Vidyānandin's Tattvārthaślokavārttika with AlaṅkāraDigitized print edition: Capture of Manoharlāl's 1918 editionCreation of the digital textresourceH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseAugust 14, 2025Print edition: Vidyānandisvāmi-viracitaṃ Tattvārthaślokavārtikaṃ Manoharlālnyāyaśāstriṇā sampāditaṃ saṃśodhitaṃ ca. (Saraswati Oriental Research Sanskrit Series 16). Bombay 1918.Digital text resource: /home/deploy/dipal/public/dcv-site/root-resources/TASVA/TASVA, October 09, 2024The file at hand, "TASVA-ML-p", is a transformation of the file "TASVA", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Tattvārthaślokavārttikālaṅkāra and the Tattvārthaślokavārttika. "TASVA-ML-p" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of the 1918 print edition by SwiftTechnologies, Mumbai,Dez. 2012 – Jan. 2013Transliteration with H. Lasic' programme „dev2trans“, September 2013 Segmentation of syntactical units in the translitertation, S. Pajor 2014Standardization of tags in order to prepare a plain text file, silent acceptance of Payor's corrections with regard to changes of spacing, characters and suggested avagrahas, H. Trikha 2016Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022 Excluded in plain text: type=note-block-container, type=note-block-page-foot, reftype=no-foot, notetype=inline-commentnoteana=not-accepted, Non-accepted notes are indicted with brackets in full text. All such remarks are removed in plain-text. Accepted notes (ana="accepted", e.g., type="text-addition"), are indicated in full text with css-induced round-brackets. In plain text such brackets are not induced, the text-addtion therefore appear as part of the attestations' text. श्री­प­र­मा­त्म­ने न­मः । श्री­म­द्वि­द्या­नं­दि­स्वा­मि­वि­र­चि­तं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­म् । प्र­थ­मो ऽ­ध्या­यः । ०­५श्री­व­र्ध­मा­न­म् आ­ध्या­य घा­ति­सं­घा­त­घा­त­न­म् । वि­द्या­स्प­दं प्र­व­क्ष्या­मि त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­म् ॥  ॥ श्रे­य­स्त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­प्र­व­च­ना­त् पू­र्वं प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं त­त्सि­द्धि­नि­बं­ध­न­त्वा­त् । त­त्र प­र­मो गु­रु­स् ती­र्थ­क­र­त्व­श्रि­यो­प­ल­क्षि­तो व­र्ध­मा­नो भ­ग­वा­न् घा­ति­सं­घा­त­घा­त­न­त्वा­द् य­स् तु न प­र­मो गु­रुः स न घा­ति­सं­घा- त­घा­त­नो य­था­स्म­दा­दिः । घा­ति­सं­घा­त­घा­त­नो सौ वि­द्या­स्प­द­त्वा­द् वि­द्यै­क­दे­शा­स्प­दे­ना­स्म­दा­दि­ना­नै­कां­ति­क इ­ति १­०चे­न् न­, स­क­ल­वि­द्या­स्प­द­त्व­स्य हे­तु­त्वा­द् व्य­भि­चा­रा­नु­प­प­त्तेः । प्र­सि­द्धं च स­क­ल­वि­द्या­स्प­द­त्वं भ­ग­व­तः स­र्व­ज्ञ­त्व­सा­ध- ना­द् अ­तो ना­न्यः प­र­म­गु­रु­र् ए­कां­त­त­त्त्व­प्र­का­श­ना­द् दृ­ष्टे­ष्ट­वि­रु­द्ध­व­च­न­त्वा­द् अ­वि­द्या­स्प­द­त्वा­द् अ­क्षी­ण­क­ल्म­ष­स­मू­ह­त्वा­च् चे­ति न त­स्या­ध्या­नं यु­क्त­म् । ए­ते­ना­प­र­गु­रु­र् ग­ण­ध­रा­दिः सू­त्र­का­र­प­र्यं­तो व्या­ख्या­त­स् त­स्यै­क­दे­श­वि­द्या­स्प­द­त्वे­न दे­श­तो घा­ति­सं­घा­त­घा­त­न­त्व­सि­द्धे­स् सा­म­र्थ्या­द् अ­प­र­गु­रु­त्वो­प­प­त्तेः । न­न्व् ए­वं प्र­सि­द्धो ऽ­पि प­रा­प­र­गु­रु­प्र­वा­हः क­थं त­त्त्वा­र्थ- श्लो­क­वा­र्ति­क­प्र­व­च­न­स्य सि­द्धि­नि­बं­ध­नं य­त­स् त­स्य त­तः पू­र्व­म् आ­ध्या­नं सा­धी­य इ­ति क­श्चि­त्­, त­दा­ध्या­ना­द् ध­र्म- १­५वि­शे­षो­त्प­त्ते­र् अ­ध­र्म­ध्वं­सा­त् त­द्धे­तु­क­वि­घ्नो­प­श­म­ना­द् अ­भि­म­त­शा­स्त्र­प­रि­स­मा­प्ति­त­स् त­त्सि­द्धि­नि­बं­ध­न­म् इ­त्य् ए­के । ता­न् प्र­ति स­मा­द­ध­ते । ते­षां पा­त्र­दा­ना­दि­क­म् अ­पि शा­स्त्रा­रं­भा­त् प्र­थ­म­म् आ­च­र­णी­यं प­रा­प­र­गु­रु­प्र­वा­हा­ध्या­न­व­त् त­स्या­पि ध­र्म- वि­शे­षो­त्प­त्ति­हे­तु­त्वा­वि­शे­षा­द् य­थो­क्त­क्र­मे­ण शा­स्त्र­सि­द्धि­नि­बं­ध­न­त्वो­प­प­त्तेः । प­र­म­मं­ग­ल­त्वा­द् आ­प्ता­नु­ध्या­नं शा­स्त्र- सि­द्धि­नि­बं­ध­न­म् इ­त्य् अ­न्ये­, त­द् अ­पि ता­दृ­ग् ए­व । स­त्पा­त्र­दा­ना­दे­र् अ­पि मं­ग­ल­तो­प­प­त्तेः­, न हि जि­नें­द्र­गु­ण­स्तो­त्र­म् ए­व मं­ग­ल­म् इ­ति नि­य­मो स्ति स्वा­ध्या­या­दे­र् ए­व मं­ग­ल­त्वा­भा­व­प्र­सं­गा­त् । प­र­मा­त्मा­नु­ध्या­ना­द् ग्रं­थ­का­र­स्य ना­स्ति­क­ता- २­०प­रि­हा­र­सि­द्धि­स् त­द्व­च­न­स्या­स्ति­कै­र् आ­द­र­णी­य­त्वे­न स­र्व­त्र ख्या­त्यु­प­प­त्ते­स् त­दा­ध्या­नं त­त्सि­द्धि­नि­बं­ध­न­म् इ­त्य् अ­प­रे । त­द् अ­प्य् अ­सा­रं । श्रे­यो­मा­र्ग­स­म­र्थ­ना­द् ए­व व­क्तु­र् ना­स्ति­क­ता­प­रि­हा­र­घ­ट­ना­त् । त­द­भा­वे स­त्य् अ­पि शा­स्त्रा­रं­भे प­र­मा­त्मा­नु- ध्या­न­व­च­ने त­द­नु­प­प­त्तेः । शि­ष्टा­चा­र­प­रि­पा­ल­न­सा­ध­न­त्वा­त् त­द­नु­ध्या­न­व­च­नं त­त्सि­द्धि­नि­बं­ध­न­म् इ­ति के­चि­त् । त­द् अ­पि ता­दृ­श­म् ए­व । स्वा­ध्या­या­दे­र् ए­व स­क­ल­शि­ष्टा­चा­र­प­रि­पा­ल­न­सा­ध­न­त्व­नि­र्ण­या­त् । त­तः शा­स्त्र­स्यो­त्प­त्ति­हे­तु- त्वा­त् त­द­र्थ­नि­र्ण­य­सा­ध­न­त्वा­च् च प­रा­प­र­गु­रु­प्र­वा­ह­स् त­त्सि­द्धि­नि­बं­ध­न­म् इ­ति धी­म­द्धृ­ति­क­रं । स­म्य­ग्बो­ध ए­व व­क्तुः २­५शा­स्त्रो­त्प­त्ति­ज्ञ­प्ति­नि­मि­त्त­म् इ­ति चे­न् न­, त­स्य गु­रू­प­दे­शा­य­त्त­त्वा­त् । श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­द् गु­रू­प­दे­श­स्या- पा­ये पि श्रु­त­ज्ञा­न­स्यो­त्प­त्ते­र् न त­त् त­द् आ­य­त्त­म् इ­ति चे­न् न­, द्र­व्य­भा­व­श्रु­त­स्या­प्तो­प­दे­श­वि­र­हे क­स्य­चि­द् अ­भा­वा­त् । द्र­व्य­श्रु­तं हि द्वा­द­शां­गं व­च­ना­त्म­क­म् आ­प्तो­प­दे­श­रू­प­म् ए­व­, त­द­र्थ­ज्ञा­नं तु भा­व­श्रु­तं­, त­दु­भ­य­म् अ­पि ग­ण­ध­र­दे­वा­नां भ­ग­व­द­र्ह­त्स­र्व­ज्ञ­व­च­ना­ति­श­य­प्र­सा­दा­त् स्व­म­ति­श्रु­त­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्ष­यो­प­श­मा­ति­श­या­च् चो­त्प­द्य­मा­नं क­थ­म् आ­प्ता- य­त्तं न भ­वे­त् । य­च् च च­क्षु­रा­दि­म­ति­पू­र्व­कं श्रु­तं त­न् ने­ह प्र­स्तु­तं­, श्रो­त्र­म् अ­ति­पू­र्व­क­स्य भा­व­श्रु­त­स्य प्र­स्तु­त­त्वा­त् त­स्य चा­प्तो­प­दे­शा­य­त्त­ता­प्र­ति­ष्ठा­ना­त् प­रा­प­रा­प्त­प्र­वा­ह­नि­बं­ध­न ए­व प­रा­प­र­शा­स्त्र­प्र­वा­ह­स् त­न्नि­बं­ध­न­श् च स­म्य­ग­व­बो­धः स्व­य­म् अ­भि­म­त­शा­स्त्र­क­र­ण­ल­क्ष­ण­फ­ल­सि­द्धे­र् अ­भ्यु­पा­य इ­ति त­त्का­मै­र् आ­प्त­स् स­क­लो प्य् आ­ध्या­त­व्य ए­व । त­द् उ­क्तं । "­अ­भि- म­त­फ­ल­सि­द्धे­र् अ­भ्यु­पा­यः सु­बो­धः प्र­भ­व­ति स च शा­स्त्रा­त् त­स्य चो­त्प­त्ति­रा­प्ता­त् । इ­ति भ­व­ति स पू­ज्य- ०­५स् त­त्प्र­सा­द­प्र­बु­द्धै­र् न हि कृ­त­म् उ­प­का­रं सा­ध­वो वि­स्म­रं­ति ॥ " न­नु य­था गु­रू­प­दे­शः शा­स्त्र­सि­द्धे­र् नि­बं- ध­नं त­था­प्ता­नु­ध्या­न­कृ­त­ना­स्ति­क­ता­प­रि­हा­र­शि­ष्टा­चा­र­प­रि­पा­ल­न­मं­ग­ल­ध­र्म­वि­शे­षा­श् च त­त्स­ह­का­रि­त्वा­वि­शे­षा­द् इ­ति चे­त् । स­त्यं । के­व­ल­म् आ­प्ता­नु­ध्या­न­कृ­ता ए­व ते त­स्य स­ह­का­रि­ण इ­ति नि­य­मो नि­षि­ध्य­ते­, सा­ध­नां­त­र- कृ­ता­ना­म् अ­पि ते­षां त­त्स­ह­का­रि­तो­प­प­त्तेः क­दा­चि­त् त­द­भा­वे पि पू­र्वो­पा­त्त­ध­र्म­वि­शे­षे­भ्य­स् त­न्नि­ष्प­त्ते­श् च । प­रा- प­र­गु­रू­प­दे­श­स् तु नै­व­म् अ­नि­य­तः­, शा­स्त्र­क­र­णे त­स्या­व­श्य­म् अ­पे­क्ष­णी­य­त्वा­द् अ­न्य­था त­द­घ­ट­ना­त् । त­तः सू­क्तं १­०प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­प्र­व­च­ना­त् पू­र्वं श्रे­य­स्त­त्सि­द्धि­नि­बं­ध­न­त्वा­द् इ­ति प्र­धा­न­प्र­यो­ज­ना- पे­क्ष­या ना­न्य­था­, मं­ग­ल­क­र­णा­दे­र् अ­प्य् अ­नि­वा­र­णा­त् पा­त्र­दा­ना­दि­व­त् । क­थं पु­न­स् त­त्त्वा­र्थः शा­स्त्रं त­स्य श्लो­क­वा­र्ति­कं वा त­द्व्या­ख्या­नं वा­, ये­न त­दा­रं­भे प­र­मे­ष्टि­ना­म् आ­ध्या­नं वि­धी­य­त इ­ति चे­त्­, त­ल्ल­क्ष­ण­यो­ग­त्वा­त् । व­र्णा­त्म­कं हि प­दं­, प­द­स­मु­दा­य­वि­शे­षः सू­त्रं­, सू­त्र­स­मू­हः प्र­क­र­णं­, प्र­क­र­ण­स­मि­ति­र् आ­ह्नि­कं­, आ­ह्नि­क­सं­घा­तो अ­ध्या­यः­, अ­ध्या­य­स­मु­दा­यः शा­स्त्र­म् इ­ति शा­स्त्र­ल­क्ष­णं । त­च् च त­त्त्वा­र्थ­स्य द­शा­ध्या­यी­रू­प­स्या­स्ती­ति शा­स्त्रं त­त्त्वा­र्थः । १­५शा­स्त्र­भा­स­त्व­शं­का­प्य् अ­त्र न का­र्या­न्व­र्थ­सं­ज्ञा­क­र­णा­त् । त­त्त्वा­र्थ­वि­ष­य­त्वा­द् धि त­त्त्वा­र्थो ग्रं­थः प्र­सि­द्धो न च शा­स्त्रा­भा­स­स्य त­त्त्वा­र्थ­वि­ष­य­ता वि­रो­धा­त् स­र्व­थै­कां­त­सं­भ­वा­त् । प्र­सि­द्धे च त­त्त्वा­र्थ­स्य शा­स्त्र­त्वे त­द्वा­र्ति­क­स्य शा­स्त्र­त्वं सि­द्ध­म् ए­व त­द­र्थ­त्वा­त् । वा­र्ति­कं हि सू­त्रा­णा­म् अ­नु­प­प­त्ति­चो­द­ना त­त्प­रि­हा­रो वि­शे­षा­भि­धा­नं प्र­सि­द्धं­, त­त् क­थ­म् अ­न्या­र्थं भ­वे­त् । त­द् अ­ने­न त­द्व्या­ख्या­न­स्य शा­स्त्र­त्वं नि­वे­दि­तं । त­तो ऽ­न्य­त्र कु­तः शा­स्त्र­व्य­व­हा­र इ­ति चे­त्­, त­दे­क­दे­शे शा­स्त्र­त्वो­प­चा­रा­त् । य­त् पु­न­र्द्वा­द­शां­गं श्रु­तं त­द् ए­वं­वि­धा­ने­क­शा­स्त्र­स­मू­ह­रू­प­त्वा­न् म­हा­शा­स्त्र­म् अ­ने­क­स्कं- २­०धा­धा­र­स­मू­ह­म­हा­स्कं­धा­घा­र­व­त् । ये­षां तु शि­ष्यं­ते शि­ष्या ये­न त­च् छा­स्त्र­म् इ­ति शा­स्त्र­ल­क्ष­णं ते­षा­म् ए­क­म् अ­पि वा­क्यं शा­स्त्र­व्य­व­हा­र­भा­ग् भ­वे­द् अ­न्य­था­भि­प्रे­त­म् अ­पि मा भू­द् इ­ति य­थो­क्त­ल­क्ष­ण­म् ए­व शा­स्त्र­म् ए­त­द् अ­व­बो­द्ध­व्यं । त­त­स् त­दा­रं­भे यु­क्तं प­रा­प­र­गु­रु­प्र­वा­ह­स्या­ध्या­नं । अ­थ­वा य­द्य् अ­पू­र्वा­र्थ­म् इ­दं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं न त­दा व­क्त­व्यं­, स­ता­म् अ­ना­दे­य­त्व- प्र­सं­गा­त् स्व­रु­चि­वि­र­चि­त­स्य प्रे­क्ष­व­ता­म् अ­ना­द­र­णी­य­त्वा­त् । पू­र्व­प्र­सि­द्धा­र्थं तु सु­त­रा­म् ए­त­न् न वा­च्यं­, पि­ष्ट­पे­ष­ण­व- द्वै­य­र्थ्या­द् इ­ति ब्रु­वा­णं प्र­त्ये­त­द् उ­च्य­ते । "वि­द्या­स्प­दं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं प्र­व­क्ष्या­मी­ति । " वि­द्या पू­र्वा­चा­र्य- २­५शा­स्त्रा­णि स­म्य­ग्ज्ञा­न­ल­क्ष­ण­वि­द्या­पू­र्व­क­त्वा­त् ता ए­वा­स्प­द­म् अ­स्ये­ति वि­द्या­स्प­दं । न पू­र्व­शा­स्त्रा­ना­श्र­यं­, य­तः स्व­रु­चि- वि­र­चि­त­त्वा­द् अ­ना­दे­यं प्रे­क्षा­व­तां भ­वे­द् इ­ति या­व­त् । पि­ष्ट­पे­ष­ण­व­द्व्य­र्थं त­था स्या­द् इ­त्य् अ­प्य् अ­चो­द्यं­, आ­ध्या­य­घा­ति- सं­घा­त­घा­त­न­म् इ­ति वि­शे­ष­णे­न सा­फ­ल्य­प्र­ति­पा­द­ना­त् । धि­यः स­मा­ग­मो हि ध्या­यः स­मं­ता­द् ध्या­यो स्मा­द् इ­त्य् आ- ध्या­यं त­च् च त­द्घा­ति­सं­घा­त­घा­त­नं चे­त्य् आ­ध्या­य­घा­ति­सं­घा­त­घा­त­नं । य­स्मा­च् च प्रे­क्षा­व­तां स­मं­त­तः प्र­ज्ञा­स­मा­ग­मो य­च् च मु­मु­क्षू­न् स्व­यं घा­ति­सं­घा­तं घ्न­तः प्र­यो­ज­य­ति त­न्नि­मि­त्त­का­र­ण­त्वा­त् । त­त् क­थ­म् अ­फ­ल­म् आ­वे­द­यि­तुं श­क्यं । ३­०प्र­ज्ञा­ति­श­य­स­क­ल­क­ल्म­ष­क्ष­य­क­र­ण­ल­क्ष­णे­न फ­ले­न फ­ल­व­त्त्वा­त् । कु­त­स् त­दा­ध्या­य­घा­ति­सं­घा­त­घा­त­नं सि­द्धं ? वि­द्या­स्प­द­त्वा­त् । य­त् पु­न­र् न त­था­वि­धं न त­द्वि­द्या­स्प­दं य­था पा­पा­नु­ष्ठा­न­म् इ­ति स­म­र्थ­यि­ष्य­ते । वि­द्या­स्प­दं कु­त­स् त­द् इ­ति चे­त्­, श्री­व­र्ध­मा­न­त्वा­त् । प्र­ति­स्था­न­म् अ­वि­सं­वा­द­ल­क्ष­ण­या हि श्रि­या व­र्ध­मा­नं क­थ­म् अ­वि­द्या­स्प­दं ना­मा­ति­प्र­सं­गा­त् । त­द् ए­वं स­प्र­यो­ज­न­त्व­प्र­ति­पा­द­न­प­र­म् इ­द­म् आ­दि­श्लो­क­वा­क्यं प्र­यु­क्त­म् अ­व­ग­म्य­ते । न­नु कि­म­र्थ­म् इ­दं प्र­यु­ज्य­ते ? श्रो­तृ­ज­ना­नां प्र­व­र्त­ना­र्थ­म् इ­ति चे­त्­, ते य­दि श्र­द्धा­नु­सा­रि­ण­स् त­दा व्य­र्थ­स् त­त्प्र­यो­ग­स् त­म् अं­त­रे­णा­पि ३­५य­था क­थं­चि­त् ते­षां शा­स्त्र­श्र­व­णे प्र­व­र्त­यि­तुं श­क्य­त्वा­त् । य­दि प्रे­क्षा­वं­त­स् ते त­दा क­थ­म् अ­प्र­मा­ण­का­द् वा­क्या­त् प्र- व­र्तं­ते प्रे­क्षा­व­त्त्व­वि­रो­धा­द् इ­ति के­चि­त् । त­द­सा­रं । प्र­यो­ज­न­वा­क्य­स्य स­प्र­मा­ण­क­त्व­नि­श्च­या­त् । प्र­व­च­ना­नु- मा­न­मू­लं हि शा­स्त्र­का­रा­स् त­त्प्र­थ­मं प्र­युं­ज­ते ना­न्य­था­, अ­ना­दे­य­व­च­न­त्व­प्र­सं­गा­त् त­था­वि­धा­च् च । त­तः श्र­द्धा­नु- सा­रि­णां प्रे­क्षा­व­तां च प्र­वृ­त्ति­र् न वि­रु­ध्य­ते । श्र­द्धा­नु­सा­रि­णो पि ह्य् आ­ग­मा­द् ए­व प्र­व­र्त­यि­तुं श­क्या­, न य­था क­थं- चि­त् प्र­व­च­नो­प­दि­ष्ट­त­त्त्वे श्र­द्धा­म् अ­नु­स­र­तां श्र­द्धा­नु­सा­रि­त्वा­द् अ­न्या­दृ­शा­म­ति­मू­ढ­म­न­स्क­त्वा­त् त­त्त्वा­र्थ­श्र­व­णे ऽ­न­धि- ०­५कृ­त­त्वा­द् अ­ति­वि­प­र्य­स्त­व­त् ते­षां त­द­नु­रू­पो­प­दे­श­यो­ग्य­त्वा­त् सि­द्ध­मा­तृ­को­प­दे­श­यो­ग्य­दा­र­क­व­त् । प्रे­क्षा­वं­तः पु­न­र् आ­ग­मा­द् अ­नु­मा­ना­च् च प्र­व­र्त­मा­ना­स् त­त्त्वं ल­भं­ते­, न के­व­ला­द् अ­नु­मा­ना­त् प्र­त्य­क्षा­दि­त­स् ते­षा­म् अ­प्र­वृ­त्ति­प्र­सं­गा­त् । ना­पि के­व­ला­द् आ­ग­मा­द् ए­व वि­रु­द्धा­र्थ­म­ते­भ्यो पि प्र­व­र्त­मा­ना­नां प्रे­क्षा­व­त्त्व­प्र­स­क्तेः । त­द् उ­क्तं । "­सि­द्धं चे­द् धे­तु­तः स­र्वं न प्र­त्य­क्षा­दि­तो ग­तिः । सि­द्धं चे­द् आ­ग­मा­त् स­र्वं वि­रु­द्धा­र्थ­म­ता­न्य् अ­पि­" इ­ति । त­स्मा­द् आ­प्ते व­क्त­रि सं­प्र­दा­या- व्य­व­च्छे­दे­न नि­श्चि­ते त­द्वा­क्या­त् प्र­व­र्त­न­म् आ­ग­मा­द् ए­व । व­क्त­र्य् अ­ना­प्ते तु य­त् त­द्वा­क्या­त् प्र­व­र्त­नं त­द् अ­नु­मा­ना­द् इ­ति १­०वि­भा­गः सा­धी­या­न् । त­द् अ­प्य् उ­क्तं । "­व­क्त­र्य् अ­ना­प्ते य­द् धे­तोः सा­ध्यं त­द् धे­तु­सा­धि­तं । आ­प्ते व­क्त­रि त­द्वा­क्या- त् सा­ध्य­म् आ­ग­म­सा­धि­तं । " न चै­वं प्र­मा­ण­सं­प्ल­व­वा­दि­वि­रो­धः क्व­चि­द् उ­भा­भ्या­म् आ­ग­मा­नु­मा­ना­भ्यां प्र­व­र्त­न­स्ये­ष्ट­त्वा­त् । प्र­व­च­न­स्या­हे­तु­हे­तु­म­दा­त्म­क­त्वा­त् । स्व­स­म­य­प्र­ज्ञा­प­क­त्व­स्य त­त्प­रि­ज्ञा­न­नि­बं­ध­न­त्वा­द् अ­प­रि­ज्ञा­ता­हे­तु­वा­दा­ग­म­स्य सि­द्धां­त­वि­रो­ध­क­त्वा­त् । त­था चा­भ्य­धा­यि । "­जो हे­दु­वा­द­प­र­क­म्भि हे­दु­ओ आ­ग­म­म्मि आ­ग­म­ओ । सो स­स­म­य­प­ण्ण­व­ओ सि­द्धं­त­वि­रो­ह­ओ अ­ण्णो­त्ति ॥ " त­त्रा­ग­म­मू­ल­म् इ­द­म् आ­दि­वा­क्यं प­रा­प­र­गु­रु­प्र­वा­ह­म् आ­ध्या­य १­५प्र­व­च­न­स्य प्र­व­र्त­कं त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं प्र­व­क्ष्या­मी­ति व­च­न­स्या­ग­म­पू­र्व­का­ग­मा­र्थ­त्वा­त् । प्रा­मा­ण्यं पु­न­र् अ- स्या­भ्य­स्त­प्र­व­क्तृ­गु­णा­न् प्र­ति­पा­द्या­न् प्र­ति स्व­त ए­वा­भ्य­स्त­का­र­ण­गु­णा­न् प्र­ति प्र­त्य­क्षा­दि­व­त् । स्व­य­म् अ­न­भ्य­स्त- व­क्तृ­गु­णां­स् तु वि­ने­या­न् प्र­ति सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­द् अ­नु­मा­ना­त् स्व­यं प्र­ति­प­न्ना­प्तां­त­र­व­च­ना­द् वा नि­श्चि­त- प्रा­मा­ण्या­त् । न­चै­व­म् अ­न­व­स्था प­र­स्प­रा­श्र­य­दो­षो वा । अ­भ्य­स्त­वि­ष­ये प्र­मा­ण­स्य स्व­तः प्रा­मा­ण्य­नि­श्च­या­द् अ­न- व­स्था­या नि­वृ­त्तेः­, पू­र्व­स्या­न­भ्य­स्त­वि­ष­य­स्य प­र­स्मा­द् अ­भ्य­स्त­वि­ष­या­त् प्र­मा­ण­त्व­प्र­ति­प­त्तेः । त­था­नु­मा­न­मू­ल­म् ए­त- २­०द्वा­क्यं­, स्व­यं स्वा­र्था­नु­मा­ने­न नि­श्चि­त­स्या­र्थ­स्य प­रा­र्था­नु­मा­न­रू­पे­ण प्र­यु­क्त­त्वा­त् । स­म­र्थ­ना­पे­क्ष­सा­ध­न­त्वा­न् न प्र­यो­ज­न­वा­क्यं प­रा­र्था­नु­मा­न­रू­प­म् इ­ति चे­त् न­, स्वे­ष्टा­नु­मा­ने­न व्य­भि­चा­रा­त् । न हि त­त्स­म­र्थ­ना­पे- क्ष­सा­ध­नं न भ­व­ति प्र­ति­वा­दि­वि­प्र­ति­प­त्तौ त­द्वि­नि­वृ­त्त­ये सा­ध­न­स­म­र्थ­न­स्या­व­श्यं भा­वि­त्वा­त्­, के­षां­चि- द् अ­स­म­र्थि­त­सा­ध­न­व­च­ने अ­सा­ध­नां­ग­व­च­न­स्ये­ष्टेः । प्र­कृ­ता­नु­मा­न­हे­तो­र् अ­श­क्य­स­म­र्थ­न­त्व­म् अ­पि ना­शं­क­नी­यं­, त­दु­त्त­र­ग्रं­थे­न त­द्धे­तोः स­म­र्थ­न­नि­श्च­या­त् । स­क­ल­शा­स्त्र­व्या­ख्या­ना­त् त­द्धे­तु­स­म­र्थ­न­प्र­व­णा­त् त­त्त्वा­र्थ­श्लो­क­वा­र्ति­क­स्य २­५प्र­यो­ज­न­व­त्त्व­सि­द्धेः । प्रा­ग् ए­वा­पा­र्थ­कं प्र­यो­ज­न­व­च­न­म् इ­ति चे­त्­, त­र्हि स्वे­ष्टा­नु­मा­ने हे­त्व­र्थ­स­म­र्थ­न­प्र­पं­चा­भि­धा­ना- द् ए­व सा­ध्या­र्थ­सि­द्धे­स् त­तः पू­र्वं हे­तू­प­न्या­सो­पा­र्थ­कः कि­न् न भ­वे­त् । सा­ध­न­स्या­न­भि­धा­ने स­म­र्थ­न­म् अ­ना­श्र­य­म् ए­वे­ति चे­त्­, प्र­यो­ज­न­व­त्त्व­स्या­व­च­ने त­त्स­म­र्थ­नं क­थ­म् अ­ना­श्र­यं न स्या­त् । ये तु प्र­ति­ज्ञा­म् अ­न­भि­धा­य त­त्सा­ध­ना­य हे­तू­प­न्या­सं कु­र्वा­णाः सा­ध­न­म् अ­भि­हि­त­म् ए­व स­म­र्थ­यं­ते ते क­थं स्व­स्थाः । प­क्ष­स्य ग­म्य­मा­न­स्य सा­ध­ना­द् अ­दो­ष इ­ति चे­त्­, प्र­यो­ज­न­व­त्सा­ध­न­स्य ग­म्य­मा­न­स्य स­म­र्थ­ने को दो­षः सं­भा­व्य­ते । स­र्व­त्र ग­म्य­मा­न­स्यै­व त­स्य ३­०स­म­र्थ­न­सि­द्धेः प्र­यो­गो न यु­क्त इ­ति चे­त्­, सं­क्षि­प्त­शा­स्त्र­प्र­वृ­त्तौ स­वि­स्त­र­शा­स्त्र­प्र­वृ­त्तौ वा ? प्र­थ­म­प­क्षे न किं­चि­द् अ­नि­ष्टं­, सू­त्र­का­रे­ण त­स्या­प्र­यो­गा­त्­, सा­म­र्थ्या­द् ग­म्य­मा­न­स्यै­व सू­त्र­सं­द­र्भे­ण स­म­र्थ­ना­त् । द्वि­ती­य­प­क्षे तु त­स्या­प्र­यो­गे प्र­ति­ज्ञो­प­न­य­नि­ग­म­न­प्र­यो­ग­वि­रो­धः । प्र­ति­ज्ञा­नि­ग­म­न­यो­र् अ­प्र­यो­ग ए­वे­ति चे­त्­, त­द्व­त्प­क्ष­ध­र्मो­प- सं­हा­र­स्या­पि प्र­यो­गो मा भू­त् । य­त् स­त् त­त् स­र्वं क्ष­णि­क­म् इ­त्य् उ­क्ते श­ब्दा­दौ स­त्त्व­स्य सा­म­र्थ्या­द् ग­म्य­मा­न­त्वा­त् । त­स्या­पि क्व­चि­द् अ­प्र­यो­गे ऽ­भी­ष्ट ए­व वि­दु­षां "­वा­च्यो हे­तु­र् ए­व हि के­व­ल­" इ­ति व­च­ना­त् । त­र्हि स­वि­स्त­र- ३­५व­च­ने ग­म्य­मा­न­स्या­पि सि­द्धः प्र­यो­गः­, सं­क्षि­प्त­व­च­न­प्र­वृ­त्ता­व् ए­व त­स्या­प्र­यो­गा­त् । त­तः क्व­चि­द् ग­म्य­मा­नं स­प्र- यो­ज­न­त्व­सा­ध­न­म् अ­प्र­यु­क्त­म् अ­पि स­क­ल­शा­स्त्र­व्या­ख्या­ने­न स­म­र्थ्य­ते क्व­चि­त् प्र­यु­ज्य­मा­न­म् इ­ति नै­कां­तः­, स्या­द्वा­दि- ना­म­वि­रो­धा­त् । स­र्व­थै­कां­त­वा­दि­नां तु न प्र­यो­ज­न­वा­क्यो­प­न्या­सो यु­क्त­स् त­स्या­प्र­मा­ण­त्वा­त् । त­दा­ग­मः प्र­मा­ण­म् इ­ति चे­त् । सो ऽ­पौ­रु­षे­यः पौ­रु­षे­यो वा ? न ता­व­द् आ­द्य­प­क्ष­क­क्षी­क­र­णं "­अ­था­तो ध­र्म­जि­ज्ञा­से­" ति प्र­यो­ज­न­वा­क्य­स्या­पौ­रु­षे­य­त्वा­सि­द्धेः । स्व­रू­पे र्थे त­स्य प्रा­मा­ण्या­नि­ष्टे­श् चा­न्य­था­ति­प्र­सं­गा­त् । पौ­रु­षे­य ए­वा­ग­मः ०­५प्र­यो­ज­न­वा­क्य­म् इ­ति चे­त् । कु­तो स्य प्रा­मा­ण्य­नि­श्च­यः । स्व­त ए­वे­ति न­, स्व­तः प्रा­मा­ण्यै­कां­त­स्य नि­रा- क­रि­ष्य­मा­ण­त्वा­त् । प­र­त ए­वा­ग­म­स्य प्रा­मा­ण्य­म् इ­त्य् अ­न्ये­, ते­षा­म् अ­पि ने­दं प्र­मा­णं सि­द्ध्य­ति । प­र­तः प्रा­मा­ण्य- स्या­न­व­स्था­दि­दो­ष­दू­षि­त­त्वे­न प्र­ति­क्षे­प्स्य­मा­न­त्वा­त् प्र­ती­ति­वि­रो­धा­त् । प­रा­र्था­नु­मा­न­म् आ­दौ प्र­यो­ज­न­व­च­न- म् इ­त्य् अ­प­रे । ते पि न यु­क्ति­वा­दि­नः­, सा­ध्य­सा­ध­न­यो­र् व्या­प्ति­प्र­ति­प­त्तौ त­र्क­स्य प्र­मा­ण­स्या­न­भ्यु­प­ग­मा­त् । प्र­त्य­क्ष- स्या­नु­मा­न­स्य वा त­त्रा­स­म­र्थ­त्वे­न सा­ध­यि­ष्य­मा­ण­त्वा­त् । ये त्व् अ­प्र­मा­ण­का­द् ए­व वि­क­ल्प­ज्ञा­ना­त् त­यो­र् व्या­प्ति­प्र­ति- १­०प­त्ति­म् आ­हु­स् ते­षां प्र­त्य­क्षा­नु­मा­न­प्र­मा­ण­त्व­स­म­र्थ­न­म् अ­न­र्थ­क­म् ए­व­, प्र­मा­णा­द् ए­व प्र­त्य­क्षा­नु­मे­या­र्थ­प्र­ति­प­त्ति­प्र­सं­गा­त् । त­तो न प्र­यो­ज­न­वा­क्यं स्या­द्वा­द­वि­द्वि­षां किं­चि­त् प्र­मा­णं प्र­मा­णा­दि­व्य­व­स्था­ना­सं­भ­वा­च् च न ते­षां त­त्प्र­मा­ण­म् इ­ति शा­स्त्र­प्र­ण­य­न­म् ए­वा­सं­भ­वि वि­भा­व्य­तां किं पु­नः प्र­यो­ज­न­वा­क्यो­प­न्य­स­नं । श्र­द्धा­कु­तू­ह­लो­त्पा­द­ना­र्थं त­द् इ- त्य् ए­के । त­द् अ­प्य् अ­ने­नै­व नि­र­स्तं­, त­स्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­प­क्ष­यो­स् त­दु­त्पा­द­क­त्वा­यो­गा­त् । अ­र्थ­सं­श­यो­त्पा­द­ना­र्थं त­द् इ­त्य् अ­प्य् अ­सा­रं­, क्व­चि­द् अ­र्थ­सं­श­या­त् प्र­वृ­त्तौ प्र­मा­ण­व्य­व­स्था­प­ना­न­र्थ­क्या­त् । प्र­मा­ण­पू­र्व­को र्थ­सं­श­यः प्र­व­र्त­क १­५इ­ति प्र­मा­ण­व्य­व­स्था­प­न­स्य सा­फ­ल्ये क­थ­म् अ­प्र­मा­ण­का­त् प्र­यो­ज­न­वा­क्या­द् उ­प­जा­तो र्थ­सं­श­यः । प्र­वृ­त्त्यं­गं वि­रु­द्धं च सं­श­य­फ­ल­स्य प्र­मा­ण­त्वं वि­प­र्या­स­फ­ल­व­त्­, स्वा­र्थ­व्य­व­सा­य­फ­ल­स्यै­व ज्ञा­न­स्य प्र­मा­ण­त्व­प्र­सि­द्धेः । ये त्व् आ­हु­र् य- न् नि­ष्प्र­यो­ज­नं त­न् ना­रं­भ­णी­यं य­था का­क­दं­त­प­री­क्षा­शा­स्त्रं नि­ष्प्र­यो­ज­नं चे­दं शा­स्त्र­म् इ­ति । व्या­प­का­नु­प­ल­ब्ध्या प्र­त्य­व­ति­ष्ठ­मा­ना­त् प्र­ति­व्या­प­का­नु­प­ल­ब्धे­र् अ­सि­द्ध­तो­द्भा­व­ना­र्थं प्र­यो­ज­न­वा­क्य­म् इ­ति । ते पि न प­री­क्ष­काः । स्व­य­म् अ- प्र­मा­ण­के­न त­द­सि­द्ध­तो­द्भा­व­ना­ऽ­सं­भ­वा­त्­, त­त्प्र­मा­ण­त्व­स्य प­रै­र् व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । स­क­ल­शा­स्त्रा­र्थो­द्दे­श- २­०क­र­णा­र्थ­म् आ­दि­वा­क्य­म् इ­त्य् अ­पि फ­ल्गु­प्रा­यं­, त­दु­द्दे­श­स्या­प्र­मा­णा­त् प्र­ति­प­त्तु­म् अ­श­क्ते­स् त­ल्ल­क्ष­ण­प­री­क्षा­व­त् । त­तो नो­द्दे­शो ल­क्ष­णं प­री­क्षा चे­ति त्रि­वि­धा व्या­ख्या व्य­व­ति­ष्ठ­ते । स­मा­स­तो ऽ­र्थ­प्र­ति­प­त्त्य­र्थ­म् आ­दि­वा­क्यं व्या­स­त­स् त- दु­त्त­र­शा­स्त्र­म् इ­त्य् अ­प्य् अ­ने­नै­व प्र­ति­क्षि­प्त­म् अ­प्र­मा­णा­द् व्या­स­त इ­व स­मा­स­तो प्य् अ­र्थ­प्र­ति­प­त्ते­र् अ­यो­गा­त् । स्या­द्वा­दि­नां तु स­र्व­म् अ­न­व­द्यं त­स्या­ग­मा­नु­मा­न­रू­प­त्व­स­म­र्थ­ना­द् इ­त्य् अ­लं प्र­सं­गे­न । न­नु च त­त्त्वा­र्थ­शा­स्त्र­स्या­दि­सू­त्रं ता­व­द् अ­नु­प­प­न्नं प्र­व­क्तृ­वि­शे­ष­स्या­भा­वे पि प्र­ति­पा­द्य­वि­शे­ष­स्य च क­स्य­चि­त् २­५प्र­ति­पि­त्सा­या­म् अ­स­त्या­म् ए­व प्र­वृ­त्त­त्वा­द् इ­त्य् अ­नु­प­प­त्ति­चो­द­ना­या­म् उ­त्त­र­म् आ­ह­;­ — प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे सा­क्षा­त् प्र­क्षी­ण­क­ल्म­षे । सि­द्धे मु­नी­न्द्र­सं­स्तु­त्ये मो­क्ष­मा­र्ग­स्य ने­त­रि ॥  ॥ स­त्यां त­त्प्र­ति­पि­त्सा­या­म् उ­प­यो­गा­त्म­का­त्म­नः । श्रे­य­सा यो­क्ष्य­मा­ण­स्य प्र­वृ­त्तं सू­त्र­म् आ­दि­म­म् ॥  ॥ ३­०ते­नो­प­प­न्न­म् ए­वे­ति ता­त्प­र्यं । सि­द्धे प्र­णे­त­रि मो­क्ष­मा­र्ग­स्य प्र­का­श­कं व­च­नं प्र­वृ­त्तं त­त्का­र्य­त्वा­द् अ­न्य­था प्र­णे­तृ- व्या­पा­रा­न­पे­क्ष­त्व­प्र­सं­गा­त् त­द्व्यं­ग्य­त्वा­त् त­त्त­द­पे­क्ष­म् इ­ति चे­त् । न । कू­ट­स्थ­स्य स­र्व­था­भि­व्यं­ग्य­त्व­वि­रो­धा­त् त­द­भि­व्य­क्ते­र् अ- व्य­व­स्थि­तेः । सा हि य­दि व­च­न­स्य सं­स्का­रा­धा­नं त­दा त­तो भि­न्नो ऽ­न्यो वा सं­स्का­रः प्र­णे­तृ­व्या­पा­रे- णा­धी­य­ते­, य­द्य् अ­भि­न्न­स् त­दा व­च­न­म् ए­व ते­ना­धी­य­त इ­ति क­थं कू­ट­स्थं ना­म । भि­न्न­श् चे­त् पू­र्व­व­त् त­स्य स­र्व­दा- प्य् अ­श्र­व­ण­प्र­सं­गः । प्रा­क् प­श्चा­द् वा श्र­व­णा­नु­षं­गः स्व­स्व­भा­वा­प­रि­त्या­गा­त् । सं­स्का­रा­धा­न­का­ले प्रा­च्या­श्रा­व- ण­त्व­स्व­भा­व­स्य प­रि­त्या­गे श्रा­व­ण­स्व­भा­वो­पा­दा­ने च श­ब्द­स्य प­रि­णा­मि­त्व­सि­द्धिः­, पू­र्वा­प­र­स्व­भा­व­प­रि­हा­रा­व् आ- प्ति­स्थि­ति­ल­क्ष­ण­त्वा­त् प­रि­णा­मि­त्व­स्य । त­था च व­च­न­स्य कि­म् अ­भि­व्य­क्ति­प­क्ष­क­क्षी­क­र­णे­न­, उ­त्प­त्ति­प­क्ष­स्यै­व सु­घ­ट­त्वा­त् । श­ब्दा­द् भि­न्नो ऽ­भि­न्न­श् च सं­स्का­रः प्र­णे­तृ­व्या­पा­रे­णा­धी­य­त इ­ति चे­त् । न । स­र्व­था भे­दा­भे­द­यो- र् ए­क­त्व­वि­रो­धा­त् । य­दि पु­नः क­थं­चि­द् अ­भि­न्नो भि­न्न­श् च श­ब्दा­त् सं­स्का­र­स् त­स्य ते­ना­धी­य­त इ­ति म­तं­, त­दा ०­५स्या­त् पौ­रु­षे­यं त­त्त्वा­र्थ­शा­स­न­म् इ­त्य् आ­या­त­म् अ­र्ह­न्म­तं । न­नु च व­र्ण­सं­स्का­रो ऽ­भि­व्य­क्ति­स् त­दा­वा­र­क­वा­ग­प­न­य­नं घ­टा- द्या­वा­र­क­त­मो­प­न­य­न­व­त् ति­रो­भा­व­श् च त­दा­वा­र­को­त्प­त्ति­र् न चा­न्यो­त्प­त्ति­वि­ना­शौ श­ब्द­स्य ति­रो­भा­वा­वि­र्भा­वौ कौ­ट­स्थ्य- वि­रो­धि­नौ ये­न प­र­म­त­प्र­सि­द्धि­र् इ­ति चे­त् त­र्हि किं कु­र्व­न्न् आ­वा­र­कः श­ब्द­स्य वा­यु­र् उ­पे­य­ते न ता­व­त् स्व­रू­पं खं­ड य­न् नि­त्यै­कां­त­त्व­वि­रो­धा­त् । त­द्बु­द्धि­प्र­ति­ध्न­न्न् इ­ति चे­त्­, त­त्प्र­ति­घा­ते श­ब्द­स्यो­प­ल­भ्य­ता प्र­ति­ह­न्य­ते वा न वा ? प्र­ति­ह­न्य­ते चे­त् सा श­ब्दा­द् अ­भि­न्ना प्र­ति­ह­न्य­ते न पु­नः श­ब्द इ­ति प्र­ला­प­मा­त्रं । त­तो सौ भि­न्नै­वे­ति १­०चे­त्­, स­र्व­दा­नु­प­ल­भ्य­ता­स्व­भा­वः श­ब्दः स्या­त् । त­त्सं­बं­धा­द् उ­प­ल­भ्यः स इ­ति चे­त् क­स् त­या त­स्य सं­बं­धः । ध­र्म­ध­र्मि­भा­व इ­ति चे­त् ना­त्यं­तं भि­न्न­यो­स् त­यो­स् त­द्भा­व­वि­रो­धा­त् । भे­दा­भे­दो­प­ग­मा­द् अ­वि­रु­द्ध­स् त­द्भा­व इ­ति चे­त्­, त­र्हि ये­नां­शे­ना­भि­न्नो­प­ल­भ्य­ता त­तः प्र­ति­ह­न्य­ते ते­न श­ब्दो पी­ति नै­कां­त­नि­त्यो सौ । द्वि­ती­य­वि­क­ल्पे स­त्य् अ­प्य् आ­वा­र­के श­ब्द­स्यो­प­ल­ब्धि­प्र­सं­ग­स् त­दु­प­ल­भ्य­ता­याः प्र­ति­घा­ता­भा­वा­त् । त­था च न त­द्बु­द्धि­प्र­ति­घा­ती क­श्चि­द् आ­वा­र­कः कू­ट­स्थ­स्य यु­क्तो य­त­स् त­द­प­न­य­न­म् अ­भि­व्य­क्तिः सि­द्ध्ये­त् । ए­ते­न श­ब्द­स्यो­प­ल­ब्ध्यु­त्प­त्ति- १­५र् अ­भि­व्य­क्ति­र् इ­ति ब्रु­व­न् प्र­ति­क्षि­प्तः­, त­स्यां त­दु­प­ल­भ्य­तो­त्प­त्त्य­नु­त्प­त्त्योः श­ब्द­स्यो­त्प­त्त्य­प्र­ति­प­त्ति­प्र­सं­गा­त् । न हि श­ब्द­स्यो­प­ल­ब्धे­र् उ­त्प­त्तौ त­द­भि­न्नो­प­ल­भ्य­तो­त्प­द्य­ते न पु­नः श­ब्द इ­ति ब्रु­वा­णः स्व­स्थः­, त­स्या- स् त­तो भे­दे स­दा­नु­प­ल­भ्य­स्व­भा­व­ता­प­त्ते­र् ध­र्म­ध­र्मि­भा­व­सं­बं­धा­यो­गा­त् त­त्सं­बं­धा­द् अ­प्य् उ­प­ल­भ्य­त्वा­सं­भ­वा­त् । भे­दा­भे­दो­प­ग­मे क­थं­चि­द् उ­त्प­त्ति­प्र­सि­द्धे­र् ए­कां­त­नि­त्य­ता­वि­रो­धा­त् । श­ब्द­स्यो­प­ल­ब्ध्यु­त्प­त्ता­व् अ­प्य् उ­प­ल­भ्य­ता­नु­त्प­त्तौ स्या­द् अ­प्र­ति­प­त्ति- र् इ­ति व्य­र्था­भि­व्य­क्तिः । श्रो­त्र­सं­स्का­रो ऽ­भि­व्य­क्ति­र् इ­त्य् अ­न्ये­; ते­षा­म् अ­पि श्रो­त्र­स्या­वा­र­का­प­न­य­नं सं­स्का­रः­, श­ब्द- २­०ग्र­ह­ण­यो­ग्य­तो­त्प­त्ति­र् वा । त­दा त­द्भा­वे त­स्यो­प­ल­भ्य­तो­त्प­त्त्य­नु­त्प­त्त्योः स ए­व दो­षः । त­दु­भ­य­सं­स्का­रो ऽ­भि- व्य­क्ति­र् इ­त्य् अ­यं प­क्षो ऽ­ने­नै­व प्र­ति­क्षे­प्त­व्यः प्र­वा­ह­नि­त्य­तो­प­ग­मा­द् अ­भि­धा­न­स्या­भि­व्य­क्तौ नो­क्तो दो­ष इ­ति चे­त् न­, पु­रु­ष­व्या­पा­रा­त् प्रा­क् त­त्प्र­वा­ह­स­द्भा­वे प्र­मा­णा­भा­वा­त् । प्र­त्य­भि­ज्ञा­नं प्र­मा­ण­म् इ­ति चे­त्­, त­त्सा­दृ­श्य­नि­बं­ध- न­म् ए­क­त्व­नि­बं­ध­नं वा ? । न ता­व­द् आ­द्यः प­क्षः सा­दृ­श्य­नि­बं­ध­ना­त् प्र­त्य­भि­ज्ञा­ना­द् ए­क­श­ब्द­प्र­वा­हा­सि­द्धेः । द्वि­ती- य­प­क्षे तु कु­त­स् त­दे­क­त्व­नि­बं­ध­न­त्व­सि­द्धिः । स ए­वा­यं श­ब्द इ­त्य् ए­क­श­ब्द­प­रा­म­र्शि­प्र­त्य­य­स्य बा­ध­का­भा­वा­त् त- २­५न्नि­बं­ध­न­त्व­सि­द्धि­स् त­त ए­व नी­ल­ज्ञा­न­स्य नी­ल­नि­बं­ध­न­त्व­सि­द्धि­व­द् इ­ति चे­त् । स्या­द् ए­वं य­दि त­दे­क­त्व­प­रा- म­र्शि­नः प्र­त्य­य­स्य बा­ध­कं न स्या­त्­, स ए­वा­यं दे­व­द­त्त इ­त्या­द्य् ए­क­त्व­प­रा­म­र्शि­प्र­त्य­य­व­त् । अ­स्ति च बा­ध­कं ना­ना गो­श­ब्दो बा­ध­का­भा­वे स­ति यु­ग­प­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वा­द् ब्र­ह्म­वृ­क्षा­दि­व­द् इ­ति । न ता­व­द् इ­द­म् ए­के­न पु­रु­षे­ण क्र­म­शो ऽ­ने­क­दे­श­त­यो­प­ल­भ्य­मा­ने­ना­नै­कां­ति­कं­, यु­ग­प­द्ग्र­ह­णा­त् । ना­प्य् ए­के­ना­दि­त्ये­न ना­ना­पु­रु­षैः स­कृ­द्भि- न्न­दे­श­त­यो­प­ल­भ्य­मा­ने­न प्र­त्य­क्षा­नु­मा­ना­भ्या­म् ए­क­पु­रु­षे­ण वा ना­ना­ज­ल­पा­त्र­सं­क्रां­ता­दि­त्य­विं­बे­न प्र­त्य­क्ष­तो दृ­श्य­मा- ३­०ने­ने­ति यु­क्तं व­क्तुं­, बा­ध­का­भा­वे स­ती­ति वि­शे­ष­णा­त् । न ह्य् ए­क­स्मि­न्न् आ­दि­त्ये स­र्व­था भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­ने बा­ध­का­भा­वः­, प्र­ति­पु­रु­ष­म् आ­दि­त्य­मा­ला­नु­प­लं­भ­स्य बा­ध­क­स्य स­द्भा­वा­त् । प­र्व­ता­दि­नै­के­न व्य­भि­चा­री­द­म् अ­नु­मा- न­म् इ­ति चे­त् । न । त­स्य ना­ना­व­य­वा­त्म­क­स्य स­तो बा­ध­का­भा­वे स­ति यु­ग­प­द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­त्वं व्य­व- ति­ष्ठ­ते । नि­र­व­य­व­त्वे त­था­भा­व­वि­रो­धा­द् ए­क­प­र­मा­णु­व­त् । व्यो­मा­दि­ना त­द­नै­कां­ति­क­त्व­म् अ­ने­न प्र­त्यु­क्तं­, त­स्या­प्य् अ­ने­क­प्र­दे­श­त्व­सि­द्धेः । खा­दे­र् अ­ने­क­प्र­दे­श­त्वा­द् ए­क­द्र­व्य­वि­रो­ध इ­ति चे­त् । न । ना­ना­दे­श­स्या­पि घ­टा­दे­र् ए- ३­५क­द्र­व्य­त्व­प्र­ती­तेः । न ह्य् ए­क­प्र­दे­श­त्वे­नै­वै­क­द्र­व्य­त्वं व्या­प्तं ये­न प­र­मा­णो­र् ए­वै­क­द्र­व्य­ता । ना­पि ना­ना­प्र­दे­श­त्वे­नै­व य­तो घ­टा­दे­र् ए­वे­ति व्य­व­ति­ष्ठ­ते­, ए­क­द्र­व्य­त्व­प­रि­णा­मे­न त­स्याः व्या­प्त­त्व­द­र्श­ना­त् । स­क­ल­लो­क­प्र­सि­द्धा