽप्य् अयं ॥ ६ ॥ ४४४स्वामिद्वैविध्याच् च द्विविधो योग इत्य् आह; — सकषायाकषाययोः सांपरायिकेर्यापथयोः ॥ ४ ॥ यथासंख्यम् अभिसंबंधम् आह; — स सांपरायिकस्य स्यात् सकषायस्य देहिनः । ईर्यापथस्य च प्रोक्तो ऽकषायस्येह सूत्रतः ॥ १ ॥ ०५इह सूत्रे स आस्रवः सकषायस्य जीवस्य सांपरायिकस्य कर्मणः स्यात्, अकषायस्य पुनर् ईर्यापथस्ये- त्य् आस्रवस्योभयस्वामिकत्वात् द्वयोः प्रसिद्धिः ॥ कषणाद् आत्मनां घातात् कषायः कुगतिप्रदः । क्रोधादिः सह तेनात्मा सकषायः प्रवर्तनात् ॥ २ ॥ कषायरहितस् तु स्याद् अकषायः प्रशांतितः । कषायस्य क्षयाद् वेति प्रतिपत्तव्यम् आगमात् ॥ ३ ॥ समंततः पराभूतिः संपरायः पराभवः । जीवस्य कर्मभिः प्रोक्तस् तदर्थं सांपरायिकं ॥ ४ ॥ १०कर्म मिथ्यादृगादीनाम् आर्द्रचर्मणि रेणुवत् । कषायपिच्छिले जीवे स्थितिम् आप्नुवद् उच्यते ॥ ५ ॥ ईर्या योगगतिः सैवं यथा यस्य तद् उच्यते । कर्मेर्यापथम् अस्यास्तु शुष्ककुट्येश्मवच् चिरं ॥ ६ ॥ योगमात्रनिमित्तं तु पुंस्यास्रवद् अपि स्थितिः । न प्रयात्य् अनुभागं वा कषायान् सत्त्वतः सदा ॥ ७ ॥ कषायपरतंत्रस्यात्मनः सांपरायिकास्रवस् तदपरतंत्रस्येर्यापथास्रव इति सूक्तं । कथं पुनर् आत्मनः कस्यचि- त् पारतंत्र्यम् अपरस्यापारतंत्र्यं वात्मत्वाविशेषे प्य् उपपद्यते इत्य् आह; — १५कषायहेतुकं पुंसः पारतंत्र्यं समंततः । सत्त्वांतरानपेक्षीह पद्मम् अध्यगभृंगवत् ॥ ८ ॥ कषायविनिवृत्तौ तु पारतंत्र्यं निवर्त्यते । यथेह कस्यचिच् छांतकषायावस्थितिक्षणे ॥ ९ ॥ संसारिणो जीवस्य पारतंत्र्यं चिदापन्नं कषायहेतुकं सत्त्वांतरानपेक्षित्वे सति पारतंत्र्यशब्दवाच्यत्वात् पद्मम् अध्यगभ्रमरस्य तत्पारतंत्र्यवत् । निःकषायस्य यतेर्दस्युकृतेन रक्षादिपरतंत्रत्वेन व्यभिचार इति चेन् न, तस्य सत्त्वांतरानपेक्षित्वेन विशेषणात् । वीतरागस्याघातिकर्मपारतंत्र्येणानेकांत इति चेन् न, तस्य पूर्वक- २०षायकृतत्वात् । महेश्वरसिसृक्षापेक्षित्वात् संसारिजीवपारतंत्र्यस्य सत्त्वांतरानपेक्षित्वम् असिद्धम् इति चेन् न, महे- श्वरापेक्षित्वस्य संसारिणाम् अपाकृतत्वात् । नित्यशुद्धस्वभावत्वाज् जीवस्य कर्मपारतंत्र्यम् असिद्धम् इति चेन् न, तस्य संसाराभावप्रसंगात् । प्रकृतेः संसार इति चेन् न, पुरुषकल्पनावैयर्थ्यप्रसंगात् तस्या एव मोक्षस्यापि घट- नात् । न च प्रकृतिर् एव संसारमोक्षभागचेतनत्वाद् घटवत् । चेतनसंसर्गविवेकाभ्यां सा तद्भाग् एवेति चेत्, तर्हि यथा प्रकृतेश् चेतनसंसर्गात् पारतंत्र्यलक्षणः संसारस् तथा चेतनस्यापि प्रकृतिसंसर्गात् तत्पारतंत्र्यं २५सिद्धं, संसर्गस्य द्विष्ठत्वात् । नन्व् एवं प्रकृतिपारतंत्र्येण व्यभिचारस् तस्य कषायहेतुकत्वाभावाद् इति न मंतव्यं, कापिलानां कषायस्य क्रोधादेः प्रकृतिपरिणामतयेष्टत्वात् । तत्पारतंत्र्यस्य कषायहेतुकत्वसिद्धेः । स्याद्वादिनां तु कषायस्य जीवपरिणामत्वे पि कर्मलक्षणप्रकृतेः पारतंत्र्यस्य तत्प्रकृतत्वोपपत्तेः कथं तेन व्यभिचारः ? कषायपरिणामो हि जीवस्य कर्मणां बंधम् आदधानो यथा तत्पारतंत्र्यं कुरुते तथा कर्मणो पि जीवनपरतंत्रत्वम् इति च व्यभिचारसाधनं कषायहेतुकत्वनिवृत्तौ निवर्तमानत्वाद् अन्यथा मुक्तात्मनो पि पार- ३०तंत्र्यप्रसंगात् । जीवन्मुक्तस्यापि हि शांतकषायावस्थाकाले पारतंत्र्यनिवृत्तिर् उपलभ्यते । "जीवन्न् एव हि विद्वान् संगाशाभ्यां विमुच्यते" इति प्रसिद्धेः साध्यसाधनविकलम् उदाहरणम् इति च न शंकनीयं, पद्मम् अ- ध्यगतस्य भृंगस्य तद्गंधलोभकषायहेतुकत्वेन तत्संकोचकाले पारतंत्र्यांतरानपेक्षिणः प्रसिद्धत्वात् । ततो ऽन- वद्यम् इदं साधनं ॥ ४४५तत्र सांपरायिकास्रवस्य के भेदा इत्य् आह; — इंद्रियकषायाव्रतक्रियाः पंचचतुःपंचपंचविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५ ॥ इंद्रियाणि पंचसंख्यानि कषायाश् चतुःसंख्याः अव्रतानि पंचसंख्यानि क्रियाः पंचविंशतिसंख्या इति यथासंख्यम् अभिसंबंधः ॥ ०५सांपरायिकम् अत्रोक्तं पूर्वं तस्येंद्रियादयः । भेदाः पंचादिसंख्याः स्युः परिणामविशेषतः ॥ १ ॥ न हि जीवस्येंद्रियादिपरिणामानां विशेषो सिद्धः परिणामित्वस्य वचनात् । कारणविशेषोपेक्षत्वाच् च स्पर्शादिषु विषयेषु पुंसः स्पर्शादीनि पंच भावेंद्रियाणि तदुपकृतौ वर्तमानानि द्रव्येंद्रियाणि पंचेंद्रिय- सामान्योपादानाद् उक्तलक्षणानि प्रत्येतव्यानि । तानि वीर्यांतरायेंद्रियज्ञानावरणक्षयोपशमान् नामकर्मविशेषो- दयाच् चोपजायमानानि कायेभ्यो मोहनीयविशेषोदयाद् उत्पद्यमानेभ्यः कथंचिद् भिद्यंते नियतविषयत्वाच् च । १०कषायाः पुनर् अनियतविषया वक्ष्यमाणास् ततो भिन्नलक्षणानि हिंसादीन्य् अव्रतानि च वक्ष्यंते । क्रियास् तत्रा- भिधीयंते पंचविंशतिः ॥ तत्र चैत्यश्रुताचार्यपूजास् तवादिलक्षणा । सम्यक्त्ववर्धनी ज्ञेया विद्भिः सम्यक्त्वसत्क्रिया ॥ २ ॥ कुचैत्यादिप्रतिष्ठादिर् या मिथ्यात्वप्रवर्धनी । सा मिथ्यात्वक्रिया बोध्या मिथ्यात्वोदयसंसृता ॥ ३ ॥ कायादिभिः परेषां यद् गमनादिप्रवर्तनं । सदसत्कार्यसिद्ध्यर्थं सा प्रयोगक्रिया मता ॥ ४ ॥ १५न कायवाङ्मनोयोगान् नो निवर्तयितुं क्षमाः । पुद्गलास् तदुपादानं स्वहेतुद्वयतो न्यथा ॥ ५ ॥ संयतस्य सतः पुंसो ऽसंयमं प्रति यद् भवेत् । आभिमुख्यं समादानक्रिया सा वृत्तघातिनी ॥ ६ ॥ ईर्यापथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । इति पंचक्रियास् तावच्छुभाशुभफलाः स्मृताः ॥ ७ ॥ क्रोधावेशात् प्रदोषो यः सांतप्रादोषिकी क्रिया । तत्कार्यत्वात् सहेतुत्वात् क्रोधाद् अन्या ह्य् अनीदृशात् ॥ ८ ॥ प्रदुष्टस्योद्यमो हंतुं गदिता कायिकी क्रिया । हिंसोपकरणादानं तथाधिकरणक्रिया ॥ ९ ॥ २०दुःखोत्पादनतंत्रत्वं स्यात् क्रिया पारितापिकी । क्रिया सा तावता भिन्ना प्रथमा तत्फलत्वतः ॥ १० ॥ ............... । कषायाच् चेति पंचैताः प्रपत्तव्याः क्रियाः पराः ॥ ११ ॥ रागार्द्रस्य प्रमत्तस्य सुरूपालोकनाशयः । स्याद् दर्शनक्रिया स्पर्शे स्पृष्टधीः स्पर्शनक्रिया ॥ १२ ॥ एते चेंद्रियतो भिन्ने परिस्पंदात्मिके मते । ज्ञानात्मनः कषायाच् च तत्फलत्वात् तथाव्रतात् ॥ १३ ॥ अपूर्वप्राणिघातार्थोपकरणप्रवर्तनं । क्रिया प्रात्ययिकी ज्ञेया हिंसाहेतुस् तथा परा ॥ १४ ॥ २५स्त्र्यादिसंपातिदेशे ṃतर्मलोत्सर्गः प्रमादिनः । शक्तस्य यः क्रियेष्टेह सा समंतानुपातिकी ॥ १५ ॥ अदृष्टे यो प्रमृष्टे च स्थाने न्यासो यतेर् अपि । कायादेः सा त्व् अनाभोगक्रिया सैताश् च पंच ताः ॥ १६ ॥ परनिर्वर्त्यकार्यस्य स्वयं करणम् अत्र यत् । सा स्वहस्तक्रियावद्यप्रधाना धीमतां मता ॥ १७ ॥ पापप्रवृत्ताव् अन्येषाम् अभ्यनुज्ञानम् आत्मना । स्यान् निसर्गक्रियालस्यादकृतिर् वा सुकर्मणां ॥ १८ ॥ पराचरितसावद्यप्रकाशनम् इह स्फुटं । विदारणक्रिया त्व् अन्या स्याद् अन्यत्र विशुद्धितः ॥ १९ ॥ ३०आवश्यकादिषु ख्याताम् अर्हदाज्ञाम् उपासितुं । अशक्तस्यान्यथाख्यानाद् आज्ञाव्यापादिकी क्रिया ॥ २० ॥ शाठ्यालस्य वशाद् अर्हत्प्रोक्ताचारविधौ तु यः । अनादरः स एव स्याद् अनाकांक्षक्रिया विदां ॥ २१ ॥ एताः पंच क्रियाः प्रोक्ताः परास् तत्त्वार्थवेदिभिः । कषायहेतुका भिन्नाः कषायेभ्यः कथंचन ॥ २२ ॥ छेद् अनादिक्रियासक्तचित्तत्वं स्वस्य यद् भवेत् । परेण तत्कृतौ हर्षः सेहारंभक्रिया मता ॥ २३ ॥ परिग्रहाविनाशार्था स्यात् पारिग्रहिकी क्रिया । दुर्वक्तृकवचो ज्ञानादौ सा मायादिक्रिया परा ॥ २४ ॥ ४४६मिथ्यादिकारणाविष्टदृष्टीकरणम् अत्र यत् । प्रशंसादिभिर् उक्तान्या सा मिथ्यादर्शनक्रिया ॥ २५ ॥ वृत्तमोहोदयात् पुंसाम् अनिवृत्तिः कुकर्मणः । अप्रत्याख्या क्रियेत्य् एताः पंच पंच क्रियाः स्मृताः ॥ २६ ॥ ननु चेंद्रियकषायाव्रतानां क्रियास्वभावनिवृत्तेः क्रियावचनेनैव गतत्वात् प्रपंचमात्रप्रसंग इति चेन् न, अनेकांतात् । नामस्थापनाद्रव्येंद्रियकषायाव्रतानां क्रियास्वभावत्वाभावात् । द्रव्यार्थादेशात् तेषां क्रियास्व- ०५भावत्वात् । किं च, द्रव्यभावास्रवत्वभेदाच् चेंद्रियादीनां क्रियाणां च न क्रियाः तत्प्रपंचमात्रं इंद्रियादयो हि शुभेतरास्रवपरिणामाभिमुखत्वाद् द्रव्यास्रवाः क्रियास् तु कर्मादानरूपाः पुंसो भावास्रवा इति सिद्धांतः । कायवाङ्मनःकर्म योगः स आस्रव इत्य् अनेन भावास्रवस्य कथनात् । द्रव्यास्रव एव योगः कर्मागमनभा- वास्रवस्य हेतुत्वाद् इति चेन् न, आस्रवत्यनेनेत्य् आस्रव इति करणसाधनतायां योगस्य भावास्रवत्वोपपत्तेः । एवम् इंद्रियादीनाम् अपि भावास्रवत्वप्रसंग इति चेन् न, तेषां क्रियाकारणत्वेन द्रव्यास्रवत्वेन विवक्षितत्वात् । १०आस्रवणम् आस्रव इति भावसाधनतायां क्रियाणां भावास्रवत्वघटनात् कार्यकारणभावाच् चेंद्रियादिभ्यः क्रियाणां पृथग्वचनं युक्तं इंद्रियादिपरिणामा हेतवः क्रियाणां तेषु सत्सु भावाद् असत्स्व् अभावाद् इति निगदितम् अन्यत्र । इंद्रियग्रहणम् एवास्त्व् इति चेन् न, तदभावे प्य् अप्रमत्तादीनाम् आस्रवसद्भावात् । एकद्वित्रिचतुरिंद्रियासंज्ञिपंचेंद्रियेषु यथासंभवं चक्षुरादींद्रियमनोविचाराभावे पि क्रोधादिहिंसादिपूर्वककर्मादानश्रवणात् । कषायाणां सांपरा- यिकभावे पर्याप्तत्वाद् अन्याग्रहणम् इति चेन् न, सन्मात्रे पि कषाये भगवत्प्रशांतस्य कषायस्य तत्प्रसंगात् । न १५च तस्येंद्रियकषायाव्रतक्रियास्रवाः संति, योगास्रवस्यैव तत्र भावात् । चक्षुरादिर् ऊपाद्यग्रहणं वीतरागत्वात् । अव्रतवचनम् एवेति चेन् न, तत्प्रवृत्तिनिमित्तनिर्देशार्थत्वाद् इंद्रियकषायक्रियावचनस्य । तद् एवम् इंद्रियादय एकान् न चत्वारिंशत्संख्याः सांपरायकस्य भेदा युक्ता एव वक्तुं संग्रहात् ॥ कुतः पुनः प्रत्यात्मसंभवताम् एतेषाम् आस्रवाणां विशेष इत्य् आह; — तीव्रमंदज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस् तद्विशेषः ॥ ६ ॥ २०अतिप्रवृद्धक्रोधादिवशात् तीव्रः स्थूलत्वाद् उद्रिक्तः परिणामः, तद्विपरीतो मंदः, ज्ञानमात्रं ज्ञात्वा वा प्रवृत्तिर्ज्ञाप्तं, मदात् प्रमादाद् वा अनवबुद्ध्य प्रवृत्तिर् अज्ञातं, अधिक्रियंते स्मिन्न् अर्था इत्य् अधिकरणं प्रयोजनाश्रयं द्रव्यं, द्रव्यस्यात्मसामर्थ्यं वीर्यं । भावशब्दः प्रत्येकम् अभिसंबध्यते भुजिवत्, तीव्रभावो मंदभावो ज्ञात- भावो अज्ञातभाव इति । युगपदसंभवाद् भावशब्दस्यायुक्तं विशेषणम् इति चेन् न, बुद्धिविशेषव्यापारात् तस्य तद्विशेषणत्वोपपत्तेः । न हि सत्प्रत्ययाविशेषलिंगाभावाद् एको भावः सत्तालक्षण एवेति युक्तं, भावद्वैवि- २५ध्यात् । द्विविधो हि स्याद्वादिनां भावः परिस्पंदरूपो ऽपरिस्पंदरूपश् च । तत्रापरिस्पंदरूपो ṃतर्द्रव्याणाम् अस्ति- त्वमात्रम् अनादिनिधनं तद् एकं कथंचिद् इति मा भूद् विशेषकं, परिस्पंदरूपस् तु व्ययोदयात्मकस् तीव्रादीनां विशेषकः कायादिव्यापारलक्षणः सकृद् उपपद्यते, कायादिसत्त्वस्य च तस्याभिमतत्वात् । कायवाङ्मनःक- र्मयोगाधिकारात् कथं तस्य विशेषकत्वम् इति चेत्, बौद्धाव्यापारात् भेदेनायोद्धारसिद्धेः । आत्मनो व्यति- रेकाद् वा तीव्रादीनां भावत्वसिद्धेः । किं च, भावस्य भूयस्त्वात् असंख्येयलोकपरिमाणो हि जीवस्यै- ३०कैकस्मिन्न् अपि कषायादिपरिणामो भावः श्रूयते । ततो युक्तं भावस्य युगपत्तीव्रादीनां विशेषकत्वं । एक- त्वे पि वा भावस्य परेष्ट्या बुद्ध्यानेकत्वकल्पनान् न चोद्यम् एतत् । वीर्यस्य च परिणामत्वान् न पृथग्ग्रहणम् इति चेन् न, तद्विशेषवतो व्यपरोपणादिष्व् आस्रवभेदज्ञापनार्थत्वात् पृथक्त्वं तद्ग्रहणस्य । वीर्यवतो ह्य् आत्मनस् तीव्रती- व्रतरादिपरिणामविशेषो जायत इति प्राणव्यपरोपणादिष्व् आस्रवफलभेदो ज्ञायते । तथा च तीव्रादिग्रह- णसिद्धिः । इतरथा हि जीवाधिकरणस्वरूपत्वाद् वीर्यवत्तीव्रादीनाम् अपि पृथग्ग्रहणम् अनर्थकं स्यात् तन्निमित्त- ४४७त्वाच् छरीराद्यानंत्यसिद्धिः । कथं ? अनुभागविकल्पाद् आस्रवस्यानंतत्वात् तत्कार्यशरीरादीनाम् अनंतत्वोपपत्तेः । कुतः । पुनः सांपरायिकास्रवाणां विशेषः किंहेतुकेभ्यश् च प्रपंच्यत इत्य् आह — तीव्रत्वादिविशेषेभ्यस् तेषां प्रत्येकम् ईरितः । बंधः कषायहेतुभ्यो विशेषो व्यासतः पुनः ॥ १ ॥ न युक्तः सूत्रितश् चित्रः कर्मबंधानुरूपतः । तच् च कर्म नृणां तस्माद् इति हेतुफलस्थितिः ॥ २ ॥ ०५जीवस्य भावास्रवो हि स्वपरिणाम एवेंद्रियकषायादिस् तीव्रत्वादिविशेषात् । प्रपंचतः पुनः कषायविशे- षकारणाद् विशिष्टो ज्ञातः । स च कर्मबंधानुसारतो नेकप्रकारो युक्तः सूत्रितः । कर्म पुनर् नृणाम् अनेकप्रकारं कषायविशेषाद् भावकर्मण इति हेतुफलव्यवस्था । परस्पराश्रयान् न तद्व्यवस्थेति चेन् न, बीजांकुरवदनादि- त्वात् कार्यकारणभावस्य तत्र सर्वेषां संप्रतिपत्तेश् च ॥ किं पुनर् अत्राधिकरणम् इत्य् आह; — १०अधिकरणं जीवाजीवाः ॥ ७ ॥ द्विवचनप्रसंग इति चेन् न, पर्यायापेक्षया बहुत्वनिर्देशात् । न हि जीवद्रव्यसामान्यम् अजीवद्रव्यसामान्यं वा हिंसाद्युपकरणभावेन सांपरायिकास्रवहेतुस् तेनाधिकरणत्वं प्रतिपद्यते केनचित् पर्यायेण विशिष्टेनैव तस्य तथाभावप्रतीतेः । सामानाधिकरण्यं तदभेदार्पणाय जीवाजीवास् तदधिकरणम् इति । सर्वथा तद्भेदे ऽभेदे च सामानाधिकरण्यानुपपत्तिः । तत्त्वेभिर् निर्धारणार्थः सूत्रे सामर्थ्यान् निर्देशः । तेषु तीव्रमंदज्ञाताज्ञातभावा- १५धिकरणवीर्यविशेषेषु यद् अधिकरणं तस्य जीवाजीवात्मकत्वेन निर्धारणात् । तद् एव दर्शयति; — तत्राधिकरणं जीवाजीवा यस्य विशेषतः । सांपरायिकभेदानां विशेषः प्रतिसूत्रितः ॥ १ ॥ तदधिकरणं जीवाजीवा इति प्रतिपत्तव्यं ॥ तत्राद्यं कुतो भिद्यते इत्य् आह; — आद्यं संरंभसमारंभारंभयोगकृतकारितानुमतकषायविशेषै- २०स् त्रिस्त्रिस्त्रिश्चतुश् चैकशः ॥ ८ ॥ आद्यग्रहणम् अनर्थकम् उत्तरसूत्रे परवचनसामर्थ्यात् सिद्धेर् इति चेन् न, विशिष्टार्थत्वात् तस्य । तदग्रहणे हि प्रतिपत्तिगौरवप्रसंगः । परवचनसामर्थ्याद् अनुमानात् संप्रत्ययात् परशब्दस्येष्टवाचिनो पि भावात् तद्वचनाद् आद्यसंप्र- त्ययात् सिद्ध्येत् सूक्तम् इह ग्रहणं । प्रमादवतः प्रपन्नावेशः प्राणव्यपरोपणादिषु संरंभः, क्रियायाः साधनानां समभ्यासीकरणं समारंभः, प्रथमप्रवृत्तिर् आरंभश् चादय आद्यकर्मणि द्योतनत्वात् । संरंभणं संरंभः, २५समारंभणं समारंभः, आरंभणम् आरंभ इति भावसाधनाः संरंभादयो, योगशब्दो व्याख्यातार्थः कायवा- ङ्मनःकर्म योग इति । कृतवचनं कर्तुः स्वातंत्र्यप्रतिपत्त्यर्थं, कारिताभिधानं परप्रयोगापेक्षं, अनुमत- शब्दः प्रयोक्तुर् मानसव्यापारप्रदर्शनार्थः, क्वचिन् मौनव्रतिकवत्तस्य वचनप्रयोजकत्वासंभवात् कायव्यापा- रे ऽप्रयोक्तृत्वान् मानसव्यापारसिद्धेः । कषंत्यात्मानम् इति कषायाः प्रोक्तलक्षणाः विशेषशब्दस्य प्रत्येकं परि- समाप्तिर् भुजिवत्, तेन संरंभादिविशेषैर् योगविशेषैः कृतादिविशेषैः कषायविशेषैर् एकशः प्रथमम् अधिकरणं ३०भिद्यत इति सूत्रार्थो व्यवतिष्ठते । एतद् एवाह — जीवाजीवाधिकरणं प्रोक्तम् आद्यं हि भिद्यते । संरंभादिभिर् आख्यातैर् विशेषैस् त्रिभिर् एकशः ॥ १ ॥ योगैस् तन्नवधा भिन्नं सप्तविंशतिसंख्यकं । कृतादिभिः पुनश् चैतद् भवेद् अष्टोत्तरं शतं ॥ २ ॥ ४४८कषायैर् भिद्यमानात्मचतुर्भिर् इति संग्रहः । कषायस्थानभेदानां सर्वेषां परमागमे ॥ ३ ॥ जीवाधिकरणं संरंभादिभिस् त्रिभिर् भिद्यमानं हिंसास्रवस्य तावत् त्रिविधं । हिंसायां संरंभः समारंभः आरंभश् चेति । तद् एव योगैस् त्रिभिः प्रत्येकं भिद्यमानं नवधावधार्यते कायेन संरंभो वाचा संरंभो मनसा संरंभ इति, तथा समारंभस् तथा चारंभ इति । तद् एव नवभेदं कृतादिभिर् भिन्नं सप्तविंशतिसंख्यं कायेन ०५कृतकारितानुमताः संरंभसमारंभारंभाः, तथा वाचा मनसा चेति । पुनश् चैतत्सप्तविंशतिभेदं कषायैः क्रोधादिभिश् चतुर्भिर् भिद्यमानात्मकं भवेद् अष्टोत्तरशतं – क्रोधमानमायालोभैः कृतकारितानुमताः कायवाङ्मनसा संरंभसमारंभारंभा इति । तथैवानृतादिष्व् अव्रतेषु योज्यं । एवं कषायस्थानभेदानां सर्वेषां परमागमे संग्रहः कृतो भवति । तद् अप्य् अष्टोत्तरशतं प्रत्येकम् असंख्येयैः कषायस्थानैः प्रतिभिद्यमानम् असंख्येयम् इति जीवाधिक- रणं व्याख्यातं । जीव एव हि तथा परिणामविशेषकर्मणाम् आस्रवतां तत्कारणानां च हिंसादिपरिणामा- १०नाम् अधिकरणतां प्रतिपद्यते न पुनः पुद्गलादिस् तस्य तथा परिणामाभावात् । संरंभादीनां वा क्रोधाद्याविष्ट- पुरुषकर्तृकाणां तदनुरंजनाद् अधिकरणभावो नीलपटादिवत् । न चैषां जीवविवर्तानाम् आस्रवादिभावे जीवस्य तद्व्याघातः सर्वेषां तेषां तद्भेदाभावात् । न हि नीलगुणस्य नीलद्रव्यम् एवाधिकरणं तत्रैव नीलप्रत्ययप्रसं- गात् । नीलः पट इति संप्रत्ययात् तु पटस्यापि तदधिकरणाभावः सिद्धस् तस्य नीलिद्रव्यानुरंजनान् नीलद्रव्य- त्वपरिणामात् तद्भावोपपत्तेः कथंचिद् अभेदसिद्धेः । सर्वथा तद्भेदे पि पटे संयुक्तनीलीसमवायान् नीलगुणस्य १५नीलः पट इति प्रत्ययो घटत एवेति चेन् न, आत्माकाशादिष्व् अपि प्रसंगात् । तैर् नीलीद्रव्यसंयोगविशेषा- भावान् न तत्प्रसंग इति चेत्, स को न्यो विशेषः संयोगस्य तथा परिणामात् । तथा हि परिणामित्वं हि तंतुषु तत्संयुक्तम् अत्रोपचारात् । न च नीलः पट इत्य् उपचरितः प्रत्ययो ऽस्खलदुपचाराच् छुक्लः पट इति प्रत्ययवत् तद्बाधकाभावाविशेषात् । तत् सूक्तं यथा नील्या नीलगुणः पटे नील इति च तस्य तदधिकरण- भावस् तथा संरंभादिष्व् आस्रवो जीवेष्व् आस्रव इति वास्रवस्य ते धिकरणं जीवपरिणामानां जीवग्रहणेन ग्रहणा- २०द् अधिकरणं जीवा इत्य् उपपत्तेः अन्यथा तत्परिणामग्रहणप्रसंगाद् इति ॥ ततः परम् अधिकरणम् आह; — निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥ अधिकरणम् इत्य् अनुवर्तते । निर्वर्तनादीनां कर्मसाधनं भावो वा सामानाधिकरण्येन वैयधिकरण्येन वाधिकरणसंबंधः कथंचिद् भेदाभेदोपपत्तेः । द्विचतुर्द्वित्रिभेदा इति द्वंद्वपूर्वो न्यपदार्थनिर्देशः । कश्चिद् आह - २५परवचनम् अनर्थकं पूर्वत्राद्यवचनात्, पूर्वत्राद्यवचनम् अनर्थकम् इह सूत्रे परवचनात् तयोर् एकतरवचनाद् द्वितीयस्या- र्थापत्तिसिद्धेः पूर्वपरयोर् अन्योन्याविनाभावित्वात् । न चेयम् अर्थापत्तिर् अनैकांतिकी क्वचिद् व्यभिचारचोदनात् सर्वत्र व्यभिचारचोदनायाः प्रयासमात्रत्वात् परस्परापेक्षयोर् अव्यभिचारात् । पूर्वपरयोर् अंतराले मध्यमस्यापि संभवान् नाविनाभाव इत्य् अप्य् अयुक्तं, मध्यमस्य पूर्वपरोभयापेक्षत्वात् पूर्वमात्रापेक्षया तस्य परत्वोपपत्तेः परमा- त्रापेक्षया पूर्वत्वघटनाद् अव्यवहितयोः पूर्वपरवोर् अविनाभावसिद्धिः । परशब्दस्यासंबंधार्थत्वान् नानर्थक्यम् इ- ३०त्य् अपि न साधीयो निवर्त्याभावात् । परसंबंधम् अधिकरणम् इति वचनं हि स्वसंबंधम् अधिकरणं निवर्तयति न चेह तद् अस्ति, तथा वचनाभावात् । एतेन प्रकृष्टवाचित्वं परशब्दस्य प्रत्युक्तं तन्निवर्त्यस्याप्रकृष्टस्यावचनात् । इष्टवाचित्वम् अपि तादृशम् एवानिष्टस्य निवर्त्यस्याभावात् । न च प्रकारांतरम् अस्ति यतो त्र परवचनम् अनर्थवत् स्या- द् इति । सो प्य् अयुक्तवादी, परवचनस्यान्यार्थत्वात् । परं जीवाधिकरणाद् अजीवाधिकरणम् इत्य् अर्थः तेनाद्याज् जी- वाधिकरणाद् इदम् अपरं जीवाधिकरणम् इति निवर्तितं स्यात् । जीवाजीवप्रकरणात् तत्सिद्धिर् इति चेत्, ततो ४४९न्यस्याजीवस्यासंभवात् । इष्टवाचित्वाद् वा परशब्दस्य नानर्थक्यम् अनिष्टस्य निर्वर्तनाद् अनिष्टजीवाधिकरणत्वस्य निवर्त्यत्वात् । एतद् एवाह — ततो धिकरणं प्रोक्तं परं निर्वर्तनादयः । द्व्यादिभेदास् तद् अस्य स्याद् अजीवात्मकम् एव हि ॥ १ ॥ निर्वर्तना द्विधा, मूलोत्तरभेदात् । निक्षेपश् चतुर्धा, अप्रत्यवेक्षणदुःप्रमार्जनसहसानाभोगभेदात् । त ०५एते निर्वर्तनादयो द्व्यादिभेदाः, परमाद्यजीवाधिकरणाद् इष्टम् अधिकरणम् अस्याजीवात्मकत्वात् ॥ नन्व् एवं जीवा- जीवाधिकरणद्वैविध्यात् द्वाव् एवास्रवौ स्यातां न पुनर् इंद्रियादयो बहुप्रकाराः कथंचिद् आस्रवाः स्युः सर्वांश् च कषायानपेक्षान् अपि वा जीवाजीवान् आश्रित्य ते प्रवर्तेरन्न् इत्य् आरेकायाम् इदम् आह — जीवाजीवान् समाश्रित्य कषायानुग्रहान्वितान् । आस्रवा बहुधा भिन्नाः स्युर् नृणाम् इंद्रियादयः ॥ २ ॥ बहुविधक्रोधादिकषायानुग्रहीतात्मनो जीवाजीवाधिकरणानां बहुप्रकारत्वोपपत्तेस् तदाश्रितानाम् इंद्रिया- १०द्यास्रवाणां बहुप्रकारत्वसिद्धिः । तत एव मुक्तात्मनो ऽकषायवतो वा न तदास्रवप्रसंगः ॥ कुतस् ते तथा सिद्धा एवेत्य् आह — बाधकाभावनिर्णीतेस् तथा सर्वत्र सर्वदा । सर्वेषां स्वेष्टनात् सिद्धास् तीव्रत्वादिविशिष्टवत् ॥ ३ ॥ यथैव हि तीव्रम् अंदत्वादिविशिष्टाः सांपरायिकास्रवस्य भेदाः सुनिश्चितासंभवद्बाधकप्रमाणत्वात् सिद्धा- स् तथा जीवाजीवाधिकरणाः सर्वस्य तत एवेष्टसिद्धेः ॥ १५एवं भूमा कर्मणाम् आस्रवो यं सामान्येन ख्यापितः सांपरायी । तत्सामर्थ्याद् अन्यम् ईर्यापथस्य प्राहुर्ध्वस्ताशेषदोषाश्रयस्य ॥ ४ ॥ यथोक्तप्रकारेण सकषायस्यात्मनः सामान्यतो स्यास्रवस्य ख्यापने सामर्थ्याद् अकषायस्य तैर् ईर्यापथास्रव- सिद्धिर् इति न तत्र सूत्रकाराः सूत्रितवंतः, सामर्थ्यसिद्धस्य सूत्रेण फलाभावाद् अतिप्रसक्तेश् च । विशेषः पुनर् ईर्यापथास्रवस्याकषाययोगविशेषाद् बोद्धव्यः ॥ २०इति षष्ठाध्यायस्य प्रथमम् आह्निकम् । तत्प्रदोषनिह्नवमात्सर्यांतरायासादनोपघाता ज्ञातदर्शनावरणयोः ॥ १० ॥ आस्रवा इति संबंधः । के पुनः प्रदोषादयो ज्ञानदर्शनयोर् इत्य् उच्यते – कस्यचित् तत्कीर्तनानंतरम् अनभि- व्याहरतो ṃतःपैशून्यं प्रदोषः, परातिसंधानतो व्यपलापो निह्नवः, यावद् यथावद्द्वेषस्य प्रदानं मात्सर्यं, विच्छे- दकरणम् अंतरायः, वाक्कायाभ्याम् अनावर्तनम् आसादनं, प्रशस्तस्यापि दूषणम् उपघातः । न चासादनम् एव स्याद् दूष- २५णे पि विनयाद्यनुष्ठानलक्षणत्वात् । तद् इति ज्ञानदर्शनयोः प्रतिनिर्देशसामर्थ्याद् अन्यस्याश्रुतेः । ज्ञानदर्शना- वरणयोर् आस्रवास् तत्प्रदोषादयो ज्ञानदर्शनप्रदोषादय इत्य् अभिसंबंधात् । समासे गुणीभूतयोर् अपि ज्ञानदर्शन- योर् आर्थेन न्यायेन प्रधानत्वात् तच्छब्देन परामर्शोपपत्तिः । सामान्यतः सर्वकर्मास्रवस्येंद्रियव्रतादिरूपस्य वचनाद् इह भूयो पि तत्कथनं पुनरुक्तम् एवेत्य् आरेकायाम् इदम् उच्यते — विशेषेण पुनर् ज्ञानदृष्ट्यावरणयोर् मताः । तत्प्रदोषादयः पुंसाम् आस्रवास् ते नुभागगाः ॥ १ ॥ ३०सामान्यतो भिहितानाम् अप्य् आस्रवाणां पुनर् अभिधानं विशेषतः प्रत्येकं ज्ञानावरणादीनाम् अष्टानाम् अप्य् आस्रव- प्रतिपत्त्यर्थम् । एते वास्रवाः सर्वे नुभागगाः प्रतिपत्तव्याः कषायास्रवत्वात् । पुंसाम् इति वचनात् प्रधाना- दिव्युदासः । कथं पुनस् ते तदावरणकर्मास्रवहेतव इत्य् उपपत्तिम् आह —४५०यत्प्रदोषादयो ये ते तदावरणपुद्गलात् । नरो नयंति बीभत्सुप्रदोषाद्या यथा करान् ॥ २ ॥ ये यत्प्रदोषादयस् ते तदावरणपुद्गलानात्मनो ढौकयंति यथा बीभत्सुस्वशरीरप्रदेशप्रदोषादयः करा- दीन् । ज्ञानदर्शनविषयाश् च कस्यचित् प्रदोषादय इत्य् अत्र न तावद् असिद्धो हेतुः क्वचित् कदाचित् प्रदोषादीनां प्रतीतिसिद्धत्वात् । नाप्य् अनैकांतिको विपक्षवृत्त्यभावात् । अशुद्ध्यादिपूतिगंधिविषयैः प्रदोषादिभिस् तद- ०५न्यप्राणिविषयकराद्यावरणाढौकनहेतुभिर् व्यभिचारीति चेन् न, घ्राणसंबंधदुर्गंधपुद्गलाः प्रदोषादिहेतुकत्वात् तत्पिधायककराद्यावरणढौकनस्य दोषाद्यभावे तदधिष्ठानसंभूतबाह्याशुच्यादिगंधप्रदोषानुपपत्तेः । तद्विषय- त्वपरिज्ञानायोगात् तदन्यविषयवत् । तत एव न विरुद्धं सर्वथा विपक्षावृत्तेर् अविरुद्धोपपत्तेः । विपक्षे बाधकप्रमाणाभावात् संदिग्धविपक्षव्यावृत्तिको ऽयं हेतुर् इति चेन् न, साध्याभावे साधनाभावप्रतिपादनात् । यस्य यद्विषयाः प्रदोषादयस् तस्य तद्विषयास् तदविद्यैव न पुनस् तदावरणपुद्गलः सिद्ध्येत् ततो न तत्प्रदोषा- १०दिभ्यो ज्ञानदर्शनयोर् आवरणपुद्गलप्रसिद्धिर् इति न शंकनीयं, तदावरणस्य कर्मणः पौद्गलिकत्वसाधनात् । कथं मूर्तकर्मामूर्तस्य ज्ञानादेर् आवरणम् इति चेत्, तदविद्याद्यमूर्तं कथम् इति समः पर्यनुयोगः । यथैवामू- र्तस्य वारकत्वे ज्ञानादीनां शरीरम् आवारकं विप्रसज्यं तथैवामूर्तस्य सद्भावे तेषां गगनम् आवारकम् आसज्येत । तदविरुद्धत्वान् न तत्तदावारकम् इति चेत्, तत एव शरीरम् अपि तद्विरुद्धस्यैव तदावारकत्वसिद्धेः । स्यान् मतं, ज्ञानादेर् वर्तमानस्य सतो प्य् अविद्याद्युदये तिरोधानात् तद् एव तद्विरुद्धं तदावरणं युक्तं न पुनः पौद्गलिकं कर्म १५तस्य तद्विरुद्धत्वासिद्धेर् इति । तद् असत्, तस्यापि तद्विरुद्धत्वप्रतीतेः सुरादिद्रव्यवत् । ननु मदिरादिद्रव्य- म् अविद्यादिविकारस्य मदस्य ज्ञानादिविरोधिनो जनकत्वात् परंपरया तद्विरुद्धं न साक्षाद् इति चेत्, पौद्ग- लिकं कर्म तथैव तद्विरुद्धम् अस्तु तस्यापि विज्ञानविरुद्धाज्ञानादिहेतुत्वात् तस्य भावावरणत्वात् । न च द्रव्यावरणापाये भावावरणसंभवो तिप्रसंगात् । युक्तस्यातत्प्राप्तेर् अपि वारणात् । तस्य सम्यग्ज्ञानसात्मी- भावे मिथ्याज्ञानादेर् अत्यंतम् उच्छेदात् तस्योदये तदात्मनो भावावरणस्य सद्भावात् । कुतो द्रव्यावरणसिद्धिर् इति २०चेत्, आत्मनो मिथ्याज्ञानादिः पुद्गलविशेषसंबंधिबंधनस् तत्स्वभावान्य् अथाभावस्वभावत्वाद् उन्मत्तकादिहेतु- कोन्मादादिवद् इत्य् अनुमानात् । मिथ्याज्ञानादिहेतुकापरमिथ्याज्ञानव्यभिचारान् नेदम् अनुमानं समीचीनम् इति चेन् न, तस्यापि परापरपौद्गलिककर्मोदये सत्य् एव भावात् तदभावे तदनुपपत्तेः । परापरोन्मत्तकादिरसस- द्भावे तत्कृतोन्मादादिसंतानवत् । कामिन्यादिभावेनोद्भूतैर् उन्मादादिभिर् अनेकांत इति चेन् न, तेषाम् अपि परं- परया तन्वीमनोहरांगनिरीक्षणादिनिबंधत्वात् तदभावे तदनुपपत्तेः । ततो युक्तम् एव तद् ज्ञानदर्शनप्रदो- २५षादीनां तदावरणकर्मास्रवत्ववचनं युक्तिसद्भावाद् बाधकाभावाच् च तादृशान्यवचनवत् ॥ अथासद्वेद्यास्रसूचनार्थम् आह; — दुःखशोकतापाक्रंदनबधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ ११ ॥ पीडाद्यसद्वेद्यास्रवसूचनार्थम् आह । पीडालक्षणः परिणामो दुःखं, तच् चासद्वेद्योदये सति विरोधिद्रव्या- द्युपनिपातात् । अनुग्राहकबांधवादिविच्छेदे मोहकर्मविशेषोदयाद् असद्वेद्ये च वैक्लव्यविशेषः शोकः, स ३०च बांधवादिगताशयस्य जीवस्य चित्तखेदलक्षणः प्रसिद्ध एव । परिवादादिनिमित्तादाविलांतःकरणस्य तीव्रानुशयस् तापः, स चासद्वेद्योदये क्रोधादिविशेषोदये च सत्य् उपपद्यते । परितापाप्त्युपात्तप्रचुरविलापांग- विकाराभिव्यक्तं क्रंदनं, तच् चासद्वेद्योदये कषायविषयोदये च प्रजायते । आयुरिंद्रियबलप्राणवियोगकरणं बधः, सो प्य् असद्वेद्योदये च सति प्रत्येतव्यः । संक्लेशश्रवणं स्वपरानुग्रहणं हा नाथ नाथेत्य् अनुकंपाप्रायं परि- देवनं, तच् चासद्वेद्योदये मोहोदये च सति बोद्धव्यं । तद् एवं शोकादीनाम् असद्वेद्योदयापेक्षत्वाद् दुःखजातीयत्वे पि ४५१दुःखात् पृथग्वचनं मोहविशेषोदयापेक्षत्वात् तद्विशेषप्रतिपादनार्थत्वात् पर्यायार्थादेशाद् भेदोपपत्तेश् च नानर्थ- कम् उत्प्रेक्षणीयं, तथैवाक्षेपसमाधानवचनात् । वार्तिककारैर् दुःखजातीयत्वात् सर्वेषां पृथग्वचनम् इति न कति- पयनिशेषसंबद्धेन जात्याख्यानात् कथंचिद् अन्यत्वोपपत्तेश् चेति । दुःखादीनां कर्तादिसाधनभावः पर्यायिप- र्याययोर् भेदाभेदोपपत्तेः । तयोर् अभेदे तावदात्मैव दुःखपरिणामात्मको दुःखयतीति दुःखं, भेदे तु दुःख- ०५यत्य् अनेनास्मिन् वा दुःखम् इति, सन्मात्रकथने दुःखनं दुःखम् इति । शोकादिष्व् अपि कर्तृकरणाधिकरणभावसा- धनत्वं प्रत्येयं, तदेकांतावधारणानुपपन्नम् अन्यतरैकांतसंग्रहात् । पर्यायैकांते हि दुःखादिचित्तस्य कर्तृत्वसं- ग्रहः करणादित्वसंग्रहो वा स्यान् न पुनस् तदुभयसंग्रहः । तत्र कर्तृत्वसंग्रहस् तावद् अयुक्तः करणाद्यभावे तदसंभवात् । मनःकरणं संतानो धिकरणम् इत्य् उभयसंग्रहो पि न श्रेयान्, कर्तृकाले स्वयम् असतः पूर्वविज्ञा- नलक्षणस्य मनसः करणत्वायोगात् षण्णाम् अनंतरातीतं विज्ञानं यद् धि तन्मन इति वचनात् । सत्ता न १०भावा वस्तु ततो धिकरणत्वानुपपत्तेः स्वरविषाणवत् । चक्षुरादिकरणं शरीरम् अधिकरणम् इत्य् अपि न श्रेयस् त- स्यापि तत्काले स्थित्यभावात् । यदि पुनर् दुःखादि चित्तं कर्तृ स्वकार्योत्पादने तत्समानसमयवर्ति चक्षुरादि करणं शरीरम् अधिकरणं व्यवहारमात्रात् । परमार्थतस् तु न किंचित् कर्तृ करणादि वा भूतिमात्रव्यतिरेकेण भावानां क्रियाकारकत्वायोगात् । भूतिर् येषां क्रिया सैव कारकं सैव चोद्यते इति वचनात् । सर्वस्या- कर्तृत्वादिव्यावृत्तेर् एव कर्तृत्वादिव्यवहारणाद् इति मतं, तदापि न दुःखादिचित्तस्य कर्तुश् चक्षुरादिकरणाधिक- १५रणे तस्य बहिर्भूतरूपादिज्ञानोत्पत्तौ करणत्ववचनात् । नापि मनस् तस्य दुःखादिचित्तसमानकालसंभवात् । ननु रूपादिस्कंधपंचकस्य युगपद्भावाद् दुःखाद्यनुभवात्मकस्य वेदनास्कंधस्य पूर्वस्य कर्तृत्वम् उत्तरदुःखाद्युत्पत्तौ तस्यैव वाधिकरणत्वं सर्वस्य स्वाधिकरणत्वात् । दुःखादिहेतुर् बहिरर्थविज्ञप्तिलक्षणस्य वेदनस्कंधस्य चोत्त- रतत्कार्यात् पूर्वकस्य मनोव्यपदेशम् अर्हतः करणत्वं युक्तम् एवेति चेन् न, निरन्वयनष्टस्य कर्तृकरणत्वविरोधात् । स्वकार्यकाले तदनाशे वा क्षणभंगविघातः । तथैव स्वभावस्य भावस्य स्वात्मैवाधिकरणम् इत्य् अप्य् असंभाव्यं, २०शक्तिवैचित्र्ये सति तस्य तदुपपत्तेः तस्याध्येयत्वशक्त्याधेयताव्यवस्थितेर् अधिकरणत्वशक्त्या पुनर् अधिकरण- त्वस्थितिः । संवृत्या तदुपपत्तौ परमार्थतो न कर्तादिसिद्धिर् इति न दुःखादीनां कर्तादिसाधनत्वं । नित्य- त्वैकांते पि न तत् संगच्छते, निरतिशयात्मनः कर्तृत्वानभ्युपगमात् । केनचित् सहकारिणा ततो भिन्नस्याति- शयस्य करणे तस्य पूर्वकर्तृत्वावस्थातो ऽप्रच्युतेः कर्तृत्वविरोधात् । प्रच्युतौ वा नित्यत्वविघातात् तदभि- न्नस्यातिशयस्य करणे तस्यैव कृतेर् अनित्यतैव स्यात् । कथंचित् तस्य नित्यतायां परमताश्रयणं दुर्निवारं । २५एतेन प्रधानपरिणामस्य महदादेः करणत्वं प्रत्युक्तं, स्याद्वादानाश्रयणे कस्यचित् परिणामानुपपत्तेः प्रसाध- नात् । तत एव नाधिकरणत्वं कर्मता वा तस्येति विचिंतितं । एतेन स्वतो भिन्नानेकगुणस्यात्मनः कर्तृत्वं व्यवच्छिन्नं, नित्यस्यानादेयाप्रहेयातिशयत्वात् । तत एव न मनसः करणत्वं दुःखाद्युत्पत्तौ सर्व- थाप्य् अनित्यत्वप्रसंगात् । दुःखाधिकरणत्वम् अप्य् आत्मनो नुपपन्नं पूर्वं तदधिकरणस्वभावस्यात्यागे तद्विरोधात्, त्यागे नित्यत्वक्षतेः सर्वथापत्तेः । ततो नेकात्मन्य् एवात्मनि दुःखादीनि संसृतौ संभाव्यंते नेतरत्र । तान्य् आ- ३०त्मपरोभयस्थानि क्रोधाद्यावेशवशाद् भवंति स्वघातनवत् स्वदास्यादिताडनवत् स्वाधमर्णनिरोधकोत्तमर्णवच् च । असद्वेद्यस्येत्य् अत्र विद्यादीनाभवगमनाद्यर्थत्वाद् अनर्थको निर्देश इति चेन् न, विदेश्चेतनार्थस्य ग्रहणात् विदेश्चे- तनार्थे चुरादित्वात् तस्येदं वेद्यते इति वेद्यं न पुनर् अवगमनलाभविचारणसद्भावार्थानां वेत्तिविंदतिविनत्तिवेत्ती- नाम् अन्यतमग्रहणं येनानर्थको निर्देशः स्यात् । तदसद्वेद्यम् अप्रशस्तत्वादनिष्टफलप्रादुर्भावकारणत्वाच् च विशि- ष्यते । असच् च तद्वेद्यं च तद् इति । अत्र सूत्रे दुःखाभिधानमादौ प्रधानत्वात् । तस्य प्राधान्यं तद्विकल्प- ३५त्वाद् इतरेषां शोकादीनां । शोकादिग्रहणस्यान्यविकल्पोपलक्षणार्थत्वाद् अन्यसंग्रहः । के पुनस् ते न्ये ? अशुभ- ४५२प्रयोगपैशून्यपरपरिवादाः कृपाविहीनत्वं अंगोपांगछेदनतर्जनसंत्रासनानि । तथा भर्त्सनभक्षणविशसन- बंधनसंरोधननिरोधाद्यैर् मर्दनचिद्भेदनवाहनसंघर्षणानि तथा विग्रहे रौक्ष्यविधानं परात्मनिंदाप्रशंसने चैव संक्लेशजननम् आयुर्बहुमानत्वं च सुखलोभात् बह्वारंभपरिग्रहविश्रंभविघातनैकशीलत्वं पापक्रियोपजीवननिः- शेषानर्थदंडकरणानि तद्दानं च परेषां पापाचारैर् जनैश् च सह मैत्री तत्सेवा संभाषणसंव्यवहाराच् च संलक्ष्याः । ०५ते एते दुःखादयः परिणामाः स्वपरोभयस्थाः असद्वेद्यस्य कर्मण आस्रवाः प्रत्येतव्याः । प्रपंचतो न्यत्र तदभिधानात् । अथ दुःखादीनाम् असद्वेद्यास्रवत्वं किम् आगममात्रसिद्धम् आहोस्विदनुमानसिद्धम् अपीत्य् आशंकाया- म् अस्यानुमानसिद्धत्वम् आदर्शयति — दुःखादीनि यथोक्तानि स्वपरोभयगानि तु । आस्रावयंति सर्वस्याप्य् असातफलपुद्गलान् ॥ १ ॥ तज्जातीयात्मसंक्लेशविशेषत्वाद् यथानले । प्रवेशादिविधायीनि स्वसंवेद्यानि कानिचित् ॥ २ ॥ १०दुःखम् आत्मस्थम् असातफलपुद्गलास्रावि दुःखजातीयात्मसंक्लेशविशेषत्वात् पावकप्रवेशकारिप्रसिद्धदुःख- वत् । तथा परत्र दुःखम् असातफलपुद्गलास्रावि तत एव तद्वत्, तथोभयस्थं दुःखं विवादापन्नम् असातफल- पुद्गलास्रावि तत एव तद्वत् । एवं शोकतापाक्रंदनवधपरिदेवनान्यात्मपरोभयस्थान्य् असातफलपुद्गलास्रावी- ण्य् उत्पादयितुर् जीवस्य दुःखजातीयात्मसंक्लेशविशेषत्वाद् विषभक्षणादिविधायिशोकतापाक्रंदनवधपरिदेवनवत् इत्य् अष्टादशानुमानानि प्रतिपत्तव्यानि । न तावद् अत्र दुःखजातीयात्मसंक्लेशविशेषत्वं साधनसिद्धं, क्रोधा- १५द् उपनीतदुःखादीनां विशुद्धिर् इति विरोधिनां दुःखजातीयात्मसंक्लेशविशेषत्वप्रसिद्धेः । नाप्य् अनैकांतिकं तीर्थकराद्युत्पादितकायक्लेशादिदुःखेन न स्वपरोभयस्थेनाप्य् असातफलपुद्गलानास्रवणाद् इति न मंतव्यं, तस्या- तज्जातीयत्वाद् आत्मसंक्लेशविशेषत्वासिद्धेः । तत एव न तीर्थकरोपदेशविरोधात् दुःखादीनाम् असद्वेद्यास्र- वत्वायुक्तिः, सर्वेषां स्वर्गापवर्गसाधनानां दुःखजातीनां पापास्रवत्वप्रसंगात् । तपश्चरणाद्यनुष्ठायिनो द्वेषाद्यभा- वाच् च आसादितप्रसादत्वाच् च दिष्टा प्रसन्नमनसाम् एव स्वपरोभयदुःखाद्युत्पादने पापास्रवत्वसिद्धेः ॥ "ग्रामे पुरे २०वा विजने जने वा प्रासादशृंगे द्रुमकोटरे वा । प्रियांगनांकेथ शिलातले वा मनोरतिं सौख्यम् उदाह- रंति ॥ " इति । न च मनोर् अत्यभावे बुद्धिपूर्वः स्वतंत्रः क्वचित् तपःक्लेशम् आरभते, विरोधात् । ततो न प्रकृतहेतोः तपश्चरणादिभिर् व्यभिचारः सर्वसंप्रतिपत्तेः । परेषाम् असद्वेद्यादीनां निराकरणाच् च निरवद्यदुःखा- दीनाम् असद्वेद्यास्रवत्वसाधनं ॥ भूतव्रत्यनुकंपादानसरागसंयम् आदियोगः क्षांतिः शौचम् इति २५सद्वेद्यस्य ॥ १२ ॥ आयुर्नामकर्मोदयवशाद् भवनाद् भूतानि सर्वप्राणिन इत्य् अर्थः । व्रताभिसंबंधिनो व्रतिनः सागारानगारभेदा- द्वक्ष्यमाणाः । अनुकंपनम् अनुकंपा । भूतानि च व्रतिनश् च भूतव्रतिनः तेषाम् अनुकंपा भूतव्रत्यनुकंपा । ऽसाधनं कृता बहुलम्ऽ इति वृतिः गले चोपकवत् मयूरव्यंसकादित्वाद् वा । स्वस्य परानुग्रहबुद्ध्यातिसर्जनं दानं वक्ष्यमाणं, सांपरायनिवारणप्रवणो अक्षीणाशयः सरागः, प्राणींद्रियेष्व् अशुभप्रवृत्तेर् विरतिः संयमः सरागो वा ३०संयमः स आदिर् येषां ते सरागसंयमादयः । संयमासंयमकामनिर्जराबालतपसां वक्ष्यमाणानाम् आदिग्रहणा- द् अवरोधतः । निरवद्यक्रियाविशेषानुष्ठानं योगः समाधिर् इत्य् अर्थः । तस्य ग्रहणं कायादिदंडभावनिवृत्त्यर्थं । भूतव्रत्यनुकंपा च दानं च सरागसंयमाश् चेति द्वंद्वः तेषां योगः । धर्मप्रणिधानात् क्रोधादिनिवृत्तिः क्षांतिः क्षमूष् सहने इत्य् अस्य दिवादिकस्य रूपं । लोभप्रकाराणाम् उपरमः शौचः, स्वद्रव्यात्यागपरद्रव्यापहरणसांन्या- सिकनिह्नवादयो लोभप्रकाराः तेषाम् उपरमः शौचम् इति प्रतीताः । इति करणः प्रकारार्थः । वृत्तिप्रयोगप्रसंगो ४५३लघुत्वाद् इति चेन् न, अन्योपसंग्रहार्थत्वात् तदकरणस्य इति । करणानर्थक्यम् इति चेन् न, उभयग्रहणस्य व्यक्त्यर्थत्वात् । के पुनस् ते गृह्यमाणा इत्य् उपदर्शयामः । "अर्हत्पूजापरता वैयावृत्त्योद्यमो विनीतत्वं । आर्जवमार्दवधार्मिकजनसेवा मित्रभावाद्याः" । भूतग्रहणाद् एव सर्वप्राणिसंप्रतिपत्तेर् व्रतिग्रहणम् अनर्थकम् इति चेन् न, प्रधानख्यापनार्थत्वाद् व्रतिग्रहणस्य नित्यानित्यात्मकत्वे नुकंपादिसिद्धिर् नान्यथा । सो ऽयम् अशेषभूतव्रत्यनुकं- ०५पादिः सद्वेद्यस्यास्रवः ॥ कुतो निश्चीयत इति युक्तिम् आह — भूतव्रत्यनुकंपादि सातकारणपुद्गलान् । जीवस्य ढौकयत्य् एवं विशुद्ध्यंगत्वतो यथा ॥ १ ॥ पथ्यौषधावबोधादिः प्रसिद्धः कस्यचिद् द्वयोः । सदसद्वेद्यकर्माणि तादृशान् पुद्गलानयं ॥ २ ॥ यथा दुःखादीनि स्वपरोभयस्थानि संक्लेशविशेषत्वाद् दुःखफलानास्रावयंति जीवस्य तथा भूतव्रत्यनुकं- पादयः सुखफलान् विशुद्ध्यंगत्वाद् उभयवादिप्रसिद्धपथ्यौषधावबोधादिवत् । ये ते तादृशा दुःखसुखफ- १०लास् ते असद्वेद्यकर्मप्रकृतिविशेषाः सद्वेद्यकर्मप्रकृतिविशेषाश् चास्माकं सिद्धाः.............कारणविशेषाविना- भावित्वात् ॥ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ करणक्रमव्यवधानातिवर्तिज्ञानोपेताः केवलिनः प्रतिपादिताः, तदुपदिष्टं बुद्ध्यतिशयगणधरावधारितं श्रुतं व्याख्यातं, रत्नत्रयोपेतः श्रमणगणः संघः । एकस्यासंघत्वम् इति चेन् न, अनेकव्रतगुणसंहननाद् एकस्यापि १५संघत्वसिद्धेः । "संघो गुणसंघादो कम्माणविमोक्खदो हवदि संघो । दंसणणाणचरित्ते संघादिंतो हवदि संघो ॥ " इति वचनात् । अहिंसालक्षणो धर्मः । देवशब्दो व्याख्यातार्थः । अंतःकलुषदोषा- द् असद्भूतमलोद्भावनम् अवर्णवादः । पिंडाभ्यवहारजीवनादिवचनं केवलिषु, मांसभक्षणानवद्याभिधानं श्रुते, शूद्रत्वाशुचित्वाद्याविर्भावनं संघे, निर्गुणत्वाद्यभिधानं धर्मे, सुरामांसोपसेवाद्याघोषणं देवेष्व् अवर्णवादो बोद्धव्यः । दर्शनमोहकर्मण आस्रवः । दर्शनं मोहयति मोहनमात्रं वा दर्शनमोहः कर्म तस्यागमनहेतु- २०र् इत्य् अर्थः ॥ कथम् इत्य् आह — केवल्यादिषु यो वर्णवादः स्याद् आशये नृणां । स स्याद् दर्शनमोहस्य तत्त्वाश्रद्धानकारिणः ॥ १ ॥ आस्रवो यो हि यत्र स्याद् यद् आचारे यदा स्थितौ । यत् प्रणेतरि चावर्णवादः श्रद्धानघात्य् असौ ॥ २ ॥ श्रोत्रियस्य यथा मद्ये तदाधारादिकेषु च । प्रतीतो सौ तथा तत्त्वे ततो दर्शनमोहकृत् ॥ ३ ॥ यो यत्र यदाश्रये यत्प्रतिज्ञाने यत्प्रणेतरि चावर्णवादः स तत्र तदाश्रये तत्प्रतिज्ञाने तत्प्रणेतरि च २५श्रद्धानघातहेतून् पुद्गलानास्रवयति, यथा श्रोत्रियस्य मद्ये तद्भांडे तत्प्रतिज्ञाने तत्प्रणेतरि च श्रद्धानघा- तहेतून् नासिकादिपिधायककरादीन्, तथा च कस्यचिज् जीवादितत्त्वप्रणेतरि केवलिनि तदाश्रये च श्रुते तत्प्रतिज्ञापिनि च संघे तत्प्रतिपादिते च धर्मे देवेषु चावर्णवादस् तस्मात् तथेति प्रत्येतव्यम् ॥ कषायोदयात् तीव्रपरिणामश् चारित्रमोहस्य ॥ १४ ॥ द्रव्यादिनिमित्तवशात् कर्मपरिपाक उदयः, तीव्रकषायशब्दाव् उक्तार्थौ, चारित्रं मोहयति मोहनमात्रं वा ३०मोहः । कषायस्योदयात् तीव्रः परिणामश् चारित्रमोहस्य कर्मण आस्रव इति सूत्रार्थः ॥ कथम् इत्य् आह — तथा चारित्रमोहस्य कषायोदयतो नृणां । स्यात् तीव्रपरिणामो यः स समागमकारणं ॥ १ ॥ यः कषायोदयात् तीव्रः परिणामः स ढौकयेत् । चारित्रवातिनं भावं कामोद्रेको यथा यतेः ॥ २ ॥ कस्यचित् तादृशस्यायं विवादापन्नविग्रहः । तस्मात् तथेति निर्बाधम् अनुमानं प्रवर्तते ॥ ३ ॥ ४५४कषायोदयात् तीव्रपरिणामो विवादापन्नश् चारित्रमोहहेतुपुद्गलसमागमकारणं जीवस्य कषायोदयहेतुक- तीव्रपरिणामत्वात् कस्यचिद् यतेः कामोद्रेकवत् । न साध्यसाधनविकलो दृष्टांतः, कामोद्रेके चारित्रमोह- हेतुर् योषिदादिपुद्गलसमागमकारणत्वेन व्याप्तस्य कषायोदयहेतुकतीव्रपरिणामत्वस्य सुप्रसिद्धत्वात् ॥ बह्वारंभपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥ ०५संख्यावैपुल्यवाचिनो बहुशब्दस्य ग्रहणम् अविशेषात् । आरंभो हेतुकर्म, ममेदम् इति संकल्पः परिग्रहः, बह्वारंभः परिग्रहो यस्य स तथा तस्य भावस् तत्त्वं, तन्नारकस्यायुषः, आस्रवः प्रत्येयः । एतद् एव सोपप- त्तिकम् आह — नरकस्यायुषो भीष्टं बह्वारंभत्वम् आस्रवः । भूयः परिग्रहत्वं च रौद्रध्यानातिशायि यत् ॥ १ ॥ निंद्यं धाम नृणां तावत् पापाधाननिबंधनम् । सिद्धं चांडालकादीनां धेनुघातविधायिनाम् ॥ २ ॥ १०तत्प्रकर्षात् पुनः सिद्ध्येद् धीनधामप्रकृष्टता । तस्य प्रकर्षपर्यंता तत्प्रकर्षव्यवस्थितिः ॥ ३ ॥ पापानुष्ठा क्वचिद् घातिपर्यंततारतम्यतः । परिणामादिवत्तत्तो रौद्रध्यानम् अपश्चिमं ॥ ४ ॥ तस्यापकर्षतो हीनगतेर् अप्य् अपकृष्टता । सिद्धेति बहुधा भिन्नं नारकायुर् उपेयते ॥ ५ ॥ माया तैर्यग्योनस्य ॥ १६ ॥ चारित्रमोहोदयात् कुटिलभावो माया । सा कीदृशी ? तैर्यग्योनस्यायुष आस्रव इत्य् आह — १५माया तैर्यग्योनस्येत्य् आयुषः कारणं मता । आर्तध्यानाद् विना नात्र स्वाभ्युपायविरोधतः ॥ १ ॥ अपकृष्टं हि यत् पापध्यानमार्तं तदीरितं । निंद्यं धाम तथैवाप्रकृष्टं तैर्यग्गतिस् ततः ॥ २ ॥ प्रसिद्धम् आयुषो नैकप्रधानत्वं प्रमाणतः । तैर्यग्योनस्य सिद्धांते दृष्टेष्टाभ्याम् अबाधितं ॥ ३ ॥ अल्पारंभपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवविपरीतो मानुषस् तस्येत्य् अर्थः ॥ किं तद् इत्य् आह — २०मानुषस्यायुषो ज्ञेयम् अल्पारंभत्वम् आस्रवः । मिश्रध्यानान्वितम् अल्पपरिग्रहतया सह ॥ १ ॥ धर्ममात्रेण संमिश्रं मानुषीं कुरुते गतिं । सातासातात्मतन्मिश्रफलसंवर्तिका हि सा ॥ २ ॥ धर्माधिक्यात् सुखाधिक्यं पापाधिक्यात् पुनर् नृणां । दुःखाधिक्यम् इति प्रोक्ता बहुधा मानुषी गतिः ॥ ३ स्वभावमार्दवं च ॥ १८ ॥ उपदेशानपेक्षं मार्दवं स्वभावमार्दवं । एकयोगीकरणम् इति चेत्, ततो नंतरापेक्षत्वात् पृथक्करणस्य । २५तेन दैवस्यायुषो यम् आस्रवः प्रतिपादयिष्यते । कीदृशं तन्मानुषस्यायुष आस्रव इत्य् आह — स्वभावमार्दवं चेति हेत्वंतरसमुच्चयः । मानुषस्यायुषस् तद् धि मिश्रध्यानोपपादिकं ॥ १ ॥ निःशीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ चशब्दो धिकृतसमुच्चयार्थः । सर्वेषां ग्रहणं सकलास्रवप्रतिपत्त्यर्थं । देवायुषो पि प्रसंग इति चेन् न, अतिक्रांतापेक्षत्वात् । पृथक्करणात् सिद्धेर् आनर्थक्यम् इति चेन् न, भोगभूमिजार्थत्वात् । तेन भोगभूमिजानां ३०निःशीलव्रतत्वं दैवस्यायुष आस्रवः सिद्धो भवति । कुत एतद् इत्य् आह — निःशीलव्रतत्वं च सर्वेषाम् आयुषाम् इह । तत्र सर्वस्य संभूतेर् ध्यानस्यासुभृतां श्रितौ ॥ १ ॥ ततो यथासंभवं सर्वस्यायुषो भवत्य् आस्रवः ॥ ४५५सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ व्याख्याताः सरागसंयमादयः । कीदृशानि सरागसंयमादीनि दैवमायुः प्रतिपादयंतीत्य् आह — तस्यैकस्यापि दैवस्यायुषः संप्रतिपत्तये । धर्मध्यानान्वितत्वेन नान्यथातिप्रसंगतः ॥ १ ॥ सम्यक्त्वं च ॥ २१ ॥ ०५अविशेषाभिधाने पि सौधर्मादिविशेषगतिः । पृथक्करणात् सिद्धेः किमर्थश् चशब्द इति चेद् उच्यते — सम्यक्त्वं चेति तद्धेतुसमुच्चयवचोबलात् । तस्यैकस्यापि दैवायुःकारणत्वविनिश्चयः ॥ १ ॥ सर्वापवादकं सूत्रं केचिद् व्याचक्षते सति । सम्यक्त्वे न्यायुषां हेतोर् विफलस्य प्रसिद्धितः ॥ २ ॥ तत्राप्रच्युतसम्यक्त्वा जायंते देवनारकाः । मनुष्येष्व् इति नैवेदं तद्बाधकम् इतीतरे ॥ ३ ॥ तन्निःशीलव्रतत्वस्य न बाधकम् इदं विदुः । स्याद् अशेषायुषां हेतुभावसिद्धेः कुतश्चन ॥ ४ ॥ १०पृथक्सूत्रस्य निर्देशाद् धेतुर् वैमानिकायुषः । सम्यक्त्वम् इति विज्ञेयं संयमासंयमादिवत् ॥ ५ ॥ सम्यग्दृष्टेर् अनंतानुबंधिक्रोधाद्यभावतः । जीवेष्व् अजीवता श्रद्धापायान् मिथ्यात्वहानितः ॥ ६ ॥ हिंसायास् तत्स्वभावाया निवृत्तेः शुद्धिवृत्तितः । प्रकृष्टस्यायुषो दैवस्यास्रवो न विरुध्यते ॥ ७ ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ कायवाङ्मनसां कौटिल्येन वृत्तिर् योगवक्रता, विसंवादनम् अन्यथा प्रवर्तनं । योगवक्रतैवेति चेत्, १५सत्यं; किंत्वात्मांतरे पि तद्भावप्रयोजकत्वात् पृथग्वचनं विसंवादनस्य । चशब्दो नुक्तसमुच्चयार्थः तेन तज्जा- तीयाशेषपरिणामपरिग्रहः । कुतो ऽशुभस्य नाम्नो यमास्रव इत्य् आह — नाम्नोशुभस्य हेतुः स्याद् योगानां वक्रता तथा । विसंवादनम् अन्यस्य संक्लेशाद् आत्मभेदतः ॥ १ ॥ तद्विपरीतं शुभस्य ॥ २३ ॥ प्रयोगताऽविसंवादनं च तद्विपरीतं । कुतस् तदखिलं शुभस्य नाम्नः कारणम् इत्य् आह — २०ततस् तद्विपरीतं यत् किंचित् तत्कारणं विदुः । नाम्नः शुभस्य शुद्धात्मविशेषत्वावसायतः ॥ १ ॥ दर्शनविशुद्धिर् विनयसंपन्नता शीलव्रतेष्व् अनतीचारो ऽभीक्ष्णज्ञानोपयोग- संवेगौ शक्तितस् त्यागतपसी साधुसमाधिर् वैयावृत्यकरणम् अर्ह- दाचार्यबहुश्रुतप्रवचनभक्तिर् आवश्यकापरिहाणिर् मार्गप्रभा- वना प्रवचनवत्सलत्वम् इति तीर्थकरत्वस्य ॥ २४ ॥ २५के पुनर् दर्शनविशुद्ध्यादय इत्य् उच्यते; — जिनोद्दिष्टेति नैर्ग्रंथ्यमोक्षवर्त्मन्य् अशंकनं । अनाकांक्षणम् अप्य् अत्रामुत्र चैतत्फलाप्तये ॥ १ ॥ विचिकित्सान्य् अदृष्टीनां प्रशंसासंस्तवच्युतिः । मौढ्यादिरहितत्वं च विशुद्धिः सा दृशो मता ॥ २ ॥ संज्ञानादिषु तद्वत्सु वादरोत्थानपेक्षया । कषायविनिवृत्तिर् वा विनयैर् मुनिसंमतैः ॥ ३ ॥ संपन्नता समाख्याता मुमुक्षूणाम् अशेषतः । सद्दृष्ट्यादिगुणस्थानवर्तिनां स्वानुरूपतः ॥ ४ ॥ ४५६सच्चारित्रविकल्पेषु व्रतशीलेष्व् अशेषतः । निरवद्यानुवृत्तिर् यान् अतिचारः स तेषु वै ॥ ५ ॥ संज्ञानभावनायां तु या नित्यम् उपयुक्तता । ज्ञानोपयोग एवासौ तदाभीक्ष्णं प्रसिद्धितः ॥ ६ ॥ संसाराद् भीरुताभीक्ष्णं संवेगः सद्धियां मतः । न तु मिथ्यादृशां तेषां संसारस्याप्रसिद्धितः ॥ ७ ॥ शक्तितस् त्याग उद्गीतः प्रीत्या स्वस्यातिसर्जनं । नात्मपीडाकरं नापि संपद्य् अनतिसर्जनं ॥ ८ ॥ ०५अनिगूहितवीर्यस्य सम्यग्मार्गाविरोधतः । कायक्लेशः समाख्यातं विशुद्धं शक्तितस् तपः ॥ ९ ॥ भांडागाराग्निसंशांतिसमं मुनिगणस्य यत् । तपःसंरक्षणं साधुसमाधिः स उदीरितः ॥ १० ॥ गुणिदुःखनिपाते तु निरवद्यविधानतः । तस्यापहरणं प्रोक्तं वैयावृत्यम् अनिंदितं ॥ ११ ॥ अर्हत्स्व् आचार्यवर्येषु बहुश्रुतयतिष्व् अपि । जैने प्रवचने चापि भक्तिः प्रत्युपवर्णिता ॥ १२ ॥ भावशुद्ध्या नुता शश्वदनुरागपरैर् अलं । विपर्यासितचित्तस्याप्य् अन्यथाभावहानितः ॥ १३ ॥ १०आवश्यकक्रियाणां तु यथाकालं प्रवर्तना । आवश्यकापरिहाणिः षण्णाम् अपि यथागमं ॥ १४ ॥ मार्गप्रभावना ज्ञानतपोर् हत्पूजनादिभिः । धर्मप्रकाशनं शुद्धबौद्धानां परमार्थतः ॥ १५ ॥ वत्सलत्वं पुनर् वत्से धेनुवत्सं प्रकीर्तितं । जैने प्रवचने सम्यक्छ्रद्धानज्ञानवत्स्व् अपि ॥ १६ ॥ अथ किम् एते दर्शनविशुद्ध्यादयः षोडशापि समुदितास् तीर्थकरत्वसंवर्तकस्य नामकर्मणः पुण्यास्रवः प्रत्येकं वेत्य् आरेकायाम् आह; — १५दृग्विशुद्ध्यादयो नाम्नस् तीर्थकृत्त्वस्य हेतवः । समस्ता व्यस्तरूपा वा दृग्विशुद्ध्या समन्विताः ॥ १७ ॥ सर्वातिशायि तत्पुण्यं त्रैलोक्याधिपतित्वकृत् । प्रवृत्त्यातिशयादीनां निर्वर्तकम् अपीशितुः ॥ १८ ॥ अत एव शुभनाम्नः सामान्येनास्रवप्रतिपादनाद् एव तीर्थकरत्वस्य शुभनामकर्मविशेषास्रवप्रतिपत्ताव् अपि तत्प्रतिपत्तये सूत्रम् इदम् उक्तम् आचार्यैः । सामान्येन भूतस्यापि विशेषार्थिना विशेषस्यानुप्रयोगः कर्तव्य इति न्यायसद्भावात् ॥ २०परात्मनिंदाप्रशंसे सदसद्गुणच्छादनोद्भावने च नीचैर् गोत्रस्य ॥ २५ ॥ दोषोद्भावनेच्छा निंदा, गुणोद्भावनाभिप्रायः प्रशंसा, अनुद्भूतवृत्तिता छादनं, प्रतिबंधकाभावे प्रका- शितवृत्तितोद्भावनं, गूयते तद् इति गोत्रं, नीचैर् इत्य् अधिकप्रधानशब्दः । तद् एवं परात्मनो निंदाप्रशंसे सद- सद्गुणयोश् छादनोद्भावने नीचैर् गोत्रस्यास्रव इति वाक्यार्थः प्रत्येयः । कुत एतद् इत्य् आह — परनिंदादयो नीचैर् गोत्रस्यास्रवणं मतं । तेषां तदनुरूपत्वाद् अन्यथानुपपत्तितः ॥ १ ॥ २५तद्विपर्ययो नीचैर् वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २६ ॥ नीचैर् गोत्रास्रवप्रतिनिर्देशार्थस् तच्छब्दः, विपर्ययो ऽन्यथावृत्तिः, गुरुष्व् अवनतिर्नीचैर् वृत्तिः, अनहंकारतानु- त्सेकः । त एते उच्चैर् गोत्रस्यास्रवा इति समुदायार्थः ॥ कथम् इत्य् आह — उत्तरस्यास्रवः सिद्धः सामर्थ्यात् तद्विपर्ययः । नीचैर् वृत्तिर् अनुत्सेकस् तथैवामलविग्रह ॥ १ ॥ यथैव हि नीचैर् गोत्रानुरूपो नीचैर् गोत्रस्यास्रवः परनिंदादिस् तथोच्चैर् गोत्रानुरूपः परप्रशंसादिर् उच्चैर् गोत्र- ३०स्येति न कश्चिद् विरोधः ॥ ४५७विघ्नकरणम् अंतरायस्य ॥ २७ ॥ दानादिविहननं विघ्नः तस्य करणं दानाद्यंतरायस्यास्रवः प्रत्येयः । कुत इत्य् आह — सर्वस्याप्य् अंतरायस्यास्रवः स्यात् प्राणिनाम् इह । विघ्नस्य करणात् तस्य तथायोग्यत्वनिश्चयात् ॥ १ ॥ प्रवर्तमानदानादिप्रतिषेधस्य भावना । आस्राविकांतरायस्य दृष्टतद्भावना यथा ॥ २ ॥ ०५इति करणानुवृत्तेः सर्वत्रानुक्तसंग्रहः । तेन विघ्नकरणजातीयाः क्रियाविशेषाः । प्रभूतस्वं प्रयच्छति प्रभौ स्वल्पदानोपदेशादयो पि दानाद्यंतरायास्रवाः प्रसिद्धा भवंति । सो यं विचित्रः स्वोपात्तकर्मवशाद् आ- त्मनो विकारः शौंडातुरवत् प्रत्येयः । अनुपदिष्टहेतुकत्वात् स्वयं वानियम इति चेन् न, स्वभावाभिव्यंज- कत्वाच् छास्त्रस्य । तत्सिद्धिर् अतिशयज्ञानदृष्टत्वात् सर्वविसंवादोपलंभनिवृत्तिः । सर्वेषां प्रवादिनाम् अविसंवाद एव शुभाशुभास्रवहेतुषु यथोपवर्णितेषु । कुत इत्य् आह — १०इति प्रत्येकम् आख्यातः कर्मणाम् आस्रवः शुभः । पुण्यानाम् अशुभः पापरूपाणां शुद्ध्यशुद्धितः ॥ ३ ॥ ज्ञानावरणादीनां कर्मणां तत्प्रदोषादयो ऽशुभास्रवाः प्राणिनां संक्लेशांगत्वात्, भूतव्रत्यनुकंपादयः सद्वेद्यादीनां शुभास्रवा विशुद्ध्यंगत्वान्यथानुपपत्तेर् इति प्रमाणसिद्धत्वात् । तत्स्वभावाभिव्यंजकशास्त्रस्य सर्वसंवादः सिद्ध एव । ननु तत्प्रदोषादीनां सर्वास्रवत्वान् नियमाभाव इति चेन् न, अनुभागविशेषनियमो- पपत्तेः । प्रकृतिप्रदेशसंबंधनिबंधनो हि सर्वकर्मणां तत्प्रदोषादिः सकलो प्य् आस्रवो न प्रतिविभिद्यते । १५यस् त्व् अनुभागास्रवः स विशिष्टः प्रोक्तः । अत एव सकलास्रवाध्यायसूत्रितम् अत्र विशेषात् समुदायतो नुभागापे- क्षयैवोपसंहृत्य दर्शयति — यादृशाः स्वपरिणामविशेषा यस्य हेतुवशतो ऽसुभृतः स्युः । तादृशान्य् उपपतंति तम् अग्रे स्वानुभागकरकर्मरजांसि ॥ ४ ॥ इति षष्ठाध्यायस्य द्वितीयम् आह्निकम् । २०इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे षष्ठो ऽध्यायः समाप्तः ॥ ६ ॥ ४५८ओं अथ सप्तमो ऽध्यायः ॥ ७ ॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥ १ ॥ हिंसादयो निर्देक्ष्यमाणलक्षणाः, विरमणं विरतिः, व्रतम् अहिंसादिकृतो नियमः । हिंसानृतस्तेयाब्रह्म- ०५परिग्रहेभ्य इत्य् अपादाननिर्देशः । ध्रुवत्वाभावात् तदनुपपत्तिर् इति चेन् न, बुद्ध्यपायाद् ध्रुवत्वविवक्षोपपत्तेः । अहिंसायाः प्रधानत्वाद् आदौ तद्वचनं, इतरेषां तत्परिपालनार्थत्वात् । विषयभेदाद् विरतिभेदे तद्बहुत्वप्रसंग इति चेन् न वा, तद्विषयविरमणसामान्योपादानात् । तद् एवं हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर् व्रतम् इति युक्तो ऽयं सूत्रनिर्देशः । नन्व् इह हिंसादिनिवृत्तिवचनं निरर्थकं संवरांतर्भावात्, धर्माभ्यंतरत्वात् तत्प्रपं- चार्थ उपन्यास इति चेन् न, तत्रैव करणात् । संवरप्रपंचो हि स संवराध्याये कर्तव्यो न पुनर् इहास्रवा- १०ध्यायेतिप्रसंगाद् इति कश्चित् । तं प्रत्युच्यते – न संवरो व्रतानि, परिस्पंददर्शनात् गुप्त्यादिसंवरपरिकर्म- त्वाच् च । ननु पंचसु व्रतेष्व् अनंतर्भावाद् इह रात्रिभोजनविरत्युपसंख्यानम् इति चेन् न, भावनांतर्भावात् । तत्रा- निर्देशाद् अयुक्तो ṃतर्भाव इति चेन् न, आलोकितपानभोजनस्य वचनात् । प्रदीपादिसंभवे सति रात्राव् अपि तत्प्रसंग इति चेन् न, अनेकारंभदोषात् । परकृतप्रदीपादिसंभवे तदभाव इति चेन् न, चंक्रमणाद्यसंभवात् । दिवानीतस्य रात्रौ भोजनप्रसंग इति चेन् न, उक्तोत्तरत्वात् स्फुटार्थाभिव्यक्तेश् च दिवा भोजनम् एव युक्तं, १५तेनालोकितपानभोजनाख्या भावना रात्रिभोजनविरतिर् एवेति नासाव् उपसंख्येया । किं पुनर् अनेन व्रतलक्षणेन व्युदस्तम् इत्य् आह — अथ पुण्यास्रवः प्रोक्तः प्राग्व्रतं विरतिश् च तत् । हिंसादिभ्य इति ध्वस्तं गुणेभ्यो विरतिर्व्रतम् ॥ १ ॥ विरतिर्व्रतम् इत्य् उच्यमाने सम्यक्त्वादिगुणेभ्यो पि विरतिर्व्रतम् अनुषक्तं तद् अत्र हिंसादिभ्य इति वचनात् प्रध्वस्तं बोद्धव्यं । ततो यः पुण्यास्रवः प्रागभिहितः शुभः पुण्यस्येति वचनात् संक्षेपत इति सर्वस् तम् एव २०प्रदर्शनार्थो यम् अध्यायस् तत्प्रपंचस्यैवात्र सूत्रितत्वाद् इति प्रतिपत्तव्यं ॥ व्रतिष्व् अनुकंपा सद्वेद्यस्यास्रव इति प्राग् उक्तं, तत्र के व्रतिनो येषां व्रतेनाभिसंबंधः ? किं तद्व्रतम् इति प्रश्नेन प्रतिपादनार्थो यम् आरंभः प्रतीयताम्; — देशसर्वतो ऽणुमहती ॥ २ ॥ कुतश्चिद् दिश्यत इति देशः, सरत्यशेषानवयवान् इति सर्वं, ततो देशसर्वतो हिंसादिभ्यो विरती अणु- २५महती व्रते भवत इति सूत्रार्थः ॥ कथं व्रते इति ? पूर्वसूत्रस्यानुवृत्तेर् अर्थवशाद् विभक्तिपरिणामेनाभिसंबंधो- पपत्तेः । तत इदम् उच्यते — देशतो णुव्रतं चेह सर्वतस् तु महद्व्रतं । देशसर्वविशुद्धात्मभेदात् संज्ञानिनो मतं ॥ १ ॥ न हि मिथ्यादृशो हिंसादिभ्यो विरतिर्व्रतं, तस्य बालतपोव्यपदेशात् सम्यग्ज्ञानवत एव नु तेभ्यो विरतिर् देशतो णुव्रतं सर्वतस् तेभ्यो विरतिर् महाव्रतम् इति प्रत्ययं । देशविशुद्धिस्वभावभेदात् तद् एकम् अपि व्रतं ३०द्वेधा भिद्यत इत्य् अर्थः ॥ ४५९तत्स्थैर्यार्थं भावनाः पंच पंच ॥ ३ ॥ भावनाशब्दः कर्मसाधनः, पंच पंचेत्य् अत्र वीप्सायां शसः प्रसंग इति चेन् न, कारकाधिकारात् । क्रियाध्यारोपात् कारकत्वम् आसाम् इति चेन् न, विकल्पाधिकारात् । तेनैकैकस्य व्रतस्य भावनाः पंच पंच कर्त- व्यास् तत्स्थिरभावार्थम् इत्य् उक्तं भवति ॥ तद् एवाह — ०५तत्स्थैर्यार्थं विधातव्या भावनाः पंच पंच तु । तदस्थैर्ये यतीनां हि संभाव्यो नोत्तरो गुणः ॥ १ ॥ अथाद्यस्य व्रतस्य पंचभावनाः कथ्यंते; — वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पंच ॥ ४ ॥ कथम् इत्य् आह; — स्यातां मे वाङ्मनोगुप्ती प्रथमव्रतशुद्धये । तथेर्यादाननिक्षेपसमिती वीक्ष्यभोजनः ॥ १ ॥ १०इति मुहुर्मुहुश् चेतसि संचिंतनात् ॥ काः पुनर् द्वितीयस्य व्रतस्य भावना इत्य् आह; — क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्य् अनुवीचीभाषणं च पंच ॥ ५ ॥ कथम् इत्य् आह; — क्रोधलोभभयं हास्यं प्रत्याख्यानमृतोद्भवं । तत्त्वानुकूलम् आभाषे द्वितीयव्रतशुद्धये ॥ १ ॥ १५इत्य् एवं पौनःपुन्येन चिंतनात् ॥ तृतीयस्य व्रतस्य का भावना इत्य् आह; — शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिसधर्मा- विसंवादाः पंच ॥ ६ ॥ कथम् इत्य् आह; — २०शून्यं मोचितम् आवासम् अधितिष्ठामि शुद्धिदं । परोपरोधं मुंचामि भैक्ष्यशुद्धिं करोम्य् अहं ॥ १ ॥ सधर्मभिः समं शश्वदविसंवादम् आद्रिये । अस्तेयातिक्रमध्वंसहेतुतद्व्रतवृद्धये ॥ २ ॥ इत्य् एवं बहुशः समीहनात् ॥ चतुर्थस्य व्रतस्य कास् ता भावना इत्य् आह; — स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षणपूर्वरतानुस्परणवृष्येष्टरस- २५शरीरसंस्कारत्यागाः पंच ॥ ७ ॥ कथम् इत्य् उपदर्शयति; — स्त्रीणां रागकथां जह्यां मनोहार्यंगवीक्षणं । पूर्वरतस्मृतिं वृष्यम् इष्टं रसम् असंशयम् ॥ १ ॥ तथा शरीरसंस्कारं रतिचेतो भिवृद्धिकं । चतुर्थव्रतरक्षार्थं सततं यतमानसः ॥ २ ॥ इत्य् एवं भूरिशः समीक्षणात् ॥ ३०पंचमस्य व्रतस्य का भावना इत्य् आह; — मनोज्ञामनोज्ञेंद्रियविषयरागद्वेषवर्जनानि पंच ॥ ८ ॥ कथम् इति निवेदयति; —४६०सर्वाक्षविषयेष्व् इष्टानिष्टोपस्थितेष्व् इह । रागद्वेषौ त्यजाम्य् एवं पंचमव्रतशुद्धये ॥ १ ॥ इत्य् अनेकधावधानात् ॥ प्रत्येकम् इति पंचानां व्रतानां भावना मताः । पंच पंच सदा संतु निःश्रेयसफलप्रदाः ॥ २ ॥ किं पुनर् अत्र भाव्यं ? को वा भावकः ? कश् च भावनोपाय इत्य् आह; — ०५भाव्यं निःश्रेयसं भाव्यो भावको भावना पुनः । तदुपाय इति त्र्यंशपूर्णाः स्याद्वादिनां गिरः ॥ ३ ॥ न हि सर्वथैकांतवादिनां भावना भवति । नित्यस्यात्मनो भावकत्वे विरोधः, ततः प्रागभावकस्य शश्वद- भावकत्वानुषक्तेः, भावकस्य सर्वदा भावकत्वापत्तेः । तत एव प्रधानस्यापि न भावकत्वम् अनित्यत्वप्रसंगात् । नापि क्षणिकैकांते भावको स्ति, निरन्वयविनाशिनः क्षणाद् ऊर्ध्वम् अवस्थानाभावात् पौनः पुन्येन चित्संताना- नाम् असंभवात् संतानस्याप्य् अवस्तुत्वात् । ततो नेकांतवादिनाम् एव भावना युक्ता भावकस्य भव्यस्यात्मनः सिद्धेः १०सर्वकर्मनिर्मोक्षलक्षणस्य च निःश्रेयसस्य भाव्यस्योपपत्तेः । तदुपायभूतायाः सम्यग्दर्शनादिस्वभावविशेषा- त्मिकायाः सत्यभावनायाः प्रसिद्धेः । स्याद्वादिनाम् एव त्र्यंशपूर्णा गिरो वेदितव्याः ॥ सकलव्रतस्थैर्यार्थम् इत्थं च भावना कर्तव्येत्य् आह; — हिंसादिष्व् इहामुत्रापायावद्यदर्शनम् ॥ ९ ॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकोपायः भयं वा, अवद्यं च गर्ह्यं तयोर् दर्शनम् अवलोकनं १५प्रत्येकं हिंसादिषु भावयितव्यं ॥ कथम् इत्य् आह — हिंसनादिष्व् इहापायदर्शनं भावना यथा । मयामुत्र तथावद्यदर्शनं प्रविधीयते ॥ १ ॥ हिंसादिसकलम् अव्रतं दुःखम् एवेति च भावनां व्रतस्थैर्यार्थम् आह; — दुःखम् एव वा ॥ १० ॥ दुःखम् एवेति कारणे कार्योपचारो अन्नप्राणवत्, कारणकारणे वा धनप्राणवत् । दुःखस्य कारणं ह्य् अव्रतं २०हिंसादिकम् अपायहेतुस्वाद् इहैव दुःखम् इत्य् उपचर्यते, कारणे कारणं वा तदवद्यहेतुहेतुत्वात् तस्य च दुःखफ- लत्वात् तत्परत्र भावनाम् आत्मसाक्षिकं ॥ ननु चाब्रह्मकर्मामुत्र दुःखम् आत्मसाक्षिकं तद् धि स्पर्शसुखम् एवेति चेन् न, तत्र स्पर्शसुखवेदनाप्रतीकारत्वात् दुःखानुषक्तत्वाच् च दुःखत्वोपपत्तेः ॥ एतद् एवाह — भावना देहिनां तत्र कर्तव्या दुःखम् एव वा । दुःखात्मकभवोद्भूतिहेतुत्वाद् अव्रतं हि तत् ॥ १ ॥ मैत्रीप्रमोदकारुण्यम् आध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनयेषु ॥ ११ ॥ २५हिंसादिविरतिस्थैर्यार्थं भावयितव्यानीति भावनाश् चतस्रो पि वेदितव्याः । परेषां दुःखानुत्पत्त्यभि- लाषो मैत्री, वदनप्रसादादिभिर् अभिव्यज्यमानांतर्भक्तिर् अनुरागः प्रमोदः, दीनानुग्रहभावः कारुण्यं, रागद्वेष- पूर्वकपक्षपाताभावो माध्यस्थ्यं, अनादिकर्मबंधवशात् सीदंतीति सत्त्वाः, सम्यग्ज्ञानादिभिः प्रकृष्टा गुणा- धिकाः, असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः, तत्त्वार्थश्रवणग्रहणाभ्याससंपादितगुणा अविनेयाः । सत्त्वादिषु मैत्र्यादयो यथासंख्यम् अभिसंबंधनीयाः । ता एता भावनाः सत्य् अनेकांताश्रयणे संभवंति नान्य- ३०थेत्य् आह — मैत्र्यादयो विशुद्ध्यंगाः सत्त्वादिषु यथागमं । भावनाः संभवंत्य् अंतर्नैकांताश्रयणे तु ताः ॥ १ ॥ मैत्री सत्त्वेषु कर्तव्या यथा तद्वद्गुणाधिके । क्लिश्यमाने ऽविनेये च सत्त्वरूपाविशेषतः ॥ २ ॥ ४६१कारुण्यं च समस्तेषु संसारक्लेशभागिषु । माध्यस्थ्यं वीतरागाणां न क्वचिद् विनिधीयते ॥ ३ ॥ भव्यत्वं गुणम् आलोक्य प्रमोदाखिलदेहिषु । कर्तव्य इति तत्रायं विभागो मुख्यरूपतः ॥ ४ ॥ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ भावयितव्यौ व्रतस्थैर्यार्थम् इति शेषः । संवेगवैराग्ये हि व्रतस्थैर्यस्य हेतू, जगत्कायस्वभावभावनं संवे- ०५गवैराग्यार्थम् इति परंपरया तस्य तदर्थसिद्धिः । जगत्कायशब्दाव् उक्तार्थौ स्वेनात्मना भवनं स्वभावः, जग- त्काययोः स्वभावाव् इति वैराग्यार्थं ग्राह्यं । संसाराद् भीरुता संवेगः, रागकारणभावाद् विषयेभ्यो विरंजनं विरागः तस्य भावो वैराग्यं, संवेगवैराग्याभ्यां संवेगवैराग्यार्थम् इति द्वयोः प्रत्येकम् उभयार्थत्वं प्रत्येतव्यं ॥ केषां पुनः संवेगवैराग्यार्थं जगत्कायस्वभावभावने कुतो वा भवत इत्य् आह — जगत्कायस्वभावौ वा भावने भावितात्मनां । संवेगाय विरक्त्यर्थं तत्त्वतस् तत्प्रबोधतः ॥ १ ॥ १०तत्त्वतो जगत्कायस्वभावाभावबोधवादिनां तु तद्भावनातो नाभिप्रेतार्थसिद्धिर् इत्य् आह; — भावना कल्पनामात्रं येषाम् अर्थानपेक्षया । तेषां नार्थस् ततो ऽनिष्टकल्पनात इवेप्सितम् ॥ २ ॥ अनंतानंततत्त्वस्य कश्चिद् अर्थेषु भाव्यते । सन्न् एवेति यथार्थैव भावना नो व्यवस्थिता ॥ ३ ॥ ततो यथा वितथसकलभावनाः प्रतिपन्नव्रतस्थैर्यहेतवस् तत्प्रतिपक्षस्वीकारनिराकरणहेतुत्वात् सम्यक् सूत्रिताः प्रतिपत्तव्याः ॥ १५अथ के हिंसादयो येभ्यो विरतिर् व्रतम् इत्य् उक्तम् इति शंकायां हिंसां तावद् आह; — प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा ॥ १३ ॥ अनभिगृहीतप्रचारविशेषः प्रमत्तः अभ्यंतरीभूते वार्थो वा पंचदशप्रमादपरिणतो वा, योगशब्दः संबंधपर्यायवचनः, कायावाङ्मनःकर्म वा; तेन प्रमत्तसंबंधात् प्रमत्तकायादिकर्मणो वा प्राणव्यपरोपणं हिंसेति सूत्रितं भवति । किं पुनर् व्यपरोपणं? वियोगकरणं प्राणानां व्यपरोपणं प्राणव्यपरोपणं प्राणग्र- २०हणं तत्पूर्वकत्वात् प्राणिव्यपरोपणस्य । सामर्थ्यतः सिद्धेः प्राणस्य प्राणिभ्यो न्यत्वाद् अधर्माभाव इति चेन् न, तद्दुःखोत्पादकत्वात् प्राणव्यपरोपणस्य । प्राणानां व्यपरोपणे ततः शरीरिणो ऽन्यत्वाद् दुःस्वभाव इति चेन् न, इष्टपुत्रकलत्रादिवियोगे तापदर्शनात् । तेनान्यत्वस्य व्यभितारात् प्राणप्राणिनोर् बंधं प्रत्येकत्वाच् च सर्वथा- न्यत्वम् असिद्धम् इति न दुःखाभावसंभवः । शरीरिणः साधयतो यतो हिंसा न स्यात् । एकांतवादिनां तदनुपपत्तिः संबंधाभावात् । प्राणप्राणिनोः संयोगविशेषसंबंध इति चेत्, कुतस् तत्सांतरसंयोगाद् विशेषः? २५तदद्दृष्टविशेषाद् इति चेत्, तस्याप्य् आत्मनो न्यत्वे कुतः प्रतिनियतात्मना व्यपदेशः । तत्र समवायाद् इति चेत्, सर्वात्मसु कस्मान् न तत्समवायः? प्रतिनियतात्मनि धर्माधर्मयोः फलानुभवनात् तत्रैव समवायो न सर्वात्मस्व् इति चेत्, तद् एव सर्वात्मसु किं न स्यात्? सर्वात्मशरीरेष्व् अभावाद् इति चेन् न, शरीरस्यापि प्रति- नियतात्मस्वाभाविकत्वायोगात् सर्वात्मसाधारणत्वात् । यददृष्टविशेषेण कृतं यच् छरीरं तत् तस्यैवेति चेत्, तर्ह्य् अदृष्टस्यापि ततो न्यतैवेत्य् एकांते कुतः प्रतिनियतात्मना व्यपदेश इति स एव पर्यनुयोगश् चक्रकं च । ३०ततः सुदूरम् अपि गत्वा यत्रात्मनि भावादृष्टं कथंचित् तादात्म्येन स्थितं तस्य तत्कृतं द्रव्यापृष्टं पौद्गलिकं कर्म व्यपदिश्यते । तत्कृतं च शरीरं प्राणात्मकं तद्व्यपदेशम् अर्हति पुत्रकलत्रादिवद् एवेति स्याद्वादिनाम् एव प्राणव्यपरोपणे प्राणिनो व्यपरोपणं दुःखोत्पत्तेर् युक्तं न पुनर् एकांतवादिना यौगानां संख्यादिवत् । ननु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणे पि हिंसानिष्टेर् इति कश्चित् । प्राणव्य- ४६२परोपणम् एव हिंसा प्रमत्तयोगाभावे तद्विधाने प्रायश्चित्तोपदेशात्, ततस् तदुभयोपादानं सूत्रे किमर्थम् इत्य् अ- परः । अत्रोच्यते – अभयविसेषोपादानम् अन्यतमाभावे हिंसाभावज्ञापनार्थं । हिंसा हि द्वेधा भावतो द्रव्य- तश् च । तत्र भावतो हिंसा प्रमत्तयोगः सन् केवलस् तत्र भावप्राणव्यपरोपस्यावश्यंभावित्वात् । ततः प्रमत्तस्यात्मनः स्वात्मघातित्वात् रागाद्युत्पत्तेर् एव हिंसात्वेन समये प्रतिवर्णनात् । द्रव्यहिंसा तु परद्रव्य- ०५प्राणव्यपरोपदणं स्वात्मनो वा तद्विधायिनः प्रायश्चित्तोपदेशो भावप्राणव्यपरोपणाभावात् तदसंभवात् प्रभ- त्तयोगः स्यात् तद् धि पूर्वकस्य यतेर् अप्य् अवश्यंभावात् । ततः प्रमत्तयोगः प्राणव्यपरोपणं च हिंसेति ज्ञाप- नार्थं तदुभयोपादानं कृतं सूत्रे युक्तम् एव । येषां तु न कश्चिद् आत्मा विद्यते क्षणकचित्तमात्रप्रतिज्ञानात् पृथिव्यादिभूतचतुष्टयप्रतिज्ञानाद् वा तेषां प्राण्यभावे प्राणाभावः कर्तुर् अभावात् । न हि चित्तलक्षणः प्राणानां कर्ता तस्य निरन्वयस्यार्थक्रियाहेतुत्वनिराकरणात् । नापि कायाकारपरिणतो भूतसंघातो मृतशरीरस्यापि १०तत्कर्तृत्वप्रसंगात् । ततो जीवशरीरस्यात्माधिष्ठितत्वम् अंतरेण विशेषाव्यवधानसाधनात् जीवति प्राणिनि प्राणसंभवात् तद्व्यपरोपणं प्रमत्तयोगात् स्याद्वादिनाम् एव हिंसेत्य् आवेदयति — हिंसात्र प्राणिनां प्राणव्यपरोपणम् उदीरिता । प्रमत्तयोगतो नातो मुनेः संयतनात्मनः ॥ १ ॥ रागादीनाम् अनुत्पादान् न हिंसा स्वस्मिन् परत्र वास्तु न हिंसक इति सिद्धांते देशना, तस्य क्वचिद् अपि भावद्रव्यप्राणव्यपरोपणाभावात् तद्भाव एव हिंसकत्वव्यवस्थितेः रागादीनाम् उत्पत्तिर् हिंसेति वचनात् ॥ १५किं पुनर् अनृतम् इत्य् आह; — असदभिधानम् अनृतम् ॥ १४ ॥ असद् इति निर्ज्ञातसत्प्रतिषेधे नर्थसंप्रत्ययप्रसंग इति कश्चित् नवा, सच्छब्दस्य प्रशंसार्थवाचित्वात् तत्प्रतिषेधे अप्रशस्तार्थगतिर् इत्य् अन्वयः । तद् इह हिंसादिकम् असदभिप्रेतं अभिधानशब्दः करणाधिकरण- साधनः, ऋतं च तत्सत्यार्थे तत्प्रतिषेधादनृतं । तेनेदम् उक्तं भवति प्रमत्तयोगाद् असदभिधानं यत् तदनृतम् इति । २०मिथ्यानृतम् इत्य् अस्तु लघुत्वाद् इति चेन् न, विपरीतार्थमात्रसंप्रत्ययप्रसंगात् । न च विपरीतार्थमात्रम् अनृतम् इ- ष्यते सर्वथैकांतविपरीतस्यानेकात्मनो र्थस्यानृतत्वप्रसंगात् । एतेन मिथ्याभिधानम् अनृतम् इत्य् अपि निराकृत- म् अतिव्यापित्वात् । यदि पुनर् असद् एव मिथ्येति व्याख्यानम् आश्रीयते तदा यथावस्थितम् अस्तु प्रतिपत्तिगौरवा- नवतरणात् ॥ तद् एवं — अप्रशस्तम् असद्बोधम् अभिधानं यद् अस्य तत् । प्रमत्तस्यानृतं नान्यस्येत्य् आहुः सत्य् अवादिनः ॥ १ ॥ २५तेन स्वपरसंतापकारणं यद् वचोंगिनां । यथादृष्टार्थम् अप्य् अत्र तद् असत्यं विभाव्यते ॥ २ ॥ मिथ्यार्थम् अपि हिंसादिनिषेध वचनं मतं । सत्यं तत्सत्सु साधुत्वाद् अहिंसाव्रतशुद्धिदम् ॥ ३ ॥ स्तेयं किम् इत्य् आह; — अदत्तादानं स्तेयम् ॥ १५ ॥ सर्वम् अदत्तमाददानस्य स्तेयत्वकल्पनायां कर्मादेयम् आत्मसात् कुर्वतः स्तेयत्वप्रसंग इति चेन् न, दानादान- ३०योर् यत्रैव प्रवृत्तिनिवृत्ती तत्रैवोपपत्तेः । इच्छामात्रम् इति चेन् न, अदत्तादानग्रहणात् । अदत्तस्यादानं स्तेय- म् इत्य् उक्ते हि दानादानयोर् यत्र प्रवर्तनम् अस्ति तत्रैव स्तेयव्यवहार इत्य् अभिहितं भवति । तत्कर्मापि किम् अर्थं कस्मैचिन् न दीयत इति चेन् न, तस्य हस्तादिग्रहणविसर्गासंभवात् । स एव कुत इति चेत्, सूक्ष्मत्वात् । कथं धर्मो मयास्मै दत्त इति व्यवहार इति चेत्, धर्मकारणस्यायतनादेर् दानात् कारणे कार्योपचाराद् धर्मस्य दानसिद्धेः । धर्मानुष्ठानात् मनःकरणाद् वा तथा व्यवहारोपपत्तेर् अनुपालंभः । ४६३कथम् एवं कर्मणा जीवस्य बंधस् तद्योग्यपुद्गलादानलक्षणः सूत्रित इति चेत्, शरीराहारविषयपरिणामतस् त- द्बंधः शरीरिणो न पुनः स्वहस्ताद्यादानतः तेषाम् आत्मनि शुभाशुभपरिणामढौकनस्यैवादानशब्देन व्यपदे- शात् । तर्हि शद्बादिविषयाणां रथ्याद्वारादीनां वादत्तानाम् आदानात् स्तेयप्रसंग इति चेन् न, तदादायिनो यतेरप्रमत्तत्वात् तेषां सामान्येन जनैर् दत्तत्वाच् च देववंदनादिनिमित्तधर्मादानात् स्तेयप्रसंग इति चेन् न, ०५उक्तत्वात् । तत्र दानादानव्यवहारासंभवाद् धर्मकारणानुष्ठानादिग्रहणाद् धर्मग्रहणोपचाराद् वा तथा व्यवहारसि- द्धेर् इति । प्रमत्ताधिकारत्वाद् अन्यत्राप्रसंगः स्तेयस्य । देववंदनादौ प्रमादाभावात् तन्निमित्तकस्य धर्मस्य परेणा- दत्तस्याप्य् आदाने कुतः स्तेयप्रसंगः? एतद् एवाह — प्रमत्तयोगतो यत् स्याद् अदत्तादानम् आत्मनः । स्तेयं तत्सूत्रितं दानादानयोग्यार्थगोचरम् ॥ १ ॥ तेन सामान्यतो ऽदत्तम् आददानस्य सन्मुनेः । सरिन्निर्झरणाद्यंभः शुष्कगोमयखंडकम् ॥ २ ॥ १०भस्मादि वा स्वयं मुक्तं पिच्छालाबूफलादिकं । प्रासुक्तं न भवेत् स्तेयं प्रमत्तत्वस्य हानितः ॥ ३ ॥ अथ किम् अब्रह्मेत्य् आह; — मैथुनम् अब्रह्म ॥ १६ ॥ मिथुनस्य भावो मैथुनम् इति चेन् न, द्रव्यद्वयभवनमात्रप्रसंगात् । मिथुनस्ये कर्मेति चेन् न, पुरुषद्वयनि- र्वर्त्यकियाविशेपप्रसंगात् । स्त्रीपुंसयो कर्मेति चेन् न, पच्यादिक्रियाप्रसंगात् । स्त्रीपुंसयोः परस्परगात्रश्लेषे १५रागपरिणामो मैथुनम् इति चेन् न, एकस्मिन्न् अप्रसंगात् । उपचाराद् इति चेन् न, मुख्यफलाभावप्रसंगात् । ततो न मैथुनशब्दाद् इष्टार्थसप्रत्यय इति कश्चित्, तत्प्रतिक्षेपार्थम् उच्यते – न च, स्पर्शवद्द्रव्यसंयोगस्याविशे- षाभिधानाद् एकस्य द्वितीयत्वोपपत्तौ मिथुनत्वसिद्धेः, प्रसिद्धिवशाद् वार्थप्रतीतेः पूर्वोक्तानां चानवद्यत्वात् सिद्धो मैथुनशब्दार्थः । अहिंसादिगुणबृंहणाद् ब्रह्म तद्विपरीतम् अब्रह्म तच् च मैथुनम् इति प्रतिपत्तव्यं रूढिव- शात् । ततो न प्राणव्यपरोपणादीनां ब्रह्मविपरीतत्वे प्य् अब्रह्मत्वप्रसिद्धिः ॥ तद् इदम् अब्रह्म प्रमत्तस्यैव २०संभवतीत्य् आह; — तथा मैथुनम् अब्रह्म प्रमत्तस्यैव तत्पुनः । प्रमादरहितानां हि जातुचित्तदसंभवः ॥ १ ॥ न हि यथा प्रमादाभावे पि कस्यचित् संयतात्मनः प्राणव्यपरोपणादिकं संभवति तथा मैथुनम् अपि, तस्य प्रमादसद्भाव एव भावात् । वरांगनालिंगनमात्रम् अप्रमत्तस्यापि भवतीति चेन् न, तस्य मैथुनत्वाप्रसिद्धेः पुत्रस्य मात्रालिंगनवत् । स्पर्शनमैथुनदर्शनादि वा केषांचित् प्रसिद्धम् इति चेन् न, तस्य रिरंसापूर्वकस्योपग- २५मात् । न च संयतस्यांगनालिंगितस्यापि रिरंसास्ति, असंयतत्वप्रसंगात् । तदंगनाया रिरंसास्तीति चेत्, तस्या एव मैथुनम् अस्तु लेपमयपुरुषालिंगनवत् । प्रायश्चित्तोपदेशस् तत्र कथम् इति चेत्, तस्यापि प्रसंगनि- वृत्त्यर्थत्वात् । विस्रब्धालोकनादाव् अपि तदुपदेशस्याविरोधात् ॥ कः पुनः परिग्रह इत्य् आह; — मूर्छा परिग्रहः ॥ १७ ॥ ३०बाह्याभ्यंतरोपधिसंरक्षणादिव्यापृतिर् मूर्छा । वातपित्तश्लेष्मविकारस्येति चेन् न, विशेषितत्वात् । तस्याः सकलसंगरहिते पि यतौ प्रसंगात् । बाह्यस्यापरिग्रहत्वप्रसंग इति चेन् न, अध्यात्मकप्रधानत्वात् मूर्छाकार- णत्वाद् बाह्यस्य मूर्छाव्यपदेशात् । ज्ञानदर्शनचारित्रेषु प्रसंगः परिग्रहस्येति चेन् न, प्रमत्ताधिकारात् । ततः सूक्तं मूर्छा परिग्रहः प्रमत्तयोगाद् इति । तन्मूलाः सर्वदोषानुषंगाः । यथा चामी परिग्रहमूलास् तथा हिंसादिमूला अपि हिंसादीनां पंचानाम् अपि परस्परम् अविनाभावात् ॥ तद् एवाह; —४६४यस्य हिंसानृतादीनि तस्य संति परस्परं । अविनाभाववद्भावाद् एषाम् इति च दुर्बुधाः ॥ १ ॥ ततो हिंसाव्रतं यस्य यस्य सर्वव्रतक्षतिः । तद् एव पंचधा भिन्नं कांश्चित् प्रति महाव्रंत ॥ २ ॥ यस्माद् अतिजडान् वक्रजडांश् च विनेयात् प्रति सर्वसावद्यनिवृत्तिलक्षणहिंसाव्रतम् एकम् एव सुमेधोभिर् अभि- मन्यमानं पंचधा छिन्नं तस्माद् यस्य हिंसा तस्यानृतादीनी संत्य् एव तेषां परस्परम् अविनाभावाद् अहिंसायाः ०५सत्याद् अविनाभाववत् । ननु च सति परिग्रहे तत्संरक्षणानंदाद् अवश्यंभाविनी हिंसानृते स्यातां स्तेयाब्र- ह्मणी तु कथम् इति चेत्, सर्वथा परिग्रहवतः परस्य स्वग्रहणात् स्त्रीग्रहणाच् च निवृत्तेर् अभावात् । तन्निवृत्तौ देशतो विरतिप्रसंगात् सर्वथा विरोधात् । एतेन सर्वथा हिंसायाम् अनृतस्तेयाब्रह्मपरिग्रहाणाम् अवश्यंभावः प्रतिपादितस् तत्रानृतादिभ्यो हिंसागेभ्यो विरतेर् असंभवात् संभवे वा सर्वथा हिंसानवस्थितेः । तथैवानृते सर्वथा हिंसास्तेयाब्रह्मपरिग्रहाणाम् अवश्यंभावः प्रकाशितः हिंसांगत्वेनानृतस्य वचनात् तत्र तस्याः साम- १०र्थ्यतः सिद्धेः । स्तेयाब्रह्मपरिग्रहाणाम् अपि सिद्धेस् तदंगत्वान्यथानुपपत्तेः । तथा स्तेयासत्ये अवश्यंभाविनी हिंसा, द्रविणहरणस्यैव हिंसात्वात् द्रविणस्य बाह्यप्राणात्मकत्वात् । तथा चोक्तं – "यावत् तद्द्रविणं नाम प्राणा एते बहिस्तरां । स तस्य हरते प्राणान् यो यस्य हरते धनं ॥ " इति हिंसाप्रसिद्धौ चानृताब्रह्म- परिग्रहाणां सिद्धिस् तदंगत्वात् । एवम् अब्रह्मणि सति हिंसायाः सिद्धिस् तस्या रागाद्युत्पत्तिलक्षणत्वात् स्वभो- ग्यस्त्रीसंरक्षणानंदाच् च हिंसायां च सिद्धायां स्तेयानृतपरिग्रहसिद्धिस् तदंगत्वात् तेषां तद्विरत्यभावाद् विरतौ १५वा सर्वथा तद्भावविरोधात् देशविरतिप्रसंगात् ॥ तद् एवं वस्त्रपात्रदंडाजिनादिपरिग्रहाणां न परिग्रहो मूर्छा- रहितत्वात् तत्त्वज्ञानादिस्वीकरणवद् इति वदंतं प्रत्याह; — मूर्छा परिग्रहः सो पि नाप्रमत्तस्य युज्यते । तया विना न वस्त्रादिग्रहणं कस्यचित् ततः ॥ ३ ॥ लज्जापनयनार्थं कर्पटखंडादिमात्रग्रहणं मूर्छाविरहे पि संभवतीति चेन् न, कामवेदनापनयनार्थं स्त्रीमात्र- ग्रहणे पि मूर्छाविरहप्रसंगात् । तत्र योषिदभिषंग एव मूर्छेति चेत्, अन्यत्रापि वस्त्राभिलाषः सास्तु केव- २०लम् एकं तु कामवेदना योषिदभिलाषहेतुः परत्र लज्जा कर्पटाभिलाषकारणम् इति न तत्कारणनियमो स्ति, मोहोदयस्यैवांतरंगकारणस्य नियतत्वात् । एतेन लिंगदर्शनात् कामिनीजनदुरभिसंधिः स्याद् इति तन्निवार- णार्थं पटखंडग्रहणम् इति प्रत्युक्तं, तन्निवारणस्यैव तदभिलाषकारणत्वात् । नयनादिमनोहरांगानां दर्श- ने पि वनिताजनदुरभिप्रायसंभवात् तत्प्रच्छादनकर्पटस्यापि ग्रहणप्रसक्तिश् च तत एव तद्वत् । सो ऽयं स्वहस्तेन बुद्धिपूर्वपटखंडादिकम् आदाय परिदधानो पि तन्मूर्छारहित इति कोशपानं विधेयं, तन्वीमाश्लि- २५ष्यतो ऽपि तन्मूर्छारहितत्वम् एवं स्यात् । ततो न मूर्छाम् अंतरेण पटादिस्वीकरणं संभवति तस्य तद्धेतुकत्वात् । सा तु तदभावे पि संभाव्यते कार्यापाये पि कारणस्य दर्शनात्, धूमाभावे पि मुर्मुराद्यवस्थपावकवत् । नन्व् एवं पिच्छादिग्रहणे पि मूर्छा स्यात् इति चेत्, तत एव परमनैर्ग्रन्थ्यसिद्धौ परिहारविशुद्धिसंयमभृतां तत्त्यागः सूक्ष्मसांपराययथाख्यातसंयमभृन्मुनिवत् । सामायिकछेदोपस्थापनसंयमभृतां तु यतीनां संय- मोपकरणत्वात् प्रतिलेखनस्य ग्रहणं सूक्ष्ममूर्छासद्भावे पि युक्तम् एव, मार्गाविरोधित्वाच् च । न त्व् एवं सुवर्णादि- ३०ग्रहणप्रसंगः तस्य नाग्न्यासंयमोपकरणत्वाभावात् तद्विरोधित्वात् । सकलोपभोगसम्यग्निबंधनत्वाच् च । न च त्रिचतुरपिच्छमात्रमलाबूफलमात्रं वा किंचिन् मूल्यं लभते यतस् तद् अप्य् उपभोगसंपत्तिनिमित्तं स्यात् । न हि मूल्यदानकययोग्यस्य पिच्छादेर् अपि ग्रहणं न्याय्यं, सिद्धांतविरोधात् । ननु मूर्छाबिरहे क्षीणमोहानां शरीरपरिग्रहोपगमान् न तद्धेतुः सर्वः परिग्रह इति चेन् न, तेषां पूर्वभवमोहोदयापादितकर्मबंधनिबं- धनशरीरपरिग्रहाभ्युपगमात् । मोहक्षयात् तत्त्यागार्थं परमाचारित्रस्य विधानाद् अन्यथा तत्त्यागस्यात्यं- ४६५तिकस्य करणायोगात् । तर्हि तनुस्थित्यर्थम् आहारग्रहणं यतेस् तनुमूर्छाकारणक्षमं युक्तम् एवेति चेन् न, रत्नत्रया- राधननिबंधनस्यैवोपगमात् । तद्विराधनहेतोस् तस्याप्य् अनिष्टः । न हि नवकोटिविशुद्धम् आहारं भैक्ष्यशुद्ध्य- नुसारितया गृह्णन् मुनिर् जातुचिद्रत्नत्रयविराधनविधायी, ततो न किंचित् पदार्थग्रहणं कस्यचिन् मूर्छाविरहे संभवतीति सर्वः परिग्रहः प्रमत्तस्यैवाब्रह्मवत् ॥ ०५अथैतेभ्यो हिंसादिभ्यो विरतिर्व्रतम् इति निश्चितं तदभिसंबंधात् तु यो व्रती स कीदृश इत्य् आह; — निःशल्यो व्रती ॥ १८ ॥ अनेकधा प्राणिगणशरणाच् छल्यं बाधाकरत्वाद् उपचारसिद्धिः । त्रिविधं मायानिदानमिथ्यादर्शनभेदात् । कश्चिद् आह – विरोधाद् विशेषणानुपपत्तिः, मिथ्यादर्शनादिनिवृत्तेर् व्रतित्वाभावात् सद्दर्शनादित्वसिद्धेर् व्रताभिसं- बंधाद् एव व्रतित्वघटनात् । विरुद्धं व्रतित्वस्य निःशल्यत्वं विशेषणं दंडित्वस्य चक्रित्वविशेषणवत् । तद- १०विरुद्धे पि विशेषणस्यानर्थक्यं वान्यतरेण गतार्थत्वात् । निःशल्य इत्य् अनेनैव व्रतित्वसिद्धिर् व्रतिग्रहणस्या- नर्थक्यं व्रतीति वचनाद् एव निःशल्यत्वसिद्धेस् तद्वचनानर्थक्यवत् । विकल्प इति चेन् न, फलविशेषाभावात् निःशल्य इति वा व्रतीति वा स्याद् इति, विकल्पे हि न किंचित् फलम् उपलभामहे । न च व्यपदेशद्वयमा- त्रम् एव फलं । संशयनिवृत्तिः फलम् इत्य् अपि न सम्यक्, तदविनाभावाद् एव संशयनिवृत्तेर् विपर्ययानध्यवसाय- निवृत्तिवद् इति । अत्राभिधीयते – न वांगांगिभावस्य विवक्षितत्वात् । निःशल्यव्रतित्वयोर् ह्य् अत्रांगांगिभावो १५विवक्षितः । प्रधानविधानाद् अप्रधानस्य । प्रधानं हि व्रतित्वम् अंगि तन्निःशल्यत्वम् अप्रधानम् अंगभूतम् अनुविधत्ते, यत्र व्रतित्वं तत्रावश्यं भवतीति न तस्य तेन विरोधेनापि विशेषणं तदनर्थकं न विकल्पोपगमो न च फलविशेषाभावो पि प्रधानगुणदर्शनेन मतांतरव्यवच्छेदस्य फलस्य सिद्धेः । तेन कृतनिदानस्यापि माया- विनो मिथ्यादृष्टेश् च हिंसादिभ्यो विरताव् अपि व्रतित्वाभावः सिद्धः । मायानिदानमिथ्यादर्शनरहितस्यापि चासंयतसम्यग्दृष्टेर् व्रतित्वाभावः प्रतिपादितः स्यात् । ततः ॥ २०निःशल्यो त्र व्रती ज्ञेयः शल्यानि त्रीणि तत्त्वतः । मिथ्यात्वादीनी सद्भावे व्रताशयविपर्ययः ॥ १ ॥ स पुनर् व्रती सागार एवानगार एवेत्य् एकांतापाकृतये सूत्रकारः प्राह; — अगार्यनगारश् च ॥ १९ ॥ प्रतिश्रयार्थितयांगनादगारं । अनियमप्रसंग इति चेन् न, भावागारस्य विवक्षितत्वात् तद् अस्यास्तीत्य् अ- गारी । व्रतीत्य् अभिसंबंधः । व्रतिकारणासाकल्याद् गृहस्थस्याव्रतित्वम् इति चेन् न, नैगमसंग्रहव्यवहारव्यापारा- २५न् नगरवासवद्राजवद् वा । नैगमव्यापाराद् धि देशतो विरतः सर्वतो विरति प्रत्यभिमुखसंकल्पो व्रती व्यप- दिश्यते नगरवासत्वराजत्वाभिमुख्यस्य नगरवासराजव्यपदेशवत् । संग्रहनयाद् वाणुव्रतमहाव्यक्तिवर्तिव्रतत्व- सामान्यादेशाद् अणुव्रतो पि व्रतीष्यते नगरैकदेशवासिनो नगरवासव्यपदेशवत् देशविषयराजस्यापि राज- व्यपदेशवच् च व्यवहारनयाद् देशतो व्रत्य् अप्य् अगारी व्रतीति प्रतिपाद्यते तद्वदेवेत्यविरोधः ॥ न विद्यते अगा- रम् अत्येत्यनगारः स च व्रती सकलव्रतकारणसद्भावात् । ततो अगृहस्थ एव व्रतीत्य् एकांतो प्य् अपास्तः ॥ ३०नन्व् एवम् अनगारस्य पथिकादेः व्रतित्वं स्याद् इत्य् आशंकाम् अपासन्न् आह — सो प्य् अगार्यनगारश् च भावागारस्य भावतः । अभावाच् चेति पांथादेर् नानगारत्वसंभवः ॥ १ ॥ कः पुनर् अगारीत्य् आह; —४६६अणुव्रतो ऽगारी ॥ २० ॥ अनुशब्दः सूक्ष्मवचनः सर्वसावद्यनिवृत्त्यसंभवात् । स हि द्वींद्रियादिव्यपरोपणे निवृत्तः, स्नेहद्वे- षमोहावेशाद् असत्याभिधानवर्जनप्रवणः, अन्यपीडाकरात् पार्थिवभयाद्युत्पादितनिमित्ताद् अप्य् अदत्तात् प्रतिनि- वृत्तः, उपात्तानुपात्तान्यांगनासंगाद् विरतिः, परिच्छिन्नधनधान्यक्षेत्राद्यवधिर् गृही प्रत्येतव्यः ॥ सामर्थ्यात् ०५महाव्रतो ऽनगार इत्य् आह — तत्र चाणुव्रतोगारी सामर्थ्यात् स्यान् महाव्रतः । अनगार इति ज्ञेयम् अत्र सूत्रांतराद् विना ॥ १ ॥ दिग्विरत्यादिसंपन्नः स्यादगारीत्याह; — दिग्देशानर्थदंडविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमा- णातिथिसंविभागव्रतसंपन्नश् च ॥ २१ ॥ १०आकाशप्रदेश्रेणी दिक्, न पुनर् द्रव्यांतरं तस्य निरस्तत्वात् । आदित्यादिगतिविभक्तस् तद्भेदः पूर्वा- दिर् दशधा । ग्रामादीनाम् अवधृतपरिमाणप्रदेशो देशः । उपकरात्यये पापादाननिमित्तम् अनर्थदंडः । विर- तिशब्दः प्रत्येकम् अभिसंबध्यते । विरत्यग्रहणम् अधिकाराद् इति चेन् न, उपसर्जनानभिसंबंधत्वात् । एकत्वेन गमनं समयः, एकोहमात्मेति प्रतिपत्तिर् द्रव्यार्थादेशात् कायवाङ्मनःकर्म पर्यायार्थानर्पणात्, सर्वसावद्ययो- गनिवृत्त्येकनिश्चयनं वा व्रतभेदार्पणात्, समय एव सामयिकं समयः प्रयोजनम् अस्येति वा । उपेत्य १५स्वस्मिन् वसंतींद्रियाणीत्युपवासः, स्वविषयं प्रत्यव्यावृत्तत्वनात् प्रोषधे पर्वण्युपवासः प्रोषधोपवासः । उपेत्ये भुज्यत इत्य् उपभोगः अशनादिः परित्यज्य भुज्यत इति परिभोगः पुनः पुनर् भुज्यत इत्य् अर्थः स वस्त्रादिः । परिमाणशब्दः प्रत्येकम् उभाभ्यां संबधनीयः । संयमम् अविराधयन्न् अततीत्यतिथिः, न विद्यते स्य तिथिर् इति वा तस्मै संविभागः प्रतिश्रयादीनां यथायोगमतिथिसंविभागः । व्रतशब्दः प्रत्येकमभिसंब- ध्यते संपन्नशब्दश् च तेन दिग्विरतिव्रतसंपन्न इत्यादि योज्यं । व्रतग्रहणम् अनर्थकम् इति चेत्, उक्तम् अत्र चोप- २०सर्जनानभिसंबंधाद् इति । तत इदम् उच्यते — दिग्देशानर्थदंडेभ्यो विरतिर् या विशुद्धिकृत् । सामायिकं त्रिधा शुद्धं त्रिकालं यद् उदाहृतं ॥ १ ॥ यः प्रोषधोपवासश् च यथाविधि निवेदितः । परिमाणं च यत् स्वस्योपभोगपरिभोगयोः ॥ २ ॥ आहारभेषजावासपुस्तवस्त्रादिगोचरः । संविभागो व्रतं यत् स्याद् योग्यायातिथये स्वयं ॥ ३ ॥ तत्संपन्नश् च निश्चेयो ऽगारीति द्वादशोदिताः । दीक्षाभेदा गृहस्थस्य ते सम्यक्त्वपुरःसरा ॥ ४ ॥ २५कुतः कारणाद् दिग्विरतिः परिमिताच् च समाश्रीयते यतो विशुद्धिकारिणी स्याद् इति चेत्, दुष्परिहार- क्षुद्रजंतुप्रायत्वाद् विनिवृत्तिस् तत्परिमाणं च योजनादिभिर् ज्ञातवद्भिः ततो अगमने पि प्राणिवधाद्यनुज्ञातम् इति चेन् न, निवृत्त्यर्थत्वात् तद्वचनस्य । कथंचित् प्राणिवधस्य परिहारेण गमनसंभवात्, तृष्णाप्राकाम्यनिरोधनतंत्र- त्वनाच् च तद्विरतेः । महालाभे पि परिमितदिशो बहिरगमनात् । ततो बहिर्महाव्रतसिद्धिर् इति वचनात् । तथैव देशविरतेर् विंशुद्धिकृत् अनर्थदंडः पंचधा, अपध्यानपापोद्देशप्रमादचरितहिंसाप्रदानाशुभश्रुतिभे- ३०दान् । ततो पि विरतिर् वंशुद्धिकारिणी । नरपतिजयपराजयादिसंचिंतनलक्षणाद् अपध्यानात् क्लेशतिर्यग्वणि- ज्यादिवचनलक्षणात् पापोदेशात् निःप्रयोजनवृक्षादिछेदनभूमिकुट्टनादिलक्षणात् प्रमादाचरितात् विषशस्त्रा- दिप्रदानलक्षणाच् च हिंसाप्रदानात् हिंसादिकथाश्रवणाभीक्ष्णव्यावृत्तिलक्षणाच् चाशुभश्रुतेर् विरतेर् विशुद्धपरिणामो- त्पत्तेः । मध्ये नर्थदंडग्रहणं पूर्वोत्तरातिरेकानर्थक्यज्ञापनार्थं तेनानर्थदंडात् पूर्वयोर् दिग्देशविरत्योर् उत्तरयोश् चो- ४६७पभोगपरिभोगपरिमाणयोर् अनर्थकं चंक्रमणादिकं विषयोपसेवनं च न कर्तव्यम् इति प्रकाशितं भवति ततो विशुद्धिविशेषोत्पत्तेः । सामायिकं कथं त्रिधा विशुद्धिदम् इति चेत्, प्रतिपाद्यते । सामायिके नियत- देशकाले महाव्रतत्वं पूर्ववत् ततो विशुद्धिर् अणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसंगः संयतासंयतस्या- पीति चेन् न, तस्य तद्घातिकर्मोदयात् । महाव्रतत्वाभाव इति चेन् न, उपचाराद्राजकुले सर्वगतचैत्रवत् । ०५कः पुनः प्रोषधोपवासो यथाविधीत्य् उच्यते – स्नानगंधमाल्यादिविरहितो अवकाशे शुचावुपवसेत् इत्य् उप- वासविधिर् विशुद्धिकृत्, स्वशरीरसंस्कारकरणत्यागाद् धर्मश्रवणादिसमाहितांतःकरणत्वात् तस्मिन् वसति निरारंभत्वाच् च । भोगपरिभोगसंख्यानं पंचविधं, त्रसघातप्रमादबहुवधान् इष्टानुपसेव्यविषयभेदात् । तत्र मधुमांसं त्रसधातजं तद्विषयं सर्वदा विरमणं विशुद्धिदं, मद्यं प्रमादनिमित्तं तद्विषयं च विरमणं संवि- धेयम् अन्यथा तदुपसेवनकृतः प्रमादात् सकलव्रतविलोपप्रसंगः । केतक्यर्जुनपुष्पादिमाल्यं जंतुप्रायं शृंगवेर- १०मूलकार्द्रहरिद्रानिंबकुसुमादिकम् उपदंशकम् अनंतकायव्यपदेशं च बहुवधं तद्विषयं विरमणं नित्यं श्रेयः, श्राव- कत्वविशुद्धिहेतुत्वात् । यानवाहनादि यद्य् अस्यानिष्टं तद्विषयं परिभोगविरमणं यावज् जीवं विधेयं । चित्रव- स्त्राद्यनुपसेव्यम् असत्यशिष्टसेव्यत्वात्, तद् इष्टम् अपि परित्याज्यं शश्वद् एव ॥ ततो न्यत्र यथाशक्ति स्वविभवानुरूपं नियतदेशकालतया भोक्तव्यं । अतिथिसंविभागश् चतुर्विधो भिक्षोपकरणैषधप्रतिश्रयभेदात् । तत्र भिक्षा निरवद्याहारः, रत्नत्रयोपबृंहणम् उपकरणं पुस्तकादि, तथौषधं रोगनिवृत्त्यर्थम् अनवद्यद्रव्यं, प्रतिश्रयो वसतिः १५स्त्रीपश्वादिकृतसंबंधरहिता योग्या विज्ञेया । एवंविधोदितव्रतसंपन्नो णुव्रतो गृहस्थः शुद्धात्मा प्रतिपत्तव्यः । चशब्दः सूत्रे नुक्तसमुच्चयार्थः प्रागुक्तसमुच्चयार्थात् । तेन गृहस्थस्य पंचाणुव्रतानि सप्तशीलानि गुणव्रत- शिक्षाव्रतव्यपदेशभांजीति द्वादश दीक्षाभेदाः सम्यक्त्वपूर्वकाः सल्लेखनंताश् च महाव्रततच्छीलवत् ॥ कदा सल्लेखना कर्तव्येत्य् आह; — मारणांतिकीं सल्लेखनां जोषिता ॥ २२ ॥ २०व्रतीत्य् अभिसंबंधः सामान्यात् । स्वायुरिंद्रियबलसंक्षयो मरणं, अंतग्रहणं तद्भवमरणप्रतिपत्त्यर्थं ततः प्रतिसमयं स्वायुरादिसंक्षयोपलक्षणनित्यमरणव्युदासः । भवांतरप्राप्त्यजहद्वृत्तस्वभावनिवृत्तिरूपस्यैव तद्भव- मरणस्य प्रतिपत्तेः । मरणम् एवांतो मरणांतः मरणांतः प्रयोजनम् अस्या इति मारणांतिकी । सम्यक्कायकषा- यलेखना बाह्यस्य कायस्याभ्यतराणां च कषायाणां यथाविधिमरणविभक्त्याराधनोदितक्रमेण तनूकरण- म् इति यावत् । तां मारणांतिकीं सल्लेखनां जोषिता प्रीत्या सेवितेत्य् अर्थः ॥ किं कर्तुम् इत्य् आह — २५सम्यक्कायकषायाणां त्वक्षा सल्लेखनात्र तां । जोषिता सेविता प्रीत्या स व्रती मारणांतिकीं ॥ १ ॥ मृत्युकारणसंपातकालम् आस्थित्य सद्व्रतं । रक्षितुं शक्यभावेन नान्यथेत्य् अप्रमत्तगं ॥ २ ॥ सेवितेति ग्रहणं विस्पष्टार्थम् इति चेन् न, अर्थविशेषोपपत्तेः । प्रीतिसेवनार्थो हि विशिष्टो जोषितेति वचनात् प्रतिपद्यते । विशेषोपयोगादिभिर् आत्मानं घ्नत एव तद्भावात् तत्र स्वयम् आरोपितगुणक्षतेर् अभावात् प्री- त्युत्पत्ताव् अपि मरणस्यानिष्टत्वात्, स्वरत्नाविघाते भांडागारविनाशे पि तदधिपतेः प्रीतिविनाशानिष्टवत् । ३०उभयानभिसंबंधाच् चाप्रमत्तस्य नात्मबधः । न ह्य् असौ तदा जीवनं मरणं वाभिसंबंधे "नाभिनंदामि मरणं नाभिकांक्षामि जीवितं । कालम् एव प्रतीक्षे हं निदेशं भृतको यथा ॥ " इति संन्यासिनो भावनाविशुद्धिः । ततो न सल्लेखनायाम् आत्मवध इति वचनं युक्तं, तदा वदतः स्वसमयविरोधात् । सो यं नासंचेतितं कर्म बध्यत इति स्वयं प्रतिज्ञाय बधकचित्तम् अंतरेणापि संन्यासे स्वबधदोषम् उद्भावयन् स्वसमयं बाधते स्ववचन- विरोधाच् च सदा मौनव्रतिको हम् इत्य् अभिधानवत् । मरणसंचेतनाभावे कथं सल्लेखनायां प्रपन्न इति चेन् न, ४६८जरारोगेंद्रियहानिभिर् आवश्यकपरिक्षयसंप्राप्ते यत् तस्य स्वगुणरक्षणे प्रयत्नात् ततो न सल्लेखनात्मबधः प्रय- त्नस्य विशुद्ध्यंगत्वात् तपश्चरणादिवत् । एकयोगकरणं न्याय्यं इति चेन् न क्वचित् कदाचित् कस्यचित् तां प्रत्या- भिमुख्यप्रतिपादनार्थत्वात् वेश्मापरित्यागिनस् तदुपदेशात् । दिग्विरत्यादिसूत्रेण सहास्य सूत्रस्यैकयोगीक- रणे पि यथा दिग्विरत्यादयो वेश्मापरित्यागिनः कार्यास् तथा सल्लेखनापि कार्या स्यात् । न चासौ तथा ०५क्रियते क्वचिद् एव समाध्यनुकूले क्षेत्रे कदाचिद् एव संन्यासयोग्ये काले कस्यचिद् एवासाध्यव्याध्यादेः संन्या- सकारणसंनिपाताद् अप्रमत्तस्य समाध्यर्थिनः सल्लेखनां प्रत्याभिमुख्यज्ञापनाच् च सागारानगारयोर् अविशेषविधि- प्रतिपादनार्थत्वाच् च सल्लेखनायां पूर्वत्वाद् अस्य तंत्रस्य पृथग्वचनं न्याय्यं ॥ एतद् एवाह — पृथक्सूत्रस्य सामर्थ्याच् च सागारानगारयोः । सल्लेखनस्य सेवेति प्रतिपत्तव्यम् अंजसा ॥ ३ ॥ तद् एवम् अयं साकल्येनैकदेशेन च निवृत्तिपरिणामो हिंसादिभ्यो नेकप्रकारः क्रमाक्रमस्वभावविशेषात्म- १०कस्यात्मनो नेकांतवादिनां सिद्धो न पुनर् नित्याद्येकांतवादिन इति ॥ तेषाम् एव बहुविधव्रतम् उपपन्नं नान्यस्ये- त्य् उपसंहृत्य दर्शयन्न् आह — नानानिवृत्तिपरिणामविशेषसिद्धेर् एकस्य नुर्बहुविधव्रतम् अर्थभेदात् । युक्तं क्रमाक्रमविवर्तिभिदात्मकस्य नान्यस्य जातु नयबाधितविग्रहस्य ॥ १ ॥ इति सप्तमाध्यायस्य प्रथमम् आह्निकम् । १५अथ सद्दर्शनादीनां सल्लेखनांतानां चतुर्दशानाम् अप्य् अतीचारप्रकरणे सम्यक्त्वातिचारप्रतिपादनार्थं तावद् आह; — शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेर् अतीचाराः ॥ २३ ॥ जीवादितत्त्वार्थेषु रत्नत्रयमोक्षमार्गें तत्प्रतिपादके वागमे तत्प्रणेतरि च सर्वज्ञे सदसत्त्वाभ्याम् अन्यथा वा संशीतिः शंका, सद्दर्शनफलस्य विषयोपभोगस्येहामुत्र चाकांक्षणम् आकांक्षा, आप्तागमपदार्थेषु संयमा- २०धारे च जुगुप्सा विचिकित्सा, सुगतादिदर्शनान्य् अन्यदृष्टयस् तदाश्रिता वा पुमांसस् तेषं प्रशंसासंस्तवौ अन्यदृष्टिप्रशंसासंस्तवौ । त एते सम्यग्दृष्टेर् गुणस्य तद्गते वातीचाराः पंच प्रतिपत्तव्याः । कः पुनः प्रशंसासंस्तवयोः प्रतिविशेषः? इत्य् उच्यते – वाङ्मानसविषयभेदात् प्रशंसासंस्तवयोर् भेदः । मनसा मिथ्या- दृष्टिज्ञानादिषु गुणोद्भावनाभिप्रायः प्रशंसा, वचसा तद्भावनं संस्तव इति । प्रत्येकं प्रकरणाद् अगार्यवधार- णम् इति चेन् न, सम्यग्दृष्टिग्रहणस्योभयार्थत्वात् । सत्य् अप्य् अगारिप्रकरणे नागारिण एव सम्यगदृष्टेर् इतीष्टम् अ- २५वधारणं । सामान्यतः सम्यग्दृष्ट्यधिकारे पि पुनर् इह सम्यग्दृष्टिग्रहणस्यागार्यगारसंबंधनार्थत्वात् । एतेना- नगारस्यैवेत्य् अवधारणम् अपास्तं, उत्तरत्रागारिग्रहणानुवृत्तेः । दर्शनमोहोदयाद् अतिचरणम् अतीचारः तत्त्वार्थश्र- द्धानातिक्रमणम् इत्य् अर्थः । ननु च न पंचातिचारवचनं युक्तम् अष्टांगत्वात् सम्यग्दर्शनस्यातिक्रमणानां ताव- त्त्वम् इति चेन् न, अत्रैवांतर्भावात्, निःशंकितत्वाद्यष्टांगविपरीताचाराणाम् अष्टविधत्वप्रसंगे त्रयाणां वात्सल्या- दिविपरीतानाम् अवात्सल्यादीनाम् अन्यदृष्टिप्रशंसादिना सजातीयानां तत्रैवांतर्भावात् । व्रताद्यतीचाराणां पंच- ३०संख्याव्याख्यानप्रकाराणाम् अपि पंचसंख्याभिधानात् । कुतः पुनर् अमी दर्शनस्यातिचारा इत्य् आह — सम्यग्दृष्टेर् अतीचाराः पंच शंकादयः स्मृताः । तेषु सत्सु हि तत्त्वार्थश्रद्धानं न विशुद्ध्यति ॥ १ ॥ शंकादयः सद्दर्शनस्यातीचारा एव मालिन्यहेतुत्वात् ये तु न तस्यातीचारा न ते तन्मालिन्यहेतवो ४६९यथा तद्विशुद्धिहेतवस् तत्त्वार्थश्रवणाद्यर्थास् तद्विनाशहेतवो वा दर्शनमोहोदयादयस् तन्मालिन्यहेतवश् चैव ते तस्मात् तदतीचारा इति युक्तिवचनं प्रत्येयं ॥ व्रतशीलेषु कियंतो तीचारा इत्य् आह; — व्रतशीलेषु पंच पंच यथाक्रमम् ॥ २४ ॥ ०५अतीचारा इत्य् अनुवृत्तिः । व्रतग्रहणम् एवास्त्व् इति चेन् न, शीलविशेषद्योतनार्थत्वात् शीलग्रहणस्य । दिग्विरत्यादीनां हि व्रतलक्षणस्याभिसंधिकृतनियमरूपस्य सद्भावाद् व्रतत्वे पि तथाभिधाने पि च शीलत्वं प्रकाश्यते, व्रतपरिरक्षणं शीलम् इति शीललक्षणोपपत्तेः । सामर्थ्याद् गृहिसंप्रत्ययः बंधनादयो ह्य् अतीचारा वक्ष्यमाणा नानगारस्य संभवतीति सामर्थ्याद् गृहिण एव व्रतेषु शीलेषु पंच पंचातीचाराः प्रतीयंते । पंच पंचेति वीप्सायां द्वित्वं व्रतशीलातीचाराणाम् अनयवेन पंचसंख्यया व्याप्यत्वात् । पंचश इति लघु- १०निर्देशे संभवत्य् अपि पंच पंचेति वचनम् अभिवाक्यार्थं, यथाक्रमवचनं वक्ष्यमाणातीचारकरम् असंबंधनार्थं ॥ अथ एवाह; — पंच पंच व्रतेष्व् एवं शीलेषु च यथाक्रमं । वक्ष्यंते तः परं शेषे इति सूत्रे तिदिश्यताम् ॥ १ ॥ तत्राद्यस्याणुव्रतस्य केतीचारा इत्य् आह; — बंधवधच्छेदातिभारारोपणान् न पाननिरोधाः ॥ २५ ॥ १५अभिमतदेशे गतिनिरोधहेतुर् बंधः, प्राणिपीडाहेतुर् बधः कशाद्यभिघातमात्रं न तु प्राणव्यपरेपणं तस्य व्रतनाशरूपत्वात्, छेदो ṃगापनयनं, न्याय्यभारतिरिक्तभारवाहनम् अतिभारारोपणं, क्षुत्पिपासाबाधनम् अन्नपान- निरोधः । कुतो मी पंचाहिंसाणुव्रतस्यातीचारा इत्य् आह; — तत्राहिंसाव्रतस्यातीचारा बंधादयः श्रुताः । तेषां क्रोधादिजन्मत्वात् क्रोधादेस् तन्मलत्वतः ॥ १ ॥ पूर्ववदनुमानप्रयोगः प्रत्येतव्यः ॥ २०अथ द्वितीयस्याणुव्रतस्य के तीचाराः पंचेत्य् आह; — मिथ्योपदेशरहो भ्याख्यानकूटलेखक्रियान्यासापहारसाकार- मंत्रभेदाः ॥ २६ ॥ मिथ्यान्यथाप्रवर्तनम् अतिसंधापनं वा मिथ्योपदेशः सर्वथैकांतप्रवर्तनवत् सच्छास्त्रान्यथाकथनवत् परा- तिसंधायकशास्त्रोपदेशवच् च, संवृतस्य प्रकाशनं रहोभ्याख्यानं स्त्रीपुरुषानुष्ठितगुप्तक्रियाविशेषप्रकाशनवत्, २५परप्रयोगाद् अन्यानुक्तापद्धतिकर्म कूटलेखक्रिया एवं तेनोक्तम् अनुष्ठितं चेति वचनाभिप्रायलेखनवत्, हिरण्या- दिनिक्षेप अल्पसंख्यानुज्ञावचनं न्यासापहारः शतन्यसे नवत्यनुष्ठानवत्, अर्थादिभिः, परगृह्यप्रकाशनं साकारम् अंत्रभेदः अर्थप्रकरणादिभिर् अन्याकूतम् उपलभ्यासूयादिना तत्प्रकाशनवत् ॥ कथम् एते अतीचारा इत्य् आह — तथा मिथ्योपदेशाद्या द्वितीयस्य व्रतस्य ते । तेषाम् अनृतमूलत्वात् तद्वत् तेन विरोधतः ॥ १ ॥ यथाद्यव्रतस्य मालिन्यहेतुत्वाद् बंधादयो तीचारास् तथा द्वितीयस्य मिंथ्योपदेशादयस् तदविशेषात् । तन्मालि- ३०न्यहेतुत्वं पुनस् तेषां तच्छुद्धिविरोधित्वात् ॥ अथ तृतीयस्य व्रतस्य के तीचारा इत्य् आह; —४७०स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानो- न्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥ मोषकस्य त्रिधा प्रयोजनं । स्तेनप्रयोगः, चोरानीतग्रहणं तदाहृतादानं, उचिताद् अन्यथा दानग्रहणम् अति- क्रमः, विरुद्धराज्ये सत्य् अतिक्रमः विरुद्धराज्यातिक्रमः, कूटप्रस्थतुलादिभिः क्रयविक्रयप्रयोगो हीनाधिक- ०५मानोन्मानं, कृत्रिमहिरण्यादिकरणं प्रतिरूपकव्यवहारः । कुतो मी तृतीयस्य व्रतस्यातीचारा इत्य् आह; — प्रोक्ताः स्तेनप्रयोगाद्याः पंचास्तेयव्रतस्य ते । स्तेयहेतुत्वतस् तेषं भावे तन्मलिनत्वतः ॥ १ ॥ अथ चतुर्थस्याणुव्रतस्य केतीचारा इत्य् आह; — परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीतागमनानंगक्री- डाकामतीव्राभिनिवेशाः ॥ २८ ॥ १०सद्वेद्यचारित्रमोहोदयाद् विवहनं विवाहः परस्य विवाहस् तस्य करणं परविवाहकरणं, अयनशीलेत्वरी सैव कुत्सिता इत्वरिका तस्यां परिगृहितायाम् अपरिगृहीतायां च गमनमित्वरिकापरिगृहीतापरिगृहीताग- मनं, अनंगेषु क्रीडा अनंगक्रीडा, कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः । दीक्षितातिबालातिर्य- ग्योन्यादीनाम् अनुपसंग्रह इति चेन् न, कामतीव्राभिनिवेशग्रहणात् सिद्धेः । त एते चतुर्थाणुव्रतस्य कुतो ती- चारा इत्य् आह — १५चतुर्थस्य व्रतस्यान्यविवाहकरणादयः । पंचैते तिक्रमा ब्रह्मविधातकरणक्षमाः ॥ १ ॥ स्वदारसंतोषव्रतविहननयोग्या हि तदतीचारा न पुनस् तद्विघातिन एव पूर्ववत् ॥ अथ पंचमव्रतस्य के तीचारा इत्य् आह; — क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥ क्षेत्रवास्त्वादीनां द्वयोर् द्वयोर् द्वंद्वः प्राक् कुप्यात्, तीव्रलोभाभिनिवेशात् प्रमाणातिरेकास् तेषाम् अतिक्रमाः । २०पंच कुतो तीचारा इत्य् आह; — क्षेत्रवास्त्वादिषूपात्तप्रमाणातिक्रमाः स्वयं । पंच संतोषनिर्घातहेतवो ṃत्यव्रतस्य ते ॥ १ ॥ संतोषनिर्घातानुकूलकारणत्वाद् धि तदतीचाराः स्युर् न पुनः समर्थकारणत्वात् पूर्ववत् ॥ अथ दिग्विरतेः के तिक्रमाः परेत्य् आह; — ऊर्ध्वाधस् तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यंतराधानानि ॥ ३० ॥ २५परिमितदिगवधिव्यतिलंघनम् अतिक्रमः, स त्रेधा ऊर्ध्वाधस् तिर्यग्विषयभेदात् । तत्र पर्वताद्यारोहणाद् ऊर्ध्वा- तिक्रमः, कूपावतरणादेर् अधोतिवृत्तिः, बिलप्रवेशादेस् तिर्यगतीचारः, अभिगृहीताया दिशो लोभावेशाद् आ- धिक्याभिसंबंधः क्षेत्रवृद्धिः । इच्छापरिमाणे ṃतर्भावात् पौनर् उत्तयम् इति चेन् न, तस्यान्याधिकरणत्वात् तदति- क्रमः । प्रमादमोहव्यासंगादिभिः अननुस्मरणं स्मृत्यंतराधानं । कस्मात् पुनर् अमी प्रथमस्य शीलस्य पंचा- तीचारा इत्य् आह — ३०ऊर्ध्वतिक्रमणाद्याः स्युः शीलस्याद्यस्य पंच ते । तद्विरत्युपघातित्वात् तेषां तद् धि मलत्वतः ॥ १ ॥ अथ द्वितीयस्य के तीचारा इत्य् आह; —४७१आनयनप्रेष्यप्रयोगशब्दरूपान् उपातपुद्गलक्षेपाः ॥ ३१ ॥ तम् आनयेत्य् आज्ञापनम् आनयनं, एवं कुर्व् इति विनियोगः प्रष्ये प्रयोगः, अभ्युत्कासिकादिकरणं शब्दानु- पातः, स्वविग्रहप्ररूपणं रूपानुपातः, लोष्ठादिपातः पुद्गलक्षेपः । कुतः पंचैते द्वितीयस्य शीलस्य व्यति- क्रमा इत्य् आह — ०५द्वितीयस्य तु शीलस्य ते पंचानयनादयः । स्वदेशविरतेर् बाधा तैः संक्लेशविधानतः ॥ २ ॥ अथ तृतीयस्य शीलस्य के तीचारा इत्य् आह; — कंदर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थ- क्यानि ॥ ३२ ॥ रागोद्रेकात् प्रहासमिश्रो ऽशिष्टवाक्प्रयोगः कंदर्पः, तद् एवोभयं परत्र दुष्टकायकर्मयुक्तं कौत्कुच्यं, १०धार्ष्ट्यप्रायोसंबद्धबहुप्रलापित्वं मौखर्यं, असमीक्ष्य प्रयोजनाधिक्येन करणं असमीक्ष्याधिकरणं, तत्त्रेधा कायवाङ्मनोविषयभेदात् । यावतार्थेनोपभोगपरिभोगस्यार्थस् ततो न्यस्याधिक्यम् आनर्थक्यं । उपभोगपरिभोग- व्रते ṃतर्भावात् पौनरुक्त्यप्रसंग इति चेन् न, तदर्थानवधारणात् ॥ कस्माद् इमे तृतीयशीलस्यातीचारा इत्य् आह; — कंदर्पाद्यास् तृतीयस्य शीलस्येहोपसूत्रिताः । तेषाम् अनर्थदंडेभ्यो विरतेर् बाधकत्वतः ॥ १ ॥ अथ चतुर्थस्य शीलस्य के तिक्रमा इत्य् आह; — १५योगदुःप्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ योगशब्दो व्याख्यातार्थः, दुष्टप्रणिधानम् अन्यथा वा दुःप्रणिधानं, अनादरो नुत्साहः, अनैकाग्र्यं स्मृत्य- नुपस्थानं । मनोदुःप्रणिधानं तद् इति चेन् न, तद्व्रताद् अन्याचिंतनात् । कुतश् चतुर्थस्य शीलस्यातिक्रमा इत्य् आह — योगदुःप्रणिधानाद्याश् चतुर्थस्य व्यतिक्रमाः । शीलस्य तद्विघातित्वात् तेषां तन्मलतास्थितेः ॥ १ ॥ पंचमस्य शीलस्य के तीचारा इत्य् आह; — २०अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्य- नुपस्थानानि ॥ ३४ ॥ प्रत्यवेक्षणं चक्षुषो व्यापारः, प्रमार्जनम् उपकरणोपकारः, तस्य प्रतिषेधविशिष्टस्योत्सर्गादिभिः संबंधस् ते- नाप्रत्यवेक्षिताप्रमार्जितदेशे क्वचिद् उत्सर्गस् तादृशस्य कस्यचिद् उपकरणस्यादानं तादृशे च क्वचिच् छयनीयस्थाने संस्तरोपक्रमणम् इति त्रीण्यभिहितानि भवंति, तथावश्यकेष्व् अनादरः, स्मृत्यनुपस्थानं च क्षुदर्दितत्वात् २५प्रोषधोपवासानुष्ठायिनः स्याद् इति । तस्यैते पंचातीचाराः कुत इत्य् आह — अप्रत्यवेक्षितेत्याद्यास् तत्रोक्ताः पंचमस्य ते । शीलस्यातिक्रमाः पंच तद्विघातस्य हेतवः ॥ १ ॥ यत इति शेषः ॥ षष्ठस्य शीलस्य के तीचारा इत्य् आह; — सचित्तसंबंधसंमिश्राभिषवदुःपक्वाहाराः ॥ ३५ ॥ ३०सह चित्तेन वर्तत इति सचित्तं, तदुपश्लिष्टः संबंधः, तद्व्यतिकीर्णस् तन्मिश्रः । पूर्वेणाविशिष्ट इति ४७२चेन् न, तत्र संसर्गमात्रत्वात् । प्रमादसंमोहाभ्यां सचित्तादिषु वृत्तिर् देशविरतस्योपभोगपरिभोगविषयेषु परिमितेष्व् अपीत्य् अर्थः । द्रवो वृष्यं चाभिषवः, असम्यक् पक्वो दुःपक्वः । त एते तिक्रमाः पंच कथम् इत्य् आह — तथा तच्चित्तसंबंधाहाराद्याः पंच सूत्रिताः । ते त्र षष्ठस्य शीलस्य तद्विरोधनहेतवः ॥ १ ॥ सप्तमस्य शीलस्य के तिक्रमा इत्य् आह; — ०५सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥ सचित्ते निक्षेपः प्रकरणात् सचित्तेनापिधानं, अन्यदातृदेयार्पणं परव्यपदेशः, प्रयच्छतो प्य् आदराभावो मात्संर्य, अकाले भोजनं कालातिक्रमः ॥ कुत एते तिचारा इत्य् आह; — स्मृताः सचित्तनिक्षेपप्रमुखास् ते व्यतिक्रमाः । सप्तमस्येह शीलस्य तद्विघातविधायिनः ॥ १ ॥ अथ सल्लेखनायाः के तिचारा इत्य् आह; — १०जीवितमरणाशंसामित्रानुरागसुखानुबंधनिदानानि ॥ ३७ ॥ आकांक्षणम् आशंसा, अवश्यहेयत्वे शरीरस्यावस्थानादरो जीविताशंसा, जीवितसंक्लेशान् मरणं प्रति चित्तानुरोधो मरणाशंसा, पूर्वं सुहृत्सहपांशुक्रीडनाद्यनुस्मरणं मित्रानुरागः, पूर्वानुभूतप्रीतिविशेषस्मृति- समन्वाहारः सुखानुबंधः, भोगाकांक्षया नियतं दीयते चित्तं तस्मिंस् तेनेति वा निदानं । त एते संन्यास- स्यातिक्रमाः कथम् इत्य् आह — १५विज्ञेया जीविताशंसाप्रमुखाः पंच तत्त्वतः । प्रोक्तसल्लेखनायास् ते विशुद्धिक्षतिहेतवः ॥ १ ॥ तद् एवं शीलव्रतेष्व् अनतिचारैस् तीर्थकरत्वस्य परमशुभनाम्नः कर्मणो हेतुर् इत्य् एतस्य पुण्यास्रवस्य प्रपंचतो निश्चयार्थं व्रतशीलसम्यक्त्वभावनातदतिचारप्रपंचं व्याख्याय संप्रति शक्तितस् त्यागतपसी इत्य् अत्र प्रोक्तस्य व्याख्यानार्थम् उपक्रम्यते; — अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३८ ॥ २०स्वपरोपकारो नुग्रहः, स्वशब्दो धनपर्यायवचनः । किमर्थो यं निर्देश इत्य् आह — स्वं धनं स्यात् परित्यागो तिसर्गस् तस्य नु स्फुटः । तद्दानम् इति निर्देशो तिप्रसंगनिवृत्तये ॥ १ ॥ अनुग्रहार्थम् इत्य् एतद्विशेषणम् उदीरितं । तेन स्वमांसदानादि निषिद्धं परमापकृत् ॥ २ ॥ न हि परकीयवित्तस्यातिसर्जनं दानं स्वस्यातिसर्ग इति वचनात् । स्वकीयं हि धनं स्वम् इति प्रसिद्धं धनपर्यायवाचिनः स्वशब्दस्य तथैव प्रसिद्धेः । न चैवं स्वदुःखकारणं परदुःखनिमित्तं वा सर्वम् आहारादिकं २५धनं भवतीति तस्याप्य् अतिसर्गो दानम् इति प्रसज्यते सामान्यतो नुग्रहार्थम् इति वचनात् । स्वानुग्रहार्थस्य वापरानुग्रहार्थस्य च घनस्यातिसर्गो दानम् इति व्यवस्थितेः । तेन च विशेषणेन स्वमांसादिदानं स्वापाय- कारणं परस्यावद्यनिबंधनं च प्रतिक्षिप्तम् आलक्ष्यते, तस्य स्वपरयोः परमापकारहेतुत्वात् ॥ कुतस् तस्य दानस्य विशेष इत्य् आह; — विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ३९ ॥ ३०प्रतिग्रहादिक्रमो विधिः, विशेषो गुणकृतः तस्य प्रत्येकम् अभिसंबंधः । तपःस्वाध्यायपरिवृद्धिहेतुत्वादि- र् द्रव्यविशेषः, अनसूयाऽविषादादिर् दातृविशेषः, मोक्षकारणगुणसंयोगः पात्रविशेषः । एतद् एवाह — तद्विशेषः प्रपंचेन स्याद् विध्यादिविशेषतः । दातुः शुद्धिविशेषाय सम्यग्बोधस्य विश्रुतः ॥ १ ॥ ४७३कुतो यं विध्यादीनां यथोदितो विशेषः स्याद् इत्य् आह; — विध्यादीनां विशेषः स्यात् स्वकारणविशेषतः । तत्कारणं पुनर् बाह्यमांतरं चाप्य् अनेकधा ॥ २ ॥ विधिद्रव्यदातृपात्राणां हि विशेषः, स्वकारणविशेषात् । तच् च कारणं बाह्यम् अनेकधा द्रव्यक्षेत्रकाल- भावभेदात् । आंतरं चानेकधा श्रद्धाविशेषादिपरिणामः । कः पुनर् असौ विध्यादीनां विशेषः प्रख्यातो ०५यतो दानस्य विशेषतः फलविशेषसंपादनः स्याद् इत्य् आह — पात्रपरिग्रहादिभ्यो विधिभ्यस् तावद् आस्रवः । दातुः पुण्यस्य संक्लेशरहितेभ्यो तिशायिनः ॥ ३ ॥ किंचित् संक्लेशयुक्तेभ्यो मध्यमस्योपवर्णितः । बृहत्संक्लेशयुक्तेभ्यः स्वल्पस्येति विभिद्यते ॥ ४ ॥ निकृष्टमध्यमोत्कृष्टविशुद्धिभ्यो विपर्ययः । तेभ्यः स्याद् इति संक्षेपाद् उक्तं सूरिभिरंजसा ॥ ५ ॥ गुणवृद्धिकरं द्रव्यं पात्रे ऽपात्रे समर्पितं । दोषवृद्धिकरं पापकारि मिश्रं तु मिश्रकृत् ॥ ६ ॥ १०दाता गुणान्वितः शुद्धः परं पुण्यम् अवाप्नुयात् । दोषान्वितस् त्व् अशुद्धात्मा परं पापम् उपैति सः ॥ ७ ॥ गुणदोषान्वितः शुद्धाशुद्धभावे समश्नुते । बहुधा मध्यमं पुण्यं पापं चेति विनिश्चयः ॥ ८ ॥ दत्तम् अन्नं सुपात्राय स्वल्पम् अप्य् उरुपुण्यकृत् । मध्यमाय तु पात्राय पुण्यं मध्यमम् आनयेत् ॥ ९ ॥ कनिष्ठाय पुनः स्वल्पम् अपात्रायाफलं विदुः । पापापापं फलं चेति सूरयः संप्रचक्षते ॥ १० ॥ सामग्रीभेदाद् धि दानविशेषः स्यात् कृप्यादिविशेषाद् बीजविशेषवत् । निरात्मकत्वे सर्वभावानां विध्या- १५दिस्वरूपाभावः क्षणिकत्वावधिविज्ञानस्य तदभिसंबंधाभावः नित्यत्वाज्ञत्वनिःक्रियत्वाच् च तदभावः । क्रिया- गुणसमवायाद् उपपत्तिर् इति चेन् न, तत्परिणामाभावात् क्षेत्रस्य वाचेतनत्वात् । स्याद्वादिनस् तदुपपत्तिर् अनेकांता- श्रयणात् । तथा हि — अपात्रेभ्यो दत्तं भवति सफलं किंचिद् अपरं न पात्रेभ्यो वित्तं प्रचुरम् उदितं जातुचिद् इह । अदत्तं पात्रेभ्यो जनयति शुभं भूरि गहनं जनो ऽयं स्याद्वादं कथम् इव निरुक्तं प्रभवति ॥ ११ ॥ २०किंचिद् धि वस्तु विशुद्धांतरम् अपात्रेभ्यो पि दत्तं सफलम् एव, संक्लेशदुर्गतं तु पात्रेभ्यो दत्तं न प्रचुरम् अपि सफलं कदाचिद् उपपद्यते ऽतिप्रसंगात्, ............म् अदत्तम् अपि पात्रेभ्यो ऽपात्रेभ्यश् च शुभम् एव फलं जनयति संक्लेशांगाप्रदानस्यैव श्रेयस्करत्वात् । ततः पात्रायापात्राय वा स्याद् दानं सफलं, स्याद् अदानं, स्याद् उभयं, स्याद् अवक्तव्यं च स्याद् दानं वा वक्तव्यं चेति स्याद्वादिनयप्रमाणमयज्योतिःप्रतानो अपसारितसकलकुन- यतिमिरपटलः सम्यगनेकांतवादिदिनकर एव विभागेन विभावयितुं प्रभवति न पुनर् इतरो जनः कूप- २५म् अंडूकवत्पारावारवारिविजृंभितम् इति प्रायेणोक्तं पुरस्तात् प्रतिपत्तव्यम् ॥ इति सप्तमाध्यायस्य द्वितीयम् आह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे सप्तमो ऽध्यायः समाप्तः ॥ ७ ॥ ४७४अथ अष्टमोऽध्यायः ॥ ८ ॥ अथ बंधे ऽभिधातव्ये ऽभिधीयंते स्य हेतवः । निर्हेतुकत्वकूटस्थाकारणत्वनिवृत्तये ॥ १ ॥ मिथ्यादर्शनाविरतिप्रमादकषाययोगा बंधहेतवः ॥ १ ॥ मिथ्यादर्शनं क्रियास्वंतर्भूतं, विरतिप्रतिपक्षभूताप्य् अविरतिः, आज्ञाव्यापादनानाकांक्षक्रियायाम् अंतर्भावः ०५प्रमादस्य, कषायाः क्रोधादयः प्रोक्ताः, योगाः कायादिविकल्पाः प्रकॢप्ताः । मिथ्यादर्शनं द्वेधा नैसर्गि- कपरोपदेशनिमित्तभेदात् । तत्रोपदेशनिरपेक्षं नैसर्गिकं, परोपदेशनिमित्तं चतुर्विधं क्रियाक्रियावादाज्ञा- निकवैनयिकमतविकल्पात् । चतुरशीतिः क्रियावादा इति कौत्कुल्यकंठविद्धिप्रभृतिमतविकल्पात् । अशीतिशतम् अक्रियावादानां मरीचिकुमारोलूककपिलादिदर्शनभेदात् । आज्ञानिकवादाः सप्तषष्टिसंख्याः साकल्यवाकल्यप्रभृतिदृष्टिभेदात् । वैनयिकानां द्वात्रिंशत् वशिष्टपराशरादिमतभेदात् । एते मिथ्यादर्श- १०नोपदेशास् त्रीणि शतानि त्रिषष्ट्युत्तराणि बंधहेतवः प्राणिवधनिमित्तत्वाद् अधर्महेतुत्वसिद्धेः । आगमप्रामा- ण्यात् प्राणिवधो धर्महेतुर् इति चेन् न, तस्यागमत्वासिद्धेर् अनवस्थानात् । परमागमे प्रसिद्धत्वात् तदसिद्धिर् इति चेन् न, अतिशयज्ञानाकरत्वात् । अन्यत्राप्य् अतिशयज्ञानदर्शनाद् इति चेन् न, अत एव तेषां संभवात् । श्रद्धामात्रम् इति चेन् न, भूयसामुपलब्धेः रत्नाकरवत् । तदुद्भवत्वात् तेषाम् अपि प्रामाण्यम् इति चेन् न, निस्सा- रत्वात् कंत्वादिवत् । सर्वेषाम् अविशेषप्रसंगात् । यज्ञकर्मणो न्यत्र वधः पापायेति चेन् न, उभयत्र तुल्यत्वात् । १५तादर्थ्यात् सर्वस्येति चेन् न, साध्यत्वात् अन्यथोपयोगे दोषप्रसंगात् । मंत्रप्राधान्याद् अदोष इति चेन् न, प्रत्यक्ष- विरोधात् हिंसादोषाविनिवृत्तेः । नियतपरिणामनिमित्तस्यान्यथा विधिनिषेधासंभवात् कर्तुर् असंभवाच् च । पंचविधं वा मिथ्यादर्शनं, अविरतिकषाययोगा द्वादशपंचविंशतित्रयोदशभेदाः, प्रमादो नेकविधः । समुदायावयवयोर् बंधहेतुत्वं वाक्यपरिसमाप्तेर् वैचित्र्यात् । अविरतेः प्रमादस्याविशेष इति चेन् न, विरत- स्यापि प्रमाददर्शनात् । कषायाविरत्योर् अभेद इति चेन् न, कार्यकारणभेदोपपत्तेः ॥ कुतः पुनर् मिथ्यादर्श- २०नादयः पंच बंधहेतव इत्य् आह — स्युर् बंधहेतवः पुंसः स्वमिथ्यादर्शनादयः । तस्य तद्भावभावित्वाद् अन्यथा तदसिद्धितः ॥ २ ॥ पुंसो बंधहेतव इति वचनात् प्रधानक्षणिकचित्तस्य संतानस्य च व्यवच्छेदः, स्वमिथ्यादर्शनादयः इति निर्देशात् प्रधानपरिणामास् ते पुंसो बंधहेतव इति व्युदस्तं, कृतनाशाकृताभ्यागमप्रसंगात् बंधस्य मिथ्यादर्शनाद्यन्वयव्यतिरेकानुविधानात् तद्धेतुकत्वसिद्धिः ॥ ननु च मोक्षकारणत्रैविध्योपदेशात् बंधकार- २५णपांचविध्यं विरुद्धम् इत्य् आशंकायाम् आह; — तद्विपर्ययतो मोक्षहेतवः पंच सूत्रिताः । सामर्थ्याद् अत्र नातो स्ति विरोधः सर्वथा गिराम् ॥ ३ ॥ निर्णीतप्रायं चैतन् न पुनर् उच्यते ॥ को यं बंध इत्य् आह; — सकषायत्वाज् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते स बंधः ॥ २ ॥ ३०पुनः कषायग्रहणम् अनुवाद इति चेन् न, कर्मविशेषाशयवाचित्वाज् जठराग्निवत् । जीवाभिधानं प्रचोदित- ४७५त्वात्, जीवस्य हि कथम् अमूर्तेन कर्मणा बंध इति परैः प्राचोदि ततो जीव इत्य् अभिधीयते । जीवनावि- निर्मुक्तत्वाद् वा, जीवनं ह्य् आयुस् तेनाविनिर्मुक्त एवात्मा कर्मपुद्गलानादत्ते ऽतश् च जीवाभिधानं युक्तं । कर्मणो योग्यान् पुद्गलानादत्त इति पृथग्विभक्त्युच्चारणं वाक्यांतरज्ञापनार्थं तेन कर्मणो जीवः सकषायो भवति पूर्वोपात्ताद् इत्य् एकं वाक्यं सकषायत्वात् पूर्वम् अकर्मकस्य मुक्तवत्सकषायत्वायोगात् । तथा कर्मणो योग्यान् ०५पुद्गलानादत्ते जीवः सकषायत्वात् इति द्वितीयं वाक्यं कर्मयोग्यपुद्गलादानात् पूर्वमकषायस्य क्षीणकषाया- दिवत्तदघटनात् । ततो जीवकर्मणोर् अनादिबंध इत्य् उक्तं भवति बीजांकुरवत् । सकषायत्वकर्मयोग्यपुद्गला- दानयोर् भावद्रव्यबंधस्वभावयोर् निमित्तनैमित्तिकभावव्यवस्थानात् । पुद्गलवचनं कर्मणस् तादात्म्यख्यापनार्थं पुद्ग- लात्मकं द्रव्यकर्म न पुनर् अन्यस्वभावं । तद् असिद्धम् इति चेन् न, अमूर्तेर् अनुग्रहोपघाताभावात् । न ह्य् अमूर्तिर् आ- त्मगुणो जीवस्यामूर्तेर् अनुग्रहोपघातौ कर्तुम् अलं कालवदाकाशादीनां । मूर्तिमतस् तु पौद्गलिकस्य कर्मणो नुग्र- १०होपघातकरणम् अमूर्ते प्य् आत्मनि कथंचिन् न विरुध्यते, तदनादिबंधं प्रति तस्य मूर्तिमत्त्वप्रसिद्धेर् अन्यथा बंधा- योगात् । आदत्ते इति प्रतिज्ञातोपसंहारार्थं । तथा हि – यो यः शुभाशुभफलदायिद्रव्ययोग्यान् पुद्गलाना- दत्ते स स सकषायो यथा तादृशः स स कर्मणो योग्यान् पुद्गलानादत्ते यथोभयवादिप्रसिद्धः शुभाशु- भफलग्रासादिपुद्गलादायी रक्तो द्विष्टो वा सकषायश् च विवादापन्नः संसारी तस्मात् कर्मणो योग्यान् पुद्गलानादत्ते इति प्रतिज्ञातोपसंहारः प्रतिपत्तव्यः । अतस् तदुपश्लेषो बंधः तद्भावो मदिरापरिणामवत् । १५सवचनम् अन्यनिवृत्त्यर्थं, कर्मणो योग्यानां सूक्ष्मैकक्षेत्रावगाहिनाम् अनंतानाम् आदानाद् आत्मनः कषायार्द्रीकृतस्य प्रतिप्रदेशं तदुपश्लेषो बंधः स एव बंधो नान्यः संयोगमात्रं स्वगुणविशेषसमवायो वेति तात्पर्यार्थः । कषायार्द्रीकृते जीवे कर्मयोग्यपुद्गलानां कर्मपरिणामस्य भावाद् गुडोदकधातकीकुसुमाद्यार्द्रभाजनविशेषे मदिरायोग्यपुद्गलानां मदिरापरिणामवत् । करणादिसाधनो बंधशब्दः तस्योपचयापचयसद्भावः कर्मण आयव्ययदर्शनात् व्रीहिको ष्ठागारवत् । कर्मणाम् आयव्ययदर्शनात् तत्फलायव्ययानुभवनात् सिद्धं ततो नुमि- २०तानुमानं । एतद् एवाह — पुद्गलानां नुरादानं वंधो द्रव्यात्मकः स्मृतः । योग्यानां कर्मणः स्वेष्टानिष्टनिर्वर्तनात्मनः ॥ १ ॥ कथं पनः पुद्गलाः कर्मपरिणामयोग्याः केचिद् उपपद्यंते इत्य् आह; — पुद्गलाः कर्मणो योग्याः केचिन् मूर्तार्थयोगतः । पच्यमानत्वतः शालिबीजादिवद् इतीरितं ॥ २ ॥ पुद्गला एव कर्मपरिणामभाजो मूर्तद्रव्यसंबंधेन विपच्यमानत्वाच् छालिबीजादिवद् इत्य् उक्तं पुरस्तात् । २५ततः कर्मणो योग्याः पुद्गलाः केचित् संत्य् एव ॥ तान् आदत्ते स्वयं जीवः सकषायत्वतः स तु । यो नादत्ते प्रसिद्धो हि कषायरहितः परः ॥ ३ ॥ सकषायः सकर्मत्वजीवः स्यात् पूर्वतो न्यतः । कषायेभ्यः सकर्मेति नान्यथा भवभागयं ॥ ४ ॥ जीवः संबंध इति वा सकषायत्वतो न्यथा । तस्य मुक्तात्मवत्तत्त्वानुपपत्तेः प्रसिद्धितः ॥ ५ ॥ सकषायत्वम् अध्यक्षात् स्वसंवेदनतः स्वयं । कोपवान् अहम् इत्य् एवं रूपात् सिद्धं हि देहिनां ॥ ६ ॥ ३०प्रधानं सकषायं तु स्यान् नैवाचेतनत्वतः । कुंभादिवत् ततो नेदं संबंधम् इति निर्णयः ॥ ७ ॥ कर्मणः सकषायत्वं जीवस्येति न शाश्वतं । सहेतुकस्य कौटस्थ्यविरोधात् कुटकादिवत् ॥ ८ ॥ ततो नु मुक्त्यभावो नु कुतश्चित् कर्मणः क्षये । सकषायत्वविध्वंसाविध्वंसकृतसिद्धितः ॥ ९ ॥ जीवो हि कर्मणो योग्यान् आदत्ते पुद्गलान् स्वयं । सकषायस् ततः पूर्वं शुद्धस्य तदसंभवात् ॥ १० ॥ तद्द्रव्यकर्मभिर् बंधः पुद्गलात्मभिर् आत्मनः । सिद्धो नात्मगुणैर् एवं कषायैर् भावकर्मभिः ॥ ११ ॥ ४७६अन्यथा सकषायत्वप्रत्ययस्य विरोधतः । संसारिणां शरीरादिसंबंधस्यैव हानितः ॥ १२ ॥ सो यं सामान्यतो बंधः प्रतिपादितस् तत्प्रकारग्रतिपादनार्थम् आह; — प्रकृतिस्थित्यनुभागभवप्रदेशास् तद्विधयः ॥ ३ ॥ अकर्तरीत्य् अनुवृत्तेर् अपादानसाधना प्रकृतिः, भावसाधनौ स्थित्यनुभवौ, कर्मसाधनः प्रदेशशब्दः । ०५प्रकृतिः स्वभाव इत्य् अनर्थान्तरं, स्वभावाप्रच्युतिः स्थितिः, तद्रसविशेषो नुभवः, इयत्तावधारणं प्रदेशः । विधिशब्दः प्रकारवचनः । तस्य विधयस् तद्विधयो बंधप्रकाराः प्रकृत्यादय इत्य् अर्थः ॥ तद् एवाह; — तस्य बंधस्य विधयः प्रकृत्याद्याः सुसूत्रिताः । तथाविधत्वसंसिद्धेर् बंधव्यानां कथंचन ॥ १ ॥ स्थित्यादिपर्ययोन्मुक्तैः कर्मयोग्यैर् हि पुद्गलैः । प्रकृत्यावस्थितैर् बंधः प्रथमो त्र विवक्षितः ॥ २ ॥ प्रतिप्रदेशम् एतैर् नु मतो बंधः प्रदेशतः । स्थित्यादिपर्ययाक्रांतैः स स्थित्यादिविशेषितः ॥ ३ ॥ १०बंधस्य भेदाद् एवं हि बंधो भिद्यते नान्यथा बंधव्यानि च कर्माणि प्रकृत्यावस्थितानि प्रकृतिबंधव्यप- देशं लभंते । तान्य् एवात्मप्रदेशवृत्तीनि प्रदेशबंधव्यपदेशं । समयाद् ऊर्ध्वस्थितिपर्ययाक्रांतानि स्थितिबंधव्य- पदेशं फलदानप्रशक्तिलक्षणानुभवपर्ययाक्रांतान्य् अनुभवबंधव्यपदेशम् इति शोभनं सूत्रिताः प्रकृत्यादिविधयो बंधस्य । तत्र योगनिमित्तौ प्रकृतिप्रदेशौ, स्थित्यनुभवौ कषायहेतुकौ । आद्यो द्वेधा मुलोत्तरप्रकृतिभेदात् ॥ तत्र मूलप्रकृतिबंधं तावद् आह; — १५आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायाः ॥ ४ ॥ सामानाधिकरण्ये सति पूर्वोत्तरवचनविरोध इति चेन् न, उभयनयधर्मविवक्षासद्भावात् तयोर् एकवचन- बहुवचनप्रयोगोपपत्तेः । प्रमाणं श्रोतार इति सामान्यविशेषयोर् एकत्वबहुत्वव्यवस्थितेर् यथासंभवं कर्त्रादि- साधनत्वं ज्ञानावरणादिशब्दानां प्रयोगपरिणामाद् आगच्छद् एवाविशिष्टं कर्म ज्ञानावरणादिविशेषैर् विभिद्यते अन्नादेर् वातादिविकारवत् । ज्ञानावरणम् एव मोह इति चेन् न, अर्थांतरभावात् कार्यभेदे च कारणान्यत्वात् । २०ज्ञानावरणस्य हि कार्यं ज्ञानं, मोहस्य तत्त्वार्थश्रद्धानम् अचारित्रं चेति । एतेन ज्ञानदर्शनावरणयोर् अन्यत्वम् उक्तं तत्कार्ययोर् अज्ञानादर्शनयोर् अन्यत्वात् तदाव्रियमाणयोश् च ज्ञानदर्शनयोर् अन्यत्वं प्रयुक्तं भेदसाधनं । ज्ञानावर- णस्याविशेषे पि प्रत्यास्रवं मत्यादिविशेषो जलवत् । एतेनेतराणि व्याख्यातानि दर्शनावरणादीन्य् अपि प्रत्यास्रवं मूलोत्तरप्रकृतिविकल्पभांजि विभाव्यंते । सकलकर्मप्रकृतीनां कार्यविशेषानुमेयत्वाद् इंद्रिय- शक्तिविशेषवत् । तद् एवाह — २५कर्मप्रकृतयस् तत्र स्युर् ज्ञानावरणादयः । तादृक्कार्यविशेषानुमेयाः करणशक्तिवत् ॥ १ ॥ कश्चिद् आह – पुद्गलद्रव्यस्यैकस्यावरणसुखदुःखादिनिमित्तत्वानुपपत्तिर्विरोधात् इति । स विनिवार्यते न वा, तत्स्वाभाव्याद्वन्हेर् दाहपाकप्रतापप्रकाशसामर्थ्यवत् । अनैकांतिकत्वाच् च द्रव्यस्य नैकत्वादिरूपेणानै- कांतिकत्वं यतो विरोधः । पराभिप्रायेणेंद्रियाणां भिन्नजातीयानां क्षीराद्युपभोगे वृद्धिवत् । वृद्धिर् एकै- वेति चेन् न, प्रतींद्रियं वृद्धिभेदात् । तथैवातुल्यजातीयेनानुग्रहसिद्धिः । तेन चेतनस्यात्मनो ऽचेतनं कर्मानु- ३०ग्राहकं सिद्धं भवति । किम् एतावान् एव प्रकृतिबंधविकल्पो नेत्य् आख्यायते – एकादिसंख्येयविकल्पश् च शब्दतः तत्रैकस् तावत्सामान्यात् कर्मबंधो विशेषाणाम् अविवक्षितत्वात् सेनावचनवत् । स एव पुण्यपापभेदाद् द्विविधः स्वामिभृत्यभेदात् सेनावत् । त्रिविधश् चानादिः सांतः, अनादिर् अनंतः, सादिः सांतश् चेति, भुजाकाराल्पत- रावस्थितभेदाद् वा । प्रकृत्यादिभेदाच् चतुर्विधः, द्रव्यादिभेदात् पंचविधः । षड्जीवनकायभेदात् षोढा । ४७७रागद्वेषमोहक्रोधमानमायालोभहेतुभेदात् सप्तविधः । ज्ञानावरणादिविकल्पाद् अष्टविधः । एवं संख्येया विकल्पाः शब्दतो योजनीयाः । चशब्दाद् अवस्थायाः स्थानविकल्पाद् असंख्येयाः प्रदेशस्कंधपरिणामभेदाद् अ- नंताः ज्ञानावरणाद्यनुभवाविभागपरिच्छेदापेक्षया वा । क्रमयोजनज्ञानेनात्मनो धिगमाद् ज्ञानावरणं सर्वे- षाम् आदाव् उक्तं । ततो दर्शनावरणम् अनाकारोपलब्धेः । तदनंतरं वेदनीयवचनं तदव्यभिचारात् । ततो ०५मोहाभिधानं तद्विरोधात् । आयुर्वचनं तत्समीपे तन्निबंधनत्वात् । तदनंतरं नामवचनं तदुदयापेक्षत्वात् प्रायो नामोदयस्य । ततो गोत्रवचनं प्राप्तशरीरादिलाभस्य संशब्दनाभिव्यक्तेः । परिशेषाद् अंते अंतरायवचनं ॥ अथोत्तरप्रकृतिबंधं प्रतिपिपादयिषुस् तत्संख्याभेदान् सूत्रयन्न् आह; — पंचनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपंचभेदा यथाक्रमम् ॥ ५ ॥ पंचादिपंचांतानां द्वंद्वपूर्वो न्यपदार्थनिर्देशः । द्वितीयग्रहणम् इति चेन् न, परिशेषात् सिद्धेः । पूर्वत्राद्यवच- १०नात् । इह हि परिशेषाद् एव द्वितीय उत्तरप्रकृतिबंध इति सिद्ध्यति । भेदशब्दः प्रत्येकं परिसमाप्यते । यथाक्रमं यथानुपूर्वं तेन ज्ञानावरणं पंचभेदम् इति । आद्यसंबंधः परिपाट्या द्रष्टव्यः । एतद् एवाह — ते च पंचादिभेदाः स्युर् यथाक्रमम् इतीरणात् । कार्यप्रभेदतः साध्याः सद्भिः प्रकृतयोपराः ॥ १ ॥ तत्र केषां ज्ञानानां पंचानाम् आव्रियमाणा नामावृतिकार्यभेदात् पंचभेदं ज्ञानावरणम् इत्य् आह; — मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६ ॥ १५मत्यादीन्य् उक्तलक्षणानि । मत्यादीनाम् इति पाठो लघुत्वाद् इति चेन् न, प्रत्येकम् अभिसंबंधार्थत्वात् । तेन पंच ज्ञानावरणानि सिद्धानि भवंति । पंचवचनात् पंचसंख्याप्रतीतिर् इति चेन् न, प्रत्येकं पंचत्वप्रसंगात् । प्रतिपदं पठेत् । मतेर् आवरणं श्रुतस्यावरणम् इत्याद्यभिसंबंधात् प्रत्येकं पंचावरणानि प्रसज्यंते । कश्चिद् आह - मत्यादीनां सत्त्वासत्त्वयोर् आवृत्यभाव इति तं प्रत्याह, नवात्रादेशवचनात् सतश् चावरणदर्शनात् नभसो ṃभो- धरपटलवत् । मत्यादीनां सत्त्वैकांते वासत्त्वैकांते च क्षायोपशमिकत्वविरोधात् कथंचित् सताम् एवावरण- २०संभवः । अर्थांतराभावाच् च प्रत्याख्यानावरणवत् । यस्योदये ह्य् आत्मनः प्रत्याख्यानपरिणामो नोत्पद्यते तत्प्रत्याख्यानावरणं न पुनर् अर्थांतरं प्रत्याख्यानम् आवृतस्याभावात् । तद्वदात्मनो यत् क्षयोपशमे सति मति- ज्ञानादिरूपतयोत्पत्तिस् तन् मत्याद्यावरणं न पुनर् अर्थांतरं मत्यादिज्ञानम् आवृतस्यासंभवात् । अपर आह – अभ- व्यस्योत्तरावरणद्वयानुपपत्तिस् तदभावात् । न च, उक्तत्वात् । किम् उक्तम् इति चेत्, आदेशवचनात् सत- श् चावरणदर्शनात् भावांतराभावाच् चेति । द्रव्यार्थादेशात् सतोर् अपि मनःपर्ययकेवलज्ञानयोर् आवरणोपगमे २५स्याद्वादिनां नाभव्यस्य भव्यत्वप्रसंगः, कदाचित् तदावरणविगमासंभवात् । पर्यायार्थादेशाद् असतोर् अपि तयो- र् आवरणघटनाद् उत्पत्तिप्रतिबंधिनो प्य् आवरणत्वप्रसिद्धेः तयोर् अभाव्याद् अर्थांतरयोर् अभावाच् च न कश्चिद् दोषः । न च मनःपर्ययादिसदसत्त्वमात्रात् द्रव्यतो भव्येतरविभागः । किं तर्हि ? सम्यक्त्वादिव्यक्तिभावाभावाभ्यां भव्याभव्यत्वविकल्पः, कनकेतरपाषाणवत् । न च ज्ञानावरणोदयाद् अज्ञो तिदुःखितस् ततो नादिर् एव परम- निर्वृत्तिर् इति दर्शनम् उपपन्नं । कुतः पुनर् मत्याद्यावरणसिद्धिर् इत्य् आह; — ३०मत्यादीनां हि पंचानां ज्ञानानां पंच वेदितं । कर्मावरणम् अन्यस्य हेतोर् भावे प्य् अभावतः ॥ १ ॥ सत्य् अप्य् आत्मन्य् उपादानहेतौ कालाकाशादौ समाने विषये च योग्यदेशवर्तिन्य् आहारपरोपदेशाभ्यासादौ च कस्यचिन् मत्यादिज्ञानविशेषाणाम् अभावात् । ततो न्यत् कारणम् अदृष्टम् अनुमीयते तत्तदावरणम् एव भवितुम् अर्हतीति निश्चयः ॥ ४७८अथ दर्शनावरणं नवभेदं कथम् इत्य् आह; — चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यान- गृद्धयश् च ॥ ७ ॥ चक्षुरादीनां दर्शनावरणसंबंधाद् भेदनिर्देशः । चक्षुरचक्षुरवधिकेवलानां दर्शनावरणानीति । मदखेद- ०५क्लमविनोदनार्थः स्वापो निद्रा, उपर्युपरि तद्वत्तिर् निद्रानिद्रा, प्रचलयत्यात्मानम् इति प्रचला, पौनःपुन्येन सैवाहितवृत्तिः प्रचलाप्रचला, स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः स्त्याने स्वप्ने गृध्यति दीप्यते रौद्रबहुकर्म करोति यदुदयाद् इत्य् अर्थः । नानाधिकरणाभावाद् वीप्सानुपपत्तिर् इति चेन् न, कालादिभेदेन तद्भेदसिद्धेः, पटुर्भवान् पटुदेशीवत् पटुतर एष स इति यथा । देशभेदाद् अपि मथुरायां दृष्टस्य पुनः पाटलिपुत्रे दृश्यमानस्य तत्त्ववत् । तत्रैकस्मिन्न् अप्य् आत्मनि कालदेशभेदात् नानात्वभाजि वीप्सा युक्ता १०निद्रानिद्रा प्रचलाप्रचलेति । आभीक्ष्ण्ये वा द्वित्वप्रसिद्धिः यथा गेहं गेहम् अनुप्रवेशम् आस्त इति । निद्रा- दिकर्मसद्वेद्योदयात् निद्रादिपरिणामसिद्धिः । निद्रादीनाम् अभेदेनाभिसंबंधविरोध इति चेन् न, विवक्षातः संबंधात् । चक्षुरचक्षुर्दर्शनावरणोदयाच् चक्षुरादींद्रियालोचनविकलः, अवधिदर्शनावरणोदयाद् अवधिदर्शनवि- प्रयुक्तः, केवलदर्शनावरणोदयाद् अनाविर्भूतकेवलदर्शनः, निद्रानिद्रानिद्रोदयात् तमोमहातमो वस्था, प्रचला- प्रचलाप्रचलोदयाच् चलनातिचलनभावः ॥ एतद् एवाह — १५चतुर्णां चक्षुरादीनां दर्शनानां चतुर्विधं । निद्रादयश् च पंचेति नव प्रकृतयोस्य ताः ॥ १ ॥ चतुर्णां हि चक्षुरादिदर्शनानाम् आवरणाच् चतुर्विधम् अवबोध्यं, तदाव्रियमाणभेदात् तद्भेदसिद्धेः । निद्राद- यश् च पंच दर्शनावरणानीति भेदाभेदाभ्याम् अभिसंबंधो त्राविरुद्ध एवेत्य् उक्तं ॥ अथ तृतीयस्योत्तरप्रकृतिबंधस्य भेदप्रदर्शनार्थम् आह; — सदसद्वेद्ये ॥ ८ ॥ २०यस्योदयाद् देवादिगतिषु शारीरमानससुखप्राप्तिस् तत्सद्वेद्यं, यत् फलं दुःखम् अनेकविधं तद् असद्वेद्यं । तद् एवो- पदर्शयति — द्वेधा तु सदसद्वेद्ये सातेतरकृताद् इमे । प्रकृती वेदनीयस्य नान्यथा तद्व्यवस्थितिः ॥ १ ॥ अथ चतुर्थस्योत्तरप्रकृतिबंधस्य भेदोपदर्शनार्थम् आह — दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास् त्रिद्विनवषोडशभेदाः २५सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्तरत्यरतिशोकभय- जुगुप्सास्त्रीपुन्नपुंसकवेदा अनंतानुबंध्यप्रत्याख्यानप्रत्याख्यान- संज्वलनविकल्पाश् चैकशः क्रोधमानमायालोभाः ॥ ९ ॥ दर्शनादिभिस् त्रिद्विनवषोडशभेदानां यथासंख्येन संबंधः । दर्शनमोहनीयं त्रिभेदं, चारित्रमोहनीयं द्विभेदं, अकषायवेदनीयं नवविधं, कषायवेदनीयं षोडशविधम् इति । तत्र दर्शनमोहनीयं त्रिभेदं सम्यक्त्व- ३०मिथ्यात्वतदुभयानीति । तद्बंधं प्रत्येकं भूत्वा सत्कर्म प्रतीत्य त्रेधा । चारित्रमोहनीयं द्वेधा, अकषाय- कषायभेदात् । कषायप्रतिषेधप्रसंग इति चेत् न, ईषदर्थत्वान् न ञः । अकषायवेदनीयं नवविधं हास्या- दिभेदात् । कषायवेदनीयं षोडशविधम् अनंतानुबंध्यादिविकल्पात् ॥ कुतो मोहस्याष्टाविंशतिः प्रकृतयः सिद्धा इत्य् आह —४७९दर्शनेत्यादिसूत्रेण मोहनीयस्य कर्मणः । अष्टाविंशतिर् आख्यातास् तावद् वा कार्यदर्शनात् ॥ १ ॥ प्रसिद्धान्य् एव हि मोहप्रकृतीनाम् अष्टाविंशतेस् तत्त्वार्थाश्रद्धानादीनि कार्याणि मिथ्यात्वादीनाम् इहेति न प्रत- न्यते । ततस् तदुपलंभात् तासाम् अनुमानम् अनवद्यम् अन्यथा तदनुपपत्तेर् दृष्टकारणव्यभिचाराच् च ॥ अथायुरुत्तरप्रकृतिबंधभेदम् उपदर्शयन्न् आह; — ०५नारकतैर्यग्योनमानुषदैवानि ॥ १० ॥ आयूंषीति शेषः । नारकादिभवसंबंधेनायुर्व्यपदेशः । यद्भावाभावयोर् जीवितमरणं तदायुः । अन्नादि तन्निमित्तम् इति चेन् न, तस्योपग्राहकत्वात् देवनारकेषु वान्नाद्यभावात् । नरकेषु तीव्रशीतोष्णवेदनेषु यन् निमित्तं दीर्घजीवनं तन् नरकायुः । क्षुत्पिपासाशीतोष्णवातादिकृतोपद्रवप्रचुरेषु तिर्यक्षु यस्योदयाद् वसनं तत्तैर्यग्योनं । शारीरमानससुखदुःखभूयिष्ठेषु मनुष्येषु जन्मोदयान् मानुष्यायुषः । शारीरमानससुखप्रायेषु १०देवेषु जन्मोदयाद् देवायुषः । कुत एतान्य् आयूंषि सिद्धानीत्य् आह — नारकादीनि चत्वारि चायूंषि भवभेदतः । सिद्धानि तदभावे स्य प्राणिनामव्यवस्थितेः ॥ १ ॥ अथ नामोत्तरप्रकृतिबंधभेददर्शनार्थम् आह; — गतिजातिशरीरांगोपांगनिर्माणबंधनसंघातसंस्थानसंहननस्पर्शरसगंधव- र्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्ये- १५कशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशस्की- र्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ कुतः पुनर् इमे नाम्नः प्रकृतिभेदाः समनुमीयंत इत्य् आह; — द्विचत्वारिंशदाख्याता गतिनामादयस् तथा । नाम्नः प्रकृतिभेदास् ते नुमीयंते स्वकार्यतः ॥ १ ॥ यद् उदयाद् आत्मा भवांतरं गच्छति सा गतिः, तत्राव्यभिचारिसादृश्यैकीकृतो र्थात्मा जातिः, यद् उदया- २०द् आत्मनः शरीरनिर्वृत्तिस् तच्छरीरनाम, यद् उदयाद् अंगोषांगविवेकस् तदंगोपांगनाम, यन् निमित्ता परिनिष्पत्तिस् त- न्निर्माणं, शरीरनामकर्मोदयोपात्तानां यतो न्योन्यसंश्लेषणं तद्बंधनं, अविवरभावेनैकत्वकरणं संघातनाम, यद् धेतुका शरीराकृतिनिवृत्तिस् तत्संस्थाननाम, यद् उदयाद् अस्थिबंधनविशेषस् तत्संहननं, यद् उदयात् स्पर्शरस- गंधवर्णविकल्पाष्टपंचद्विपंचसंख्यास् तानि स्पर्शादिनामानि, यद् उदयात् पूर्वशरीराकारविनाशस् तद् आनुपूर्व्यनाम, यन् निमित्तमगुरुलघुत्वं तद् अगुरुलघु नाम, यद् उदयात् स्वयं कृतो बंधनाद्युपघातस् तद् उपघातनाम, यन् निमित्तः २५परशस्त्राघातनं तत्परघातनाम, यद् उदयान् निर्वृत्तमातपनं तद् आतापनाम, यन् निमित्तम् उद्योतनं तद् उद्योतनाम, यद् धेतुर् उच्छ्वासस् तदुच्छ्वासनाम, विहाय आकाशं तत्र गतिनिर्वर्तकं विहायोगतिनाम, एकात्मोपभोगका- पणं शरीरं यतस् तत्प्रत्येकशरीरनाम, यतो बह्वात्मसाधारणोपभोगशरीरता तत्साधारणशरीरनाम, यद् उदया- द् द्वींद्रियादिषु जन्म तत्त्रसनाम, यन् निमित्त एकेंद्रियेषु प्रादुर्भावस् तत्स्थावरनाम, यदुदयाद् अन्यप्रीतिप्रभवस् त- त्सुभगनाम, यदुदयाद् रूपादिगुणोपेते प्य् अप्रीतिस् तद्दुर्भगनाम, यन् निमित्तं मनोज्ञस्वरनिर्वर्तनं तत् सुस्वरनाम, ३०तद्विपरीतं दुःस्वरनाम, यद् उदयाद् रमणीयत्वं तच् छुभनाम, तद्विपरीतम् अशुभनाम, सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम, अन्यबाधाकरशरीरकारणं बादरनाम, यद् उदयाद् आहारादिपर्याप्तिनिवृत्तिस् तत्पर्याप्तिनाम षड्विधं, पर्याप्त्यभावहेतुर् अपर्याप्तिनाम, स्थिरभावस्य निर्वर्तकं स्थिरनाम, तद्विपरीतम् अस्थिरनाम, प्रभोपेतशरीरताका- ४८०रणमादेयनाम, निष्प्रभशरीरकारणम् अनादेयतानाम, पुण्यगुणख्यापनकारणं यशस्कीर्तिनाम, यशो गुणवि- शेषः कीर्तिस् तस्य शब्दनम् इति न तयोर् अनर्थांतरत्वं । तत्प्रत्यनीकफलम् अयशस्कीर्तिनाम, आर्हंत्य् अनिमित्त- कारणं तीर्थकरत्वं, गणधरत्वादीनाम् उपसंख्यानम् इति चेन् न, अन्यनिमित्तत्वात् । गणधरत्वस्य श्रुतज्ञाना- वरणवीर्यांतरायक्षयोपशमप्रकर्षहेतुकत्वात् चक्रवर्तित्वादेर् उच्चैर् गोत्रोदयनिमित्तकत्वात् । तद् एव तीर्थकर- ०५त्वस्यापीति चेत् न, तीर्थकरत्वस्य हि तन्निमित्तत्वे गणधरस्य तत्प्रसंगश् चक्रधरादेश् च, न च तद् अस्ति, ततो र्थांतनिमित्तं, यत् तद् अर्थांतरं । तत्तीर्थकरनामैव । घातिक्षयस्य मुंडसामान्यकेवल्यादेर् अपि भावान् न तन्निबंधनं तस्य शंकनीयं, छत्रत्रयादिपरमविभूतिफलस्य ततो संभवनिश्चयात् । ननु च विहायोगत्यंतानां प्रत्येकशरीरादिभिर् एकवाक्यत्वाभावः । कुत इति चेत्, पूर्वेषां प्रतिपक्षविरहाद् एकवाक्यत्वाभावः । प्रधा- नत्वात् तीर्थकरत्वस्य पृथग्ग्रहणं, अन्यत्वाच् च प्रत्येकशरीरादिभिर् एकवाक्यत्वाभावः प्रत्येतव्यः ॥ १०प्राधान्यं सर्वनामभ्यः शतेभ्यः शुद्धिजन्मनः । बोध्यं तीर्थकरत्वस्य भवांते फलदायिनः ॥ २ ॥ गोत्रोत्तरप्रकृतिबंधभेदप्रकाशनार्थम् आह; — उच्चैर् नीचैश् च ॥ १२ ॥ गोत्रं द्विविधम् उच्चैर् नीचैर् इति विशेषणात् । यस्योदयात् लोके पूजितेषु कुलेषु जन्म तदुच्चैर् गोत्रं, गर्हि- तेषु यत् कृतं तन् नीचैर् गोत्रं ॥ कुतस् तद् एवंविधं सिद्धम् इत्य् आह — १५उच्चैर् नीचैश् च गोत्रं स्याद् द्विभेदं देहिनाम् इह । तथा संशब्दनस्यान्यहेतुहीनस्य सिद्धितः ॥ १ ॥ तथांतरायोत्तरप्रकृतिबंधावबोधनार्थम् आह; — दानलाभभोगोपभोगवीर्याणम् ॥ १३ ॥ दानादीनाम् अंतरायापेक्षयार्थव्यतिरेकनिर्देशः, अंतराय इत्य् अनुवर्तनात् । दानादिपरिणामव्याघातहेतुत्वा- त् तद्व्यपदेशः । भोगोपभोगयोर् अविशेष इति चेन् न, गंधादिशयनादिभेदतस् तद्भेदसिद्धेः । कुतस् ते दानाद्यंत- २०रायाः प्रसिद्धा इत्य् आह; — दानादीनां तु पंचानाम् अंतरायाः प्रसूत्रिताः । पंच दानादिविघ्नस्य तत्कार्यस्य विशेषतः ॥ १ ॥ उक्तम् एव प्रकृतिबंधप्रपंचम् उपसंहरन्न् आह; — एवं प्रकृतिभिर् बंधः कर्मभिर् विनिवेदितः । आद्यः प्रकृतिबंधो त्र जीवस्यानेकधा स्थितः ॥ २ ॥ तदुत्तरप्रकृतिवदुत्तरोत्तरप्रकृतीनाम् अपि प्रकृतिबंधव्यपदेशात् सामान्यतो विशेषतश् च प्रकृतिबंधः २५स्थित्यादिबंधापेक्षयान्य एवानेकधोक्तः । तथा च — यवताम् अनुभवो स्तु फलानां दृष्टहेतुघटनाच् च जनानां । तावतीह गणना प्रकृतीस् ताः कर्मणाम् अनुमिनोतु महात्मा ॥ ३ ॥ इति अष्टमाध्यायस्य प्रथमम् आह्निकम् । आदितस् तिसृणाम् अंतरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा ३०स्थितिः ॥ १४ ॥ आदित इति वचनं मध्यांतनिवृत्त्यर्थं, तिसृणाम् इति वचनम् अवधारणार्थं, अंतरायस्य चेति क्रमभेदि- ४८१वचनं समानस्थितिप्रतिपत्त्यर्थं । उक्तपरिमाणं सागरोपमकोटीकोट्य इति । द्वित्वे बहुत्वानुपपत्तिर् इति चेन् न, राजपुरुषवत्तत्सिद्धेः । कोटीनां कोट्यः कोटीकोट्य इति । पराभिधानं जघन्यस्थितिनिवृत्त्यर्थं । संज्ञिपंचेंद्रियपर्याप्तकस्य परा स्थितिः, अन्येषाम् आगमात् संप्रत्ययः । तद् यथा एकेंद्रियस्य पर्याप्तकस्यैकसागरोपमा सप्तभागास् त्रयः, द्वींद्रियस्य पंचविंशतिः सागरोपमाणां सप्तभागास् त्रयः, त्रींद्रियस्य पंचाशत्सागरोपमाणां, ०५चतुरिंद्रियस्य सागरोपमशतस्य, असंज्ञिपंचेंद्रियस्य सागरोपमसहस्रस्य, अपर्याप्तसंज्ञिपंचेंद्रियस्यांतःसागरो- पमकोटीकोट्यः । एकद्वित्रिचतुःपंचेंद्रियासंज्ञिनां त एव भागाः पल्योपमासंख्येयभागोना इति परमा- गमप्रवाहः ॥ कुतः परा स्थितिर् आख्यातप्रकृतीनाम् इत्य् आह; — आदितस् तिसृणां कर्मप्रकृतीनां परा स्थितिः । अंतरायस्य च प्रोक्ता तत्फलस्य प्रकर्षतः ॥ १ ॥ सागरोपमकोटीनां कोट्यस् त्रिंशत् तदन्यथा । तदभावे प्रमाणस्याभावात् सा केन बाध्यते ॥ २ ॥ १०अथ मोहनीयस्य परां स्थितिम् उपदर्शयन्न् आह; — सप्ततिर् मोहनीयस्य ॥ १५ ॥ सागरोपमकोटीकोट्यः परा स्थितिर् इत्य् अनुवर्तते । इयम् अपि परा स्थितिः संज्ञिपंचेंद्रियस्य पर्याप्तकस्य, एक- द्वित्रिचतुरिंद्रियाणाम् एकपंचविंशतिपंचाशच्छतसागरोपमानि यथासंख्यं, तेषाम् एवापर्याप्तकानाम् एकेंद्रियादीनां पल्योपमासंख्येयभागोना, सैव पर्याप्तासंज्ञिपंचेंद्रियस्य सागरोपमसहस्रं, तस्यैवापर्याप्तकस्य सागरोपमसहस्रं १५पल्योपमसंख्येयभागोनं, संज्ञिनो पर्याप्तकस्यांतःसागरोपमकोटीकोट्य इति परमागमार्थः ॥ अथ नामगोत्रयोः का परा स्थितिर् इत्य् आह; — विंशतिर् नामगोत्रयोः ॥ १६ ॥ सागरोपमकोटीकोट्यः परा स्थितिर् इत्य् अनुवर्तते । इयम् अपि परा संज्ञिनः पर्याप्तकस्यैकेंद्रियस्य एकसागरो- पमः सप्तभागौ द्वौ, द्वींद्रियस्य पंचविंशतेः सागरोपमाणां, त्रींद्रियस्य पंचाशतः, चतुरिंद्रियस्य शतस्य, २०असंज्ञिनः पंचेंद्रियस्य सहस्रस्य, संज्ञिनो पर्याप्तकस्यांतःसागरोपमकोटीकोट्यः, एकेंद्रियादेः सैव स्थितिः पल्योपमासंख्येयभागोना । कथं बाधवर्जितम् एतत्सूत्रद्वयम् इत्य् आह — सप्ततिर् मोहनीयस्य विंशतिर् नामगोत्रयोः । इति सूत्रद्वयं बाधवर्जम् एतेन वर्णितम् ॥ १ ॥ ततो ऽन्यथा स्थितिर् ग्राहकप्रमाणाभावे नैवेत्य् अर्थः ॥ अथायुषः कोत्कृष्टा स्थितिर् इत्य् आह; — २५त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः सागरोपमग्रहणात् कोटीकोटिनिवृत्तिः, परा स्थितिर् इत्य् अनुवर्तते । इयम् अपि परा स्थितिः संज्ञिनः पर्याप्तकस्य । इतरेषां यथागमं । तद् यथा – असंज्ञिनः पंचेंद्रियस्य पर्याप्तस्य पल्योपमासंख्येयभागः, शेषा- णाम् उत्कृष्टा पूर्वकोटी । इयम् अपि तथैव बाधवर्जितेत्य् आह; — तथायुषस् त्रयस्त्रिंशत्सागरोपमसंख्यया । परमस्थितिनिर्णीतिर् इति साकल्यतः स्मृता ॥ १ ॥ ३०कर्मणाम् अष्टानाम् अपि परा स्थितिर् इति शेषः ॥ अथ वेदनीयस्य काऽपरा स्थितिर् इत्य् आह; — अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १८ ॥ सूक्ष्मसांपराये इति वाक्यशेषः । एतद् एवाह —४८२अधुना वेदनीयस्य मुहूर्ता द्वादश स्थितिः । सामर्थ्यान् मध्यमा मध्ये ऽनेकधा संप्रतीयते ॥ १ ॥ अथायुषो नंतरयोः कर्मणोः का जघन्या स्थितिर् इत्य् आह; — नामगोत्रयोर् अष्टौ ॥ १९ ॥ मुहूर्ता इत्य् अनुवर्तते अपरा स्थितिर् इति च । सा च सूक्ष्मसांपराये विभाव्यते । तथा हि — ०५सा नामगोत्रयोर् अष्टौ मुहूर्ता इति वर्तनात् । याम् आदयो व्यवच्छिन्नाः कामं मध्ये स्तु मध्यमा ॥ १ ॥ अथोक्तेभ्यो ऽन्येषां कर्मणां का निकृष्टा स्थितिर् इत्य् आह; — शेषाणाम् अंतर्मुहूर्ता ॥ २० ॥ अपरा स्थितिर् इत्य् अनुवर्तते । शेषाणि ज्ञानदर्शनावरणांतरायमोहनीयायूंषि । तत्र ज्ञानदर्शनावरणांतरा- याणां सूक्ष्मसांपराये, मोहनीयस्यानिवृत्तिबादरसांपराये, आयुषः संख्येयवर्षायुषतिर्यग्मनुष्येषु ॥ सर्वक- १०र्मणां स्थितिबंधम् उपसंहरन्न् आह — शेषाणां कर्मणाम् अंतर्मुहूर्ता चेति कार्त्स्न्यतः । जघन्यम् अध्यमोत्कृष्टा स्थितिर्या प्रतिपादिता ॥ १ ॥ तया विशेषितैर् बंधः कर्मभिः स्वयम् आहृतैः । स्थितिबंधो वबोद्धव्यस्तत्प्राधान्यविवक्षया ॥ २ ॥ स्थित्या केवलया बंधस् तद्वच्छून्यैर् न युज्यते । तद्वदाश्रितया त्व् अस्ति भूमिभूधरयोर् इव ॥ ३ ॥ स्थितिशून्यानि कर्माणि निरन्वयविनाशतः । प्रदीपादिवद् इत्य् एतत्स्थितेः सिद्धानि धार्यते ॥ ४ ॥ १५निर्णीता हि स्थितिः सर्वपदार्थानां क्षणाद् ऊर्ध्वम् अपि प्रत्यभिज्ञानाद् अबाधितस्वरूपाद्भेदप्रत्ययाद् उत्पादविना- शवत् । ततः स्थितिमद्भिः कर्मभिर् आत्मनः स्थितिबंधो ऽनेकधा सूत्रितो नवद्यो बोद्धव्यः प्रकृतिबंधवत् ॥ अथानुभवबंधं व्याचष्टे — विपाको ऽनुभवः ॥ २१ ॥ विशिष्टः पाको नानाविधो वा विपाकः, पूर्वास्रवतीव्रादिभावनिमित्तविशेषाश्रयत्वात् द्रव्यादिनिमित्त- २०भेदेन विश्वरूपत्वाच् च सो नुभवः कथ्यते । शुभपरिणामानां प्रकर्षाच् छुभप्रकृतीनां प्रकृष्टो नुभवः, अशुभपरि- णामानां प्रकर्षात् तद्विपर्ययः । स किंमुखेनात्मनः स्याद् इत्य् आह; — विपाको नुभवो ज्ञेयः पुद्गलादिमुखेन तु । कर्मणां फलनिष्पत्तौ सामर्थ्यायोगतो न्यथा ॥ १ ॥ पुद्गलविपाकिनां कर्मणाम् अंगोपांगादीनां पुद्गलद्वारेणानुभवो ऽन्यथात्मनि फलदाने सामर्थ्याभावात्, क्षेत्रविपाकिनां तु नरकादिगतिप्रायोग्यानुपूर्व्यादीनां क्षेत्रद्वारेण, जीवविपाकिनां पुनर्ज्ञानावरणसद्वे- २५द्यादीनाम् आत्मभावप्रतिषेधाविधानविधानानां जीवमुख्येनैव, भवविपाकिनां तु नारकाद्यायुषां भवद्वारेण तत एव । तेन मूलप्रकृतीनां स्वमुखेनैवानुभवो, अतुल्यजातीयानाम् उत्तरप्रकृतीनां च निवेदितः । तुल्य- जातीयानां तूत्तरप्रकृतीनां परमुखेनापीति प्रतिपत्तव्यम् अन्यत्रायुर्दर्शनचारित्रमोहेभ्यः, तेषां परमुखेन स्वफ- लदाने सामर्थ्याभावात् ॥ कुतः पुनर्ज्ञानावरणादिकर्मप्रकृतीनां प्रतिनियतफलदानसामर्थ्यं निश्चीयत इत्य् आह; — ३०स यथानाम ॥ २२ ॥ यस्माद् इति शेषस् तेन ज्ञानावरणादीनां सविकल्पानां प्रत्येकम् अन्वर्थसंज्ञानिर्देशात् तदनुभवसंप्रत्ययः । ज्ञानावरणादिकम् एव हि तेषां प्रयोजनं नान्यद् इति कथम् अन्वर्थसंज्ञा न स्यात् ? ततः —४८३सामर्थ्यान् नामभेदेन ज्ञायेतान्वर्थनामता । नुर्ज्ञानावरणादीनां कर्मणाम् अन्यथा स्मृतेः ॥ १ ॥ तथा चानुभवप्राप्तैर् आत्मनः कर्मभिर् भवेत् । एषो नुभवबंधो स्यान्यास्रवस्य विशेषतः ॥ २ ॥ किं पुनर् अस्माद् अनुमवाद् दत्तफलानि कर्माण्य् आत्मन्य् अवतिष्ठंते किं वा निर्जीर्यंते इत्य् आह; — ततश् च निर्जरा ॥ २३ ॥ ०५पूर्वो पार्जितकर्मपरित्यागो निर्जरा । सा द्विप्रकारा विपाकजेतरा च । निमित्तांतरस्य समुच्चयार्थश् चशब्दः । तच् च निमित्तांतरं तपो विज्ञेयं, तपसा निर्जरा चेति वक्ष्यमाणत्वात् । संवरात् परत्र पाठ इति चेन् न, अनु- भवानुवादपरिहारार्थत्वात् । पृथग्निर्जरावचनम् अनर्थकं बंधे ṃतर्भावाद् इति चेन् न, अर्थापरिज्ञानात् । फलदा- नसमर्थ्यं हि अनुभवबंधस् ततो नुभूतानां गृहीतवीर्याणां पुद्गलानां निवृत्तिर् निर्जरा । सा कथं तत्रांतर्भवेत् ? तस्य तद्धेतुत्वनिर्देशात् तद्भेदोपपत्तेः । लघ्वर्थम् इहैव तपसा चेति वक्तव्यम् इति चेन् न, संवरानुग्रहतंत्रत्वात् । १०तपसा निर्जरा च भवति संवरश् चेति । धर्मे न्तर्भावात् संवरहेतुत्वम् इति चेन् न, पृथग्ग्रहणस्य प्राधान्यस्थाप- नार्थत्वात् । एतद् एवाह — ततश् च निर्जरेत्य् एतत्संक्षेपार्थम् इहोदितं । निर्जराप्रस्तुतेर् अग्रे प्य् एतद्भेदप्रसिद्धये ॥ १ ॥ यथाकालं विपाकेन निर्जरा कर्मणाम् इयं । वक्ष्यमाणा पुनर् जीवस्योपक्रमनिबंधना ॥ २ ॥ प्रागनुक्ता समुच्चार्या चशब्देनात्र सा पुनः । तपसा निर्जरा चेति नियमो न निरुच्यते ॥ ३ ॥ १५फलं दत्त्वा निवर्तंते द्रव्यकर्माणि देहिनः । तेनाहृतत्वतः स्वाद्याद्याहारद्रव्यवत्स्वयं ॥ ४ ॥ भावकर्माणि नश्यंति तन्निवृत्त्यविशेषतः । तत्कार्यत्वाद् यथाग्न्यादिनाशे धूमादिवृत्तयः ॥ ५ ॥ ततः फलोपभोगे पि कर्मणां न क्षयो नृणां । पादपादिवद् इत्य् एतद्वचो पास्तं कुनीतिकं ॥ ६ ॥ पारतंत्र्यम् अकुर्वाणाः पुंसो ये कर्मपुद्गलाः । कर्मत्वेन विशिष्टास् ते संतो प्य् अत्रांबरादिवत् ॥ ७ ॥ तद् एवम् अनुभवबंधं प्रतिपाद्याधुना प्रदेशबंधम् अवगमयितुम् अनाः प्राह — २०नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वा- त्मप्रदेशेष्व् अनंतानंतप्रदेशाः ॥ २४ ॥ नाम्नः प्रत्यया नामप्रत्ययाः इत्य् उत्तरपदप्रधाना वृत्तिः । नामासां प्रत्यय इति चेन् न, समयविरोधात् । अन्यपदार्थायां हि वृत्तौ नामप्रत्ययो यासां प्रकृतीनाम् इति सर्वकर्मप्रकृतीनां नामहेतुकत्वं प्रसक्तं, तच् च समयेन विरुध्यते । तत्र तासां तद्धेतुकत्वेनानभिधानात् प्रतिनियतप्रदोषाद्यास्रवनिमित्तत्वप्रकाशनात् । २५के पुनस् ते नाम्नः प्रत्ययाः कुतो वेत्य् आवेदयन्न् आह; — नामान्वर्थं पदाख्यातं प्रत्ययास् तस्य हेतवः । प्रदेशाः कर्मणो ऽनंतानंतमानविशेषिताः ॥ १ ॥ स्कंधात्मना विरुध्यंते न प्रमाणेन तत्त्वतः । स्कंधाभावे क्षविज्ञानाभावात् सर्वा गृहागते ॥ २ ॥ अनंतानंतप्रदेशवचनं प्रमाणांतरव्यपोहार्थं । कर्मणो नंतानंताः प्रदेशाः परमाणुरूपाः कथं स्कंधात्मना परिणमंते पर्वतात्मना सूक्ष्मसलिकणवद्विरोधात् । ततो न ते नाम्नो ज्ञानाभावादेर् अनुभवफलस्य हेतव इति ३०न शंकनीयं; स्कंधाभावे क्षविज्ञानाभावत् सर्वपदार्थाग्रहणस्यानुषक्तेः सकलानुमेयार्थानाम् अपि लिंगार्थग्रह- णासंभवात् । तृतीयस्थानसंक्रांतानाम् अपि शब्दगम्यानां प्रकाशकशब्दग्रहणविरोधात् । खसंवेदनाद् आत्मग्र- हणान् न सर्वग्रहणम् इति चेन् न, शरीरादिस्कंधाभावे मनोनिमित्तकस्य स्वसंवेदनस्यानुपपत्तेः । मुक्तस्वसंवि- दितविज्ञानात् सर्वार्थग्रहणसिद्धेर् न सर्वार्थग्रहण इति चेन् न, लिंगशब्दाद्यग्रहणे तव्द्यवस्थानुपपत्तेः । न हि ४८४परमाणव एव लिंगशब्दात्मनाम् आत्मसान् न कुर्वते, तेषां सर्वथा बुद्ध्यगोचरत्वात् । नापि परमाणव एवेंद्रियभाविना लिंगादिग्रहणकरणादिना नियुज्यंते, न च शरीरभावेनानुभवाख्यभोगायतनत्वं प्रतिपद्यते अतिप्रसंगात् । परमाणूनाम् अपि स्वकारणविशेषात् तथोत्पत्तेस् तद्भावाविरोध इति चेन् न; अत्यासन्नासंसृष्टरू- पतयोत्पत्तेर् एव स्कंधतयोत्पत्तेः, अन्यथैकत्वपरिणामविरोधाद् उक्तदोषस्य निवारयितुम् अशक्तेर् इति विचारितं ०५प्राक् । ततः सूक्तं कर्मणः प्रदेशाः स्कंधत्वेन परिणाम् अविशेषान् नाम्नः प्रत्यया न विरुध्यंते तत्त्वतः प्रमाणेनाधिगतेर् इति । सर्वात्मप्रदेशेष्व् इति किम् अर्थम् इति चेद् उच्यते — सर्वेष्व् आत्मप्रदेशेषु न कियत्सुचिद् एव ते । तत्फलस्य तथा वित्ते नीरे क्षीरप्रदेशवत् ॥ ३ ॥ यथैव हि सर्वत्र कलशोदके क्षीरमिश्रे क्षीररसविशेषस्य फलस्योपलब्धेः सर्वेषु तदुदकप्रदेशेषु क्षीर- संश्लेषः सिद्धस् तथा सर्वेष्व् आत्मप्रदेशेषु कर्मफलस्याज्ञानादेर् उपलंभात् कर्मप्रदेशसंश्लेषः सिद्ध्यतीति सूक्त- १०म् इदं सर्वात्मप्रदेशेष्व् इति वचनम् एकप्रदेशाद् व्यपोहार्थम् इति । सूक्ष्मेत्यादि निर्देशेन किं कृतम् इत्य् आह — सूक्ष्मशब्देन च योग्यस्वभावग्रहणाय ते । पुद्गलाः प्रतिपाद्यंते स्थूलानां तदसंभवात् ॥ ४ ॥ सूक्ष्मग्रहणं ग्रहणयोग्यस्वभावप्रतिपादनार्थम् इति वचनात् ॥ एकक्षेत्रावगाहाभिधानं क्षेत्रांतरस्य तत् । निवृत्त्यर्थं स्थिताः स्यात् तु क्रियांतरनिवृत्तये ॥ ५ ॥ एकक्षेत्रावगाहवचनं क्षेत्रांतरनिवृत्त्यर्थं, स्थिता इति वचनं क्रियांतरनिवृत्त्यर्थम् इति प्रतिपादनात् । १५एकक्षेत्रावगाहः को साव् इति चोच्यते — अत्यंतनिविडावस्थावगाहो र्थात् प्रतीयते । तेन ते वस्थितास् तत्र गोमये धूमराशिवत् ॥ ६ ॥ ततः सूक्ष्माश् च ते एकक्षेत्रावगाहस्थिताश् चेति स्वपदार्थवृत्तिः प्रत्येया, ते च कर्मणः प्रदेशाः ॥ भूयः प्रदेशम् एकत्र प्रदेशे द्रव्यम् ईक्ष्यते । परमाणौ यथा क्ष्माभृत् कुलं नैवेति केचन ॥ ७ ॥ तेषाम् अल्पप्रदेशस्थैर् घनैः कर्पासपिंडकैः । अन्यैकांतिकता हेतोर् भूयोदेशैर् असंशयम् ॥ ८ ॥ २०योगविशेषाद् इति वचनं निमित्तनिर्देशार्थं । कथम् इत्य् आह; — योगः पूर्वोदितस्तस्य विशेषात् कारणात् तथा । स्थितास् ते त्र विना हेतोर् नियतावस्थितिक्षतेः ॥ ९ ॥ सर्वेषु भवेषु सर्वत इत्य् अनेन कालोपादानं कृतम् ॥ सर्वेष्व् असर्वेष्व् एते क्वचिद् एव भवेन् न तु । सर्वतो वचनाद् एव प्रतिपत्तव्यम् अंजसा ॥ १० ॥ इति प्रदेशैर् यो बंधः कर्मस्कंधादिभिर् मतः । स नुः प्रदेशबंधः स्याद् एष बंधो विलक्षणः ॥ ११ ॥ २५सो यं कारणभेदेन कार्यभेदेन चास्थितः । स्वभावस्य च भेदेन कर्मबंधश् चतुर्विधः ॥ १२ ॥ बद्धस्पृष्टादिभेदेनावस्थितादिभिदापि च । द्रव्यादिभेदतो नामादिप्रभेदेन वा तथा ॥ १३ ॥ विना प्रकृतिबंधान् न स्युर् ज्ञानावरणादयः । कार्यभेदात् स्वयं सिद्धाः स्थितिबंधाद् विना स्थिराः ॥ १४ ॥ न चानुभवबंधेन विनानुभवनं नृणां । प्रदेशबंधतः कृत्स्नैर् नैकैर् न व्याप्यवृत्तये ॥ १५ ॥ एवं कार्यविशेषेभ्यो विशेषो बंधनिष्ठितः । प्रत्येयो नेकधा युक्तेर् आगमाच् च तथाविधात् ॥ १६ ॥ ३०पुण्यास्रवोक्तिसामर्थ्यात् पुण्यबंधो ऽवगम्यते । सद्वेद्यादीनि चत्वारि तत्पुण्यम् इह सूत्रितं ॥ १७ ॥ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभग्रहणम् आयुरादीनां विशेषणं । शुभायुस् त्रिविधं, शुभं नाम सप्तत्रिंशद्विकल्पं, उच्चैर् गोत्रं च शुभं । कुतः सद्वेद्यादि प्रसिद्धम् इत्य् उच्यते —४८५यस्योदयात् सुखं तत् स्यात् सद्वेद्यं देहिनां तथा । शुभम् आयुस् त्रिधा यस्य फलं शुभभवत्रयं ॥ १ ॥ सप्तत्रिंशद्विकल्पं तु शुभं नाम तथा फलं । उच्चैर् गोत्रं शुभं प्राहुः शुभसंशब्दनार्थकम् ॥ २ ॥ इति कार्यानुमेयं तद्द्विचत्वारिंशदात्मनि । पापास्रवोक्तिसामर्थ्यात् पापबंधो व्यवस्थितः ॥ ३ ॥ पापं पुनस् ततः पुण्याद् अन्यद् इत्य् अत्र सूत्र्यते — ०५अतो न्यत् पापम् ॥ २६ ॥ असद्वेद्याशुभायुर्नामगोत्राणीत्य् अर्थः । कुतस् तदवसीयते इत्य् आह — दुःखादिभ्यो ऽशुभेभ्यस् तत्फलेभ्यस् त्व् अनुमीयते । हेतुभ्यो दृश्यमानेभ्यस् तज्जन्माद् व्यभिचारतः ॥ १ ॥ एवं संक्षेपतः कर्मबंधो द्वेधावतिष्ठते । पुण्यपापातिरिक्तस्य तस्यात्यंतम् असंभवात् ॥ २ ॥ पुण्यं पुण्यानुबंधीष्टं पापं पापानुबंधि च । किंचित् पापानुबंधि स्यात् किंचित् पुण्यानुबंधि च ॥ ३ ॥ १०यथार्थो र्थानुबंधी स्यान् न्यायाचरणपूर्वकः । तथानर्थो पि चांभोधिसमुत्तारादिर् अर्थकृत् ॥ ४ ॥ अन्यायाचरणायातस् तद्वदर्थो प्य् अनर्थकृत् । अनर्थो पीति निर्णीतम् उदाहरणम् अंजसा ॥ ५ ॥ तत्र पापानुबंधिनः पुण्यस्य पुण्यानुबंधिनश् च पापस्य कार्यं दर्शयति यत्प्रदर्शनसामर्थ्यात् पुण्यानुबंधिनः पुण्यस्य पापानुबंधिनश् च पापस्य फलम् ॥ अवसीयति प्रथमकम् उत संपदां पदं समनुभवंति वंद्यपादाः । १५तदनु च विपदं गरीयसीं दधति पराम् अपि निंद्यवृत्तितां ॥ ६ ॥ यद् इह तद् इहमुत्तरैनसो निजसुकृतस्य फलं वदंति तज्ज्ञाः । तदपरम् अपि चादिमैनसः सुकृतपरस्य विपर्ययेण वृत्तेः ॥ ७ ॥ इति अष्टमाध्यायस्य द्वितीयम् आह्निकम् ॥ इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे अष्टमो ऽध्यायः ॥ ८ ॥ ४८६अथ नवमो ऽध्यायः ॥ ९ ॥ आस्रवनिरोधः संवरः ॥ १ ॥ कर्मागमनिमित्ताप्रादुर्भूतिरास्रवनिरोधः, तन्निरोधे सति तत्पूर्वकर्मादानाभावः संवरः । तथा निर्देशः कर्तव्य इति चेन् न, कार्ये कारणोपचारात् । निरुध्यते ऽनेन निरोध इति वा, निरोधशब्दस्य करणसाधन- ०५त्वात् आस्रवनिरोधः संवर इत्य् उच्यते न पुनः कर्मादानाभावः । स इति योगविभागो वा आस्रवस्य निरोधः ततः संवर इति । एतद् एवाह — अथास्रवनिरोधः स्यात् संवरो ऽपूर्वकर्मणां । कारणस्य निरोधे हि बंधकार्यस्य नोदयः ॥ १ ॥ आस्रवः कारणं बंधस्य कुतः सिद्ध इति चेत् — आस्रवः कारणं बंधे सिद्धस् तद्भावभावतः । तन्निरोधे विरुध्येत नात्मा संवृतरूपभृत् ॥ २ ॥ १०न हि निरोधो निरूपितो अभावस् तस्य भावांतरस्वभावत्वसमर्थनात्, तेनात्मैव निरुद्धास्रवः संवृतस्व- भावभृत् संवरः सिद्धः सर्वथाविरोधाद् भावाभावाभ्यां भवतो ऽभवतश् च । बंधस्यास्रवकारणत्ववत् बंधस्यैव निरोधः संवर इति कश्चित्, तद् अयुक्तम् इत्य् आह: — संवरः पूर्वबंधस्य निरोध इति भाषितं । न युक्तम् आस्रवे सत्य् अप्य् एतद्बाधानुषंगतः ॥ ३ ॥ न हि सत्य् अप्य् आस्रवे संवरः संभवति सर्वस्य तत्प्रसंगात् । न चापूर्वकर्मबंधस्य निरोधे सत्यास्रवनिरोध १५एवेति नियमो स्ति, क्षीणकषायसयोगकेवलिनोर् अपूर्वबंधनिरोधे पि कर्मास्रवसिद्धेः । प्रकृत्यादिसकलबंधनि- रोधस् तु न नास्रवनिरोधम् अंतरेण भवतीति तन्निरोध एव बंधनिरोधस् ततो युक्तम् एतदास्रवनिरोधः कर्मणा- म् आत्मनः संवर इति । मिथ्यादर्शनादिप्रत्ययधर्मसंवरणं संवरः । स द्वेधा, द्रव्यभावभेदात् । संसारनि- मित्तक्रियानिवृत्तिर् भावसंवरः, तन्निरोधे तत्पूर्वककर्मपुद्गलादानविच्छेदो द्रव्यसंवरः । तद्विभावनार्थं गुणस्था- नविभागवचनं । मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्त- २०संयतापूर्वकरणानिवृत्तिबादरसांपरायसूक्ष्मसांपरायोपशमकक्षपकोपशांतक्षीणकषायवीतरागछद्मस्थसयोगायो- गिकेवलिभेदाद् गुणस्थानविकल्पः । तत्र मिथ्यादर्शनोदयवशीकृतो मिथ्यात्वोदये ऽसम्यग्मिथ्यादृष्टिः, तदुदया- भावे ऽनंतानुबंधिकषायोदयविधेयीकृतः सासादनसम्यग्दृष्टिः, सम्यङ्मिथ्यादृष्टिः, सम्यक्त्वोपेतश् चारित्रमो- होदयापादिताविरतिर् असंयतसम्यग्दृष्टिः, विषयविरतिपरिणतः संयतासंयतः, परिप्राप्तसंयमः प्रमादवान् प्रमत्तसंयतः प्रमादविरहितो ऽप्रमत्तसंयतः, अपूर्वकरणपरिणामः उपशमकः क्षपकश् चोपचारात्, अनिवृ- २५त्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षपकश् चानिवृत्तिबादरसांपरायः, सूक्ष्मभावेनोपशमात् क्षपणाच् च सूक्ष्मसांपरायः, सर्वस्योपशमात् क्षपशाच् चोपशांतकषायः क्षीणकषायश् च, घातिकर्मक्षयादाविर्भूतज्ञानाद्यति- शयः केवली । स द्विविधो योगभावाभावभेदात् । तत्र मिथ्यात्वप्रत्ययस्य कर्मणस् तदभावे संवरो ज्ञेयः । असंयमस्रिविधो ऽनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् तत्प्रत्ययस्य तदभावे संवरः, प्रमादोप- नीतस्य तदभावे निरोधः, कषायास्रवस्य तन्निरोधे निरासः, केवलयोगनिमित्तं सद्वेद्यं तदभावे तस्य ३०निरोध इति सकलसंवरो अयोगकेवलिनः । सयोगकेवल्यंतेषु गुणस्थानेषु देशसंवरः प्रतिपत्तव्यः ॥ ४८७स कैः क्रियत इत्य् आह — स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ संसारकारणगोपनाद् गुप्तिः, सम्यगयनं समितिः, इष्टे स्थाने धत्ते इति धर्मः, स्वभावानुचिंतनम् अनुप्रेक्षा, परिषह्मंते इति परीषहास् तेषां जयो न्यक्कारः, चारित्रशब्दो व्याख्यातार्थः । संवृण्वतो गुप्त्यादिभिः गुप्त्या- ०५दय इति चास्रवनिमित्तकर्मसंवरणात् । स इति वचनं गुप्त्यादिभिः साक्षात् संबंधनार्थं ॥ कुतो गुप्त्यादि- भिर् गुप्त्यादय एव वा संवरः स्याद् इत्य् आह — स चास्रवनिरोधः स्याद् गुप्त्यादिभिर् उदीरितैः । तत्कारणविपक्षत्वात् तेषाम् इति विनिश्चयः ॥ १ ॥ तत्र गुप्तीनां तत्कारणविपक्षत्वं न तावद् असिद्धं, कर्मागमनकारणानां कायादियोगानां विरोधिनः स्वरूपनिश्चयात् । तथा समित्यादीनां वा समित्यादितत्कारणविरुद्धभावनया प्रतिपादनात् ॥ १०अथ धर्मे न्तर्भूतेन तपसा किं संवर एव क्रियते किं वान्यद् अपि किंचिद् इत्य् आरेकायाम् इदम् आह; — तपसा निर्जरा च ॥ ३ ॥ धर्मे ṃतर्भावात् पृथग्ग्रहणम् अनर्थकम् इति चेन् न, निर्जराकरणत्वख्यापनार्थत्वात् तपसः । प्रधानप्रतिपत्त्यर्थं च । संवरनिमित्तत्वसमुच्चयार्थश् चशब्दः । तपसो भ्युदयहेतुत्वान् निर्जरांगत्वाभाव इति चेन् न, एकस्यानेककार्या- रंभदर्शनात् । गुणप्रधानफलोपपत्तेर् वा कृषीवलवत् । केन हेतुना — १५तपसा निर्जरा च स्यात् संवरश् चेति सूत्रितं । संचितापूर्वाकर्माप्तिविपक्षत्वेन तस्य नु ॥ १ ॥ तपो द्व्यपूर्वदोषनिरोधि संचितदोषविनाशि च लंघनादिवत् प्रसिद्धं । ततस् तेन संवरनिर्नरयोः क्रिया न विरुध्यते ॥ अथ का गुप्तिर् इत्य् आह; — सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ २०योगशब्दो व्याख्यातार्थः, प्राकाम्याभावो निग्रहः, सम्यग् इति विशेषणं सत्कारलोकपरिपंक्त्याद्याकां- क्षानिवृत्त्यर्थं । तस्मात् कायादिनिरोधात् तन्निमित्तकर्मानास्रवणात् संवरप्रसिद्धिः । कीदृक् संवरस् तया विधीयत इत्य् आह — योगानां निग्रहः सम्यग्गुप्तिस् त्रेधा तयोत्तमः । संवरो बंधहेतूनां प्रतिपक्षस्वभावया ॥ १ ॥ कः पुनः सकलं संवरं समासादयतीत्य् आह — २५अयोगः केवली सर्वं संवरं प्रतिपद्यते । द्रव्यतो भावतश् चेति परं श्रेयः समश्नुते ॥ २ ॥ काः समितय इत्य् आह — ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥ सम्यग्ग्रहणेनानुवर्तमानेन प्रत्येकम् अभिसंबंधः, सम्यगीर्येत्यादिः । समितिर् इत्य् अन्वर्थसंज्ञा वा तांत्रिका पंचानां । तत्र चर्यायां जीवबाधापरिहार ईर्मासमितिः, सूक्ष्मवादरैकद्वित्रिचतुरिंद्रियसंज्ञ्यसंज्ञिपंचेंद्रिय- ३०पर्याप्तकापर्याप्तकभेदाच् चतुर्दशजीवस्थानानि तद्विकल्पजीवबाधापरिहरणं समीर्यासमितिर् इत्य् अर्थः । हितमि- तासंदिग्धाभिधानं भाषासमितिः । अन्नादाव् उद्गमादिदोषवर्जनमेषणासमितिः, उद्गमादयो हि दोषाः – उद्ग- मोत्पादनैषणसंयोजनप्रमाणांगारकारणधूमप्रत्ययास् तेषां नवभिर् अपि कोटिभिर् वर्जनमेषणासमितिर् इत्य् अर्थः । ४८८धर्मोपकरणां ग्रहणविसर्जनं प्रति यतनम् आदाननिक्षेपणासमितिः । जीवाविरोघेनांगमलनिर्हरणं समु- त्सर्गसमितिः । वाक्कायगुप्तिर् इयम् अपीति चेन् न, तत्र सर्वकालविशेषे सति सर्वनिग्रहोपपत्तेः । ननु च पात्राभावात् पाणिपुटाहाराणां संवराभाव इति चेन् न, पात्रग्रहणात् परिग्रहदोषात् दैन्यप्रसंगाच् च । अन्नवत्त- त्प्रसंग इति चेन् न, तेन विनाभावात् चिरकालं तपश्चरणस्य । नैवं तस्य पात्रादि विनाभाव इति न पर- ०५मर्षिभिः पात्रादि ग्राह्यं प्रासुकान्नग्रहणवत् । कुतः समितीनां संवरत्वम् इत्य् आह — सम्यक्प्रभृतयः पंचेर्याद्याः समितयः स्मृताः । असंयमभवस्याभिरास्रवस्य निरोधनं ॥ १ ॥ तद्विपक्षत्वतस् तासाम् इति देशेन संवरः । समितौ वर्तमानानां संयतानां यथायथं ॥ २ ॥ अथ धर्मप्रतिपादनार्थम् आह — उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि १०धर्मः ॥ ६ ॥ प्रवर्तमानस्य प्रमादपरिहारार्थं धर्मवचनं, क्रोधोत्पत्तिनिमित्ताविसह्याक्रोशादिसंभवे कालुष्याभावः क्षमा, जात्यादिमदावेशाद्यभिमानाभावो मार्दवं, योगस्यावक्रतार्जवं, प्रकर्षप्राप्तलोभनिवृत्तिः शौचं, गुप्ता- व् अंतर्भाव इति चेन् न, तत्र मानसपरिस्पंदप्रतिषेधात् । आकिंचन्ये ऽवरोध इति चेन् न, तस्य नैर्मल्यप्रधान- त्वात् । तच्चतुर्विधं शौचं ततो ऽन्यद् एव । कुत इति चेत्, जीवितारोग्येंद्रियोपभोगभेदात् तद्विषयप्राप्तप्र- १५कर्षलोभनिवृत्तेः शौचलक्षणत्वात् । सत्सु साधुवचनं सत्यं । भाषासमिताव् अंतर्भाव इति चेन् न, तत्र साध्व- साधुभाषाव्यवहारे हितमितार्थत्वात् । बह्व् अपि वक्तव्यं, अन्यथानर्थप्रसंगात् । न भाषादिनिवृत्तिः संयमो गुप्त्यंतर्भावात् । नापि कायादिप्रवृत्तिर्विशिष्टा संयमः, समितिप्रसंगात् । त्रसस्थावरबधात् प्रतिषेध आत्यंतिकः संयम इति चेन् न, परिहारविशुद्धिचारित्रे ṃतर्भावात् । कस् तर्हि संयमः ? समितिषु वर्तमानस्य प्राणींद्रियपरिहारः संयमः, अतो पहृतसंयमभेदसिद्धिः । संयमो हि द्विविधः, उपेक्षासंयमो अपहृतसंय- २०मश् चेति । देशकालविधानज्ञस्य परानुरोधनोत्सृष्टकायस्य त्रिधा गुप्तस्य रागद्वेषानभिषंगलक्षण उपेक्षासं- यमः । अपहृतसंयमस् त्रिविधः उत्कृष्टो मध्यमो जघन्यश् चेति । तत्र प्रासुकवसत्याहारमात्रबाह्यसाधनस्य स्वाधीनेतरज्ञानचरणकरणस्य बाह्मजंतूपनिपाते सत्य् अप्य् आत्मानं ततो पहृत्य जीवान् परिपालयत उत्कृष्टः, मृदुना प्रमृज्य जंतून् अपहरतो मध्यमः, उपकरणांतरेच्छया जघन्यः । तत्प्रतिपादनार्थः शुद्ध्यष्टकोपदेशः । भावशुद्ध्यादयो ष्टौ शुद्धयः । तत्र भावशुद्धिः कर्मक्षयोपशमजनिता मोक्षमार्गरुच्याहितप्रसादा रागाद्युपप्ल- २५वरहिता, तस्यां सत्याम् आचारः प्रकाशते परिशुद्धभित्तिगतचित्रकर्मवत् । कायशुद्धिः निरावरणाभरणा निर- स्तसंस्कारा यथाजातमलधारिणी निराकृतांगविकारा सर्वत्र प्रयतवृत्तिः प्रशमसुखं मूर्तिमंतं प्रदर्शयंती, तस्यां सत्यां न स्वतो स्य भयं उपजायते नाप्य् अन्यतस् तस्य कारणाभावात् । विनयशुद्धिः अर्हदादिषु परम- गुरुषु यथार्हपूजाप्रवणा ज्ञानादिषु च यथाविधि भक्तियुक्ता गुरोः सर्वत्रानुकूलवृत्तिः प्रश्नस्वाध्यायवा- चना कथाविज्ञापनादिषु प्रतिपत्तिकुशला देशकालभावावबोधनिपुणा सदाचार्यमतानुचारिणी, तन्मूलाः ३०सर्वसंपदः । ईर्यापथशुद्धिः नानाविधजीवस्थानयो न्याश्रयावबोधजनितप्रयत्नपरिहृतजंतुपीडाज्ञानाद् इत्य् अस्वें- द्रियप्रकाशनिरीक्षितदेशगामिनी द्रुतविलंबितसंभ्रांता विस्मितलीलाविकारदिगंतरावलोकनादि विरहि- तगमना, तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । भिक्षाशुद्धिः परीक्षितोभयप्रचारा प्रमृष्टपूर्वापरस्वांगदेशविधाना आचारसूत्रोक्तकालदेशप्रवृत्तिप्रतिपत्तिकुशला लाभालाभमानप्रतिमानसमा- नमनोवृत्तिः लोकगर्हितकुलपरिवर्जनपरा चंद्रगतिर् इव हीनाधिकगृहा विशिष्टोपस्थाना दीनानाथदानशा- ४८९लाविवाहयजनगेहादिपरिवर्जनोपलक्षितदीनवृत्तिविगमा प्रासुकाहारगवेषप्रणिधाना आगमविधिना निर- वद्याशनपरिप्राप्तप्राणयात्राफलात् तत्प्रतिबद्धा हि चरणसंपत् गुणसंपद् इव साधुजनसेवानिबंधका लाभाला- भयोः सुरसविरसयोश् च समसंतोषवद्भिर् भिक्षेति भाष्यते, यथा सलीलसालंकारवरयुवतिभिर् उपनीयमान- धासो गौर् न तदंगगतसौंदर्यनिरीक्षणपरः तृणम् एवात्ति यथा वा तृणलवं नानादेशस्थं यथालाभम् अभ्यवहरति ०५न योजनासंपदम् अवेक्षते, तथा भिक्षुर् अपि भिक्षापरिवेषकजनमृदुललितरूपवेषविलासविलोकननिरुत्सुकः शुष्कद्रवाहारयोजनाविशेषं वानपेक्षमाणः यथागतम् अश्नातीति गौर् इव गोर् वा चारो गोचर इति च व्यपदि- श्यते तथा गवेषणेति च । यथा शकटं रत्नभारपरिपूर्णं येन केनचित् स्नेहेनाक्षलेपं कृत्वाभिलषितं देशांतरं वणिग्जनो नयति तथा मुनिर् गुणरत्नभरितां तनुशकटिम् अनवद्यभिक्षयायुरक्षम्रक्षणेनाभिप्रेतसमाधि- पत्तनं प्रापयतीति अक्षम्रक्षणम् इति च नाम निरूढं । यथा भांडागारे समुत्थितम् अनलम् अशुचिना शुचिना १०वा वारिणा शमयति गृही यतिर् अपीति उदराग्निप्रशमनम् इति च निरुच्यते, दातृजनबाधया विना कुशलो मुनिः भ्रमरवद् आहरतीति भ्रमराहार इत्य् अपि परिभाष्यते, येन केनचित् प्रकारेण श्वभ्रपूरणवदुदर- गर्तमनगारः पूरयति स्वादुनेतरेण वाहारेणेति श्वभ्रपूरणम् इति च निरुच्यते । प्रतिष्ठापनशुद्धिपरः संयतः नखरोमसिंघाणकनिष्ठीवनशुक्रोच्चारप्रस्रवणशोधने देहपरित्यागे च विदितदेशकालो जंतूपरोधम् अंतरेण प्रयतते । संयतेन शयनासनशुद्धिपरेण स्रीवधिकचौरपानशौंडशाकुनिकादिपापजनवासाः वाद्याः श्रृंगा- १५रविकारभूषणोज्ज्वलवेशवेश्याक्रीडाभिर् आमगीतनृत्यवादित्राकुलशालादयः परिहर्तव्याः, अकृत्रिमाः गिरि- गुहांतरकोटरादयः कृत्रिमाश् च शून्यागारादयो मुक्तमोचितावासाः अनात्मोद्देशनिर्वर्तिताः निरारंभाः सेव्याः । वाक्यशुद्धिः पृथिवीकायकारंभादिप्रेरणरहिता परुषनिष्ठुरादिपरपीडाकरणप्रयोगनिरुत्सुका व्रत- शीलदेशनादिप्रधानफला हितमितमधुरमनोहरा संयतयोग्या तदधिष्ठाना हि सर्वसंपद इति, शुद्ध्यष्टक- म् उपदिष्टं भगवद्भिः संयमप्रतिपादनार्थं । ततो निरवद्यः संयमः स्यात् । तपो वक्ष्यमाणभेदं । परिग्रहनिवृत्ति- २०स् त्यागः । अभ्यंतरतपोविशेषोत्सर्गग्रहणात् सिद्धिर् इति चेन् न, तस्यान्यार्थत्वात् । शौचवचनात् सिद्धिर् इति चेन् न, तत्रासत्य् अपि गर्धोत्पत्तेः, दानं वा स्वयोग्यं त्यागः । ममेदम् इत्य् अभिसंधिनिवृत्तिर् आकिंचन्यं । अनुभूतां- गनास्मरणकथाश्रवणस्त्रीसंसक्तशयनासनादिवर्जनात् ब्रह्मचर्यं, स्वातंत्र्यार्थं गुरौ ब्रह्मणि चर्यम् इति वा । अन्वर्थसंज्ञाप्रतिपादनार्थत्वाद् वा पौनर् उक्त्यं गुप्त्याद्यंतर्भूतानाम् अपि संवरधारणसामर्थ्याद् धर्म इति संज्ञाया अन्वर्थताप्रतिपत्तेर् अन्यथानुपपत्तेर् इत्य् अर्थगतं । तद्भावनाप्रकारत्वाद् वा सप्तप्रकारप्रतिक्रमणवत्, सप्तप्रकारं हि २५प्रतिक्रमणम् ईर्यापथिकरात्रिंदिवीयपाक्षिकचातुर्मासिकसांवत्सरिकोत्तमस्थानलक्षणत्वात् । तच् च गुप्त्यादिप्रति- स्थापनार्थं यथा भाव्यते तथोत्तमक्षमादिदशविधधर्मो पि । ततस् तत्रांतर्भूतस्यापि पृथग्वचनं नाद्यं । उत्तम- विशेषणं दृष्टप्रयोजनपरिवर्जनार्थं । सर्वेषां स्वगुणप्रतिपक्षदोषाभावात् संवरहेतुत्वं । कथम् इत्य् आह — दृष्टकार्यानपेक्षाणि क्षमादीन्य् उत्तमानि तु । स्याद् धर्मः समितिभ्यो ऽन्यःक्रोधादिप्रतिपक्षतः ॥ १ ॥ क्रोधादिप्रतिपक्षत्वम् इत्य् एव धर्मः, उत्तमायाः क्षमायाः क्रोधप्रतिपक्षत्वात् मार्दवार्जवशौचानां मानमाया- ३०लोभविपक्षत्वात् सत्यादीनाम् अनृतासंयमातपो ऽत्यागममत्वाब्रह्मप्रतिकूलत्वाच् च । स हि धर्म उत्तमक्षमादीन्य् एव समितिभ्यो न्यः सूत्रितः । नन्व् अत्र व्यक्तिवचनभेदाद् वैलक्षण्यम् इति चेन् न, सर्वेषां धर्मभावाव्यतिरेकस्यैकत्वादा- व् इष्टलिंगत्वाच् च । कस्य पुनः संवरस्य हेतुर् धर्म इत्य् आह — तन्निमित्तास्रवध्वंसी यथायोगं स देशतः । संवरस्य भवेद् धेतुर् असंयतदृगादिषु ॥ २ ॥ क्रोधादिनिमित्तकास्रवध्वंसीन्य् उत्तमक्षमादीनि निश्चितानीति तत्स्वभावो धर्मस् तन्निमित्तताप्रध्वंसी कथ्यते । ४९०स यथायोगं देशतः संवरस्य हेतुर् भवेद् असंशयम् एव असंयतसम्यग्दृष्ट्यादिषु तत्संभवात् । तथा हि असंयतसम्यग्दृष्टौ तावद् अनंतानुबंधिक्रोधादिप्रतिपक्षभूताः क्षमादयः संभवंत्य् एव । संयतासंयते वानंतानुबं- ध्यप्रत्याख्यानावरणक्रोधादिविपक्षाः, प्रमत्तसंयतादिषु सूक्ष्मसांपरायांतेषु पुनर् अनंतानुबंध्यप्रत्याख्यानप्र- त्याख्यानावरणप्रतिबंधिनः, उपशांतकषायादिषु समस्तक्रोधादिसंपन्नाः संगच्छंते विरोधाभावात् । एवं ०५संयमादयो पि प्रमत्तसंयतादिषु यथायोगं संभवंतः प्रतिपत्तव्याः । ते च स्वप्रतिपक्षहेतुकास्रवनिरोधनि- बंधनत्वाद् देशसंवरस्य हेतवः स्युः ॥ अथानुप्रेक्षाप्रतिपादनार्थम् आह — अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदु- र्लभधर्मस्वाख्यातत्वानुचिंतनम् अनुप्रेक्षाः ॥ ७ ॥ १०उपात्तानुपात्तद्रव्यसंयोगव्यभिचारस्वभावो ऽनित्यत्वं, क्षुधितव्याघ्राभिद्रुतमृगशावकवज्जंतोर् जरामृत्युरुजां- तरपारेत्राणाभावो ऽशरणत्वं, द्रव्यादिनिमित्ताद् आत्मनो भवांतरावाप्तिः संसारः, जन्मजरामरणावृत्तिमहा- दुःखानुभवनं प्रति सहायानपेक्षत्वम् एकत्वं, शरीरव्यतिरेको लक्षणभेदो ऽन्यत्वं, अशुभकारणत्वादिभिर् अशु- चित्वं, आस्रवसंवरनिर्जराग्रहणम् अनर्थकम् उक्तत्वाद् इति चेन् न, तद्गुणदोषान्वेषणपरत्वाद् इह तद्ग्रहणस्य । लोक- संस्थानादिविधिर् व्याख्यातः, रत्नत्रयत्रसभावादिलाभस्य कृच्छ्रप्रतिपत्तिर् बोधिदुर्लभत्वं, जीवस्थानगुणस्थानानां १५गत्यादिषु मार्गणालक्षणो धर्मो व्याख्यातः । गतींद्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्य- क्त्वसंज्ञाहारकेषु मार्गणा । स्वाख्यात इति चेन् न, प्रादिवृत्तेः शोभनम् आख्यात इति । अनुप्रेक्षा इति भाव- साधनत्वे बहुवचनविरोधः, कर्मसाधनत्वे सामानाधिकरण्याभाव इति चेन् न वा, कृदभिहितस्य भावस्य द्रव्यवद्भावात् सामानाधिकरण्यसिद्धेश् चोभयोः कर्मसाधनत्वात् । मध्ये नुप्रेक्षावचनम् उभयनिमित्तत्वात् । धर्मपरीषहजययोर् निमित्तभूता ह्य् अनुप्रेक्षास् तन्मध्ये ऽभिधीयंते । कुतस् ताः कथ्यंत इत्य् आह — २०अनुप्रेक्षाः प्रकीर्त्यंते नित्यत्वाद्यनुचिंतनं । द्वादशात्राननुप्रेक्षाविपक्षत्वान् मुनीश्वरैः ॥ १ ॥ परिकल्पिता एवानित्यत्वादयो धर्मास् तेषाम् आत्मनि शरीरादिषु च परमार्थतो सत्त्वाद् इत्य् अपरे तान् प्रत्याह — अनित्यत्वादयो धर्माः संत्य् आत्मादिषु तात्त्विकाः । तथा साधनसद्भावाः सर्वेषां शेषतत्त्ववत् ॥ २ ॥ ततो नुचिंतनं तेषां नासतां कल्पितात्मनां । नाप्य् अनर्थकम् इष्टस्य संवरस्य प्रसिद्धितः ॥ ३ ॥ अथानुप्रेक्षानंतरं परीषहजयं प्रस्तुवानः सर्वपरीषहाणां सहनं तेत्र किमर्थं सोढव्या इत्य् आह — २५मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥ ८ ॥ परीषहा इति महत्वाद् अन्वर्थसंज्ञा । प्रकरणात् संवरमार्गप्रतिपत्तिः । तदच्यवनार्थो निर्जरार्थश् च परीष- हजयः । तत्र मार्गाच्यवनार्थत्वं कथम् अस्येत्य् आह — मार्गाच्यवनहेतुत्वं परीषहजयस्य सत् । परीषहाजये मार्गच्यवनस्य प्रतीतितः ॥ १ ॥ निर्जरार्थत्वं कथम् इत्य् आह — ३०निर्जराकारणत्वं च तपःसिद्धिपरत्वतः । तदभावे तपोलोपान् निर्जरा क्वातिशक्तितः ॥ २ ॥ परिषोढव्यतां प्राप्तास् तस्माद् एते परीषहाः । परीषहजयोत्थानाम् आस्रवाणां विरोधतः ॥ ३ ॥ के पुनस् ते परीषहा इत्य् आह —४९१क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोश- वधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानाद- र्शनानि ॥ ९ ॥ परीषहा इति सामानाधिकरण्येनाभिसंबंधो व्यक्तिभेदे पि सामान्यविशेषयोः कथंचिद् अभेदात् । तेन ०५क्षुधादयो द्वाविंशतिः परीषहाः । तत्र प्रकृष्टक्षुदग्निप्रज्वलने धृत्यंभसोपशमः क्षुज्जयः । उदन्योदीरणहे- तूपनिपाते तद्वशाप्राप्तिः पिपासासहनं । पृथगवचनम् ऐकार्थ्याद् इति चेन् न, सामर्थ्यभेदात् । अभ्यवहारसा- मान्याद् ऐकार्थ्यम् इति चेन् न, अधिकरणभेदात् । शैत्यहेतुसंनिपाते तत्प्रतीकारानभिलाषात् संयमपरिपालनं शीतक्षमा । दाहप्रतीकारकांक्षाभावाच् चारित्ररक्षणम् उष्णसहनं, दंशमशकादीनां सहनं । दंशमशकमात्रप्रसंग इति चेन् न, उपलक्षणत्वात् मशकशब्दस्य दंशजातीयानाम् आदिशब्दार्थप्रतिपत्तेः । जातरूपधारणं नाग्न्यस- १०हनं, संयमे ऽरतिभावाद् अरतिपरीषहजयः । सर्वेषाम् अरतिकारणत्वात् पृथगरतिग्रहणानर्थक्यम् इति चेन् न, क्षुदाद्यभावे पि मोहोदयात् तत्प्रवृत्तेः । वरांगनारूपदर्शनस्पर्शनादिविनिवृत्तिः स्त्रीपरीषहजयः । व्रज्यादो- षनिग्रहश् चर्याविजयः । संकल्पितासनादविचलनं निषद्यातितिक्षा । आगमोदितशयनाद् अप्रच्यवनं शय्या- सहनं । अनिष्टवचनसहनम् आक्रोशपरीषहजयः । मारकेष्व् अमर्षापोहनभावनं वधमर्षणं । प्राणात्यये प्य् आहा- रादिषु दीनाभिधाननिवृत्तिर् याचनाविजयः । अलाभे पि लाभवत्संतुष्टस्यालाभविजयः । नानाव्याधिप्रती- १५कारानपेक्षत्वं रोगसहनं । तृणादिनिमित्तवेदनायां मनसो ऽप्रणिधानं तृणस्पर्शजयः । स्वपरांगमलोपचया- पचयसंकल्पाभावो मलधारणं । केशखेदसहनोपसंख्यानम् इति चेन् न, मलपरीषहावरोधात् । मानापमा- नयोस् तुल्यमनसः सत्कारपुरस्कारानभिलाषः । प्रज्ञोत्कर्षापलेपनिरासः प्रज्ञाविजयः । अज्ञानावमानज्ञाना- भिलाषसहनम् अज्ञानपरीषहजयः । प्रव्रज्याद्यनर्थकत्वासमाधानम् अदर्शनसहनं । श्रद्धानालोचनग्रहणम् अविशे- षाद् इति चेन् न, अव्यभिचारदर्शनार्थत्वात् । मनोरथपरिकल्पनामात्रम् इति चेन् न, वक्ष्यमाणकारणसामर्थ्यात् । २०अवध्यादिदर्शनोपसंख्यानम् इति चेन् न, अवधिज्ञानाद्यभावे तत्सहचरितदर्शनाभावाद् अज्ञानपरीषहावरोधात् । ननु क्षुदादीनां परिसोढव्यत्वसिद्धिः कथम् इत्य् आह — ते च क्षुदादयः प्रोक्ता द्वाविंशतिर् असंशयं । परिषह्यतया तेषां तत्त्वसिद्धिर् विशुद्धये ॥ १ ॥ ते क्षुदादयो हि द्वाविंशतिपरीषहाः परिसोढव्याः प्रोक्ताः सूत्रकारैर् असंशयं तेषां विशुद्ध्यर्थं परिष- ह्यत्वात् तत एवान्वर्था संज्ञा महती कृता परीषहा इत्य् उक्तं ॥ २५अथ कस्मिन् गुणस्थाने कियंतः संभवंतीत्य् आह — सूक्ष्मसांपरायछद्मस्थवीतरागयोश् चतुर्दश ॥ १० ॥ चतुर्दशवचनाद् अन्यस्याभावः । सूक्ष्मसांपराये नियमानुपपत्तिर् मोहोदयाद् इति चेन् न, सन्मात्रत्वात् तत्र तस्य । अत एव परीषहाभाव इति चेन् न, बाधाविशेषो परमे तद्भावस्याविरध्यासितत्वात् सर्वार्थसि- द्धस्य सप्तमनरकपर्यंतगमनसामर्थ्यवत् । कथं पुनः सूक्ष्मसांपराये गुणे तद्वति वा छद्मस्थवीतरागे चानु- ३०त्पन्नकेवलज्ञाने क्षीणोपशांतमोहे चतुर्दशैव परीषहाः क्षुदादय इति प्रतिपादयन्न् आह — स्युः सूक्ष्मसांपराये च चतुर्दश परीषहाः । छद्मस्थवीतरागे च ततो न्येषाम् असंभवात् ॥ १ ॥ छद्मस्थवीतरागे हि मोहाभावान् न तत्कृताः । अष्टौ परिषहाः संति तथातो न्ये चतुर्दश ॥ २ ॥ ते सूक्ष्मसांपराये पि तथा किंचित्करत्वतः । सतो पि मोहनीयस्य सूक्ष्मस्येति प्रतीयते ॥ ३ ॥ ४९२वेदनीयनिमित्तास् ते मा भूवंस् तत एव चेत् । व्यक्तिरूपा न संत्य् एव शक्तिरूपेण तत्र ते ॥ ४ ॥ मोहनीयसहायस्य वेदनीयस्य तत्फलं । केवलस्यापि तद्भावे तिप्रसंगो हि दुस्त्यजः ॥ ५ ॥ न हि सार्द्रेंधनादिसहायस्याग्नेर् धूमः कार्यम् इति केवलस्यापि स्यात् । तथा मोहसहायस्य वेदनीयस्य यत् फलं क्षुदादि तद् एकाकिनो पि न युज्यत एव तस्य सर्वदा मोहानपेक्षत्वप्रसंगात् । तथा च समाध्य- ०५वस्थायाम् अपि कस्यचिद् उद्भूतिप्रसंगः । तस्मान् न क्षुदादयः सूक्ष्मसांपराये व्यक्तिरूपाः संति मोहादिसहाया- संभवात् छद्मस्थवीतरागवद् इति, शक्तिरूपा एव ते तत्रावगंतव्याः ॥ अथ भगवति केवलिनि कियंतः परीषहा इत्य् आह — एकादश जिने ॥ ११ ॥ तत्र केचित् संतीति व्याचक्षते, परे तु न संतीति । तदुभयव्याख्यानाविरोधम् उपदर्शयन्न् आह — १०एकादश जिने संति शक्तितस् ते परीषहाः । व्यक्तितो नेति सामर्थ्याद् व्याख्यानद्वयम् इष्यते ॥ १ ॥ वेदनीयोदयभावात् क्षुदादिप्रसंग इति चेन् न, घातिकर्मोदयसहायाभावात् तत्सामर्थ्यविरहात् । तद्भावोपचाराद् ध्यानकल्पनवच्छक्तित एव केवलिन्य् एकादशपरीषहाः संति न पुनर् व्यक्तितः, केवलाद् वेदनी- याद् व्यक्तक्षुदाद्यसंभवाद् इत्य् उपचारतस् ते तत्र परिज्ञातव्याः । कुतस् ते तत्रोपचर्यंते इत्य् आह — लेश्यैकदेशयोगस्य सद्भावाद् उपचर्यते । यथा लेश्या जिने तद्वद्वेदनीयस्य तत्त्वतः ॥ २ ॥ १५घातिहत्युपचर्यंते सत्तामात्रात् परीषहाः । छद्मस्थवीतरागस्य यथेति परिनिश्चितं ॥ ३ ॥ न क्षुदादेर् अभिव्यक्तिस् तत्र तद्धेतुभावतः । योगशून्ये जिने यद्वदन्यथातिप्रसंगतः ॥ ४ ॥ नैकं हेतुः क्षुदादीनां व्यक्तौ चेदं प्रतीयते । तस्य मोहोदयाद् व्यक्तेर् असद्वेद्योदये पि च ॥ ५ ॥ क्षामोदरत्वसंपत्तौ मोहापाये न सेक्ष्यते । सत्याहाराभिलापे पि नासद्वेद्योदयादृते ॥ ६ ॥ न भोजनोपयोगस्यासत्त्वेनाप्य् अनुदीरणा । असातावेदनीयस्य न चाहारेक्षणाद् विना ॥ ७ ॥ २०क्षुद् इत्य् अशेषसामग्रीजन्याभिव्यज्यते कथं । तद्वैकल्ये सयोगस्य पिपासादेर् अयोगतः ॥ ८ ॥ क्षुदादिवेदनोद्भूतौ नार्हतो ऽनंतशर्मता । निराहारस्य चाशक्तौ स्थातुं नानंतशक्तिता ॥ ९ ॥ नित्योपयुक्तबोधस्य न च संज्ञास्ति भोजने । पाने चेति क्षुदादीनां नाभिव्यक्तिर् जिनाधिपे ॥ १० ॥ अथ बादरसांपराये कियंतः परीषहा इत्य् आह — बादरसांपराये सर्वे ॥ १२ ॥ २५बादरसांपरायग्रहणात् प्रमत्तादिनिर्देशः निमित्तविशेषस्याक्षीणत्वात् सर्वेषु सामायिकछेदोपस्थापनाप- रिहारविशुद्धिसंयमेषु सर्वसंभवः । केन रूपेण ते तत्र संतीत्य् आह — बादरः सांपरायो स्ति येषां सर्वे परीषहाः । संति तेषां निमित्तस्य साकल्याद् व्यक्तिरूपतः ॥ १ ॥ अथ कस्मिन् निमित्ते कः परीषहः ? — ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३ ॥ ३०ज्ञानावरणे अज्ञानं न प्रज्ञेति चेन् न, ज्ञानावरणसद्भावे तद्भावात् । मोहाद् इति चेन् न, तद्भेदानां परिगणितत्वात् । सावलेपायाः प्रज्ञाया अपि ज्ञानावरणनिमित्तत्वोपपत्तेः मिथ्याज्ञानवत् । एतद् एवाह — ज्ञानावरणनिष्पाद्ये प्रज्ञाज्ञाने परीषहौ । प्रज्ञावलेपनिर्वृत्तेर् ज्ञानावरणतो न्यतः ॥ १ ॥ अन्यद्विज्ञानावरणं प्रज्ञावलेपनिमित्तम् अज्ञाननिमित्ताद् ज्ञानावरणात् । न चैवं ज्ञानावरणोत्तरप्रकृतिसं- ज्ञाक्षतिस् तस्य मतिज्ञानावरणमात्रोपरोधात् ॥ ४९३दर्शनमोहांतराययोर् अदर्शनालाभौ ॥ १४ ॥ किं पुनर् अदर्शनम् अत्रेत्य् आह — अदर्शनम् इहार्थानाम् अश्रद्धानं हि तद् भवेत् । सति दर्शनमोहे ऽस्य न ज्ञानात् प्रागदर्शनं ॥ १ ॥ विशिष्टकारणनिर्देशाद् अवध्यादिदर्शनसंदेहाभावः । अंतराय इति सामान्यनिर्देशे पि सामर्थ्याद् विशेषसं- ०५प्रत्ययः । कः पुनर् असौ विशेष इत्य् आह — अंतरायो त्र लाभस्य तद्योग्योर्थाद् विशेषतः । कारणस्य विशेषाद् धि विशेषः कार्यगः स्थितः ॥ २ ॥ तेन दर्शनमोहोदये तत्त्वार्थाश्रद्धानलक्षणम् अदर्शनं, लाभांतरायोदये चालाभ इति प्रकाशितं भवति ॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ निषद्यापरीषहस्य मोहोदयनिमित्तत्वं प्राणिपीडार्थत्वात्, पुंवेदोदयादिनिमित्तत्वान् नाग्न्यादीनाम् इति १०चारित्रमोहोदयनिबंधना एते । तद् एवाह — नाग्न्याद्याः सप्त चारित्रमोहे सति परीषहाः । सामान्यतो विशेषाच् च तद्विशेषेषु तेर्थतः ॥ १ ॥ ज्ञानावरणमोहांतरायसंभूतयो मताः । इत्य् एकादश ते तेषाम् अभावे तत् क्वचित् सदा ॥ २ ॥ वेदनीये शेषाः ॥ १६ ॥ उक्ताद् अन्यनिर्देशः शेष इति । ते च क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्याबधरोगतृणस्पर्शमलपरी- १५षहाः । किम् एकाकिन्य् एव वेदनीये मी भवंत्य् उत सहकारापेक्षे सतीत्य् आशंकायाम् इदम् आह — शेषाः स्युर् वेदनीये ते समग्रसहकारिणि । इति सर्वत्र विज्ञेयम् असाधारणकारणं ॥ १ ॥ ननु ज्ञानावरणे इत्यादिसूत्रेषु विभक्तिविशेषे निमित्तात्कर्मसंयोग इति चेन् न, तद्योगाभावात् । न हि यथा चर्मणि द्वीपिनं हंतीत्य् अत्र कर्मसंयोगस् तथात्रास्ति ततो यं सन्निर्देशस् तदुपलक्षणत्वात् गोषु दुह्यमानासु गत इत्यादिवत् ॥ २०अत्रैकस्मिन्न् आत्मनि सकृत् कियंतः परीषहाः संभवंतीत्य् आह — एकादयो भाज्या युगपद् एकस्मिन्न् ऐकोनविंशतेः ॥ १७ ॥ आङभिविध्यर्थः । शीतोष्णशय्यानिषद्याचर्यानाम् असहभावाच् चैकान् नविंशतिसंभवः । प्रज्ञाज्ञानयोर् विरोधा- द् अन्यतराभावे अष्टादशप्रसंग इति चेन् न, अपेक्षातो विरोधाभावात् । श्रुतज्ञानापेक्षया हि प्रज्ञाप्रकर्षे सत्यवध्याद्यभावापेक्षयाऽज्ञानोपपत्तेः । दंशमशकस्य युगपत्प्रवृत्तेर् एकोनविंशतिविकल्प इति चेन् न, प्रका- २५रार्थत्वात् । मशक एवेत्य् अयं परीषहो न्यथातिप्रसंगात् । दंशग्रहणात् तुल्यजातीय इति चेन् न, श्रुतिविरो- धात् । न हि दंशशब्दः प्रकारम् अभिधत्ते । मशकशब्दो पि तत्तुल्यम् इति चेन् न, अन्यतरेण परीषहस्य निरू- पितत्वात् । न हि दंशशब्देन निरूपिते परीषहे मशकशब्दग्रहणं तदर्थम् एव युक्तम् अतः प्रकारो र्थांतर इति निश्चयः । चर्यानिषद्याशय्यानाम् अरतेर् अविशेषाद् एकान् न विंशतिवचनम् इति चेन् न, अरतौ परीषहजया- भावात् । न हि चर्यानिषद्याशय्यानाम् अरतेर् एकत्वाद् एकत्वं युक्तं तत्र अरतौ परीषहजयायोगात्, तत्कृतपी- ३०डासहनात् । परीषहजये न्यत्वम् एव तेषाम् इति द्वाविंशतिवचनम् एव युक्तं । तस्मात् — सकृदेकादयो भाज्याः क्वचिद् एकान् न विंशतिः । विंशत्यादेर् असंभूतेर् विरोधाद् अन्यथापि वा ॥ १ ॥ इत्य् उक्तेर् नियमाभावः सिद्धस् तेषां समुद्भवे । सहकारिविहीनत्वप्रोक्तहेतोर् अशक्तितः ॥ २ ॥ ४९४किं पुनश् चारित्रम् इत्य् आह — सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातम् इ- ति चारित्रम् ॥ १८ ॥ सामायिकशब्दो तीतार्थः । सामायिकम् इति वा समासविषयत्वात् अयंतीत्य् आयाः सत्त्वघातहेतवो ऽनर्थाः ०५संगता आयाः समायाः सम्यग् वा आयाः समायास् तेषु भवं सामायिकं, समायाः प्रयोजनम् अस्येति च सामायिकम् इति समासविषयत्वं सामायिकस्यावस्थानस्य । तच् च सर्वसावद्ययोगप्रत्याख्यानपरं । गुप्तिप्रसंग इति चेन् न, इह मानसप्रवृत्तिभावात् । समितिप्रसंग इति चेन् न, तत्र यतस्य प्रवृत्त्युपदेशात् । धर्मप्रसंग इति चेन् न, अत्रेति वचनस्य कृत्स्नकर्मक्षयहेतुत्वज्ञापनार्थत्वात् । प्रमादकृतानर्थप्रबंधविलोपे सम्यक् प्रति- क्रिया छेदोपस्थापना, विकल्पनिवृत्तिर् वा । परिहारेण विशिष्टा शुद्धिर् यस्मिन् तत्परिहारविशुद्धिचारित्रं । १०तत्पुनस्त्रिंशद्वर्षजातस्य संवत्सरपृथक्त्वं तीर्थकरपादमूलसेविनः प्रत्याख्याननामधेयपूर्वपारावारपारंगतस्य जंतुनिरोधप्रादुर्भावकालपरि माणजन्मयोनिदेशद्रव्यस्वभावविधानज्ञस्य प्रमादरहितस्य वा महावीर्यस्य पर- मनिर् जरस्यातिदुष्करचर्यानुष्ठायिनः तिस्रः संध्या वर्जयित्वा द्विगव्यूतिगामिनः संपद्यते नान्यस्य मनाग् अपि तद्विपरीतस्येति प्रतिपत्तव्यं । अतिसूक्ष्मकषायत्वात् सूक्ष्मसांपरायं, तस्य गुप्तिसमित्योर् अंतर्भाव इति चेन् न, तद्भावे पि गुणनिमित्तविशेषाश्रयणात् । लोभसंज्वलनाख्यसांपरायः सूक्ष्मो स्मिन् भवतीति विशेष १५आश्रितः । निरवशेषशांतक्षीणमोहत्वाद् यथाख्यातचारित्रं, यथा ख्यातम् इव आत्मस्वभावाव्यतिक्रमेण ख्यातत्वात् । इतेरुपादानं ततः कर्मसमाप्तेर् ज्ञापनार्थत्वात् । यथाख्यातचारित्रसिद्धा सकलकर्मक्षयपरि- समाप्तिः । सामायिकादीनाम् उत्तरोत्तरगुणप्रकर्षख्यापनार्थमानुपूर्व्यवचनं, प्राच्यचारित्रद्वयविशुद्धेर् अल्पत्वाद् उ- त्तरचारित्रापेक्षया परिहारविशुद्धिचारित्रस्य ततो नंतगुणजघन्यशुद्धित्वात् । तस्यैव तदनंतगुणोत्कृष्टवि- शुद्धित्वात् पूर्वचारित्रद्वयस्य तदनंतगुणोत्कृष्टविशुद्धित्वात् । ततः सूक्ष्मसांपरायस्यानंतगुणजघन्यविशुद्धि- २०त्वात् तस्यैव तदनंतगुणोत्कृष्टत्वात्, ततो यथाख्यातचारित्रस्य संपूर्णविशुद्धित्वात् । एतद् एवाह — सामायिकादि चारित्रं सूत्रितं पंचधा ततः । संवरः कर्मणां ज्ञेयो चारित्रापेक्षजन्मनां ॥ १ ॥ धर्मांतर्भूतम् अप्य् एतत्संयमग्रहणाद् इह । पुनर् उक्तं प्रधानत्वख्यातये निर्वृतिं प्रति ॥ २ ॥ अथ तपोवचनं धर्मांतर्भूतं तद्द्विविधं बाह्यमाभ्यंतरं च, तत्र बाह्यभेदप्रतिपत्त्यर्थम् आह — अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकाय- २५क्लेशाः बाह्यं तपः ॥ १९ ॥ दृष्टफलानपेक्षं संयमप्रसिद्धिर् आगोच्छेदकर्मविनाशध्यानानागमाव् आप्त्यर्थम् अनशनं । तद्द्विविधं अवधृतान- वधृतकालभेदात् । संयमप्रजागरदोषप्रशमनसंतोषस्वाध्यायसुखसिद्ध्यर्थम् अवमौदर्यं । एकागारसप्तवेश्मैकर- सार्धग्रासादिविषयसंकल्पो वृत्तिपरिसंख्यानं । दांतेंद्रियत्वतेजोहानिसंयमोपरोधव्यावृत्त्याद्यर्थं घृतादिरस- परित्यजनं रसपरित्यागः । रसवत्परित्याग इति चेन् न, मतोर्लुप्तनिर्दिष्टत्वात् शुक्लपट इत्यादिवत् । अव्य- ३०तिरेकाद् वा तद्वत्संप्रत्ययः । सर्वत्यागप्रसंग इति चेन् न, प्रकर्षगतेः । प्रकृष्टरसस्यैव द्रव्यस्य त्यागसंप्रत्य- यात् । प्रतिज्ञातगंधत्यागस्य प्रकृष्टगंधकस्तूरिकादित्यागवत् । कश्चिद् आह – अनशनावमौदर्यरसपरित्यागानां वृत्तिपरिसंख्यानाधारात् पृथग्निर्देशः । तद्विकल्पनिर्देश इति चेन् न, अनवस्थानात् । तं प्रत्याह नवा, कायचेष्टाविषयगणनार्थत्वाद् वृत्तिपरिसंख्यानस्य । अनशनस्याभ्यवहर्तव्यनिवृत्तिरूपत्वाद् अवमौदर्यरसपरित्याग- योर् अभ्यवहर्तव्यैकदेशनिवृत्तिपरत्वात् ततो भेदप्रसिद्धेः । आबाधात्ययब्रह्यचर्यस्वाध्यायध्यानादिप्रसिद्ध्यर्थं ४९५विविक्तशय्यासनं । कायक्लेशः स्थानमौनातपनादिर् अनेकधा । देहदुःखतितिक्षासुखानभिष्व् अंगप्रवचनप्र- भावनाद्यर्थः । परीषहजातीयत्वात् पौनर् उक्त्यम् इति चेन् न, स्वकृतक्लेशापेक्षत्वात् कायक्लेशस्य । सम्यग् इत्य् अ- नुवृत्तेर् दृष्टफलनिवृत्तिः, सम्यग्योगनिग्रहो गुप्तिर् इत्य् अतः सम्यग्य्रहणम् अनुवर्तते । बाह्यद्रव्यापेक्षत्वाद् बाह्यत्वं, परप्रत्यक्षत्वात् तीर्थ्यग्रहस्थकार्यत्वाच् चानशनादेः । एतच् च कर्मनिर्दहनात् तपः, देहेंद्रियतापाद् वा । केषा ०५पुनः कर्मणां संवरः स्यात् तपसो ऽस्माद् इत्य् आह — षोढा बाह्यं विनिर्दिष्टं तपोत्रानशनादि यत् । संवरस् तेन च ज्ञेयो ह्य् अतपोहेतुकर्मणां ॥ १ ॥ अथाभ्यंतरं तपः प्रकाशयन्न् आह — प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्य् उत्तरम् ॥ २० ॥ तप इति संबध्यते । अस्यान्यतीर्थानभ्यस्तत्वाद् उत्तरत्वं अभ्यंतरत्वम् इति यावत्, अंतःकरणव्यापारा- १०द् बाह्यद्रव्यानपेक्षत्वात् । स्वत एतच् च स्वसंवेद्यम् इति दर्शयन्न् आह — प्रायश्चित्तादिषड्भेदं तपः संवरकारणं । स्याद् उत्तरं स्वसंवेद्यम् इति स्पष्टमनोगतं ॥ १ ॥ तद्भेदगणनार्थम् आह — नवचतुर्दशपंचद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ नवादीनां भेदशब्देनोपसंहितानाम् अन्यपदार्था वृत्तिः । द्विशब्दस्य पूर्वनिपातप्रसंग इति चेन् न, पूर्वसू- १५त्रापेक्षत्वात् । शाब्दान् न्यायाद् द्वंद्वे स्युर् अल्पाच्तरम् इति सूत्रात् संयोगाद् अल्पीयस इत्य् उपसंख्यानाच् च द्विशब्दस्य पूर्वनिपातप्रसक्ताव् अप्य् अर्थान् न्यायात् प्रायश्चित्तादिसूत्रार्थापेक्षया यथाक्रमम् अभिसंबंधार्थलक्षणम् उल्लंध्यते, अर्थस्य बलीयस्त्वात् लक्ष्यानुविधानाल् लक्षणस्य । एते च नवादयः प्रभेदा इत्य् आह — प्रोक्ता नवादयो भेदाः प्राग्ध्यानात् ते यथाक्रमं । प्रायश्चित्तादिभेदानां तपसो भ्यंतरस्य हि ॥ १ ॥ यतस् तपसो ऽभ्यंतरस्य प्रायश्चित्तादय एव भेदात्मानो नवादयस् तेषां भेदा इति प्रभेदास् ते । प्राग्ध्याना- २०द् इति वचनं यथासंख्यप्रतिपत्त्यर्थं ॥ तत्रास्य तपोभेदस्य नवविकल्पान् प्रतिपादयन्न् आह — आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ २२ ॥ प्रायश्चित्तस्य नव विकल्पाः प्रमाददोषव्युदासभावप्रसादनिःशल्यानवस्थाव्यावृत्तिमर्याद् आत्यागसंयमदा- र्ढ्यभावनादिसिद्ध्यर्थं प्रायश्चित्तं, प्रायोपराधस् तस्य चित्तं विशुद्ध्यर्थम् इत्य् अर्थः । तस्यालोचनादयो निरवद्य- २५वृत्तयो नव विकल्पा भवंतीत्य् आह — आलोचनादयो भेदाः प्रायश्चित्तस्य ते नव । यथागमम् इह ज्ञेया निरवद्यप्रवृत्तये ॥ १ ॥ तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितम् आलोचनं । प्रायश्चित्तलघुकरणार्थम् उपकरणदानं, यदि लघु मे शक्त्यपेक्षं किंचित् प्रायश्चित्तं दीयते तदाहं दोषं निवेदयामीति दीनवचनं, परादृष्टदोषगूहनेन प्रकट- दोषनिवेदनं, प्रमादालस्याभ्यामल्पदोषाव् अज्ञानेन स्थूलदोषप्रतिपादनं, महादोषसंवरणेनाल्पदोषकथनं, ३०ईदृशे दोषे किं प्रायश्चित्तम् इत्य् उपायेन प्रच्छन्नं, बहुयतिजनालोचनाशब्दाकुले स्वदोषनिवेदनं, किम् इदं गुरूपपादितं प्रायश्चित्तं युक्तम् आगमे न वेत्य् अनुगुरुप्रश्नः, महद् अपि प्रायश्चित्तं गृहीतं न फलकरम् इति संचिंत्य स्वसमानाय प्रमादावेदनं, परगृहीतस्यैव प्रायश्चित्तस्यानुमतेन स्वदुश्चरितसंवरणं, इति दशालोचनदो- षास् तेषां वर्जनम् आत्मापराधस्याश्व् एव निर्माय बालवदृजुबुद्ध्याभिधानं तद्विशिष्टम् आलोचनं सम्यगवगंतव्यं । ४९६तच् च संयताश्रयं द्विविषयम् एकांते संयतिकाश्रयं त्रिविषयं प्रकाशे प्रायश्चित्तं गृहीत्वा कुर्वतो ऽकुर्वतश् च कुतश्चित् तपश्चरणसाफल्येतरादिगुणदोषप्रसक्तिः प्रसिद्धैव । मिथ्यादुष्कृताभिधानाद्यभिव्यक्तप्रतिक्रिया प्रतिक्रमणं । तदुभयसंसर्गे सति साधनं तदुभयं सर्वस्य प्रतिक्रमणस्यालोचनपूर्वकत्वात् केवलं प्रतिक्र- मणम् अयुक्तम् इति चेन् न, तत्र गुरुणाभ्यनुज्ञातेन शिष्येणैवालोचनकरणात् । तदुभयस्मिन् गुरुणैवोभयस्य ०५विधानात् । संसक्तान् नपानोपकरणादीनां विभजनं विवेकः । व्युत्सर्गः कायोत्सर्गादिकरणं । तपोनश- नादि, दिवसपक्षमासादिना प्रव्रज्याहापनं छेदः । पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः । पुनर्दीक्षाप्रापणम् उपस्थापनं । तद् इदं नवविधम् अपि प्रायश्चित्तं किं कस्मिन् प्रमादाचरिते स्याद् इति परमाग- माद् अवसेयं, तस्य देशकालाद्यपेक्षस्यान्यथावसातुम् अशक्यत्वात् ॥ अथ विनयविकल्पप्रतिपादनार्थम् आह — १०ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ विनय इत्य् अनुवर्तते, प्रत्येकम् अभिसंबंधः ज्ञानविनय इत्यादि । तत्र सबहुमानज्ञानग्रहणाभ्यासस्मरणा- दिर् ज्ञानविनयः । पदार्थश्रद्धाने निःशंकितत्वादिलक्षणोपेतता दर्शनविनयः, सामायिकादौ लोकबिंदुसार- पर्यंते श्रुतसमुद्रे भगवद्भिः प्रकाशिते ऽन्यथा पदार्थकथनासंभवनात् । तद्वतश् चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्व् आचार्यादिष्व् अभ्युत्थानाभिगमनांजलिकरणादिर् उपचारविनयः, परोक्षेष्व् अपि कायवा- १५ङ्मनोभिर् अंजलिक्रियागुणसंकीर्तनानुस्मरणादिः । ज्ञानलाभाचारविशुद्धिसम्यगाराधनाद्यवलंबनं विनयभावनं । किमर्थं पुनर् ज्ञानादयो विनया इत्य् अभेदेनोक्ता इत्य् आह — ज्ञानादयो त्र चत्वारो विनयाः प्रतिपादिताः । कथंचित् तदभेदस्य सिद्धये परमार्थतः ॥ १ ॥ ज्ञानादिभावना सम्यग्ज्ञानादिविनयो हि नः । तस्यांतरंगता न स्याद् अन्यथान्य् एव वेदनात् ॥ २ ॥ अथ वैयावृत्त्यप्रतिपत्त्यर्थम् आह — २०आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यम् इत्य् अनुवृत्तेः प्रत्येकम् अभिसंबंधः । व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं । किमर्थं तदुक्तम् इत्य् आह — आचार्यप्रभृतीनां यद् दशानां विनिवेदितं । वैयावृत्त्यं भवेद् एतद् अन्वर्थप्रतिपत्तये ॥ १ ॥ आचरंति तस्माद् व्रतानीत्य् आचार्यः । उपेत्य तस्माद् अधीयत इत्य् उपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी । शिक्षाशीलः शैक्षः । रुजादिक्लिष्टशरीरो ग्लानः । गणः स्थविरसंततिः । दीक्षकाचार्यसंस्त्यायः कुलं । २५चातुर्वर्ण्यश्रमणनिवहः संघः । चिरप्रव्रजितः साधुः । मनोज्ञो ऽभिरूपः, संमतो वा लोकस्य विद्वत्त्वव- क्तृत्वमहाकुलत्वादिभिः, असंयतसम्यग्दृष्टिर् वा । तेषां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वैयावृत्त्यं, बाह्यद्रव्यासंभवे स्वकायेन तदानुकूल्यानुष्ठानं च । तच् च समाध्याधानाविचिकित्साभावप्रवचन- वात्सल्याद्यभिव्यक्त्यर्थं । बहूपदेशात् क्वचिन् नियमेन प्रवृतिज्ञापनाय भूयसामुपन्यासः ॥ अथ स्वाध्यायप्ररूपणार्थम् आह — ३०वाचनापृच्छनानुप्रेक्षाम् नायधर्मोपदेशाः ॥ २५ ॥ स्वाध्याय इत्य् अनुवर्तमानेनाभिसंबंधः । निरवद्यग्रंथार्थोभयप्रतिपादनं वाचना । संशयच्छेदाय निश्चित- बलाधानाय वा परानुयोगः पृच्छना । अधिगतार्थस्य मनसाभ्यासो ऽनुप्रेक्षा । घोषशुद्धं परिवर्तनम् आम्नायः । धर्मकथाद्यनुष्ठानं धर्मोपदेशः । प्रज्ञातिशयप्रशस्ताध्यवसायाद्यर्थं स्वाध्यायः । कथम् अयम् अंतरंगरूप इत्य् आह —४९७स्वाध्यायः पंचधा प्रोक्तो वाचनादिप्रभेदतः । अंतरंगश्रुतज्ञानभावनात्मत्वतस् तु सः ॥ १ ॥ अथ व्युत्सर्गप्रतिनिर्देशार्थम् आह — बाह्याभ्यंतरोपध्योः ॥ २६ ॥ व्युत्सर्ग इत्य् अनुवृत्तेर् व्यतिरेकनिर्देशः पूर्ववत् । उपधीयते बलाधानार्थम् इत्य् उपधिः । अनुपात्तवस्तुत्यागो ०५बाह्योपधिव्युत्सर्गः । क्रोधादिभावनिवृत्तिर् अभ्यंतरोपधिव्युत्सर्गः । कायत्यागश् च नियतकालो यावज् जीवं वा । परिग्रहनिवृत्तेर् अवचनम् इति चेन् न, तस्य धनहिरण्यवसनादिविषयत्वात् । धर्माभ्यंतरभावाद् इति चेन् न, प्रासुकनिरवद्याहारादिनिवृत्तितंत्रत्वात् । प्रायश्चित्ताभ्यंतरत्वाद् इति चेन् न, तस्य प्रतिद्वंद्विभावात् । प्राय- श्चित्तस्य हि व्युत्सर्गस्यातिचारः प्रतिद्वंद्वीष्यते निरपेक्षश् चायं ततो नैतद्वचनम् अनर्थकं । अनेकत्रावचनम् अ- नेनैव गतत्वाद् इति चेन् न, शक्त्यपेक्षत्वात् । तद् एवाह — १०स्याद् बाह्याभ्यंतरोपध्योर् व्युत्सर्गो धिकृतो द्विधा । व्रतधर्मात्मको दानप्रायश्चित्तात्मको ऽपरः ॥ १ ॥ कथंचित् त्यागतां प्राप्तो प्य् एको निर्दिश्यते नृणां । शक्तिभेदव्यपेक्षायां फलेष्व् एको प्य् अनेकधा ॥ २ ॥ सावद्यप्रत्याख्यानशक्त्यपेक्षया हि व्रतापरित्यागः । स चाव्रतास्रवनिरोधफलः । पुण्यास्रवफलं तु दानं स्वातिसर्गशक्त्यपेक्षं । धर्मात्मकस् तु संवरणशक्त्यपेक्षस् त्यागः प्रायश्चित्तात्मको तिचारशोधनशक्त्यपेक्षः अभ्यंतरतपोरूपस् तु कायोत्सर्जनशक्त्यपेक्ष इति त्यागसामान्याद् एको प्य् अनेकः । स च निःसंगनिर्भयजी- १५विताशाव्युदासाद्यर्थं व्युत्सर्गः । कथम् उपध्योर् बाह्यताभ्यंतरता च मता यतस् तपोव्युत्सर्गः स्याद् इत्य् आह — बाह्याभ्यंतरतोपध्योर् अनुपात्तेतरत्वतः । जीवेन तत्र कायाद्योर् वेद्यावेद्योर् नृणां मता ॥ ३ ॥ अथ ध्यानं व्याख्यातुकामः प्राह — उत्तमसंहननस्यैकाग्रचिंतानिरोधो ध्यानमांतर्मुहूर्तात् ॥ २७ ॥ किम् अनेन सूत्रेण क्रियत इत्य् आह — २०उत्तमेत्यादिसूत्रेण ध्यानं ध्याताभिधीयते । ध्येयं च ध्यानकालश् च सामर्थ्यात् तत्परिक्रिया ॥ १ ॥ तत्र कश्चिद् आह – योगश्चित्तवृत्तिनिरोध इति, स एवं पर्यनुयोज्यः किम् अशेषचित्तवृत्तिरोधस् तुच्छः किं वा स्थिरज्ञानात्मक इति ? नाद्यः पक्षः श्रेयानुत्तरस् तु स्याद् इत्य् आह — नाभावो शेषचित्तानां तुच्छः प्रमितिसंगतः । स्थिरज्ञानात्मकश् चित्तानिरोधो नोत्र संगतः ॥ २ ॥ ननु चाशेषचित्तवृत्तिनिरोधान् न तुच्छो भ्युपगम्यते तस्य ग्राहकप्रमाणाभावाद् अनिश्चितत्वात् । किं तर्हिं ? २५पुंसः स्वरूपे वस्थानम् एव तन्निरोधः स एव हि समाधिरसंप्रज्ञातो योगो ध्यानम् इति च गीयते ज्ञानस्यापि तदा समाधिभृतामुच्छेदात् । ऽतदा द्रष्टुः स्वरूपे वस्थानंऽ इति वचनात् ॥ द्रष्टा ह्य् आत्माज्ञानवांस् तु न कुंभाद्य् अस्ति कस्यचित् । धर्ममेघसमाधिश् चेन् न द्रष्टा ज्ञानवान् यतः ॥ ३ ॥ तथा हि – ज्ञानवानात्मा द्रष्टृत्वात् यस् तु न ज्ञानवान् स न द्रष्टा यथा कुंभादि द्रष्टा वात्मा ततो ज्ञान- वान् । प्रधानं ज्ञानवद् इति चेन् न, तस्यैव द्रष्टृत्वप्रसंगाद् अद्रष्टुर् ज्ञानवत्ताभावात् कुंभादिवत् । अज्ञानवत्त्वे ३०पुरुषस्यानित्यत्वापत्तिर् इति चेन् न, प्रधानस्याप्य् अनित्यत्वानुषक्तेः । तत्परिणामस्य व्यक्तस्यानित्यत्वोपगमा- द् अदोष इति चेत्, पुरुषपर्यायस्यापि बोधविशेषादेर् अनित्यत्वे को दोषः ? तस्य पुरुषात् कथंचिद् अव्यतिरेके भंगुरत्वप्रसंग इति चेत्, प्रधानाद् व्यक्तं किम् अत्यंतव्यतिरिक्तम् इष्टं येन ततः कथंचिद् अव्यतिरेकाद् अनित्यता न भवेत् । व्यक्ताव्यक्तयोर् अव्यतिरेकैकांते पि व्यक्तम् एवानित्यं परिणामत्वान् न पुनर् अव्यक्तं परिणामित्वाद् इति चेत्, ४९८तत एव ज्ञानात्मनोर् अव्यतिरेके पि ज्ञानम् एवानित्यम् अस्तु पुरुषस् तु नित्यो स्तु विशेषाभावात् । पुरुषो ऽपरिणा- म्य् एवेति चेत्, प्रधानम् अपि परिणामि मा भूत् । व्यक्तेः परिणामि प्रधानं न शक्तेः सर्वदा स्थास्नुत्वाद् इति चेत्, तथा पुरुषो पि सर्वथा विशेषाभावात् सर्वस्य सतः परिणामित्वसाधनाच् च, अपरिणामिनि क्रमयौ- गपद्यविरोधाद् अर्थक्रियानुपपत्तेः सत्त्वस्यैवासंभवात् । ततो द्रष्टात्मा ज्ञानवान् एव बाधकाभावाद् इति न तस्य ०५स्वरूपे वस्थितिर् अज्ञानात्मिका काचिद् असंप्रज्ञातयोगदशायाम् उपपद्यते जडात्मभावात् ॥ संप्रज्ञातस् तु यो योगो वृत्तिसारूप्यमात्रकं । संज्ञानात्मक एवेति न विवादो स्ति तावता ॥ ४ ॥ संप्रज्ञातो योगो ज्ञानात्मक एव ऽवृत्तिसारूप्यम् इतरत्रेऽति वचनात् । वृत्तयः पंचतय्यः तासां विषय- सारूप्यमात्रं जिहासोपादित्सारहितम् उपेक्षाफलं तद्ध्यानं चित्तवृत्तिनिरोधस्येत्थंभूतस्य भावाद् इति यद् भाष्यते तत्र ज्ञानात्मत्वमात्रेण नास्ति विवादः सर्वस्य ध्यानस्य ज्ञानात्मकत्वप्रसिद्धेः । ज्ञानम् एव स्थिरीभूतं समा- १०धिर् इति परैर् अप्य् अभिधानात् । विषयसारूप्यं तु वृत्तीनां प्रतिबिंबाधानं तदानुपपन्नम् एव क्वचिद् अमूर्ते र्थे कस्य- चित् प्रतिबिंबासंभवात् । तथा हि – न प्रतिबिंबभृतो वृत्तयो ऽमूर्तत्वाद् यथा खं यत् प्रतिबिंबभृन् न तदमूर्तं दृष्टं यथा दर्पणादि । कर्मभृतश् च वृत्तयस् तस्मान् न प्रतिबिंबभृत इत्य् अत्र न तावद् असिद्धो हेतुर् ज्ञानवृत्तीनां मूर्तत्वा- नभ्युपगमात् । तदभ्युपगमे बाह्येंद्रियप्रत्यक्षत्वप्रसंगात् । मनोवदतिसूक्ष्मत्वाद् अप्रत्यक्षत्वे स्वसंवेदनप्रत्यक्ष- तापि न स्यात् तद्वद् एव । न चास्वसंविदिता एव ज्ञानवृत्तयो र्थग्राहित्वविरोधात् । प्रदीपादिवदस्वसंविदिते पि १५विषयग्राहित्वं ज्ञानवृत्तीनाम् अविरुद्धम् इति चेन् न, वैषम्यात् । प्रदीपादिद्रव्यं हि नार्थग्राहि स्वयम् अचेतन- त्वात् । किं तर्हि ? चक्षुरादे रूपादिग्राहि ज्ञानकारणस्य सहकारितयार्थग्राहीत्य् उपचर्यते न पुनः परमार्थ- तस् तत्र तथा ज्ञानवृत्तयः । यस् तु तत्त्वतो र्थग्राहिण इष्यंते ततो न साम्यम् उदाहरणस्येति नास्वसंविदितत्व- सिद्धिस् तासां दर्शनवत् । न च स्वसंविदितत्वं कस्यचिन् मूर्तस्य दृष्टम् इष्टं चातिप्रसंगाद् इत्य् अमूर्तत्वम् एव चित्त- वृत्तीनाम् अवस्थितं ततो नासिद्धो हेतुः । नाप्य् अनैकांतिको विरुद्धो वा विपक्षवृत्त्यभावाद् यतश् चित्तवृत्तीनां २०प्रतिबिंबभृत्त्वाभावो न सिद्ध्येत् । विषयप्रतिनियमान्य् अथानुपपत्त्या प्रतिबिंबभृतो ज्ञानवृत्तय इति चेन् न, निराकारत्वे पि विषयप्रतिनियमसिद्धेः पुंसो दर्शनस्य भोगनियमवत् । अथ बुद्धिप्रतिबिंबितम् एव नियत- म् अर्थं पुरुषश् चेतयते नान्यथा प्रतिनियमाभावप्रसंगाद् इति मतं, तर्हि बुद्धिर् अपि कुतः प्रतिनियतार्थप्रतिबिंबं बिभर्ति न पुनः सकलार्थप्रतिबिंबम् इति । नियमहेतुर् वान्यः प्रतिनियताहंकाराभिमतम् एवार्थं बुद्धिः प्रति- बिंबयतीति चेत्, किम् अनया परंपराप्रतिबिंबम् अंतरेणैवाहंकारप्रतिनियमितम् अर्थं बुद्धिर् व्यवस्यति मनः....... २५स्वसामग्रीं प्रतिनियमाद् एव सर्वत्र प्रतिनियमसिद्धेर् अलं प्रतिबिंबकल्पनया । तथा च न चित्तवृत्तीनां सारूप्यं नाम यन् मात्रं संप्रज्ञातयोगः स्याद् इति परेषां ध्यानासंभवः । नापि ध्येयं तस्य सूत्रे नुपादानात् । ध्याना- सिद्धौ तदसिद्धेश् च । स्याद्वादिनां तु ध्यानं ध्येये विशिष्टे सूत्रितम् एव, चिंतानिरोधस्यैकदेशतः कार्त्स्न्यतो वा ध्यानस्यैकाग्रविषयत्वेन विशेषणात् । तथा हि — अनेकत्राप्रधाने वा विषये कल्पिते पि वा । मा भूच् चिंतानिरोधो यम् इत्य् एकाग्रे स संस्मृतः ॥ ५ ॥ ३०एकाग्रेणेति वा नानामुखत्वेन निवृत्तये । क्वचिच् चिंतानिरोधस्याध्यानत्वेन प्रभादिवत् ॥ ६ ॥ एकशब्दः संख्यापदं, अंग्यते तदंगति तस्मिन्न् इति वाग्रं मुखं, भद्रेंद्राग्रविप्रेत्यादि निपातनात् अंगे- र् गत्यर्थस्य कर्मण्य् अधिकरणे वा रग्विधानात् । चिंतांतःकरणवृत्तिः अनियतक्रियार्थस्य नियतक्रियाकर्तृत्वेना- वस्थानं निरोधः एकम् अग्रं मुखं यस्य सो यम् एकाग्रः चिंताया निरोधः एकाग्रश् चासौ चिंतानिरोधश् च स इत्य् ए- काग्रचिंतानिरोधः । स कुत इति चेत्, एकाग्रत्वेन चिंतानिरोधो वीर्यविशेषात् प्रदीपशिखावत् । वीर्य- ३५विशेषो हि दीपशिखाया निर्वातप्रकरणत्वे अंतरंबहिरंगहेतुवशात् परिस्पंदाभावोपपत्तौ विभाव्यते तथा ४९९चिंताया अपि वीर्यांतरायविगमविशेषनिराकुलदेशादिहेतुवशादि........यविशेषः समुन्नीयते । तत एकाग्रत्यं तेन चिंतांतरनिरोधाद् एकाग्रचिंतानिरोध इति नानामुखत्वेन तस्य निवृत्तिः सिद्धा भवति । अर्थपर्यायवाची वा अग्रशब्दः, अंग्यते इत्य् अग्रम् इति कर्मसाधनस्याग्रशब्दस्यार्थपर्यायवाचित्वोपपत्तेः । एकत्वं च तदग्रं च तदेकाग्रं एकत्वसंख्याविशिष्टो र्थः । प्रधानभूते वा प्रधानवाचिन एकशब्दस्याश्रय- ०५णात् । एकाग्रे चिंतानिरोध एकाग्रचिंतानिरोध इति योगविभागात् मयूरव्यंसकादित्वाद् वा वृत्तिः । ततो ऽनेकार्थे गुणभूते वा कल्पनारोपो ध्यानं मा भूत् । नन्व् अनेकांतवादिनां सर्वस्यार्थस्यैकानेकरूपत्वात् कथ- म् अनेकरूपव्यवच्छेदेनैकाग्रध्यानं विधीयत इति कश्चित्, सो प्य् अनालोचितवचनः, एकस्यार्थस्य पर्यायस्य वा प्रधानभावे ध्यानविषयवचनात् । तत्र द्रव्यस्य पर्यायांतराणां च सत्त्वे पि गुणीभूतत्वाद् ध्यानविषयत्व- व्यवच्छेदात् । तत एव चैकशब्दस्य संख्याप्राधान्यवाचिनो व्याख्यानात् । नन्व् एवं कल्पनारोपित एव १०विषये ध्यानम् उक्तं स्यात् तत्त्वतः पर्यायमात्रस्य वस्तुनो नुपपत्तेर् द्रव्यमात्रवत्, द्रव्यपर्यायात्मनो जात्यंतरस्य च वस्तुत्वात् नयविषयस्य च वस्त्वेकदेशत्वान्यथा नयस्य विकलादेशत्वविरोधाद् इति परः । सो पि न नीतिवित्, पर्यायस्य निराकृतद्रव्यपर्यायांतरस्यैव वा वस्तुसाधनान् निरस्तसमस्तपर्यायद्रव्यवत् । न पुनर् अ- पेक्षितद्रव्यपर्यायांतरस्य पर्यायस्यावस्तुत्वं तस्य नयविषयतया वस्त्वेकदेशत्वे प्य् अवस्तुत्वनिराकरणात् । "नायं वस्तु न चावस्तु वस्त्वंशः कथ्यते यतः । न समुद्रो ऽसमुद्रो वा समुद्रांशो यथैव हि ॥ " इति निय- १५मात् । न च वस्त्वंशाद् अकल्पनारोपित एव वस्तुनो पि तथा प्रसंगात् । स्वरूपालंबनम् एव ध्यानम् इत्य् अन्ये; ते पि न युक्तवचसः, सर्वथा तत्स्वरूपस्य ध्यानध्येयरूपद्वयविरोधात् । कथंचिद् अनेकस्वरूपस्य तदविरोधिध्या- नरूपाद् अर्थांतरभूते ध्येयरूपे ध्यानं प्रवर्तते इति स्वतो व्यतिरिक्तम् एव द्रव्यपरमाणुं भावपरमाणुं वा समा- लंबते । न च द्रव्यपरमाणुर् भावपरमाणुर् वार्थपर्ययो न भवति पुद्गलादिद्रव्यपर्यायत्वात् तस्येति चिंति- तप्रायं । ततो यं ध्यानशब्दो भावकर्तृकरणसाधनो विवक्षावशात् ध्येयं प्रति व्यावृत्तस्य भावमात्रत्वात् २०ध्यातिर्ध्यानम् इति भवति । करणप्रशंसापरायां वृत्तौ कर्तृसाधनत्वं ध्यायतीति ध्यानं । साधकतमत्ववि- वक्षायां करणसाधनं ध्यायत्य् अनेन ज्ञानावरणवीर्यांतरायविरामविशेषोद्भूतशक्तिविशेषेणेति ध्यानम् इति । एकांतकल्पनायां दोषविधानम् उक्तं, प्रथमसूत्रे ज्ञानशब्दस्य करणादिसाधनत्वसमर्थनात् निर्विषयस्य ध्यानस्य भावसाधनत्वाद्यनुपपत्तेश् च । भाववंतम् अंतरेण भावस्यासंभवात् कर्तुर् अभावे करणत्वानुपपत्तेः । सर्वथैकांते कारकव्यवस्थासंभवस्य चोक्तत्वात् । न च विकल्पारोपिते विषये ध्यानम् इत्य् एकांतवादो पि २५श्रेयान्, निर्विषयध्यानस्यापि एकत्वप्रसंगात् कुमारीपरिकल्पितभोज्ये काल्पनिकभोजनवत् । न च परिक- ल्पितात् ध्यानाद् ध्यातुः फलम् अकल्पितरूपम् उपपद्यते कल्पितभोजनाद् अकल्पिततृप्तिवत् । ततो नैकांतवादिनां ध्यानध्येयव्यवस्था, प्रमाणविरोधात् स्वयम् इष्टतत्त्वनिर्णयायोगात् ध्यातुर् अभावाच् च । न हि कूटस्थपुरुषो ध्याता पूर्वापरस्वभावत्यागोपादानहीनत्वात् क्षणिकचित्तवत् । नापि प्रधानं तस्याचेतनत्वात् कायवत् । महदादिव्यक्तात्मा ध्यातेति चेन् न, तस्य प्रधानव्यतिरेकेणाभावात् । कल्पितस्य चावस्तुत्वात् संतानवत् । ३०स्याद्वादिनां तु ध्यातास्ति, तस्योत्तमसंहननत्वविशिष्टस्य मूर्तिमत्त्वात् । तथा चाह - प्रोक्तं संहननं यस्य भवेद् उत्तमम् इष्यते । तस्य ध्यानं परं मुक्तिकारणं नेतरस्य तत् ॥ ७ ॥ आद्यं संहननं त्रयम् उत्तमसंहननं सो यम् उत्तमसंहननस् तस्य ध्यानं न पुनर् अनुत्तमसंहननस्य, तस्य ध्यान- शक्त्यभावात् । विहितपवनविजयस्यानुत्तमसंहननस्यापि ध्यानसामर्थ्यं मनोविजयप्राप्तेर् इति चेत्, स परपवनविजयः कुतः ? गुरूपदिष्टाभ्यासातिशयाद् इति चेन् न, तदभ्यासस्यैवानुत्तमसंहननेन विधातुम् अश- ३५क्यत्वात् । तदभ्यासे पीडोत्पत्तेर् आर्तध्यानप्रसंगाच् च । पवनधारणायाम् एवावहितमनसो ऽन्यद्ध्येये प्रवृत्त्यनुप- ५००पत्तेः सकृन् मनसो व्यापारद्वितयायोगात् ज्ञानयौगपद्यप्रयत्नयौगपद्याभ्यां मनसो ऽव्यवस्थितेः । एतेन प्राणा- याम् अधारणयोर् अध्यानकारणत्वम् उक्तं प्रत्याहारवत् । यम् अनियमयोस् तु तदंगत्वम् इष्टम् एव । असंयतस्य योगा- प्रसिद्धेः । आ अंतर्मुहूर्ताद् इति कालविशेषवचनाच् च नानुत्तमसंहननस्य ध्यानसिद्धिः, तेनोत्तमसंहननवि- धानम् अन्यस्येयत्कालाध्यवसायधारणासामर्थ्याद् उपपन्नं भवति । तत ऊर्ध्वं तन् नास्तीत्य् आह — ०५अंतर्मुहूर्ततो नोर्ध्वसंभवस् तस्य देहिनां । आ अंतर्मुहूर्ताद् इत्य् उक्तं कालांतरच्छिदे ॥ ८ ॥ न ह्य् उत्तमसंहननो पि ध्यानम् अंतर्मुहूर्ताद् ऊर्ध्वम् अविच्छिन्नं ध्यातुम् ईष्टे पुनर् आवृत्त्या परांतर्मुहूर्तकाले ध्यानसं- ततिश् चिरकालम् अपि न विरुध्यते । ननु यद्य् एकांतर्मुहूर्तस्थास्नु ध्यानं प्रतिसमयं तादृशम् एव तद् इत्य् अंतसम- ये पि तेन तादृशेनैव भवितव्यं । तथा च द्वितीयाद्यंतर्मुहूर्तेष्व् अपि तस्य स्थितिसिद्धेर् न जातु विच्छेदः स्यात्, प्रथमांतर्मुहूर्तपरिसमाप्तौ तद्विच्छेदे वा द्वितीयादिसमये विच्छेदानुषक्तेः क्षणमात्रस्थितिः १०ध्यानम् आयातं, सर्वपदार्थानां क्षणमात्रस्थास्नुतया प्रतीतेर् अक्षणिकत्वे बाधकसद्भावात् इति केचित्, तेषाम् अपि प्रथमक्षणे ध्यानस्यैकक्षणस्थायित्वे तदवसाने प्य् एकक्षणस्थायित्वप्रसंगात् न जातुचिद्विनाशः सकलक्षणव्या- पिस्थितिप्रसिद्धेः, अन्यथैकक्षणे पि न तिष्ठेत् । अथैकक्षणस्थितिकत्वेनोत्पत्तिर् एव क्षणस्थायिनः प्रच्युतिर् अतो न सदवस्थितिः । तर्ह्य् अंतर्मुहूर्तस्थितिकध्यानवादिनाम् अंतर्मुहूर्ताद् उत्तरकालं समयादिस्थितिकत्वेनोत्पत्तिर् ए- वानंतर्मुहूर्तस्थायिनः प्रच्युतिर् अंतर्मुहूर्तस्थास्नुतयात्मलाभ एवोत्पत्तिर् इति नाविच्छेदशक्तेः सततावस्थिति- १५प्रसंगो यतः कौटस्थ्यसिद्धिः । कथम् अन्यदान्यस्योत्पत्तिर् अंतर्मुहूर्तस्थास्नोः प्रच्युतिर् अतिप्रसंगात् इति चेत्, कथम् एकक्षणप्रच्युतिः क्षणांतरस्थितिकत्वेनोत्पत्तिर् अन्यस्य स्याद् इति समः पर्यनुयोगः । सर्वथातिप्रसंगस्य समानत्वात् । तथा च न क्वचिद् उत्पत्तिः क्षणार्थानां सिद्ध्येत् विनाशे पि नानुत्पन्नस्य भावस्येति । नित्य- वादिनां कूटस्थार्थसिद्धिर् अबाधिता स्यात् क्षणिकत्व एव बाधकसद्भावात् । स्याद् आकूतं क्षणिकवादिनां क्षणाद् ऊर्ध्वं प्रच्युतिर् द्वितीयक्षणस्थितिकत्वेनोत्पत्तिः । ततो नोत्पतिविपत्तिरहितं न संततम् अनुषज्यते यतः २०क्षणिकत्वसिद्धेर् वाप्रतिहता न स्याद् इति । तद् असत्, तथांतर्मुहूर्तस्थितिकत्वस्यापि सिद्धेः सर्वथा विशेषा- भावात् । न चैवं क्षणिकत्ववस्तुनो नाशोत्पादौ समं स्यातां प्रथमक्षणभावित्वाद् अस्य, द्वितीयक्षणभावि- त्वात् तद्विनाशस्य कार्योत्पादस्य कारणविनाशात्मकत्वात् समम् एव नाशोत्पादौ तुलांतयोर् नाभोन्नामवद् इति चेत्, कथं प्रकृतचोद्यपरिहारः ? एकक्षणस्थास्नुतयोत्पाद एव द्वितीयक्षणे विनाश इति नान्यदान्यस्यो- त्पत्तिर् अन्यस्य विनाशः । समम् एव नाशोत्पादयोस् तथा प्रसिद्धिर् इति चेत, तर्ह्य् अंतर्मुहूर्तमात्रस्थायितयोत्पत्ति- २५र् एव तदुत्तरकालतया विनाश इति समः समाधिः । नन्व् एवं संवत्सरादिस्थितिकम् अपि ध्यानं कुतो न भवे- द् इति चेन् न, तथासंभावनाभावात् । यद् धि यथास्थितिकं संभाव्यते तत् तथास्थितिकं शक्यं वक्तुं नान्यथा । न चांतःकरणवृत्तिलक्षणायाश् चिंताया निरोधो नियतविषयतयावस्थानलक्षणो ṃतर्मुहूर्ताद् ऊर्ध्वं संभाव्यते मन- सो स्मदादिष्व् अन्यविषयांतरे सजातीये विजातीये वा संक्रमणनिश्चयात् तत्कार्यानुभवस्मरणादेः संचारान्यथा- नुपपत्तेः । केवलम् अनुत्तमसंहननस्य चिंतानिरोधम् अनल्पकालम् उपलभ्य स्थिरत्वेन प्रक्षीयमाणं वावबुध्योत्तम- ३०संहननस्यांतर्मुहूर्तकालस् तथासाव् इति संभाव्यते । तथा परमागमप्रामाण्यं चेत्य् अलं प्रसंगेन । कः पुनर् अय- म् अंतर्मुहूर्त इत्य् उच्यते – उक्तपरिमाणो ṃतर्मुहूर्तः परमागमे ततो त्र न निरूप्यते । ज्ञानम् एव ध्यानम् इति चेन् न, तस्य व्यग्रत्वात्, ध्यानस्य पुनर् अव्यग्रत्वात् । तत एवैकाग्रवचनं वैयग्र्यनिवृत्त्यर्थं सूत्रे युज्यते । चिंतानिरो- धग्रहणं तत्स्वाभाव्यप्रदर्शनार्थं तत एव ज्ञानवैलक्षण्यं, अन्यथास्य कथं चिंता न स्यात् । ध्यानम् इत्य् अधि- कृतस्वरूपनिर्देशार्थं । मुहूर्तवचनादहरादिनिवृत्तिस् तथाविधशक्त्यभावात् । अभावो निरोध इति चेन् न, ३५केनचित् पर्यायेणेष्टत्वात् । परोपगतस्य निरूप्यस्याभावस्य प्रमाणाविषयत्वेन निरस्तत्वात् । किं च अभावस्य च ५०१वस्तुत्वापत्तेर् हेत्वंगत्वादिभ्यः । न हि हेत्वंगं तु पक्षधर्मत्वादि वस्तुत्वम् अतिक्रामति । तद्वद्विपक्षे असत्त्वम् अपि हेत्वंगं तथा परपक्षप्रतिषेधे पक्षांगं चाभावो निदर्शनांगं चेति तस्य वस्तुधर्मयोगाद् वस्तुत्वं तथा प्रमाणन- यविषयत्वात् कारणत्वात् कार्यत्वाद् विशेषणत्वाद् धेतोश् चेति प्रपंचतो भ्यूह्यं ततो न कश्चिद् उपालंभः । ननु चैकस् तत्र नैकाग्रवचनं कर्तव्यं ? किं तर्ह्य् एकार्थवचनं स्पष्टार्थत्वाद् इति चेन् नानिष्टप्रसंगात् । वीचारो र्थव्यंजन- ०५योगसंक्रांतिर् इति हीष्टं तत्र द्रव्ये पर्यायात् संक्रमाभावस्यानिष्टस्य प्रसंगः । एकाग्रवचने पि तुल्यम् इति चेन् न, आभिमुख्ये सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थत्वात् । आभिमुख्यवाचिनि ह्य् अग्रशब्दे सत्य् एकाग्रेणैवाभि- मुख्येन चिंतानिरोधः पर्याये द्रव्ये च संक्रामन् न विरुध्यते । प्राधान्यवाचिनो वैकशब्दस्य ग्रहणम् इहा- श्रीयते । प्रधानपुंसो ध्यातुर् अभिमुखश् चिंतानिरोध एकाग्रचिंतानिरोध इति सामर्थ्यात् क्वचिद् ध्येये र्थे द्रव्य- पर्यायात्मनीति प्रतीयते, ततो नानिष्टप्रसंगः । अंगतीत्य् अग्रं पुमान् इति तु शब्दार्थकथने सत्य् एकस्मिन् १०वा पुंसि चिंतानिरोध एकाग्रचिंतानिरोध इति द्रव्यार्थादेशाद् बाह्यध्येयप्राधान्यापेक्षा निवर्तिता, स्वस्मिन्न् एव ध्यानस्य वृत्तिर् इति नानार्थवाचित्वाद् एकाग्रवचनं न्याय्यं नैकार्थवचनं । नन्व् एवम् अस्तु चिंतानिरोधो ध्यानं तस्य तु दिवसमासाद्यवस्थानम् उपयुक्तस्येति चेन् न, इंद्रियोपघातप्रसंगात् । प्राणापाननिग्रहो ध्यानम् इति चेन् न, शरीरपातप्रसंगात् । मंदं मंदं प्राणापानस्य प्रचारो निग्रहस् ततो नास्त्य् एव शरीरपातः तत्कृतवेदना- प्रकर्षाभावाद् इति चेन् न, तस्य तादृशनिग्रहस्य ध्यानपरिकर्मत्वेन सामर्थ्यात् सूत्रितत्वात् आसनविशेषविज- १५यादिवत् । तेनैकाग्रचिंतानिरोध एव ध्यानं । मात्राकालपरिगणनम् इति चेन् न, ध्यानातिक्रमात् । तथा चित्तवैयग्र्यात् । एतेन जपस्य ध्यानत्वं प्रतिषिद्धं । विध्युपायनिर्देशः कर्तव्य इति चेन् न, गुप्त्यादिप्रक- रणस्य तादर्थ्यात् । संवरार्थं तद् इति चेन् न, प्रागुपदेशस्योभयार्थत्वात् । ततः संवरार्थः गुप्त्यादिप्रकरणं ध्यानविधौ तदुपायनिर्देशार्थं च भवति । तथापीह सकलध्यानधर्माणाम् इह सामर्थ्यसिद्धत्वात् ॥ तद् एवं सामान्येनोक्तस्य ध्यानस्य विशेषप्रतिपत्त्यर्थम् आह — २०आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ ऋतमर्दनमर्तिर् वा ऋते भवमार्तं अर्तो भवमार्तम् इति वा दुःखभावं प्रार्थनाभावं वेत्य् अर्थः । रुद्रः क्रुद्धस् तत्कर्म रौद्रं तत्र भवं वा । धर्माद् अनपेतं धर्म्यं । शुचिगुणयोगाच् छुक्लं । लोभाभिभवादेर् न तदाविर्भा- वोपपत्तेः । शुचिगुणयोगः प्रसिद्धः पारमार्थिकः । कथम् एकं ध्यानं चत्वारि ध्यानानि स्युर् इत्य् आह — आर्तादीनि तद् एव स्युश् चत्वारि प्रतिभेदतः । ध्यानान्येकाग्रसामान्यचिंतांतरनिरोधतः ॥ १ ॥ २५आर्तरौद्रधर्मान्य् अपि हि ध्यानान्य् एवैकाग्र्यसादृश्यात् चिंतांतरनिरोधाच् च शुक्लवत् । केवलम् अप्रशस्ते पूर्वे प्रशस्ते चेतरे । कुत इत्य् आह । तत्र तावत् — परे मोक्षहेतू ॥ २९ ॥ सामर्थ्यात् पूर्वे संसारहेतू सूत्रिते । संसारहेतुत्वाद् आर्तरौद्रयोर् अप्रशस्तत्वं, परयोस् तु धर्मशुक्लयोः प्रश- ३०स्तत्वं मोक्षहेतुत्वात् इति । पूर्वाभ्यां धर्मस्यैव परत्वम् इति चेन् न, व्यवहिते पि परशब्दप्रयोगात् द्विवचन- निर्देशाद् वा गौणस्यापि संप्रत्येयः । कुतः परयोर् मोक्षहेतुत्वं पूर्वयोः संसारहेतुत्वम् इत्य् आह — मोक्षहेतू परे ध्याने पूर्वे संसारकारणे । इति सामर्थ्यतः सिद्धं विमोहत्वेतरत्वतः ॥ १ ॥ कथं धर्मस्य विमोहत्वम् इति चेत्, मोहप्रकर्षाभावाद् इति प्रत्येयं । सामर्थ्यात् परयोर् मोक्षहेतुत्ववच- नात् पूर्वयोः संसारहेतुत्वसिद्धिस् तयोर् मोहप्रकर्षयोगात् ॥ ५०२तत्रार्तस्य किं लक्षणम् इत्य् आह — आर्तम् अमनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३० ॥ अप्रियममनोज्ञं बाधाकारणत्वात् । भृशम् अर्थांतरचिंतनाद् आहरणं समन्वाहारः । आधिक्येनाहरणाद् एक- त्रावरोधः पुनः पुनः प्रबंध इत्य् अर्थः । स्मृतेः समन्वाहारः स्मृतिसमन्वाहारः । तेनामनोज्ञस्योपनिपाते स ०५कथं नाम मे न स्याद् इति संकल्पश्चिंताप्रबंध आर्तम् इति प्रकाशितं भवति । तत्र किं हेतुकम् इत्य् आह — आर्तं चतुर्विधं तत्र संक्लेशांगतयोदितं । आर्तम् इत्यादिसूत्रेण प्रथमं द्वेषहेतुकम् ॥ १ ॥ मिथ्यादर्शनाविरतिप्रमादपरिणामः संक्लेशः, तत् स्वरूपं तत्कारणकं तत्फलं च संक्लेशांगं तस्य भावः संक्लेशांगता तयार्तध्यानम् उदितं । तच् चतुर्विधं स्वरूपभेदात् । तत्र प्रथममार्तम् इत्यादिसूत्रेण द्वेषहेतुकं सूत्रितं ॥ द्वितीयं किं स्वरूपम् इत्य् आह — १०विपरीतं मनोज्ञस्य ॥ ३१ ॥ उक्तविपर्ययाद् विपरीतं मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वाहारो द्वितीयम् आर्तम् इत्य् अर्थः । प्रियस्य मनोज्ञस्य विप्रयोगो विश्लेषस् तस्मिन् सति तत्संप्रयोगाय पुनः पुनश् चिंताप्रबंधः । सा मे प्रिया कथं प्रयोगिनी स्याद् इति प्रबंधने चिंतनम् आर्तध्यानम् अप्रशस्तम् इति सूत्रकारस्याभिप्रायः । किं जन्म तद् इत्य् आह — विपरीतं मनोज्ञस्येत्यादिसूत्रेण निश्चितं । द्वितीयम् अनुयोगोत्थम् आर्तध्यानम् असत्फलं ॥ १ ॥ १५तृतीयं किम् आर्तम् इत्य् आह — वेदनायाश् च ॥ ३२ ॥ स्मृतिसमन्वाहारस् तृतीयम् आर्तम् इत्य् अभिसंबंधकरणात् दुःखवेदनासंप्रत्ययः । किं निबंधनं तद् इत्य् आह — असद्वेद्योदयोपात्तद्वेषकारणाम् ईरितं । तृतीयं वेदनायाश् चेत्य् उक्तं सूत्रेण तत्त्वतः ॥ १ ॥ चतुर्थं किम् इत्य् आह — २०निदानं च ॥ ३३ ॥ निदानविषयः स्मृतिसमन्वाहारः निदानं । विपरीतं मनोज्ञस्येत्य् एव सिद्धम् इति चेन् नाप्राप्तपूर्वविषयत्वा- न् निदानस्य । किं हेतुकं तद् इत्य् आह — निदानं चेति वाक्येन तीव्रमोहनिबंधनं । चतुर्थं ध्यानम् इत्य् आर्तं चतुर्विधम् उदाहृतं ॥ १ ॥ नीलां लेश्यां समासृत्य कापोतीं वा समुद्भवेत् । तदज्ञानात् कुतो प्य् आत्मपरिणामात् तथाविधात् ॥ २ ॥ २५पापप्रयोगनिःशेषदोषाधिष्ठानम् आकुलं । भोगप्रसंगनानात्मसंकल्पासंगकारणं ॥ ३ ॥ धर्माशयपरित्यागि कषायाशयवर्धनं । विपाककटु तिर्यक्षु समुद्भवनिबंधनं ॥ ४ ॥ केषां पुनस् तत् स्याद् इत्य् आह — तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४ ॥ अविरतादयो व्याख्याताः । कदाचित् प्राच्यम् आर्तध्यानत्रयं प्रमत्तानां, तेषां निदानस्यासंभवात् । तत्सं- ३०भवे प्रमत्तसंयतत्वविघातात् । कुतस् तेषां तद् भवेद् इत्य् आह — तत् स्याद् अविरतादीनां त्रयाणां तन्निमित्ततः । नाप्रमत्तादिषु क्षीणतन्निमित्तेषु जातुचित् ॥ १ ॥ अथ रौद्रं ध्यानं कुतः किं स्वरूपम् उच्यते ? इत्य् आह —५०३हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रम् अविरतदेशविरतयोः ॥ ३५ ॥ ध्यानोत्पत्तौ हिंसादीनां निमित्तभावाद् धेतुनिर्देशः । तेन स्मृतिसमन्वाहाराभिसंबंधः । तत इदम् उच्यते — हिंसादिभ्यो तितीव्रमोहोदयेभ्यः प्रजायते । रौद्रं ध्यानं स्मृतैः पौनःपुन्यं दुर्गतिकारणं ॥ १ ॥ तत् स्याद् अविरतस्योच्चैर् देशसंयमिनो पि च । यथायोगं निमित्तानां शेषं सद्भावसिद्धितः ॥ २ ॥ ०५देशविरतस्यापि हिंसाद्यावेशाद् वित्तादिसंरक्षणतंत्रत्वाच् च रौद्रं ध्यानं संभवति तदनुरूपकथादोषोदयात् । केवलम् अविरतवन् न तस्य नारकादिनाम् अनिमित्तं सम्यक्त्वसामर्थ्यात् । संयते पि कदाचिद् अस्तु रौद्रध्यानं हिंसाद्यावेशाद् इति चेत् तदयुक्तं, संयते तदावेशे संयमप्रच्युतेः ॥ ततश् चतुर्विधं रौद्रं ध्यानं समुपजायते । पुंसोतिकृष्णलेश्यस्याविरतस्यैव तत्परं ॥ ३ ॥ तथा कापोतलेश्यस्य विरताविरतस्य च । प्रमादानाम् अधिष्ठानं विरतस्य न जातुचित् ॥ ४ ॥ १०अथ प्रशस्तस्य ध्यानस्य धर्म्यस्य तावत् प्रतिपादनार्थम् आह — आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६ ॥ विचितिर् विवेको विचारणा विचयः । तदपेक्षया आज्ञादीनां कर्मनिर्देशः । अधिकारात् स्मृतिसम- न्वाहारसंबंधः, आज्ञाविचयाय स्मृतिसमन्वाहार इत्यादि । तद् एवं — आज्ञादिविचयायोक्तं धर्म्यं ध्यानं चतुर्विधं । आर्तरौद्रपरित्यक्तैः कार्यं चिंतास्वभावकं ॥ १ ॥ १५तत्राज्ञा द्विविधा हेतुवादेतरविकल्पतः । सर्वज्ञस्य विनेयांतःकरणायत्तवृत्तितः ॥ २ ॥ तद्विचयाय स्मृतिसमन्वाहारो द्विविध इत्य् आज्ञाविचयध्यानं द्वेधा । तत्रागमप्रामाण्याद् अर्थावधारणम् आ- ज्ञाविचयः, सो यम् अहेतुवादविषयो ननुमेयार्थगोचरार्थत्वात् । आज्ञाप्रकाशनार्थो वा हेतुवादः । सामर्थ्याद् अ- यम् अप्य् आज्ञाविचयः । कः पुनर् अपाय इत्य् आह — असन्मार्गाद् अपायः स्याद् अनपायः स्वमार्गतः । स एवोपाय इत्य् एष ततो भेदेन नोदितः ॥ ३ ॥ २०तस्य विचयो धर्म्यध्यानं द्वितीयं । अथवा सन्मार्गापायविचयः सर्वज्ञोपदेशपराङ्मुखजनापेक्षया संप्र- त्येयः, असन्मार्गापायसमाधानं वा तदपेक्षयैव । कः पुनर् विपाक इत्य् आह — विपाको नुभवः पूर्वं कृतानां कर्मणां स्वयं । जीवाद्याश्रयभेदेन चतुर्थो धीमतां मतः ॥ ४ ॥ ततः कर्मफलानुभवनविवेकं प्रति प्रणिधानं विपाकविचयः । स च प्रपंचतो गुणस्थानभेदेन कर्म- प्रकृतीनाम् उदयोदीरणचिंतनेन परमागमात् प्रत्येतव्यः । लोकसंस्थानस्वभावावधानं संस्थानविचयः । को सौ २५लोक इत्य् आह — लोकः संस्थानभेदाद् वा स्वभावाद् वा निवेदितः । तदाधारो जनो वापि मानभेदो पि वा क्वचित् ॥ ५ ॥ लोकस्याधोमध्योर् ध्वभेदस्य संस्थानं सन्निवेशः, लोक्यमानस्वभावस्य च लोकस्य संस्थानं प्रतिद्रव्यस्वा- कृतिः तदाधारस्य च जनस्य लोकस्य संस्थानं स्वोपात्तशरीरपरिणामाकारः, मानभेदस्य च लोकस्य संख्याविशेषाकारः संस्थानं तस्य विचयः संस्थानविचयः । कः पुनर् विचय इत्य् आह — ३०विचयस् तत्र मीमांसा प्रमाणनयतः स्थितः । तस्मिंश् चिंताप्रबंधो नुश्चिंतांतरनिरोधतः ॥ ६ ॥ युक्तं ध्यानं तदाध्यायम् ऐकाग्र्येण प्रवृत्तितः । ध्यातुश् चिंताप्रबंधस्य धर्म्यं पापव्यपायतः ॥ ७ ॥ धर्माद् अनपेतं धर्म्यं तस्योत्तमक्षमादिमत एव प्रवृत्तेः । अनुप्रेक्षाणां धर्म्यध्यानसजातीयत्वात् पृथगनु- पदेश इति चेन् न, ज्ञानप्रवृत्तिविकल्पात् । सर्वानुप्रेक्षाणाम् अनित्यत्वाद्यनुचिंतनस्य ज्ञानविशेषत्वात् ध्यान- स्यानुचिंतनं निरोधरूपत्वात् । कस्य तद्धर्मध्यानं स्याद् इत्य् आह —५०४साकल्येन विनिर्दिष्टं तत्प्रमत्ताप्रमत्तयोः । अंतरंगतपोभेदरूपं संघतयोः स्फुटं ॥ ८ ॥ संयतासंयतस्यैकदेशेनासंयतस्य तु । योग्यतामात्रतः कैश्चिद् यैर् दुर्ध्यानं प्रचक्षते ॥ ९ ॥ धर्म्यम् अप्रमत्तस्येति चेन् न, पूर्वेषां निवृत्तिप्रसंगात् । इष्यते च तेषां सम्यक्त्वप्रभावाद् धर्म्यध्यानं । उप- शांतक्षीणकषाययोश् चेति चेन् न, शुक्लाभावप्रसंगात् । तदुभयं तत्रेति चेन् न, पूर्वस्यानिष्टत्वात् । धर्म्यं श्रेण्यो- ०५र् नेष्यते ततस् तयोः शुक्लम् एव ॥ अथ श्रुतकेवलिनः किं ध्यानम् इत्य् आह — शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ पूर्वविद्विशेषणं श्रुतकेवलिनस् तदुभयप्रणिधानसामर्थ्यात् । चशब्दः पूर्वध्यानसमुच्चयार्थः । किं कृत्वै- वम् उच्यते सूत्रम् आचार्यैर् इत्य् आह — १०मत्त्वा चत्वारि शुक्लानि प्रोच्यमानानि सूरिणा । आद्ये पूर्वविदः शुक्ले धर्म्यं चेत्य् अभिधीयते ॥ १ ॥ विषयविवेकापरिज्ञानम् इति चेन् न, व्याख्यानतो विशेषप्रतिपत्तेः । श्रेण्यारोहणात् प्राक् धर्म्यध्यानं, श्रेण्योः शुक्लध्यानम् इति व्याख्यानं विषयविवेकापरिज्ञाननिमित्तम् आश्रीयते । तथा हि — श्रेण्याधिरोहिणः शुक्ले धर्म्यं पूर्वस्य तस्य हि । अपूर्वकरणादीनां शुक्लारंभकतास्थितेः ॥ २ ॥ अथावशिष्टे शुक्ले कस्य भवत इत्य् आह — १५परे केवलिनः ॥ ३८ ॥ केवलिशब्दसामान्यनिर्देशात् तद्वतोर् उभयोर् ग्रहणं । कथम् इत्य् आह — परे केवलिनः शुक्ले संयोगस्येतरस्य च । यथायोगं स्मृते तज्ज्ञैः प्रकृष्टे शुद्धिभेदतः ॥ १ ॥ कानि पुनस् तानि चत्वारि शुक्लध्यानानि यानि स्वामिविशेषाश्रयतया विभज्यंते इत्य् आह — पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥ ३९ ॥ २०वक्ष्यमाणलक्षणापेक्षया सर्वेषाम् अन्वर्थत्वं । तत एवाह — पृथक्त्वेत्यादिसूत्रेणान्वर्थनामानि तान्य् अपि । शुक्लानि कथितान्य् उक्तस्वामिभेदानि लक्षणैः ॥ १ ॥ अथैतेषु चतुर्षु शुक्लध्यानेषु किं कियद्योगस्य भवतीत्य् आह — त्र्येकयोगकाययोगायोगानाम् ॥ ४० ॥ योगशब्दो व्याख्यातार्थः । यथासंख्यं चतुर्णां संबंधः । त्रियोगस्य पृथक्त्ववितर्कं, त्रिषु योगेष्व् एक- २५योगस्यैकत्ववितर्कं, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति । तदाह — तत्र प्राच्यं त्रियोगस्यैकैकयोगस्य तत्परं । तृतीयं काययोगस्यायोगस्य च तुरीयकं ॥ १ ॥ योगमार्गणया तेषां सद्भावनियमः स्मृतः । एवं त्रीत्यादिसूत्रेण विवादविनिवृत्तये ॥ २ ॥ तत्राद्ययोर् विशेषप्रतिपत्त्यर्थम् आह — एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥ ३०कुत इत्य् आह — एकाश्रये प्रतिप्राप्तश्रुतज्ञानाश्रयत्वतः । सवितर्के श्रुते तत्त्वात् सवीचारे च संक्रमात् ॥ १ ॥ अर्थव्यंजनयोगेषु सामान्येनोपवर्तिते । पूर्वे शुक्ले त्रियोगैकयोगसंयतसंश्रयात् ॥ २ ॥ ५०५पूर्वविदारभ्यत्वाद् एकाश्रयत्वसिद्धिः । सवितर्कवीचारे इति द्वंद्वपूर्वो न्यपदार्थनिर्देशः । पूर्वत्वम् एकस्यै- वेति चेन् न, उक्तत्वात् ॥ तत्र यथाप्रसंगे च अनिष्टनिवृत्त्यर्थम् इदम् आरभ्यते — अवीचारं द्वितीयम् ॥ ४२ ॥ ०५अवीचारं द्वितीयं तत्संक्रांतेर् असमुद्भवात् । एकयोगस्य तद्ध्यातुर् इति प्राहापवादतः ॥ १ ॥ सवितर्कं सवीचारं पृथक्त्वेन ततः स्थितं । प्राच्यं शुक्लं तु सवितर्कवीचारबलाद् इह ॥ २ ॥ तथाऽवितर्कवीचारे परे शुक्ले निवेदिते । काययोगाधिनाथत्वाद् अयोगाधिपतित्वतः ॥ ३ ॥ को यं वितर्क इत्य् आह — वितर्कः श्रुतम् ॥ ४३ ॥ १०किम् एतत्सूत्रवचनाद् अभिप्रेतम् अत्याह — वितर्कः श्रुतम् अस्पष्टतर्कणं न पुनर् मतेः । भेदश् चिंताख्य इत्य् एतत्सूत्रारंभाद् अभीप्सितं ॥ १ ॥ कः पुनर् वीचार इत्य् आह — वीचारो र्थव्यंजनयोगसंक्रांतिः ॥ ४४ ॥ कुतो न्यो न वीचार इत्य् आह — १५अर्थव्यंजनयोगेषु संक्रांतिश् चेतसस् तु या । स वीचारो न मीमांसा चरेर्गत्यर्थनिष्ठतः ॥ १ ॥ एवं निरुक्तितो र्थस्याव्यभिचारित्वदर्शनात् । प्रोक्तं वितर्कवीचारलक्षणं सुत्रतः स्वयं ॥ २ ॥ द्रव्यं हित्वा पर्याये तं त्यक्त्वा द्रव्ये संक्रमणम् अर्थसंक्रांतिः, अर्थस्य द्रव्यपर्यायात्मकत्वात् । एवं श्रुतवचनम् अवलंव्य श्रुतवचनांतरालंबनं व्यंजनसंक्रांतिः । काययोगाद् योगांतरे ततो पि काययोगे संक्रमणं योगसंक्रांतिः । एवं परिवर्तनं वीचारस् तेन युतं वितर्केण च श्रुताख्येन विशिष्टं पृथक्त्ववितर्कवीचारं २०प्रथमशुक्लध्यानं । कीदृग्ध्याता तद्ध्यातुम् अर्हतीत्य् आह — कृतगुप्त्याद्यनुष्ठानो यतिर्वीर्यातिशायनः । अर्थव्यंजनयोगेषु संक्रांतौ पृथगुद्यतः ॥ ३ ॥ तदोपशमनान् मोहप्रकृतीः क्षपयन्न् अपि । यथा परिचयं ध्यायेत् क्वचिद् वस्तुनि सक्रियः ॥ ४ ॥ सवितर्कं सवीचारं पृथक्त्वेवादिमं मुनिः । ध्यानं प्रक्रमते ध्यातुं पूर्वदेही निराकुलः ॥ ५ ॥ अथ द्वितीयं को ध्यातुम् अर्हतीत्य् आह — २५स एवामूलतो मोहक्षपणागूर्णमानसः । प्राप्यानंतगुणां शुद्धिं निरुंधन् बंधमात्मनः ॥ ६ ॥ ज्ञानावृतिसहायानां प्रकृतीनाम् अशेषतः । हासयन्क्षपयंश् चासां स्थितिबंधं समंततः ॥ ७ ॥ श्रुतज्ञानोपयुक्तात्मा वीतवीचारमानसः । क्षीणमोहो ऽप्रकंपात्मा प्राप्तक्षायिकसंयमः ॥ ८ ॥ ध्यात्वैकत्ववितर्काख्यं ध्यानं घात्यघघस्मरं । दधानः परमां शुद्धिं दुरवाप्यामतो न्यतः ॥ ९ ॥ अथ तृतीयं ध्यानं को ध्यायत इत्य् आह — ३०ततो निर्दग्धनिःशेषघातिकर्मेंधनः प्रभुः । केवली सदृशाघातिकर्मस्थितिर् अशेषतः ॥ १० ॥ संत्यज्य वाङ्मनोयोगं काययोगं च बादरं । सूक्ष्मं तु तं समाश्रित्य मंदस्पंदोदयस् त्वरं ॥ ११ ॥ ध्यानं सूक्ष्मक्रियं नष्टप्रतिपातं तृतीयकं । ध्यायेद् योगी यथायोगं कृत्वा करणसंततिं ॥ १२ ॥ ५०६अथ चतुर्थं शुक्लं को ध्यायतीत्य् आह — ततः स्वयं समुच्छिन्नप्रदेशस्पंदनं स्थिरः । ध्वस्तनिःशेषयोगेभ्यो ध्यानं ध्यातांतसंवरः ॥ १३ ॥ संपूर्णनिर्जरश् चांत्ये क्षणे क्षीणभवस्थितिः । मुख्यं सिद्धत्वम् अध्यास्ते प्रसिद्धाष्टगुणोदयं ॥ १४ ॥ अथामनस्कस्य केवलिनः कथम् एकाग्रचिंतानिरोधलक्षणं ध्यानं संभाव्यते इत्य् आरेकायाम् इदम् आह — ०५संक्लेशांगतयैकत्र चिंता चिंतांतरच्युता । पापं ध्यानं यथा प्रोक्तं व्यवहारनयाश्रयात् ॥ १५ ॥ विशुद्ध्यंगतया चैवं धर्म्यं शुक्लं च किंचन । समनस्कस्य तादृक्षं नामनस्कस्य मुख्यतः ॥ १६ ॥ उद्भूतकेवलस्यास्य सकृत्सर्वार्थवेदिनः । ऐकाग्र्यभावतः केचिद् उपचाराद् वदंति तत् ॥ १७ ॥ चिंतानिरोधसद्भावो ध्यानात् सो पि निबंधनं । तत्र ध्यानोपचारस्य योगे लेश्योपचारवत् ॥ १८ ॥ सर्वचिंतानिरोधस् तु यो मुख्यो निश्चितान् नयात् । सो स्ति केवलिनः स्थैर्यम् एकाग्रं च परं सदा ॥ १९ ॥ १०मुख्यं ध्यानम् अतस् तस्य साक्षान् निर्वाणकारणं । छद्मदृश्योपचारात् स्यात् तदन्यास्तित्वकारणात् ॥ २० ॥ यथैकवस्तुनि स्थैर्यं ज्ञानस्यैकाग्र्यम् इष्यते । तथा विश्वपदार्थेषु सकृत् तत् केन वार्यते ॥ २१ ॥ मोहानुद्रेकतो ज्ञातुर् यथा व्याक्षेपसंक्षयः । मोहिनो स्ति तथा वीतमोहस्यासौ सदा न किम् ॥ २२ ॥ यथैकत्र प्रधानेर्थे वृत्तिर् वा तस्य मोहिनः । तथा केवलिनः किं न द्रव्ये ऽनंतविवर्तके ॥ २३ ॥ इति निश्चयतो ध्यानं प्रतिपेध्यं न धीमता । प्रधानं विश्वतत्त्वार्थवेदिनां प्रस्फुटात्मनां ॥ २४ ॥ १५सयोगकेवली ध्यानी यदि धर्मोपदेशना । कथं ततः प्रवर्तेतेत्य् एके तत्राभिधीयते ॥ २५ ॥ अंतर्मुहूर्तकालं वा ध्यानस्यानेकवत्सरं । नैकाग्र्यं केवलिध्यानं प्रसिद्धं तत्त्वदेशिनाम् ॥ २६ ॥ तत एव च ते सिद्धाः कृतकृत्या जिनाधिपाः । स्तूयंते सिद्धसाधर्म्यात् सदेहत्वे पि धीधनैः ॥ २७ ॥ अयोगित्वसप्नुद्भूतेः पूर्वम् अंतर्मुहूर्तमा । तृतीयं ध्यानम् आख्यातं वाक्प्रवृत्त्या विवर्जितं ॥ २८ ॥ वाक्कायवृत्तिसद्भावे यथा ध्यानी न मादृशः । तथार्हन्न् इति तस्यास्तूपचाराद् ध्यानदेशना ॥ २९ ॥ २०तद् एतद्व्यवहारनिश्चयनयनिरूपणनिपुणैः प्रमाणांतःकरणप्रवणैः सर्वम् आलोच्यं परमगहनत्वाच् छद्मस्थास्मा- दृशजनानाम् इति निवेदयन्न् उपसंहरति — क्वचिच् चिंता ध्यानं नियतविषयं पुंसि कथितं क्वचित् तस्याः कार्त्स्न्याद् विलयनम् इदं सर्वविषयं । क्वचित् किंचिन् मुख्यं गुणम् अपि वदंति प्रतिनयं ततश् चिंत्यं सद्भिः परमगहनं जिनपतिमतं ॥ ३० ॥ इति नवमाध्यायस्य प्रथमम् आह्निकम् । २५सम्यग्दृष्टिश्रावकविरतानंतवियोजकदर्शनमोहक्षपकोपशमकोपशांतमोह- क्षपकक्षीणमोहजिनाः क्रमशो ऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ किम् अर्थम् इदम् अप्रस्तुतम् उच्यते ? तपसा निर्जरा चेति प्रकृते तपसि बाह्ये भ्यंतरे च ध्यानपर्यंते व्याख्याते सर्वसम्यग्दृष्टीनां यथासंभवं बाह्यरूपेणाभ्यंतररूपेण च तपसा समाननिर्जरात्वप्रसक्तौ तद्विशेषप्रतिपाद- नार्थं प्रस्तुतम् एवेदं युक्तम् अभिधातुं । कुतः पुनः सम्यग्दृष्ट्यादयो ऽसंख्येयगुणनिर्जरा क्रमाद् भवंतीत्य् आह — ३०सम्यग्दृष्ट्यादयः संत्य् असंख्येगुणनिर्जराः । क्रमाद् अत्र तथा शुद्धेर् असंख्येयगुणत्वतः ॥ १ ॥ प्रथमं सम्यक्त्वादिप्रतिलंभे अध्यवसायविशुद्धिप्रकर्षाद् असंख्येयगुणनिर्जरत्वं दशानां । प्रथमं हि भव्यस्योपशमसम्यक्त्वं तदादयो वेदकसम्यक्त्वक्षायिकसम्यग्दर्शनश्रावकत्वादयः सूत्रोक्तास् तत्र प्रतिलब्धा- ५०७ध्यवसायविशुद्धिप्रकर्षाद् दशानाम् अपि क्रमाद् असंख्येयगुणनिर्जरत्वम् उपपद्यते । क्षपक इत्य् असाधुर् अन्वाख्यानाभा- वाद् इति चेन् न, चशब्देन मित्संज्ञोपलब्धेः । क्षै जै षै क्षये इत्य् अस्य कृतात्वस्य णौ पुकि कृते जनी-जॄष्- क्नसु-रञ्जो ऽमन्ताश् चेति चशब्देन मित्संज्ञोपलब्धेर् ह्रस्वत्वात् साधुर् एव क्षपकशब्द इत्य् अर्थः ॥ अथ तपोभाजां संयतानां परस्परं गुणविशेषाद् भेदे पि नैगमनयान् नैर्ग्रंथ्यसाम्यम् आदर्शयन्न् आह — ०५पुलाकबकुशकुशीलनिर्ग्रंथस्नातका निर्ग्रंथाः ॥ ४६ ॥ अपरिपूर्णव्रता उत्तरगुणहीनाः पुलाकाः, ईषद्विशुद्धिपुलाकसादृश्यात् । अखंडितव्रताः शरीरसंस्कार- र्द्धिसुखयशो विभूतिप्रवणा वकुशाः, छेदशवलयुक्तत्वात् । बकुशशब्दो हि शबलपर्यायवाचीह । कुशीला द्विविधाः प्रतिसेवनाकषायोदयभेदात् । कथंचिद् उत्तरगुणविराधनं प्रतिसेवना ग्रीष्मे जंघाप्रक्षालनवत्, संज्वलनमात्रोदयः कषायोदयस् तेन योगात् मूलोत्तरगुणभृतो पि प्रतिसेवनाकुशीलाः कषायकुशीलाश् चो- १०च्यंते । उदके दंडराजिवत्संनिरस्तकर्माणो ऽṃतर्मुहूर्तकेवलज्ञानदर्शनप्रापिणो निर्ग्रंथाः । प्रक्षीणघातिकर्माणः केवलिनः स्नातकाः, स्नातं वेदसमाप्ताव् इति स्वार्थिके के निष्पन्नः शब्दः । कुत एते निर्ग्रंथाः पंचापि मता इत्य् आह — पुलाकाद्या मताः पंच निर्ग्रंथा व्यवहारतः । निश्चयाच् चापि नैर्ग्रंथ्यसामान्यस्याविरोधतः ॥ १ ॥ वस्त्रादिग्रंथसंपन्नास् ततो न्ये नेति गम्यते । बाह्यग्रंथस्य सद्भावे ह्य् अंतर्ग्रंथो न नश्यति ॥ २ ॥ १५ये वस्त्रादिग्रहे प्य् आहुर्निर्ग्रंथत्वं यथोदितं । मूर्च्छानुद्भूतितस् तेषां स्त्र्याद्यादाने पि किं न तत् ॥ ३ ॥ विषयग्रहणं कार्यं मूर्छा स्यात् तस्य कारणं । न च कारणविध्वंसे जातु कार्यस्य संभवः ॥ ४ ॥ विषयः कारणं मूर्छा तत्कार्यम् इति यो वदेत् । तस्य मूर्छोदयो ऽसत्त्वे विषयस्य न सिद्ध्यति ॥ ५ ॥ तस्मान् मोहोदयान् मूर्छा स्वार्थे तस्य ग्रहस् ततः । स यस्यास्ति स्वयं तस्य न नैर्ग्रंथ्यं कदाचन ॥ ६ ॥ कश्चिद् आह – प्रकृष्टाप्रकृष्टगुणानां निर्ग्रंथत्वाभावश् चारित्रभेदात् गृहस्थवद् इति तं प्रत्याह – न च, दृष्टत्वा- २०द् ब्राह्मणशब्दवत् । न हि जात्याचाराध्ययनादिभेदाद् भिन्नेषु ब्राह्मणत्वं विरुध्यते, संग्रहव्यवहारापेक्षत्वात् निश्चयनयाद् एव समग्रगुणेषु तद्व्यपदेशसिद्धेः । किं च, दृष्टिरूपसामान्यात् सर्वेषां निर्ग्रंथता न विरुध्यते । भग्नव्रते वृत्ताव् अतिप्रसंग इति चेन् न, रूपाभावात् । निर्ग्रंथरूपं हि यथाजातरूपम् असंस्कृतं भूषावेशायुधवि- रहितं गृहस्थेषु न संभवतीति । अन्यस्मिन् सरूपे तिप्रसंग इति चेन् न, वृष्ट्यभावात् ॥ तेषां पुलाकादीनां भूयो पि विशेषप्रतिपत्त्यर्थम् इदम् आह — २५संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ॥ ४७ ॥ ........................................... ............................................... ................... ॥ इति नवमाध्यायस्य द्वितीयम् आह्निकम् । ३०इति श्रीविद्यावंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे नवमो ऽध्यायः समाप्तः ॥ ९ ॥ ५०८ओं अथ दशमो ऽध्यायः ॥ १० ॥ इदानीं मोक्षस्य स्वरूपाभिधानं प्राप्तकालं तत्प्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकार- णम् उच्यते — ०५मोहक्षयात् ज्ञानदर्शनावरणांतरायक्षयाच् च केवलम् ॥ १ ॥ ................................................. ............................ .......................... ................................ ॥ १०कस्माद् धेतोर् मोक्षः किंलक्षणश् चेत्य् अत्रोच्यते — बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥ २ ॥ ........................................... ......................................... ............................... १५......................... ॥ तस्य कर्मणः सद्बंधोदयोदीरणव्यवस्थाग्रहणं तत्कृतविभागो गुणस्थानापेक्षः प्रवचनान् नेयः ॥ किं द्रव्यकर्मणाम् एव मोक्षः स्याद् उत भावकर्मणाम् अपीत्य् आशंकायाम् इदम् आह — औपशमिकादिभव्यत्वानां च ॥ ३ ॥ भव्यत्वग्रहणम् अन्यपारिणामिकनिवृत्त्यर्थं, तेन जीवत्वादेर् अव्यावृत्तिः सर्वतः सर्वदा प्रसिद्धा भवति । २०कस्माद् औपशमिकादिक्षयान् मोक्ष इत्य् आह — तथौपशमिकादीनां भव्यत्वस्य च संक्षयात् । मोक्ष इत्य् आह तद्भावे संसारित्वप्रसिद्धितः ॥ १ ॥ न त्व् औपशमिके भावे क्षायोपशमिके पि च । भावे त्रौदयिके पुंसो ऽभावो स्तु क्षायिके कथं ॥ २ ॥ अत्र समाधीयते — सिद्धिः सव्यपदेशस्य चारित्रादेर् अभावतः । क्षायिकस्य न सत्य् अस्मिन् कृतकृत्यत्वनिर्वृतिः ॥ ३ ॥ २५न चारित्रादिर् अस्यास्ति सिद्धानां मोक्षसंक्षयात् । सिद्धा एव तु सिद्धास् ते गुणस्थानविमुक्ततः ॥ ४ ॥ नन्व् एवं केवलदर्शनादीनाम् अपि क्षायिकभावानां मोक्षे क्षयः प्रसज्यत इत्य् आरेकायाम् अपवादम् आह — अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४ ॥ अन्यत्रशब्दोयं परिवर्जनार्थस् तदपेक्षः सिद्धत्वेभ्य इति विभक्तिनिर्देशः । ऽअन्यत्र द्रोणभीष्माभ्यां ५०९ सर्वे योधाः पराङ्मुखाःऽ इति यथा । अन्यशब्दप्रयोगे तद्विज्ञानम् इति चेन् न, प्रत्ययांतस्यापि प्रयोगे तद्द- र्शनात् । अनंतवीर्यादिनिवृत्तिप्रसंग इति चेन् न, अत्रैवांतर्भावात् । अनंतवीर्यहीनस्यानंतावबोधवृत्त्यभा- वात् सुखस्य ज्ञानसमवायित्वात् । बंधस्याव्यवस्था अश्वादिवद् इति चेन् न, मिथ्यादर्शनाद्युच्छेदे कार्त्स्न्येन तत्क्षयात् । पुनः प्रवर्तनप्रसंगो जानतः पश्यतश् च कारुण्याद् इति चेन् न, सर्वास्रवपरिक्षयात् । वीतरागे ०५स्नेहपर्यायस्य कारुण्यस्यासंभवाद् भक्तिस्पृहादिवत् । अकस्माद् इति चेद् अनिर्मोक्षप्रसंगः सतो हेतुकस्य नित्य- त्वापत्तेर् विनाशायोगात् । मुक्तस्य स्थानवत्त्वात् पात इति चेन् न, अनास्रवत्वात् । सास्रवस्य यानपात्रादेः पातदर्शनात्, गौरवाभावाच् च तस्य न पातस्तालफलादेः सति गौरवे वृन्तसंयोगाभावात् पतनप्रसिद्धेः । ननु महापरिमाणानाम् अल्पीयस्याधारे मोक्षक्षेत्रे परस्परो परोध इति चेन् न, अवगाहशक्तियोगात् नानाप्रदीपम- णिप्रकाशादिवत् । तत एव जन्ममरणद्वंद्वोपनिपातव्याबाधाविरहात् परमसुखिनः । तत्सुखस्य नास्त्य् उप- १०मानम् आकाशपरिमाणवत् । मुक्तानाम् अनाकारत्वाद् अभाव इति चेन् नातीतानंतरशरीराकारानुविधायित्वात् गत- सिक्ककमूषागर्भवत् । मुक्तानाम् अशरीरत्वे तद्भावाद् विसर्पणप्रसंग इति चेत् न, कारणाभावात् । कुतः कार- णात् संहरणविसर्पणे संसारिणः स्याताम् इति चेत्, नामकर्मसंबंधात् संहरणविसर्पणधर्मत्वं प्रदीपे प्रका- शवत् । नात्मनः संहरणविसर्पणवत्त्वे साध्ये प्रदीपो दृष्टांतः श्रेयान् मूर्तिमद्वैधर्म्याद् इति चेन् न, उभय- लक्षणप्राप्तत्वात् । दृष्टांतस्य हि लक्षणं साध्यधर्माधिकरणत्वं साधनधर्माधिकरणत्वं च । तत्र संहरणविस- १५र्पणधर्मकत्वस्य साध्यस्याधिष्ठानपरिमाणानुविधायित्वस्य साधनस्य च प्रदीपे सद्भावात् स दृष्टांतः स्याद् एव जीवस्य चामूर्तमूर्तत्वोभयलक्षणयुक्तत्वात् न मूर्तिमद्वैधर्म्यम् अस्ति यतो यं दृष्टांतो न स्यात् । "बंधं प्रत्ये- कत्वं लक्षणतो भवति तस्य नानात्वं । तस्माद् अमूर्तिभावो नैकांताद् भवति जीवस्य ॥ " इति वचनात् कथं- चिन् मूर्तिमत्त्वस्यापि प्रसिद्धेः । नामकर्मसंबंधप्रसंगः प्रदीपस्येति चेन् न, तस्य दृष्टांतत्वेनाविवक्षितत्वात् साधनधर्मत्वानभिप्रायात् स्वाधिष्ठानपरिमाणानुविधायित्वस्य च साधनधर्मस्य तत्र भावात् । शरीरं हि २०जीवस्याधिष्ठानं प्रदीपस्य तु गृहं तत्परिमाणानुविधानम् उभयोर् अस्तीति नोपालंभनः । शरीरपरिमाणानुविधा- यित्वं साधनं प्रदीपे तस्यासत्त्वात् । नापि गृहपरिमाणानुविधायित्वं तस्यात्मन्य् अभावात् । तत इदम् उच्यते —संसारी जीवः प्रदेशसंहरणविसर्पणधर्मकः स्वाधिष्ठानपरिमाणानुविधायित्वात् प्रदीपप्रकाशवत् । न हि मुक्तात्मा स्वाधिष्ठानपरिमाणानुविधायी तस्याशरीराधिष्ठानस्याभावात् । पूर्वानंतरशरीरपरिमाणं तु यद् अनु- कृतं तत्परित्यागकारणस्य नामकर्मसंबंधिनिबंधनशरीरांतरस्याभावान् न विसर्पणं मुक्तस्य, यतो लोकाका- २५शपरिमाणत्वापत्तिः । ननु संहरणविसर्पणस्वभावस्यात्मनः प्रदीपवद् एवानित्यत्वप्रसंग इति चेन् न, तावन्मा- त्रस्य विवक्षितत्वात् चंद्रमुखीवत् । संहरणविसर्पणस्वभावत्वमात्रं विवक्षितं चंद्रमुखी प्रियदर्शनवत् । सर्वसाधर्म्ये दृष्टांतस्यापह्नवात् । सर्वथाऽभावो मोक्षः प्रदीपवद् इति चेन् न, साध्यत्वात् । प्रदीपे पि निर- न्वयविनाशस्याप्रतीतेः तस्य तमःपुद्गलभावेनोत्पादाद् दीपपुद्गलभावेन विनाशात् पुद्गलजात्या ध्रुवत्वात् । दृष्टत्वाच् च निगलादिवियोगे देवदत्ताद्यवस्थानवत् । न सर्वथा मोक्षावस्थायाम् अभावः । यत्रैव कर्मविप्र- ३०मोक्षस् तत्रैवावस्थानम् इति चेन् न, साध्यत्वात् । यो यत्र विप्रमुक्तः स तत्रैवावतिष्ठत इति सिद्धं, देशांतरगतिदर्शनात् । निगलादिविनिर्मुक्तस्य गतिकारणसद्भावाद् देशांतरगतिदर्शनम् इति चेत्, निःशेषकर्म- बंधनविप्रमुक्तस्यापि गतिनिमित्तस्योर्ध्वव्रज्यास्वभावस्य भावात् देशांतरा गतिर् अस्तु । तद् एवं — मोक्षः केवलसम्यक्त्वज्ञानदर्शनसंक्षयात् । सिद्धत्वसंक्षयान् नेति त्व् अन्यत्रेत्यादिनाब्रवीत् ॥ १ ॥ एतैः सह विरोधस्याभावान् मोक्षस्य सर्वथा । स्वयं सव्यपदेशैश् च व्यपदेशस् तथास्त्व् अतः ॥ २ ॥ ३५सिद्धत्वं केवलादिभ्यो विशिष्टं तेषु सत्स्व् अपि । कर्मोदयनिमित्तस्यासिद्धत्वस्य क्वचिद् गतेः ॥ ३ ॥ ५१०ततः सकलकल्मषसंततिसंसक्तिविनिर्मुक्तिर् एव स्वात्मेति समाचक्षते युक्तिशास्त्राविरुद्धवचसः सूरयो भगवंतस् तस्य स्वात्मनः प्राप्तिः परा निवृत्तिर् इति निःसंदिग्धं, तेन स्वविशेषगुणव्यावृत्तिर् मुक्तिश् चैतन्यमात्र- स्थितिर् वा अन्यथा वा वदंतोपाकृताः, प्रमाणव्याहतत्वाद् इति निवेदयति — स्वात्मांतर्बहिरंगकल्मषततिव्यासक्तिनिर्मुक्तता ०५जीवस्येति वदंति शुद्धधिषणा युक्त्यागमान्वेषिणः । प्राप्तिस् तस्य तु निर्वृतिः परतरा नाभावमात्रं न वा विश्लेषो गुणतो न्यथा स्थितिर् अपि व्याहन्यमानत्वतः ॥ ४ ॥ इति दशमाध्यायस्य प्रथमम् आह्निकम् । तदनंतरम् ऊर्ध्वं गच्छत्यालोकांतात् ॥ ५ ॥ १०तद्ग्रहणं मोक्षस्य प्रतिनिर्देशार्थं, आङभिविध्यर्थः । एतद् एव समभिधत्ते — तच्छाब्दाद् गृह्यते मोक्षः सूत्रेस्मिन् नान्यसंग्रहः । सामर्थ्याद् इति तस्यैवानंतरं तदनंतरं ॥ १ ॥ गच्छतीति वचःशक्तेर् मुक्तिदेशे स्थितिच्छिदा । ऊर्ध्वम् इत्य् अभिधानात् तु दिगंतरगतिच्युतिः ॥ २ ॥ आलोकांताद् इति ध्वानान् नालोकाकाशगामिता । मुक्तिश् च इति त्व् अयं पक्षनिर्देशः............हेतुनिर्देशस् तर्हि कर्तव्य इत्य् आह — १५पूर्वप्रयोगाद् असंगत्वाद् बंधच्छेदात् तथा गतिपरिणामाच् च ॥ ६ ॥ एतच् च हेतुचतुष्टयं कथं गमकम् इत्य् आह — पूर्वेत्याद्येन वाच्येन प्रोक्तं हेतुचतुष्टयं । साध्येन व्याप्तम् उन्नेयम् अन्यथानुपपत्तितः ॥ १ ॥ अत्रैव दृष्टांतप्रतिपादनार्थम् आह — आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेर् अंडबीजवद् अग्निशिखावच् च ॥ ७ ॥ २०किमर्थम् इदम् उदाहरणचतुष्टयम् उक्तम् इत्य् आह — आविद्धेत्यादिना दृष्टं सद्दृष्टांतचतुष्टयं । बहिर्व्याप्तिर् अपीष्टेह साधनत्वप्रसिद्धये ॥ १ ॥ हेतुदृष्टांतानां यथासंख्यम् अभिसंबंधः । कथम् इत्य् आह — ऊर्ध्वं गच्छति मुक्तात्मा तथा पूर्वप्रयोगतः । यथाविद्धं कुलालस्य चक्रम् इत्य् अत्र साधनं ॥ २ ॥ नासिद्धं मोक्तुकामस्य लोकाग्रगमनं प्रति । प्रणिधानविशेषस्य सद्भावाद् भूरिशः स्फुटं ॥ ३ ॥ २५न चानैकांतिकं तत्स्याद् विरुद्धं वा विपक्षतः । व्यावृत्तेः सर्वथा नेष्टविधातकृद् इदं ततः ॥ ४ ॥ असंगत्वाद् यथालाबूफलं निर्गतलेपनं । बंधच्छेदाद्यथैर् अंडबीजम् इत्य् अप्य् अतो गतं ॥ ५ ॥ ऊर्ध्वव्रज्यास्वभावत्वाद् अग्नेर् ज्वाला यथेति च । दृष्टांते पि न सर्वत्र साध्यसाधनशून्यता ॥ ६ ॥ असंगत्वबंधच्छेदयोर् अर्थाविशेषाद् अनुवादप्रसंग इति वेन्नार्थान्यत्वात् । बंधस्यान्योन्यप्रवेशे सत्य् अविभा- गेनावस्थानरूपत्वात्, संगस्य च परस्य प्राप्तिमात्रत्वात् । नोदाहरणमलाबूः मारुतादेशाद् इति चेन् न, तिर्य- ३०ग्गमनप्रसंगात् तिर्यग्गमनस्वभावत्वान् मारुतस्य । नन्व् एवम् ऊर्ध्वगतिस्वभावस्यात्मन ऊर्ध्वगत्यभावे पि तद्भा- ५११वप्रसंगो ग्नेर् औष्ण्यवत् तदभावे ऽभाववद् इति चेन् न, गत्यंतरनिवृत्त्यर्थत्वात् तदूर्ध्वगतिस्वभावस्य ऊर्ध्वज्वल- नवद् वा तद्भावे नाभावः । वेगवद्द्रव्याभिघाताद् अनलस्योर्ध्वज्वलनाभावे पि तिर्यग्ज्वलनसद्भावादर्शनात् । नन्व् एवं मुक्तस्य लोकात् परतः कुतो नोर्ध्वगतिर् इत्य् आह — धर्मास्तिकायाभावात् ॥ ८ ॥ ०५कः पुनर्धर्मास्तिकाय इत्य् आह — उक्तो धर्मास्तिकायो त्र गत्युपग्रहकारणं । तस्याभावान् न लोकाग्रात् परतो गतिर् आत्मनः ॥ १ ॥ एवं निःशेषमिथ्याभिमानो मुक्तौ निवर्तते । युक्त्यागमबलात् तस्याः स्वरूपं प्रति निर्णयात् ॥ २ ॥ अथ किम् एते मुक्ताः समानाः सर्वे किं वा भेदेनापि निर्देश्या इत्य् आशंकायाम् इदम् आह — क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनांतरसं- १०ख्याल्पबहुत्वतः साध्याः ॥ ९ ॥ केन रूपेण सिद्धाः क्षेत्रादिभिर् भेदैर् निर्देष्टव्या इत्य् आह — सिद्धाः क्षेत्रादिभिर् भेदैः साध्याः सूत्रोपपादिभिः । सामान्यतो विशेषाच् च भावाभेदे पि सन्नयैः ॥ १ ॥ क्षेत्रं स्वात्मप्रदेशाः स्युः सिद्ध्यतां निश्चयान् नयात् । व्यवहारनयाद् व्योम सकलाः कर्मभूमयः ॥ २ ॥ मनुष्यभूमिर् अप्य् अत्र हरणापेक्षया मता । हृत्वा परेण नीतानां सिद्धेः सूत्रानिवारणात् ॥ ३ ॥ १५तेषाम् एकक्षणः कालः प्रत्युत्पन्ननयात्मनः । भूतप्रज्ञापनाद् एव स्यात् सामान्यविशेषतः ॥ ४ ॥ उत्सर्पिण्य् अवसर्पिण्योर् जाताः सिद्ध्यंति केचन । चतुर्थकाले पर्यंतभागे काले तृतीयके ॥ ५ ॥ सर्वदा हरणापेक्षा क्षेत्रापेक्षा हि कालभृत् । सर्वक्षेत्रेषु तत्सिद्धौ न विरुद्धा कथंचन ॥ ६ ॥ सिद्धिः सिद्धिगतौ पुंसां स्यान् मनुष्यगताव् अपि । अवेदत्वेन सा वेदत्रितयाद् वास्ति भावतः ॥ ७ ॥ पुल्लिंगेनैव तु साक्षाद्द्रव्यतो न्या तथागम- । व्याघाताद्युक्तिबाधाच् च स्त्र्यादिनिर्वाणवादिनां ॥ ८ ॥ २०साक्षान्निर्ग्रंथलिंगेन पारंपर्यात्ततो न्यतः । साक्षात्सग्रंथलिंगेन सिद्धौ निर्ग्रंथता वृथा ॥ ९ ॥ सति तीर्थकरे सिद्धिर् असत्य् अपि च कस्यचित् । भवेद् अव्यपदेशेन चरित्रेण विनिश्चयात् ॥ १० ॥ तथैवैकचतुःपंचविकल्पेन प्रकल्पते । परोपदेशशून्यत्वात् सिद्धौ प्रत्येकबुद्धता ॥ ११ ॥ परोपदेशतः सिद्धो बोधितः प्रतिपादितः । ज्ञानेनैकेन वा सिद्धिर् द्वाभ्यां त्रिभिर् अपीष्यते ॥ १२ ॥ चतुर्भिः स्वामिमुख्यस्यापेक्षायां नान्यथा पुनः । अवगाहनम् उत्कृष्टं सपादशतपंचकं ॥ १३ ॥ २५चापानामर्धसंयुक्तम् अरत्नित्रयम् अप्य् अथ । मध्यमं बहुधा सिद्धिस् त्रिप्रकारे ऽवगाहने ॥ १४ ॥ स्वप्रदेशे नभो व्यापिलक्षणे संप्रवर्तते । अनंतरं जघन्येन द्वौ क्षणौ सिद्ध्यतां नृणां ॥ १५ ॥ उत्कर्षेण पुनस् तत् स्याद् एतेषां समयाष्टकं । अंतरं समयो स्त्य् एको जघन्येन प्रकर्षतः ॥ १६ ॥ षण्मासाः सिद्ध्यतां नाना मध्यमं प्रति गम्यतां । एकस्मिन् समये सिद्ध्येद् एको जीवो जघन्यतः ॥ १७ ॥ अष्टोत्तरशतं जीवाः प्रकर्षेणेति विश्रुतं । नाल्पेन बहवः सिद्धाः सिद्धक्षेत्रव्यपेक्षया ॥ १८ ॥ ३०व्यवहारव्यपेक्षायां तेषाम् अल्पबहुत्ववित् । तत्राल्पे हरणात् सिद्धा जन्मसिद्धसमूहतः ॥ १९ ॥ ५१२जन्मसिद्धाः पुनस् तेभ्यः संख्येयगुणताभृतः । कर्मभोगधरा वार्धिद्वीपोर्ध्वास् तिरोभुवाः ॥ २० ॥ सिद्धानाम् ऊर्ध्वसिद्धाः स्युः सर्वेभ्यो ल्पे परे न्यथा । युः संख्येयगुणास् तेभ्यो धस् तिर्यग्भिर् वृताः क्रमात् ॥ २१ ॥ समुद्रे सर्वतः स्तोका द्वीपे संख्येयसंगुणाः । लवणोदे समस्तेभ्यः स्तोकाः सिद्धा विशेषतः ॥ २२ ॥ कालोदे सागरे जंबूद्वीपे च परिनिर्वृताः । धातकीखंडसद्द्वीपे पुष्करद्वीप एव च ॥ २३ ॥ ०५ते संख्येयगुणाः प्रोक्ताः क्रमशो बहवो न्यथा । प्रत्येतव्याः समासेन यथागमम् अशेषतः ॥ २४ ॥ एक एव तु सिद्धात्मा सर्वथेति यके विदुः । तेषां नानात्मनां सिद्धिमार्गानुष्ठा वृथा भवेत् ॥ २५ ॥ क्षेत्राद्यपेक्षया चोक्तां संसार्य् एकत्वम् अंजसा । एकात्मवादिना चैवं तत्र वाचो ऽप्रमाणता ॥ २६ ॥ निःशेषकुमतध्वांतविध्वंसनपटीयसी । मोक्षनीतिर् अतो जैनी भानुदीप्तिर् इवोज्ज्वला ॥ २७ ॥ एवं जीवादितत्त्वार्थाः प्रपंच्य समुदीरिताः । सम्यग्दर्शनविज्ञानगोचराश् चरणाश्रयाः ॥ २८ ॥ १०ततः साधीयसी मोक्षमार्गव्याख्या प्रपंचतः । सर्वतत्त्वार्थविद्येयं प्रमाणनयशक्तितः ॥ २९ ॥ तद् एवं शास्त्रपरिसमाप्तौ परममंगलं निःश्रेयसमार्गम् एव मंगलम् अभिष्टोतुमनाः प्राह — जीयात् सज्जनताश्रयः शिवसुधाधारावधानप्रभु- र् ध्वस्तध्वांतततिः समुन्नतगतिस् तीव्रप्रतापान्वितः । प्रोर्जज्योतिर् इवावगाहनकृतानंतस्थितिर् मानतः १५सन्मार्गस् त्रितयात्मको ऽखिलमलप्रज्वालनप्रक्षमः ॥ ३० ॥ इति दशमाध्यायस्य द्वितीयम् आह्निकम् । इति श्रीविद्यानंदिआचार्यविरचिते तत्त्वार्थश्लोकवार्तिकालंकारे दशमो ऽध्यायः समाप्तः ॥ १० ॥ तत्त्वार्थश्लोकवार्तिकं समाप्तम् ।