ह्य् ए­क­द्र­व्य- त्व­प­रि­ण­त­स्यै­क­द्र­व्य­ता­, ना­ना­द्र­व्य­त्व­प­रि­ण­ता­ना­म् अ­र्था­नां ना­ना­द्र­व्य­ता­व­त् । स्या­द् ए­त­द्बा­ध­का­भा­वे स­ती­ति हे­तु- वि­शे­ष­ण­म् अ­सि­द्धं गौ­र् इ­त्या­दि­श­ब्द­स्य स­र्व­ग­त­स्य यु­ग­प­द्व्यं­ज­क­स्य दे­श­भे­दा­द् भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­स्य स्व­तो दे­श- वि­च्छि­न्न­त­यो­प­लं­भा­सं­भ­वा­द् इ­ति । त­द् अ­यु­क्तं । त­स्य स­र्व­ग­त­त्वा­सि­द्धेः कू­ट­स्थ­त्वे­ना­भि­व्यं­ग्य­त्व­प्र­ति­षे­धा­च् च । स­र्व- ०­५ग­तः श­ब्दो नि­त्य­द्र­व्य­त्वे स­त्य् अ­मू­र्त­त्वा­द् आ­का­श­व­द् इ­त्य् ए­त­द् अ­पि न श­ब्द­स­र्व­ग­त­त्व­सा­ध­ना­या­लं­, जी­व­द्र­व्ये­णा- नै­कां­ति­क­त्वा­त् । त­स्या­पि प­क्षी­क­र­णा­न् न ते­ना­नै­कां­त इ­ति चे­त् न­, प्र­त्य­क्षा­दि­वि­रो­धा­त् । श्रो­त्रं हि प्र­त्य­क्षं नि­य­त­दे­श­त­या श­ब्द­म् उ­प­ल­भ­ते स्व­सं­वे­द­ना­ध्य­क्षं चा­त्मा­नं श­री­र­प­रि­मा­णा­नु­वि­धा­यि­त­ये­ति का­ला­त्य­या­प- दि­ष्टो हे­तु­स् ते­जो­नु­ष्ण­त्वे द्र­व्य­त्व­व­त् । स्व­रू­पा­सि­द्ध­श् च स­र्व­था नि­त्य­द्र­व्य­त्वा­मू­र्त­त्व­यो­र् ध­र्मि­ण्य् अ­सं­भ­वा­त् । त­था­हि । प­रि­णा­मी श­ब्दो व­स्तु­त्वा­न्य­था­नु­प­प­त्तेः­, न व­स्तु­नः प्र­ति­क्ष­ण­वि­व­र्ते­नै­के­न व्य­भि­चा­र­स् त­स्य १­०व­स्त्वे­क­दे­श­त­या व­स्तु­त्वा­व्य­व­स्थि­तेः । न च त­स्या व­स्तु­त्वं व­स्त्वे­क­दे­श­त्वा­भा­व­प्र­सं­गा­त् । व­स्तु­त्व­स्या­न्य­था- नु­प­प­त्ति­र् अ­सि­द्धे­ति चे­त् । न । ए­कां­त­नि­त्य­त्वा­दौ पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्थि­ति­ल­क्ष­ण­प­रि­णा­मा­भा­वे क्र­म­यौ- ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् व­स्तु­त्वा­सं­भ­वा­द् इ­ति नै­कां­त­नि­त्यः श­ब्दो­, ना­पि स­र्व­था द्र­व्यं प­र्या­या­त्म­ता- स्वी­क­र­णा­त् । स हि पु­द्ग­ल­स्य प­र्या­यः क्र­म­श­स् त­त्रो­द्भ­व­त्वा­त् छा­या­त­पा­दि­व­त् क­थं­चि­द् द्र­व्यं श­ब्दः क्रि­या­व­त्त्वा- द् बा­णा­दि­व­त् । धा­त्व­र्थ­ल­क्ष­ण­या क्रि­य­या क्रि­या­व­ता गु­णा­दि­ना­नै­कां­त इ­ति चे­त् । न । प­रि­स्पं­द­रू­प­या १­५क्रि­य­या क्रि­या­व­त्त्व­स्य हे­तु­त्व­व­च­ना­त् । क्रि­या­व­त्त्व­म् अ­सि­द्ध­म् इ­ति चे­त् । न । दे­शां­त­र­प्रा­प्त्या त­स्य त­त्सि­द्धे­र् अ­न्य­था बा­णा­दे­र् अ­पि निः­क्रि­य­त्व­प्र­सं­गा­न् म­तां­त­र­प्र­वे­शा­च् च । त­तो द्र­व्य­प­र्या­या­त्म­क­त्वा­च् छ­ब्द­स्यै­कां­ते­न द्र­व्य­त्वा­सि­द्धिः । अ­मू­र्त­त्वं वा­सि­द्धं त­स्य मू­र्ति­म­द्द्र­व्य­प­र्या­य­त्वा­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­यो सौ सा­मा­न्य­वि­शे­ष­व­त्त्वे स­ति बा­ह्यें­द्रि- य­वि­ष­य­त्वा­द् आ­त­पा­दि­व­त् । न घ­ट­त्वा­दि­सा­मा­न्ये­न व्य­भि­चा­रः­, सा­मा­न्य­वि­शे­ष­व­त्त्वे स­ती­ति वि­शे­ष­णा­त् । प­र­म­ता­पे­क्षं चे­दं वि­शे­ष­णं । स्व­म­ते घ­ट­त्वा­दि­सा­मा­न्य­स्या­पि स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य द्र­व्य­प­र्या­या­त्म­क­त्वे­न २­०स्थि­ते­स् ते­न व्य­भि­चा­रा­भा­वा­त् । क­र्म­णा­नै­कां­त इ­ति चे­त् न­, त­स्या­पि द्र­व्य­प­र्या­या­त्म­क­त्वे­ने­ष्टेः । स्प­र्शा­दि­ना गु­णे­न व्य­भि­चा­र­चो­द­न­म् अ­ने­ना­पा­स्तं । त­तो हे­तो­र् अ­सि­द्धि­र् ए­वे­ति ना­तो भि­ला­प­स्य स­र्व­ग­त­त्व­सा­ध­नं य­तो यु­ग­प- द्भि­न्न­दे­श­त­यो­प­ल­भ्य­मा­न­ता अ­स्या­बा­धि­ता न भ­वे­त् । प्र­त्य­भि­ज्ञा­न­स्य वा त­दे­क­त्व­प­रा­म­र्शि­नो नु­मा­न­बा­धि- त­त्वे­न पु­रु­ष­व्या­पा­रा­त् प्रा­क् स­द्भा­वा­वे­द­क­त्वा­भा­वा­त् त­द­भि­व्यं­ग्य­त्वा­भा­व इ­ति त­ज्ज­न्य­म् ए­व व­च­नं सि­द्धं प­र्या­या­र्थ­तः पौ­रु­षे­यं । व­च­न­सा­मा­न्य­स्य पौ­रु­षे­य­त्व­सि­द्धौ वि­शि­ष्टं सू­त्र­व­च­नं स­त्प्र­णे­तृ­कं प्र­सि­द्ध्य­त्य् ए­वे­ति २­५सू­क्तं "सि­द्धे मो­क्ष­मा­र्ग­स्य ने­त­रि प्र­बं­धे­न वृ­त्तं सू­त्र­म् आ­दि­मं शा­स्त्र­स्ये­ति­" । त­था­प्य् अ­ना­प्त­मू­ल­म् इ­दं व­क्तृ­सा­मा­न्ये स­ति प्र­वृ­त्त­त्वा­द् दु­ष्ट­पु­रु­ष­व­च­न­व­द् इ­ति न म­त­व्यं­, सा­क्षा­त् प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे प्र­क्षी­ण­क­ल्म­षे चे­ति वि­शे­ष­णा­त् । सू­त्रं हि स­त्यं स­यु­क्ति­कं चो­च्य­ते हे­तु­म­त् त­थ्य­म् इ­ति सू­त्र­ल­क्ष­ण­व­च­ना­त् । त­च् च क­थ­म् अ­स­र्व­ज्ञे दो­ष­व­ति च व­क्त­रि प्र­व­र्त­ते सू­त्रा­भा­स­त्त्व­प्र­सं­गा­द् ब­ह­स्प­त्या­दि­सू­त्र­व­त् त­तो र्थ­तः स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­म् इ­दं सू­त्रं सू­त्र­त्वा­न्य­था­नु­प­प­त्तेः । ग­णा­धि­प­प्र­त्ये­क­बु­द्ध­श्रु­त­के­व­ल्य­भि­न्न­द­श­पू­र्व­ध­र­सू­त्रे­ण स्व­यं सं­म­ते­न व्य­भि­चा­र इ­ति ३­०चे­त् न­, त­स्या­प्य् अ­र्थ­तः स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­त्व­सि­द्धे­र् अ­र्ह­द्भा­षि­ता­र्थं ग­ण­ध­र­दे­वै­र् ग्रं­थि­त­म् इ­ति व­च­ना­त् । ए­ते­न गृ­द्ध­पि­च्छा­चा­र्य­प­र्यं­त­मु­नि­सू­त्रे­ण व्य­भि­चा­रि­ता नि­र­स्ता । प्र­कृ­त­सू­त्रे सू­त्र­त्व­म् अ­सि­द्ध­म् इ­ति चे­त् न­, सु­नि- श्चि­ता­सं­भ­व­द्बा­ध­क­त्वे­न त­था­स्य सू­त्र­त्व­प्र­सि­द्धेः स­क­ल­शा­स्त्रा­र्था­धि­क­र­णा­च् च । न हि मो­क्ष­मा­र्ग­वि­शे­ष­प्र- ति­पा­द­कं सू­त्र­म् अ­स्म­दा­दि­प्र­त्य­क्षे­ण बा­ध्य­ते त­स्य त­द­वि­ष­य­त्वा­त् य­द् धि य­द­वि­ष­यं न त­त् त­द्व­च­सो बा­ध­कं य­था रू­पा­वि­ष­यं र­स­न­ज्ञा­नं रू­प­व­च­सः श्रे­यो­मा­र्ग­वि­शे­षा­वि­ष­यं चा­स्म­दा­दि­प्र­त्य­क्ष­म् इ­ति । ए­ते­ना­नु­मा­नं ३­५त­द्बा­ध­क­म् इ­ति प्र­त्यु­क्तं­, त­स्या­न­नु­मा­न­वि­ष­य­त्वा­त् । श्रे­यो­मा­र्ग­सा­मा­न्यं हि त­द्वि­ष­यो न पु­न­स् त­द्वि­शे­षः प्र­व- च­न­वि­शे­ष­स­म­धि­ग­म्यः प्र­व­च­नै­क­दे­श­स् त­द्बा­ध­क इ­ति चे­त् न­, त­स्या­ति­सं­क्षे­प­वि­स्त­रा­भ्यां प्र­वृ­त्त­स्या­प्य् ए­त­द­र्था- न­ति­क्र­मा­त् त­द्बा­ध­क­त्वा­यो­गा­त् पू­र्वा­प­र­प्र­व­च­नै­क­दे­श­यो­र् अ­न्यो­न्य­म् अ­नु­ग्रा­ह­क­त्व­सि­द्धे­श् च । य­था वा­धु­ना­त्र चा­स्म- दा­दी­नां प्र­त्य­क्षा­द् इ­ति न त­द्बा­ध­कं त­था­न्य­त्रा­न्य­दा­न्ये­षां च वि­शे­षा­भा­वा­द् इ­ति सि­द्धं सु­नि­श्चि­ता­सं­भ­व­द्बा- ध­क­त्व­म् अ­स्य त­थ्य­तां सा­ध­य­ति । सा च सू­त्र­त्वं त­त्स­र्व­ज्ञ­वी­त­रा­ग­प्र­णे­तृ­क­त्व­म् इ­ति नि­र­व­द्यं प्र­णे­तुः सा­क्षा- ०­५त् प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­त­या प्र­क्षी­ण­क­ल्म­ष­त­या च वि­शे­ष­णं । मु­नीं­द्र­सं­स्तु­त­त्व­वि­शे­ष­णं च वि­ने­य­मु­ख्य­से­व्य- ता­म् अं­त­रे­ण स­तो पि स­र्व­ज्ञ­वी­त­रा­ग­स्य मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वा­नु­प­प­त्तेः­, प्र­ति­ग्रा­ह­का­भा­वे पि त­स्य त­त्प्र­ण­य­ने अ­धु­ना या­व­त् त­त्प्र­व­र्त­ना­नु­प­प­त्तेः । त­त ए­वो­प­यो­गा­त्म­क­स्या­त्म­नः श्रे­य­सा यो­क्ष्य­मा­ण­स्य वि­ने­य­मु­ख्य­स्य प्र­ति­पि­त्सा­यां स­त्यां सू­त्रं प्र­वृ­त्त­म् इ­त्य् उ­च्य­ते । स­तो पि वि­ने­य­मु­ख्य­स्य य­थो­क्त­स्य प्र­ति­पि­त्सा­भा­वे श्रे­यो­ध­र्म­प्र­ति­प­त्ते­र् अ­यो­गा­त् प्र­ति­ग्रा­ह­क­त्वा­सि­द्धे­र् इ­दा­नीं या­व­त् त­त्सू­त्र­प्र­व­र्त­ना­घ­ट­ना­त्­, प्र­वृ­त्तं चे­दं प्र­मा­ण­भू­तं सू­त्रं । त­स्मा­त् सि­द्धे य­थो­क्ते १­०प्र­णे­त­रि य­थो­दि­त­प्र­ति­पि­त्सा­यां च स­त्या­म् इ­ति प्र­त्ये­य­म् । न­न्व् अ­पौ­रु­षे­या­म् ना­य­मू­ल­त्वे पि जै­मि­न्या­दि­सू­त्र­स्य प्र­मा­ण­भू­त­त्व­सि­द्धे­र् ने­दं स­र्व­ज्ञ­वी­त­दो­ष­पु­रु­ष­प्र­णे­तृ­कं सि­द्ध्य­ती- त्य् आ­रे­का­या­म् आ­ह­;­ — नै­कां­ता­कृ­त्रि­मा­म्ना­य­मू­ल­त्वे स्य प्र­मा­ण­ता । त­द्व्या­ख्या­तु­र् अ­स­र्व­ज्ञे रा­गि­त्वे वि­प्र­लं­भ­ना­त् ॥  ॥ १­५सं­भ­व­न्न् अ­पि ह्य् अ­कृ­त्रि­मा­म्ना­यो न स्व­यं स्वा­र्थं प्र­का­श­यि­तु­म् ई­श­स् त­द­र्थ­वि­प्र­ति­प­त्त्य­भा­वा­नु­षं­गा­द् इ­ति त­द्व्या­ख्या- ता­नु­मं­त­व्यः । स च य­दि स­र्व­ज्ञो वी­त­रा­ग­श् च स्या­त् त­दा­म्ना­य­स्य त­त्प­र­तं­त्र­त­या प्र­वृ­त्तेः कि­म् अ­कृ­त्रि­म­त्व­म् अ­का­र­णं पो­ष्य­ते । त­द्व्या­ख्या­तु­र् अ­स­र्व­ज्ञ­त्वे रा­गि­त्वे वा­श्री­य­मा­णे त­न्मू­ल­स्य सू­त्र­स्य नै­व प्र­मा­ण­ता यु­क्ता­, त­स्य वि­प्र­लं- भ­ना­त् । दो­ष­व­द्व्या­ख्या­तृ­क­स्या­पि प्र­मा­ण­त्वे कि­म­र्थ­म् अ­दु­ष्ट­का­र­ण­ज­न्य­त्वं प्र­मा­ण­स्य वि­शे­ष­णं । य­थै­व हि खा­र­प- टि­क­शा­स्त्रं दु­ष्ट­का­र­ण­ज­न्यं त­था­म्ना­य­व्या­ख्या­न­म् अ­पी­ति त­द्वि­सं­वा­द­क­त्व­सि­द्धे­र् न त­न्मू­लं व­चः प्र­मा­ण­भू­तं स­त्यं । २­०स­र्व­ज्ञ­वी­त­रा­गे च व­क्त­रि सि­द्धे श्रे­यो­मा­र्ग­स्या­भि­धा­य­कं व­च­नं प्र­वृ­त्तं न तु क­स्य­चि­त् प्र­ति­पि­त्सा­यां स­त्या­म् । चे­त­ना­र­हि­त­स्य चा­त्म­नः प्र­धा­न­स्य वा बु­भु­त्सा­यां त­त्प्र­वृ­त्त­म् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — ना­प्य् अ­स­त्यां बु­भु­त्सा­या­म् आ­त्म­नो ऽ­चे­त­ना­त्म­नः । ख­स्ये­व मु­क्ति­मा­र्गो­प­दे­शा­यो­ग्य­त्व­नि­श्च­या­त् ॥  ॥ नै­व वि­ने­य­ज­न­स्य सं­सा­र­दुः­खा­भि­भू­त­स्य बु­भु­त्सा­या­म् अ­प्य् अ­स­त्यां श्रे­यो­मा­र्गे प­र­म­का­रु­णि­क­स्य क­रु­णा- २­५मा­त्रा­त् त­त्प्र­का­श­कं व­च­नं प्र­वृ­त्ति­म­द् इ­ति यु­क्तं­, त­स्यो­प­दे­शा­यो­ग्य­त्व­नि­र्णी­तेः । न हि त­त्प्र­ति­पि­त्सा­र­हि­त­स् त- दु­प­दे­शा­य यो­ग्यो ना­मा­ति­प्र­सं­गा­त् त­दु­प­दे­श­क­स्य च का­रु­णि­क­त्वा­यो­गा­त् । ज्ञा­त्वा हि बु­भु­त्सां प­रे­षा- म् अ­नु­ग्र­हे प्र­व­र्त­मा­नः का­रु­णि­कः स्या­त् क्व­चि­द् अ­प्र­ति­पि­त्सा­व­ति प­र­प्र­ति­पि­त्सा­व­ति वा त­त्प्र­ति­पा­द­ना­य प्र­य­त- मा­न­स् तु न स्व­स्थः । प­र­स्य प्र­ति­पि­त्सा­म् अं­त­रे­णो­प­दे­श­प्र­वृ­त्तौ त­त्प्र­श्ना­नु­रू­प­प्र­ति­व­च­न­वि­रो­ध­श् च । यो पि चा­ज्ञ­त्वा­न् न स्व­हि­तं प्र­ति­पि­त्स­ते त­स्य हि त­त् प्र­ति­पि­त्सा क­र­णी­या । न च क­श्चि­द् आ­त्म­नः प्र­ति­कू­लं बु­भु­त्स­ते मि­थ्या­ज्ञा- ३­०ना­द् अ­पि स्व­प्र­ति­कू­ले अ­नु­कू­ला­भि­मा­ना­द् अ­नु­कू­ल­म् अ­हं प्र­ति­पि­त्से स­र्व­दे­ति प्र­त्य­या­त् । त­त्र ने­दं भ­व­तो नु­कू­लं किं­त्व् इ- द­म् इ­त्य् अ­नु­कू­लं प्र­ति­पि­त्सो­त्पा­द्य­ते । स­मु­त्प­न्ना­नु­कू­ल­प्र­ति­पि­त्स­स् त­दु­प­दे­श­यो­ग्य­ता­म् आ­त्म­सा­त् कु­रु­ते । त­तः श्रे­यो- मा­र्ग­प्र­ति­पि­त्सा­वा­न् ए­वा­धि­कृ­त­स् त­त्प्र­ति­पा­द­ने ना­न्य इ­ति सू­क्तं । प्र­धा­न­स्या­त्म­नो वा चे­त­ना­र­हि­त­स्य बु­भु­त्सा­यां न प्र­थ­मं सू­त्रं प्र­वृ­त्तं त­स्या­प्य् उ­प­दे­शा­यो­ग्य­त्व­नि­श्च­या­त् खा­दि­व­त् । चै­त­न्य­सं­बं­धा­त् त­स्य चे­त­न­तो­प­ग­मा­द् उ­प­दे­श- यो­ग्य­त्व­नि­श्च­य इ­ति चे­न् न । त­स्य चे­त­ना­सं­बं­धे पि प­र­मा­र्थ­त­श् चे­त­न­ता­नु­प­प­त्तेः श­री­रा­दि­व­त् । उ­प­चा­रा­त् तु चे­त­न­स्यो­प­दे­श­यो­ग्य­ता­या­म् अ­ति­प्र­सं­गः श­री­रा­दि­षु त­न्नि­वा­र­णा­घ­ट­ना­त् । त­त्सं­बं­ध­वि­शे­षा­त् प­र­मा­र्थ­तः क­स्य- चि­च् चे­त­न­त्व­म् इ­ति चे­त्­, स को न्यो न्य­त्र क­थं­चि­च् चे­त­ना­ता­दा­त्म्या­त् । त­तो ज्ञा­ना­द्यु­प­यो­ग­स्व­भा­व­स्यै­व श्रे­य­सा यो­क्ष्य­मा­ण­स्य श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­यां स­त्या­म् इ­दं प्र­कृ­तं सू­त्रं प्र­वृ­त्त­म् इ­ति नि­श्च­यः । प्र­मा­ण­भू­त­स्य प्र­बं­धे­न वृ­त्तेः श्रो­तृ­वि­शे­षा­भा­वे व­क्तृ­वि­शे­षा­सि­द्धौ वि­धा­ना­नु­प­प­द्य­मा­न­त्वा­त् । ०­५किं पु­नः प्र­मा­ण­म् इ­द­म् इ­त्य् आ­ह­;­ — सं­प्र­दा­या­व्य­व­च्छे­दा­वि­रो­धा­द् अ­धु­ना नृ­णा­म् । स­द्गो­त्रा­द्यु­प­दे­शो त्र य­द्व­त्त­द्व­द्वि­चा­र­तः ॥  ॥ प्र­मा­ण­म् आ­ग­मः सू­त्र­म् आ­प्त­मू­ल­त्व­सि­द्धि­तः । लैं­गि­कं वा­वि­ना­भा­वि­लिं­गा­त् सा­ध्य­स्य नि­र्ण­या­त् ॥  ॥ १­०प्र­मा­ण­म् इ­दं सू­त्र­म् आ­ग­म­स् ता­व­द् आ­प्त­मू­ल­त्व­सि­द्धेः स­द्गो­त्रा­द्यु­प­दे­श­व­त् । कु­त­स् त­दा­प्त­मू­ल­त्व­सि­द्धि­र् इ­ति चे­त् सं­प्र­दा­या­व्य­व­च्छे­द­स्या­वि­रो­धा­त् त­द्व­द् ए­वे­ति ब्रू­मः । क­थ­म् अ­धु­ना­त­ता­नां नृ­णां त­त्सं­प्र­दा­या­व्य­व­च्छे­दा­वि­रो­धः । सि­द्ध इ­ति चे­त् स­द्गो­त्रा­द्यु­प­दे­श­स्य क­थं ? वि­चा­रा­द् इ­ति चे­त् मो­क्ष­मा­र्गो­प­दे­श­स्या­पि त­त ए­व । कः पु­न­र् अ­त्र वि­चा­रः स­द्गो­त्रा­द्यु­प­दे­शे कः ? प्र­त्य­क्षा­नु­मा­ना­ग­मैः प­री­क्ष­ण­म् अ­त्र वि­चा­रो ऽ­भि­धी­य­ते सो­म­वं­शः क्ष­त्रि­यो य­म् इ­ति हि क­श्चि­त् प्र­त्य­क्ष­तो तीं­द्रि­या­द् अ­ध्य­व­स्य­ति त­द् उ­च्चै­र् गो­त्रो­द­य­स्य स­द्गो­त्र­व्य­व- १­५हा­र­नि­मि­त्त­स्य सा­क्षा­त्क­र­णा­त् । क­श्चि­त् तु का­र्य­वि­शे­ष­द­र्श­ना­द् अ­नु­मि­नो­ति । त­था­ग­मा­द् अ­प­रः प्र­ति­प­द्य­ते त­तो प्य् अ­प­र­स् त­दु­प­दे­शा­द् इ­ति सं­प्र­दा­य­स्या­व्य­व­च्छे­दः स­र्व­दा त­द­न्य­थो­प­दे­शा­भा­वा­त् । त­स्या­वि­रो­धः पु­नः प्र­त्य­क्षा­दि­वि­रो­ध­स्या­सं­भ­वा­द् इ­ति त­द् ए­त­न्मो­क्ष­मा­र्गो­प­दे­शे पि स­मा­नं । त­त्रा­प्य् ए­वं­वि­ध­वि­शे­षा­क्रां­ता­नि स­म्य- ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्ग इ­त्य् अ­शे­ष­तो तीं­द्रि­य­प्र­त्य­क्ष­तो भ­ग­वा­न् प­र­म­मु­निः सा­क्षा­त्कु­रु­ते­, त­दु­प­दे­शा­द् ग­णा­धि­पः प्र­त्ये­ति­, त­दु­प­दे­शा­द् अ­प्य् अ­न्य­स् त­दु­प­दे­शा­च् चा­प­र इ­ति सं­प्र­दा­य­स्या­व्य­व­च्छे­दः स­दा त­द­न्य­थो­प­दे­शा­भा­वा­त् । त­स्या- २­०वि­रो­ध­श् च प्र­त्य­क्षा­दि­वि­रो­ध­स्या­भा­वा­द् इ­ति । स­द्गो­त्रा­द्यु­प­दे­श­स्य य­त्र य­दा य­था य­स्या­व्य­व­च्छे­द­स् त­त्र त­दा त­था त­स्य प्र­मा­ण­त्व­म् अ­पी­ष्ट­म् इ­ति चे­त्­, मो­क्ष­मा­र्गो­प­दे­श­स्य कि­म् अ­नि­ष्टं । के­व­ल­म् अ­त्रे­दा­नी­म् ए­व­म् अ­स्म­दा­दे­स् त­द्व्य­व­च्छे­दा­भा­वा- त् प्र­मा­ण­ता सा­ध्य­ते । क­पि­ला­द्यु­प­दे­श­स्यै­वं प्र­मा­ण­ता स्या­द् इ­ति चे­त् न­, त­स्य प्र­त्य­क्षा­दि­वि­रो­ध­स­द्भा­वा­त् । न­न्व् आ- प्त­मू­ल­स्या­प्य् उ­प­दे­श­स्य कु­तो र्थ­नि­श्च­यो स्म­दा­दी­नां ? न ता­व­त् स्व­त ए­व वै­दि­क­व­च­ना­दि­व­त्पु­रु­ष­व्या­ख्या­ना­द् इ­ति चे­त् । स पु­रु­षो ऽ­स­र्व­ज्ञो रा­गा­दि­मां­श् च य­दि त­दा त­द्व्या­ख्या­ना­द् अ­र्थ­नि­श्च­या­नु­प­प­त्ति­र् अ­य­था­र्था­भि­धा­न­शं­क­ना­त् । स­र्व­ज्ञो २­५वी­त­रा­ग­श् च न सो त्रे­दा­नी­म् इ­ष्टो य­त­स् त­द­र्थ­नि­श्च­यः स्या­द् इ­ति क­श्चि­त् । त­द् अ­स­त् । प्र­कृ­ता­र्थ­प­रि­ज्ञा­ने त­द्वि­ष- य­रा­ग­द्वे­षा­भा­वे च स­ति त­द्व्या­ख्या­तु­र् वि­प्र­लं­भ­ना­सं­भ­वा­त् त­द्व्या­ख्या­ना­द् अ­र्थ­नि­श्च­यो­प­प­त्तेः । अ­पौ­रु­षे­या­ग­मा­र्थ- नि­श्च­य­स् त­द्व­द् अ­स्तु । म­न्वा­दे­स् त­द्व्या­ख्या­तु­स् त­द­र्थ­प­रि­ज्ञा­न­स्य त­द्वि­ष­य­रा­ग­द्वे­षा­भा­व­स्य च प्र­सि­द्ध­त्वा­द् इ­ति चे­त् न­, प्र­थ­म­तः क­स्य­चि­द् अ­तीं­द्रि­य­वे­दा­र्थ­प­रि­च्छे­दि­नो ऽ­नि­ष्टे­र् अ­न्व­र्थ­प­रं­प­रा­तो र्थ­नि­र्ण­या­नु­प­प­त्तेः । न­नु च व्या­क­र­णा­द्य­भ्या- सा­ल् लौ­कि­क­प­दा­र्थ­नि­श्च­ये त­द­वि­शि­ष्ट­वै­दि­क­प­दा­र्थ­नि­श्च­य­स्य स्व­तः सि­द्धेः प­दा­र्थ­प्र­ति­प­त्तौ च त­द्वा­क्या­र्थ­प्र- ३­०ति­प­त्ति­सं­भ­वा­द् अ­श्रु­त­का­व्या­दि­व­न् न वे­दा­र्थ­नि­श्च­ये तीं­द्रि­या­र्थ­द­र्शीं क­श्चि­द् अ­पे­क्ष्य­ते­, ना­प्य् अं­ध­प­रं­प­रा य­त­स् त­द­र्थ­नि- र्ण­या­नु­प­प­त्ति­र् इ­ति चे­त् । न । लौ­कि­क­वै­दि­क­प­दा­ना­म् ए­क­त्वे पि ना­ना­र्थ­त्वा­व­स्थि­ते­र् ए­का­र्थ­प­रि­हा­रे­ण व्या­ख्यां­ग­म् इ­ति त­स्या­र्थ­स्य नि­ग­म­यि­तु­म् अ­श­क्य­त्वा­त् । प्र­क­र­णा­दि­भ्य­स् त­न्नि­य­म इ­ति चे­न् न­, ते­षा­म् अ­प्य् अ­ने­क­धा प्र­वृ­त्तेः पं­च­सं­धा­ना- दि­व­दे­का­र्थ­स्य व्य­व­स्था­ना­यो­गा­त् । य­दि पु­न­र् वे­द­वा­क्या­नि स­नि­बं­ध­ना­न्य् ए­वा­ना­दि­का­ल­प्र­वृ­त्ता­नि न व्या­ख्या­नां- त­रा­पे­क्षा­णि दे­श­भा­षा­व­द् इ­ति म­तं­, त­दा कु­तो व्या­ख्या­वि­प्र­ति­प­त्त­य स्त­त्र भ­वे­युः । प्र­ति­प­त्तु­र् मां­द्या­द् इ­ति चे­त् क्वे­यं त­द­र्थ­सं­प्र­ति­प­त्ति­र् अ­मं­द­स्य प्र­ति­प­त्तु­र् जा­तु­चि­द­सं­भ­वा­त् । सा­ति­श­य­प्र­ज्ञो म­न्वा­दि­स् त­त्प्र­ति­प­त्ता सं­प्र­ति­प­त्ति­हे­तु- र् अ­स्त्य् ए­वे­ति चे­त् । कु­त­स् त­स्य ता­दृ­शः प्र­ज्ञा­ति­श­यः ? श्रु­त्य­र्थ­स्मृ­त्य­ति­श­या­द् इ­ति चे­त् । सो पि कु­तः । पू­र्व­ज­न्म­नि श्रु­त्य­भ्या­सा­द् इ­ति चे­त्­, स त­स्य स्व­तो ऽ­न्य­तो वा ? स्व­त­श् चे­त् स­र्व­स्य स्या­त् त­स्या­दृ­ष्ट­वि­शे­षा­द् वे­दा­भ्या­सः स्व­तो यु­क्तो न स­र्व­स्य त­द­भा­वा­द् इ­ति चे­त् कु­तो स्यै­वा­दृ­ष्ट­वि­शे­ष­स् ता­दृ­ग्वे­दा­र्था­नु­ष्ठा­ना­द् इ­ति चे­त् । त­र्हि स वे­दा- ०­५र्थ­स्य स्व­यं ज्ञा­त­स्या­नु­ष्ठा­ता स्या­द् अ­ज्ञा­त­स्य वा­पि । न ता­व­द् उ­त्त­रः प­क्षो ति­प्र­सं­गा­त् । स्व­यं ज्ञा­त­स्य चे­त् प­र­स्प­रा- श्र­यः­, स­ति वे­दा­र्थ­स्य ज्ञा­ने त­द­नु­ष्ठा­ना­द् अ­दृ­ष्ट­वि­शे­षः स­ति वा­दृ­ष्ट­वि­शे­षे स्व­यं वे­दा­र्थ­स्य प­रि­ज्ञा­न­म् इ­ति । म­न्वा­दे­र् वे­दा­भ्या­सो न्य­त ए­वे­ति चे­त् । स को न्यः ? ब्र­ह्मे­ति चे­त् । त­स्य कु­तो वे­दा­र्थ­ज्ञा­नं ध­र्म­वि­शे­षा­द् इ­ति चे­त् स ए­वा­न्यो­न्या­श्र­यः । वे­दा­र्थ­प­रि­ज्ञा­ना­भा­वे त­त्पू­र्व­का­नु­ष्ठा­न­ज­नि­त­ध­र्म­वि­शे­षा­नु­त्प­त्तौ वे­दा­र्थ­प­रि­ज्ञा­ना- यो­गा­द् इ­ति । स्या­न् म­तं । स­ह­स्र­शा­खो वे­दः स्व­र्ग­लो­के ब्र­ह्म­णा­धी­य­ते चि­रं पु­न­स् त­तो व­ती­र्य म­र्त्ये म­न्वा­दि­भ्यः १­०प्र­का­श्य­ते पु­नः स्व­र्गं ग­त्वा चि­र­म् अ­धी­य­ते पु­न­र् म­र्त्या­व­ती­र्णे­भ्यो म­न्वा­दि­भ्यो ऽ­व­ती­र्य प्र­का­श्य­त इ­त्य् अ­ना­द्य­नं­तो ब्र­ह्म­म­न्वा­दि­सं­ता­नो वे­दा­र्थ­वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­स­म­र्थो ऽ­ṃ­ध­प­रं­प­रा­म् अ­पि प­रि­ह­र­ती­ति वे­दे त­द्व्या­हृ­तं­, स­र्व- पु­रु­षा­णा­म् अ­तीं­द्रि­या­र्थ­ज्ञा­न­वि­क­ल­त्वो­प­ग­मा­द् ब्र­ह्मा­दे­र् अ­तीं­द्रि­या­र्थ­ज्ञा­ना­यो­गा­त् । चो­द­ना­ज­नि­त­म् अ­तीं­द्रि­या­र्थ­ज्ञा­नं पुं­सो भ्यु­पे­य­ते चे­त्­, यो­गि­प्र­त्य­क्षे­ण को­प­रा­धः कृ­तः । त­द­न्त­रे­णा­पि हे­यो­पा­दे­य­त­त्त्व­नि­श्च­या­त् कि­म् अ­स्या­दृ­ष्ट­स्य क­ल्प­न­ये­ति चे­त् ब्र­ह्मा­दे­र् अ­तीं­द्रि­या­र्थ­ज्ञा­न­स्य कि­म् इ­ति दृ­ष्ट­स्य क­ल्प­ना । सं­भा­व्य­मा­न­स्ये­ति चे­त् यो­गि­प्र­त्य­क्ष­स्य १­५कि­म् अ­सं­भा­व­ना । य­थै­व हि शा­स्त्रा­र्थ­स्या­क्षा­द्य­गो­च­र­स्य प­रि­ज्ञा­नं के­षां­चि­द् दृ­ष्ट­म् इ­ति ब्र­ह्मा­दे­र् वे­दा­र्थ­स्य ज्ञा­नं ता­दृ­श­स्य सं­भा­व्य­ते त­था के­व­ल­ज्ञा­न­म् अ­पी­ति नि­वे­द­यि­ष्य­ते । त­तः स­क­ला­ग­मा­र्थ­वि­दा­म् इ­व स­र्व­वि­दां प्र­मा­ण- .­.­.­त्वा­न् ना­नु­प­ल­भ्य­मा­ना­नां प­रि­क­ल्प­ना । ना­पि तै­र् वि­नै­व हे­यो­पा­दे­य­त­त्त्व­नि­र्ण­यः स­क­ला­र्थ­वि­शे­ष­सा­क्षा- त्क­र­ण­म् अं­त­रे­ण क­स्य­चि­द् अ­र्थ­स्या­क्षू­ण­वि­धा­ना­यो­गा­त् । सा­मा­न्य­त­स् त­त्त्वो­प­दे­श­स्या­क्षू­ण­वि­धा­न­म् आ­म्ना­या­द् ए­वे­ति चे­त् त­र्ह्य् अ­नु­मा­ना­द् ए­व त­त्त­था­स्त्व् इ­ति कि­म् आ­ग­म­प्रा­मा­ण्य­सा­ध­ना­या­से­न । प्र­त्य­क्षा­नु­मा­ना­वि­ष­य­त्व­नि­र्ण­यो ना­ग­मा­द् वि- २­०ने­ति त­त्प्रा­मा­ण्य­सा­ध­ने प्र­त्य­क्षा­नु­मा­ना­ग­मा­वि­ष­य­त्व­वि­शे­ष­नि­श्च­यो पि न के­व­ल­ज्ञा­ना­द् वि­ने­ति त­त्प्रा­मा­ण्यं किं न सा­ध्य­ते । न हि तृ­ती­य­स्था­न­सं­क्रां­ता­र्थ­भे­द­नि­र्ण­या­सं­भ­वे नु­मे­या­र्थ­नि­र्ण­यो नो­प­प­द्य­त इ­त्य् आ­ग­म­ग­म्या­र्थ­नि­श्च- य­स् त­त्त्वो­प­दे­श­हे­तु­र् न पु­न­श् च­तु­र्थ­स्था­न­सं­क्रां­ता­र्थ­नि­श्च­यो पी­ति यु­क्तं व­क्तुं । त­दा के­व­ल­ज्ञा­ना­सं­भ­वे त­द­र्थ­नि­श्च­या- यो­गा­त् । न च चो­द­ना­वि­ष­य­त्व­म् अ­ति­क्रां­त­श् च­तु­र्थ­स्था­न­सं­क्रां­तः क­श्चि­द् अ­र्थ­वि­शे­षो न वि­द्य­त ए­वे­ति यु­क्तं­, स­र्वा­र्थ­वि­शे­षा­णां चो­द­न­या वि­ष­यी­क­र्तु­म् अ­श­क्ते­स् त­स्याः सा­मा­न्य­भे­द­वि­ष­य­त्वा­त् । त­तो ऽ­शे­षा­र्थ­वि­शे­षा­णां सा­क्षा- २­५त्क­र­ण­क्ष­मः प्र­व­च­न­स्या­द्यो व्या­ख्या­ता­भ्यु­पे­य­स् त­द्वि­ने­य­मु­ख्य­श् च स­क­ला­ग­मा­र्थ­स्य प­रि­च्छे­दी­ति त­त्सं­प्र­दा­या- व्य­व­च्छे­दा­द् अ­वि­रु­द्धा­त् सि­द्धो स्म­दा­दे­र् आ­ग­मा­र्थ­नि­श्च­यो न पु­न­र् अ­पौ­रु­षे­या­ग­म­सं­प्र­दा­या­व्य­व­च्छे­दा­त् त­त्सू­क्त­म् आ­ग­मः प्र­मा­ण­म् इ­दं सू­त्र­म् इ­ति । न­नु च स­न्न् अ­प्य् आ­प्तः प्र­व­च­न­स्य प्र­णे­ता­स्ये­ति ज्ञा­तु­म् अ­श­क्य­स् त­द्व्या­पा­रा­दे­र् व्य­भि­चा­रि­त्वा­त् स­रा­गा अ­पि हि वी­त­रा­गा इ­व चे­ष्टं­ते वी­त­रा­गा­श् च स­रा­गा इ­वे­ति क­श्चि­त् । सो प्य् अ­सं­ब­द्ध­प्र­ला­पी । स­रा­ग­त्व- वी­त­रा­ग­त्व­नि­श्च­य­स्य क्व­चि­द् अ­सं­भ­वे त­था व­क्तु­म् अ­श­क्तेः । सो यं वी­त­रा­गं स­रा­ग­व­च्चे­ष्ट­मा­नं क­थं­चि­न् नि­श्चि­न्व­न् ३­०वी­त­रा­ग­नि­श्च­यं प्र­ति­क्षि­प­ती­ति क­थ­म् अ­प्र­म­त्तः स्व­य­म् आ­त्मा­नं क­दा­चि­द् वी­त­रा­गं स­रा­ग­व­च्चे­ष्ट­मा­नं सं­वे­द­य­ते न पु­नः प­र­म् इ­ति चे­त् । कु­तः सु­ग­त­सं­वि­त्तिः का­र्या­नु­मा­ना­द् इ­ति चे­त् न । त­त्का­र्य­स्य व्या­हा­रा­दे­र् व्य­भि­चा­रि- त्व­व­च­ना­त् वि­प्र­कृ­ष्ट­स्व­भा­व­स्य सु­ग­त­स्य ना­स्ति­त्वं प्र­ति­क्षि­प्य­ते । बा­ध­का­भा­वा­न् न तु त­द­स्ति­त्व­नि­श्च­यः क्रि­य­त इ­ति चे­त् क­थ­म् अ­नि­श्चि­त­स­त्ता­कः स्तु­त्यः प्रे­क्षा­व­ता­म् इ­ति सा­श्च­र्यं न­श् चे­तः । क­थं वा सं­ता­नां­त­र­क्ष­ण­स्थि­ति- स्व­र्ग­प्रा­प­ण­श­क्त्या­देः स­त्ता­नि­श्च­यः स्व­भा­व­वि­प्र­कृ­ष्ट­स्य क्रि­ये­त त­द­क­र­णे स­र्व­त्र सं­श­या­न् ना­भि­म­त­त­त्त्व­नि­श्च­यः ३­५सं­वे­द­ना­द्वै­त­म­त ए­वं श्रे­य­स् त­स्यै­व सु­ग­त­त्वा­त् सं­स्तु­त्य­तो­प­प­त्ते­र् इ­त्य् अ­प­रः । सो पि य­दि सं­वे­द्या­द्या­का­र­र­हि­तं नि­रं­श- १­०क्ष­णि­क­वे­द­नं वि­प्र­कृ­ष्ट­स्व­भा­वं क्रि­या­त् त­दा न त­त्स­त्ता­सि­द्धिः स्व­य­म् उ­प­ल­भ्य­स्व­भा­वं चे­न् न त­त्र वि­भ्र­मः स्व­य­म् उ­प- ल­ब्ध­स्या­पि नि­श्च­या­भा­वा­द् वि­भ्र­मः स्या­द् इ­ति चे­त् । क­थ­म् अ­नि­श्चि­तं स्व­तः सि­द्धं ना­म ये­न स्व­रू­प­स्य स्व­तो ग­ति­र् व्य­व­ति­ष्ठे­ते­ति क्वा­यं ति­ष्ठे­द् वि­प्र­कृ­ष्ट­सं­श­य­वा­दी । अ­ना­द्य­वि­द्या­तृ­ष्णा­क्ष­या­द् अ­द्व­य­सं­वे­द­ने वि­भ्र­मा­भा­वो न नि­श्च­यो­त्पा­दा­त् स­क­ल­क­ल्प­ना­वि­क­ल्प­त्वा­त् त­स्ये­ति चे­त्­, सा त­र्ह्य् अ­वि­द्या तृ­ष्णा च य­द्य् उ­प­ल­भ्य­स्व­भा­वा त­दा न ०­५सं­वे­द­ना­द्वै­तं त­स्या­स् त­तो न्य­स्याः प्र­सि­द्धेः । सा­नु­प­ल­भ्य­स्व­भा­वा चे­त्­, कु­त­स् त­द्भा­वा­भा­व­नि­श्च­यो य­तो ह्य् अ­द्व­य­सं­वे- द­ने वि­भ्र­मा­वि­भ्र­म­व्य­व­स्था । नि­रं­श­सं­वे­द­न­सि­द्धि­र् ए­वा­वि­द्या­तृ­ष्णा­नि­वृ­त्ति­सि­द्धि­र् इ­त्य् अ­पि न स­म्य­क् । वि­प्र­कृ­ष्टे- त­र­स्व­भा­व­यो­र् अ­र्थ­यो­र् ए­क­त­र­सि­द्धा­व् अ­न्य­त­र­स­द्भा­वा­स­द्भा­व­सि­द्धे­र् अ­यो­गा­त् । क­थ­म् अ­न्य­था व्या­हा­र­दि­वि­शे­षो­प­लं­भा­त् क­स्य- चि­द् वि­ज्ञा­ना­द्य­ति­श­य­स­द्भा­वो न सि­द्ध्ये­त् । त­द् अ­यं प्र­ति­प­त्ता स्व­स्मि­न् व्या­हा­रा­दि­का­र्यं रा­गि­त्वा­रा­गि­त्व­योः सं­की­र्ण- म् उ­प­ल­भ्य प­र­त्र रा­गि­त्व­नि­य­म­भा­वं सा­ध­य­ति न पु­न­र् अ­रा­गि­त्वं । रा­गि­त्वं चे­ति ब्रु­वा­णः प­री­क्ष­क­त्व­म् अ­भि­म­न्य­त इ­ति १­०कि­म् अ­पि म­हा­द्भु­तं । य­थै­व हि रा­गि­त्वा­द्य­तीं­द्रि­यं त­था त­द­नि­य­त­त्व­म् अ­पी­ति । कु­त­श्चि­त् त­त्सा­ध­ने वी­त­रा­गि­त्वा- द्य­ति­श­य­सा­ध­नं सा­धी­यः । त­तो य­म् अ­स्य प्र­व­च­न­स्य प्र­णे­ता­प्त इ­ति ज्ञा­तुं श­क्य­त्वा­द् आ­प्त­मू­ल­त्वं त­त्प्रा­मा­ण्य­नि­बं­ध­नं सि­द्ध्य­त्य् ए­व । अ­थ­वा­नु­मा­न­म् इ­दं सू­त्र­म् अ­वि­ना­भा­वि­ना भा­वि­नो मो­क्ष­मा­र्ग­त्व­लिं­गा­न् मो­क्ष­मा­र्ग­ध­र्मि­णि स­म्य­ग्द­र्श- ना­दि­त्र­या­त्म­क­त्व­स्य सा­ध्य­स्य नि­र्ण­या­त् । त­था हि । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को मो­क्ष­मा­र्गो मो­क्ष­मा­र्ग­त्वा­न्य- था­नु­प­प­त्तेः । न ता­व­द् अ­त्रा­प्र­सि­द्धो ध­र्मी हे­तु­र् वा मो­क्ष­वा­दि­ना­म् अ­शे­षा­णा­म् अ­वि­प्र­ति­प­त्तेः । मो­क्षा­भा­व­वा­दि­न­स् तु प्र­ति १­५त­त्सि­द्धेः प्र­मा­ण­तः क­रि­ष्य­मा­ण­त्वा­त् । प्र­ति­ज्ञा­र्थै­क­दे­शो हे­तु­र् इ­ति चे­त् । कः पु­नः प्र­ति­ज्ञा­र्थ­स् त­दे­क­दे­शो वा ? सा­ध्य­ध­र्म­ध­र्मि­स­मु­दा­यः प्र­ति­ज्ञा­र्थ­स् त­दे­क­दे­शः सा­ध्यं ध­र्मो य­था­नि­त्यः श­ब्दो ऽ­नि­त्य­त्वा­द् इ­ति ध­र्मी वा त­दे­क- दे­शो य­था न­श्व­रः श­ब्दः श­ब्द­त्वा­द् इ­ति । सो यं हे­तु­त्वे­नो­पा­दी­य­मा­नो न सा­ध्य­सा­ध­ना­या­लं स्व­य­म् अ­सि­द्ध­मि­उ­निः चे­त् । क­थं ध­र्मि­णो ऽ­सि­द्ध­ता प्र­सि­द्धो ध­र्मी­ति व­च­न­व्या­घा­ता­त् । स­त्यं । प्र­सि­द्ध ए­व ध­र्मी­ति चे­त् स त­र्हि हे­तु- त्वे­नो­पा­दी­य­मा­नो पि न स्व­य­म् अ­सि­द्धो य­तो न सा­ध्यं सा­ध­ये­त् स हे­तु­स् त­द­न्व­यः स्या­त् ध­र्मि­णो न्य­त्रा­नु­ग­म­ना- २­०भा­वा­द् इ­ति चे­त् स­र्व­म् अ­नि­त्यं स­त्त्वा­द् इ­ति ध­र्मः कि­म् अ­न्व­यी ये­न स्व­सा­ध्य­सा­ध­ने हे­तु­र् इ­ष्य­ते स­त्त्वा­दि­ध­र्म- सा­मा­न्य­म् अ­शे­ष­ध­र्मि­व्य­क्ति­ष्व् अ­न्व­यी­ति चे­त् त­था ध­र्मि­सा­मा­न्य­म् अ­पि दृ­ष्टां­त­ध­र्मि­ण्य् अ­न­न्व­यः पु­न­र् उ­भ­य­त्रे­ति य­त् किं- चि­द् ए­त­त् । सा­ध्य­ध­र्मः पु­नः प्र­ति­ज्ञा­र्थै­क­दे­श­त्वा­न् न हे­तु­र् ध­र्मि­णा व्य­भि­चा­रा­त् । किं त­र्हि स्व­रू­पा­सि­द्ध­त्वा- द् ए­वे­ति न प्र­ति­ज्ञा­र्थै­क­दे­शो ना­म हे­त्वा­भा­सो स्ति यो त्रा­शं­क्य­ते श्रा­व­ण­त्वा­दि­व­द् अ­सा­धा­र­ण­त्वा­द् अ­नै­कां­ति­को यं हे­तु­र् इ­ति चे­न् न अ­सा­धा­र­ण­त्व­स्या­नै­कां­ति­क­त्वे­न व्या­प्त्य­सि­द्धेः । स­प­क्ष­वि­प­क्ष­यो­र् हि हे­तु­र् अ­स­त्त्वे­न नि­श्चि­तो २­५ऽ­सा­धा­र­णः सं­श­यि­तो वा ? नि­श्चि­त­श् चे­त् क­थ­म् अ­नै­कां­ति­कः प­क्षे सा­ध्या­सं­भ­वे अ­नु­प­प­द्य­मा­न­त­या­स्ति­त्वे­न नि­श्चि- त­त्वा­त् सं­श­य­हे­तु­त्वा­भा­वा­त् । न च स­प­क्ष­वि­प­क्ष­यो­र् अ­स­त्त्वे­न नि­श्चि­ते प­क्षे सा­ध्या­वि­ना­भा­वि­त्वे­न नि­श्चे- तु­म् अ­श­क्यः स­र्वा­नि­त्य­त्वा­दौ स­त्त्वा­दे­र् अ­हे­तु­त्व­प्र­सं­गा­त् । न हि स­त्त्वा­दि­वि­प­क्ष ए­वा­स­त्त्वे­न नि­श्चि­तः स­प­क्षे पि त­द­स­त्त्व­नि­श्च­या­त् स­प­क्ष­स्या­भा­वा­त् त­त्र स­र्वा­नि­त्य­त्वा­दौ सा­ध्ये स­त्त्वा­दे­र् अ­स­त्त्व­नि­श्च­या­न् नि­श्च­य­हे­तु­त्वं न पु­नः श्रा­व­ण­त्वा­दे­स् त­द्भा­वे पी­ति चे­त् । न­नु श्रा­व­ण­त्वा­दि­र् अ­पि य­दि स­प­क्षे स्या­त् त­दा तं व्या­प्नु­या­द् ए­वे­ति स­मा­नां- ३­०त­र्व्या­प्तिः । स­ति वि­प­क्षे धू­मा­दि­श् चा­स­त्त्वे­न नि­श्चि­तो नि­श्च­य­हे­तु र्मा भू­त् । वि­प­क्षे स­त्य् अ­स­ति वा स­त्त्वे­न नि­श्चि­तः सा­ध्या­वि­ना­भा­वि­त्वा­द् धे­तु­र् ए­वे­ति चे­त्­, स­प­क्षे स­त्य् अ­स­ति वा स­त्त्वे­न नि­र्णी­तो हे­तु­र् अ­स्तु त­त ए­व स­प­क्षे त­दे­क­दे­शे वा स­न् क­थं हे­तु­र् इ­ति चे­त्­; स­प­क्षे अ­स­न्न् ए­व हे­तु­र् इ­त्य् अ­न­व­धा­र­णा­त् । वि­प­क्षे त­द­स­त्त्वा- न­व­धा­र­ण­म् अ­स्त्व् इ­त्य् अ­यु­क्तं सा­ध्या­वि­ना­भा­वि­त्व­व्या­घा­ता­त् । नै­वं । स­प­क्षे त­द­स­त्त्वा­न­व­धा­र­णे व्या­घा­तः क­श्चि­द् इ­ति । त­त्र स­न्न् अ­स­न् वा सा­ध्या­वि­ना­भा­वी हे­तु­र् ए­व श्रा­व­ण­त्वा­दिः स­त्त्वा­दि­व­त् । त­द्व­न्मो­क्ष­मा­र्ग- ३­५त्वा­द् इ­ति हे­तु­र् ना­सा­धा­र­ण­त्वा­द् अ­ग­म­कः सा­ध्य­स्य स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­क­त्व­स्या­भा­वे ज्ञा­न­मा­त्रा­त्म­क­त्वा­दौ १­१स­र्व­था­नु­प­प­न्न­त्व­सा­ध­ना­त् । य­दि पु­नः स­प­क्ष­वि­प­क्ष­यो­र् अ­स­त्त्वे­न सं­श­यि­तो सा­धा­र­ण इ­ति म­तं त­दा प­क्ष­त्र- य­वृ­त्ति­त­या नि­श्चि­त­या सं­श­यि­त­या वा­नै­कां­ति­क­त्वं हे­तो­र् इ­त्य् आ­या­तं । न च प्र­कृ­त­हे­तोः सा­स्ती­ति ग­म­क- त्व­म् ए­व वि­रु­द्ध­ता­ने­न प्र­त्यु­क्ता वि­प­क्षे बा­ध­क­स्य भा­वा­च् च । न चै­वं हे­तो­र् आ­न­र्थ­क्यं त­तो वि­धि­मु­खे­न सा­ध्य­स्य सि­द्धे­र् अ­न्य­था ग­म­क­त्व­वि­त्तौ त­दा­प­त्ते­स् त­तः सू­क्तं लैं­गि­कं वा प्र­मा­ण­म् इ­दं सू­त्र­म् अ­वि­ना­भा­वि­लिं­गा­त् सा­ध्य­स्य ०­५नि­र्ण­या­द् इ­ति । प्र­मा­ण­त्वा­च् च सा­क्षा­त्प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थे प्र­क्षी­ण­क­ल्म­षे सि­द्धे प्र­वृ­त्त­म् अ­न्य­था प्र­मा­ण­त्वा­नु­प­प­त्तेः । ने­दं स­र्व­ज्ञे सि­द्धे प्र­वृ­त्तं त­स्य ज्ञा­प­का­नु­प­लं­भा­द् अ­भा­व­सि­द्धे­र् इ­ति प­र­स्य म­हा­मो­ह­वि­चे­ष्टि­त­म् आ­च­ष्टे­;­ — त­त्र ना­स्त्य् ए­व स­र्व­ज्ञो ज्ञा­प­का­नु­प­लं­भ­ना­त् । व्यो­मां­भो­ज­व­द् इ­त्य् ए­त­त् त­म­स् त­म् अ­वि­जृं­भि­त­म् ॥  ॥ ना­स्ति स­र्व­ज्ञो ज्ञा­प­का­नु­ल­ब्धेः ख­पु­ष्प­व­द् इ­ति ब्रु­व­न्न् आ­त्म­नो म­हा­मो­ह­वि­ला­स­म् आ­वे­द­य­ति । १­०य­स्मा­द् इ­दं ज्ञा­प­क­म् उ­प­ल­भ्य­त इ­त्य् आ­ह­;­ — सू­क्ष्मा­द्य­र्थो­प­दे­शो हि त­त्सा­क्षा­त्क­र्तृ­पू­र्व­कः । प­रो­प­दे­श­लिं­गा­क्षा­न­पे­क्षा­वि­त­थ­त्व­तः ॥  ॥ शी­तं ज­ल­म् इ­त्या­द्यु­प­दे­शे­ना­क्षा­पे­क्षे­णा­वि­त­थे­न व्य­भि­चा­रो ऽ­नु­प­च­रि­त­त­त्सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­स्य सा­ध्य­स्या- भा­वे पि भा­वा­द् अ­वि­त­थ­त्व­स्य हे­तो­र् उ­प­चा­र­त­स् त­त्सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­सा­ध­ने स्व­सि­द्धां­त­वि­रो­धा­त् । त­त्सा­मा­न्य­स्य १­५सा­ध­ने स्वा­भि­म­त­वि­शे­ष­सि­द्धौ प्र­मा­णां­त­रा­पे­क्ष­णा­त् प्र­कृ­ता­नु­मा­न­वै­य­र्थ्या­प­त्ति­र् इ­ति न मं­त­व्य­म् अ­क्षा­न­पे­क्ष­त्व- वि­शे­ष­णा­त् । स­र्व­ज्ञ­वि­ज्ञा­न­स्या­प्य् अ­क्ष­ज­त्वा­द् अ­सि­द्धं वि­शे­ष­ण­म् इ­त्य् अ­प­रः । सो प्य् अ­प­री­क्ष­कः । स­क­ला­र्थ­सा­क्षा- त्क­र­ण­स्या­क्ष­ज­ज्ञा­ने­ना­सं­भ­वा­त्­, ध­र्मा­दी­ना­म् अ­क्षै­र् अ­सं­बं­धा­त् । स हि सा­क्षा­न् न यु­क्तः पृ­थि­व्या­द्य­व­य­वि­व­त् । ना­पि प­रं­प­र­या रू­प­रू­पि­त्वा­दि­व­त् स्व­य­म् अ­नु­मे­य­त्व­व­च­ना­त् । यो­ग­ज­ध­र्मा­नु­गृ­ही­ता­न्य­क्षा­णि सू­क्ष्मा­द्य­र्थे ध­र्मा­दौ प्र­व­र्तं­ते म­हे­श्व­र­स्ये­त्य् अ­प्य् अ­सा­रं स्व­वि­ष­ये प्र­व­र्त­मा­ना­ना­म् अ­ति­श­या­घा­न­स्या­नु­ग्र­ह­त्वे­न व्य­व­स्थि­तेः सू­क्षा­द्य­र्थे­क्षा­णा- २­०म् अ­प्र­व­र्त­ना­त् त­द­घ­ट­ना­त् । य­दि पु­न­स् ते­षा­म् अ­वि­ष­ये पि प्र­व­र्त­न­म् अ­नु­ग्र­ह­स् त­दै­क­म् ए­वें­द्रि­यं स­र्वा­र्थं ग्र­ही­ष्य­तां । स­त्य- म् अं­तः­क­र­ण­म् ए­कं यो­ग­ज­ध­र्मा­नु­गृ­ही­तं यु­ग­प­त्स­र्वा­र्थ­सा­क्षा­त्क­र­ण­क्ष­म­म् इ­ष्ट­म् इ­ति चे­त् । क­थ­म् अ­णो­र् म­न­सः स­र्वा­र्थ- सं­बं­धः स­कृ­द् उ­प­प­द्य­ते दी­र्घ­श­ष्कु­ली­भ­क्ष­णा­दौ स­कृ­च्च­क्षु­रा­दि­भि­स् त­त्सं­बं­ध­प्र­स­क्तेः रू­पा­दि­ज्ञा­न­पं­च­क­स्य क्र­मो­त्प­त्ति- वि­रो­धा­त् । क्र­म­शो न्य­त्र त­स्य द­र्श­ना­द् इ­ह क्र­म­प­रि­क­ल्प­ना­यां स­र्वा­र्थे­षु यो­गि­म­नः­सं­बं­ध­स्य क्र­म­क­ल्प­ना­स् तु स­र्वा­र्था­नां सा­क्षा­त्क­र­ण­स­म­र्थ­स्ये­श्व­र­वि­ज्ञा­न­स्या­नु­मा­न­सि­द्ध­त्वा­त् तै­र् ई­श­म­न­सः स­कृ­त्सं­बं­ध­सि­द्धि­र् इ­ति चे­त् । रू­पा- २­५दि­ज्ञा­न­पं­च­क­स्य क्व­चि­द् यौ­ग­प­द्ये­ना­नु­भ­वा­द् अ­नी­श­म­न­सो पि स­कृ­च्च­क्षु­रा­दि­भिः सं­बं­धो स्तु कु­त­श्चि­द् ध­र्म­वि­शे­षा­त् त- थो­प­प­त्तेः । ता­दृ­शो ध­र्म­वि­शे­षः कु­तो ऽ­नी­श­स्य सि­द्ध इ­ति चे­त्­, ई­श­स्य कु­तः ? स­कृ­त्स­र्वा­र्थ­ज्ञा­ना­त् त­त्का­र्य- वि­शे­षा­द् इ­ति चे­त्­, त­र्हि स­कृ­द्रू­पा­दि­ज्ञा­न­पं­च­का­त् का­र्य­वि­शे­षा­द् अ­नी­श­स्य त­द्धे­तु­र् ध­र्म­वि­शे­षो स्ती­ति किं न सि­द्ध्ये­त् । त­था स­ति त­स्य रू­पा­दि­ज्ञा­न­पं­च­कं नें­द्रि­य­जं स्या­त् । किं त­र्हि ध­र्म­वि­शे­ष­ज­म् ए­वे­ति चे­त्­, स­र्वा­र्थ­ज्ञा­न­म् अ­प्य् ए­व­म् ई­श­स्यां­तः­क­र­ण­जं मा भू­त् स­मा­धि­वि­शे­षो­त्थ­ध­र्म­वि­शे­ष­ज­त्वा­त् त­स्य म­नो­न­पे­क्ष­स्य ज्ञा­न­स्या- ३­०द­र्श­ना­द् अ­दृ­ष्ट­क­ल्प­ना स्या­द् इ­ति चे­त् । म­नो­पे­क्ष­स्य वे­द­न­स्य स­कृ­त्स­र्वा­र्थ­सा­क्षा­त्का­रि­णः क्व­चि­द् द­र्श­नं कि­म् अ­स्ति ये­ना­दृ­ष्ट­स्य क­ल्प­ना न स्या­त् । स­र्वा­र्थ­ज्ञा­नं म­नो­पे­क्षं ज्ञा­न­त्वा­द् अ­स्म­दा­दि­ज्ञा­न­व­द् इ­ति चे­त् न­, हे­तोः का­ला- त्य­या­प­दि­ष्ट­त्वा­त् प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­त् । त­था हि­–­स­र्व­ज्ञ­वि­ज्ञा­नं म­नो­क्षा­न­पे­क्षं स­कृ­त्स­र्वा­र्थ­प­रि­च्छे­द- क­त्वा­त् य­न् म­नो­क्षा­पे­क्षं त­त् तु न स­कृ­त्स­र्वा­र्थ­प­रि­च्छे­द­कं दृ­ष्टं य­था­स्म­दा­दि­ज्ञा­नं न च त­थे­द­म् इ­ति म­नो­पे­क्ष­त्व­स्य नि­रा­क­र­णा­त् । न­न्व् ए­वं श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­न­पं­च­कं म­नो­क्षा­न­पे­क्षं स­कृ­द्रू­पा­दि­पं­च­क­प­रि­च्छे­द­क­त्वा­द् य- १­२न् नै­वं त­न् नै­वं दृ­ष्टं य­था­न्य­त्र क्र­म­शो रू­पा­दि­ज्ञा­नं न च त­थे­द­म् अ­तो क्ष­म­नो­न­पे­क्ष­म् इ­त्य् अ­प्य् अ­नि­ष्टं सि­द्ध्ये­द् इ­ति मा मं­स्थाः सा­ध­न­स्या­सि­द्ध­त्वा­त्­, प­र­स्या­पि हि नै­कां­ते­न श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­न­पं­च­क­स्य स­कृ­द्रू­पा­दि­पं­च­क­प­रि­च्छे- द­क­त्वं सि­द्धं । सो प­यो­ग­स्या­ने­क­ज्ञा­न­स्यै­क­त्रा­त्म­नि क्र­म­भा­वि­त्व­व­च­ना­त् । श­क्ति­तो नु­प­यु­क्त­स्य यौ­ग­प­द्य­स्या­प्र- सि­द्धेः । प्र­ती­ति­वि­रु­द्धं चा­स्या­क्ष­म­नो­न­पे­क्ष­त्व­सा­ध­नं त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त­या त­द­पे­क्ष­त्व­सि­द्धे­र् अ­न्य­था ०­५क­स्य­चि­त् त­द­पे­क्ष­त्वा­यो­गा­त् । त­तः क­स्य­चि­त् स­कृ­त्सू­क्ष्मा­द्य­र्थ­सा­क्षा­त्क­र­ण­म् इ­च्छ­ता म­नो­क्षा­न­पे­क्ष­म् ए­षि­त­व्य­म् इ­ति ना­क्षा­न­पे­क्ष­त्व­वि­शे­ष­णं सू­क्ष्मा­द्य­र्थो­प­दे­श­स्या­सि­द्धं सि­द्ध­म् अ­प्य् ए­त­द् अ­न­र्थ­कं त­त् सा­क्षा­त्क­र्तृ­पू­र्व­क­त्व­सा­मा­न्य­स्य सा­ध- यि­तु­म् अ­भि­प्रे­त­त्वा­न् न वा स­र्व­ज्ञ­वा­दि­नः सि­द्ध­सा­ध्य­ता­, ना­पि सा­ध्या­वि­क­ल­त्वा­द् उ­दा­ह­र­ण­स्या­नु­प­प­त्ति­र् इ­त्य् अ­न्ये । ते पि स्व­म­ता­न­पे­क्षं ब्रु­वा­णा न प्र­ति­षि­ध्यं­ते प­रा­नु­रो­धा­त् त­था­भि­धा­ना­त् । स्व­सि­द्धां­ता­नु­सा­रि­णां तु स­फ­ल­म् अ­क्षा­न- पे­क्ष­त्व­वि­शे­ष­ण­म् इ­त्य् उ­क्त­म् ए­व । त­द­नु­मा­तृ­पू­र्व­क­सू­क्ष्मा­द्य­र्थो­प­दे­शे ना­क्षा­न­पे­क्षा­वि­त­थ­त्व­म् अ­नै­कां­ति­क­म् इ­त्य् अ­पि न १­०शं­क­नी­यं । लिं­गा­न­पे­क्ष­त्व­वि­शे­ष­णा­त् । न चे­द­म् अ­सि­द्धं प­रो­प­दे­श­पू­र्व­के सू­क्ष्मा­द्य­र्थो­प­दे­शे लिं­गा­न­पे­क्षा- वि­त­थ­त्व­प्र­सि­द्धेः । ते­नै­व व्य­भि­चा­री­द­म् इ­ति चे­त् न­, प­रो­प­दे­शा­न­पे­क्ष­त्व­वि­शे­ष­णा­त् । त­द् अ­सि­द्धं ध­र्मा­द्यु­प­दे­श­स्य स­र्व­दा प­रो­प­दे­श­पू­र्व­क­त्वा­त् । त­द् उ­क्तं । ध­र्मे चो­द­नै­व प्र­मा­णं ना­न्य­त् । किं च । ने­न्द्रि­य­म् इ­ति क­श्चि­त् । त­त्र के यं चो­द­ना ना­म ? क्रि­या­याः प्र­व­र्त­कं व­च­न­म् इ­ति चे­त् त­त् पु­रु­षे­ण व्या­ख्या­तं स्व­तो वा क्रि­या­याः प्र­व­र्त­कं श्रो­तुः स्या­त् ? न ता­व­त् स्व­त ए­वा­चा­र्य­चो­दि­तः क­रो­मी­ति हि दृ­श्य­ते न व­च­न­चो­दि­त इ­ति । न­न्व् अ- १­५पौ­रु­षे­या­द् व­च­ना­त् प्र­व­र्त­मा­नो व­च­न­चो­दि­तः क­रो­मी­ति प्र­ति­प­द्य­ते पौ­रु­षे­या­द् आ­चा­र्य­चो­दि­त इ­ति वि­शे­षो स्त्य् ए­वे­ति चे­त् । स्या­द् ए­वं य­दि मे­घ­ध्वा­न­व­द­पौ­रु­षे­यं व­च­नं पु­रु­ष­प्र­य­त्न­नि­र­पे­क्षं प्र­व­र्त­कं क्रि­या­याः प्र­ती­ये­त­, न च प्र­ती­य­ते । स­र्व­दा पु­रु­ष­व्या­पा­रा­पे­क्ष­त्वा­त् त­त्स्व­रू­प­ला­भ­स्य । पु­रु­ष­प्र­य­त्नो भि­व्यं­ज­क­स् त­स्ये­ति चे­न् नै­कां­त­नि­त्य­स्या- भि­व्य­क्त्य­सं­भ­व­स्य स­म­र्थि­त­त्वा­त् । पु­रु­षे­ण व्या­ख्या­त­म् अ­पौ­रु­षे­यं व­चः क्रि­या­याः प्र­व­र्त­क­म् इ­ति चे­त्­, स पु­रु­षः प्र­त्य­यि­तो ऽ­प्र­त्य­यि­तो वा ? न ता­व­त् प्र­त्य­यि­तो ती­न्द्रि­या­र्थ­ज्ञा­न­वि­क­ल­स्य रा­ग­द्वे­ष­व­तः स­त्य­वा­दि­त­या २­०प्र­त्ये­तु­म् अ­श­क्तेः । स्या­द् अ­पीं­द्रि­य­गो­च­रे र्थे ऽ­नु­मा­न­गो­च­रे वा पु­रु­ष­स्य प्र­त्य­यि­ता न­नु तृ­ती­य­स्था­नं सं­क्रां­ते जा­त्यं- ध­स्ये­व रू­प­वि­शे­षे­षु । न च ब्र­ह्मा म­न्वा­दि­र् वा­ती­न्द्रि­या­र्थ­द­र्शी रा­ग­द्वे­ष­वि­क­लो वा स­र्व­दो­प­ग­तो य­तो स्मा­त् प्र- त्य­यि­ता­च् चो­द­ना­व्या­ख्या­नं प्र­मा­ण्य­म् उ­पे­या­द् इ­त्य् उ­क्तं प्रा­क् । स्व­य­म् अ­प्र­त्य­यि­ता­त् तु पु­रु­षा­त् त­द्व्या­ख्या­नं प्र­व­र्त­मा­न- म् अ­स­त्य­म् ए­व न­द्या­स् ती­रे फ­ला­नि सं­ती­ति लौ­कि­क­व­च­न­व­त् । न चा­पौ­रु­षे­यं व­च­न­म् अ­त­था­भू­त­म् अ­प्य् अ­र्थं ब्रू­या­द् इ­ति वि­प्र­ति­षि­द्धं य­त­स् त­द्व्या­ख्या­न­म् अ­स­त्यं न स्या­त् । लौ­कि­क­म् अ­पि हि व­च­न­म् अ­र्थं ब्र­वी­ति बो­ध­य­ति बु­ध्य­मा­न­स्य २­५नि­मि­त्तं भ­व­ती­त्य् उ­च्य­ते वि­त­था­र्था­भ्य­धा­यि च दृ­ष्ट­म् अ­वि­प्र­ति­षे­धा­त् । त­द् य­दा­र्थं ब्र­वी­ति न त­दा वि­त­था­र्था­भि- धा­यि । य­दा तु बा­ध­क­प्र­त्य­यो­त्प­त्तौ वि­त­था­र्था­भि­धा­यि न त­दा य­था­र्थं ब्र­वी­त्य् अ­वि­प्र­ति­षे­धे वे­द­व­च­ने पि त­था वि­प्र­ति­षे­धो मा भू­त्­, त­त्र बा­ध­क­प्र­त्य­यो­त्प­त्ते­र् अ­सं­भ­वा­द् वि­प्र­ति­षे­ध ए­वे­ति चे­त्­, ना­ग्नि­हो­त्रा­त् स्व­र्गो भ­व­ती­ति चो­द­ना­यां बा­ध­क­स­द्भा­वा­त् । त­था हि । ना­ग्नि­हो­त्रं स्व­र्ग­सा­ध­नं हिं­सा­हे­तु­त्वा­त् सा­ध­न­व­ध­व­त् सा­ध­न- व­धो वा न स्व­र्ग­सा­ध­न­स् त­त ए­वा­ग्नि­हो­त्र­व­त् । वि­धि­पू­र्व­क­स्य प­श्वा­दि­व­ध­स्य वि­हि­ता­नु­ष्ठा­न­त्वे­न हिं­सा­हे­तु- ३­०त्वा­भा­वा­त् अ­सि­द्धो हे­तु­र् इ­ति चे­त्­, त­र्हि वि­धि­पू­र्व­क­स्य सा­ध­न­व­ध­स्य खा­र­प­टि­का­नां वि­हि­ता­नु­ष्ठा­न­त्वे­न हिं­सा­हे­तु­त्वं मा भू­द् इ­ति स­ध­न­व­धा­त् स्व­र्गो भ­व­ती­ति व­च­नं प्र­मा­ण­म् अ­स्तु त­स्या­प्य् ऐ­हि­क­प्र­त्य­वा­य­प­रि­हा­र­स­म­र्थे ति- क­र्त­व्य­ता­ल­क्ष­ण­वि­धि­पू­र्व­क­त्वा­वि­शे­षा­त् । न हि वे­द­वि­हि­त­म् ए­व वि­हि­ता­नु­ष्ठा­नं­, न पु­नः ख­र­प­ट­शा­स्त्र- वि­हि­त­म् इ­त्य् अ­त्र प्र­मा­ण­म् अ­स्ति या­गः । श्रे­यो­र्थि­नां वि­हि­ता­नु­ष्ठा­नं श्रे­य­स्क­र­त्वा­न् न स­ध­न­व­ध­स् त­द्वि­प­री­त­त्वा­द् इ­ति चे­त् । कु­तो या­ग­स्य श्रे­य­स्क­र­त्वं ? ध­र्म­श­ब्दे­नो­च्य­मा­न­त्वा­त् । यो हि या­ग­म् अ­नु­ति­ष्ठ­ति तं ऽ­धा­र्मि­क­ऽ इ­ति ३­५स­मा­च­क्ष­ते­, य­श् च य­स्य क­र्ता स ते­न स­मा­ख्या­य­ते य­था या­च­को ला­व­क इ­ति । ते­न यः पु­रु­षं निः­श्रे­य- १­३से­न सं­यु­न­क्ति स ध­र्म­श­ब्दे­नो­च्य­ते । न के­व­लं लो­के­, वे­दे पि "­य­ज्ञे­न य­ज्ञ­म् अ­य­जं­त दे­वा­स्ता­नि ध­र्मा­णि प्र­थ­मा­न्य् आ­स­न्न् इ­ति­" य­ज­ति­श­ब्द­वा­च्य ए­वा­र्थे ध­र्म­श­ब्दं स­मा­म­नं­ती­ति श­व­राः । सो ऽ­यं य­था­र्थ­ना­मा शि­ष्ट- वि­चा­र­ब­हि­र्भू­त­त्वा­त् । न हि शि­ष्टाः क्व­चि­द् ध­र्मा­ध­र्म­व्य­प­दे­श­मा­त्रा­द् ए­व श्रे­य­स्क­र­त्व­म् अ­श्रे­य­स्क­र­त्वं वा प्र­ति­यं­ति­, त­स्य व्य­भि­चा­रा­त् । क्व­चि­द् अ­श्रे­य­स्क­रे पि हि ध­र्म­व्य­प­दे­शो दृ­ष्टो य­था मां­स­वि­क्र­यि­णां मां­स­दा­ने ०­५श्रे­य­स्क­रे पि वा ध­र्म­व्य­प­दे­शो­, य­था सं­न्या­से स्व­घा­ती पा­प­क­र्मे­ति त­द्वि­धा­यि­नि कै­श्चि­द् भा­ष­णा­त् । स­र्वै­र् य­स्य ध­र्म­व्य­प­दे­शः प्र­ति­प­द्य­ते स श्रे­य­स्क­रो ना­न्य इ­ति चे­त् । त­र्हि न या­गः श्रे­य­स्क­र­स् त­स्य सौ­ग­ता­दि­भि­र् अ- ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त्वा­त् । स­क­लै­र् वे­द­वा­दि­भि­र् या­ग­स्य ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त्वा­च् छ्रे­य­स्क­र­त्वे स­र्वैः खा­र­प­टि­कैः स­ध­न­व­ध­स्य ध­र्म­त्वे­न व्य­प­दि­श्य­मा­न­त­या श्रे­य­स्क­र­त्वं किं न भ­वे­त्­, य­तः श्रे­यो­र्थि­नां सं­वि­हि­ता­नु­ष्ठा­नं न स्या­त् । लो­क­ग­र्हि­त­त्व­म् उ­भ­य­त्र स­मा­न­म् । के­षां­चि­द् अ­ग­र्हि­त­त्वं चे­ति त­तो न स­ध­न- १­०व­धा­ग्नि­हो­त्र­योः प्र­त्य­वा­ये­त­र­सा­ध­न­त्व­व्य­व­स्था । प्र­त्य­क्षा­दि­प्र­मा­ण­ब­ला­त् तु ना­ग्नि­हो­त्र­स्य श्रे­य­स्क­र­त्व­सि­द्धि­र् इ­ति ना­स्यै­व वि­हि­ता­नु­ष्ठा­न­त्वं­, य­तो हिं­सा­हे­तु­त्वा­भा­वा­द् अ­सि­द्धो हे­तुः स्या­त् । त­न् न प्र­कृ­त­चो­द­ना­यां बा­ध­क­भा­व- नि­श्च­या­द् अ­र्थ­त­स् त­था­भा­वे सं­श­या­नु­द­यः पु­रु­ष­व­च­न­वि­शे­ष­व­द् इ­ति न त­दु­प­दे­श­पू­र्व­क ए­व स­र्व­दा ध­र्मा­द्यु­प­दे­शो ये­ना­स्य प­रो­प­दे­शा­न­पे­क्ष­त्व­वि­शे­ष­ण­म् अ­सि­द्धं ना­म । न च प­रो­प­दे­श­लिं­ग­ज्ञा­ना­पे­क्षा वि­त­थ­त्वे पि त­त्सा­क्षा­त्क­र्तृ- पू­र्व­क­त्वं सू­क्ष्मा­द्य­र्थो­प­दे­श­स्य प्र­सि­द्ध­स्य नो­प­प­द्य­ते त­था वि­ना­भा­वं सं­दे­हा­यो­गा­द् इ­त्य् अ­न­व­द्यं स­र्व­वि­दो ज्ञा­प­क­म् । १­५अ­थ­वा­ — सू­क्ष्मा­द्य­र्थो पि वा­ध्य­क्षः क­स्य­चि­त् स­क­लः स्फु­ट­म् । श्रु­त­ज्ञा­ना­धि­ग­म्य­त्वा­न् न­दी­द्वी­पा­दी­दे­श­व­त् ॥ १­० ॥ ध­र्मा­ध­र्मा­व् ए­व सो­पा­य­हे­यो­पा­दे­य­त­त्त्व­म् ए­व वा क­स्य­चि­द् अ­ध्य­क्षं सा­ध­नी­यं न तु स­क­लो र्थ इ­ति न सा­धी­यः स­क­ला­र्थ­प्र­त्य­क्ष­त्वा­सा­ध­ने त­द­ध्य­क्षा­सि­द्धेः । सं­वृ­त्या स­क­ला­र्थः प्र­त्य­क्षः सा­ध्य इ­त्य् उ­न्म­त्त­भा­षि­तं स्फु­टं त­स्य २­०त­था­भा­वा­सि­द्धौ क­स्य­चि­त् प्र­मा­ण­ता­नु­प­प­त्तेः । न हे­तोः स­र्व­थै­कां­तै­र् अ­ने­कां­तः क­थं­च­न । श्रु­त­ज्ञा­ना­धि­ग­म्य­त्वा­त् ते­षां दृ­ष्टे­ष्ट­बा­ध­ना­त् ॥ १­१ ॥ स्था­न­त्र­या­वि­सं­वा­दि­श्रु­त­ज्ञा­नं हि व­क्ष्य­ते । ते­ना­धि­ग­म्य­मा­न­त्वं सि­द्धं स­र्व­त्र व­स्तु­नि ॥ १­२ ॥ २­५त­तः प्र­कृ­त­हे­तो­र् अ­व्य­भि­चा­रि­ता प­क्ष­व्या­प­क­ता च सा­मा­न्य­तो बो­द्ध­व्या । य­त­श् चै­वं स­र्व­ज्ञ­सा­ध­न­म् अ­न­व­द्य­म् । त­तो ऽ­सि­द्धं प­र­स्या­त्र ज्ञा­प­का­नु­प­लं­भ­न­म् । नो भा­व­सा­ध­ना­या­लं स­र्व­त­त्त्वा­र्थ­वे­दि­नः ॥ १­३ ॥ स्व­यं सि­द्धं हि किं­चि­त् क­स्य­चि­त् सा­ध­कं ना­न्य­था­ति­प्र­सं­गा­त् । सि­द्ध­म् अ­पि­ — स्व­सं­बं­धि य­दी­दं स्या­द् व्य­भि­चा­रि­प­यो­नि­धेः । ३­०अं­भः कुं­भा­दि­सं­ख्या­नैः स­द्भि­र् अ­ज्ञा­य­मा­न­कैः ॥ १­४ ॥ न हि प­यो­नि­धे­र् अं­भः कुं­भा­दि­सं­ख्या­नं ब­ह्वं­भ­स्त्वा­त् कू­पां­भो­व­द् इ­त्य् अ­नु­मा­ना­त् । त­त् ते­षा­म् अ­ज्ञा­य­मा­न­ते­ति चे­त्­, ना­तो वि­शे­षे­णा­सि­द्धे­स् त­त्सं­ख्या­न­मा­त्रे­णा­व्य­भि­चा­रा­चो­द­ना­त् । ए­ते­ना­र्था­प­त्त्यु­प­मा­ना­भ्यां ज्ञा­य­मा­न­ता प्र­त्यु­क्ता । चो­द­ना­त­स् त­त्प्र­ति­सि­द्धि­र् इ­ति चे­त् । न । त­स्याः का­र्या­र्था­द् अ­न्य­त्र प्र­मा­ण­ता­नि­ष्टेः । प­रे­षां तु ता­नि सं­ती­त्य् आ­ग­मा­त् प्र­ति­प­त्ते­र् यु­क्तं तै­र् व्य­भि­चा­र­चो­द­न­म् । १­४स­र्व­सं­बं­धि त­द्बो­द्धुं किं­चि­द् बो­धै­र् न श­क्य­ते । स­र्व­बो­द्धा­स्ति चे­त् क­श्चि­त् त­द्बो­द्धा किं नि­षि­ध्य­ते ॥ १­५ ॥ स­र्व­सं­बं­धि त­द् ज्ञा­ता­सि­द्धं­, किं­चि­द् ज्ञै­र् ज्ञा­तु­म् अ­श­क्य­त्वा­त् । न च स­र्व­ज्ञ­स् त­द्बो­द्धा­स्ति त­त्प्र­ति­षे­ध- वि­रो­धा­त् । ष­ङ्भिः प्र­मा­णैः स­र्व­ज्ञो न वा­र्य­त इ­ति चा­यु­क्तं । य­स्मा­त्­ — ०­५स­र्व­सं­बं­धि­स­र्व­ज्ञ­ज्ञा­प­का­नु­प­लं­भ­न­म् । न च­क्षु­रा­दि­भि­र् वे­द्य­म् अ­त्य­क्ष­त्वा­द् अ­दृ­ष्ट­व­त् ॥ १­६ ॥ ना­नु­मा­ना­द­लिं­ग­त्वा­त् का­र्था­प­त्त्यु­प­मा­ग­तिः । स­र्व­स्या­न­न्य­था­भा­व­सा­दृ­श्या­नु­प­प­त्ति­तः ॥ १­७ ॥ स­र्व­प्र­मा­तृ­सं­बं­धि प्र­त्य­क्षा­दि­नि­वा­र­णा­त् । १­०के­व­ला­ग­म­ग­म्यं च क­थं मी­मां­स­क­स्य त­त् ॥ १­८ ॥ का­र्ये­र्थे चो­द­ना­ज्ञा­नं प्र­मा­णं य­स्य सं­म­त­म् । त­स्य स्व­रू­प­स­त्ता­यां त­न्नै­वा­ति­प्र­सं­ग­तः ॥ १­९ ॥ त­द्ज्ञा­प­को­प­लं­भ­स्या­भा­वो ऽ­भा­व­प्र­मा­ण­तः । सा­ध्य­ते चे­न् न त­स्या­पि स­र्व­त्रा­प्य् अ­प्र­वृ­त्ति­तः ॥ २­० ॥ १­५गृ­ही­त्वा व­स्तु­स­द्भा­वं स्मृ­त्वा त­त्प्र­ति­यो­गि­न­म् । मा­न­सं ना­स्ति­ता­ज्ञा­नं ये­षा­म् अ­क्षा­न­पे­क्ष­या ॥ २­१ ॥ ते­षा­म् अ­शे­ष­नृ­ज्ञा­ते स्मृ­ते त­द्ज्ञा­प­के क्ष­णे । जा­य­ते ना­स्ति­ता­ज्ञा­नं मा­न­सं त­त्र ना­न्य­था ॥ २­२ ॥ न वा­शे­ष­न­र­ज्ञा­नं स­कृ­त् सा­क्षा­द् उ­पे­य­ते । २­०न क्र­मा­द् अ­न्य­सं­ता­न­प्र­त्य­क्ष­त्वा­न­भी­ष्टि­तः ॥ २­३ ॥ य­द् आ­प्त­स् त­द् अ­धि­क­र­ण­स्य व­च­ना­द्य­नु­मा­ना­त् सि­द्धि­स­द्भा­वा­त् त­द­भि­प्रा­य­स्य च त­द­नु­प­लं­भ­ना­न् नि­षे­धे सा­ध्ये कु­तो न दो­ष इ­ति न वा­च्य­म् । अ­ने­कां­ते हि वि­ज्ञा­न­म् ए­कां­ता­नु­प­लं­भ­न­म् । त­द्वि­धि­स् त­न्नि­षे­ध­श् च म­तो नै­वा­न्य­था­म­तिः ॥ २­४ ॥ २­५अ­ने­कां­तो­प­ल­ब्धि­र् ए­व हि प्र­ति­प­त्तु­र् ए­कां­ता­नु­ल­ब्धिः प्र­सि­द्धै­व स्व­सं­बं­धि­नी सा चै­कां­ता­भा­व­म् अं­त­रे­णा­नु­प- प­द्य­मा­ना त­त्सा­ध­नी­या । न चा­ने­कां­तो­प­लं­भा­द् ए­वा­ने­कां­त­वि­धि­र् अ­भि­म­तः स ए­व चै­कां­त­प्र­ति­षे­ध इ­ति ना­नु­मा­न­तः सा­ध­नी­य­स् त­स्य त­त्र वै­य­र्थ्या­त् । स­त्य­म् ए­त­त् । क­स्य­चि­त् तु कु­त­श्चि­त् सा­क्षा­त्कृ­ते प्य् अ­ने­कां­ते वि­प­री- ता­रो­प­द­र्श­ना­त् त­द्व्य­व­च्छे­दो नु­प­ल­ब्धेः सा­ध्य­ते । त­तो स्याः सा­फ­ल्य­म् ए­व प्र­मा­ण­सं­प्ल­वो­प­ग­मा­द् वा न दो­षः । प­र­स्या­प्य् अ­यं न्या­यः स­मा­न इ­ति चे­त्­ — ३­०नै­वं स­र्व­स्य स­र्व­ज्ञ­ज्ञा­प­का­नु­प­द­र्श­न­म् । सि­द्धं त­द्द­र्श­ना­रो­पो ये­न त­त्र नि­षि­ध्य­ते ॥ २­५ ॥ स­र्व­सं­बं­धि­नि स­र्व­ज्ञ­ज्ञा­प­का­नु­प­लं­भे हि प्र­ति­प­त्तुः स्व­यं सि­द्धे कु­त­श्चि­त् क­स्य­चि­त् स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­स­मा­रो­पो य­दि व्य­व­च्छे­द्ये­न त­दा स­मा­नो न्या­यः स्या­न् न चै­वं स­र्व­ज्ञा­भा­व­वा­दि­नां त­द­सि­द्धेः । आ­स­न् सं­ति भ­वि­ष्यं­ति बो­द्धा­रो वि­श्व­दृ­श्व­नः । ३­५म­द­न्ये पी­ति नि­र्णी­ति­र् य­था स­र्व­ज्ञ­वा­दि­नः ॥ २­६ ॥ १­५किं­चि­ज् ज्ञ­स्या­पि त­द्व­न् मे ते­नै­वे­ति वि­नि­श्च­यः । इ­त्य् अ­यु­क्त­म् अ­शे­ष­ज्ञ­सा­ध­नो­पा­य­सं­भ­वा­त् ॥ २­७ ॥ स्व­य­म् अ­स­र्व­ज्ञ­स्या­पि स­र्व­वि­दो बो­द्धा­रो वृ­त्ता व­र्तं­ते व­र्ति­ष्यं­ते म­त्तो ऽ­न्ये पी­ति यु­क्तं व­क्तुं­, त­त्सि­द्ध्यु­पा­य- घ­ट­ना­त् । त­त् पु­न­र् अ­स­र्व­ज्ञ­वा­दि­न­स् ते पू­र्वं ना­स­न् न सं­ति न भ­वि­ष्यं­ती­ति प्र­मा­णा­भा­वा­त् । क­थ­म्­ — ०­५य­था­ह­म् अ­नु­मा­ना­देः स­र्व­ज्ञं वे­द्मि त­त्त्व­तः । त­था­न्ये पि न­राः सं­त­स् त­द्बो­द्धा­रो नि­रं­कु­शाः ॥ २­८ ॥ सं­तः प्र­श­स्याः प्रे­क्षा­वं­तः पु­रु­षा­स् ते म­द­न्ये प्य् अ­नु­मा­ना­दि­ना स­र्व­ज्ञ­स्य बो­द्धा­रः प्रे­क्षा­व­त्त्वा­त् य­था­ह­म् इ­ति ब्रु­व­तो न किं­चि­द् बा­ध­क­म् अ­स्ति । न च प्रे­क्षा­व­त्त्वं म­मा­सि­द्धं नि­र­व­द्यं स­र्व­वि­द्या­वे­द­क­प्र­मा­ण­वा­दि­त्वा­त् । यो हि य­त्र नि­र­व­द्यं प्र­मा­णं व­क्ति स त­त्र प्रे­क्षा­वा­न् इ­ति सु­प्र­सि­द्ध­म् । १­०य­था म­म न त­द्ज्ञ­प्ते­र् उ­प­लं­भो स्ति जा­तु­चि­त् । त­था स­र्व­नृ­णा­म् इ­त्य् अ­ज्ञा­न­स्यै­व वि­चे­ष्टि­त­म् ॥ २­९ ॥ हे­तो­र् न­र­त्व­का­या­दि­म­त्त्वा­दे­र् व्य­भि­चा­र­तः । स्या­द्वा­दि­नै­व वि­श्व­ज्ञ­म् अ­नु­मा­ने­न जा­न­ता ॥ ३­० ॥ म­द­न्ये पु­रु­षाः स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­शू­न्याः पु­रु­ष­त्वा­त् का­या­दि­म­त्त्वा­द् य­था­ह­म् इ­ति व­च­स् त­मो­वि­ल­सि­त­म् ए­व । १­५हे­तोः स्या­द्वा­दि­ना­नै­कां­ता­त् । त­स्य प­क्षी­क­र­णा­द् अ­दो­ष इ­ति चे­त् । न । प­क्ष­स्य प्र­त्य­क्षा­नु­मा­न­बा­ध­प्र­स­क्तेः । स­र्व­ज्ञ­वा­दि­नो हि स­र्व­ज्ञ­ज्ञा­प­क­म् अ­नु­मा­ना­दि­स्व­सं­वे­द­न­प्र­त्य­क्षं प्र­ति­वा­दि­न­श् च त­द्व­च­न­वि­शे­षो­त्था­नु­मा­न­सि­द्धं स­र्व­पु­रु­षा­णां स­क­ल­वि­त्सा­ध­ना­नु­भ­व­न­शू­न्य­त्वं बा­ध­ते हे­तु­श् चा­ती­त­का­लः स्या­द् इ­ति ना­स­र्व­ज्ञ­वा­दि­नां स­र्व- वि­दो बो­द्धा­रो न के­चि­द् इ­ति व­क्तुं यु­क्त­म् । ज्ञा­प­का­नु­प­लं­भो स्ति त­न् न त­त्प्र­ति­षे­ध­तः । २­०का­र­का­नु­प­लं­भ­स् तु प्र­ति­घा­ती­ष्य­ते ऽ­ग्र­तः ॥ ३­१ ॥ त­द् ए­वं सि­द्धो वि­श्व­त­त्त्वा­नां ज्ञा­ता त­द­भा­व­सा­ध­न­स्य ज्ञा­प­का­नु­प­लं­भ­स्य का­र­का­नु­प­लं­भ­स्य च नि­रा­क­र­णा­त् । क­ल्म­ष­प्र­क्ष­य­श् चा­स्य वि­श्व­त­त्त्वा­त् प्र­ती­य­ते । त­म् अं­त­रे­ण त­द्भा­वा­नु­प­प­त्ति­प्र­सि­द्धि­तः ॥ ३­२ ॥ २­५स­र्व­त­त्त्वा­र्थ­ज्ञा­नं च क­स्य­चि­त् स्या­त् क­ल्म­ष­प्र­क्ष­य­श् च न स्या­द् इ­ति न शं­क­नी­यं त­द्भा­व ए­व त­स्य स­द्भा­वो- प­प­त्ति­सि­द्धेः । जा­य­ते त­द्वि­धं ज्ञा­नं स्वे स­ति प्र­ति­बं­ध­रि । स्प­ष्ट­स्वा­र्था­व­भा­सि­त्वा­न् नि­र्दो­ष­न­य­ना­दि­व­त् ॥ ३­३ ॥ स­र्व­ज्ञ­वि­ज्ञा­न­स्य स्वं प्र­ति­बं­ध­कं क­ल्म­षं त­स्मि­न्न् अ­स­त्य् ए­व त­द् भ­व­ति स्प­ष्ट­स्व­वि­ष­या­व­भा­सि­त्वा­त् नि­र्दो­ष- ३­०च­क्षु­रा­दि­व­द् इ­त्य् अ­त्र ना­सि­द्धं सा­ध­नं प्र­मा­ण­स­द्भा­वा­त् । न­न्व् आ­मू­ल­क­ल्म­ष­स्य क्ष­ये किं प्र­मा­ण­म् इ­ति चे­द् इ­मं ब्रू­म­हे­;­ — क्षी­य­ते क्व­चि­द् आ­मू­लं ज्ञा­न­स्य प्र­ति­बं­ध­क­म् । स­म­ग्र­क्ष­य­हे­तु­त्वा­ल् लो­च­ने ति­मि­रा­दि­व­त् ॥ ३­४ ॥ १­६स­म­ग्र­क्ष­य­हे­तु­कं हि च­क्षु­षि ति­मि­रा­दि न पु­न­र् उ­द्भ­व­द्दृ­ष्टं त­द्व­त्स­र्व­वि­दो ज्ञा­न­प्र­ति­बं­ध­क­म् इ­ति । न­नु क्ष­य­मा­त्र­सि­द्धा­व् अ­प्य् आ­मू­ल­क्ष­यो स्य न सि­द्ध्ये­त् । पु­न­र् न­य­ने ति­मि­र­म् उ­द्भ­व­द् दृ­ष्ट­म् ए­वे­ति चे­न् न­, त­दा त­स्य स­म­ग्र­क्ष­य- हे­तु­त्वा­भा­वा­त् । स­म­ग्र­क्ष­य­हे­तु­क­म् ए­व हि ति­मि­रा­दि­क­म् इ­हो­दा­ह­र­णं ना­न्य­त् । न चा­ने­न हे­तो­र् अ­नै­कां­ति­क­ता त­त्र त­द­भा­वा­त् । किं पु­नः के­व­ल­स्य प्र­ति­बं­ध­कं य­स्या­त्यं­त­प­रि­क्ष­यः क्व­चि­त् सा­ध्य­त इ­ति ना­क्षे­प्त­व्य­म् । ०­५मो­हो ज्ञा­न­दृ­गा­वृ­त्त्यं­त­रा­याः प्र­ति­बं­ध­काः । के­व­ल­स्य हि व­क्ष्यं­ते त­द्भा­वे त­द­नु­द्भ­वा­त् ॥ ३­५ ॥ य­द् भा­वे नि­य­मे­न य­स्या­नु­द्भ­व­स् त­त् त­स्य प्र­ति­बं­ध­कं य­था ति­मि­रं ने­त्र­वि­ज्ञा­न­स्य मो­हा­दि­भा­वो स्म­दा­दे­श् च- क्षु­र्ज्ञा­ना­नु­द्भ­व­श् च के­व­ल­स्ये­ति मो­हा­द­य­स् त­त्प्र­ति­बं­ध­काः प्र­व­क्ष्यं­ते । त­तो न ध­र्मि­णो ऽ­सि­द्धिः । कः पु­न­र् ए­त­त् क्ष­य­हे­तुः स­म­ग्रो य­द् भा­वा­द् धे­तु­सि­द्धि­र् इ­ति चे­त्­;­ — १­०ते­षां प्र­क्ष­य­हे­तू च पू­र्णौ सं­व­र­नि­र्ज­रे । ते त­पो­ति­श­या­त् सा­धोः क­स्य­चि­द् भ­व­तो ध्रु­व­म् ॥ ३­६ ॥ त­पो ह्य् अ­ना­ग­ता­घौ­घ­प्र­व­र्त­न­नि­रो­ध­न­म् । त­ज्ज­न्म­हे­तु­सं­घा­त­प्र­ति­प­क्ष­य­तो य­था ॥ ३­७ ॥ भ­वि­ष्य­त्का­ल­कू­टा­दि­वि­का­रौ­घ­नि­रो­ध­न­म् । १­५मं­त्र­ध्या­न­वि­धा­ना­दि स्फु­टं लो­के प्र­ती­य­ते ॥ ३­८ ॥ नृ­णा­म् अ­प्य् अ­घ­सं­बं­धो रा­ग­द्वे­षा­दि­हे­तु­कः । दुः­खा­दि­फ­ल­हे­तु­त्वा­द् अ­ति­भु­क्ति­वि­षा­दि­व­त् ॥ ३­९ ॥ त­द्वि­रो­धि­वि­रा­गा­दि­रू­पं त­प इ­हो­च्य­ते । त­द­सि­द्धा­व् अ­त­ज्ज­न्म­का­र­ण­प्र­ति­प­क्ष­ता ॥ ४­० ॥ २­०त­दा दुः­ख­फ­लं क­र्म­सं­चि­तं प्र­ति­ह­न्य­ते । का­य­क्ले­शा­दि­रू­पे­ण त­प­सा त­त्स­जा­ति­ना ॥ ४­१ ॥ स्वा­ध्या­या­दि­स्व­भा­वे­न प­र­प्र­श­म­मू­र्ति­ना । ब­द्धं सा­ता­दि­कृ­त्क­र्म श­क्रा­दि­सु­ख­जा­ति­ना ॥ ४­२ ॥ के­व­ल­प्र­ति­बं­ध­क­स्या­ना­ग­त­स्य सं­चि­त­स्य वा­त्यं­ति­क­क्ष­य­हे­तू स­म­ग्रौ सं­व­र­नि­र्ज­रे त­पो­ति­श­या­त् क­स्य­चि­द् अ- २­५व­श्यं भ­व­त ए­वे­ति प्र­मा­ण­सि­द्धं त­स्य स­म­ग्र­क्ष­य­हे­तु­त्व­सा­ध­नं य­तः । त­तो निः­शे­ष­त­त्त्वा­र्थ­वे­दी प्र­क्षी­ण­क­ल्म­षः । श्रे­यो­मा­र्ग­स्य ने­ता­स्ति स सं­स्तु­त्य­स् त­द­र्थि­भिः ॥ ४­३ ॥ न­नु निः­शे­ष­त­त्त्वा­र्थ­वे­दि­त्वे प्र­क्षी­ण­क­ल्म­ष­त्वे च चा­रि­त्रा­ख्ये स­म्य­ग्द­र्श­ना­वि­ना­भा­वि­नि सि­द्धे पि भ­ग­व­तः श­री­र­त्वे­ना­व­स्था­ना­सं­भ­वा­न् न श्रे­यो­मा­र्गो­प­दे­शि­त्वं त­था­पि त­द­व­स्था­ने श­री­र­त्वा­भा­व­स्य र­त्न­त्र­य- ३­०नि­बं­ध­न­त्व­वि­रो­धा­त् त­द्भा­वे प्य् अ­भा­वा­त् । का­र­णां­त­रा­पे­क्षा­यां न र­त्न­त्र­य­म् ए­व सं­सा­र­क्ष­य­नि­मि­त्त­म् इ­ति क­श्चि­त् । सो पि न वि­प­श्चि­त् । य­स्मा­त्­ — त­स्य द­र्श­न­शु­द्ध्या­दि­भा­व­नो­पा­त्त­मू­र्ति­ना । पु­ण्य­ती­र्थ­क­र­त्वे­न ना­म्ना सं­पा­दि­त­श्रि­यः ॥ ४­४ ॥ स्थि­त­स्य च चि­रं स्वा­यु­र् वि­शे­ष­व­श­व­र्ति­नः । ३­५श्रे­यो­मा­र्गो­प­दे­शि­त्वं क­थं­चि­न् न वि­रु­ध्य­ते ॥ ४­५ ॥ १­७त­स्य निः­शे­ष­त­त्त्वा­र्थ­वे­दि­नः स­मु­द्भू­त­र­त्न­त्र­य­स्या­पि श­री­रि­त्वे­ना­व­स्था­नं स्वा­यु­र् वि­शे­ष­व­श­व­र्ति­त्वा­त् । न हि त­दा­यु­र् अ­प­व­र्त­नी­यं ये­नो­प­क्र­म­व­शा­त् क्षी­ये­त­, त­द­क्ष­ये च त­द­वि­ना­भा­वि­ना­म् आ­दि­क­र्म­त्र­यो­द­यो पि त­स्या­व­ति­ष्ठ­ते । त­तः स्थि­त­स्य भ­ग­व­तः श्रे­यो­मा­र्गो­प­दे­शि­त्वं क­थ­म् अ­पि न वि­रु­ध्य­ते । कु­त­स् त­र्हि त­स्या­युः­क्ष­यः शे­षा­घा­ति­क­र्म­क्ष- य­श् च स्या­द् य­तो मु­क्ति­र् इ­ति चे­त् फ­लो­प­भो­गा­द् आ­यु­षो नि­र्ज­रो­प­व­र्ण­ना­द् अ­घा­ति­क­र्म­त्र­य­स्य च शे­ष­स्या­धि­क­स्थि- ०­५ते­र् दं­ड­क­पा­टा­दि­क­र­ण­वि­शे­षा­द् अ­प­क­र्ष­णा­दि­क­र्म­वि­शे­षा­द् वे­ति ब्रू­मः । न चै­वं र­त्न­त्र­य­हे­तु­ता मु­क्ते­र् व्या­ह­न्य­ते नि­श्च­य­न­या­द् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति­नो र­त्न­त्र­य­स्य मु­क्ति­हे­तु­त्व­व्य­व­स्थि­तेः । न­नु स्थि­त­स्या­प्य् अ­मो­ह­स्य मो­ह­वि­शे­षा­त्म­क­वि­व­क्षा­नु­प­प­त्तेः कु­तः श्रे­यो­मा­र्ग­व­च­न­प्र­वृ­त्ति­र् इ­ति च न मं­त­व्यं । ती­र्थ­क­र­त्व­ना­म­क­र्म­णा पु­ण्या­ति­श­ये­न त­स्या­ग­म­ल­क्ष­ण­ती­र्थ­क­र­त्व­श्रि­यः सं­पा­द­ना­त् ती­र्थ­क­र­त्व­ना­म­क­र्म तु द­र्श­न­वि­शु­द्ध्या­दि­भा­व­ना­ब­ल- भा­वि वि­भा­व­यि­ष्य­ते । न च मो­ह­व­ति वि­व­क्षा­नां­त­री­य­क­त्वं व­च­न­प्र­वृ­त्ते­र् उ­प­ल­भ्य प्र­क्षी­ण­मो­हे पि त­स्य १­०त­त्पू­र्व­क­त्व­सा­ध­नं श्रे­यः श­री­र­त्वा­देः पू­र्व­स­र्व­ज्ञ­त्वा­दि­सा­ध­ना­नु­षं­गा­त् व­चो­वि­व­क्षा­नां­त­री­य­क­त्वा­सि­द्धे­श् चे­ति नि­र­व­द्यं स­म्य­ग्द­र्श­ना­दि­त्र­य­हे­तु­क­मु­क्ति­वा­दि­नां श्रे­यो­मा­र्गो­प­दे­शि­त्व­म् ॥ ज्ञा­न­मा­त्रा­त् तु यो ना­म मु­क्ति­म् अ­भ्ये­ति क­श्च­न । त­स्य त­न् न त­तः पू­र्व­म् अ­ज्ञ­त्वा­त् पा­म­रा­दि­व­त् ॥ ४­६ ॥ ना­पि प­श्चा­द् अ­व­स्था­ना­भा­वा­द् वा­ग्वृ­त्त्य­यो­ग­तः । १­५आ­का­श­स्ये­व मु­क्त­स्य क्वो­प­दे­श­प्र­व­र्त­न­म् ॥ ४­७ ॥ सा­क्षा­द­शे­ष­त­त्त्व­ज्ञा­ना­त् पू­र्व­म् आ­ग­म­ज्ञा­न­ब­ला­द् यो­गि­नः श्रे­यो­मा­र्गो­प­दे­शि­त्व­म् अ­वि­रु­द्ध­म् अ­ज्ञ­त्वा­सि­द्धे­र् इ­ति न मं- त­व्यं । स­र्व­ज्ञ­क­ल्प­ना­न­र्थ­क्या­त्­, प­र­म­ता­नु­स­र­ण­प्र­स­क्ते­श् च । यो­गि­ज्ञा­न­स­म­का­लं त­स्य त­द् इ­त्य् अ­प्य् अ­सा­रं त­त्त्व- ज्ञा­न­पू­र्व­त्व­वि­रो­धा­त् त­दु­प­दे­श­स्य त­त्त्व­ज्ञा­ना­त् प­श्चा­त् तु मु­क्तेः ख­स्ये­व वा­ग्वृ­त्त्य­घ­ट­ना­त् श­री­र­त्वे­ना­व­स्था­ना- सं­भ­वा­द् दू­रे स­न्मा­र्गो­प­दे­शः ॥ २­०सं­स्का­र­स्या­क्ष­या­त् त­स्य य­द्य् अ­व­स्था­न­म् इ­ष्य­ते । त­त्क्ष­ये का­र­णं वा­च्यं त­त्त्व­ज्ञा­ना­त् प­रं त्व­या ॥ ४­८ ॥ न हि त­त्त्व­ज्ञा­न­म् ए­व सं­स्का­र­क्ष­ये का­र­ण­म् अ­व­स्था­न­वि­रो­ध­स्य त­द­व­स्थ­त्वा­त् । सं­स्का­र­स्या­यु­रा­ख्य­स्य प­रि­क्ष­य­नि­बं­ध­न­म् । ध­र्म­म् ए­व स­मा­धिः स्या­द् इ­ति के­चि­त् प्र­च­क्ष­ते ॥ ४­९ ॥ २­५वि­ज्ञा­ना­त् सो पि य­द्य् अ­न्यः प्र­ति­ज्ञा­व्या­ह­ति­स् त­दा । स चा­रि­त्र­वि­शे­षो हि मु­क्ते­र् मा­र्गः स्थि­तो भ­वे­त् ॥ ५­० ॥ त­त्त्व­ज्ञा­ना­द् अ­न्य­त ए­व सं­प्र­ज्ञा­त­यो­गा­त् सं­सा­र­क्ष­ये मु­क्ति­सि­द्धि­स् त­त्त्व­ज्ञा­ना­न् मु­क्ति­र् इ­ति प्र­ति­ज्ञा ही­य­ते स­मा­धि­वि­शे­ष­श् च चा­रि­त्र­वि­शे­षः स्या­द्वा­दि­नां मु­क्ति­मा­र्गो व्य­व­स्थि­तः स्या­त् ॥ ज्ञा­न­म् ए­व स्थि­री­भू­तं स­मा­धि­र् इ­ति चे­न् म­त­म् । ३­०त­स्य प्र­धा­न­ध­र्म­त्वे नि­वृ­त्ति­स् त­त्क्ष­या­द् य­दि ॥ ५­१ ॥ त­दा सो पि कु­तो ज्ञा­ना­द् उ­क्त­दो­षा­नु­षं­ग­तः । स­मा­ध्यं­त­र­त­श् चे­न् न तु­ल्य­प­र्य­नु­यो­ग­तः ॥ ५­२ ॥ त­स्य पुं­सः स्व­रू­प­त्वे प्रा­ग् ए­व स्या­त् प­रि­क्ष­यः । सं­स्का­र­स्या­स्य नि­त्य­त्वा­न् न क­दा­चि­द् अ­सं­भ­वः ॥ ५­३ ॥ १­८आ­वि­र्भा­व­ति­रो­भा­वा­व् अ­पि ना­त्म­स्व­भा­व­गौ । प­रि­णा­मो हि त­स्य स्या­त् त­था प्र­कृ­ति­व­च् च तौ ॥ ५­४ ॥ त­तः स्या­द्वा­दि­नां सि­द्धं म­तं नै­कां­त­वा­दि­ना­म् । ब­हि­रं­त­श् च व­स्तू­नां प­रि­णा­म­व्य­व­स्थि­तेः ॥ ५­५ ॥ ०­५न स्थि­र­ज्ञा­ना­त्म­कः सं­प्र­ज्ञा­तो यो­गः सं­स्का­र­क्ष­य­का­र­ण­म् इ­ष्य­ते य­त­स् त­स्य प्र­धा­न­ध­र्म­त्वा­त् त­त्क्ष­या­न् मु­क्तिः स्या­त् । सो पि च त­त्क्ष­यो ज्ञा­ना­द् अ­ज्ञा­ना­द् वा स­मा­धे­र् इ­ति प­र्य­नु­यो­ग­स्य स­मा­न­त्वा­द् अ­न­व­स्था­न­म् आ­शं­क्य­ते । ना­पि पु­रु­ष­स्व­रू­प­मा­त्रं स­मा­धि­र् ये­न त­स्य नि­त्य­त्वा­न् नि­त्यं मु­क्ति­र् आ­पा­द्य­ते त­दा­वि­र्भा­व­ति­रो­भा­वा­भा­वा­द् अ­न्य­था प्र­धा­न­व­त् पुं- सो पि प­रि­णा­म­सि­द्धेः स­र्व­प­रि­णा­मी­ति स्या­द्वा­दा­श्र­य­णं प्र­स­ज्ये­त । किं त­र्हि ? वि­शि­ष्टं पु­रु­ष­स्व­रू­प­म् अ­सं­प्र­ज्ञा­त- यो­गः सं­स्का­र­क्ष­य­का­र­णं । न च प्र­ति­ज्ञा­व्या­घा­त­स् त­त्त्व­ज्ञा­ना­ज् जी­व­न्मु­क्ते­र् आ­स्था­नां­त­का­ले त­त्त्वो­प­दे­श­घ­ट­ना­त् प­र- १­०म­निः­श्रे­य­स­स्य स­मा­धि­वि­शे­षा­त् सं­स्का­र­क्ष­ये प्र­ति­ज्ञा­ना­द् इ­ति व­द­न्न् अं­ध­स­र्प­बि­ल­प्र­वे­श­न्या­ये­न स्या­द्वा­दि­द­र्श­नं स­मा­श्र­य­ती­त्य् उ­प­द­र्श्य­ते ॥ मि­थ्या­र्था­भि­नि­वे­शे­न मि­थ्या­ज्ञा­ने­न व­र्जि­त­म् । य­त् पुं­रू­प­म् उ­दा­सी­नं त­च् चे­द् ध्या­नं म­तं त­व ॥ ५­६ ॥ हं­त र­त्न­त्र­यं किं न त­तः प­र­म् इ­हे­ष्य­ते । १­५य­तो न त­न्नि­मि­त्त­त्वं मु­क्ते­र् आ­स्थी­य­ते त्व­या ॥ ५­७ ॥ न­नु च मि­थ्या­र्था­भि­नि­वे­शे­न व­र्जि­तं पु­रु­ष­स्य स्व­रू­पं न स­म्य­ग्द­र्श­नं त­स्य त­त्त्वा­र्थ­श्र­द्धा­न­ल­क्ष­ण­त्वा­त्­, ना­पि मि­थ्या­ज्ञा­ने­न व­र्जि­तं त­त्स­म्य­ग्ज्ञा­नं त­स्य स्वा­र्था­वा­य­ल­क्ष­ण­त्वा­त्­, उ­दा­सी­नं च न पुं­रू­पं स­म्य­क्- चा­रि­त्रं त­स्य गु­प्ति­स­मि­ति­व्र­त­भे­द­स्य बा­ह्या­भ्यं­त­र­क्रि­या­वि­शे­षो प­र­म­ल­क्ष­ण­त्वा­त् ये­न त­था­भू­त­र­त्न­त्र­य­म् ए­व मो­क्ष­स्य का­र­ण­म् अ­स्मा­भि­र् आ­स्थी­य­ते । मि­थ्या­भि­नि­वे­श­मि­थ्या­ज्ञा­न­योः प्र­धा­न­वि­व­र्ति­त­या स­मा­धि­वि­शे­ष­का­ले २­०प्र­धा­न­सं­स­र्गा­भा­वे पु­रु­ष­स्य त­द्व­र्जि­त­त्वे पि स्व­रू­प­मा­त्रा­व­स्था­ना­त् । त­द् उ­क्तं । "­त­दा द्र­ष्टुः स्व­रू­पे व­स्था­न­म्­" इ­ति क­श्चि­त् । त­द् अ­स­त् । सं­प्र­ज्ञा­त­यो­ग­का­ले पि ता­दृ­शः पुं­रू­प­स्या­भा­वा­त् प­र­म­निः­श्रे­य­स­प्र­स­क्तेः । त­दा वै­रा­ग्य­त­त्त्व- ज्ञा­ना­भि­नि­वे­शा­त्म­क­प्र­धा­न­सं­स­र्गा­स­द्भा­वा­न् ना­सं­प्र­ज्ञा­त­यो­गो स्ति­, य­तः प­र­म­मु­क्ति­र् इ­ति चे­त् त­र्हि र­त्न­त्र­या­ज् जी- व­न्मु­क्ति­र् इ­त्य् आ­या­तः प्र­ति­ज्ञा­व्या­घा­तः प­र­म­त­प्र­वे­शा­त् । त­त्त्वा­र्थ­श्र­द्धा­न­त­त्त्व­ज्ञा­न­वै­रा­ग्या­णां र­त्न­त्र­य­त्वा­त् त­तो जी­व­न्मु­क्ते­र् आ­र्हं­त्य­रू­पा­याः प­रै­र् इ­ष्ट­त्वा­त् । य­द् अ­पि द्र­ष्टु­र् आ­त्म­नः स्व­रू­पे व­स्था­नं ध्या­नं प­र­म­मु­क्ति­नि­बं­ध­नं त­द् अ­पि २­५न र­त्न­त्र­या­त्म­क­तां व्य­भि­च­र­ति­, स­म्य­ग्ज्ञा­न­स्य पुं­रू­प­त्वा­त्­, त­स्य त­त्त्वा­र्थ­श्र­द्धा­न­स­ह­च­रि­त­त्वा­त्­, प­र­मौ­दा­सी- न्य­स्य च प­र­म­चा­रि­त्र­त्वा­त् ॥ पु­रु­षो न ज्ञा­न­स्व­भा­व इ­ति न श­क्य­व्य­व­स्थं । त­था हि­;­ — य­द्य् अ­ज्ञा­न­स्व­भा­वः स्या­त् क­पि­लो नो­प­दे­श­कृ­त् । सु­षु­प्त­व­त्प्र­धा­नं वा­चे­त­न­त्वा­द् घ­टा­दि­व­त् ॥ ५­८ ॥ ३­०य­थै­व हि सु­षु­प्त­व­त्त­त्त्व­ज्ञा­न­र­हि­तः क­पि­लो ऽ­न्यो वा नो­प­दे­श­का­री प­र­स्य घ­ट­ते त­था प्र­धा­न­म् अ­पि स्व­य­म् अ­चे­त­न­त्वा­त् कु­टा­दि­व­त् । त­त्त्व­ज्ञा­न­सं­स­र्गा­द् यो­गी ज्ञा­न­स्व­भा­व इ­ति चे­त्­;­ — ज्ञा­न­सं­स­र्ग­तो प्य् ए­ष नै­व ज्ञा­न­स्व­भा­व­कः । व्यो­म त­द्व­द्वि­शे­ष­स्य स­र्व­था­नु­प­प­त्ति­तः ॥ ५­९ ॥ १­९य­स्य स­र्व­था नि­र­ति­श­यः पु­रु­ष­स् त­स्य ज्ञा­न­सं­स­र्गा­द् अ­पि न ज्ञा­न­स्व­भा­वो सौ ग­ग­न­व­त् । क­थ­म् अ­न्य­था चै­त­न्यं पु­रु­ष­स्य स्व­रू­प­म् इ­ति न वि­रु­ध्य­ते ? त­तो न क­पि­लो मो­क्ष­मा­र्ग­स्य प्र­णे­ता ये­न सं­स्तु­त्यः स्या­त् । ए­ते­नै­वे­श्व­रः श्रे­यः­प­थ­प्र­ख्या­प­ने ऽ­प्र­भुः । व्या­ख्या­तो ऽ­चे­त­नो ह्य् ए­ष ज्ञा­ना­द् अ­र्थां­त­र­त्व­तः ॥ ६­० ॥ ०­५ने­श्व­रः श्रे­यो­मा­र्गो­प­दे­शी स्व­य­म् अ­चे­त­न­त्वा­द् आ­का­श­व­त् । स्व­य­म् अ­चे­त­नो सौ ज्ञा­ना­द् अ­र्थां­त­र­त्वा­त् त­द्व­त् । ना­त्रा­श्र­या­सि­द्धो हे­तु­र् ई­श्व­र­स्य पु­रु­ष­वि­शे­ष­स्य स्या­द्वा­दि­भि­र् अ­भि­प्रे­त­त्वा­त् । ना­पि ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः प­क्ष­स् त­द्ग्रा­हि­णा प्र­मा­णे­न त­स्य श्रे­यो­मा­र्गो­प­दे­शि­त्वे­ना­प्र­ति­प­त्तेः । प­रो­प­ग­म­तः सा­ध­ना­भि­धा­ना­द् वा न प्र­कृ­त- चो­द्या­व­ता­रः स­र्व­स्य त­था त­द्व­च­ना­प्र­ति­क्षे­पा­त् । वि­ज्ञा­न­स­म­वा­या­च् चे­च् चे­त­नो ऽ­य­म् उ­पे­य­ते । १­०त­त्सं­स­र्गा­त् क­थं न ज्ञः क­पि­लो पि प्र­सि­द्ध्य­ति ॥ ६­१ ॥ य­थे­श्व­रो ज्ञा­न­स­म­वा­या­च् चे­त­न­स् त­था ज्ञा­न­सं­स­र्गा­त् क­पि­लो पि ज्ञो स्तु । त­था­पि त­स्या­ज्ञ­त्वे क­थ­म् ई­श्व­र­श् चे­त­नो य­तो ऽ­सि­द्धो हे­तुः स्या­त् । प्र­धा­ना­श्र­यि वि­ज्ञा­नं न पुं­सो ज्ञ­त्व­सा­ध­न­म् । य­दि भि­न्नं क­थं पुं­स­स् त­त् त­थे­ष्टं ज­डा­त्म­भिः ॥ ६­२ ॥ १­५प्र­धा­ना­श्रि­तं ज्ञा­नं ना­त्म­नो ज्ञ­त्व­सा­ध­नं त­तो भि­न्ना­श्र­य­त्वा­त् पु­रु­षां­त­र­सं­स­र्गि­ज्ञा­न­व­द् इ­ति चे­त् ? त­र्हि न ज्ञा­न­म् ई­श्व­र­स्य ज्ञ­त्व­सा­ध­नं त­तो भि­न्न­प­दा­र्थ­त्वा­द् अ­नी­श्व­र­ज्ञा­न­व­द् इ­ति किं ना­नु­म­न्य­से । ज्ञा­ना­श्र­य­त्व­तो वे­धा नि­त्यं ज्ञो य­दि क­थ्य­ते । त­द् ए­व किं­कृ­तं त­स्य त­तो भे­दे पि त­त्त्व­तः ॥ ६­३ ॥ स्र­ष्टा ज्ञो नि­त्यं ज्ञा­ना­श्र­य­त्वा­त् य­स् तु न ज्ञः स न नि­त्यं ज्ञा­ना­श्र­यो य­था व्यो­मा­दिः­, न च त­था स्र­ष्टा २­०त­तो नि­त्यं ज्ञ इ­ति चे­त् । किं­कृ­तं त­दा स्र­ष्टु­र् ज्ञा­ना­श्र­य­त्वं ज्ञा­ना­द् भे­दे पि व­स्तु­त इ­ति चिं­त्य­म् । स­म­वा­य­कृ­त- म् इ­ति चे­त् । स­म­वा­यः कि­म् अ­वि­शि­ष्टो वि­शि­ष्टो वा ? प्र­थ­म­वि­क­ल्पो नु­प­प­न्नः । क­स्मा­त्­;­ — स­म­वा­यो हि स­र्व­त्र न वि­शे­ष­कृ­दे­क­कः । क­थं खा­दी­नि सं­त्य­ज्य पुं­सि ज्ञा­नं नि­यो­ज­ये­त् ॥ ६­४ ॥ २­५य­स्मा­त् "­स­र्वे­षु स­म­वा­यि­ष्व् ए­क ए­व स­म­वा­य­स् त­त्त्वं भ­वे­न व्या­ख्या­त­म्­" इ­ति व­च­ना­त् । त­स्मा­त् ते­षां वि­शे­ष­कृ­न् न ना­म ये­न पुं­स्य् ए­व ज्ञा­नं नि­यो­ज­ये­द् आ­का­शा­दि­प­रि­हा­रे­ण इ­ति बु­द्ध्या­म­हे । स­त्ता­व­दे­क­त्वे पि स­म­वा­य­स्य प्र­ति­वि­शि­ष्ट­प­दा­र्थ­वि­शे­ष­ण­त­या वि­शे­ष­का­रि­त्व­म् इ­ति चे­त्­, त­र्हि वि­शि­ष्टः स­म­वा­यः प्र­ति वि­शे­ष्यं स­त्ता­व­द् ए­व इ­ति प्रा­प्तो द्वि­ती­यः प­क्षः । त­त्र च­ — वि­शि­ष्टः स­म­वा­यो ऽ­य­म् ई­श्व­र­ज्ञा­न­यो­र् य­दि । ३­०त­दा ना­ना­त्व­म् ए­त­स्य प्रा­प्तं सं­यो­ग­व­त्त­क­म् ॥ ६­५ ॥ न हि­, सं­यो­गः प्र­ति­वि­शे­ष्यं वि­शि­ष्टो ना­ना न भ­व­ति दं­ड­पु­रु­ष­सं­यो­गा­त् प­ट­धू­प­सं­यो­ग­स्या­भे­दा- प्र­ती­तेः । सं­यो­ग­त्वे­ना­भे­द ए­वे­ति चे­त्­, त­द् अ­पि त­तो य­दि भि­न्न­म् ए­व त­दा क­थ­म् अ­स्यै­क­त्वे सं­यो­ग­यो­र् ए­क­त्वं ? त­न् ना­ना सं­यो­गो भ्यु­पे­यो ऽ­न्य­था स्व­म­त­वि­रो­धा­त् । त­द्व­त्स­म­वा­यो ने­कः प्र­ति­प­द्य­तां­; ई­श्व­र­ज्ञा­न­योः स­म­वा­यः­, प­ट­रू­प­योः स­म­वा­य इ­ति वि­शि­ष्ट­प्र­त्य­यो­त्प­त्तेः । स­म­वा­यि­वि­शे­षा­त् स­म­वा­ये वि­शि­ष्टः प्र­त्य­य इ­ति चे­त्­, २­०त­र्हि सं­यो­गि­वि­शे­षा­त् सं­यो­गे वि­शि­ष्ट­प्र­त्य­यो स्तु । शि­थि­लः सं­यो­गो नि­बि­डः सं­यो­ग इ­ति प्र­त्य­यो य­था सं­यो­गे त­था नि­त्यं स­म­वा­यः क­दा­चि­त् स­म­वा­य इ­ति स­म­वा­ये पि । स­म­वा­यि­नो नि­त्य­त्व­का­दा­चि­त्क­त्वा­भ्यां स­म­वा­ये त­त्प्र­त्य­यो­त्प­त्तौ सं­यो­गि­नोः शि­थि­ल­त्व­नि­बि­ड­त्वा­भ्यां सं­यो­गे त­था प्र­त्य­यः स्या­त् । स्व­तः सं­यो­गि­नो­र् नि­बि­ड­त्वे सं­यो­गो न­र्थ­क इ­ति चे­त्­, स्व­तः स­म­वा­यि­नो­र् नि­त्य­त्वे स­म­वा­यो न­र्थ­कः किं न स्या­त् । ०­५इ­हे­दं स­म­वे­त­म् इ­ति प्र­ती­तिः स­म­वा­य­स्या­र्थ इ­ति चे­त्­, सं­यो­ग­स्ये­हे­दं सं­यु­क्त­म् इ­ति प्र­ती­ति­र् अ­र्थो स्तु । त­तो न सं­यो­ग­स­म­वा­य­यो­र् वि­शे­षो न्य­त्र वि­ष्व­ग्भा­वा­वि­ष्व­ग्भा­व­स्व­भा­वा­भ्या­म् इ­ति त­यो­र् ना­ना­त्वं क­थं­चि­त् सि­द्धं । स­म­वा­य­स्य ना­ना­त्वे अ­नि­त्य­त्व­प्र­सं­गः सं­यो­ग­व­द् इ­ति चे­त् । न । आ­त्म­भि­र् व्य­भि­चा­रा­त्­, क­थं­चि­द् अ­नि­त्य- त्व­स्ये­ष्ट­त्वा­च् च । किं च­ — अ­ना­श्र­यः क­थं चा­य­म् आ­श्र­यै­र् यु­ज्य­ते ṃ­ज­सा । १­०त­द्वि­शे­ष­ण­ता ये­न स­म­वा­य­स्य ग­म्य­ते ॥ ६­६ ॥ ये­षा­म् अ­ना­श्र­यः स­म­वा­य इ­ति म­तं ते­षा­म् आ­त्म­ज्ञा­ना­दि­भिः स­म­वा­यि­भिः क­थं सं­ब­ध्य­ते ? सं­यो­गे­ने­ति चे­न् न । त­स्या­द्र­व्य­त्वे­न सं­यो­गा­ना­श्र­य­त्वा­त् । स­म­वा­ये­ने­ति चा­यु­क्तं । स्व­यं स­म­वा­यां­त­रा­नि­ष्टेः । वि­शे­ष­ण­भा­वे­ने­ति चे­त्­, क­थं स­म­वा­यि­भि­र् अ­सं­ब­द्ध­स्य त­स्य त­द्वि­शे­ष­ण­भा­वो नि­श्ची­य­ते ? स­म­वा­यि­नो वि­शे­ष्या­त् स­म­वा­यो वि­शे­ष­ण­म् इ­ति प्र­ती­ते­र् वि­शे­ष­ण­वि­शे­ष्य­भा­व ए­व सं­बं­धः स­म­वा­यि­भिः स­म­वा­य­स्ये­ति चे­त् । स त­र्हि त­तो १­५य­द्य् अ­भि­न्न­स् त­द्व­द् वा स­म­वा­यि­नां ता­दा­त्म्य­सि­द्धि­र् अ­भि­न्ना­द् अ­भि­न्ना­नां ते­षां त­द्व­द्भे­द­वि­रो­धा­त् । भि­न्न ए­वे­ति चे­त् क­थं तै­र् व्य­प­दि­श्य­ते ? प­र­स्मा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­द् इ­ति चे­त्­, स ए­व प­र्य­नु­यो­गो ऽ­न­व­स्था­नं च । सु­दू­र­म् अ­पि ग­त्वा स्व­सं­बं­धि­भिः सं­बं­ध­स्य ता­दा­त्म्यो­प­ग­मे प­र­म­त­प्र­सि­द्धे­र् न स­म­वा­यि­वि­शे­ष­ण­त्वं ना­म ॥ वि­शे­ष­ण­त्वे चै­त­स्य वि­चि­त्र­स­म­वा­यि­ना­म् । वि­शे­ष­ण­त्वे ना­ना­त्व­प्रा­प्ति­र् दं­ड­क­टा­दि­व­त् ॥ ६­७ ॥ २­०स­त्य् अ­पि स­म­वा­य­स्य ना­ना­स­म­वा­यि­नां वि­शे­ष­ण­त्वे ना­ना­त्व­प्रा­प्ति­र् दं­ड­क­टा­दि­व­त् । न हि यु­ग­प­न् ना­ना­र्थ- वि­शे­ष­ण­म् ए­कं दृ­ष्टं । स­त्त्वं दृ­ष्ट­म् इ­ति चे­न् न । त­स्य क­थं­चि­न् ना­ना­रू­प­त्वा­त् । त­दे­क­त्वै­कां­ते घ­टः स­न्न् इ­ति प्र­त्य­यो- त्प­त्तौ स­र्व­था स­त्त्व­स्य प्र­ती­त­त्वा­त् स­र्वा­र्थ­स­त्त्व­प्र­ती­त्य­नु­षं­गा­त् क्व­चि­त् स­त्ता­सं­दे­हो न स्या­त् । स­त्त्वं स­र्वा­त्म­ना प्र­ति­प­न्नं न तु स­र्वा­र्था­स् त­द्वि­शे­ष्या इ­ति । त­दा क्व­चि­त् स­त्ता­सं­दे­हे घ­ट­वि­शे­ष­ण­त्वं स­त्त्व­स्या­न्य­द् अ­न्य­द् अ­र्थां­त­र- वि­शे­ष­ण­त्व­म् इ­त्य् आ­या­त­म् अ­ने­क­रू­प­त्वं । ना­ना­र्थ­वि­शे­ष­ण­त्वं ना­ना न पु­नः स­त्त्वं त­स्य त­तो भे­दा­द् इ­ति चे­त् । २­५त­र्हि घ­ट­वि­शे­ष­ण­त्वा­धा­र­त्वे­न स­त्त्व­स्य प्र­ती­तौ स­र्वा­र्थ­वि­शे­ष­ण­त्वा­धा­र­त्वे­ना­पि प्र­ति­प­त्तेः स ए­व सं­श­या­पा­यः स­र्वा­र्थ­वि­शे­ष­ण­त्वा­धा­र­त्व­स्य त­तो न­र्थां­त­र­त्वा­त् । त­स्या­पि ना­ना­रू­प­स्य स­त्त्वा­द्भे­दे ना­ना­र्थ­वि­शे­ष­ण­त्वा­न् ना­ना- रू­पा­द् अ­न­र्थां­त­र­त्व­सि­द्धेः । सि­द्धं ना­ना­स्व­भा­वं स­त्त्वं स­कृ­न्ना­ना­र्थ­वि­शे­ष­णं । त­द्व­त्स­म­वा­यो स्तु । द्र­व्य­त्वा­दि- सा­मा­न्यं द्वि­त्वा­दि­सं­ख्या­नं पृ­थ­क्त्वा­द्य­व­य­वि­द्र­व्य­म् आ­का­शा­दि वि­भु­द्र­व्यं च स्व­य­म् ए­क­म् अ­पि पु­रा य­द् अ­ने­का­र्थ- वि­शे­ष­ण­म् इ­त्य् ए­त­द् अ­ने­न नि­र­स्तं । स­र्व­थै­क­स्य त­था­भा­व­वि­रो­ध­सि­द्धे­र् इ­ति न प­र­प­रि­क­ल्पि­त­स्व­भा­वः स­म­वा­यो स्ति­, ३­०ये­ने­श्व­र­स्य स­दा ज्ञा­न­स­म­वा­यि­तो­प­प­त्ते­र् ज्ञ­त्वं सि­द्ध्ये­त् । की­दृ­श­स् त­र्हि स­म­वा­यो ऽ­स्तु­? — त­तो ऽ­र्थ­स्यै­व प­र्या­यः स­म­वा­यो गु­णा­दि­व­त् । ता­दा­त्म्य­प­रि­णा­मे­न क­थं­चि­द् अ­व­भा­स­ना­त् ॥ ६­८ ॥ भ्रां­तं क­थं­चि­द् द्र­व्य­भे­दे­न प्र­ति­भा­स­नं स­म­वा­य­स्ये­ति न म­त­व्यं त­द्भे­दै­कां­त­स्य ग्रा­ह­का­भा­वा­त् । न हि २­१प्र­त्य­क्षं त­द्ग्रा­ह­कं त­त्रे­दं द्र­व्य­म् अ­यं गु­णा­दि­र् अ­यं स­म­वा­य इ­ति भे­द­प्र­ति­भा­सा­भा­वा­त् । ना­प्य् अ­नु­मा­नं लिं­गा- भा­वा­त् । इ­हे­द­म् इ­ति प्र­त्य­यो लिं­ग­म् इ­ति चे­त् । न । त­स्य स­म­वा­यि­ता­दा­त्म्य­स्व­भा­व­स­म­वा­य­सा­ध­क­त्वे­न वि­रु­द्ध­त्वा­त् । नि­त्य­स­र्व­ग­तै­क­रू­प­स्य स­म­वा­ये­ना­नां­त­री­य­क­त्वा­त् गु­णा­दी­नां द्र­व्य­त्वा­त् क­थं­चि­त् ता­दा­त्म्या- भा­स­न­स्य द्र­व्य­प­रि­णा­म­त्व­स्य भा­वा­त् सा­ध­न­शू­न्यं सा­ध्य­शू­न्यं च नि­द­र्श­न­म् इ­ति चे­न् न­, अ­त्यं­त­भे­द­स्य त­त­स् ते­षा- ०­५म् अ­नि­श्च­या­त् त­द­सि­द्धेः । गु­ण­गु­णि­नौ क्रि­या­त­द्वं­तौ जा­ति­त­द्वं­तौ च प­र­स्प­र­म् अ­त्यं­तं भि­न्नौ भि­न्न­प्र­ति­भा­स­त्वा­त् घ­ट­प­ट­व­द् इ­त्य् अ­नु­मा­न­म् अ­पि न त­द्भे­दै­कां­त­सा­ध­नं­, क­थं­चि­द् भि­न्न­प्र­ति­भा­स­त्व­स्य हे­तोः क­थं­चि­त् त­द्भे­द­सा­ध­न­त­या वि­रु­द्ध­त्वा­त् सि­द्ध्य­भा­वा­त् । न हि गु­ण­गु­ण्या­दी­नां स­र्व­था भे­द­प्र­ति­भा­सो स्ति क­थं­चि­त् ता­दा­त्म्य­प्र­ति­भा­स­ना­त् । त­था­हि । गु­णा­द­य­स् त­द्व­तः क­थं­चि­द् अ­भि­न्ना­स् त­तो श­क्य­वि­वे­च­न­त्वा­न्य­था­नु­प­प­त्तेः । कि­म् इ­द­म् अ­श­क्य­वि­वे­च­न­त्वं ना­म­? वि­वे­के­न ग्र­ही­तु­म् अ­श­क्य­त्व­म् इ­ति चे­द् अ­सि­द्धं गु­णा­दी­नां द्र­व्या­द् भे­दे­न ग्र­ह­णा­त् । त­द्बु­द्धौ द्र­व्य­स्या­प्र­ति- १­०भा­स­ना­त् द्र­व्य­बु­द्धौ च गु­णा­दी­ना­म् अ­प्र­ती­तेः । दे­श­भे­दे­न वि­वे­च­यि­तु­म् अ­श­क्य­त्वं त­द् इ­ति चे­त्­, का­ल­का­शा­दि- भि­र् अ­नै­कां­ति­कं सा­ध­न­म् इ­ति क­श्चि­त् । त­द­न­व­बो­ध­वि­जृ­भि­तं । स्वा­श्र­य­द्र­व्या­द् द्र­व्यां­त­रं ने­तु­म् अ­श­क्य­त्व­स्या- श­क्य­वि­वे­च­न­त्व­स्य क­थ­ना­त् । न च त­द­सि­द्ध­म् अ­नै­कां­ति­क­त्वं सा­ध्य­ध­र्मि­णि स­द्भा­वा­द् वि­प­क्षा­द् व्या­वृ­त्ते­श् च । त­न् न गु­णा­दी­नां क­थं­चि­द् द्र­व्य­ता­दा­त्म्य­प­रि­णा­मे­ना­व­भा­स­न­म् अ­सि­द्धं­, ना­पि द्र­व्य­प­रि­णा­म­त्वं ये­न सा­ध्य­शू­न्यं सा­ध­न­शू­न्यं वा नि­द­र्श­न­म् अ­नु­म­न्य­ते । स­म­वा­यो वा­र्थ­स्यै­व प­र्या­यो न सि­द्ध्ये­त्­, सि­द्धे पि स­म­वा­य­स्य १­५द्र­व्य­प­रि­णा­म­त्वे ना­ना­त्वे च किं सि­द्ध­म् इ­ति प्र­द­र्श­य­ति­;­ — त­दी­श्व­र­स्य वि­ज्ञा­न­स­म­वा­ये­न या ज्ञ­ता । सा क­थं­चि­त् त­दा­त्म­त्व­प­रि­णा­मे­न ना­न्य­था ॥ ६­९ ॥ त­था­ने­कां­त­वा­द­स्य प्र­सि­द्धिः के­न वा­र्य­ते । प्र­मा­ण­बा­ध­ना­द्भि­न्न­स­म­वा­य­स्य त­द्व­तः ॥ ७­० ॥ २­०त­द् ए­वं स­म­वा­य­स्य त­त्त्व­तो भि­न्न­स्य स­र्व­था प्र­त्य­क्षा­दि­बा­ध­ना­त् त­द­बा­धि­त­द्र­व्य­प­रि­णा­म­वि­शे­ष­स्य स­म­वा­य- प्र­सि­द्धे­र् ज्ञा­न­स­म­वा­या­द् ज्ञो म­हे­श्व­र इ­ति क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मा­द् ए­वो­क्तः स्या­त् । स च मो­क्षा­मा­र्ग­स्य प्र­णे­ते­ति भ­ग­वा­न् अ­र्ह­न्न् ए­व ना­मां­त­रे­ण स्तू­य­मा­नः के­ना­पि वा­र­यि­तु­म् अ­श­क्यः । प­र­स् तु क­पि­ला­दि­व­द­ज्ञो न त­त्प्र­णे­ता ना­म । सु­ग­तो पि न मा­र्ग­स्य प्र­णे­ता व्य­व­ति­ष्ठ­ते । २­५तृ­ष्णा­वि­द्या­वि­नि­र्मु­क्ते­स् त­त्स­मा­ख्या­त­ख­ङ्गि­व­त् ॥ ७­१ ॥ यो प्य् आ­ह । अ­वि­द्या­तृ­ष्णा­भ्यां वि­नि­र्मु­क्त­त्वा­त् प्र­मा­ण­भू­तो ज­ग­द्धि­तै­षी सु­ग­तो मा­र्ग­स्य शा­स्ते­ति । सो पि न प्रे­क्षा­वा­न् । त­था व्य­व­स्थि­त्य­घ­ट­ना­त् । न हि शो­भ­नं सं­पू­र्णं वा ग­तः सु­ग­तो व्य­व­ति­ष्ठ­ते­, क्ष­णि­क- नि­रा­स्र­व­चि­त्त­स्य प्र­ज्ञा­पा­र­मि­त­स्य शो­भ­न­त्व­सं­पू­र्ण­त्वा­भ्या­म् इ­ष्ट­स्य सि­द्ध्यु­पा­या­पा­या­त् । भा­व­ना­प्र­क­र्ष­प­र्यं­त­स् त- त्सि­ध्द्यु­पा­य इ­ति चे­त् । न । भा­व­ना­या वि­क­ल्पा­त्म­क­त्वे­ना­त­त्त्व­वि­ष­या­याः प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­या­स् त­त्त्व­ज्ञा­न- ३­०वै­तृ­ष्ण्य­स्व­भा­वो­द­य­वि­रो­धा­त् । न हि सा श्रु­त­म­यी त­त्त्व­वि­ष­या श्रु­त­स्य प्र­मा­ण­त्वा­नु­षं­गा­त् । त­त्त्व­वि­व­क्षा­यां प्र­मा­णं से­ति चे­त् त­र्हि चिं­ता­म­यी स्या­त् । त­था च न श्रु­त­म­यी भा­व­ना ना­म । प­रा­र्था­नु­मा­न­रू­पा श्रु­त­म­यी स्वा­र्था­नु­मा­ना­त्मि­का चिं­ता­म­यी­ति वि­भा­गो पि न श्रे­या­न् । स­र्व­था भा­व­ना­या­स् त­त्त्व­वि­ष­य­त्वा­यो­गा­त् । त­त्त्व- प्रा­प­क­त्वा­द् व­स्तु­वि­ष­य­त्व­म् इ­ति चे­त्­, क­थ­म् अ­व­स्त्वा­लं­ब­ना सा व­स्तु­नः प्रा­पि­का । त­द­ध्य­व­सा­या­त् त­त्र प्र­व­र्त­क­त्वा- द् इ­ति चे­त् । किं पु­न­र् अ­ध्य­व­सा­यो व­स्तु वि­ष­यी­कु­रु­ते य­तो स्य त­त्र प्र­व­र्त­क­त्वं । स्व­ल­क्ष­ण­द­र्श­न­व­श­प्र­भा­वो २­२ऽ­ध्य­व­सा­यः प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वा­त् प्र­व­र्त­क इ­ति चे­त्­, प्र­त्य­क्ष­पृ­ष्ट­भा­वी वि­क­ल्प­स् त­था­स्तु स­मा­रो­प- व्य­व­च्छे­द­क­त्वा­द् अ­नु­मा­ना­ध्य­व­सा­य­स्य त­था­भा­वे द­र्श­नो­त्था­ध्य­व­सा­य­स्य कि­म् अ­त­था­भा­व­स् त­द­वि­शे­षा­त् । प्र­वृ­त्त­स्या­रो­प­स्य व्य­व­च्छे­दो ध्य­व­सा­यः प्र­व­र्त­को न पु­नः प्र­व­र्ति­ष्य­मा­ण­स्य व्य­व­च्छे­द­क इ­ति ब्रु­वा­णः क­थं प­री­क्ष­को ना­म त­त्त्वा­र्थ­वा­स­ना­ज­नि­ता­ध्य­व­सा­य­स्य व­स्तु­वि­ष­य­ता­या­म् अ­नु­मा­ना­ध्य­व­सा­य­स्या­पि से­ष्टे­ति त­दा­त्मि­का- ०­५भा­व­ना न त­त्त्व­वि­ष­य­तो ना­वि­द्या­प्र­सू­ति­हे­तु­र् अ­वि­ज्ञा­तो वि­द्यो­द­य­वि­रो­धा­त् । न­न्व् अ­वि­द्या­नु­कू­ला­या ए­वा- वि­द्या­या वि­द्या­प्र­स­व­न­हे­तु­त्वं वि­रु­द्धं न पु­न­र् वि­द्या­नु­कू­ला­याः स­र्व­स्य त­त ए­व वि­द्यो­द­यो प­र­मा­द् अ­न्य­था वि­द्या­ना­दि­त्व­प्र­स­क्तेः सं­सा­र­प्र­वृ­त्त्य­यो­गा­द् इ­ति चे­त् । न । स्या­द्वा­दि­नां वि­द्या­प्र­ति­बं­ध­का­भा­वा­द् वि­द्यो­द­य- स्ये­ष्टेः । वि­द्या­स्व­भा­वो ह्य् आ­त्मा त­दा­व­र­णो­द­ये स्या­द् अ­वि­द्या­वि­व­र्तः स्व­प्र­ति­बं­ध­का­भा­वे तु स्व­रू­पे व्य­व­ति­ष्ठ­त इ­ति ना­वि­द्यै­वा­ना­दि­र् वि­द्यो­द­य­नि­मि­त्ता स­क­ल­वि­द्या­म् उ­पे­या­म् अ­पे­क्ष्य दे­श­वि­द्या त­दु­पा­य­रू­पा भ­व­त्य् अ­वि­द्यै­वे­ति १­०चे­त् । न । दे­श­वि­द्या­या दे­श­तः प्र­ति­बं­ध­का­भा­वा­द् अ­वि­द्या­त्व­वि­रो­धा­त् । या तु के­न­चि­द् अं­शे­न प्र­ति­बं­ध­क­स्य स­द्भा­वा­द् अ­वि­द्या­त्म­नः सा­पि न वि­द्यो­द­य­का­र­णं त­द­भा­व ए­व वि­द्या­प्र­सू­ते­र् इ­ति न वि­द्या­त्मि­का भा­व­ना गु­रु­णो­प­दि­ष्टा सा­ध्य­मा­ना सु­ग­त­त्व­हे­तु­र् य­तः सु­ग­तो व्य­व­ति­ष्ठ­ते । भ­व­तु वा सु­ग­त­स्य वि­द्या­वै­तृ­ष्ण्य­सं­प्रा­प्ति- स् त­था­पि न शा­स्तृ­त्वं व्य­व­स्था­ना­भा­वा­त् । त­था हि । सु­ग­तो न मा­र्ग­स्य शा­स्ता व्य­व­स्था­न­वि­क­ल­त्वा­त् ख­ङ्गि­व­त् । व्य­व­स्था­न­वि­क­लो सा­व् अ­वि­द्या­तृ­ष्णा­वि­नि­र्मु­क्त­त्वा­त् त­द्व­त् । १­५ज­ग­द्धि­तै­षि­ता­स­क्ते­र् बु­द्धो य­द्य् अ­व­ति­ष्ठ­ते । त­थै­वा­त्म­हि­तै­षि­त्व­ब­ला­त् ख­ङ्गी­ह ति­ष्ठ­तु ॥ ७­२ ॥ बु­द्धो भ­वे­यं ज­ग­तो हि­ता­ये­ति भा­व­ना­सा­म­र्थ्या­द् अ­वि­द्या­तृ­ण्णा­प्र­क्ष­ये पि सु­ग­त­स्य व्य­व­स्था­ने ख­ङ्गि­नो ऽ­प्य् आ­त्मा­नं श­म­यि­ष्या­मी­ति भा­व­ना­ब­ला­द् व्य­व­स्था­न­म् अ­स्तु वि­शे­षा­भा­वा­त् । त­था­ग­तो­प­का­र्य­स्य ज­ग­तो ऽ­नं­त­ता य­दि । २­०स­र्व­दा­व­स्थि­तौ हे­तु­र् म­तः सु­ग­त­सं­त­तेः ॥ ७­३ ॥ ख­ङ्गि­नो प्य् उ­प­का­र्य­स्य स्व­सं­ता­न­स्य किं पु­नः । न स्या­द् अ­नं­त­ता ये­न त­न्नि­र­न्व­य­नि­र्वृ­तिः ॥ ७­४ ॥ स्व­चि­त्त­श­म­ना­त् त­स्य सं­ता­नो नो­त्त­र­त्र चे­त् । ना­त्मा­नं श­म­यि­ष्या­मी­त्य् अ­भ्या­स­स्य वि­धा­न­तः ॥ ७­५ ॥ २­५न चां­त्य­चि­त्त­नि­ष्प­त्तौ त­त्स­मा­प्ति­र् वि­भा­व्य­ते । त­त्रा­पि श­म­यि­ष्या­मी­त्य् ए­ष्य­चि­त्त­व्य­पे­क्ष­णा­त् ॥ ७­६ ॥ चिं­तां­त­र­स­मा­रं­भि नां­त्यं चि­त्त­म् अ­ना­स्र­व­म् । स­ह­का­रि­वि­ही­न­त्वा­त् ता­दृ­ग्दी­प­शि­खा य­था ॥ ७­७ ॥ इ­त्य् अ­यु­क्त­म् अ­नै­कां­ता­द् बु­द्ध­चि­त्ते­न ता­दृ­शा । ३­०हि­तै­षि­त्वं­नि­मि­त्त­स्य स­द्भा­वो पि स­मो द्व­योः ॥ ७­८ ॥ च­र­म­त्व­वि­शे­ष­स् तु ने­त­र­स्य प्र­सि­द्ध्य­ति । त­तो ऽ­नं­त­र­नि­र्वा­ण­सि­द्ध्य­भा­वा­त् प्र­मा­ण­तः ॥ ७­९ ॥ ख­ङ्गि­नो नि­रा­स्र­वं चि­त्तं चि­त्तां­त­रं ना­र­भ­ते ज­ग­द्धि­तै­षि­त्वा­भा­वे च­र­म­त्वे न स­ति स­ह­का­रि­र­हि­त­त्वा­त् ता­दृ­ग्दी­प­शि­खा­व­द् इ­त्य् अ­यु­क्तं­, स­ह­का­रि­र­हि­त­त्व­स्य हे­तो­र् बु­द्ध­चि­त्ते­ना­नै­कां­ता­त्­, त­द्वि­शे­ष­ण­स्य हि­तै­षि­त्वा­भा­व­स्य २­३च­र­म­त्व­स्य वा­सि­द्ध­त्वा­त् । स­मा­नं हि ता­व­द् धि­तै­षि­त्वं ख­ङ्गि­सु­ग­त­यो­र् आ­त्म­ज­ग­द्वि­ष­यं । स­र्व­वि­ष­यं हि­तै­षि­त्वं ख­ङ्गि­नो ना­स्त्य् ए­वे­ति चे­त्­, सु­ग­त­स्या­पि कृ­त­कृ­त्ये­षु त­द­भा­वा­त् । त­त्र त­द्भा­वे वा सु­ग­त­स्य य­त् किं­च­न- का­रि­त्वं प्र­वृ­त्ति­नै­प्फ­ल्या­त् । य­त् तु दे­श­तो ऽ­कृ­त­कृ­त्ये­षु त­स्य हि­तै­षि­त्वं त­त् स्व­ङ्गि­नो पि स्व­चि­त्ते­षू­त्त­रे- ष्व् अ­स्ती­ति न ज­ग­द्धि­तै­षि­त्वा­भा­वः सि­द्धः । ना­पि च­र­म­त्वं प्र­मा­णा­भा­वा­त् । च­र­मं नि­रा­स्र­वं ख­ङ्गि­चि­त्तं ०­५स्वो­पा­दे­या­ना­रं­भ­क­त्वा­द् व­र्ति­स्ने­हा­दि­शू­न्य­दी­पा­दि­क्ष­ण­व­द् इ­ति चे­त् । न । अ­न्यो­न्या­श्र­य­णा­त् । स­ति हि त­स्य स्वो­पा­दे­या­ना­रं­भ­क­त्वे च­र­म­त्व­स्य सि­द्धि­स् त­त्सि­द्धौ च स्वो­पा­दे­या­ना­रं­भ­क­त्व­सि­द्धि­र् इ­ति ना­प्र­मा­ण­सि­द्ध- वि­शे­ष­णो हे­तु­र् वि­प­क्ष­वृ­त्ति­श् च । ख­ङ्गि­सं­ता­न­स्या­नं­त­त्व­प्र­ति­षे­धा­या­लं ये­नो­त्त­रो­त्त­रै­ष्य­चिं­ता­पे­क्ष­या­त्मा­नं श­म­यि­ष्या- मी­त्य् अ­भ्या­स­वि­धा­ना­त् स्व­चि­त्तै­क­स्य श­म­ने पि त­त्सं­ता­न­स्या­प­रि­स­मा­प्ति­सि­द्धे­र् नि­र­न्व­य­नि­र्वा­णा­भा­वः । सु­ग­त­स्ये- वा­नं­त­ज­ग­दु­प­का­र­स्य न व्य­व­ति­ष्ठे­त त­था­पि क­स्य­चि­त् प्र­शां­त­नि­र्वा­णे सु­ग­त­स्य त­द् अ­स्तु । त­तः सु­ष्ठु ग­त ए­व १­०सु­ग­तः । स च क­थं मा­र्ग­स्य प्र­णे­ता ना­म ॥ मा भू­त् त­च्छां­त­नि­र्वा­णं सु­ग­तो स्तु प्र­मा­त्म­कः । शा­स्ते­ति चे­न् न त­स्या­पि वा­क्प्र­वृ­त्ति­वि­रो­ध­तः ॥ ८­० ॥ न क­स्य­चि­च् छां­त­नि­र्वा­ण­म् अ­स्ति ये­न सु­ग­त­स्य त­द्व­त् त­द् आ­पा­द्य­ते नि­रा­स्र­व­चि­त्तो­त्पा­द­ल­क्ष­ण­स्य नि­र्वा­ण­स्ये­ष्ट- त्वा­त् । त­तः शो­भ­नं सं­पू­र्णं वा ग­तः सु­ग­तः प्र­मा­त्म­कः शा­स्ता मा­र्ग­स्ये­ति चे­त् । न । त­स्या­पि वि­धू­त­क- १­५ल्प­ना­जा­ल­स्य वि­व­क्षा­वि­र­हा­द् वा­चः­प्र­वृ­त्ति­वि­रो­धा­त् ॥ वि­शि­ष्ट­भा­व­नो­द्भू­त­पु­ण्या­ति­श­य­तो ध्रु­व­म् । वि­व­क्षा­म् अं­त­रे­णा­पि वा­ग्वृ­त्तिः सु­ग­त­स्य चे­त् ॥ ८­१ ॥ बु­द्ध­भा­व­नो­द्भू­त­त्वा­द् बु­द्ध­त्वं सं­व­र्त­का­द् ध­र्म­वि­शे­षा­द् वि­ना­पि वि­व­क्षा­या बु­द्ध­स्य स्फु­टं वा­ग्वृ­त्ति­र् य­दि त­दा स सा­न्व­यो नि­र­न्व­यो वा स्या­त् । किं चा­तः­ — २­०सि­द्धं प­र­म­तं त­स्य सा­न्व­य­त्वे जि­न­त्व­तः । प्र­ति­क्ष­ण­वि­ना­शि­त्वे स­र्व­था­र्थ­क्रि­या­क्ष­तिः ॥ ८­२ ॥ न सा­न्व­यः सु­ग­तो ये­न ती­र्थ­क­र­त्व­भा­व­नो­पा­त्ता­त्ती­र्थ­क­र­त्व­ना­म­क­र्म­णो ति­श­य­व­तः पु­ण्या­द् आ­ग­म­ल­क्ष­णं ती­र्थं प्र­व­र्त­य­तो ऽ­र्ह­तो वि­व­क्षा­र­हि­त­स्य ना­मां­त­र­क­र­णा­त् स्या­द्वा­दि­म­तं सि­द्ध्ये­त् । ना­पि प्र­ति­क्ष­ण­वि­ना­शी सु­ग­तः क्ष­णे शा­स्ता ये­ना­स्य क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­क्ष­ति­र् आ­पा­द्य­ते । किं त­र्हि ? सु­ग­त­सं­ता­नः शा­स्ते­ति २­५यो ब्रू­या­त् त­स्या­पि स सं­ता­नः कि­म् अ­व­स्तु व­स्तु वा स्या­त् ? उ­भ­य­त्रा­र्थ­क्रि­या­क्ष­ति­प­र­म­त­सि­द्धी त­द­व­स्थे । त­था­हि­ — सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­द् अ­न्य­था­त्मा त­थो­च्य­ता­म् । क­थं­चि­द् द्र­व्य­ता­दा­त्म्या­द् वि­ना­श­स् त­स्य सं­भ­वा­त् ॥ ८­३ ॥ स्व­य­म् अ­प­रा­मृ­ष्ट­भे­दाः पू­र्वो­त्त­र­क्ष­णाः सं­ता­न इ­ति चे­त् त­र्हि त­स्या­व­स्तु­त्वा­द् अ­र्थ­क्रि­या­क्ष­तिः सं­ता­नि­भ्य­स् त- ३­०त्त्वा­त­त्त्वा­भ्या­म् अ­वा­च्य­त्व­स्या­व­स्तु­त्वे­न व्य­व­स्था­प­ना­त् । सं­ता­न­स्य व­स्तु­त्वे वा सि­द्धं प­र­म­त­म् आ­त्म­न­स् त­था­भि- धा­ना­त् । क­थं­चि­द् द्र­व्य­ता­दा­त्म्ये­नै­व पू­र्वो­त्त­र­क्ष­णा­नां सं­ता­न­त्व­सि­द्धेः प्र­त्या­स­त्त्यं­त­र­स्य व्य­भि­चा­रा­त्­, ता­त्त्वि­क- ता­न­भ्यु­प­ग­मा­च् च । पू­र्व­का­ल­वि­व­क्षा­तो न­ष्टा­या अ­पि त­त्त्व­तः । सु­ग­त­स्य प्र­व­र्तं­ते वा­च इ­त्य् अ­प­रे वि­दुः ॥ ८­४ ॥ २­४य­था जा­ग्र­द्वि­ज्ञा­ना­न् न­ष्टा­द् अ­पि प्र­बु­द्ध­वि­ज्ञा­नं दृ­ष्टं त­या न­ष्टा­याः पू­र्व­वि­व­क्षा­याः सु­ग­त­स्य वा­चो पि प्र­व­र्त­मा­नाः सं­भा­व्या इ­ति चे­त्­ — ते­षां स­वा­स­नं न­ष्टं क­ल्प­ना­जा­ल­म् अ­र्थ­कृ­त् । क­थं न यु­क्ति­म­ध्या­स् ते शु­द्ध­स्या­ति­प्र­सं­ग­तः ॥ ८­५ ॥ ०­५य­त् स­वा­स­नं न­ष्टं त­न् न का­र्य­का­रि य­था­त्मी­या­भि­नि­वे­श­ल­क्ष­णं क­ल्प­ना­जा­लं । सु­ग­त­स्य स­वा­स­नं न­ष्टं च वि­व­क्षा­व­ख्य­क­ल्प­ना­जा­ल­म् इ­ति न पू­र्व­वि­व­क्षा­तो स्य वा­ग्वृ­त्ति­र् यु­क्ति­म् अ­धि­व­स­ति । जा­ग्र­द्वि­ज्ञा­ने­न व्य­भि­चा­री हे­तु­र् इ­ति चे­त् । न । स­वा­स­न­ग्र­ह­णा­त् । त­स्य हि वा­स­ना­प्र­बो­धे स­ति स्व­का­र्य­का­रि­त्व­म् अ­न्य­था­ति­प्र­सं­गा­त् । सु­ग­त­स्य वि­व­क्षा वा­स­ना­प्र­बो­धो­प­ग­मे तु वि­व­क्षो­त्प­त्ति­प्र­स­क्तेः कु­तो ऽ­त्यं­तं क­ल्प­ना­वि­ल­यः । स्या­न् म­तं । सु­ग­त­वा­चो वि­व­क्षा­पू­र्वि­का वा­क्त्वा­द् अ­स्म­दा­दि­वा­ग्व­त् । त­द्वि­व­क्षा च बु­द्ध­द­शा­यां न सं­भ­व­ति­, त­त्सं­भ­वे १­०बु­द्ध­त्व­वि­रो­धा­त् । सा­म­र्थ्या­त् पू­र्व­का­ल­भा­वि­नी वि­व­क्षा वा­ग्वृ­त्ति­का­र­णं गो­त्र­स्ख­ल­न­व­द् इ­ति । त­द् अ­यु­क्त­म् । गो­त्र­स्ख­ल­न­स्य त­त्का­ल­वि­व­क्षा­पू­र्व­क­त्व­प्र­ती­तेः­, त­द् धि प­द्मा­व­ती­ति व­च­न­का­ले वा­स­व­द­त्ते ति­व­च­नं । न च वा­स­व­द­त्ता­वि­व­क्षा त­द्व­च­न­हे­तु­र् अ­न्य­दा च त­द्व­च­न­म् इ­ति यु­क्तं । प्र­थ­मं प­द्मा­व­ती­वि­व­क्षा हि व­त्स­रा­ज­स्य जा­ता त­द­नं­त­र­म् आ­श्व् ए­वा­त्यं­ता­भ्या­स­व­शा­द् वा­स­व­द­त्ता­वि­व­क्षा त­द्व­च­नं चे­ति स­र्व­ज­न­प्र­सि­द्धं । क­थ­म् अ­न्य­था­न्य- म­न­स्के­न म­या प्र­स्तु­ता­ति­क्र­मे­णा­न्य­द् उ­क्त­म् इ­ति सं­प्र­त्य­यः स्या­त् । त­था च क­थ­म् अ­ती­त­वि­व­क्षा­पू­र्व­क­त्वे सु­ग­त- १­५व­च­न­स्य गो­त्र­स्ख­ल­न­म् उ­दा­ह­र­णं ये­न वि­व­क्षा­म् अं­त­रे­णै­व सु­ग­त­वा­चो न प्र­व­र्ते­र­न् । सु­षु­प्त­व­चो­व­त् प्र­का­रां­त­रा- सं­भ­वा­त् । न हि सु­षु­प्त­स्य सु­षु­प्त­द­शा­यां वि­व­क्षा­सं­वे­द­न­म् अ­स्ति त­द­भा­व­प्र­सं­गा­त् । प­श्चा­द् अ­नु­मा­नां­त­र­वि­व­क्षा- सं­वे­द­न­म् इ­ति चे­त् । न । लिं­गा­भा­वा­त् । व­च­ना­दि लिं­गा­म् इ­ति चे­त्­, सु­षु­प्त­व­च­ना­दि­र् जा­ग्र­द्व­च­ना­दि­र् वा ? प्र­थ­म­प­क्षे व्या­प्त्य­सि­द्धिः­, स्व­तः प­र­तो वा सु­षु­प्त­व­च­ना­दे­र् वि­व­क्षा­पू­र्व­क­त्वे­न प्र­ति­प­त्तु­म् अ­श­क्तेः । जा­ग्र­द्व­च­ना- दि­स् तु न सु­षु­प्त­वि­व­क्षा­पू­र्व­को दृ­ष्ट इ­ति त­द­ग­म­क ए­व । स­न्नि­वे­शा­दि­व­ज्ज­ग­त्कृ­त­क­त्व­सा­ध­ने या­दृ­शा­म् अ­भि­न­व- २­०कू­पा­दी­नां स­न्नि­वे­शा­दि धी­म­त्का­र­ण­कं दृ­ष्टं ता­दृ­शा­म् अ­दृ­ष्ट­धी­म­त्का­र­णा­ना­म् अ­पि जी­र्ण­कू­पा­दी­नां त­द्ग­म­कं ना­न्या­दृ­शा­नां भू­ध­रा­दी­ना­म् इ­ति ब्रु­वा­णा या­दृ­शां जा­ग्र­दा­दी­नां वि­व­क्षा­पू­र्व­कं व­च­ना­दि दृ­ष्टं ता­दृ­शा­म् ए­व दे­शां­त­रा­दि­व­र्ति­नां त­त्त­द्ग­म­कं ना­न्या­दृ­शां सु­षु­प्ता­दी­ना­म् इ­ति क­थं न प्र­ति­प­द्य­ते । त­था प्र­ति­प­त्तौ च न सु­ग­त­स्य वि­व­क्षा­पू­र्वि­का वा­ग्वृ­त्तिः सा­क्षा­त्प­रं­प­र­या वा शु­द्ध­स्य वि­व­क्षा­पा­या­द् अ­न्य­था­ति­प्र­सं­गा­त् । सा­न्नि­ध्य­मा­त्र­त­स् त­स्य चिं­ता­र­त्नो­प­म­स्य चे­त् । २­५कु­ट्या­दि­भ्यो पि वा­चः स्यु­र् वि­ने­य­ज­न­सं­म­ताः ॥ ८­६ ॥ स­त्यं न सु­ग­त­स्य वा­चो वि­व­क्षा­पू­र्वि­का­स् त­त्स­न्नि­धा­न­मा­त्रा­त् कु­ट्या­दि­भ्यो पि य­था प्र­ति­प­त्तु­र् अ­भि­प्रा­यं त­दु­द्भू­ते­श् चिं­ता­र­त्नो­प­म­त्वा­त् सु­ग­स्य । त­द् उ­क्तं । "­चिं­ता­र­त्नो­प­मा­नो ज­ग­ति वि­ज­य­ते वि­श्व­रू­पो प्य् अ­रू­पः­" इ­ति के­चि­त् । ते क­थ­म् ई­श्व­र­स्या­पि स­न्नि­धा­ना­ज् ज­ग­द् उ­द्भ­व­ती­ति प्र­ति­षे­द्धुं स­म­र्थाः­, सु­ग­ते­श्व­र­यो­र् अ­नु­प­का­र­क- त्वा­दि­ना स­र्व­था वि­शे­षा­भा­वा­त् । ३­०त­था­हि­ — कि­म् ए­व­म् ई­श्व­र­स्या­पि सां­नि­ध्या­ज् ज­ग­द् उ­द्भ­व­त् । नि­षि­ध्य­ते त­दा चै­व प्रा­णि­नां भो­ग­भू­त­ये ॥ ८­७ ॥ स­र्व­था­नु­प­का­रि­त्वा­न् नि­त्य­स्ये­श­स्य त­न् न चे­त् । सु­ग­त­स्यो­प­का­रि­त्वं दे­शा­ना­सु कि­म् अ­स्ति ते ॥ ८­८ ॥ २­५त­द्भा­व­भा­वि­ता मा­त्रा त­स्य ता इ­ति चे­न् म­त­म् । पि­शा­चा­दे­स् त­थै­वै­ताः किं न स्यु­र् अ­वि­शे­ष­तः ॥ ८­९ ॥ त­स्या­दृ­श्य­स्य त­द्धे­तु­भा­व­नि­श्चि­त्य­सं­भ­वे । सु­ग­तः किं नु दृ­श्य­स् ते ये­ना­सौ त­न्नि­बं­ध­न­म् ॥ ९­० ॥ ०­५त­तो ना­श्वा­स ए­वै­त­द्दे­श­ना­स्तु प­री­क्ष­या । स­तां प्र­व­र्त­मा­ना­म् इ­ति कै­श्चि­त् सु­भा­षि­त­म् ॥ ९­१ ॥ त­द् ए­वं न सु­ग­तो मा­र्ग­स्यो­प­दे­ष्टा प्र­मा­ण­त्वा­भा­वा­द् ई­श्व­र­व­त् । न प्र­मा­ण­म् अ­सौ त­त्त्व­प­रि­च्छे­द­क­त्वा­भा­वा- त् त­द्व­त् । न त­त्त्व­प­रि­च्छे­द­को सौ स­र्व­था­र्थ­क्रि­या­र­हि­त­त्वा­त् त­द्व­द् ए­व । न वा­र्थ­क्रि­या­र­हि­त­त्व­म् अ­सि­द्धं क्ष­णि­क­स्य क्र­मा­क्र­मा­भ्यां त­द्वि­रो­धा­न् नि­त्य­व­त् । स्या­न् म­तं । सं­वृ­त्त्यै­व सु­ग­तः शा­स्ता मा­र्ग­स्ये­ष्य­ते न व­स्तु­त­श् चि­त्रा­द्वै­त­स्य १­०सु­ग­त­त्वा­द् इ­ति । त­द् अ­स­त् । सु­त­रां त­स्य शा­स्तृ­त्वा­यो­गा­त् । त­था­हि­ — चि­त्रा­द्य­द्वै­त­वा­दे च दू­रे स­न्मा­र्ग­दे­श­ना । प्र­त्य­क्षा­दि­वि­रो­ध­श् च भे­द­स्यै­व प्र­सि­द्धि­तः ॥ ९­२ ॥ प­र­मा­र्थ­त­श् चि­त्रा­द्वै­तं ता­व­न् न सं­भ­व­त्य् ए­व चि­त्रा­स्या­द्वै­त­त्व­वि­रो­धा­त् । त­द्व­द्ब­हि­र­र्थ­क­स्या­प्य् अ­न्य­था ना­नै­क­त्व­सि­द्धेः । स्वा­न् म­तं । चि­त्रा­का­रा­प्य् ए­का बु­द्धि­र् बा­ह्य­चि­त्र­वि­ल­क्ष­ण­त्वा­त् । श­क्य­वि­वे­च­नं हि बा­ह्यं चि­त्र­म् अ­श­क्य­वि­वे­च­ना १­५स्व­बु­द्धि­र् नी­ला­द्या­का­रा इ­ति । त­द् अ­स­त् । बा­ह्य­द्र­व्य­स्य चि­त्र­प­र्या­या­त्म­क­स्या­श­क्य­वि­वे­च­न­त्वा­वि­शे­षा­च् चि­त्रै­क- रू­प­ता­प­त्तेः । य­थै­व हि ज्ञा­न­स्या­का­रा­स् त­तो वि­वे­च­यि­तु­म् अ­श­क्या­स् त­था पु­द्ग­ला­दे­र् अ­पि रू­पा­द­यः । ना­ना­र­त्न- रा­शौ बा­ह्ये प­द्म­रा­ग­म­णि­र् अ­यं चं­द्र­कां­त­म­णि­श् चा­य­म् इ­ति वि­वे­च­नं प्र­ती­त­म् ए­वे­ति चे­त् । त­र्हि नी­ला­द्या­का­रै­क- ज्ञा­ने पि नी­ला­का­रो यं पी­ता­का­र­श् चा­य­म् इ­ति वि­वे­च­नं किं न प्र­ती­तं ? चि­त्र­प्र­ति­भा­स­का­ले त­न् न प्र­ती­य­त ए­व प­श्चा­त् तु नी­ला­द्य­भा­सा­नि ज्ञा­नां­त­रा­ण्य् अ­वि­द्यो­द­या­द् वि­वे­के­न प्र­ती­यं­त इ­ति चे­त् । त­र्हि म­णि­रा­शि­प्र­ति- २­०भा­स­का­ले प­द्म­रा­गा­दि­वि­वे­च­नं न प्र­ती­य­त ए­व­, प­श्चा­त् तु त­त्प्र­ती­ति­र् अ­वि­द्यो­द­या­द् इ­ति श­क्यं व­क्तुं । म­णि- रा­शे­र् दे­श­भे­दे­न वि­भ­ज­नं वि­वे­च­न­म् इ­ति चे­त् । भि­न्न­ज्ञा­न­सं­ता­न­रा­शेः स­मं । ए­क­ज्ञा­ना­का­रे­षु त­द­भा­व इ­ति चे­त् । ए­क­म् अ­ण्या­का­रे­ष्व् अ­पि । म­णे­र् ए­क­स्य खं­ड­ने त­दा­का­रे­षु त­द् अ­स्ती­ति चे­त् । ज्ञा­न­स्यै­क­स्य खं­ड­ने स­मा­नं । प­रा­ण्य् ए­व ज्ञा­ना­नि त­त्खं­ड­ने त­थे­ति चे­त् । प­रा­ण्य् ए­व म­णि­खं­ड­द्र­व्या­णि म­णि­खं­ड­ने ता­नी­ति स­मा­न­म् । न­न्व् ए­वं वि­चि­त्र­ज्ञा­नं वि­वे­च­य­न्न् अ­र्थे प­त­ती­ति त­द­वि­वे­च­न­म् ए­वे­ति चे­त् । त­र्हि ए­क­त्व­प­रि­ण­त- २­५द्र­व्या­का­रा­न् ए­व वि­वे­च­य­न्ना­ना­द्र­व्या­का­रे­षु प­त­ती­ति त­द­वि­वे­च­न­म् अ­स्तु । त­तो य­थै­क­ज्ञा­ना­का­रा­णा­म् अ­श­क्य- वि­वे­च­न­त्वं त­थै­क­पु­द्ग­ला­दि­द्र­व्या­का­रा­णा­म् अ­पी­ति ज्ञा­न­व­द्बा­ह्य­म् अ­पि चि­त्रं सि­ध्द्य­त् क­थं प्र­ति­षे­ध्यं ये­न चि­त्रा­द्वै­तं सि­ध्द्ये­त् । न च सि­द्धे पि त­स्मि­न् मा­र्गो­प­दे­श­ना­स्ति­, त­त्त्व­तो मो­क्ष­त­न्मा­र्गा­दे­र् अ­भा­वा­त् । सं­वे­द­ना­द्वै­ते त­द­भा­वो ऽ­ने­न नि­वे­दि­तः । प्र­त्य­क्षा­दि­भि­र् भे­द­प्र­सि­द्धेः । त­द्वि­रु­द्धं च चि­त्रा­द्य­द्वै­त­म् इ­ति सु­ग­त­म­ता­द् अ­न्य ए­वो- प­श­म­वि­धे­र् मा­र्गः सि­द्धः । त­तो न सु­ग­त­स् त­त्प्र­णे­ता ब्र­ह्म­व­त् । ३­०न नि­रो­धो न चो­त्प­त्ति­र् न ब­द्धो न च मो­च­कः । न बं­धो स्ति न वै मु­क्ति­र् इ­त्य् ए­षा प­र­मा­र्थ­ता ॥ ९­३ ॥ न ब्र­ह्म­वा­दि­नां सि­द्धा वि­ज्ञा­ना­द्वै­त­व­त् स्व­य­म् । नि­त्य­स­र्व­ग­तै­का­त्मा­प्र­सि­द्धेः प­र­तो पि वा ॥ ९­४ ॥ न हि नि­त्या­दि­रू­प­स्य ब्र­ह्म­णः स्व­तः सि­द्धिः क्ष­णि­का­नं­श­सं­वे­द­न­व­त् । ना­पि प­र­त­स् त­स्या­नि­ष्टेः । अ­न्य­था २­६द्वै­त­प्र­स­क्तेः । क­ल्पि­ता­द् अ­नु­मा­ना­देः त­त्सा­ध­ने न ता­त्त्वि­की सि­द्धि­र् य­तो नि­रो­धो­त्प­त्ति­ब­द्ध­मो­च­क­बं­ध­मु­क्ति­र­हि­तं प्र­ति­भा­स­मा­त्र­म् आ­स्था­य मा­र्ग­दे­श­ना दू­रो­त्सा­रि­तै­वे­त्य् अ­नु­म­न्य­ते । त­द् ए­वं त­त्त्वा­र्थ­शा­स­ना­रं­भे ऽ­र्ह­न्न् ए­व स्या­द्वा­द- ना­य­कः स्तु­ति­यो­ग्यो ऽ­स्त­दो­ष­त्वा­त् । अ­स्त­दो­षो ऽ­सौ स­र्व­वि­त्त्वा­त् । स­र्व­वि­द् अ­सौ प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग- प्र­णा­य­क­त्वा­त् । ये तु क­पि­ला­द­यो ऽ­स­र्व­ज्ञा­स् ते न प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग­प्र­णा­य­का­स् त­त ए­वा­स­र्व­ज्ञ­त्वा­न् ना­स्त- ०­५दो­षा इ­ति न प­री­क्ष­क­ज­न­स्त­व­न­यो­ग्या­स् ते­षां स­र्व­थे­हि­त­ही­न­मा­र्ग­त्वा­त् स­र्व­थै­कां­त­वा­दि­नां मो­क्ष­मा­र्ग­व्य­व­स्था­नु- प­प­त्ते­र् इ­त्य् उ­प­सं­ह्रि­य­ते ॥ त­तः प्र­मा­णा­न्वि­त­मो­क्ष­मा­र्ग­प्र­णा­य­कः स­र्व­वि­द­स्त­दो­षः । स्या­द्वा­द­भा­ग् ए­व नु­ते­र् इ­हा­र्हः सो ऽ­र्ह­न् प­रे ने­हि­त­ही­न­मा­र्गाः ॥ ९­५ ॥ इ­ति शा­स्त्रा­दौ स्तो­त­व्य­वि­शे­ष­सि­द्धिः ॥ १­०स्व­सं­वे­द­न­तः सि­द्धः स­दा­त्मा बा­ध­व­र्जि­ता­त् । त­स्य क्ष्मा­दि­वि­व­र्ता­त्म­न्य् आ­त्म­न्य् अ­नु­प­प­त्ति­तः ॥ ९­६ ॥ क्षि­त्या­दि­प­रि­णा­म­वि­शे­ष­श् चे­त­ना­त्म­कः स­क­ल­लो­क­प्र­सि­द्ध­मू­र्ति­र् आ­त्मा त­तो न्यो न क­श्चि­त् प्र­मा­णा­भा­वा­द् इ­ति क­स्य स­र्व­ज्ञ­त्व­वी­त­रा­ग­त्वे मो­क्षो मो­क्ष­मा­र्ग­प्र­णे­तृ­त्वं स्तु­त्य­ता मो­क्ष­मा­र्ग­प्र­ति­पि­त्सा वा सि­द्ध्ये­त् । त­द­सि­द्धौ च ना­दि­सू­त्र­प्र­व­र्त­नं श्रे­य इ­ति यो प्य् आ­क्षि­प­ति सो पि न प­री­क्ष­कः । स्व­सं­वे­द­ना­द् आ­त्म­नः सि­द्ध­त्वा­त् । १­५स्व­सं­वे­द­नं भ्रां­त­म् इ­ति चे­त् । न । त­स्य स­र्व­दा बा­ध­व­र्जि­त­त्वा­त् । प्र­ति­नि­य­त­दे­श­पु­रु­ष­का­ल­बा­ध­व­र्जि­ते­न वि­प­री­त­सं­वे­द­ने­न व्य­भि­चा­र इ­ति न मं­त­व्यं­, स­र्व­दे­ति वि­शे­ष­णा­त् । न च क्ष्मा­दि­वि­व­र्ता­त्म­के चै­त­न्य­वि- शि­ष्ट­का­य­ल­क्ष­णे पुं­सि स्व­सं­वे­द­नं सं­भ­व­ति­, ये­न त­तो र्थां­त­र­म् आ­त्मा­नं न प्र­सा­ध­ये­त् । स्व­सं­वे­द­न­प्र­सि­द्ध­म् इ­त्य् अ­त्रो­च्य­ते­;­ — स्व­सं­वे­द­न­म् अ­प्य् अ­स्य ब­हिः­क­र­ण­व­र्ज­ना­त् । २­०अ­हं­का­रा­स्प­दं स्प­ष्ट­म् अ­बा­ध­म् अ­नु­भू­य­ते ॥ ९­७ ॥ न ही­दं नी­ल­म् इ­त्या­दि प्र­ति­भा­स­नं स्व­सं­वे­द­नं बा­ह्यें­द्रि­य­ज­त्वा­द् अ­न­हं­का­रा­स्प­द­त्वा­त्­, न च त­था­हं सु­खी­ति प्र­ति­भा­स­न­म् इ­ति स्प­ष्टं त­द् अ­नु­भू­य­ते । गौ­रो ह­म् इ­त्य् अ­व­भा­स­न­म् अ­ने­न प्र­त्यु­क्तं­, क­र­णा­पे­क्ष­त्वा­द् अ­हं गु­ल्मी- त्य् अ­व­भा­स­न­व­त् । क­र­णा­पे­क्षं ही­दं श­री­रां­तः­स्प­र्श­नें­द्रि­य­नि­मि­त्त­त्वा­त् । सु­ख्य् अ­ह­म् इ­त्य् अ­व­भा­स­न­म् इ­ति त­था­स्तु त­त ए­वे­ति चे­त् । न । त­स्या­हं­का­र­मा­त्रा­श्र­य­त्वा­त् । भ्रां­तं त­द् इ­ति हि चे­न् न । अ­बा­ध­त्वा­त् । न­न्व् अ­हं सु­खी­ति २­५वे­द­नं क­र­णा­पे­क्षं वे­द­न­त्वा­द् अ­हं गु­ल्मी­त्या­दि­वे­द­न­व­द् इ­त्य् अ­नु­मा­न­बा­ध­स्य स­द्भा­वा­त् स­बा­ध­म् ए­वे­ति चे­त् । कि­म् इ­द­म् अ­नु­मा­नं क­र­ण­मा­त्रा­पे­क्ष­त्व­स्य सा­ध­कं ब­हिः­क­र­णा­पे­क्ष­त्व­स्य सा­ध­कं वा ? प्र­थ­म­प­क्षे न त­त्सा­ध­कं स्व­सं­वे­द­न­स्यां­त­क­र­णा­पे­क्ष­स्ये­ष्ट­त्वा­त् । द्वि­ती­य­प­क्षे प्र­ती­ति­वि­रो­धः स्व­त­स् त­स्य ब­हिः­क­र­णा­पे­क्ष­त्वा­प्र­ती­तेः । स्व­रू­प­मा­त्र­प­रा­म­र्शि वा­हं सु­खी­त्य् आ­वे­द­न­म् इ­त्य् अ­नु­मा­ना­द् अ­पि त­स्य त­था­भा­वा­सि­द्धेः । स्वा­त्म­नि क्रि­या­वि­रो­धा­त् स्व­रू­प­प­रा­म­र्श­ण­म् अ­स्या­सि­द्ध­म् इ­ति चे­त् । ३­०त­द्वि­लो­पे न वै किं­चि­त् क­स्य­चि­द् व्य­व­ति­ष्ठ­ते । स्व­सं­वे­द­न­मू­ल­त्वा­त् स्वे­ष्ट­त­त्त्व­व्य­व­स्थि­तेः ॥ ९­८ ॥ पृ­थि­व्या­प­स्ते­जो­वा­यु­र् इ­ति त­त्त्वा­नि­, स­र्व­म् उ­प­प्ल­व­मा­त्र­म् इ­ति वा स्वे­ष्टं त­त्त्वं व्य­व­स्था­प­य­त्स्व­सं­वे­द­नं स्वी­क­र्तु- म् अ­र्ह­त्य् ए­व­, अ­न्य­था त­द­सि­द्धेः । प­र­प­र्य­नु­यो­ग­मा­त्रं कु­रु­ते न पु­न­स् त­त्त्वं व्य­व­स्था­प­य­ती­ति चे­त्­, व्या­ह­त­म् इ­दं त­स्यै­वे­ष्ट­त्वा­त् । प­रो­प­ग­मा­त् प­र­प­र्य­नु­यो­ग­मा­त्रं कु­रु­ते न तु स्व­य­म् इ­ष्टे ये­न त­द् ए­व त­त्त्वं व्य­व­स्था­पि­तं २­७भ­वे­द् इ­ति चे­त् । स प­रो­प­ग­मो य­द्य् उ­प­प्लु­त­स् त­दा न त­तः प­र­प­र्य­नु­यो­गो यु­क्तः । सो नु­प­प्लु­त­श् चे­त् क­थं न स्व­य­म् इ­ष्टः । प­रो­प­ग­मां­त­रा­द् अ­नु­प­प्लु­तो न स्व­य­म् इ­ष्ट­त्वा­द् इ­ति चे­त् । त­द् अ­पि प­रो­प­ग­मां­त­र­म् उ­प­प्लु­तं न वे­द्य­नि­वृ­त्तेः प­र्य­नु­यो­गः । सु­दू­र­म् अ­पि ग­त्वा क­स्य­चि­त् स्व­य­म् इ­ष्टौ सि­द्ध­म् इ­ष्ट­त­त्त्व­व्य­व­स्था­प­नं स्व­सं­वि­दि­तं प्र­मा­ण­म् अ­न्वा­क­र्ष- त्य् अ­न्य­था घ­टा­दे­र् इ­व त­द्व्य­व­स्था­प­क­त्वा­यो­गा­त् । न हि स्व­य­म् अ­सं­वि­दि­तं वे­द­नं प­रो­प­ग­मे­ना­पि वि­ष­य­प­रि­च्छे- ०­५द­कं । वे­द­नां­त­र­वि­दि­तं त­दि­ष्ट­सि­द्धि­नि­बं­ध­न­म् इ­ति चे­न् न । अ­न­व­स्था­ना­त् । त­था हि­ — सं­वे­द­नां­त­रे­णै­व वि­दि­ता­द् वे­द­ना­द् य­दि । स्वे­ष्टा­सि­द्धि­र् उ­पे­ये­त त­दा स्या­द् अ­न­व­स्थि­तिः ॥ ९­९ ॥ प्रा­च्यं हि वे­द­नं ता­व­न् ना­र्थं वे­द­य­ते ध्रु­व­म् । या­व­न् ना­न्ये­न बो­धे­न वु­द्ध्यं सो प्य् ए­व­म् ए­व तु ॥ १­०­० ॥ १­०ना­र्थ­स्य द­र्श­नं सि­द्ध्ये­त् प्र­त्य­क्षं सु­र­मं­त्रि­णः । त­था स­ति कृ­त­श् च स्या­न् म­तां­त­र­स­मा­श्र­यः ॥ १­०­१ ॥ अ­र्थ­द­र्श­नं प्र­त्य­क्ष­म् इ­ति वृ­ह­स्प­ति­म­तं प­रि­त्य­ज्यै­का­र्थ­स­म­वे­ता­नं­त­र­ज्ञा­न­वे­द्य­म् अ­र्थ­ज्ञा­न­म् इ­ति ब्रु­वा­णः क­थं चा­र्वा­को ना­म ! प­रो­प­ग­मा­त् त­था­व­च­न­म् इ­ति चे­न् न । स्व­सं­वि­दि­त­ज्ञा­न­वा­दि­नः प­र­त्वा­त्­, त­तो पि म­तां­त­र- स­मा­श्र­य­स्य दु­र्नि­वा­र­त्वा­त् । न च त­दु­प­प­न्न­म् अ­न­व­स्था­ना­त् । इ­ति सि­द्धं स्व­सं­वे­द­नं बा­ध­व­र्जि­तं सु­ख्य् अ­ह­म् इ­त्या­दि १­५का­या­त् त­त्त्वां­त­र­त­या­त्म­नो भे­दं सा­ध­य­ती­ति किं न­श्चिं­त­या । वि­भि­न्न­ल­क्ष­ण­त्वा­च् च भे­द­श् चै­त­न्य­दे­ह­योः । त­त्त्वां­त­र­त­या तो­य­ते­जो­व­द् इ­ति मी­य­ते ॥ १­०­२ ॥ चै­त­न्य­दे­हौ त­त्त्वां­त­र­त्वे­न भि­न्नौ भि­न्न­ल­क्ष­ण­त्वा­त् तो­य­ते­जो­व­त् । इ­त्य् अ­त्र ना­सि­द्धो हे­तुः­, स्व­सं­वे­द­न- ल­क्ष­ण­त्वा­च् चै­त­न्य­स्य­, का­ठि­न्य­ल­क्ष­ण­त्वा­त् क्षि­त्या­दि­प­रि­णा­मा­त्म­नो दे­ह­स्य­, त­यो­र् भि­न्न­ल­क्ष­ण­त्व­स्य सि­द्धेः । २­०प­रि­णा­मि­प­रि­णा­म­भा­वे­न भे­द­सा­ध­ने सि­द्ध­सा­ध­न­म् इ­त्य् अ­यु­क्तं त­त्त्वां­त­र­त­ये­ति सा­ध्य­दे­ह­चै­त­न्य­योः त­त्त्वा- न्त­र­या भे­द­सा­ध­न­म् अ­स्ति वि­शे­ष­णा­त् । कु­ट­प­टा­भ्यां भि­न्न­ल­क्ष­णा­भ्यां त­त्त्वां­त­र­त्वे­न भे­द­र­हि­ता­भ्या­म् अ­ने­कां­त इ­ति चे­न् न । त­त्र प­रे­षां भि­न्न­ल­क्ष­ण­त्वा­सि­द्धे­र् अ­न्य­था च­त्त्वा­र्य् ए­व त­त्त्वा­नी­ति व्य­व­स्था­नु­प­प­त्तेः । कु­ट- प­टा­दी­नां भि­न्न­ल­क्ष­ण­त्वे पि त­त्त्वां­त­रा­भा­वे क्षि­त्या­दी­ना­म् अ­पि त­त्त्वां­त­रा­भा­वा­त् । धा­र­णा­दि­ल­क्ष­ण­सा­मा­न्य­भे- दा­त् ते­षां त­त्त्वां­त­र­त्वं न ल­क्ष­ण­वि­शे­ष­भे­दा­द् ये­न घ­ट­प­टा­दी­नां त­त्प्र­सं­ग इ­ति चे­त्­, त­र्हि स्व­सं­वि­द­त्वे­त­र­त्व­ल­क्ष­ण- २­५सा­मा­न्य­भे­दा­द् दे­ह­चै­त­न्य­यो­स् त­त्त्वां­त­र­त्व­सा­ध­ना­त् क­थं कु­ट­प­टा­भ्यां त­स्य व्य­भि­चा­रः ? स्या­द्वा­दि­नां पु­न­र् वि­शे­ष- ल­क्ष­ण­भे­दा­द् भे­द­सा­ध­ने पि न ता­भ्या­म् अ­ने­कां­तः­, क­थं­चि­त् त­त्त्वां­त­र­त­या त­यो­र् भे­दो­प­ग­मा­त् । स­त्त्वा­दि­सा­मा­न्य- ल­क्ष­ण­भे­दे हे­तु­र् अ­सि­द्ध इ­ति चे­न् न । क­थ­म् अ­न्य­था क्षि­त्या­दि­भे­द­सा­ध­ने पि सो ऽ­सि­द्धो न भ­वे­त् ? अ­सा­धा­र­ण- ल­क्ष­ण­भे­द­स्य हे­तु­त्वा­न् नै­व­म् इ­ति चे­त्­, स­मा­न­म् अ­न्य­त्र­, स­र्व­था वि­शे­षा­भा­वा­त् । भि­न्न­प्र­मा­ण­वे­द्य­त्वा­द् इ­त्य् अ­प्य् ए­ते­न व­र्णि­त­म् । ३­०सा­धि­तं ब­हि­र् अं­त­श् च प्र­त्य­क्ष­स्य वि­भे­द­तः ॥ १­०­३ ॥ ब­हि­रं­त­र्मु­खा­का­र­यो­र् इं­द्रि­य­ज­स्व­सं­वे­द­न­यो­र् भे­दे­न प्र­सि­द्धौ सि­द्ध­म् इ­दं सा­ध­नं व­र्ण­नी­यं दे­ह­चै­त­न्ये भि­न्ने भि­न्न­प्र­मा­ण­वे­द्य­त्वा­द् इ­ति । क­र­ण­ज­ज्ञा­न­वे­द्यो हि दे­हः स्व­सं­वे­द­न­वे­द्यं चै­त­न्यं प्र­ती­त­म् इ­ति सि­द्धं सा­ध­नं स्व­यं स्व­सं­वे­द­न­वे­द्ये­न प­रै­र् अ­नु­मे­ये­न भि­न्ने­न चै­त­न्ये­न व्य­भि­चा­री­ति न यु­क्तं­, स्व­सं­वे­द्या­नु­मे­य­स्व­भा­वा­भ्यां त­स्य भे­दा­त् । त­त ए­वै­क­स्य प्र­त्य­क्षा­नु­मा­न­प­रि­च्छे­द्ये­ना­ग्नि­ना न त­द­नै­कां­ति­कं­, ना­पि मा­र­ण­श­क्त्या­त्म­क­वि­ष­द्र­व्ये­ण २­८श­कृ­ता­दृ­शा(­? ) श­क्ति­श­क्ति­म­तोः क­थं­चि­द् भे­द­प्र­सि­द्धेः । स­र्व­था भे­द­स्य दे­ह­चै­त­न्य­यो­र् अ­प्य् अ­सा­ध­न­त्वा­त् । त­था सा­ध­ने स­द्द्र­व्य­त्वा­दि­ना­पि भे­द­प्र­स­क्ते­र् नो­भ­यो­र् अ­पि स­त्त्व­द्र­व्य­त्वा­द­यो­र् अ­व्य­व­ति­ष्ठे­र­न् । य­था हि दे­ह­स्य चै­त­न्या­त् स­त्त्वे­न व्या­वृ­त्तौ स­त्त्व­वि­रो­ध­स् त­था चै­त­न्य­स्या­पि दे­हा­त् । ए­वं द्र­व्य­त्वा­दि­भि­र् व्या­वृ­त्तौ चो­द्यं । भि­न्न­प्र­मा­ण- वे­द्य­त्वा­द् ए­वे­त्य् अ­व­धा­र­णा­द् वा न के­न­चि­द् व्य­भि­चा­र­चो­द­ना हे­तोः सं­भ­व­ति ये­न वि­शे­ष­ण­म् ए­के­ने­त्या­दि प्र­यु­ज्य­ते । ०­५सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्व­म् अ­पि ना­स्य शं­क­नी­यं­, कु­त्र­चि­द् अ­भि­न्न­रू­पे भि­न्न­प्र­मा­ण­वे­द्य­त्वा­सं­भ­वा­त् । ता­दृ­शः स­र्व­स्या­ने­क­स्व­भा­व­त्व­सि­द्धे­र् अ­न्य­था­र्थ­क्रि­या­नु­प­प­त्ते­र् अ­व­स्तु­त्व­प्र­स­क्तेः । य­द् अ­प्य् अ­भ्य­धा­यि ॥ क्षि­त्या­दि­स­मु­दा­या­र्थाः श­री­रें­द्रि­य­गो­च­राः । ते­भ्य­श् चै­त­न्य­म् इ­त्य् ए­त­न् न प­री­क्षा­क्ष­मे­रि­त­म् ॥ १­०­४ ॥ पृ­थि­व्या­प­स्ते­जो­वा­यु­र् इ­ति त­त्त्वा­नि­, त­त्स­मु­दा­यः श­री­रें­द्रि­य­सं­ज्ञा­वि­ष­यः­, ते­भ्य­श् चै­त­न्य­म् इ­त्य् ए­त­द् अ­पि न १­०प­री­क्षा­क्ष­मे­रि­तं । श­री­रा­दी­नां चै­त­न्य­व्यं­ज­क­त्व­का­र­क­त्व­यो­र् अ­यो­गा­त् । कु­त­स् त­द­यो­गः ? व्यं­ज­का न हि ते ता­व­च् चि­तो नि­त्य­त्व­श­क्ति­तः । क्षि­त्या­दि­त­त्त्व­व­द् ज्ञा­तुः का­र्य­त्व­स्या­प्य् अ­नि­ष्टि­तः ॥ १­०­५ ॥ नि­त्यं चै­त­न्यं श­श्व­द­भि­व्यं­ग्य­त्वा­त् क्षि­त्या­दि­त­त्त्व­व­त्­, श­श्व­द­भि­व्यं­ग्यं त­त्का­र्य­ता­नु­प­ग­मा­त् । क­दा­चि- त् का­र्य­त्वो­प­ग­मे वा­भि­व्य­क्ति­वा­द­वि­रो­धा­त्­, त­द­भि­व्य­क्ति­का­ल ए­त­स्या­भि­व्यं­ग­त्वं ना­न्य­थे­त्य् अ­सि­द्धं स­र्व­दा- १­५भि­व्यं­ग­त्वं न मं­त­व्यं­, अ­भि­व्य­क्ति­यो­ग्य­त्व­स्य हे­तु­त्वा­त् । त­त ए­व न प­र­स्य घ­टा­दि­भि­र् अ­नै­कां­ति­कं ते­षां का­र्य­त्वे स­त्य् अ­भि­व्यं­ग्य­त्व­स्या­शा­श्व­ति­क­त्वा­त् । स्या­द्वा­दि­नां तु स­र्व­स्य क­थं­चि­न् नि­त्य­त्वा­न् न के­न­चि­द् व्य­भि­चा­रः । कुं­भा­दि­भि­र् अ­ने­कां­तो न स्या­द् ए­व क­थं­च­न । ते­षां म­तं गु­रु­त्वे­न प­रै­र् इ­ष्टः प्र­ती­ति­तः ॥ १­०­६ ॥ न ह्य् ए­कां­त­न­श्व­रा घ­टा­द­यः प्र­दी­पा­दि­भि­र् अ­भि­व्यं­ग्या ना­म ना­शै­कां­ते ऽ­भि­व्यं­ग्या­भि­व्यं­ज­क­भा­व­स्य वि­रो­धा- २­०न् नि­त्यै­कां­त­व­त् । जा­त्यं­त­रे त­स्य प्र­ती­य­मा­न­त्वा­द् इ­ति प्र­ति­प­क्षा­पे­क्ष­या न घ­टा­दि­भि­र् अ­ने­कां­तः सा­ध­न­स्य । त­तः क­थं­चि­च् चै­त­न्य­नि­त्य­ता­प्र­स­क्ति­भ­या­न् न श­री­रा­द­य­श् चि­त्ता­भि­व्यं­ज­काः प्र­ति­पा­द­नी­याः । श­ब्द­स्य ता­ल्वा­दि- व­त् ते­भ्य­श् चै­त­न्य­म् उ­त्पा­द्य­त इ­ति क्रि­या­ध्या­हा­रा­द् व्यं­ज­त इ­ति क्रि­या­ध्या­हा­र­स्य पौ­रं­द­र­स्या­यु­क्त­त्वा­त् का­र­का ए­व श­री­रा­द­य­स् त­स्ये­ति चा­नु­प­प­न्नं­, ते­षां स­ह­का­रि­त्वे­नो­पा­दा­न­त्वे­न वा का­र­क­त्वा­यो­गा­द् इ­त्य् उ­प­द­र्श­य­न्न् आ­ह­ — ना­पि ते का­र­का वि­त्ते­र् भ­वं­ति स­ह­का­रि­णः । २­५स्वो­पा­दा­न­वि­ही­ना­या­स् त­स्या­स् ते­भ्यो ऽ­प्र­सू­ति­तः ॥ १­०­७ ॥ स्वो­पा­दा­न­र­हि­ता­या वि­त्तेः श­री­रा­द­यः का­र­काः श­ब्दा­दे­स् ता­ल्वा­दि­व­द् इ­ति चे­न् न । अ­सि­द्ध­त्वा­त् । त­था हि­ — नो­पा­दा­ना­द् वि­ना श­ब्दो वि­द्यु­दा­देः प्र­व­र्त­ते । का­र्य­त्वा­त् कुं­भ­व­द् य­द्य् अ­दृ­ष्ट­क­ल्प­न­म् अ­त्र ते ॥ १­०­८ ॥ ३­०क्व का­ष्ठां­त­र्ग­ता­द् अ­ग्ने­र् अ­ग्न्यं­त­र­स­मु­द्भ­वः । त­स्या­वि­शे­ष­तो ये­न त­त्त्व­सं­ख्या न ही­य­ते ॥ १­०­९ ॥ प्र­त्य­क्ष­तो ऽ­प्र­ती­त­स्य श­ब्दा­द्यु­पा­दा­न­स्या­नु­मा­ना­त् सा­ध­ने प­र­स्य य­द्य् अ­दृ­ष्ट­क­ल्प­नं त­दा प्र­त्य­क्ष­तो ऽ­प्र­ती­ता­त् का- ष्ठां­त­र्ग­ता­द् अ­ग्ने­र् अ­नु­मी­य­मा­ना­द् अ­ग्न्यं­त­र­स­मु­द्भ­व­सा­ध­ने त­द­दृ­ष्ट­क­ल्प­नं क­थं न स्या­द् भू­त­वा­दि­नः स­र्व­था वि­शे­षा- भा­वा­त् । का­ष्ठा­द् ए­वा­न­लो­त्प­त्तौ क्व त­त्त्व­सं­ख्या­व्य­व­स्था का­ष्ठो­पा­दे­य­स्या­न­ल­स्य का­ष्ठे­त­र­त्वा­भा­वा­त् पृ­थि­वी­त्व- २­९प्र­स­क्तेः । पा­र्थि­वा­नां च मु­क्ता­फ­ला­नां स्वो­पा­दा­ने ज­ले ऽ­न्त­र्भा­वा­ज् ज­ल­त्वा­प­त्ते­र् ज­ल­स्य च चं­द्र­कां­ता­द् उ­द्भ­व­तः पा­र्थि­व­त्त्वा­न­ति­क्र­मा­त् । य­दि पु­नः का­ष्ठा­द­यो ऽ­न­ला­दी­नां नो­पा­दा­न­हे­त­व­स् त­दा­नु­पा­दा­ना­न­ला­द्यु­त्प­त्तिः क­ल्प­नी­या । सा च न यु­क्ता प्र­मा­ण­वि­रो­धा­त् । त­तः स्व­य­म् अ­दृ­ष्ट­स्या­पि पा­व­का­द्यु­पा­दा­न­स्य क­ल्प­ना­यां चि­तो प्य् उ­पा­दा­न­म् अ­व­श्य­म् अ­भ्यु­पे­य­म् । ०­५सू­क्ष्मो भू­त­वि­शे­ष­श् चे­द् उ­पा­दा­नं चि­तो म­त­म् । स ए­वा­त्मा­स्तु चि­ज्जा­ति­स­म­न्वि­त­व­पु­र् य­दि ॥ १­१­० ॥ त­द्वि­जा­तिः क­थं ना­म चि­दु­पा­दा­न­का­र­ण­म् । भ­व­त­स् ते­ज­सो ṃ­भो­व­त् त­थै­वा­दृ­ष्ट­क­ल्प­ना ॥ १­१­१ ॥ स­त्त्वा­दि­ना स­मा­न­त्वा­च् चि­दु­पा­दा­न­क­ल्प­ने । १­०क्ष्मा­दी­ना­म् अ­पि त­त् के­न नि­वा­र्ये­त प­र­स्प­र­म् ॥ १­१­२ ॥ ये­न नै­कं भ­वे­त् त­त्त्वं क्रि­या­का­र­क­घा­ति ते । पृ­थि­व्या­दे­र् अ­शे­ष­स्य त­त्रै­वा­नु­प्र­वे­श­तः ॥ १­१­३ ॥ सू­क्ष्म­भू­त­वि­शे­ष­श् चै­त­न्ये­न स­जा­ती­यो वि­जा­ती­यो वा त­दु­पा­दा­नं भ­वे­त् ? स­जा­ती­य­श् चे­द् आ­त्म­नो ना­मां- त­रे­णा­भि­धा­ना­त् प­र­म­त­सि­द्धिः । वि­जा­ती­य­श् चे­त् क­थ­म् उ­पा­दा­न­म् अ­ग्ने­र् ज­ल­व­त् । स­र्व­था वि­जा­ती­य­स्या­प्य् उ­पा­दा­न­त्वे १­५सै­वा­दृ­ष्ट­क­ल्प­ना । गो­म­या­दे­र् वृ­श्चि­क­स्यो­त्प­त्ति­द­र्श­ना­न् ना­दृ­ष्ट­क­ल्प­ने­ति चे­त्­, न । वृ­श्चि­क­श­री­र­गो­म­य­योः पु­द्ग­ल­द्र­व्य­त्वे­न स­जा­ती­य­त्वा­त्­, त­यो­र् उ­पा­दा­नो­पा­दे­य­ता­पा­या­च् च । वृ­श्चि­क­श­री­रा­रं­भ­का हि पु­द्ग­ला­स् त­दु­पा­दा­नं न पु­न­र् गो­म­या­दि­स् त­स्य स­ह­का­रि­त्वा­त् । स­त्त्वे­न द्र­व्य­त्वा­दि­ना वा सू­क्ष्म­भू­त­वि­शे­ष­स्य स­जा­ती­य­त्वा­च् चे­त­नो- पा­दा­न­त्व­म् इ­ति­, त­त ए­व क्ष्मा­दी­ना­म् अ­न्यो­न्य­म् उ­पा­दा­न­त्व­म् अ­स्तु नि­वा­र­का­भा­वा­त् । त­था स­ति ते­षां प­र­स्प­र- म् अ­नं­त­र्भा­वः त­दं­त­र्भा­वो वा स्या­त् ? प्र­थ­म­प­क्षे चै­त­न्य­स्या­पि भू­ते­ष्व् अं­त­र्भा­वा­भा­वा­त् त­त्त्वां­त­र­त्व­सि­द्धिः । २­०द्वि­ती­य­प­क्षे त­त्त्व­म् ए­कं प्र­सि­ध्द्ये­त् पृ­थि­व्या­देः स­र्व­त्र त­त्रै­वा­नु­प्र­वे­श­ना­त् । त­च् चा­यु­क्तं क्रि­या­का­र­क­घा­ति­त्वा­त् । त­स्मा­द् द्र­व्यां­त­रा­पो­ढ­स्व­भा­वा­न्व­यि क­थ्य­ता­म् । उ­पा­दा­नं वि­का­र्य­स्य त­त्त्व­भे­दो ऽ­न्य­था कु­तः ॥ १­१­४ ॥ त­त्त्व­म् उ­पा­दा­न­त्वं वि­का­र्य­त्वं च त­द्भे­दो द्र­व्यां­त­र­व्या­वृ­त्ते­न स्व­भा­वे­ना­न्व­यि­त्वे स­त्य् उ­पा­दा­नो­पा­दे­य­यो- र् यु­क्तो­र् ना­न्य­था­ति­प्र­सं­गा­द् इ­त्य् उ­प­सं­ह­र्त­व्यं । त­था च सू­क्ष्म­स्य भू­त­वि­शे­ष­स्या­चे­त­न­द्र­व्य­व्या­वृ­त­स्व­भा­वे­न चै­त­न्य- २­५म् अ­नु­ग­च्छ­त­स् त­दु­पा­दा­न­त्व­म् इ­ति व­र्णा­दि­र­हि­तः स्व­सं­वे­द्यो ऽ­नु­मे­यो वा स ए­वा­त्मा पं­च­म­त­त्त्व­म् अ­ना­त्म­ज्ञ­स्य प­र­लो­क­प्र­ति­षे­धा­सं­भ­व­व्य­व­स्था­प­न­प­र­त­या प्र­सि­ध्द्य­त्य् ए­वे­ति नि­ग­द्य­ते ॥ सू­क्ष्मो भू­त­वि­शे­ष­श् च व­र्णा­दि­प­रि­व­र्जि­तः । स्व­सं­वे­द­न­वे­द्यो य­म् अ­नु­मे­यो थ­वा य­दि ॥ १­१­५ ॥ स­र्व­था पं­च­मं भू­त­म् अ­ना­त्म­ज्ञ­स्य सि­द्ध्य­ति । ३­०स ए­व प­र­लो­की­ति प­र­लो­क­क्ष­तिः क­थ­म् ॥ १­१­६ ॥ ने­दृ­शो भू­त­वि­शे­ष­श् चै­त­न्य­स्यो­पा­दा­नं किं­तु श­री­रा­द­य ए­व ते­षां स­ह­का­रि­त्वे­न का­र­क­त्व­प­क्षा­ना­श्र­या- द् इ­ति चे­त् । श­री­रा­द­य ए­वा­स्य य­द्य् उ­पा­दा­न­हे­त­वः । त­दा त­द्भा­व­भा­वि­त्वं वि­ज्ञा­न­स्य प्र­स­ज्य­ते ॥ १­१­७ ॥ ३­०व्य­ती­ते पीं­द्रि­ये ऽ­र्थे च वि­क­ल्प­ज्ञा­न­सं­भ­वा­त् । न त­द्धे­तु­त्व­म् ए­त­स्य त­स्मि­न् स­त्य् अ­प्य् अ­सं­भ­वा­त् ॥ १­१­८ ॥ का­य­श् चे­त् का­र­णं य­स्य प­रि­णा­म­वि­शे­ष­तः । स­द्यो मृ­त­त­नुः क­स्मा­त् त­था ना­स्थी­य­ते मु­ना ॥ १­१­९ ॥ ०­५वा­यु­वि­श्ले­ष­त­स् त­स्य वै­क­ल्या­च् चे­न् नि­बं­ध­न­म् । चै­त­न्य­म् इ­ति सं­प्रा­प्तं त­स्य स­द्भा­व­भा­व­तः ॥ १­२­० ॥ सा­म­ग्री­ज­नि­का नै­कं का­र­णं किं­चि­द् ई­क्ष्य­ते । वि­ज्ञा­ने पि­ष्ट­तो­या­दि­र् म­द­श­क्ता­व् इ­वे­ति चे­त् ॥ १­२­१ ॥ सं­यु­क्ते स­ति किं न स्या­त् क्ष्मा­दि­भू­त­च­तु­ष्ट­ये । १­०चै­त­न्य­स्य स­मु­द्भू­तिः सा­म­ग्य्रा अ­पि भा­व­तः ॥ १­२­२ ॥ त­द्वि­शि­ष्ट­वि­व­र्त­स्या­पा­या­च् चे­त् स क इ­ष्य­ते । भू­त­व्य­क्त्यं­त­रा­सं­गः पि­ठि­रा­दा­व् अ­पी­क्ष्य­ते ॥ १­२­३ ॥ का­ल­प­र्यु­षि­त­त्वं चे­त् पि­ष्टा­दि­व­द् उ­पे­य­ते । त­त् किं त­त्र न सं­भा­व्यं ये­न ना­ति­प्र­स­ज्य­ते ॥ १­२­४ ॥ १­५भू­ता­नि क­ति­चि­त् किं­चि­त् क­र्तुं श­क्ता­नि के­न­चि­त् । प­रि­णा­म­वि­शे­षे­ण दृ­ष्टा­नी­ति म­तं य­दि ॥ १­२­५ ॥ त­दा दे­हीं­द्रि­या­दी­नि चि­द्वि­शि­ष्टा­नि का­नि­चि­त् । चि­द्वि­व­र्त­स­मु­द्भू­तौ सं­तु श­क्ता­नि स­र्व­दा ॥ १­२­६ ॥ त­था स­ति न दृ­ष्ट­स्य हा­नि­र् ना­दृ­ष्ट­क­ल्प­ना । २­०म­ध्या­व­स्था­व­दा­दौ च चि­द्दे­हा­दे­श् चि­दु­द्भ­वा­त् ॥ १­२­७ ॥ त­त­श् च चि­दु­पा­दा­ना­च् चे­त­ने­ति वि­नि­श्च­या­त् । न श­री­रा­द­य­स् त­स्याः सं­त्य् उ­पा­दा­न­हे­त­वः ॥ १­२­८ ॥ त­दे­वं न श­री­रा­दि­भ्यो भि­व्य­क्ति­व­द् उ­त्प­त्ति­श् चै­त­न्य­स्य घ­ट­ते स­र्व­था ते­षां व्यं­ज­क­त्व­व­त्का­र­क­त्वा­नु­प­प­त्तेः । ए­ते­न दे­ह­चै­त­न्य­भे­द­सा­ध­न­म् इ­ष्ट­कृ­त् । २­५का­र्य­का­र­ण­भा­वे­ने­त्य् ए­त­द् ध्व­स्तं नि­बु­द्ध्य­ता­म् ॥ १­२­९ ॥ नि­र­स्ते हि दे­ह­चै­त­न्य­योः का­र्य­का­र­ण­भा­वे व्यं­ग्य­व्यं­ज­क­भा­वे च ते­न त­यो­र् भे­द­सा­ध­ने सि­द्ध­सा­ध­न- म् इ­त्य् ए­त­न् नि­र­स्तं भ­व­ति त­त्त्वां­त­र­त्वे­न त­द्भे­द­स्य सा­ध्य­त्वा­त् । न च य­द्य् अ­स्य का­र्यं त­त् त­त­स् त­त्त्वां­त­र­म् अ­ति­प्र­सं­गा­त् । ना­पि स्वा­त्म­भू­तं व्यं­ग्यं त­त ए­व । व्यं­ज­का­द् भि­न्नं त­त्त­त्त्वां­त­र­म् इ­ति चे­न् न । अ­द्भ्यो र­स­न­स्य त­द्भा­व- प्र­सं­गा­त् । र­स­नं हि व्यं­ग्य­म् अ­द्भ्यो भि­न्नं च ता­भ्यो न च त­त्त्वां­त­रं त­स्या­प्त­त्त्वे ṃ­त­र्भा­वा­त् । का­र्य­का­र­ण­योः ३­०स­र्व­था भे­दा­त् त­द्वि­शे­ष­यो­र् व्यं­ग्य­व्यं­ज­क­यो­र् अ­पि भे­द ए­वे­ति चे­न् न । क­यो­श्चि­द् अ­भे­दो­प­ल­ब्धेः । क­थ­म् अ­न्य­था चै­त­न्य­स्य दे­हो­पा­दा­न­त्वे पि त­त्त्वां­त­र­ता न स्या­त्­, दे­हा­भि­व्यं­ग्य­त्वे वा । ये­न का­र्य­का­र­ण­भा­वे­न । दे­ह­चै­त­न्य- यो­र् भे­दे सा­ध्ये सि­द्ध­सा­ध­न­म् उ­द्भा­व्य­ते ॥ दे­ह­स्य च गु­ण­त्वे­न बु­द्धे­र् या सि­द्ध­सा­ध्य­ता । भे­दे सा­ध्ये त­योः सा­पि न सा­ध्वी त­द­सि­द्धि­तः ॥ १­३­० ॥ ३­१क­थं दे­ह­गु­ण­त्वे­न बु­द्धे­र् अ­सि­द्धि­र् य­तो बु­द्धि­दे­ह­यो­र् गु­ण­गु­णि­भा­वे­न भे­द­सा­ध­ने सि­द्ध­सा­ध­न­म् अ­सा­धी­यः स्या­द् इ­ति ब्रू­म­हे । न वि­ग्र­ह­गु­णो बो­ध­स् त­त्रा­न­ध्य­व­सा­य­तः । स्प­र्शा­दि­व­त् स्व­यं त­द्व­द् अ­न्य­स्या­पि त­था ग­तेः ॥ १­३­१ ॥ ०­५न हि य­थे­ह दे­हे स्प­र्शा­द­य इ­ति स्व­स्य प­र­स्य बा­ध्य­व­सा­यो स्ति त­थै­व दे­हे बु­द्धि­र् इ­ति ये­ना­सौ दे­ह­गु­णः स्या­त् । प्रा­णा­दि­म­ति का­ये चे­त­ने­त्य् अ­स्त्य् ए­वा­ध्य­व­सा­यः का­या­द् अ­न्य­त्र त­द­भा­वा­द् इ­ति चे­त् । न । त­स्य बा­ध­क- स­द्भा­वा­त् स­त्य­ता­नु­प­प­त्तेः । क­थ­म्­ — त­द्गु­ण­त्वे हि बो­ध­स्य मृ­त­दे­हे पि वे­द­न­म् । भ­वे­त्त्व­गा­दि­व­द्बा­ह्य­क­र­ण­ज्ञा­न­तो न कि­म् ॥ १­३­२ ॥ १­०बा­ह्यें­द्रि­य­ज्ञा­न­ग्रा­ह्यो बो­धो स्तु दे­ह­गु­ण­त्वा­त् स्प­र्शा­दि­व­द्वि­प­र्य­यो वा न च बो­ध­स्य बा­ह्य­क­र­ण­ज्ञा­न­वे­द्य- त्व­म् इ­त्य् अ­ति­प्र­सं­ग­वि­प­र्य­यौ दे­ह­गु­ण­त्वं बु­द्धे­र् बा­धे­ते ॥ सू­क्ष्म­त्वा­न् न क्व­चि­द् बा­ह्य­क­र­ण­ज्ञा­न­गो­च­रः । प­र­मा­णु­व­दे­वा­यं बो­ध इ­त्य् अ­प्य् अ­सं­ग­त­म् ॥ १­३­३ ॥ जी­व­त्का­ये पि त­त्सि­द्धे­र् अ­व्य­व­स्था­नु­षं­ग­तः । १­५स्व­सं­वे­द­न­त­स् ता­व­द् बो­ध­सि­द्धौ न त­द्गु­णः ॥ १­३­४ ॥ न क्व­चि­द् बो­धो बा­ह्य­क­र­ण­ज्ञा­न­वि­ष­यः प्र­स­ज्य­तां दे­ह­गु­ण­त्वा­त् त­स्य दे­हा­रं­भ­क­प­र­मा­णु­र् उ­पा­दि­भि­र् व्य­भि­चा­रा- त् ते­षां ब­हिः­क­र­ण­त्वा­वि­ष­य­त्वे पि दे­ह­गु­ण­त्व­स्य भा­वा­त् । न च दे­हा­व­य­व­गु­णा दे­ह­गु­णा न भ­वं­ति स­र्व­था- व­य­या­व­य­वि­नो­र् भे­दा­भा­वा­द् इ­त्य् अ­सं­ग­तं । जी­व­द् दे­हे पि त­त्सि­द्धे­र् व्य­व­स्था­भा­वा­नु­षं­गा­त् । त­त्र त­व्द्य­व­स्था हि इं­द्रि­य­ज­ज्ञा­ना­त् स्व­सं­वे­द­ना­द् वा ? न ता­व­द् आ­द्यः प­क्षो­, बो­ध­स्या­बा­ह्य­क­र­ण­ज्ञा­न­गो­च­र­त्व­व­च­ना­त् । द्वि­ती­य­प­क्षे २­०तु न बो­धो दे­ह­गु­णः स्व­सं­वे­द­न­वे­द्य­त्वा­द् अ­न्य­था स्प­र्शा­दी­ना­म् अ­पि स्व­सं­वि­दि­त­त्व­प्र­सं­गा­त् । य­त् पु­न­र् जी­व­त्का­य- गु­ण ए­व बो­धो न मृ­त­का­य­गु­णो ये­न त­त्र बा­ह्यें­द्रि­या­वि­ष­य­त्वे जी­व­त्का­ये पि बो­ध­स्य त­द्वि­ष­य­त्व­म् आ­प­द्ये­ते­ति म­तं । त­द् अ­प्य् अ­स­त् । पू­र्वो­दि­त­दो­षा­नु­षं­गा­त् । अ­भ्यु­प­ग­म्यो­च्य­ते ॥ जी­व­त्का­य­गु­णो प्य् ए­ष य­द्य् अ­सा­धा­र­णो म­तः । प्रा­णा­दि­यो­ग­व­न् न स्या­त् त­दा­निं­द्रि­य­गो­च­रः ॥ १­३­५ ॥ २­५जी­व­त्का­ये स­त्य् उ­प­लं­भा­द् अ­न्य­त्रा­नु­प­लं­भा­न् ना­य­म् अ­जी­व­त्का­य­गु­णो ऽ­नु­मा­न­वि­रो­धा­त् । किं त­र्हि ? य­था प्रा­णा­दि- सं­यो­गो जी­व­त्का­य­स्यै­व गु­ण­स् त­था बो­धो पी­ति चे­त्­, त­द्व­द् ए­वें­द्रि­य­गो­च­रः स्या­त् । न हि प्रा­णा­दि­सं­यो­गः स्प­र्श­नें­द्रि­या­गो­च­रः प्र­ती­ति­वि­रो­धा­त् । क­श्चि­द् आ­ह । ना­यं जी­व­च्छ­री­र­स्यै­व गु­ण­स् त­तः प्रा­ग् अ­पि पृ­थि­व्या­दि­षु भा­वा­द् अ­न्य­था­त्यं­ता­स­त­स् त­त्रो­पा­दा­ना­यो­गा­द् ग­ग­नां­भो­ज­व­त्­, सा­धा­र­ण­स् तु स्या­त् त­द्दो­षा­भा­वा­द् इ­ति । त­द् अ­स­त् ॥ सा­धा­र­ण­गु­ण­त्वे तु त­स्य प्र­त्ये­क­म् उ­द्भ­वः । ३­०पृ­थि­व्या­दि­षु किं न स्या­त् स्प­र्श­सा­मा­न्य­व­त् स­दा ॥ १­३­६ ॥ जी­व­त्का­या­का­रे­ण प­रि­ण­ते­षु पृ­थि­व्या­दि­षु बो­ध­स्यो­द्भ­व­स् त­था ते­ना­प­रि­ण­ते­ष्व् अ­पि स्या­द् ए­वे­ति स­र्व­दा­नु­द्भ­वो न भ­वे­त् स्प­र्श­सा­मा­न्य­स्ये­व सा­धा­र­ण­गु­ण­त्वो­प­ग­मा­त् । प्र­दी­प­प्र­भा­या­म् उ­ष्ण­स्प­र्श­स्या­नु­द्भू­त­स्य द­र्श­ना­त् सा­ध्य- शू­न्यं नि­द­र्श­न­म् इ­ति न शं­क­नी­यं­,, त­स्या­सा­धा­र­ण­गु­ण­त्वा­त् सा­धा­र­ण­स्य तु स्प­र्श­मा­त्र­स्य प्र­त्ये­कं­, पृ­थि­व्या­दि भे­दे­ष्व् अ­शे­षे­षू­द्भ­व­प्र­सि­द्धेः । प­रि­णा­म­वि­शे­षा­भा­वा­त् न त­त्र चै­त­न्य­स्यो­द्भू­ति­र् इ­ति चे­त्­, त­र्हि प­रि­णा­म- ३­२वि­शि­ष्ट­भू­त­गु­णो बो­ध इ­त्य् अ­सा­धा­र­ण ए­वा­भि­म­तः । त­त्र चो­क्तो दो­षः । त­त्प­रि­जि­ही­र्षु­णा­व­श्य­म् अ­दे­ह­गु­णो बो­धो ऽ­भ्यु­प­गं­त­व्यः । इ­ति न दे­ह­चै­त­न्य­यो­र् गु­ण­गु­णि­भा­वे­न भे­दः सा­ध्य­ते ये­न सि­द्ध­सा­ध्य­ता स्या­त्­, त­तो ऽ­न­व­द्यं त­यो­र् भे­द­सा­ध­नं । किं च । अ­हं सु­खी­ति सं­वि­त्तौ सु­ख­यो­गो न वि­ग्र­हे । ०­५ब­हिः­क­र­ण­वे­द्य­त्व­प्र­सं­गा­न् नें­द्रि­ये­ष्व् अ­पि ॥ १­३­७ ॥ क­र्तृ­स्थ­स्यै­व सं­वि­त्तेः सु­ख­यो­ग­स्य त­त्त्व­तः । पू­र्वो­त्त­र­वि­दां व्या­पी चि­द्वि­व­र्त­स् त­दा­श्र­यः ॥ १­३­८ ॥ स्या­द् गु­णी चे­त् स ए­वा­त्मा श­री­रा­दि­वि­ल­क्ष­णः । क­र्ता­नु­भ­वि­ता स्म­र्ता­नु­सं­धा­ता च नि­श्चि­तः ॥ १­३­९ ॥ १­०सु­ख­यो­गा­त् सु­ख्य् अ­ह­म् इ­ति सं­वि­त्ति­स् ता­व­त् प्र­सि­द्धा । त­त्र क­स्य सु­ख­यो­गो न वि­ष­य­स्ये­ति प्र­त्ये­यं (­? ) त­तः क­र्तृ­रू­पः क­श्चि­त् त­दा­श्र­यो वा­च्य­स् त­द­भा­वे सु­ख्य­ह­म् इ­ति क­र्तृ­स्थ­सु­ख­सं­वि­त्त्य­नु­प­प­त्तेः । स्या­न् म­तं । पू­र्वो­त्त­र- सु­खा­दि­रू­प­चै­त­न्य­वि­व­र्त­व्या­पी म­हा­चि­द्वि­व­र्तः का­र्य­स्ये­व सु­खा­दि­गु­णा­ना­म् आ­श्र­यः क­र्ता­, नि­रा­श्र­या­णां ते­षा­म् अ- सं­भ­वा­त् । नि­रं­श­सु­ख­सं­वे­द­ने चा­श्र­या­श्र­यि­भा­व­स्य वि­रो­धा­त् त­स्य भ्रां­त­त्वा­यो­गा­त् बा­ध­का­भा­वा­त् त­था स्व­य­म् अ- नि­ष्ट­श् चे­ति । त­र्हि स ए­वा­त्मा क­र्ता श­री­रें­द्रि­य­वि­ष­य­वि­ल­क्ष­ण­त्वा­त् । त­द्वि­ल­क्ष­णो सौ सु­खा­दे­र् अ­नु­भ­वि­तृ­त्वा­त्­, १­५त­द­नु­भ­वि­ता­सौ त­त्स्म­र्तृ­त्वा­त्­, त­त्स्म­र्ता­सौ त­द­नु­सं­धा­तृ­त्वा­त्­, त­द­नु­सं­धा­त­सौ य ए­वा­हं यं सु­ख­म् अ­नु­भू­त­वा­न् स ए­वा­हं सं­प्र­ति ह­र्ष­म् अ­नु­भ­वा­मी­ति नि­श्च­य­स्या­सं­भ­व­द्बा­ध­क­स्य स­द्भा­वा­त् । न­न्व् अ­स्तु ना­म क­र्तृ­त्वा­दि­स्व­भा­व- श् चै­त­न्य­सा­मा­न्य­वि­व­र्तः का­या­द् अ­र्थां­त­र­सु­खा­दि­चै­त­न्य­वि­शे­षा­श्र­यो ग­र्भा­दि­म­र­ण­प­र्यं­तः स­क­ल­ज­न­प्र­सि­द्ध­त्वा­त् त- त्त्वां­त­रं­, च­त्त्वा­र्य् ए­व त­त्त्वा­नी­त्य­व­धा­र­ण­स्या­प्य् अ­वि­रो­धा­त् त­स्या­प्र­सि­द्ध­त­त्त्व­प्र­ति­षे­ध­प­र­त्वे­न स्थि­त­त्वा­त्­, न पु­न­र् अ- ना­द्यं­ता­त्मा प्र­मा­णा­भा­वा­द् इ­ति व­दं­तं प्र­ति ब्रू­म­हे­;­ — २­०द्र­व्य­तो ना­दि­प­र्यं­तः स­त्त्वा­त् क्षि­त्या­दि­त­त्त्व­व­त् । स स्या­न् न व्य­भि­चा­रो स्य हे­तो­र् ना­शि­न्य­सं­भ­वा­त् ॥ १­४­० ॥ कुं­भा­द­यो हि प­र्यं­ता अ­पि नै­कां­त­न­श्व­राः । शा­श्व­त­द्र­व्य­ता­दा­त्म्या­त् क­थं­चि­द् इ­ति नो म­त­म् ॥ १­४­१ ॥ य­था चा­ना­दि­प­र्यं­त­त­द्वि­प­र्य­य­रू­प­ता । २­५घ­टा­दे­र् आ­त्म­नो प्य् ए­व­म् इ­ष्टा से­त्य् अ­वि­रु­द्ध­ता ॥ १­४­२ ॥ स­र्व­थै­कां­त­रू­पे­ण स­त्त्व­स्य व्या­प्त्य­सि­द्धि­तः । ब­हि­र् अं­त­र् अ­ने­कां­तं त­द् व्या­प्नो­ति त­थे­क्ष­णा­त् ॥ १­४­३ ॥ द्र­व्या­र्थि­क­न­या­द् अ­ना­द्यं­तः पु­रु­षः स­त्त्वा­त् पृ­थि­व्या­दि­त­त्त्व­व­द् इ­त्य् अ­त्र न हे­तो­र् अ­नै­कां­ति­क­त्वं प्र­ति­क्ष­ण­वि­न­श्व­रे क्व­चि­द् अ­पि वि­प­क्षे ऽ­न­व­ता­रा­त् । कुं­भा­दि­भिः प­र्य­यै­र् अ­ने­कां­त इ­ति चे­न् न । ते­षां न­श्व­रै­कां­त­त्वा­भा­वा­त् । ते पि हि ३­०नै­कां­त­ना­शि­नः­, क­थं­चि­न् नि­त्य­द्र­व्य­ता­दा­त्म्या­द् इ­ति स्या­द्वा­दि­नां द­र्श­नं । "­नि­त्यं त­त्प्र­त्य­भि­ज्ञा­ना­न् ना­क­स्मा­त् त­द- वि­च्छि­दा । क्ष­णि­कं का­ल­भे­दा­त् ते बु­ध्द्य­सं­च­र­दो­ष­तः­" इ­ति व­च­ना­त् । न­न्व् ए­वं स­र्व­स्या­ना­दि­प­र्यं­त­ता­सा­दि- प­र्यं­त­ता­भ्यां व्या­प्त­त्वा­त् वि­रु­द्ध­ता स्या­द् इ­ति चे­न् न । आ­त्म­नो­नै­कां­ता­ना­दि­प­र्यं­त­ता­याः सा­ध्य­त्व­व­च­ना­त् । य­थै­व हि घ­टा­दे­र् अ­ना­द्य­नं­त­ते­त­र­रू­प­त्वे स­ति स­त्त्वं त­था­त्म­न्य् अ­पी­ष्ट­म् इ­ति क्व वि­रु­द्ध­त्वं­? क­थं त­र्हि स­त्त्व­म् अ­ने- कां­तै­कां­ते­न व्या­प्तं ये­ना­त्म­नो ना­द्य­नं­ते­त­र­रू­प­त­या सा­ध्य­त्व­म् इ­ष्य­त इ­ति चे­त् । स­र्व­थै­कां­त­रू­पे­ण त­स्य ३­५व्या­प्त्य­सि­द्धेः । ब­हि­र् अं­त­श् चा­ने­कां­त­त­यो­प­लं­भा­त्­, अ­ने­कां­तं व­स्तु स­त्त्व­स्य व्या­प­क­म् इ­ति नि­वे­द­यि­ष्य­ते ॥ ३­३वृ­ह­स्प­ति­म­त­स्थि­त्या व्य­भि­चा­रो घ­टा­दि­भिः । न यु­क्तो त­स् त­दु­च्छि­त्ति­प्र­सि­द्धेः प­र­मा­र्थ­तः ॥ १­४­४ ॥ य­त­श् चै­वं प­र­मा­र्थ­तो घ­टा­दी­ना­म् अ­पि नि­त्या­नि­त्या­त्म­क­त्वं सि­द्धं त­तो वृ­ह­स्प­ति­म­ता­नु­ष्ठा­ने­ना­पि न स­त्त्व­स्य घ­टा­दि­भि­र् व्य­भि­चा­रो यु­क्त­स् ते­न त­स्या­नै­कां­ते­ना­बा­धि­त­त्वा­त् । न च प्र­मा­णा­सि­द्धे­न प­रो­प­ग­म­मा­त्रा­त् के­न- ०­५चि­द् धे­तो­र् व्य­भि­चा­र­चो­द­ने क­श्चि­द् धे­तु­र् अ­व्य­भि­चा­री स्या­त् । वा­दि­प्र­ति­वा­दि­सि­द्धे­न तु व्य­भि­चा­रे­ण स­त्त्वं क­थं­चि­द् अ­ना­दि­प­र्यं­त­त्वे सा­ध्ये व्य­भि­चा­री­ति व्य­र्थ­म् अ­स्या­हे­तु­क­त्व­वि­शे­ष­णं । अ­हे­तु­क­त्व­स्य हे­तु­क­त्वे स­त्त्व- वि­शे­ष­ण­व­त् प्रा­ग­भा­वे­न व्य­भि­चा­र­स्य स­त्त्व­वि­शे­ष­णे­न व्य­व­च्छि­द्य­त इ­ति त­द् व्य­र्थ­म् इ­ति चे­त् । न । स­र्व­स्य तु­च्छ­स्य प्रा­ग­भा­व­त्व­स्या­प्र­सि­द्ध­त्वा­त् । भा­वां­त­र­स्य भा­व­स्य नि­त्या­नि­त्या­त्म­क­त्वा­द् वि­प­क्ष­ता­नु­प­प­त्ते­स् ते­न व्य­भि­चा­रा­सं­भ­वा­त् । त­तो यु­क्तं स­त्त्व­स्या­वि­शे­ष­स्य हे­तु­त्व­म् अ­हे­तु­क­त्व­व­द् इ­ति । त­तो भ­व­त्य् ए­व सा­ध्य­सि­द्धिः ॥ १­०सा­ध्य­सा­ध­न­वै­क­ल्यं दृ­ष्टां­ते पि न वी­क्ष्य­ते । नि­त्या­नि­त्या­त्म­ता­सि­द्धिः पृ­थि­व्या­दे­र् अ­दो­ष­तः ॥ १­४­५ ॥ न ह्य् ए­कां­ता­ना­द्य­नं­त­त्व­म् अं­त­स् त­त्त्व­स्य सा­ध्यं ये­न पृ­थि­व्या­दि­षु त­द­भा­वा­त् सा­ध्य­शू­न्य­म् उ­दा­ह­र­णं । ना­पि त­त्र स­त्त्व­म् अ­सि­द्धं य­तः सा­ध­न­वै­क­ल्यं । त­द­सि­द्धौ म­तां­त­रा­नु­स­र­ण­प्र­सं­गा­त् । त­तो ऽ­न­व­द्य­म् अ­ना­द्य­नं­त­त्व­सा­ध­न- म् आ­त्म­न­स् त­त्त्वां­त­र­त्व­सा­ध­न­व­त् । स­त्य­म् अ­ना­द्य­नं­तं चै­त­न्यं सं­ता­ना­पे­क्ष­या न पु­न­र् ए­का­न्व­यि­द्र­व्या­पे­क्ष­या क्ष­णि- १­५क­चि­त्ता­ना­म् अ­न्व­या­नु­प­प­त्ते­र् इ­त्य् अ­प­रः । सो प्य् अ­ना­त्म­ज्ञः । त­द­न­न्व­य­त्व­स्या­नु­मा­न­बा­धि­त­त्वा­त् । त­था हि­ — ए­क­सं­ता­न­गा­श् चि­त्त­प­र्या­या­स् त­त्त्व­तो न्वि­ताः । प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­त् मृ­त्प­र्या­या य­थे­दृ­शाः ॥ १­४­६ ॥ मृ­त्क्ष­णा­स् त­त्त्व­तो न्वि­ताः प­र­स्या­सि­द्धा इ­ति न मं­त­व्यं त­त्रा­न्व­या­प­ह्न­वे प्र­ती­ति­वि­रो­धा­त् । स­क­ल­लो­क- सा­क्षि­का हि मृ­द्भे­दे­षु त­था­न्व­य­प्र­ती­तिः । सै­वे­यं पू­र्वं दृ­ष्टा मृ­द् इ­ति प्र­त्य­भि­ज्ञा­न­स्या­वि­सं­वा­दि­नः २­०स­द्भा­वा­त् ॥ सा­दृ­श्या­त् प्र­त्य­भि­ज्ञा­नं ना­ना­सं­ता­न­भा­वि­ना­म् । भे­दा­ना­म् इ­व त­त्रा­पी­त्य् अ­दृ­ष्ट­प­रि­क­ल्प­न­म् ॥ १­४­७ ॥ य­था ना­ना­सं­ता­न­व­र्ति­नां मृ­द्भे­दा­नां सा­दृ­श्या­त् प्र­त्य­भि­ज्ञा­य­मा­न­त्वं त­थै­क­सं­ता­न­व­र्ति­ना­म् अ­पी­ति ब्रु­व­ता­म् अ- दृ­ष्ट­प­रि­क­ल्प­ना­मा­त्रं प्र­ति­क्ष­णं भू­या­त् त­था ते­षा­म् अ­दृ­ष्ट­त्वा­त् । त­दे­क­त्व­म् अ­पि न दृ­ष्ट­म् ए­वे­ति चे­न् नै­त­त् स­त्य­म् । २­५त­द् ए­वे­द­म् इ­ति ज्ञा­ना­द् ए­क­त्व­स्य प्र­सि­द्धि­तः । स­र्व­स्या­प्य् अ­स्ख­ल­द्रू­पा­त् प्र­त्य­क्षा­द् भे­द­सि­द्धि­व­त् ॥ १­४­८ ॥ य­थै­व हि स­र्व­स्य प्र­ति­प­त्तु­र् अ­र्थ­स्य चा­स्ख­लि­ता­त् प्र­त्य­क्षा­दे­र् भे­द­सि­द्धि­स् त­था प्र­त्य­भि­ज्ञा­ना­दे­र् ए­क­त्व­सि­द्धि­र् अ­पी­ति दृ­ष्ट­म् ए­व त­दे­क­त्वं । प्र­त्य­भि­ज्ञा­न­म् अ­प्र­मा­णं सं­वा­द­ना­भा­वा­द् इ­ति चे­त् । प्र­त्य­क्ष­म् अ­पि प्र­मा­णं मा भू­त् त­त ए­व । न हि प्र­त्य­भि­ज्ञा­ने­न प्र­ती­ते वि­ष­ये प्र­त्य­क्ष­स्या­व­र्त­मा­ना­त् त­स्य सं­वा­द­ना­भा­वो न पु­नः प्र­त्य­क्ष­प्र­ती­ते प्र­त्य­भि- ३­०ज्ञा­न­स्या­प्र­वृ­त्तेः प्र­त्य­क्ष­स्ये­त्य् आ­च­क्षा­णः प­री­क्ष­को ना­म । न प्र­त्य­क्ष­स्य स्वा­र्थे प्र­मा­णां­त­र­वृ­त्तिः सं­वा­द­नं । किं त­र्हि ? अ­बा­धि­ता सं­वि­त्ति­र् इ­ति चे­त् । य­था भे­द­स्य सं­वि­त्तिः सं­वा­द­न­म् अ­बा­धि­ता । त­थै­क­त्व­स्य नि­र्णी­तिः पू­र्वो­त्त­र­वि­व­र्त­योः ॥ १­४­९ ॥ क­थं पू­र्वो­त्त­र­वि­व­र्त­यो­र् ए­क­त्व­स्य सं­वि­त्ति­र् अ­बा­धि­ता­या सं­वा­द­न­म् इ­ति चे­त् । भे­द­स्य क­थ­म् इ­ति स­मः ३­४प­र्य­नु­यो­गः । त­स्य प्र­मा­णां­त­र­त्वा­द् अ­त­द्वि­ष­ये­ण बा­ध­ना­सं­भ­वा­द् अ­बा­धि­ता सं­वि­त्ति­र् इ­ति चे­त् । त­र्ह्य् ए­क­त्व­स्य प्र­त्य­भि­ज्ञा­न­वि­ष­य­त्व­स्या­ध्य­क्षा­दे­र् अ­गो­च­र­त्वा­त् ते­न बा­ध­ना­सं­भ­वा­द् अ­बा­धि­ता सं­वि­त्तिः किं न भ­वे­त् ? क­थं प्र­त्य- भि­ज्ञा­न­वि­ष­यः प्र­त्य­क्षे­णा­प­रि­च्छे­द्यः ? प्र­त्य­भि­ज्ञा­न­वि­ष­यः क­थ­म् इ­ति स­मा­नं । त­था यो­ग्य­ता­प्र­ति­नि­य­मा­द् इ­ति चे­त् त­र्हि­ — ०­५व­र्त­मा­ना­र्थ­वि­ज्ञा­नं न पू­र्वा­प­र­गो­च­र­म् । यो­ग्य­ता­नि­य­मा­त् सि­द्धं प्र­त्य­क्षं व्या­व­हा­रि­क­म् ॥ १­५­० ॥ य­था त­थै­व सं­ज्ञा­न­म् ए­क­त्व­वि­ष­यं म­त­म् । न व­र्त­मा­न­प­र्या­य­मा­त्र­गो­च­र­म् ई­क्ष्य­ते ॥ १­५­१ ॥ य­द् य­द् वि­ष­य­त­या प्र­ती­य­ते त­त् त­द् वि­ष­य­म् इ­ति व्य­व­स्था­यां व­र्त­मा­ना­र्था­का­र­वि­ष­य­त­या स­मी­क्ष्य­मा­णं प्र­त्य­क्षं १­०त­द्वि­ष­यं­, पू­र्वा­प­र­वि­व­र्त­व­र्त्ये­क­द्र­व्य­वि­ष­य­त­या तु प्र­ती­य­मा­नं प्र­त्य­भि­ज्ञा­नं त­द्वि­ष­य­म् इ­ति को ने­च्छे­त् । न­न्व् अ­नु­भू­ता­नु­भू­य­मा­न­प­रि­णा­म­वृ­त्ते­र् ए­क­त्व­स्य प्र­त्य­भि­ज्ञा­न­वि­ष­य­त्वे ऽ­ती­ता­नु­भू­ता­खि­ल­प­रि­णा­म­व­र्ति­नो ऽ­ना­ग­त- प­रि­णा­म­व­र्ति­न­श् च त­द्वि­ष­य­त्व­प्र­स­क्तिः­, भि­न्न­का­ल­प­रि­णा­म­व­र्ति­त्वा­वि­शे­षा­त्­, अ­न्य­था­नु­भू­ता­नु­भू­य­मा­न­प­रि­णा­म- व­र्ति­नो पि त­द­वि­ष­य­त्वा­प­त्ते­र् इ­ति चे­त् । त­र्हि सां­प्र­ति­क­प­र्या­य­स्य प्र­त्य­क्ष­वि­ष­य­त्वे क­स्य­चि­त् स­क­ल­दे­श­व­र्ति- नो प्य् अ­ध्य­क्ष­वि­ष­य­ता स्या­द् अ­न्य­थे­ष्ट­स्या­पि त­द­भा­वः सां­प्र­ति­क­त्वा­वि­शे­षा­त् । त­द­वि­शे­षे पि यो­ग्य­ता­वि­शे­षा­त् १­५सां­प्र­ति­का­का­र­स्य क­स्य­चि­द् ए­वा­ध्य­क्ष­वि­ष­य­त्वं न स­र्व­स्ये­ति चे­त् त­र्हि­ — य­थै­व व­र्त­मा­ना­र्थ­ग्रा­ह­क­त्वे पि सं­वि­दः । स­र्व­सां­प्र­ति­का­र्था­नां वे­द­क­त्वं न बु­द्ध्य­ते ॥ १­५­२ ॥ त­थै­वा­ना­ग­ता­ती­त­प­र्या­यै­क­त्व­वे­दि­का । वि­त्ति­र् ना­ना­दि­प­र्यं­त­प­र्या­यै­क­त्व­गो­च­रा ॥ १­५­३ ॥ २­०य­था व­र्त­मा­ना­र्थ­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­द् व­र्त­मा­ना­र्थ­स्यै­व प­रि­च्छे­द­क­म् अ­क्ष­ज्ञा­नं त­था क­ति­प­या­ती­ता­ना­ग­त- प­र्या­यै­क­त्व­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­त् ता­व­द् अ­ती­ता­ना­ग­त­प­र्या­यै­क­त्व­स्यै­व ग्रा­ह­कं प्र­त्य­भि­ज्ञा­न­म् इ­ति यु­क्त­म् उ­त्प­श्या­मः । त­स्मा­च् चै­क­सं­ता­न­व­र्ति­घ­ट­क­पा­ला­दि­मृ­त्प­र्या­या­णा­म् अ­न्व­यि­त्व­सि­द्धे­र् नो­दा­ह­र­ण­स्य सा­ध्य­सा­ध­न­वि­क­ल­त्वं­, ये­न चि­त्त- क्ष­ण­सं­ता­न­व्या­प्ये को ऽ­न्वि­तः पु­मा­न्न सि­ध्द्ये­त् । क­थ­म् ए­कः पु­रु­षः क्र­मे­णा­नं­ता­न् प­र्या­या­न् व्या­प्नो­ति ? न ता­व­द् ए­के­न स्व­भा­वे­न स­र्वे­षा­म् ए­क­रू­पा­प­त्तेः । ना­ना­स्व­रू­पै­र् व्या­प्ता­नां ज­ला­न­ला­दी­नां ना­ना­त्व­प्र­सि­द्धे­र् अ­न्य­था- २­५नु­प­प­त्तेः । स­त्ता­द्ये­क­स्व­भा­वे­न व्या­प्ता­ना­म् अ­र्था­नां ना­ना­त्व­द­र्श­ना­त् पु­रु­ष­त्वै­क­स्व­भा­वे­न व्या­प्ता­ना­म् अ­प्य् अ­नं­त­प­र्या- या­णां ना­ना­त्व­म् अ­वि­रु­द्ध­म् इ­ति चा­यु­क्तं­, ना­ना­र्थ­व्या­पि­नः स­त्त्वा­दे­र् ए­क­स्व­भा­व­त्वा­न­व­स्थि­तेः । क­थ­म् अ­न्य­थै­क- स्व­भा­व­व्या­प्तं किं­चि­द् ए­कं सि­द्ध्ये­त् । य­दि पु­न­र् ना­ना­स्व­भा­वैः पु­मा­न् अ­नं­त­प­र्या­या­न् व्या­प्नु­या­त् त­दा त­तः स्व­भा­वा- ना­म् अ­भे­दे त­स्य ना­ना­त्वं­, ते­षां चै­क­त्व­म् अ­नु­ष­ज्ये­त­; भे­दे सं­बं­धा­सि­द्धे­र् व्य­प­दे­शा­नु­प­प­त्तिः । सं­बं­ध­क­ल्प­ना­यां कि­म् ए­के­न स्व­भा­वे­न पु­मा­न् स्व­स्व­भा­वैः सं­ब­ध्य­ते ना­ना­स्व­भा­वै­र् वा ? प्र­थ­म­क­ल्प­ना­यां स­र्व­स्व­भा­वा­ना­म् ए­क­ता- ३­०प­त्तिः­, द्वि­ती­य­क­ल्प­ना­यां त­तः स्व­भा­वा­ना­म् अ­भे­दे च स ए­व दो­षः­, अ­नि­वृ­त­स्व­प­र्य­नु­यो­गः­, इ­त्य् अ­न­व­स्था­ना­त्­, कु­तो ऽ­नं­त­प­र्या­य­वृ­त्ति­र् आ­त्मा व्य­व­ति­ष्ठे­ते­ति के­चि­त् । ते पि दू­ष­णा­भा­स­वा­दि­नः । क­थ­म्­ — क्र­म­तो ऽ­नं­त­प­र्या­या­ने­को व्या­प्नो­ति ना स­कृ­त् । य­था ना­ना­वि­धा­का­रां­श् चि­त्र­ज्ञा­न­म् अ­नं­श­क­म् ॥ १­५­४ ॥ चि­त्र­ज्ञा­न­म् अ­नं­श­म् ए­कं यु­ग­प­न् ना­ना­का­रा­न् व्या­प्नो­ती­ति स्व­य­म् उ­प­न­य­न् क्र­म­तो ऽ­नं­त­प­र्या­या­न् व्या­प्नु­व­न्त­म् आ­त्मा­नं ३­५प्र­ति­क्षि­प­ती­ति क­थं म­ध्य­स्थः ? त­त्र स­मा­धा­ना­क्षे­प­योः स­मा­न­त्वा­त् । न­न्व् अ­ने­को पि चि­त्र­ज्ञा­ना­का­रो श­क्य­वि­वे- च­न­त्वा­द् ए­को यु­क्त इ­ति चे­त्­ — य­द्य् अ­ने­को पि वि­ज्ञा­ना­का­रो ऽ­श­क्य­वि­वे­च­नः । स्या­द् ए­कः पु­रु­षो ऽ­नं­त­प­र्या­यो पि त­था न कि­म् ॥ १­५­५ ॥ ०­५क्र­म­भु­वा­म् आ­त्म­प­र्या­या­णा­म् अ­श­क्य­वि­वे­च­न­त्व­म् अ­सि­द्ध­म् इ­ति मा­नि­श्चै­षीः । य­स्मा­त्­ — य­थै­क­वे­द­ना­का­रा न श­क्या वे­द­नां­त­र­म् । ने­तुं त­था­पि प­र्या­या जा­तु­चि­त्पु­रु­षां­त­र­म् ॥ १­५­६ ॥ न­नु चा­त्म­प­र्या­या­णां भि­न्न­का­ल­त­या वि­त्ति­र् ए­व श­क्य­वि­वे­च­न­त्व­म् इ­ति चे­त् त­र्हि चि­त्र­ज्ञा­ना­का­रा­णां भि­न्न- दे­श­त­या वि­त्ति­र् वि­वे­च­न­म् अ­स्ती­त्य् अ­श­क्य­वि­वे­च­न­त्वं मा भू­त् । त­था हि­ — १­०भि­न्न­का­ल­त­या वि­त्ति­र् य­दि ते­षां वि­वे­च­न­म् । भि­न्न­दे­श­त­या वि­त्ति­र् ज्ञा­ना­का­रे­षु किं न त­त् ॥ १­५­७ ॥ न हि चि­त्र­प­टी­नि­री­क्ष­णे पी­ता­द्या­का­रा­श् चि­त्र­भे­द­न­स्य भि­न्न­दे­शा न भ­वं­ति त­तो ब­हि­स् ते­षां भि­न्न­दे­श­ता- प्र­ति­ष्ठा­न­वि­रो­धा­त् । न ह्य् अ­भि­न्न­दे­श­पी­ता­द्या­का­रा­नु­का­रि­णा­श् चि­त्र­वे­द­ना­द् भि­न्न­दे­श­पी­ता­द्या­का­रो ब­हि­र­र्थ­श् चि­त्रः प्र­त्ये­तुं श­क्यो ऽ­पी­ता­का­रा­द् अ­पि ज्ञा­ना­त् पी­त­प्र­ती­ति­प्र­सं­गा­त् ॥ १­५पी­ता­का­रा­दि­सं­वि­त्तिः प्र­त्ये­कं चि­त्र­वे­द­ना । न चे­द् अ­ने­क­सं­ता­न­पी­ता­दि­ज्ञा­न­व­न्म­त­म् ॥ १­५­८ ॥ चि­त्र­प­टी­द­र्श­ने प्र­त्ये­कं पी­ता­का­रा­दि­वे­द­नं न चि­त्र­ज्ञा­नं क्र­मा­द्भि­न्न­दे­श­वि­ष­य­त्वा­त् ता­दृ­शा­ने­क­सं­ता­न- पी­ता­दि­ज्ञा­न­व­द् इ­ति म­तं य­दि । स­ह नी­ला­दि­वि­ज्ञा­नं क­थं चि­त्र­म् उ­पे­य­ते । २­०यु­ग­प­द्भा­वि­रू­पा­दि­ज्ञा­न­पं­च­क­व­त्त्व­या ॥ १­५­९ ॥ श­क्यं हि व­क्तुं श­ष्कु­ली­भ­क्ष­णा­दौ स­ह­भा­वि­रू­पा­दि­ज्ञा­न­पं­च­क­म् इ­व नी­ला­दि­ज्ञा­नं स­कृ­द् अ­पि न चि­त्र­म् इ­ति । स­ह­भा­वि­त्वा­वि­शे­षा­त् । त­द­वि­शे­षे पि पी­ता­दि­ज्ञा­नं चि­त्र­म् अ­भि­न्न­दे­श­त्वा­च् चि­त्र­प­तं­गा­दौ न पु­ना रू­पा­दि­ज्ञा­न­पं­च­कं क्व­चि­द् इ­ति न यु­क्तं व­क्तुं त­स्या­प्य् अ­भि­न्न­दे­श­त्वा­त् । न हि दे­श­भे­दे­न रू­पा­दि­ज्ञा­न­प­ञ्च­कं स­कृ­त् स्व­स्मि­न् वे­द्य­ते­, यु­ग­प­ज्ज्ञा­नो­त्प­त्ति­वा­दि­न­स् त­था­न­भ्यु­प­ग­मा­त् । न­नु चा­दे­श­त्वा­च् चि­त्र­चै­त­सि­का­ना­म् अ­भि­न्ना­भि­न्न­दे­श­त्व­चिं­ता २­५श्रे­य­सी­ति चे­त्­, क­थं भि­न्न­दे­श­त्वा­च् चि­त्र­प­टी­पी­ता­दि­ज्ञा­ना­नां चि­त्र­स्व­भा­वाः सा­ध्य­ते­, सं­व्य­व­हा­रा­त् ते­षां त­त्र भि­न्न­दे­श­त्वा­सि­द्धेः । त­त्सा­ध­ने त­त ए­व श­ष्कु­ली­भ­क्ष­णा­दौ रू­पा­दि­ज्ञा­ना­ना­म् अ­भि­न्न­दे­श­त्व­सि­द्धेः­, स­ह­भा­वि- त्व­सि­द्धे­श् च । त­द्व­त् स­कृ­द् अ­पि पी­ता­दि­ज्ञा­नं चि­त्र­म् ए­कं मा भू­त् । य­दि पु­न­र् ए­क­ज्ञा­न­ता­दा­त्म्ये­न पी­ता­द्या­भा­सा­ना­म् अ­नु- भ­व­ना­त् त­द्वे­द­नं चि­त्र­म् ए­क­म् इ­ति म­तं­, त­दा रू­पा­दि­ज्ञा­न­पं­च­क­स्यै­क­सं­ता­ना­त्म­क­त्वे­न सं­वे­द­ना­द् ए­कं चि­त्र­ज्ञा­न­म् अ­स्तु । त­स्या­ने­क­सं­ता­ना­त्म­क­त्वे पू­र्व­वि­ज्ञा­न­म् ए­क­म् ए­वो­पा­दा­नं न स्या­त् । पू­र्वा­ने­क­वि­ज्ञा­नो­पा­दा­न­म् ए­क­रू­पा­दि­ज्ञा­न- ३­०पं­च­क­म् इ­ति चे­त्­, त­र्हि भि­न्न­सं­ता­न­त्वा­त् त­स्या­नु­सं­घा­न­वि­क­ल्प­ज­न­क­त्वा­भा­वः । पू­र्वा­नु­सं­घा­न­वि­क­ल्प­वा­स­ना त­ज्ज­नि­के­ति चे­त्­, कु­तो ह­म् ए­वा­स्य दृ­ष्टा स्पृ­ष्टा घ्रा­ता स्वा­द­यि­ता श्रो­ते­त्य् अ­नु­सं­धा­न­वे­द­नं­? रू­पा­दि­ज्ञा­न­पं­च­का- नं­त­र­म् ए­वे­ति नि­य­मः सं­भा­व्य­तां­, त­स्य त­द्वा­स­ना­प्र­बो­ध­क­त्वा­द् इ­ति चे­त्­, कु­त­स् त­द् ए­व त­स्याः प्र­बो­ध­कं­? त­था दृ­ष्ट­त्वा­द् इ­ति चे­न् न­, अ­न्य­था­पि द­र्श­ना­त् । प्रा­ग् अ­पि हि रू­पा­दि­ज्ञा­न­पं­च­को­त्प­त्ते­र् अ­ह­म् अ­स्य द्र­ष्टा भ­वि­ष्या- मी­त्या­द्य­नु­सं­धा­न­वि­क­ल्पो दृ­ष्टः । स­त्यं दृ­ष्टः­, स तु भ­वि­ष्य­द्द­र्श­ना­द्य­नु­सं­धा­न­वा­स­ना­त ए­व । त­त्प्र­बो­ध­क­श् च ३­६द­र्श­ना­द्य­भि­मु­खी­भा­वो न तु रू­पा­दि­ज्ञा­न­पं­च­क­म् इ­ति त­दु­त्प­त्तेः पू­र्व­म् अ­न्या­दृ­शा­नु­सं­धा­न­द­र्श­ना­त् ता­सा नि­य­म- प्र­ति­नि­य­ता­नु­सं­धा­ना­नां प्र­ति­नि­य­त­वा­स­ना­भि­र् ज­न्य­त्वा­त् ता­सां च प्र­ति­नि­य­त­प्र­बो­ध­क­प्र­त्य­या­य­त् त­प्र­बो­ध­त्वा­द् इ­ति चे­त् । क­थ­म् ए­व­म् ए­क­त्र पु­रु­षे ना­ना­नु­सं­धा­न­सं­ता­ना न स्युः­? प्र­ति­नि­य­त­त्वे प्य् अ­नु­सं­धा­ना­म् ए­क­सं­ता­न­त्वं वि­क­ल्प- ज्ञा­न­त्वा­वि­शे­षा­द् इ­ति चे­त् । कि­म् ए­वं रू­पा­दि­ज्ञा­ना­ना­म् ए­त­न् न स्या­त्­? क­र­ण­ज्ञा­न­त्वा­वि­शे­षा­त् । सं­ता­नां­त­र­क­र­ण- ०­५ज्ञा­नै­र् व्य­भि­चा­र इ­ति चे­त्­, त­वा­पि सं­ता­नां­त­र­वि­क­ल्प­वि­ज्ञा­नैः कु­तो न व्य­भि­चा­रः­? ए­क­सा­म­ग्र्य­धी­न­त्वे स­ती­ति वि­शे­ष­णा­च् चे­त्­, स­मा­न­म् अ­न्य­त्र । त­था­क्ष­म­नो­ज्ञा­ना­ना­म् ए­क­सं­ता­न­त्व­म् ए­क­सा­म­ग्र्य­धी­न­त्वे स­ति स्व­सं­वि­दि­त- त्वा­द् इ­ति कु­त­स् ते­षां भि­न्न­सं­ता­न­त्वं­, ये­न रू­पा­दि­ज्ञा­न­पं­च­क­स्य यु­ग­प­द्भा­वि­नः पू­र्वै­क­वि­ज्ञा­नो­पा­दा­न­त्वं न सि­द्ध्ये­त् । त­त्सि­द्धौ च त­स्यै­क­सं­ता­ना­त्म­क­त्वा­द् ए­क­त्व­म् इ­ति सू­क्तं दू­ष­णं नी­ला­द्या­भा­स­म् ए­कं चि­त्र­ज्ञा­न­म् इ­च्छ­तां रू­पा­दि­ज्ञा­न­पं­च­क­म् अ­प्य् ए­कं चि­त्र­ज्ञा­नं प्र­स­ज्ये­ते­ति ॥ १­०चि­त्रा­द्वै­ता­श्र­या­च् चि­त्रं त­द् अ­प्य् अ­स्ति­त्व् अ­ति चे­न् न वै । चि­त्र­म् अ­द्वै­त­म् इ­त्य् ए­त­द­वि­रु­द्धं वि­भा­व्य­ते ॥ १­६­० ॥ चि­त्रं ह्य् अ­ने­का­का­र­म् उ­च्य­ते त­त् क­थ­म् ए­कं ना­म­, वि­रो­धा­त् । त­स्य जा­त्यं­त­र­त्वे­न वि­रो­धा­भा­व­भा­ष­णे । त­थै­वा­त्मा स­प­र्या­यै­र् अ­नं­तै­र् अ­वि­रो­ध­भा­क् ॥ १­६­१ ॥ १­५नै­कं ना­प्य् अ­ने­कं । किं त­र्हि­? चि­त्रं चि­त्र­म् ए­व­, त­स्य जा­त्यं­त­र­त्वा­दि­क­त्वा­ने­क­त्वा­भ्या­म् इ­त्य् अ­वि­रु­द्धं चि­त्रा- द्वै­त­सं­वे­द­न­मा­त्रं ब­हि­र­र्थ­शू­न्य­म् इ­त्य् उ­प­ग­मे­, पुं­सि जा­त्यं­त­रे को वि­रो­धः । सो पि हि नै­क ए­व ना­प्य् अ­ने­क ए­व । किं त­र्हि­? स्या­द् ए­कः स्या­द् अ­ने­क इ­ति । त­तो जा­त्यं­त­रं त­था­प्र­ति­भा­स­ना­द् अ­न्य­था स­कृ­द् अ­प्य् अ­सं­वे­द­ना­त् । इ­ति ना­त्म­नो नं­त­प­र्या­या­त्म­ता वि­रु­द्धा चि­त्र­ज्ञा­न­स्य चि­त्र­ता­व­त् ॥ भ्रां­ते­यं चि­त्र­ता ज्ञा­ने नि­रं­शे ऽ­ना­दि­वा­स­ना । — २­०सा­म­र्थ्या­द् अ­व­भा­से­त स्व­प्ना­ति­ज्ञा­न­व­द् य­दि ॥ १­६­२ ॥ त­दा भ्रां­ते­त­रा­का­र­म् ए­कं ज्ञा­नं प्र­सि­द्ध्य­ति । भ्रां­ता­का­र­स्य वा स­त्त्वे चि­त्तं स­द­स­दा­त्म­क­म् ॥ १­६­३ ॥ त­च् च प्र­बा­ध­ते ऽ­व­श्यं वि­रो­धं पुं­सि प­र्य­यैः । अ­क्र­मैः क्र­म­व­द्भि­श् च प्र­ती­त­त्वा­वि­शे­ष­तः ॥ १­६­४ ॥ २­५चि­त्रा­द्वै­त­म् अ­पि मा भू­त् सं­वे­द­न­मा­त्र­स्य स­क­ल­वि­क­ल्प­शू­न्य­स्यो­प­ग­मा­द् इ­त्य् अ­प­रः । त­स्या­पि कि­म् अ­ध्या­रो­प्य- मा­णो ध­र्मः क­ल्प­ना­, म­नो­वि­क­ल्प­मा­त्रं वा­, व­स्तु­नः­, स्व­भा­वो वा­? प्र­थ­म­द्वि­ती­य­प­क्ष­योः सि­द्ध­सा­ध­न- म् इ­त्य् उ­च्य­ते­ — निः­शे­ष­क­ल्प­ना­ती­तं सं­चि­न्मा­त्रं म­तं य­दि । त­थै­वां­त­र्ब­हि­र्व­स्तु स­म­स्तं त­त्त्व­तो स्तु नः ॥ १­६­५ ॥ ३­०स­म­स्ताः क­ल्प­ना ही­मा मि­थ्या­द­र्श­न­नि­र्मि­ताः । स्प­ष्टं जा­त्यं­त­रे व­स्तु­न्य् अ­प्र­बा­धं च­का­स­ति ॥ १­६­६ ॥ अ­ने­कां­ते ह्य् अ­पो­द्धा­र­बु­द्ध­यो ने­क­ध­र्म­गाः । कु­त­श्चि­त् सं­प्र­व­र्तं­ते ऽ­न्यो­न्या­पे­क्षाः सु­नी­त­यः ॥ १­६­७ ॥ य­स्मा­न् मि­थ्या­द­र्श­न­वि­शे­ष­व­शा­न् नि­त्या­द्ये­कां­ताः क­ल्प­मा­नाः स्प­ष्टं जा­त्यं­त­रे व­स्तु­नि नि­र्बा­ध­म् अ­व­भा­स- ३­७मा­ने त­त्त्व­तो न सं­ती­ति स्व­य­म् इ­ष्टं­, य­त­श् चा­ने­कां­ते प्र­मा­ण­तः प्र­ति­प­न्ने कु­त­श्चि­त् प्र­मा­तु­र् वि­व­क्षा­भे­दा­द् अ­पो- द्धा­र­क­ल्प­ना­नि क्ष­णि­क­त्वा­द्य­ने­क­ध­र्म­वि­ष­या­णि प्र­व­र्त­ते प­र­स्प­रा­पे­क्षा­णि सु­न­य­व्य­प­दे­श­भां­जि भ­वं­ति । त­स्मा­द् अ­शे­ष­क­ल्प­ना­ति­क्रां­तं त­त्त्व­म् इ­ति सि­द्धं सा­ध्य­ते । न हि क­ल्प्य­मा­ना ध­र्मा­स् त­त्त्वं त­त्क­ल्प­न­मा­त्रं वा­, अ­ति­प्र­सं­गा­त् । ते­नां­त­र् ब­हि­श् च त­त्त्वं त­द्वि­नि­र्मु­क्त­म् इ­ति यु­क्त­म् ए­व । तृ­ती­य­प­क्षे तु प्र­ती­ति­वि­रो­धः । ०­५क­थ­म्­ — प­रो­प­ग­त­सं­वि­त्ति­र् अ­नं­श ना­व­भा­स­ते । ब्र­ह्म­व­र्त्ते­न त­न्मा­त्रं न प्र­ति­ष्ठा­मि य­र्ति नः ॥ १­६­८ ॥ व­स्तु­नः स्व­भा­वाः क­ल्प­ना­स् ता­भि­र् अ­शो­षा­भिः सु­नि­श्चि­ता­सं­भ­व­द्बा­धा­भी र­हि­तं सं­वि­न्मा­त्रं त­त्त्व­म् इ­ति तु न व्य­व­ति­ष्ठ­ते त­स्या­नं­श­स्य प­रो­प­व­र्णि­त­स्य ब्र­ह्मा­व­द­प्र­ति­भा­स­ना­त् । ना­ना­का­र­म् ए­कं प्र­ति­भा­स­न­म् अ­पि वि­रो­धा­द् अ­स- १­०द् ए­वे­ति चे­त्­ — ना­ना­का­र­स्य नै­क­स्मि­न्न् अ­ध्या­सो स्ति वि­रो­ध­तः । त­तो न स­त् त­द् इ­त्य् ए­त­त् सु­स्प­ष्टं रा­ज­चे­ष्टि­त­म् ॥ १­६­९ ॥ सं­वे­द­ना­वि­शे­षे पि द्व­योः स­र्व­त्र स­र्व­दा । क­स्य­चि­द् धि ति­र­स्का­रे न प्रे­क्षा­पू­र्व­का­रि­ता ॥ १­७­० ॥ १­५ना­ना­का­र­स्यै­क­त्र व­स्तु­नि ना­ध्या­सो वि­रो­धा­द् इ­ति ब्रु­वा­णो ना­ना­का­रं वा ति­र­स्कु­र्वी­तै­क­त्वं वा­? ना­ना­क­रं चे­त् सु­व्य­क्त­म् इ­दं रा­ज­चे­ष्टि­तं­, सं­वि­न्मा­त्र­वा­दि­नः स्व­रु­च्या सं­वे­द­न­म् एं­क­म् अ­नं­शं स्वी­कृ­त्य ना­ना­का­र­स्य सं­वे­द्य­मा­न­स्या­पि स­र्व­त्र स­र्व­दा प्र­ति­क्षे­पा­त्­, त­स्य प्रे­क्षा­पू­र्व­का­रि­त्वा­यो­गा­त् ॥ त­स्मा­द् अ­बा­धि­ता सं­वि­त्सु­ख­दुः­खा­दि­प­र्य­यैः । स­मा­क्रां­ते न­रे नू न त­त्सा­ध­न­प­ट­य­सी ॥ १­७­१ ॥ २­०न हि प्र­त्य­भि­ज्ञा­न­म­तिः सु­ख­दुः­खा­दि­प­र्या­या­त्म­के पुं­सि के­न­चि­द् बा­ध्य­ते य­त­स् त­त्सा­ध­न­प­टी­य­सी न स्या­त् । त­तो ना­शे­ष­स्व­भा­व­शू­न्य­स्य सं­वि­न्मा­त्र­स्य सि­द्धि­स् त­द्वि­प­री­ता­त्म­प्र­ती­त्या बा­धि­त­त्वा­त् । नी­ल­वा­स­न­या नी­ल­वि­ज्ञा­नं ज­न्य­ते य­था । त­थै­व प्र­त्य­भि­ज्ञे­यं पू­र्व­त­द्वा­स­नो­द्भ­वा ॥ १­७­२ ॥ त­द्वा­स­ना च त­त्पू­र्व­वा­स­ना­ब­ल­भा­वि­नी । २­५सा­पि त­द्व­द् इ­ति ज्ञा­न­वा­दि­नः सं­प्र­च­क्ष­ते ॥ १­७­३ ॥ ते­षा­म् अ­प्य् आ­त्म­नो लो­पे सं­ता­नां­त­र­वा­स­ना । — स­मु­द्भू­ता कु­तो न स्या­त् सं­ज्ञा­भे­दा­वि­शे­ष­तः ॥ १­७­४ ॥ य­था नी­ल­वा­स­न­या नी­ल­वि­ज्ञा­नं ज­न्य­ते त­था प्र­त्य­भि­ज्ञे­यं त­द् ए­वे­दं ता­दृ­श­म् ए­त­द् इ­ति वा प्र­ती­य­मा­ना प्र­त्य­भि­ज्ञा­न­वा­स­न­यो­द्भा­व्य­ते न पु­न­र् ब­हि­र्भू­ते­नै­क­त्वे­न सा­दृ­श्ये­न वा ये­न त­द्ग्रा­हि­णी स्या­त् । त­द्वा­स­ना ३­०कु­स इ­ति चे­त्­, पू­र्व­त­द्वा­स­ना­तः­, सा­पि पू­र्व­स्व­वा­स­ना­ब­ला­द् इ­त्य् अ­ना­दि­त्वा­द् वा­स­ना­सं­त­ते­र् अ­यु­क्तः प­र्य­नु­यो­गः । क­थ­म् अ­न्य­था ब­हि­र­र्थे पि न सं­भ­वे­त् । त­त्र का­र्य­का­र­ण­भा­व­स्या­ना­दि­त्वा­द् अ­प­र्य­नु­यो­गे पू­र्वा­प­र­वा­स­ना­ना­म् अ­पि त­त ए­वा­प­र्य­नु­यो­गो स्तु । का­र्य­का­र­ण­भा­व­स्या­ना­दि­त्वं हि य­था ब­हि­स् त­थां­त­र­म् अ­पी­ति न वि­शे­षः के­व­लं ब­हि­र- र्थौ­न­र्तः प­रि­हृ­तो भ­वे­त् अ­श­क्य­प्र­ति­ष्ठ­त्वा­त् त­स्ये­ति ज्ञा­न­वा­दि­नः । ते­षा­म् अ­पि ने­यं प्र­त्य­भि­ज्ञा पू­र्व­स्व­वा­स­ना- प्र­भ­वा व­क्तुं यु­क्ता­न्वा­यि­नः पु­रु­ष­स्या­भा­वा­त्­, सं­ता­नां­त­र­वा­स­ना­तो पि त­त्प्र­भ­व­प्र­सं­गा­त् त­न्ना­ना­त्वा­वि­शे­षा­त् ॥ ३­८सं­ता­नै­क­त्व­सं­सि­द्धि­र् नि­य­मा­त् स कु­तो म­तः । प्र­त्या­स­त्ते­र् न सं­ता­न­भे­दे प्य् अ­स्याः स­मी­क्ष­णा­त् ॥ १­७­५ ॥ व्य­भि­चा­र­वि­नि­र्मु­क्ता का­र्य­का­र­ण­भा­व­तः । पू­र्वो­त्त­र­क्ष­णा­नां हि सं­ता­न­नि­य­मो म­तः ॥ १­७­६ ॥ ०­५स च बु­द्धे­त­र­ज्ञा­न­क्ष­णा­ना­म् अ­पि वि­द्य­ते । ना­न्य­था सु­ग­त­स्य स्या­त् स­र्व­ज्ञ­त्वं क­थं­च­न ॥ १­७­७ ॥ सं­ता­नै­क्या­त् पू­र्व­वा­स­ना प्र­त्य­भि­ज्ञा­या हे­तु­र् न सं­ता­नां­त­र­वा­स­ने­ति चे­त् । कु­तः सं­ता­नै­क्यं ? प्र­त्या­स­त्ते- श् चे­त्­, सा­प्य् अ­व्य­भि­चा­री का­र्य­का­र­ण­भा­व इ­ष्ट­स् त­तो बु­द्धे­त­र­क्ष­णा­ना­म् अ­पि स्या­त् । न च ते­षां स व्य­भि­च­र­ति बु­द्ध­स्या­स­र्व­ज्ञ­त्वा­प­त्तेः । स­क­ल­स­त्त्वा­नां त­द­का­र­ण­त्वे हि न त­द्वि­ष­य­त्वं स्या­न् ना­का­र­णं वि­ष­य इ­ति व­च­ना­त् । १­०स­क­ल­स­त्त्व­चि­त्ता­ना­म् आ­लं­ब­न­प्र­त्य­य­त्वा­त् सु­ग­त­चि­त्त­स्य न त­दे­क­सं­ता­न­ते­ति चे­न् न । पू­र्व­स्व­चि­त्तै­र् अ­पि स­है­क- सं­ता­न­ता­पा­य प्र­स­क्ते­स् त­दा­लं­ब­न­प्र­त्य­य­त्वा­वि­शे­षा­त् । स­म­नं­त­र­प्र­त्य­य­त्वा­त् स्व­पू­र्व­चि­त्ता­नां ते­नै­क­सं­ता­न­ते­ति चे­त्­, कु­त­स् ते­षा­म् इ­व स­म­नं­त­र­प्र­त्य­य­त्वं न पु­नः स­क­ल­स­त्त्व­चि­त्ता­ना­म् अ­पी­ति नि­य­म्य­ते ? ते­षा­म् ए­क­सं­ता­न- व­र्ति­त्वा­द् इ­ति चे­त्­, सो ऽ­य­म् अ­न्यो­न्य­सं­श्र­यः । स­त्य् ए­क­सं­ता­न­त्वे पू­र्वा­प­र­सु­ग­त­चि­त्ता­ना­म् अ­व्य­भि­चा­री का­र्य­का­र­ण- भा­व­स् त­स्मि­न् स­ति त­दे­क­सं­ता­न­त्व­म् इ­ति । त­तः पू­र्व­क्ष­णा­भा­वे नु­त्प­त्ति­र् ए­वो­त्त­र­क्ष­ण­स्या­व्य­भि­चा­री का­र्य­का­र­ण- १­५भा­वो भ्यु­प­गं­त­व्यः । स च स्व­चि­त्तै­र् इ­व स­क­ल­स­त्त्व­चि­त्तै­र् अ­पि स­हा­स्ति सु­ग­त­चि­त्त­स्ये­ति क­थं न त­दे­क- सं­ता­न­ता­प­त्तिः ॥ स्व­सं­वे­द­न­म् ए­वा­स्य स­र्व­ज्ञ­त्वं य­दी­ष्य­ते । सं­वे­द­ना­द्व­या­स्था­ना­द् ग­ता सं­ता­न­सं­क­था ॥ १­७­८ ॥ न ह्य् अ­द्व­ये सं­ता­नो ना­म ल­क्ष­ण­भे­दे त­दु­प­प­त्तेः­, अ­न्य­था स­क­ल­व्य­व­हा­र­लो­पा­त् प्र­मा­ण­प्र­मे­य­वि­चा­रा­न­व- २­०ता­रा­त् प्र­ला­प­मा­त्र­म् अ­व­शि­ष्य­ते । अ­भ्यु­ग­म्य वा व्य­भि­चा­री का­र्य­का­र­ण­भा­वं सु­ग­ते­त­र­सं­ता­नै­क­त्वा­प­त्तेः सं­ता­न­नि­य­मो नि­र­स्य­ते । त­त्त्व­त­स् तु स ए­व भे­द­वा­दि­नो सं­भ­वी के­षं­चि­द् ए­व क्ष­णा­ना­म् अ­व्य­भि­चा­री का­र्य- का­र­ण­भा­व इ­ति नि­वे­द­य­ति­ — क­थं चा­व्य­भि­चा­रे­ण का­र्य­का­र­ण­रू­प­ता । के­षां­चि­द् ए­व यु­ज्ये­त क्ष­णा­नां भे­द­वा­दि­नः ॥ १­७­९ ॥ २­५का­ल­दे­श­भा­व­प्र­त्या­स­त्तेः क­स्य­चि­त् के­न­चि­द् भा­वा­द् भा­वे पि व्य­भि­चा­रा­न् न भे­दै­कां­त­वा­दि­ना­म् अ­व्य­भि­चा­री का­र्य- का­र­ण­भा­वो ना­म । त­था हि­ — का­ला­नं­त­र्य­मा­त्रा­च् चे­त् स­र्वा­र्था­नां प्र­स­ज्य­ते । दे­शा­नं­त­र्य­तो प्य् ए­षा के­न स्कं­धे­षु पं­च­सु ॥ १­८­० ॥ भा­वाः सं­ति वि­शे­षा­च् चे­त् स­मा­ना­का­र­चे­त­सा­म् । ३­०वि­भि­न्न­सं­त­ती­नां वै किं ने­यं सं­प्र­ती­य­ते ॥ १­८­१ ॥ य­त­श् चै­व स­व्य­भि­चा­रे­ण का­र्य­का­र­ण­रू­प­ता दे­शा­नं­त­र्या­दि­भ्यो नै­क­सं­ता­ना­त्म­क­त्वा­भि­म­ता­नां क्ष­णा­नां व्य­व­ति­ष्ठ­ते त­स्मा­द् ए­व­म् उ­पा­दा­नो­पा­दे­य­नि­य­मो द्र­व्य­प्र­त्या­स­त्ते­र् ए­वे­ति प­रि­शे­ष­सि­द्धं द­र्श­य­तिः­ — ए­क­द्र­व्य­स्व­भा­व­त्वा­त् क­थं­चि­त् पू­र्व­प­र्य­यः । उ­पा­दा­न­म् उ­पा­दे­य­श् चो­त्त­रो नि­य­मा­त् त­तः ॥ १­८­२ ॥ ३­९वि­वा­दा­प­न्नः पू­र्व­प­र्या­यः स्या­द् उ­पा­दा­नं क­थं­चि­द् उ­पा­दे­या­नु­या­यि­द्र­व्य­स्व­भा­व­त्वे स­ति पू­र्व­प­र्या­य­त्वा­त्­, य­स् तु नो­पा­दा­नं स नै­वं य­था त­दु­त्त­र­प­र्या­यः । पू­र्व­पू­र्व­प­र्या­यः का­र्य­श् च आ­त्मा वा त­दु­पा­दे­या­न­नु­या­यि- द्र­व्य­स्व­भा­वो वा स­ह­का­र्या­दि­प­र्या­यो वा । त­था वि­वा­दा­प­न्न­स् त­दु­त्त­र­प­र्या­य उ­पा­दे­यः क­थं­चि­त् पू­र्व­प­र्या­या­नु- या­यि­द्र­व्य­स्व­भा­व­त्वे स­त्यु­त्त­र­प­र्या­य­त्वा­त् य­स् तु नो­पा­दे­यः स नै­वं य­था त­त्पू­र्व­प­र्या­यः । त­दु­त्त­रो­त्त­र­प­र्या­यो वा ०­५पू­र्व­प­र्या­या­नु­या­यि­द्र­व्य­स्व­भा­वो वा त­त् स्वा­त्मा वा त­था चा­सा­व् इ­ति नि­य­मा­त् । त­तः सि­द्ध­म् उ­पा­दा­न­म् उ­पा­दे- य­श् च­, अ­न्य­था त­त्सि­द्धे­र् अ­यो­गा­त् ॥ ए­क­सं­ता­न­व­र्ति­त्वा­त् त­था नि­य­म­क­ल्प­ने । पू­र्वा­प­र­वि­दो­र् व्य­क्त­म् अ­न्यो­न्या­श्र­य­णं भ­वे­त् ॥ १­८­३ ॥ का­र्य­का­र­ण­भा­व­स्य नि­य­मा­द् ए­क­सं­त­तिः । १­०त­त­स् त­न्नि­य­म­श् च स्या­न् ना­न्या­तो वि­द्य­ते ग­तिः ॥ १­८­४ ॥ सं­ता­नै­क्या­द् उ­पा­दा­नो­पा­दे­य­ता­या नि­य­मे प­र­स्प­रा­श्र­य­णा­त् सै­व मा भू­द् इ­त्य् अ­पि न धी­र­चे­ष्टि­तं­, पू­र्वा­प­र- वि­दो­स् त­त्प­रि­च्छे­द्य­यो­र् वा नि­य­मे­नो­पा­दा­नो­पा­दे­य­ता­याः स­मी­क्ष­णा­त् । त­द­न्य­था­नु­प­प­त्त्या त­द्व्या­प्ये­क­द्र­व्य- स्थि­ते­र् इ­ति त­द्वि­ष­यं प्र­त्य­भि­ज्ञा­नं त­त्प­रि­च्छे­द­क­म् इ­त्य् उ­प­सं­ह­र­ति­ — त­स्मा­त् स्वा­वृ­त्ति­वि­श्ले­ष­वि­शे­ष­व­श­व­र्ति­नः । १­५पुं­सः प्र­व­र्त­ते स्वा­र्थै­क­त्व­ज्ञा­न­म् इ­ति स्थि­त­म् ॥ १­८­५ ॥ सं­ता­न­वा­स­ना­भे­द­नि­य­म­स् तु क्व ल­भ्य­ते । नै­रा­त्म्य­वा­दि­भि­र् न स्या­द् ये­ना­त्म­द्र­व्य­नि­र्ण­यः ॥ १­८­६ ॥ त­स्मा­न् न द्र­व्य­नै­रा­त्म्य­वा­दि­नां सं­ता­न­वि­शे­षा­द् वा­स­ना­वि­शे­षा­द् वा प्र­त्य­भि­ज्ञा­न­प्र­वृ­त्ति­स् त­न्नि­य­म­स्य ल­ब्धु­म् अ- श­क्तेः । किं त­र्हि ? पु­रु­षा­द् ए­वो­पा­दा­न­का­र­णा­त् स ए­वा­हं त­द् ए­वे­द­म् इ­ति वा स्वा­र्थै­क­त्व­प­रि­च्छे­द­कं प्र­त्य­भि­ज्ञा­नं २­०प्र­व­र्त­ते स्वा­व­र­ण­क्ष­यो­प­श­म­व­शा­द् इ­ति व्य­व­ति­ष्ठ­ते । त­स्मा­च् च मृ­त्प­र्या­या­णा­म् इ­वै­क­सं­ता­न­व­र्ति­नां चि­त्प­र्या­या- णा­म् अ­पि त­त्त्व­तो न्वि­त­त्व­सि­द्धेः सि­द्ध­म् आ­त्म­द्र­व्य­म् उ­दा­ह­र­ण­स्य सा­ध्य­वि­क­ल­ता­नु­प­प­त्तेः ॥ सि­द्धो प्य् आ­त्मो­प­यो­गा­त्मा य­दि न स्या­त् त­दा कु­तः । श्रे­यो­मा­र्ग­प्र­जि­ज्ञा­सा ख­स्ये­वा­चे­त­न­त्व­तः ॥ १­८­७ ॥ ये­षा­म् आ­त्मा­नु­प­यो­ग­स्व­भा­व­स् ते­षां ना­सौ श्रे­यो­मा­र्ग­जि­ज्ञा­सा वा­चे­त­न­त्वा­द् आ­का­श­व­त् । नो­प­यो­ग­स्व­भा­व­त्वं २­५चे­त­न­त्वं किं­तु चै­त­न्य­यो­ग­तः स चा­त्म­नो स्ती­त्य् अ­सि­द्ध­म् अ­चे­त­न­त्वं न सा­ध्य­सा­ध­ना­या­ल­म् इ­ति शं­का­म् अ­प- नु­द­ति­ — चै­त­न्य­यो­ग­त­स् य­स्य चे­त­न­त्वं य­दी­र्य­ते । खा­दी­ना­म् अ­पि किं न स्या­त्त­द्यो­ग­स्या­वि­शे­ष­तः ॥ १­८­८ ॥ पुं­सि चै­त­न्य­स्य स­म­वा­यो यो­गः स च खा­दि­ष्व् अ­पि स­मा­नः­, स­म­वा­य­स्य स्व­य­म् अ­वि­शि­ष्ट­स्यै­क­स्य प्र­ति- ३­०नि­य­म­हे­त्व­भा­वा­द् आ­त्म­न्य् ए­व ज्ञा­नं स­म­वे­तं ना­का­शा­दि­ष्व् इ­ति वि­शे­षा­व्य­व­स्थि­तेः ॥ म­यि ज्ञा­न­म् अ­पी­हे­दं प्र­त्य­या­नु­मि­तो न­रि । ज्ञा­न­स्य स­म­वा­यो स्ति न खा­दि­ष्व् इ­त्य् अ­यु­क्ति­क­म् ॥ १­८­९ ॥ य­थे­ह कुं­डे द­धी­ति प्र­त्य­या­न् न त­त्कुं­डा­द् अ­न्य­त्र त­द्द­धि­सं­यो­गः श­क्या­पा­दा­न­स् त­थे­ह म­यि ज्ञा­न­म् इ­ती­हे­दं प्र­त्य­या­न् ना­त्म­नो ऽ­न्य­त्र स्वा­दि­षु ज्ञा­न­स­म­वा­य इ­त्य् अ­यु­क्ति­क­म् ए­व यौ­ग­स्य ॥ ४­०खा­द­यो पि हि किं नै­व प्र­ती­यु­स् ता­व­के म­ते । ज्ञा­न­म् अ­स्मा­स्व् इ­ति क्वा­त्मा ज­ड­स् ते­भ्यो वि­शे­ष­भा­क् ॥ १­९­० ॥ खा­द­यो ज्ञा­न­म् अ­स्मा­स्व् इ­ति प्र­ती­यं­तु स्व­य­म् अ­चे­त­न­त्वा­द् आ­त्म­व­त् । आ­त्म­नो वा मै­वं प्र­ती­यु­स् त­त ए­व खा­दि- व­दि­ति । ज­डा­त्म­वा­दि­म­ते स­न्न् अ­पि ज्ञा­न­म् इ­हे­द­म् इ­ति प्र­त्य­यः प्र­त्या­त्म­वे­द्यो न ज्ञा­न­स्या­त्म­नि स­म­वा­यं नि­य- ०­५म­य­ति वि­शे­षा­भा­वा­त् । न­न्व् इ­ह पृ­थि­व्या­दि­षु रू­पा­द­य इ­ति प्र­त्य­यो पि न रू­पा­दी­नां पृ­थि­व्या­दि­षु स­म­वा­यं सा­ध­ये­द् य­था खा­दि­षु­, त­त्र वा स­त्त्वं सा­ध­ये­त् पृ­थि­व्या­दि­ष्व् इ­वे­ति न क्व­चि­त् प्र­त्य­य­वि­शे­षा­त् क­स्य­चि­द् व्य­व­स्था । किं­चि­त् सा­ध­र्म्य­स्य स­र्व­त्र भा­वा­द् इ­ति चे­त् । स­त्यं । अ­य­म् अ­प­रो स्य दो­षो स्तु­, पृ­थि­व्या­दी­नां रू­पा­द्य­ना­त्म­क­त्वे खा­दि- भ्यो वि­शि­ष्ट­त­या व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । स्या­न् म­तं । आ­त्मा­नो ज्ञा­न­म् अ­स्मा­स्व् इ­ति प्र­ती­यं­ति आ­त्म­त्वा­त् ये तु न त­था ते ना­त्मा­नो य­था खा­द­यः । आ­त्मा­न­श् चै­ते ऽ­हं­प्र­त्य­य­ग्रा­ह्या­स् त­स्मा­त् त­थे­त्य् आ­त्म­त्व­म् ए­व खा­दि­भ्यो वि­शे­ष- १­०मा­त्मा­नं सा­ध­य­ति पृ­थि­वी­त्वा­दि­व­त् । पृ­थि­व्या­दी­नां पृ­थि­वी­त्वा­दि­यो­गा­द् धि पृ­थि­व्या­द­य­स् त­द्व­दा­त्म­त्व­यो­गा- द् आ­त्मा­न इ­ति । त­द् अ­यु­क्त­म् । आ­त्म­त्वा­दि­जा­ती­ना­म् अ­पि जा­ति­म­द­ना­त्म­क­त्वे त­त्स­म­वा­य­नि­य­मा­सि­द्धेः । प्र­त्य­य­वि- शे­षा­त् त­त्सि­द्धि­र् इ­ति चे­त्­, स ए­व वि­चा­र­यि­तु­म् आ­र­ब्धः । प­र­स्प­र­म् अ­त्यं­त­भे­दा­वि­शे­षे पि जा­ति­त­द्व­ता­म् आ­त्म­त्व­जा­ति- र् आ­त्म­नि प्र­त्य­य­वि­शे­ष­म् उ­प­ज­न­य­ति न पृ­थि­व्या­दि­षु पृ­थि­वी­त्वा­दि­जा­त­य­श् च त­त्रै­व प्र­त्य­य­म् उ­त्पा­द­यं­ति ना­त्म- नी­ति को त्र नि­य­म­हे­तुः ? स­म­वा­य इ­ति चे­त्­, सो ऽ­य­म् अ­न्यो­न्य­सं­श्र­यः । स­ति प्र­त्य­य­वि­शे­षे जा­ति­वि­शे­ष­स्य १­५जा­ति­म­ति स­म­वा­यः स­ति च स­म­वा­ये प्र­त्य­य­वि­शे­ष इ­ति । प्र­त्या­स­त्ति­वि­शे­षा­द् अ­न्य­त ए­व त­त्प्र­त्य­य­वि­शे­ष इ­ति चे­त् । स को ऽ­न्यो ऽ­न्य­त्र क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मा­द् इ­ति स ए­व प्र­त्य­य­वि­शे­ष­हे­तु­र् ए­षि­त­व्यः । त­द­भा­वे त­द­घ­ट­ना­ज् जा­ति­वि­शे­ष­स्य क्व­चि­द् ए­व स­म­वा­या­सि­द्धे­र् आ­त्मा­दि­वि­भा­गा­नु­प­प­त्ते­र् आ­त्म­न्य् ए­व ज्ञा­नं स­म­वे­त­म् इ­हे­द- म् इ­ति प्र­त्य­यं कु­रु­ते न पु­नः खा­दि­ष्व् इ­ति प्र­ति­प­त्तु­म् अ­श­क्ते­र् न चै­त­न्य­यो­गा­द् आ­त्म­न­श् चे­त­न­त्वं सि­द्ध्ये­त् य­तो ऽ­सि­द्धो हे­तुः स्या­त् । २­०प्र­ती­तिः श­र­णं त­त्र के­ना­प्य् आ­श्री­य­ते य­दि । त­दा पुं­स­श् चि­दा­त्म­त्वं प्र­सि­द्ध­म् अ­वि­गा­न­तः ॥ १­९­१ ॥ ज्ञा­ता­ह­म् इ­ति नि­र्र्णी­तेः क­थं­चि­च् चे­त­ना­त्म­ता­म् । अं­त­रे­ण व्य­व­स्था­ना­सं­भ­वा­त् क­ल­शा­दि­व­त् ॥ १­९­२ ॥ प्र­ती­ति­वि­लो­पो हि स्या­द्वा­दि­भि­र् न क्ष­म्य­ते न पु­नः प्र­ती­त्या­श्र­य­णं । त­तो निः­प्र­ति­द्व­न्द्व­म् उ­प­यो­गा­त्म­क- २­५स्या­त्म­नः सि­द्धे­र् न हि जा­तु­चि­त्स्व­य­म् अ­चे­त­नो हं चे­त­ना­यो­गा­च् चे­त­नो ऽ­चे­त­ने च म­यि चे­त­ना­याः स­म­वा­य इ­ति प्र­ती­ति­र् अ­स्ति । ज्ञा­ता­ह­म् इ­ति स­मा­ना­धि­क­र­ण­त­या प्र­ती­तेः । भे­दे त­था प्र­ती­ति­र् इ­ति चे­न् न । क­थं- चि­त् ता­दा­त्म्या­भा­वे त­द­द­र्श­ना­त् । य­ष्टिः पु­रु­षः इ­त्या­दि­प्र­ती­ति­स् तु भे­दे स­त्य् उ­प­चा­रा­द् दृ­ष्टा न पु­न­स् ता­त्त्वि­की । त­था चा­त्म­नि ज्ञा­ता­ह­म् इ­ति प्र­ती­तिः क­थं­चि­च् चे­त­ना­त्म­तां ग­म­य­ति­, ता­म् अं­त­रे­णा­नु­प­प­द्य­मा­न­त्वा­त् क­ल­शा- दि­व­त् । न हि क­ल­शा­दि­र् अ­चे­त­ना­त्म­को ज्ञा­ता­ह­म् इ­ति प्र­त्ये­ति । चै­त­न्य­यो­गा­भा­वा­द् अ­सौ न त­था प्र­त्ये­ती­ति ३­०चे­त्­, चे­त­न­स्या­पि चै­त­न्य­यो­गा­च् चे­त­नो ह­म् इ­ति प्र­ति­प­त्ते­र् नि­र­स्त­त्वा­त् । न­नु च ज्ञा­न­वा­न् अ­ह­म् इ­ति प्र­त्य­या­द् आ­त्म- ज्ञा­न­यो­र् भे­दो ऽ­न्य­था ध­न­वा­न् इ­ति प्र­त्य­या­द् अ­पि ध­न­त­द्व­तो­र् भे­दा­भा­वा­नु­षं­गा­द् इ­ति क­श्चि­त् । त­द् अ­स­त् । ज्ञा­न­वा­न् अ­ह­म् इ­त्य् ए­ष प्र­त्य­यो पि न यु­ज्य­ते । स­र्व­थै­व ज­ड­स्या­स्य पुं­सो भि­म­न­ने त­था ॥ १­९­३ ॥ ज्ञा­न­वा­न् अ­ह­म् इ­ति ना­त्मा प्र­त्ये­ति ज­ड­त्वै­कां­त­रू­प­त्वा­द् घ­ट­व­त् । स­र्व­था ज­ड­श् च स्या­त् आ­त्मा ज्ञा­न­वा­न् अ- ३­५ह­म् इ­ति प्र­त्ये­ता च स्या­द् वि­रो­धा­भा­वा­द् इ­ति मा नि­र्णै­षी­स् त­स्य त­थो­त्प­त्त्य­सं­भ­वा­त् । त­था हि­ —४­१ज्ञा­नं वि­शे­ष­णं पू­र्वं गृ­ही­त्वा­त्मा­न­म् ए­व च । वि­शे­ष्यं जा­य­ते बु­द्धि­र् ज्ञा­न­वा­न् अ­ह­म् इ­त्य् अ­सौ ॥ १­९­४ ॥ त­द्गृ­ही­तिः स्व­तो ना­स्ति र­हि­त­स्य स्व­सं­वि­दा । प­र­त­श् चा­न­व­स्था­ना­द् इ­ति त­त्प्र­त्य­यः कु­तः ॥ २­०­१ ॥ ०­५ये­षां ना­गृ­ही­त­वि­शे­ष­णा वि­शे­ष्ये बु­द्धि­र् इ­ति म­तं श्वे­ता­च् छ्वे­ते बु­द्धि­र् इ­ति व­च­ना­त् ते­षां ज्ञा­न­वा­न् अ­ह­म् इ­ति प्र­त्य­यो ना­गृ­ही­ते ज्ञा­ना­ख्ये वि­शे­ष­णे वि­शे­ष्ये चा­त्म­नि जा­तू­त्प­द्य­ते­, स्व­म­त­वि­रो­धा­त् । गृ­ही­ते त­स्मि­न्न् उ- त्प­द्य­ते इ­ति चे­त्­, कु­त­स् त­द्गृ­ही­तिः ? न ता­व­त् स्व­तः स्व­सं­वे­द­ना­न­भ्यु­प­ग­मा­त् । स्व­सं­वि­दि­ते ह्य् आ­त्म­नि ज्ञा­ने च स्व­तः सा प्र­यु­ज्य­ते ना­न्य­था सं­ता­नां­त­र­व­त् । प­र­त­श् चे­त् त­द् अ­पि ज्ञा­नां­त­रं वि­शे­ष्यं ना­गृ­ही­ते ज्ञा­न­त्व- वि­शे­ष­णे ग्र­ही­तुं श­क्य­म् इ­ति ज्ञा­नां­त­रा­त् त­द्ग्र­ह­णे­न भा­व्य­म् इ­त्य् अ­न­व­स्था­ना­त् कु­तः प्र­कृ­त­प्र­त्य­यः ॥ १­०न­न्व् अ­हं­प्र­त्य­यो­त्प­त्ति­र् आ­त्म­ज्ञ­प्ति­र् नि­ग­द्य­ते । ज्ञा­न­म् ए­त­द् इ­ति ज्ञा­नो­त्प­त्ति­स् त­द्ज्ञ­प्ति­र् ए­व च ॥ २­०­२ ॥ ज्ञा­न­वा­न् अ­ह­म् इ­त्य् ए­ष प्र­त्य­य­स् ता­व­तो­दि­ता । त­द्ज्ञा­ना­वे­द­ने प्य् ए­वं ना­न­व­स्थे­ति के­च­न ॥ २­०­३ ॥ ज्ञा­ना­त्म­वि­शे­ष­ण­वि­शे­ष्य­ज्ञा­ना­हि­त­सं­स्का­र­सा­म­र्थ्या­द् ए­व ज्ञा­न­वा­न् अ­ह­म् इ­ति प्र­त्य­यो­त्प­त्ते­र् ना­न­व­स्थे­ति के- १­५चि­न् म­न्यं­ते­ — ते पि नू­न­म् अ­ना­त्म­ज्ञा ज्ञा­प्य­ज्ञा­प­क­ता­वि­दः । स­र्वं हि ज्ञा­प­कं ज्ञा­तं स्व­य­म् अ­न्य­स्य वे­द­क­म् ॥ २­०­४ ॥ वि­शे­ष­ण­वि­शे­ष्य­यो­र् ज्ञा­नं हि त­यो­र् ज्ञा­प­कं त­त् क­थ­म् अ­ज्ञा­तं तौ ज्ञा­प­ये­त् । का­र­क­त्वे त­द् अ­यु­क्त­म् ए­व । त­द् इ­मे य­त् पु­स्त­क­म् आ­श्रि­त्य मु­द्र­णा­य प्र­ति­पु­स्त­कं कृ­तं त­त्र च­तु­र्द­श­पृ­ष्ठ­स्यै­क­विं­श­ति­त­म­पं­क्त्याः प्रा­र­म्भे "­य­दा­प्त­स् त­द­धि­क­र­ण­स्य­" २­०इ­त्य् अ­स्य स्था­ने अ­धो­लि­खि­त­स्या­स्य पा­ठ­स्या­नु­प­ल­ब्ध­त्वा­त् किं­चि­त् का­ला­न­न्त­रं तु पु­स्त­का­न्त­रे ऽ­स्यो­प­ल­ब्ध­त्वे­ने­हो­द्धृ­तिः कृ­ता । अ­त ए­व चे­ह वा­र्ति­क­सं­ख्या­पि वृ­द्धिं नी­ता । त­त ए­व चै­नं पा­ठं त­त्स्था­नी­यं स­मु­प­ग­म्या­ध्य­य­नं वि­धा­स्य­न्ति म­यि क्ष­मा­प­रा­य­णाः सु­धि­य इ­त्य् आ­शा­से । य­दा च क्व­चि­द् ए­क­त्र त­द् ए­त­न् ना­स्ति­ता­म­तिः । नै­वा­न्य­त्र त­दा सा­स्ति क्वै­वं स­र्व­त्र ना­स्ति­ता ॥ २­४ ॥ प्र­मा­णां­त­र­तो ऽ­प्य् ए­षां न स­र्व­पु­रु­ष­ग्र­हः । त­ल्लिं­गा­दे­र् अ­सि­द्ध­त्वा­त् स­हो­दी­रि­त­दू­ष­णा­त् ॥ २­५ ॥ २­५त­ज्ज्ञा­प­को­प­लं­भो ऽ­पि सि­द्धः पू­र्व­त्र जा­तु­चि­त् । य­स्य स्मृ­तौ प्र­जा­ये­त ना­स्ति­ता­ज्ञा­न­म् अं­ज­सा ॥ २­६ ॥ त­द् ए­वं स­दु­प­लं­भ­क­प्र­मा­ण­पं­च­क­व­द­भा­व­प्र­मा­ण­म् अ­पि न स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­स्य स­र्व­प्र­मा­तृ­सं­बं­धि­नो सं­भ­व­सा­ध­नं त­त्र त­स्यो- त्था­न­सा­म­ग्र्य­भा­वा­त् । न­नु च वि­वा­दा­प­न्ने­ष्व् अ­शे­ष­प्र­मा­तृ­षु त­दु­प­ग­मा­द् ए­व सि­द्धः स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भो ना­स्ती­ति सा­ध्य­ते त­तो ना­भा­व­प्र­मा­ण­स्य त­त्रो­त्था­न­सा­म­ग्र्य­भा­व इ­त्य् आ­रे­का­यां प­रो­प­ग­म­स्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् दू­ष­ण­म् आ­ह­;­ —प­रो­प­ग­म­तः सि­द्ध­स्स चे­न् ना­स्ती­ति ग­म्य­ते । व्या­घा­त­स् त­त्प्र­मा­ण­त्वे ऽ­न्यो­न्यं सि­द्धो न सो ऽ­न्य­था ॥ २­७ ॥ ३­०न हि प्र­मा­णा­त् सि­द्धे स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भे प­रो­प­ग­मो­सि­द्धो ना­म य­त­स् त­न्ना­स्ति­ता­सा­ध­ने ऽ­न्यो­न्यं व्या­घा­तो न स्या­त् । प्र­मा­ण- म् अं­त­रे­ण तु स न सि­द्ध्य­त्य् ए­वे­ति त­त्सा­म­ग्र्य­भा­व ए­व ॥ न चै­वं स­र्व­थै­कां­तः प­रो­प­ग­म­तः क­थ­म् । सि­द्धो नि­षि­ध्य­ते जै­नै­र् इ­ति चो­द्यं न धी­म­ता­म् ॥ २­८ ॥ न हि सो­प­ग­म­तः स्या­द्वा­दि­नां स­र्व­थै­कां­तः सि­द्धो ऽ­स्ती­ति नि­षे­ध्यो न स्या­त् स­र्व­ज्ञ­ज्ञा­प­को­प­लं­भ­व­त्­, त­द् ए­त­द­चो­द्य­म् । प्र­ती­ते ऽ­नं­त­ध­र्मा­त्म­न्य् अ­र्थे स्व­य­म् अ­बा­धि­ते । को दो­षः सु­न­यै­स् त­त्रै­कां­तो­प­प्ल­व­बा­ध­ने ॥ २­९ ॥ ३­५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णे ? ऽ­पि ह्य् अ­ने­कां­ता­त्म­नि व­स्तु­नि दृ­ष्टि­मो­हो­द­या­त् स­र्व­थै­कां­ता­भि­प्रा­यः क­स्य­चि­द् उ­प­जा­य­ते । स चो­प­प्ल­वः स­म्य­ग्न­यै­र् बा­ध्य­ते इ­ति न क­श्चि­द् दो­षः । प्र­ति­षे­ध्या­धि­क­र­णं प्र­ति­प­त्ति­ल­क्ष­णः प्र­ति­षे­ध्या­सि­द्धि­ल­क्ष­णो वा मि­थ्या­दृ­श­स् त­द्­ — ४­२त­यो­र् ज्ञा­न­म् अ­ज्ञा­त­म् ए­व ज्ञा­प­कं ब्रु­वा­णा न ज्ञा­प्य­ज्ञा­प­क­भा­व­वि­द इ­ति स­त्य­म् अ­ना­त्म­ज्ञाः । स्या­न् म­तं । वि­शे­ष­ण­स्य ज्ञा­नं न ज्ञा­प­कं ना­पि का­र­कं लिं­ग­व­च् च­क्षु­रा­दि­व­च् च । किं त­र्हि ? ज्ञ­प्ति­रू­पं फ­लं । त­च् च प्र­मा­णा­ज्ञा­तं चे­त् ता­व- तै­वा­कां­क्षा­या नि­वृ­त्तिः फ­ल­प­र्यं­त­त्वा­त् त­स्या वि­शे­ष्य­ज्ञा­न­स्य ज्ञा­प­कं त­द् इ­त्य् अ­पि वा­र्तं त­स्य त­त्का­र­क­त्वा­त् । प्र­मा­ण­त्वा­त् त­स्य ज्ञा­प­कं त­द् इ­त्य् अ­प्य् अ­सा­रं सा­ध­क­त­म् अ­स्य का­र­क­वि­शे­ष­स्य प्र­मा­ण­त्व­व­च­ना­त् । न हि वि­शे­ष­ण- ०­५ज्ञा­नं प्र­मा­णं वि­शे­ष्य­ज्ञा­नं त­त्फ­ल­म् इ­त्य् अ­भि­द­धा­न­स् त­त्त­स्य ज्ञा­प­क­म् इ­ति म­न्य­ते । किं त­र्हि ? वि­शे­ष्य­ज्ञा­नो­त्प­त्ति- सा­म­ग्री­त्वे­न वि­शे­ष­ण­ज्ञा­नं प्र­मा­ण­म् इ­ति । त­था म­न्य­मा­न­स्य च का­न­व­स्था ना­मे­ति । त­द् ए­त­द् अ­पि ना­ति वि­चा­र- स­हं । ए­का­त्म­स­म­वे­ता­नं­त­र­ज्ञा­न­ग्रा­ह्य­म् अ­र्थ­ज्ञा­न­म् इ­ति सि­द्धां­त­वि­रो­धा­त् । य­थै­व हि वि­शे­ष­णा­र्थ­ज्ञा­नं पू­र्वं प्र­मा­ण­फ­लं प्र­ति­प­त्तु­र् आ­कां­क्षा­नि­वृ­त्ति­हे­तु­त्वा­न् न ज्ञा­नां­त­र­म् अ­पे­क्ष­ते त­था वि­शे­षा­र्थ­ज्ञा­न­म् अ­पि वि­शे­ष­ण­ज्ञा­न­फ­ल- त्वा­त् त­स्य य­दि पु­न­र् वि­शे­ष­ण­वि­शे­ष्या­र्थ­ज्ञा­न­स्य स्व­रू­पा­प­रि­च्छे­द­क­त्वा­त् स्वा­त्म­नि क्रि­या­वि­रो­धा­द् अ­प­र­ज्ञा­ने­न १­०वे­द्य­मा­न­ते­ष्टा त­दा त­द् अ­पि त­द्वे­द­कं ज्ञा­न­म् अ­प­रे­ण ज्ञा­ने­न वे­द्य­म् इ­ष्य­ता­म् इ­त्य् अ­न­व­स्था दुः­प­रि­ह­रा । न­न्व् अ­र्थ­ज्ञा­न­प­रि- च्छे­दे त­द­नं­त­र­ज्ञा­ने­न व्य­व­ह­र्तु­र् आ­कां­क्षा­क्ष­या­द् अ­र्थ­ज्ञा­न­प­रि­च्छि­त्त­ये न ज्ञा­नां­त­रा­पे­क्षा­स्ति­, त­दा­कां­क्ष­या वा त­द् इ­ष्य­त ए­व य­स्य य­त्रा­कां­क्षा­क्ष­य­स् त­त्र त­स्य ज्ञा­नां­त­रा­पे­क्षा­नि­वृ­त्ते­स् त­था व्य­व­हा­र­द­र्श­ना­त् त­तो ना­न­व­स्थे­ति चे­त्­, त­र्ह्य् अ­र्थ­ज्ञा­ने­ना­र्थ­स्य प­रि­च्छि­त्तौ क­स्य­चि­द् आ­कां­क्षा­क्ष­या­त् त­द्ज्ञा­ना­पे­क्षा­पि मा भू­त् । त­थे­ष्य­त ए­वे­ति चे­त्­, प­रो­क्ष­ज्ञा­न­वा­दी क­थं भ­व­ता अ­ति­श­य्य­ते ? ज्ञा­न­स्य क­स्य­चि­त् प्र­त्य­क्ष­त्वो­प­ग­मा­द् इ­ति चे­त्­, य­स्या­प्र­त्य­क्ष­तो­प­ग- १­५म­स् ते­न प­रि­च्छि­न्नो र्थः क­थं प्र­त्य­क्षः ? सं­ता­नां­त­र­ज्ञा­न­प­रि­च्छि­न्ना­र्थ­व­त् प्र­त्य­क्ष­त­या प्र­ती­ते­र् इ­ति चे­त्­, त­र्ह्य् अ- प्र­त्य­क्ष­ज्ञा­न­वा­दि­नो पि त­त ए­वा­र्थः प्र­त्य­क्षो स्तु । त­था चा­न­र्थि­का स­र्व­ज्ञ­ज्ञा­न­स्य ज्ञा­नां­त­र­प्र­त्य­क्ष­त्व­क­ल्प­ना । य­त्र य­था प्र­ती­ति­स् त­त्र त­थे­ष्टि­र् न पु­न­र् अ­प्र­ती­ति­कं किं­चि­त् क­ल्प्य­त इ­ति चे­त्­, स्वा­र्थ­सं­वे­द­क­ता­प्र­ती­ति­तो ज्ञा­न­स्य त­थे­ष्टि­र् अ­स्तु । ज्ञा­ने स्व­सं­वे­द­क­ता­प्र­ती­तेः । स्वा­त्म­नि क्रि­या­वि­रो­धे­न बा­धि­त­त्वा­न् न त­थे­ष्टि­र् इ­ति चे­त् । का पु­नः स्वा­त्म­नि क्रि­या वि­रु­द्धा प­रि­स्पं­द­रू­पा धा­त्व­र्थ­रू­पा वा ? प्र­थ­म­प­क्षे अ­सि­ज्ञा­ने २­०त­द­भा­वा­त् । धा­त्व­र्थ­रू­पा तु न वि­रु­द्धै­व भ­व­ति ति­ष्ठ­ती­त्या­दि­क्रि­या­याः स्वा­त्म­नि प्र­ती­तेः । क­थ­म् अ­न्य­था भ­व­त्य् आ­का­शं ति­ष्ठ­ति मे­रु­र् इ­त्या­दि व्य­व­हा­रः सि­द्ध्ये­त् ? स­क­र्मि­का धा­त्व­र्थ­रू­पा­पि वि­रु­द्धा स्वा­त्म­नी­ति चे­त्, त­र्हि ज्ञा­नं प्र­का­श­ते च­का­स्ती­ति क्रि­या न स्वा­त्म­नि वि­रु­द्धा ? ज्ञा­न­म् आ­त्मा­नं जा­ना­ती­ति स­क- र्मि­का त­त्र वि­रु­द्धे­ति चे­न् न­, आ­त्मा­नं हं­ती­त्या­दे­र् अ­पि वि­रो­धा­नु­षं­गा­त् । क­र्तृ­स्व­रू­प­स्य क­र्म­त्वे­नो- प­चा­रा­न् ना­त्र पा­र­मा­र्थि­कं क­र्मे­ति चे­त्­, स­मा­न­म् अ­न्य­त्र । ज्ञा­ने क­र्त­रि स्व­रू­प­स्यै­व ज्ञा­न­क्रि­या­याः क­र्म- २­५त­यो­प­चा­रा­त् । ता­त्त्वि­क­म् ए­व ज्ञा­ने क­र्म­त्वं प्र­मे­य­त्वा­त् त­स्ये­ति चे­त्­, त­द् य­दि स­र्व­था क­र्तु­र् अ­भि­न्नं त­दा वि­रो­धः­, स­र्व­था भि­न्नं चे­त् क­थं त­त्र ज्ञा­न­स्य जा­ना­ती­ति क्रि­या स्वा­त्म­नि स्या­द् ये­न वि­रु­द्ध्ये­त् । क­थ­म् अ­न्य­था क­टं क­रो­ती­ति क्रि­या­पि क­ट­का­र­स्य स्वा­त्म­नि न स्या­द् य­तो न वि­रु­द्ध्य­ते । क­र्तुः क­र्म­त्वं क­थं­चि­द् भि­न्न­म् इ­त्य् ए- त­स्मिं­स् तु द­र्श­ने ज्ञा­न­स्या­त्म­नो वा स्वा­त्म­नि क्रि­या दू­रो­त्सा­रि­तै­वे­ति न वि­रु­द्ध­ता­म् अ­धि­व­स­ति । त­तो ज्ञा­न­स्य स्व­सं­वे­द­क­ता­प्र­ती­तेः स्वा­त्म­नि क्रि­या­वि­रो­धो बा­ध­कः प्र­त्य­स्त­मि­त­बा­ध­क­प्र­ती­त्या­स्प­दं चा­र्थ­सं­वे­द­क­त्व­व­त्स्व- ३­०सं­वे­द­क­त्वं ज्ञा­न­स्य प­री­क्ष­कै­र् ए­ष्ट­व्य­म् ए­व । प्र­ती­त्य­न­नु­स­र­णे न­व­स्था­न­स्य स्व­म­त­वि­रो­ध­स्य वा प­रि­ह­र्तु­म् अ­श­क्तेः । त­तो न ज­डा­त्म­वा­दि­नां ज्ञा­न­वा­न् अ­ह­म् इ­ति प्र­त्य­यः ज्ञा­ता­ह­म् इ­ति प्र­त्य­य­व­त् पु­रु­ष­स्य ज्ञा­न­वि­शि­ष्ट­स्य ग्रा­ह­कः ॥ किं चा­हं­प्र­त्य­य­स्या­स्य पु­रु­षो गो­च­रो य­दि । त­दा क­र्ता स ए­व स्या­त् क­थं ना­न्य­स्य सं­भ­वः ॥ २­०­५ ॥ क­श् चा­स्या­हं प्र­त्य­य­स्य वि­ष­य इ­ति वि­चा­र्य­ते । पु­रु­ष­श् चे­त् प्र­मे­यः प्र­मा­ता न स्या­त् । न हि स ए­व ३­५प्र­मे­यः स ए­व प्र­मा­ता­, स­कृ­द् ए­क­स्यै­क­ज्ञा­ना­पे­क्ष­या क­र्म­त्व­क­र्तृ­त­यो­र् वि­रो­धा­त् । त­तो ऽ­न्यः क­र्ते­ति चे­न् न­, ४­३ए­क­त्र श­री­रे अ­ने­का­त्मा­न­भ्यु­प­ग­मा­त् । त­स्या­प्य् अ­हं­प्र­त्य­य­वि­ष­य­त्वे ऽ­प­र­क­र्तृ­प­रि­क­ल्प­ना­नु­षं­गा­द् अ­न­व­स्था­ना­द् ए- का­त्म­ज्ञा­ना­पे­क्षा­या­म् आ­त्म­नः प्र­मा­तृ­त्वा­नु­प­प­त्ते­श् च ना­न्यः क­र्ता सं­भ­व­ति य­तो न वि­रो­धः ॥ स्व­स्मि­न्न् ए­व प्र­मो­त्प­त्तिः स्व­प्र­मा­तृ­त्व­म् आ­त्म­नः । प्र­मे­य­त्व­म् अ­पि स्व­स्य प्र­मि­ति­श् चे­य­म् आ­ग­ता ॥ २­०­६ ॥ ०­५य­था घ­टा­दौ प्र­मि­ते­र् उ­त्प­त्ति­स् त­त्प्र­मा­तृ­त्वं पु­रु­ष­स्य त­था स्व­स्मि­न्न् ए­व त­दु­त्प­त्तिः स्व­प्र­मा­तृ­त्वं­, य­था च घ­टा­देः प्र­मि­तौ प्र­मे­य­त्वं त­स्यै­व त­था­त्म­नः प­रि­च्छि­त्तौ स्व­स्यै­व प्र­मे­य­त्वं­, य­था घ­टा­देः प­रि­च्छि­त्ति­स् त­स्यै­व प्र­मि­ति- स् त­था­त्म­नः प­रि­च्छि­त्तिः स्व­प्र­मि­तिः प्र­ती­ति­ब­ला­द् आ­ग­ता प­रि­ह­र्तु­म् अ­श­क्या ॥ त­था चै­क­स्य ना­ना­त्वं वि­रु­द्ध­म् अ­पि सि­द्ध्य­ति । न च­त­स्रो वि­धा­स् ते­षां प्र­मा­त्रा­दि­प्र­रू­प­णा­त् ॥ २­०­७ ॥ १­०प्र­मा­त्रा­दि­प्र­का­रा­श् च­त्वा­रो प्य् आ­त्म­नो भि­न्ना­स् त­तो नै­क­स्या­ने­का­त्म­क­त्वं वि­रु­द्ध­म् अ­पि सि­द्ध्य­ती­ति चे­त् न­, त­स्य प्र­का­रां­त­र­त्व­प्र­सं­गा­त् । क­र्तृ­त्वा­द् आ­त्म­नः प्र­मा­तृ­त्वे­न व्य­व­स्था­ना­त् न प्र­का­रां­त­र­त्व­म् इ­ति चे­त् । के­यं क­र्तृ­ता ना­मा­त्म­नः ? ॥ प्र­मि­तेः स­म­वा­यि­त्व­म् आ­त्म­नः क­र्तृ­ता य­दि । त­दा ना­स्य प्र­मे­य­त्वं त­न्नि­मि­त्त­त्व­हा­नि­तः ॥ २­०­८ ॥ १­५प्र­मा­ण­स­ह­का­री हि प्र­मे­यो र्थः प्र­मां प्र­ति । नि­मि­त्त­का­र­णं प्रो­क्तो ना­त्मै­वं स्व­प्र­मां प्र­ति ॥ २­०­९ ॥ प्र­मी­य­मा­णो ह्य् अ­र्थः प्र­मे­यः प्र­मा­ण­स­ह­का­री प्र­मि­त्यु­त्प­त्तिं प्र­ति नि­मि­त्त­का­र­ण­त्वा­द् इ­ति ब्रु­वा­णः क­थ- म् आ­त्म­नः स्व­प्र­मि­तिं प्र­ति स­म­वा­यि­नः प्र­मा­तृ­ता­मा­त्म­सा­त् कु­र्व­तः प्र­मे­य­त्व­म् आ­च­क्षी­त वि­रो­धा­त् । न चा­त्मा स्व­प्र­मां प्र­ति नि­मि­त्त­का­र­णं स­म­वा­यि­का­र­ण­त्वो­प­ग­मा­त् । य­दि पु­न­र् आ­त्म­नः स्व­प्र­मि­तिं प्र­ति स­म­वा­यि­त्वं २­०नि­मि­त्त­का­र­ण­त्वं चे­ष्य­ते र्थ­प्र­मि­तिं प्र­ति स­म­वा­यि­का­र­ण­त्व­म् ए­व त­दा सा­ध­क­त­म­त्व­म् अ­प्य् अ­स्तु । त­था च स ए­व प्र­मा­ता स ए­व प्र­मे­यः स ए­व च प्र­मा­ण­म् इ­ति कु­तः प्र­मा­तृ­प्र­मे­य­प्र­मा­णा­नां प्र­का­रां­त­र­ता ना­व­ति­ष्ठे­त् । क­र्तृ­का­र­का­त् क­र­ण­स्य भे­दा­न् ना­त्म­नः प्र­मा­ण­त्व­म् इ­ति चे­त्­, क­र्म­का­र­कं क­र्तुः कि­म् अ­भि­न्नं य­त­स् त­स्य प्र­मे­य­त्व- म् इ­ति ना­त्मा स्व­यं प्र­मे­यः ॥ न­रां­त­र­प्र­मे­य­त्व­म् अ­ने­ना­स्य नि­वा­रि­त­म् । २­५क­स्या­पि स्व­प्र­मे­य­त्वे न्य­प्र­मा­तृ­त्व­क­ल्प­ना­त् ॥ २­१­० ॥ बा­ध्या के­ना­न­व­स्था स्या­त् स्व­प्र­मा­तृ­त्व­क­ल्प­ने । य­थो­क्ता­शे­ष­दो­षा­नु­षं­गः के­न नि­वा­र्य­ते ॥ २­१­१ ॥ वि­व­क्षि­ता­त्मा आ­त्मां­त­र­स्य य­दि प्र­मे­य­स् त­दा­स्य स्वा­त्मा कि­म् अ­प्र­मे­यः । प्र­मे­यो वा ? अ­प्र­मे­य­श् चे­त् त­र्ह्या- त्मां­त­र­स्य प्र­मे­य इ­ति प­र्य­नु­यो­ग­स्या­प­रि­नि­ष्ठा­ना­द् अ­न­व­स्था के­न बा­ध्य­ते । प्र­मे­य­श् चे­त् स ए­व प्र­मा­ता स ए­व ३­०प्र­मे­य इ­त्य् आ­या­त­म् ए­क­स्य नै­क­त्वं वि­रु­द्ध­म् अ­पि प­र­म­त­सा­ध­नं त­द्व­त् स ए­व प्र­मा­णं स्या­त् सा­ध­क­त­म­त्वो­प­प­त्ते- र् इ­ति पू­र्वो­क्त­म् अ­खि­लं दू­ष­ण­म् अ­श­क्य­नि­वा­र­ण­म् ॥ स्व­सं­वे­द्ये न­रे ना­यं दो­षो ऽ­ने­कां­त­वा­दि­ना­म् । ना­ना­श­क्त्या­त्म­न­स् त­स्य क­र्तृ­त्वा­द्य­वि­रो­ध­तः ॥ २­१­२ ॥ प­रि­च्छे­द­क­श­क्त्या हि प्र­मा­ता­त्मा प्र­ती­य­ते । ३­५प्र­मे­य­श् च प­रि­च्छे­द्य­श­क्त्या­कां­क्षा­क्ष­या­त् स्थि­तिः ॥ २­१­३ ॥ ४­४न­नु स्व­सं­वे­द्ये प्य् आ­त्म­नि प्र­मा­तृ­त्व­श­क्तिः प्र­मे­य­त्व­श­क्ति­श् च स्व­यं प­रि­च्छे­द­क­श­क्त्या­न्य­या प­रि­च्छे­द्या­, सा­पि त­त्प­रि­च्छे­द­क­त्व­प­रि­च्छे­द्य­त्व­श­क्ति­प­र­या प­रि­च्छे­द­क­श­क्त्या प­रि­च्छे­द्ये त्य­न­व­स्था­न­म् अ­न्य­था­द्य­श­क्ति­भे­दो पि प्र­मा­तृ­त्व­प्र­मे­य­हे­तु­र् मा भू­त् इ­ति न स्या­द्वा­दि­नां चो­द्यं । प्र­ति­प­त्तु­र् आ­कां­क्षा­क्ष­या­द् ए­व क्व­चि­द् अ­व­स्था­न­सि­द्धेः । न हि प­रि­च्छे­द­क­त्वा­दि­श­क्ति­र् या­व­त् स्व­यं न ज्ञा­ता ता­व­द् आ­त्म­नः स्व­प्र­मा­तृ­त्वा­दि­सं­वे­द­नं न भ­व­ति ये­ना­न­व­स्था ०­५स्या­त् । प्र­मा­तृ­त्वा­दि­स्व­सं­वे­द­ना­द् ए­व त­च्छ­क्ते­र् अ­नु­मा­ना­न् नि­रा­कां­क्ष­स्य त­त्रा­प्य् अ­नु­प­यो­गा­द् इ­ति यु­क्त­म् उ­प­यो­गा­त्म- क­त्व­सा­ध­न­म् आ­त्म­नः ॥ क­र्तृ­रू­प­त­या वि­त्ते­र् अ­प­रो­क्षः स्व­यं पु­मा­न् । अ­प्र­त्य­क्ष­श् च क­र्म­त्वे­ना­प्र­ती­ते­र् इ­ती­त­रे ॥ २­१­४ ॥ स­त्य् अ­ना­त्मा सं­वे­द­ना­त्म­कः स तु न प्र­त्य­क्षः क­र्म­त्वे­ना­प्र­ती­य­मा­न­त्वा­त् । न हि य­था नी­ल­म् अ­हं जा­ना­मी­त्य् अ­त्र १­०नी­लं क­र्म­त­या च­का­स्ति त­था­त्मा क­र्म­त्वे­न । अ­प्र­ति­भा­स­मा­न­स्य च न प्र­त्य­क्ष­त्वं­, त­स्य ते­न व्या­प्त­त्वा­त् । आ­त्मा­न­म् अ­हं जा­ना­मी­त्य् अ­त्र क­र्म­त­या­त्मा भा­त्य् ए­वे­ति चा­यु­क्त­म् उ­प­च­रि­त­त्वा­त् त­स्य त­था प्र­ती­तेः । जा­ना­ते­र् अ­न्य­त्र स­क­र्म­क­स्य द­र्श­ना­द् आ­त्म­नि स­क­र्म­क­त्वो­प­चा­र­सि­द्धेः । प­र­मा­र्थ­त­स् तु पुं­सः क­र्म­त्वे क­र्ता स ए­व वा स्या­द् अ­न्यो वा ? न ता­व­त् स ए­व वि­रो­धा­त् । क­थ­म् अ­न्य­थै­क­रू­प­ता­त्म­नः सि­द्ध्ये­त् । ना­ना­रू­प­त्वा­द् आ­त्म­नो न दो­ष इ­ति चे­त् न­, अ­न­व­स्था­नु­षं­गा­त् । के­न­चि­द् रू­पे­ण क­र्म­त्वं के­न­चि­त् क­र्तृ­त्व­म् इ­त्य् अ­ने­क­रू­प­त्वे ह्य् आ­त्म­न­स् त­द् अ­ने­कं रू­पं १­५प्र­त्य­क्ष­म् अ­प्र­त्य­क्षं वा ? प्र­त्य­क्षं चे­त् क­र्म­त्वे­न भा­व्य­म् अ­न्ये­न त­त्क­र्तृ­त्वे­न­, त­त्क­र्म­त्व­क­र्तृ­त्व­यो­र् अ­पि प्र­त्य­क्ष­त्वे प­रे­ण क­र्म­त्वे­न क­र्तृ­त्वे­न चा­व­श्यं भ­वि­त­व्य­म् इ­त्य् अ­न­व­स्था । त­द् अ­ने­कं रू­प­म् अ­प्र­त्य­क्षं चे­त्­, क­थ­मा­त्मा प्र­त्य­क्षो ना­म ? पु­मा­न् प्र­त्य­क्ष­स् त­त्स्व­रू­पं न प्र­त्य­क्ष­म् इ­ति कः श्र­द्द­धी­त । य­दि पु­न­र् अ­न्यः क­र्ता स्या­त् त­दा स प्र­त्य­क्षो ऽ­प्र­त्य­क्षो वा ? प्र­त्य­क्ष­श् चे­त् क­र्म­त्वे­न प्र­ती­य­मा­नो सा­व् इ­ति न क­र्ता स्या­द् वि­रो­धा­त् । क­थ­म् अ­न्य­थै­क­रू­प­ता­त्म­नः सि­द्ध्ये­त् । ना­ना­रू­प­त्वा­द् आ­त्म­नो न दो­ष इ­ति चे­न् न­, अ­न­व­स्था­नु­षं­गा­त्­, इ­त्या­दि पु­न­र् आ­व­र्त­त­, इ­ति म­ह­च् च­क्र­क­म् । त­स्या- २­०प्र­त्य­क्ष­त्वे स ए­वा­स्मा­क­म् आ­त्मे­ति सि­द्धो ऽ­प्र­त्य­क्षः पु­रु­षः । प­रो­क्षो स्तु पु­मा­न् इ­ति चे­त् न­, त­स्य क­र्तृ­रू­प­त­या स्व­यं सं­वे­द्य­मा­न­त्वा­त् । स­र्व­था सा­क्षा­द् अ­प्र­ति­भा­स­मा­नो हि प­रो­क्षः प­र­लो­का­दि­व­न् न पु­नः के­न­चि­द् रू­पे­ण सा­क्षा- त् प्र­ति­भा­स­मा­न­, इ­त्य् अ­प­रो­क्ष ए­वा­त्मा व्य­व­स्थि­ति­म् अ­नु­भ­व­ति । इ­ति के­चि­त् ॥ ते­षा­म् अ­प्य् आ­त्म­क­र्तृ­त्व­प­रि­च्छे­द्य­त्व­सं­भ­वे । क­थं त­दा­त्म­क­स्या­स्य प­रि­च्छे­द्य­त्व­नि­न्ह­वः ॥ २­१­५ ॥ २­५क­र्तृ­त्वे­ना­त्म­नः सं­वे­द­ने त­त्क­र्तृ­त्वं ता­व­त् प­रि­च्छे­द्य­म् इ­ष्ट­म् अ­न्य­था त­द्वि­शि­ष्ट­त­या­स्य सं­वे­द­न­वि­रो­धा­त् त­त्सं­भ­वे क­थं त­दा­त्म­क­स्या­त्म­नः प्र­त्य­क्ष­त्व­नि­न्ह­वो यु­क्तः ॥ त­तो भे­दे न­र­स्या­स्य ना­प­रो­क्ष­त्व­नि­र्ण­यः । न हि विं­ध्य­प­रि­च्छे­द्ये हि­मा­द्र­र् ए­प­रो­क्ष­ता ॥ २­१­६ ॥ क­र्तृ­त्वा­द् भे­दे पुं­सः क­र्तृ­त्व­स्य प­रि­च्छे­दो न स्या­त् विं­ध्य­प­रि­च्छे­दे हि­मा­द्रे­र् इ­वे­ति स­र्व­था­त्म­नः सा­क्षा- ३­०त् प­रि­च्छे­दा­भा­वा­त् प­रो­क्ष­ता­प­त्तेः क­थ­म् अ­प­रो­क्ष­त्व­नि­र्ण­यः । त­तो नै­कां­ते­ना­त्म­नः क­र्तृ­त्वा­द् अ­भे­दो वा­भ्यु­प­गं­त­व्यः ॥ भे­दा­भे­दा­त्म­क­त्वे तु क­र्तृ­त्व­स्य न­रा­त् क­थ­म् । न स्या­त् त­स्य प­रि­च्छे­द्ये नुः प­रि­च्छे­द्य­ता स­तः ॥ २­१­७ ॥ क­थं­चि­द् भे­दः क­थं­चि­द् अ­भे­दः क­र्तृ­त्व­स्य न­रा­द् इ­ति चा­यु­क्त­म् अं­श­तो न­र­स्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । न हि प्र­त्य­क्षा­त् क­र्तृ­त्वा­द्ये नां­शे­न न­र­स्या­भे­द­स् ते­न प्र­त्य­क्ष­त्वं श­क्यं नि­षे­द्धुं प्र­त्य­क्षा­द् अ­भि­न्न­स्या­प्र­त्य­क्ष­त्व­वि­रो­धा­त् ॥ ४­५प्र­त्य­क्ष­त्वं त­तो ṃ­शे­न सि­द्धं नि­ह्नु­त­ये क­थ­म् । श्रो­त्रि­यैः स­र्व­था चा­त्म­प­रो­क्ष­त्वो­क्त­दू­ष­ण­म् ॥ २­१­८ ॥ न­नु चा­त्म­नः क­र्तृ­रू­प­ता क­थं­चि­द् अ­भि­न्ना प­रि­च्छि­द्य­ते न तु प्र­त्य­क्षा क­र्तृ­रू­प­ता­, क­र्म­त­या प्र­ती­य­मा­न- त्वा­भा­वा­त् त­न्ना­त्म­नो ṃ­शे­ना­पि प्र­त्य­क्ष­त्वं सि­द्ध्य­ति­; य­स्य नि­ह्न­वे प्र­ती­ति­वि­रो­ध इ­ति चे­त् । क­थ­म् इ­दा­नीं ०­५क­र्तृ­ता प­रि­च्छि­द्य­ते । त­स्य क­र्तृ­त­यै­वे­ति चे­त्­, त­र्हि क­र्तृ­ता क­र्ता न पु­न­र् आ­त्मा­, त­स्या­स् त­तो भे­दा­त् । न ह्य् अ­न्य­स्यां क­र्तृ­ता­यां प­रि­च्छि­न्ना­या­म् अ­न्यः क­र्ता व्य­व­ति­ष्ठ­ते ति­प्र­सं­गा­त् । न­न्व् आ­त्मा ध­र्मी क­र्ता क­र्तृ­ता­स्य ध­र्मः क­थं- चि­त् त­दा­त्मा­, त­त्रा­त्मा क­र्ता प्र­ती­य­त इ­ति स ए­वा­र्थः सि­द्धो ध­र्मि­ध­र्मा­भि­धा­यि­नोः श­ब्द­यो­र् ए­व भे­दा­त् त­तः क­र्तृ­ता स्व­रू­पे­ण प्र­ति­भा­ति न पु­न­र् अ­न्य­या क­र्तृ­त­या­, य­तः सा क­र्त्री स्या­त् । क­र्ता चा­त्मा स्व­रू­पे­ण च­का­स्ति ना­प­रा­स्य क­र्तृ­ता य­स्याः प्र­त्य­क्ष­त्वे पुं­सो पि प्र­त्य­क्ष­त्व­प्र­सं­ग इ­ति चे­त् । त­र्ह्य् आ­त्मा त­द्ध­र्मो वा १­०प्र­त्य­क्षः । स्व­रू­पे­ण सा­क्षा­त् प्र­ति­भा­स­मा­न­त्वा­न् नी­ला­दि­व­त् । नी­ला­दि­र् वा न प्र­त्य­क्ष­स् त­त ए­वा­त्म­व­त् । नी­ला­दिः प्र­त्य­क्षः सा­क्षा­त् क्रि­य­मा­ण­त्वा­द् इ­ति चे­त् । त­त ए­वा­त्मा प्र­त्य­क्षो स्तु । क­र्म­त्वे­ना­प्र­ती­य­मा­न­त्वा­न् न प्र­त्य­क्ष इ­ति चे­त् । व्या­ह­त­म् ए­त­त् । सा­क्षा­त्प्र­ती­य­मा­न­त्वं हि वि­ष­यी­क्रि­य­मा­ण­त्वं­, वि­ष­य­त्व­म् ए­व च क­र्म­त्वं­, त­च् चा­त्म­न्य् अ­स्ति । क­थ­म् अ­न्य­था प्र­ती­य­मा­न­ता­स्य स्या­त् । ना­त्मा प्र­ती­य­ते स्व­यं किं­तु प्र­त्ये­ति स­र्व­दा न त­तो प्र­ती­य­मा­न­त्वा­त् त­स्य क­र्म­त्व­सि­द्धि­र् अ­सि­द्ध­ता सा­ध­न­स्ये­ति चे­त् । स­र्व­था प्र­ती­य­मा­न­त्व­म् अ­सि­द्धं क­थं­चि­द् वा ? न १­५ता­व­त् स­र्व­था­, प­रे­णा­पि प्र­ती­य­मा­न­त्वा­भा­व­प्र­सं­गा­त् । क­थं­चि­त् प­क्षे तु ना­सि­द्धं सा­ध­नं­, त­थै­वो­प­न्या­सा­त् । स्व­तः प्र­ती­य­मा­न­त्व­म् अ­सि­द्ध­म् इ­ति चे­त् । प­र­तः क­थं त­त्सि­द्धं ? वि­रो­धा­भा­वा­द् इ­ति चे­त् । स्व­त­स् त­त्सि­द्धौ को वि­रो­धः ? क­र्तृ­त्व­क­र्म­त्व­योः स­हा­न­व­स्था­न­म् इ­ति चे­त्­, प­र­त­स् त­त्सि­द्धौ स­मा­नं । य­दै­व स्व­य­म् अ­र्थं प्र­त्ये­ति त­दै­व प­रे­णा­नु­मा­ना­दि­ना­त्मा प्र­ती­य­त इ­ति प्र­ती­ति­सि­द्ध­त्वा­न् न स­हा­न­व­स्था­न­वि­रो­धः । स्व­यं क­र्तृ­त्व­स्य प­र­क­र्म­त्वे­ने­ति चे­त् त­र्हि स्व­यं क­र्तृ­त्व­क­र्म­त्व­यो­र् अ­प्य् आ­त्मा­न­म् अ­हं जा­ना­मी­त्य् अ­त्र स­ह­प्र­ती­ति­सि­द्ध­त्वा­द् वि­रो­धो २­०मा भू­त् । न चा­त्म­नि क­र्म­प्र­ती­ति­र् उ­प­च­रि­ता­, क­र्तृ­त्व­प्र­ती­ते­र् अ­प्य् उ­प­च­रि­त­त्व­प्र­सं­गा­त् । श­क्यं हि व­क्तुं द­ह­त्य् अ­ग्नि­र् इं­ध­न­म् इ­त्य् अ­त्र क्रि­या­याः क­र्तृ­स­म­वा­य­द­र्श­ना­त्­, जा­ना­त्य् आ­त्मा­र्थ­म् इ­त्य् अ­त्रा­पि जा­ना­ती­ति क्रि­या­याः क­र्तृ­स­म­वा­यो­प­चा­रः । प­र­मा­र्थ­त­स् तु त­स्य क­र्तृ­त्वे क­र्म स ए­व वा स्या­द् अ­न्यो वा­र्थः स्या­त् ? स ए­व चे­द् वि- रो­धः । क­थ­म् अ­न्य­थै­क­रू­प­ता­त्म­नः । ना­ना­रू­प­त्वा­त् त­स्या­दो­ष इ­ति चे­न् न­, अ­न­व­स्था­ना­त् । य­दि पु­न­र् अ­न्यो र्थः क­र्म स्या­त् त­दा प्र­ति­भा­स­मा­नो ऽ­प्र­ति­भा­स­मा­नो वा ? प्र­ति­भा­स­मा­न­श् चे­त् क­र्ता स्या­त् त­तो न्य­त्क­र्म वा­च्यं­, त­स्या­पि २­५प्र­ति­भा­स­मा­न­त्वे क­र्तृ­त्वा­द् अ­न्य­त् क­र्मे­त्य् अ­न­व­स्था­ना­न् न क्व­चि­त् क­र्म­त्व­व्य­व­स्था । य­दि पु­न­र् अ­प्र­ति­भा­स­मा­नो र्थः क­र्मो­च्य­ते त­दा ख­र­श्रृं­गा­दे­र् अ­पि क­र्म­त्वा­प­त्ति­र् इ­ति न किं­चि­त् क­र्म स्या­द् आ­त्म­व­द­र्थ­स्या­पि प्र­ति­भा­स­मा­न­स्य क­र्तृ- त्व­सि­द्धेः । य­दि पु­न­र् अ­र्थः प्र­ति­भा­स­ज­न­क­त्वा­द् उ­प­चा­रे­ण प्र­ति­भा­स­त इ­ति न व­स्तु­तः क­र्ता त­दा­त्मा­पि स्व­प्र­ति­भा­स­ज­न­क­त्वा­द् उ­प­चा­रे­ण क­र्ता­स्तु वि­शे­षा­भा­वा­त् । स्व­प्र­ति­भा­सं ज­न­य­न्ना­त्मा क­थ­म् अ­क­र्ते­ति चे­द् अ­र्थः क­थं ? ज­ड­त्वा­द् इ­ति चे­त् त­त ए­व स्व­प्र­ति­भा­सं मा­जी­ज­न­त् । का­र­णां­त­रा­ज् जा­ते प्र­ति­भा­से र्थः प्र­ति­भा­स­ते न तु ३­०स्व­यं प्र­ति­भा­सं ज­न­य­ती­ति चे­त्­, स­मा­न­म् आ­त्म­नि । सो पि हि स्वा­व­र­ण­वि­च्छे­दा­ज् जा­ते प्र­ति­भा­से वि­भा­स­ते न त­न्नि­र­पे­क्षः स्व­प्र­ति­भा­सं ज­न­य­ती­ति । त­द् ए­व­म् आ­त्म­नः क­र्तृ­त्व­क­र्म­त्वा­प­ला­प­वा­दि­नौ ना­न्यो­न्य­म् अ­ति­श­य्ये­ते । ये तु प्र­ती­त्य­नु­स­र­णे ना­त्म­नः स्व­सं­वि­दि­ता­त्म­त्व­म् आ­हु­स् ते क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च भि­न्न­स्या­भि­न्न­स्य वा भि­न्ना­भि­न्न­स्य वा ? भि­न्न­स्य क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च दे­हि­नः । ३­५स्व­यं सं­वि­दि­ता­त्म­त्वं क­थं वा प्र­ति­पे­दि­रे ॥ २­१­९ ॥ ४­६य­द् धि स­र्व­था स­र्व­स्मा­द् वे­द­ना­द् भि­न्नं त­न् न स्व­सं­वि­दि­तं य­था व्यो­म त­था­त्म­त­त्त्वं श्रो­त्रि­या­णा­म् इ­ति क­थं त­त् त­स्ये­ति सं­प्र­ति­प­न्नाः ॥ य­दि हे­तु­फ­ल­ज्ञा­ना­द् अ­भे­द­स् त­स्य की­र्त्य­ते । प­रो­क्षे­त­र­रू­प­त्वं त­दा के­न नि­षि­ध्य­ते ॥ २­२­० ॥ ०­५प­रो­क्षा­त् क­र­ण­ज्ञा­ना­द् अ­भि­न्न­स्य प­रो­क्ष­ता । प्र­त्य­क्षा­च् च फ­ल­ज्ञा­ना­त् प्र­त्य­क्ष­त्वं हि यु­ज्य­ते ॥ २­२­१ ॥ प­रो­क्षा­त् क­र­ण­ज्ञा­ना­त् फ­ल­ज्ञा­ना­च् च प्र­त्य­क्षा­द् अ­भि­न्न­स्या­त्म­नो न प­रो­क्ष­ता अ­ह­म् इ­ति क­र्तृ­त­या सं­वे­द­ना- न् ना­पि प्र­त्य­क्ष­ता क­र्म­त­या प्र­ति­भा­सा­भा­वा­द् इ­ति न मं­त­व्यं­, द­त्तो­त्त­र­त्वा­त् ॥ त­थै­वो­भ­य­रू­प­त्वे त­स्यै­त­द्दो­ष­दु­ष्ट­ता । १­०स्या­द्वा­दा­श्र­य­णं चा­स्तु क­थं­चि­द् अ­वि­रो­ध­तः ॥ २­२­२ ॥ स­र्व­था भि­न्ना­भि­न्ना­त्म­क­त्वे क­र­ण­फ­ल­ज्ञा­ना­द् आ­त्म­न­स् त­दु­भ­य­प­क्षो­क्त­दो­ष­दु­ष्ट­ता । क­थं­चि­द् भि­न्ना­त्म­क­त्वे स्या­द्वा­दा­श्र­य­ण­म् ए­वा­स्तु वि­रो­धा­भा­वा­त् । स्वा­व­र­ण­क्ष­यो­प­श­म­ल­क्ष­णा­याः श­क्तेः क­र­ण­ज्ञा­न­रू­पा­याः द्र­व्या­र्था- श्र­य­णा­द् अ­भि­न्न­स्या­त्म­नः प­रो­क्ष­त्वं­, स्वा­र्थ­व्य­व­सा­या­त्म­का­च् च फ­ल­ज्ञा­ना­द् अ­भि­न्न­स्य प्र­त्य­क्ष­त्व­म् इ­ति स्या­द्वा­दा­श्र­य­णे न किं­चि­द् वि­रो­ध­म् उ­त्प­श्या­मः । स­र्व­थै­कां­ता­श्र­य­णे वि­रो­धा­त् । त­स्मा­द् आ­त्मा स्या­त् प­रो­क्षः स्या­त् प्र­त्य­क्षः । १­५प्र­भा­क­र­स्या­प्य् ए­व­म् अ­वि­रो­धः किं न स्या­द् इ­ति चे­त् न­, क­र­ण­फ­ल­ज्ञा­न­योः प­रो­क्ष­प्र­त्य­क्ष­यो­र् अ­व्य­व­स्था­ना­त् । त­था हि­ — प्र­त्य­क्षे र्थ­प­रि­च्छे­दे स्वा­र्था­का­रा­व् अ­भा­सि­नि । कि­म् अ­न्य­त् क­र­ण­ज्ञा­नं नि­ष्फ­लं क­ल्प्य­ते ऽ­मु­ना ॥ २­२­३ ॥ अ­र्थ­प­रि­च्छे­दे पुं­सि प्र­त्य­क्षे स्वा­र्था­का­र­व्य­व­सा­यि­नि स­ति नि­ष्फ­लं क­र­ण­ज्ञा­न­म् अ­न्य­च् च फ­ल­ज्ञा­नं­, त­त्कृ­त्य- २­०स्या­त्म­नै­व कृ­त­त्वा­द् इ­ति त­द­क­ल्प­नी­य­म् ए­व । स्वा­र्थ­व्य­व­सा­यि­त्व­म् आ­त्म­नो सि­द्धं व्य­व­सा­या­त्म­क­त्वा­त् त­स्ये­ति चे­त् न । स्व­व्य­व­सा­यि­न ए­वा­र्थ­व्य­व­सा­यि­त्व­घ­ट­ना­त् । त­था ह्य् आ­त्मा­र्थ­व्य­व­सा­य­स­म­र्थः सो र्थ­व्य­व­सा­य्य् ए­वे­त्य् अ­ने- ना­या­स्तं । स्व­व्य­व­सा­यि­त्व­म् अं­त­रे­णा­र्थ­व्य­व­सि­ते­र् अ­नु­प­प­त्तेः क­ल­शा­दि­व­त् । स­त्य् अ­पि स्वा­र्थ­व्य­व­सा­यि­न्य् आ­त्म­नि प्र­मा­त­रि प्र­मा­णे­न सा­ध­क­त­मे­न ज्ञा­ने­न भा­व्यं । क­र­णा­भा­वे क्रि­या­नु­प­प­त्ते­र् इ­ति चे­त् न । इं­द्रि­य­म­न­सो­र् ए- व क­र­ण­त्वा­त् । त­यो­र् अ­चे­त­न­त्वा­द् उ­प­क­र­ण­मा­त्र­त्वा­त् प्र­धा­ने चे­त­नं क­र­ण­म् इ­ति चे­त् न । भा­वें­द्रि­य­म­न­सोः २­५प­रे­षां चे­त­न­त­या­व­स्थि­त­त्वा­त् । त­द् ए­व क­र­ण­ज्ञा­न­म् अ­स्मा­क­म् इ­ति चे­त्­, त­त्प­रो­क्ष­म् इ­ति सि­द्धं सा­ध्य­ते । ल­ब्ध्यु­प­यो­गा­त्म­क­स्य भा­व­क­र­ण­स्य छ­द्म­स्था­प्र­त्य­क्ष­त्त्वा­त् । त­ज्ज­नि­तं तु ज्ञा­नं प्र­मा­ण­भू­तं ना­प्र­त्य­क्षं स्वा­र्थ- व्य­व­सा­या­त्म­क­त्वा­त्­, त­च् च ना­त्म­नो र्थां­त­र­म् ए­वे­ति स ए­व स्वा­र्थ­व्य­व­सा­यी य­दी­ष्ट­स् त­दा व्य­र्थं त­तो प­रं क­र­ण- ज्ञा­नं । फ­ल­ज्ञा­नं च व्य­र्थ­म् अ­ने­नो­क्तं त­स्या­पि त­तो ऽ­न्य­स्यै­वा­सं­भ­वा­त् । अ­थ­वा प्र­त्य­क्षे र्थ­प­रि­च्छे­दे फ­ल­ज्ञा­ने स्वा­र्था­का­रा­व­भा­सि­नि स­ति कि­म् अ­तो न्य­त्क­र­णं ज्ञा­नं पो­ष्य­ते नि­ष्फ­ल­त्वा­त् त­स्य । त­द् ए­व त­स्य फ­ल­म् इ­ति चे­त्­, ३­०प्र­मा­णा­द् अ­भि­न्नं भि­न्नं वा ? य­द्य् अ­भि­न्नं प्र­मा­ण­म् ए­व त­द् इ­ति क­थं फ­ल­ज्ञा­ने प्र­त्य­क्षे क­र­ण­ज्ञा­न­म् अ­प्र­त्य­क्षं ? भि­न्नं चे­न् न क­र­ण­ज्ञा­नं प्र­मा­णं स्वा­र्थ­व्य­व­सा­या­द् अ­र्थां­त­र­त्वा­द् घ­टा­दि­व­त् । क­थं­चि­द् अ­भि­न्न­म् इ­ति चे­न् न स­र्व­था क­र­ण- ज्ञा­न­स्या­प्र­त्य­क्ष­त्वं वि­रो­धा­त् । प्र­त्य­क्षा­त् फ­ल­ज्ञा­ना­त् क­थं­चि­द् अ­भि­न्न­त्वा­त् । क­र्म­त्वे­ना­प्र­ति­भा­स­मा­न­त्वा­त् क­र­ण- ज्ञा­न­म् अ­प्र­त्य­क्ष­म् इ­ति चे­न् न­, क­र­ण­त्वे­न प्र­ति­भा­स­मा­न­स्य प्र­त्य­क्ष­त्वो­प­प­त्तेः । क­थं­चि­त् प्र­ति­भा­स­ते च क­र्म च न भ­व­ती­ति व्या­घा­त­स्य प्र­ति­पा­दि­त­त्वा­त् । क­थं चा­यं फ­ल­ज्ञा­नं क­र्म­त्वे­ना­पि प्र­ति­भा­स­मा­न­म् अ­पि प्र­त्य­क्ष- ४­७म् उ­प­य­न् क­र­ण­ज्ञा­नं त­था नो­पै­ति न चे­द् व्या­कु­लां­तः­क­र­णः । फ­ल­ज्ञा­नं क­र्म­त्वे­न प्र­ति­भा­स­त ए­वे­ति चे­त् न­, फ­ल­त्वे­न प्र­ति­भा­स­न­वि­रो­धा­त् । न­नु च प्र­मा­ण­स्य प­रि­च्छि­त्तिः फ­लं सा चा­र्थ­स्य प­रि­च्छि­द्य­मा­न­ता­, त­त्प्र­ती­तिः क­र्म­त्व­प्र­ती­ति­र् ए­वे­ति चे­त् । किं पु­न­र् इ­यं प­रि­च्छि­त्ति­र् अ­र्थ­ध­र्मः ? त­थो­प­ग­मे प्र­मा­ण­फ­ल­त्व­वि­रो- धो र्थ­व­त् । प्र­मा­तृ­ध­र्मः से­ति चे­त्­, क­थं क­र्म­क­र्तृ­त्वे­न प्र­ती­तेः न क­र्म­का­र­कं ना­पि क­र्तृ­का­र­कं प­रि­च्छि­त्तिः । ०­५क्रि­या­त्वा­त् क्रि­या­याः का­र­क­त्वा­यो­गा­त् क्रि­या­वि­शि­ष्ट­स्य द्र­व्य­स्यै­व का­र­क­त्वो­प­प­त्ते­र् इ­ति चे­त् । त­र्हि फ­ल- ज्ञा­न­स्य क­र्म­त्वे­न प्र­ती­ति­र् यु­क्ता क्रि­या­त्वे­नै­व फ­ला­त्म­ना प्र­ती­ति­र् इ­ति न प्र­त्य­क्ष­त्व­सं­भ­वः क­र­ण­ज्ञा­न- व­द् आ­त्म­व­द् वा ॥ त­स्या­पि च प­रो­क्ष­त्वे प्र­त्य­क्षो र्थो न सि­द्ध्य­ति । त­तो ज्ञा­ना­व­सा­यः स्या­त् कु­तो ऽ­स्या­सि­द्ध­वे­द­ना­त् ॥ २­२­४ ॥ १­०फ­ल­ज्ञा­न­म् आ­त्मा चा­प­रो­क्षो स्तु क­र­ण­ज्ञा­न­व­द् इ­त्य् अ­यु­क्त­म् अ­र्थ­स्य प्र­त्य­क्ष­ता­नु­प­प­त्तेः । प्र­त्य­क्षां स्व­प­रि­च्छि­त्ति­म् अ­धि- ति­ष्ठ­न्न् ए­व ह्य् अ­र्थः प्र­त्य­क्षो यु­क्तो ना­न्य­था­, स­र्व­स्य स­र्व­दा स­र्व­था­र्थ­स्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । त­था­त्म­नः प­रो­क्ष­त्वे सं­ता­नां­त­र­स्ये­वा­र्थः प्र­त्य­क्षो न स्या­द् अ­न्य­था स­र्वा­त्मां­त­र­प्र­त्य­क्षः स­र्व­स्या­त्म­नः प्र­त्य­क्षो सौ किं न भ­वे­त्­, स­र्व­था वि­शे­षा­भा­वा­त् । त­त­श् चा­प्र­त्य­क्षा­द् अ­र्था­त् न कु­त­श्चि­त् प­रो­क्ष­ज्ञा­न­नि­श्च­यो स्य वा­दि­नः स्या­त् ये­ने­दं शो­भे­त । -ज्ञा­ते त्व् अ­नु­मा­ना­द् अ­व­ग­च्छ­ती­ति । ना­प्य् अ­सि­द्ध­सं­वे­द­ना­त् पु­रु­षा­त् त­न्नि­श्च­यो य­तो न­व­स्था न भ­वे­त् । त­ल्लिं- १­५ग­ज्ञा­न­स्या­पि प­रो­क्ष­त्वे अ­प­रा­नु­मा­ना­न् नि­र्ण­या­त् त­ल्लिं­ग­स्या­प्य् अ­प­रा­नु­मा­ना­द् इ­ति । स्व­सं­वे­द्य­त्वा­द् आ­त्म­नो ना­न­व­स्थे­ति चे­त् न­, त­स्य ज्ञा­ना­सं­वे­द­क­त्वा­त् । त­त्सं­वे­द­क­त्वे वा­र्थ­सं­वे­द­क­त्वं त­स्य किं न स्या­त् ? स्व­तो­र्थां­त­रं क­थं­चि­द् ज्ञा­न­म् आ­त्मा सं­वे­द­य­ते न पु­न­र् अ­र्थ­म् इ­ति किं­कृ­तो यं नि­य­मः ? सं­वे­द­य­मा­नो पि ज्ञा­न­मा­त्मा ज्ञा­नां­त­रे­ण सं­वे­द- य­ते स्व­तो वा ? ज्ञा­नां­त­रे­ण चे­त्­, प्र­त्य­क्षे­णे­त­रे­ण वा ? न ता­व­त् प्र­त्य­क्षे­ण स­र्व­स्य स­र्व­ज्ञा­न­स्य प­रो­क्ष­त्वो- प­ग­मा­त् । ना­पी­त­रे­ण ज्ञा­ने­न सं­ता­नां­त­र­ज्ञा­ने­ने­व ते­न ज्ञा­तु­म् अ­श­क्तेः । स्व­यं ज्ञा­ते­न चे­त् ? ज्ञा­नां­त­रे­ण स्व­तो २­०वा ? ज्ञा­नां­त­रे­ण चे­त्­, प्र­त्य­क्षे­णे­त­रे­ण वे­त्या­दि पु­न­र् आ­व­र्त­त इ­ति च­क्र­क­म् ए­त­त् । स्व­तो ज्ञा­न­म् आ­त्मा सं­वे­द­य­ते स्व­रू­प­व­द् इ­ति चे­त्­, त­थै­व ज्ञा­न­म् अ­र्थं स्वं च स्व­तः किं न वे­द­य­ते ? य­तः प­रो­क्ष­ज्ञा­न­वा­दो म­हा­मो­ह­वि­जृं­भि­त ए­व न स्या­त् ॥ क­थं चा­त्मा स्व­सं­वे­द्यः सं­वि­त्ति­र् नो­प­ग­म्य­ते । ये­नो­प­यो­ग­रू­पो यं स­र्वे­षां ना­वि­गा­न­तः ॥ २­२­५ ॥ २­५कु­तः पु­न­र् उ­प­यो­गा­त्मा न­रः सि­द्ध इ­ति चे­त्­ — क­थं­चि­द् उ­प­यो­गा­त्मा पु­मा­न् अ­ध्य­क्ष ए­व नः । प्र­ति­क्ष­ण­वि­व­र्ता­दि­रू­पे­णा­स्य प­रो­क्ष­ता ॥ २­२­६ ॥ स्वा­र्था­का­र­व्य­व­सा­य­रू­पे­णा­र्था­लो­च­न­मा­त्र­रू­पे­ण च ज्ञा­न­द­र्श­नो­प­यो­गा­त्म­कः पु­मा­न् प्र­त्य­क्ष ए­व त­था स्व­सं­वि­दि­त­त्वा­त् । प्र­ति­क्ष­ण­प­रि­णा­मे­न स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शि­ष्ट­त्वे­ना­सं­ख्या­त­प्र­दे­श­त्वा­दि­ना चा­नु­मे­यः ३­०प्र­व­च­न­स­म­धि­ग­म्य­श् चा­त्यं­त­प­रो­क्ष­रू­पे­णे­ति नि­र्णे­त­व्यं बा­ध­का­भा­वा­त् ॥ स्व­रू­पं चे­त­ना पुं­सः स­दौ­दा­सी­न्य­व­र्ति­नः । प्र­धा­न­स्यै­व वि­ज्ञा­नं वि­व­र्त इ­ति चा­प­रे ॥ २­२­७ ॥ ते­षा­म् अ­ध्य­क्ष­तो बा­धा ज्ञा­न­स्या­त्म­नि वे­द­ना­त् । भ्रां­ति­श् चे­न् ना­त्म­न­स् ते­न शू­न्य­स्या­न­व­धा­र­णा­त् ॥ २­२­८ ॥ ४­८य­था­त्म­नि चे­त­न­स्य सं­वे­द­नं म­यि चै­त­न्यं चे­त­नो ह­म् इ­ति वा त­था ज्ञा­न­स्या­पि म­यि ज्ञा­नं ज्ञा­ता­ह­म् इ­ति वा प्र­त्य­क्ष­तः सि­द्धे­र् य­थो­दा­सी­न­स्य पुं­स­श् चै­त­न्यं स्व­रू­पं त­था ज्ञा­न­म् अ­पि­, त­त्प्र­धा­न­स्यै­व वि­व­र्तं ब्रु­वा­ण­स्य प्र­त्य­क्ष­बा­धा । ज्ञा­न­स्या­त्म­नि सं­वे­द­नं भ्रां­ति­र् इ­ति चे­त् न । स्या­त् त­दै­वं य­दि ज्ञा­न­शू­न्य­स्या­त्म­नः क­दा­चि­त् सं- वि­दा­भ्रां­ता स्या­त् । स­र्व­दा ज्ञा­न­सं­स­र्गा­दा­त्म­नो ज्ञा­नि­त्व­सं­वि­त्ति­र् इ­ति चे­त्­ — ०­५औ­दा­सी­न्या­द­यो ध­र्माः पुं­सः सं­स­र्ग­जा इ­ति । यु­क्तं सां­ख्य­प­शो­र् व­क्तुं ध्या­दि­सं­स­र्ग­वा­दि­नः ॥ २­२­९ ॥ ज्ञा­न­सं­स­र्ग­तो ज्ञा­नी सु­ख­सं­स­र्ग­तः सु­खी पु­मा­न् न तु स्व­य­म् इ­ति व­द­तः सां­ख्य­स्य प­शो­र् इ­वा­त्मा­न­म् अ­प्य् अ­जा­न­तो यु­क्तं व­क्तु­म् औ­दा­सी­न्य­स्य सं­स­र्गा­द् उ­दा­सी­नः पु­रु­षः चै­त­न्य­सं­स­र्गा­च् चे­त­नो भो­क्तृ­त्व­सं­स­र्गा­द् भो­क्ता शु­द्धि­सं­स­र्गा­च् च शु­द्ध इ­ति­, स्व­यं तु त­तो वि­प­री­त इ­ति वि­शे­षा­भा­वा­त् । न हि त­स्या­न­व­बो­ध­स्व­भा­व­ता­दौ प्र­मा­ण­म् अ­स्ति ॥ १­०स­दा­त्मा­न­व­बो­धा­दि­स्व­भा­व­श् चे­त­न­त्व­तः । सु­षु­प्ता­व­स्थ­व­न् ना­यं हे­तु­र् व्या­प्या­त्म­वा­दि­नः ॥ २­३­० ॥ स्व­रू­पा­सि­द्धो हि हे­तु­र् अ­यं व्या­पि­न­म् आ­त्मा­नं व­द­तः कु­तः­ — जी­वो ह्य् अ­चे­त­नः का­ये जी­व­त्वा­द् बा­ह्य­दे­श­व­त् । व­क्तु­म् ए­वं स­म­र्थो न्यः किं न स्या­ज् ज­ड­जी­व­वा­क् ॥ २­३­१ ॥ १­५का­या­द् ब­हि­र­चे­त­न­त्वे­न व्या­प्त­स्य जी­व­त्व­स्य सि­द्धेः का­ये प्य् अ­चे­त­न­त्व­सि­द्धि­र् इ­ति ना­न­व­बो­धा­दि­स्व­भा­व­त्वे सा­ध्ये चे­त­न­त्वं सा­ध­न­म् अ­सि­द्ध­स्या­सा­ध­न­त्वा­त् ॥ श­री­रा­द् ब­हि­र् अ­प्य् ए­ष चे­त­ना­त्मा न­र­त्व­तः । का­य­दे­श­व­द् इ­त्य् ए­त­त्प्र­ती­त्या वि­नि­वा­र्य­ते ॥ २­३­२ ॥ का­ये चे­त­न­त्वे­न प्रा­प्त­स्य न­र­त्व­स्य द­र्श­ना­त् त­तो ब­हि­र् अ­प्य् आ­त्म­न­श् चे­त­न­त्व­सि­द्धे­र् ना­सि­द्ध­सा­ध­न­म् इ­ति न मं­त­व्यं २­०प्र­ती­ति­बा­ध­ना­त् ॥ त­था हि बा­ह्य­दे­शे पि पुं­सः सं­वे­द­नं न कि­म् । का­य­दे­श­व­द् ए­व स्या­द् वि­शे­ष­स्या­प्य् अ­सं­भ­वा­त् ॥ २­३­३ ॥ य­स्य हि नि­र­ति­श­यः पु­रु­ष­स् त­स्य का­ये न्य­त्र च न त­स्य वि­शे­षो स्ति य­तः का­ये सं­वे­द­नं न त­तो ब­हि­र् इ­ति यु­ज्य­ते ॥ २­५का­या­द् ब­हि­र­भि­व्य­क्ते­र् अ­भा­वा­त् त­द­वे­द­ने । पुं­सो व्य­क्ते­त­रा­का­र­भे­दा­द् भे­दः क­थं न ते ॥ २­३­४ ॥ का­ये भि­व्य­क्त­त्वा­त् पुं­सः सं­वे­द­नं न त­तो ब­हि­र् अ­न­भि­व्य­क्त­त्वा­द् इ­ति ब्रु­वा­णः क­थं त­स्यै­क­स्व­भा­व­तां सा­ध­ये­त्­, व्य­क्ते­त­रा­का­र­भे­दा­द् भे­द­स्य सि­द्धेः । य­त्र व्य­क्त­सं­स­र्ग­स् त­त्रा­त्मा सं­वे­द्य­ते ना­न्य­त्रे­त्य् अ­प्य् अ­ने­ना­पा­स्तं । नि­रं­श­स्य क्व­चि­द् ए­व व्य­क्त­सं­स­र्ग­स्ये­त­र­स्य वा स­कृ­द­यो­गा­त् । स­कृ­दे­क­स्य प­र­मा­णोः प­र­मा­ण्वं­त­रे­ण सं­स­र्गं ३­०क्व­चि­द् अ­न्य­त्र वा­सं­स­र्गं प्र­ति­प­द्य­त इ­ति चे­त् न­, त­स्या­पि क्व­चि­द् दे­शे स­तो दे­शां­त­रे च त­द­सि­द्धेः । ग­ग­न­व­त् स्या- द् इ­ति चे­त् न­, त­स्या­नं­त­प्र­दे­श­त­या प्र­सि­द्ध­स्य त­दु­प­प­त्ते­र् अ­न्य­था­त्म­व­द­घ­ट­ना­त् । न­न्व् ए­कं द्र­व्य­म् अ­नं­त­प­र्या­या­न् स­कृ­द् अ­पि य­था व्या­प्नो­ति त­था­त्मा व्य­क्त­वि­व­र्त­श­री­रे­ण सं­स­र्गं क्व­चि­द् अ­न्य­त्र वा­ऽ­सं­स­र्गं प्र­ति­प­द्य­त इ­ति चे­न् न­, व­स्तु­नो द्र­व्य­प­र्या­या­त्म­क­स्य जा­त्यं­त­र­त्वा­त्­, व्या­प्य­व्या­प­क­भा­व­स्य न­य­व­शा­त् त­त्र नि­रू­प­णा­त् । नै­वं ना­नै­क­स्व­भा­वः पु­रु­षो जा­त्यं­त­र­त­यो­पे­य­ते नि­र­ति­श­या­त्म­वा­द­वि­रो­धा­द् इ­ति । का­ये भि­व्य­क्तौ त­तो ब­हि­र- ४­९भि­व्य­क्ति­प्र­स­क्तेः स­र्व­त्र सं­वे­द­न­म् अ­सं­वे­द­नं नो चे­त् ना­ना­त्वा­प­त्ति­र् दुः­श­क्या प­रि­ह­र्तुं । त­तो नै­तौ स­र्व­ग- ता­त्म­वा­दि­नौ चे­त­न­त्व­म् अ­चे­त­न­त्वं वा सा­ध­यि­तु­म् आ­त्म­नः स­म­र्थौ य­तो सि­द्धं सा­ध­नं न स्या­त् । स्या­द्वा­दि­नः सां­ख्य­स्य च प्र­सि­द्ध­म् ए­व चे­त­न­त्वं सा­ध­न­म् इ­ति चे­न् ना­न­व­बो­धा­द्या­त्म­क­त्वे­न प्र­ति­वा­दि­न­श् चे­त­न­त्व­स्ये­ष्टे­स् त­स्य हे­तु­त्वे वि­रु­द्ध­सि­द्धे­र् वि­रु­द्धो हे­तुः स्या­त् । सा­ध्य­सा­ध­न­वि­क­ल­श् च दृ­ष्टां­तः सु­षु­प्ता­व­स्थ­स्या­प्य् आ­त्म­न­श् चे­त­न­त्व- ०­५मा­त्रे­णा­न­व­बो­धा­दि­स्व­भा­व­त्वे­न चा­प्र­सि­द्धेः ॥ क­थ­म्­ — सु­षु­प्त­स्या­पि वि­ज्ञा­न­स्व­भा­व­त्वं वि­भा­व्य­ते । प्र­बु­द्ध­स्य सु­ख­प्रा­प्ति­स्मृ­त्या­देः स्व­प्न­द­र्शि­व­त् ॥ २­३­५ ॥ स्व­प्न­द­र्शि­नो हि य­था सु­प्त­प्र­बु­द्ध­स्य सु­खा­नु­भ­व­ना­दि­स्म­र­णा­द् वि­ज्ञा­न­स्व­भा­व­त्वं वि­भा­व­यं­ति त­था सु­षु­प्त- स्या­पि सु­ख­म् अ­ति­सु­षु­प्तो ह­म् इ­ति प्र­त्य­या­त् । क­थ­म् अ­न्य­था सु­षु­प्तौ पुं­स­श् चे­त­न­त्व­म् अ­पि सि­द्ध्ये­त् । प्रा­णा­दि­द­र्श­ना- १­०द् इ­ति चे­त्­ — य­था चै­त­न्य­सं­सि­द्धिः सु­षु­प्ता­व् अ­पि दे­हि­नः । प्रा­णा­दि­द­र्श­ना­त् त­द्व­द्बो­धा­दिः किं न सि­द्ध्य­ति ॥ २­३­६ ॥ जा­ग्र­तः स­ति चै­त­न्ये य­था प्रा­णा­दि­वृ­त्त­यः । त­थै­व स­ति वि­ज्ञा­ने दृ­ष्टा­स् ता बा­ध­व­र्जि­ताः ॥ २­३­७ ॥ १­५वी­र­णा­दौ चै­त­न्या­भा­वे प्रा­णा­दि­वृ­त्ती­ना­म् अ­भा­व­नि­श्च­या­न् नि­श्चि­त­व्य­ति­रे­का­भ्य­स् ता­भ्यः सु­षु­प्तौ चै­त­न्य- सि­द्धि­र् इ­ति चे­त् ॥ प्रा­णा­द­यो नि­व­र्तं­ते य­था चै­त­न्य­व­र्जि­ते । वी­र­णा­दौ त­था ज्ञा­न­शू­न्ये पी­ति वि­नि­श्च­यः ॥ २­३­८ ॥ न हि चे­त­न­त्वे सा­ध्ये नि­श्चि­त­व्य­ति­रे­काः प्रा­णा­दि­वृ­त्त­यो न पु­न­र् ज्ञा­ना­त्म­क­ता­या­म् इ­ति श­क्यं व­क्तुं­, २­०त­द­भा­वे पि ता­सां वी­र­णा­दा­व् अ­भा­व­नि­र्ण­या­त् । चै­त­न्या­भा­वा­द् ए­व त­त्र ता न भ­वं­ति न तु वि­ज्ञा­ना­भा­वा­द् इ­ति को­श­पा­नं वि­धे­यं । स­त्यं । वि­ज्ञा­ना­भा­वे ता न भ­वं­ति­, स­त्य् अ­पि चै­त­न्ये मु­क्त­स्य त­द­भा­वा­द् इ­त्य् अ­प­रे । ते­षां सु­षु­प्तौ वि­ज्ञा­ना­भा­व­सा­ध­न­म् अ­यु­क्तं­, प्रा­णा­दि­वृ­त्ती­नां स­द्भा­वा­त् । त­था च न सो­दा­ह­र­ण­म् इ­ति कु­तः सा­ध्य­सि­द्धिः । सु­ख­बु­द्ध्या­द­यो ना­त्म­स्व­भा­वाः स्व­य­म् अ­चे­त­न­त्वा­द् रू­पा­दि­व­द् इ­त्य् अ­नु­मा­ना­द् इ­ति चे­त्­, कु­त­स् ते­षा­म् अ­चे- त­न­त्व­सि­द्धिः ? २­५सु­ख­बु­द्ध्या­द­यो ध­र्मा­श् चे­त­ना­र­हि­ता इ­मे । भं­गु­र­त्वा­दि­तो वि­द्यु­त्प्र­दी­पा­दि­व­द् इ­त्य् अ­स­त् ॥ २­३­९ ॥ हे­तो­र् आ­त्मो­प­भो­गे­ना­ने­कां­ता­त् प­र­मा­र्थ­तः । सो प्य् अ­नि­त्यो य­तः सि­द्धः का­दा­चि­त् क­त्व­यो­ग­तः ॥ २­४­० ॥ पु­रु­षा­नु­भ­वो हि न­श्व­रः का­दा­चि­त्क­त्वा­द् दी­पा­दि­व­द् इ­ति प­र­मा­र्थ­त­स् ते­न भं­गु­र­त्व­म् अ­नै­कां­ति­क­म् अ­चे­त­न­त्वे ३­०ऽ­सा­ध्ये । का­दा­चि­त्कः कु­तः सि­द्धः पु­रु­षो­प­भो­गः स्व­स­द्भा­वा­द् इ­ति चे­त् । का­दा­चि­त्कः प­रा­पे­क्ष्य­स­द्भा­वा­द् वि­भ्र­मा­दि­व­त् । बु­द्ध्य­ध्य­व­सि­ता­र्थ­स्य श­ब्दा­दे­र् उ­प­लं­भ­तः ॥ २­४­१ ॥ प­रा­पे­क्ष्यः प्र­सि­द्धो य­म् आ­त्म­नो नु­भ­वो ṃ­ज­सा । प­रा­न­पे­क्षि­ता­यां तु पुं­दृ­ष्टेः स­र्व­द­र्शि­ता ॥ २­४­२ ॥ ५­०प­रा­पे­क्षि­त­या का­दा­चि­त्क­त्वं व्या­प्तं­, ते­न चा­नि­त्य­त्व­म् इ­ति त­त्सि­द्धौ त­त्सि­द्धिः । प­रा­पे­क्षि­ता पु­रु­षा­नु­भ­व­स्य ना­सि­द्धा­, प­र­स्य बु­द्ध्य­ध्य­व­सा­य­स्या­पे­क्ष­णी­य­त्वा­त् । बु­द्ध्य­ध्य­व­सि­त­म् अ­र्थं पु­रु­ष­श् चे­त­य­त इ­ति व­च­ना­त् । प­रा­न- पे­क्षि­ता­यां तु पु­रु­ष­द­र्श­न­स्य स­र्व­द­र्शि­ता­प­त्तिः­, स­क­ला­र्थ­बु­द्ध्य­ध्य­व­सा­या­पा­ये पि स­क­ला­र्थ­द­र्श­न­स्यो­प­प­त्ते­र् इ­ति यो­गि­न इ­वा­यो­गि­नो ऽ­मु­क्त­स्य च सा­र्व­ज्ञ­म् अ­नि­ष्ट­म् आ­या­त­म् ॥ ०­५स­र्व­स्य स­र्व­दा पुं­सः सि­द्ध्यु­पा­य­स् त­था वृ­था । त­तो दृ­ग्बो­ध­यो­र् आ­त्म­स्व­भा­व­त्वं प्र­सि­द्ध्य­तु ॥ २­४­३ ॥ क­थं­चि­न् न­श्व­र­त्व­स्या­वि­रो­धा­न् न­र्य­पी­क्ष­णा­त् । त­थै­वा­र्थ­क्रि­या­सि­द्धे­र् अ­न्य­था व­स्तु­ता­क्ष­तेः ॥ २­४­४ ॥ स­र्व­स्य स­र्व­ज्ञ­त्वे च वृ­था सि­द्ध्यु­पा­यः­, सा­ध्या­भा­वा­त् । सि­द्धि­र् हि स­र्व­ज्ञ­ता मु­क्ति­र् वा कु­त­श्चि­द् अ­नु­ष्ठा­ना- १­०त् सा­ध्य­ते ? त­त्र न ता­व­त् स­र्व­ज्ञ­ता त­स्याः स्व­तः सि­द्ध­त्वा­त् । ना­पि मु­क्तिः स­र्व­ज्ञ­ता­पा­ये त­दु­प­ग­मा­त् त­स्य चा­सं­भ­वा­त् । प­रा­न­पे­क्षि­ता­याः स­र्व­द­र्शि­ता­याः प­रा­नि­वृ­त्ता­व् अ­पि प्र­स­क्तेः । स्या­न् म­तं । न बु­द्ध्य­ध्य­व­सि­ता­र्था- लो­च­नं पुं­सो द­र्श­नं त­स्या­त्म­स्व­भा­व­त्वे­न व्य­व­स्थि­त­त्वा­द् इ­ति । त­द् अ­पि ना­व­धा­नी­यं­, बो­ध­स्या­प्य् आ­त्म­स्व­भा­व­त्वो- प­प­त्तेः । न ह्य् अ­हं­का­रा­भि­म­ता­र्था­ध्य­व­सा­यो बु­द्धि­स् त­स्याः पुं­स्व­भा­व­त्वे­न प्र­ती­ते­र् बा­ध­का­भा­वा­त् । इ­ति द­र्श­न­ज्ञा­न- यो­र् आ­त्म­स्व­भा­व­त्व­म् ए­व प्र­सि­द्ध्य­तु वि­शे­षा­भा­वा­त् । न­नु च न­श्व­र­ज्ञा­न­स्व­भा­व­त्वे पुं­सो न­श्व­र­त्व­प्र­सं­गो बा­ध­क १­५इ­ति चे­त् न­, न­श्व­र­त्व­स्य न­रे पि क­थं­चि­द् वि­रो­धा­भा­वा­त्­, प­र्या­या­र्थ­तः प­र­प­रि­णा­मा­क्रां­त­ता­व­लो­क­ना­त्­, अ­प­रि­णा­मि­नः क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­नु­प­प­त्ते­र् व­स्तु­त्व­हा­नि­प्र­सं­गा­न् नि­त्या­नि­त्या­त्म­क­त्वे­नै­व क­थं­चि­द् अ­र्थ­क्रि­या­सि- द्धि­र् इ­त्य् अ­लं प्र­पं­चे­न­, आ­त्म­नो ज्ञा­न­द­र्श­नो­प­यो­गा­त्म­क­स्य प्र­सि­द्धेः ॥ सं­सा­र­व्या­धि­वि­ध्वं­सः क्व­चि ज्जी­वे भ­वि­ष्य­ति । त­न्नि­दा­न­प­रि­ध्वं­स­सि­द्धे­र् ज्व­र­वि­ना­श­व­त् ॥ २­४­५ ॥ २­०त­त्प­रि­ध्वं­स­ने­ना­तः श्रे­य­सा यो­क्ष्य­मा­ण­ता । पुं­सः स्या­द्वा­दि­नां सि­द्धा नै­कां­ते त­द्वि­रो­ध­तः ॥ २­४­६ ॥ स­न्न् अ­प्य् आ­त्मो­प­यो­गा­त्मा न श्रे­य­सा यो­क्ष्य­मा­णः क­श्चि­त् स­र्व­दा रा­गा­दि­स­मा­क्रां­त­मा­न­स­त्वा­द् इ­ति के­चि- त् सं­प्र­ति­प­न्नाः । ता­न् प्र­ति त­त्सा­ध­न­म् उ­च्य­ते । श्रे­य­सा यो­क्ष्य­मा­णः क­श्चि­त् सं­सा­र­व्या­धि­वि­ध्वं­सि­त्वा­न्य- था­नु­प­प­त्तेः । श्रे­यो त्र स­क­ल­दुः­ख­नि­वृ­त्तिः । स­क­ल­दुः­ख­स्य च का­र­णं सं­सा­र­व्या­धिः । त­द्वि­ध्वं­से क­स्य­चि­त् सि­द्धं २­५श्रे­य­सा यो­क्ष्य­मा­ण­त्वं­, त­ल्ल­क्ष­ण­का­र­णा­नु­प­ल­ब्धेः । न च सं­सा­र­व्या­धेः स­क­ल­दुः­ख­का­र­ण­त्व­म् अ­सि­द्धं जी­व­स्य पा­र­तं­त्र्य­नि­मि­त्त­त्वा­त् । पा­र­तं­त्र्यं हि दुः­ख­म् इ­ति । ए­ते­न सां­सा­रि­क­सु­ख­स्य दुः­ख­त्व­म् उ­क्तं­, स्वा­तं­त्र्य­स्यै­व सु­ख­त्वा­त् । श­क्रा­दी­नां स्वा­तं­त्र्यं सु­ख­म् अ­स्त्य् ए­वे­ति चे­न् न­, ते­षा­म् अ­पि क­र्म­प­र­तं­त्र­त्वा­त् । नि­रा­कां­क्ष­ता­त्म­क­सं­तो- ष­रू­पं तु सु­खं न सां­सा­रि­कं­, त­स्य दे­श­म् उ­क्ति­सु­ख­त्वा­त् । दे­श­तो मो­ह­क्ष­यो­प­श­मे हि दे­हि­नो नि­रा­कां­क्ष­ता वि­ष­य­र­तौ ना­न्य­था­ति­प्र­सं­गा­त् । त­द् ए­ते­न य­ति­ज­न­स्य प्र­श­म­सु­ख­म् अ­सां­सा­रि­कं व्या­ख्या­तं । क्षी­ण­मो­हा­नां तु ३­०का­र्त्स्न्य­तः प्र­श­म­सु­खं मो­ह­प­र­तं­त्र­त्व­नि­वृ­त्तेः । य­द् अ­पि सं­सा­रि­णा­म् अ­नु­कू­ल­वे­द­नी­य­प्रा­ती­ति­कं सु­ख­म् इ­ति म­तं­, त­द् अ­प्य् अ­भि­मा­न­मा­त्रं । पा­र­तं­त्र्या­ख्ये­न दुः­खे­ना­नु­ष­क्त­त्वा­त् त­स्य त­त्का­र­ण­त्वा­त् का­र्य­त्वा­च् चे­ति न सं­सा­र­व्या­धि- र् जा­तु­चि­त्सु­ख­का­र­णं ये­ना­स्य दुः­ख­का­र­ण­त्वं न सि­द्ध्ये­त् । त­द्वि­ध्वं­सः क­थ­म् इ­ति चे­त्­, क्व­चि­न् नि­दा­न­प­रि­ध्वं­स- सि­द्धेः । य­त्र य­स्य नि­दा­न­प­रि­ध्वं­स­स् त­त्र त­स्य प­रि­ध्वं­सो दृ­ष्टो य­था क्व­चि­ज् ज्व­र­स्य । नि­दा­न­प­रि­ध्वं­स­श् च सं­सा­र­व्या­धेः शु­द्धा­त्म­नी­ति का­र­णा­नु­प­ल­ब्धिः । सं­सा­र­व्या­धे­र् नि­दा­नं मि­थ्या­द­र्श­ना­दि­, त­स्य वि­ध्वं­सः स­म्य- ३­५ग्द­र्श­ना­दि­भा­व­ना­ब­ला­त् क्व­चि­द् इ­ति स­म­र्थ­यि­ष्य­मा­ण­त्वा­न् न हे­तो­र् अ­सि­द्ध­ता शं­क­नी­या । स­र­सि शं­ख­का­दि- ५­१ना­नै­कां­ति­को यं हे­तुः­, स्व­नि­दा­न­स्य ज­ल­स्य प­रि­ध्वं­से पि त­स्या­प­रि­ध्वं­सा­द् इ­ति चे­न् न । त­स्य ज­ल­नि­दा­न- त्वा­सि­द्धेः । स्वा­रं­भ­क­पु­द्ग­ल­प­रि­णा­म­नि­दा­न­त्वा­त् शं­ख­का­दे­स् त­त्स­ह­का­रि­मा­त्र­त्वा­ज् ज­ला­दी­नां । न हि का­र­ण- मा­त्रं के­न­चि­त् क­स्य­चि­न् नि­दा­न­म् इ­ष्टं नि­य­त­स्यै­व का­र­ण­स्य नि­दा­न­त्वा­त् । न च त­न्ना­शे क­स्य­चि­न् नि­दा­नि­नो न ना­श इ­त्य् अ­व्य­भि­चा­र्य् ए­व हे­तुः क­थं­च­न सं­सा­र­व्या­धि­वि­ध्वं­स­नं सा­ध­ये­द् य­त­स् त­त्प­रि­ध्वं­स­ने­न श्रे­य­सा यो­क्ष्य- ०­५मा­णः क­श्चि­द् उ­प­यो­गा­त्म­का­त्मा न स्या­त् । नि­र­न्व­य­वि­न­श्व­रं चि­त्तं श्रे­य­सा यो­क्ष्य­मा­ण­म् इ­ति न मं­त­व्यं­, त­स्य क्ष­णि­क­त्व­वि­रो­धा­त् । सं­सा­र­नि­दा­न­र­हि­ता­च् चि­ता­च्चि­त्तां­त­र­स्य श्रे­यः­स्व­भा­व­स्यो­त्प­द्य­मा­न­तै­व श्रे­य­सा यो­क्ष्य- मा­ण­ता­, सा न क्ष­णि­क­त्व­वि­रु­द्धे­ति चे­न् न­, क्ष­णि­कै­कां­ते कु­त­श्चि­त् क­स्य­चि­द् उ­त्प­त्त्य­यो­गा­त् । सं­ता­नः श्रे­य­सा यो­क्ष्य­मा­ण इ­त्य् अ­प्य् अ­ने­न प्र­ति­क्षि­प्तं­, सं­ता­नि­व्य­ति­रे­के­ण सं­ता­न­स्या­नि­ष्टेः । पू­र्वो­त्त­र­क्ष­ण ए­व हा­प­रा­मृ­ष्ट­भे­दाः (­? ) सं­ता­न­स्स चा­व­स्तु­भू­तः क­थं श्रे­य­सा यो­क्ष्य­ते ? प्र­धा­नं श्रे­य­सा यो­क्ष्य­मा­ण­म् इ­त्य् अ­प्य् अ­सं­भा­व्यं­, पु­रु­ष­प­रि­क­ल्प­न- १­०वि­रो­धा­त् । त­द् ए­व हि सं­स­र­ति त­द् ए­व च वि­मु­च्य­त इ­ति कि­म् अ­न्य­त् पु­रु­ष­सा­ध्य­म् अ­स्ति ? प्र­धा­न­कृ­त­स्या­नु­भ­व­नं पुं­सः प्र­यो­ज­न­म् इ­ति चे­त्­, प्र­धा­न­स्यै­व त­द् अ­स्तु । क­र्तृ­त्वा­त् त­स्य त­न् ने­ति चे­त् । स्या­द् ए­वं य­दि क­र्ता­नु­भ­वि­ता न स्या­त् । द्र­ष्टुः क­र्तृ­त्वे मु­क्त­स्या­पि क­र्तृ­त्व­प्र­स­क्ति­र् इ­ति चे­त्­, मु­क्तः कि­म् अ­क­र्ते­ष्टः ? वि­ष­य­सु­खा­दे­र् अ- क­र्तै­वे­ति चे­त्­, कु­तः स त­था ? त­त्का­र­ण­क­र्म­क­र्तृ­त्वा­भा­वा­द् इ­ति चे­त्­, त­र्हि सं­सा­री वि­ष­य­सु­खा­दि­का­र­ण- क­र्म­वि­शे­ष­स्य क­र्तृ­त्वा­द् वि­ष­य­सु­खा­देः क­र्ता स ए­व चा­नु­भ­वि­ता किं न भ­वे­त् ? सं­सा­र्य­व­स्था­या­म् आ­त्मा १­५वि­ष­य­सु­खा­दि­त­त्का­र­ण­क­र्म­णां न क­र्ता चे­त­न­त्वा­न् मु­क्ता­व­स्था­व­द् इ­त्य् ए­त­द् अ­पि न सुं­द­रं­, स्वे­ष्ट­वि­घा­त­का­रि- त्वा­त् । क­थं । सं­सा­र्य­व­स्था­या­म् आ­त्मा न सु­खा­दे­र् भो­क्ता चे­त­न­त्वा­न् मु­क्ता­व­स्था­व­द् इ­ति स्वे­ष्ट­स्या­त्म­नो भो­क्तृ- त्व­स्य वि­घा­ता­त् । प्र­ती­ति­वि­रू­द्ध­म् इ­ष्ट­वि­घा­त­सा­ध­न­म् इ­ति चे­त्­, क­र्तृ­त्वा­भा­व­सा­ध­न­म् अ­पि­, पुं­सः श्रो­ता घ्रा­ता­ह- म् इ­ति स्व­क­र्तृ­त्व­प्र­ती­तेः । श्रो­ता­ह­म् इ­त्या­दि­प्र­ती­ते­र् अ­हं­का­रा­स्प­द­त्वा­द् अ­हं­का­र­स्य च प्र­धा­न­वि­व­र्त­त्वा­त् प्र­धा­न­म् ए­व क­र्तृ­त­या प्र­ती­य­त इ­ति चे­त्­, त­त ए­वा­नु­भ­वि­तृ प्र­धा­न­म् अ­स्तु । न हि त­स्या­हं­का­रा­स्प­द­त्वं न प्र­ति­भा­ति २­०श­ब्दा­दे­र् अ­नु­भ­वि­ता­ह­म् इ­ति प्र­ती­तेः स­क­ल­ज­न­सा­क्षि­क­त्वा­त् । भ्रां­त­म् अ­नु­भ­वि­तु­र् अ­हं­का­रा­स्प­द­त्व­म् इ­ति चे­त्­, क­र्तुः क­थ­म् अ­भ्रां­तं ? त­स्या­हं­का­रा­स्प­द­त्वा­द् इ­ति चे­त्­, त­त ए­वा­नु­भ­वि­तु­स् त­द­भ्रां­त­म् अ­स्तु । त­स्यौ­पा­धि­क­त्वा- द् अ­हं­का­रा­स्प­द­त्वं भ्रां­त­म् ए­वे­ति चे­त्­, कु­त­स् त­दौ­पा­धि­क­त्व­सि­द्धिः ? पु­रु­ष­स्व­भा­व­त्वा­भा­वा­द् अ­हं­का­र­स्य त­दा­स्प­द­त्वं पु­रु­ष­स्व­भा­व­स्या­नु­भ­वि­तृ­त्व­स्यौ­पा­धि­क­म् इ­ति चे­त्­, स्या­द् ए­वं य­दि पु­रु­ष­स्व­भा­वो हं­का­रो न स्या­त् । मु­क्त­स्या­हं­का­रा- भा­वा­द् अ­पु­रु­ष­स्व­भा­व ए­वा­हं­का­रः­; स्व­भा­वो हि न जा­तु­चि­त्त­द्वं­तं त्य­ज­ति­, त­स्य निः­स्व­भा­व­त्व­प्र­सं­गा­द् इ­ति चे­न् न । २­५स्व­भा­व­स्य द्वि­वि­ध­त्वा­त्­, सा­मा­न्य­वि­शे­ष­प­र्या­य­भे­दा­त् । त­त्र सा­मा­न्य­प­र्या­यः शा­श्व­ति­कः स्व­भा­वः­, का­दा- चि­त्को वि­शे­ष­प­र्या­य­, इ­ति न का­दा­चि­त्क­त्वा­त् पुं­स्य् अ­हं­का­रा­दे­र् अ­त­त्स्व­भा­व­ता । त­तो न त­दा­स्प­द­त्व­म् अ­नु­भ­वि­तृ- त्व­स्यौ­पा­धि­कं­, ये­ना­भ्रां­तं न भ­वे­त् क­र्तृ­त्व­व­त् । न चा­भ्रां­ता­हं­का­रा­स्प­द­त्वा­वि­शे­षे पि क­र्तृ­त्वा­नु­भ­वि­तृ­त्व­योः प्र­धा­ना­त्म­क­त्व­म् अ­यु­क्तं­, य­तः पु­रु­ष­क­ल्प­न­म् अ­फ­लं न भ­वे­त्­, पु­रु­षा­त्म­क­त्वे वा त­योः प्र­धा­न­प­रि­क­ल्प­नं । त­था­वि­ध­स्य चा­स­तः प्र­धा­न­स्य ग­ग­न­कु­सु­म­स्ये­व न श्रे­य­सा यो­क्ष्य­मा­ण­ता । पु­रु­ष­स्य सा­स्तु इ­ति चे­न् न­, त­स्या­पि नि­र­ति- ३­०श­य­स्य मु­क्ता­व् अ­पि त­त्प्र­सं­गा­त् । त­था च स­र्व­दा श्रे­य­सा यो­क्ष्य­मा­ण ए­व स्या­त् पु­रु­षो न चा­यु­ज्य­मा­नः । पू­र्वं यो­क्ष्य­मा­णः प­श्चा­त् ते­ना­यु­ज्य­मा­न इ­ति चा­यु­क्तं­, नि­र­ति­श­यै­कां­त­त्व­वि­रो­धा­त् । स्व­तो भि­न्नै­र् अ­ति­श­यैः सा­ति­श­य­स्य पुं­सः श्रे­य­सा यो­क्ष­मा­ण­ता भ­व­त्व् इ­ति चे­न् न­, अ­न­व­स्था­नु­षं­गा­त् । पु­रु­षो हि स्वा­ति­श­यैः सं­ब­ध्य- मा­नो य­दि ना­ना­स्व­भा­वैः सं­ब­ध्य­ते­, त­दा तै­र् अ­पि सं­ब­ध्य­मा­नः प­रै­र् ना­ना­स्व­भा­वै­र् इ­त्य् अ­न­व­स्था । स तै­र् ए­के­न स्व­भा­वे­न सं­ब­ध्य­ते इ­ति चे­त् न­, अ­ति­श­या­ना­म् ए­क­त्व­प्र­सं­गा­त् । क­थ­म् अ­न्य­थै­क­स्व­भा­वे­न क्रि­य­मा­णा­नां ना­ना- ३­५का­र्या­णा­म् ए­क­त्वा­प­त्तेः पु­रु­ष­स्य ना­ना­का­र्य­का­रि­णो ना­ना­ति­श­य­क­ल्प­ना यु­क्ति­म् अ­धि­ति­ष्ठे­त् । स्वा­ति­श­यै­र् आ­त्मा न ५­२सं­ब­ध्य­त ए­वे­ति चा­सं­बं­धे तै­स् त­स्य व्य­प­दे­शा­भा­वा­नु­षं­गा­त् । स्वा­ति­श­यैः क­थं­चि­त् ता­दा­त्म्यो­प­ग­मे तु स्या­द्वा­द- सि­द्धिः । इ­त्य् अ­ने­कां­ता­त्म­क­स्यै­वा­त्म­नः श्रे­यो­यो­क्ष्य­मा­ण­त्वं न पु­न­र् ए­कां­ता­त्म­नः­, स­र्व­था वि­रो­धा­त् ॥ का­ला­दि­ल­ब्ध्यु­पे­त­स्य त­स्य श्रे­यः­प­थे बृ­ह­त्­– । पा­पा­पा­या­च् च जि­ज्ञा­सा सं­प्र­व­र्ते­त रो­गि­व­त् ॥ २­४­७ ॥ ०­५श्रे­यो­मा­र्ग­जि­ज्ञा­सो­प­यो­ग­स्व­भा­व­स्या­त्म­नः श्रे­य­सा यो­क्ष्य­मा­ण­स्य क­स्य­चि­त् का­ला­दि­ल­ब्धौ स­त्यां बृ­ह­त्पा­पा- पा­या­त् सं­प्र­व­र्त­ते श्रे­यो­मा­र्ग­जि­ज्ञा­सा­त्वा­त् रो­गि­णो रो­ग­वि­नि­वृ­त्ति­ज­श्रे­यो­मा­र्ग­जि­ज्ञा­सा­व­त् । न ता­व­द् इ­ह सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं रो­गि­णः स्व­य­म् उ­प­यो­ग­स्व­भा­व­स्य रो­ग­वि­नि­वृ­त्ति­ज­श्रे­य­सा­यो­क्ष्य­मा­ण­स्य का­ला­दि­ल­ब्धौ स­त्यां बृ­ह­त्पा­पा­पा­या­त् सं­प्र­व­र्त­मा­ना­याः श्रे­यो­जि­ज्ञा­सा­याः सु­प्र­सि­द्ध­त्वा­त् । त­त् त­त ए­व न सा­ध­न­वि­क­लं श्रे­यो- मा­र्ग­जि­ज्ञा­सा­त्व­स्य त­त्र भा­वा­त् । नि­र­न्व­य­क्ष­णि­क­चि­त्त­स्य सं­ता­न­स्य प्र­धा­न­स्य वा­ऽ­ना­त्म­नः श्रे­यो­मा­र्ग­जि­ज्ञा­से­ति १­०न मं­त­व्य­म् आ­त्म­न इ­ति व­च­ना­त् त­स्य च सा­धि­त­त्वा­त् । ज­ड­स्य चै­त­न्य­मा­त्र­स्व­रू­प­स्य चा­त्म­नः से­त्य् अ­पि न शं­क­नी­य­म् उ­प­यो­ग­स्व­भा­व­स्ये­ति प्र­ति­पा­द­ना­त् । त­था­स्य स­म­र्थ­ना­त् । निः­श्रे­य­से­ना­सं­पि­त्स्य­मा­न­स्य त­स्य से­ति च न चिं­त­नी­यं­, श्रे­य­सा यो­क्ष्य­मा­ण­स्ये­ति नि­ग­दि­त­त्वा­त् । त­स्य त­था व्य­व­स्था­पि­त­त्वा­त् । का­ल­दे­शा­दि­नि­य­म­म् अं­त­रे­णै­व से­त्य् अ­पि च न म­न­सि नि­धे­यं­, का­ला­दि­ल­ब्धौ स­त्या­म् इ­त्य् अ­भि­धा­ना­त् त­था प्र­ती­ते­श् च । बृ­ह­त्पा­पा­पा­य­म् अं­त­रे­णै­व सा सं­प्र­व­र्त­त इ­त्य् अ­पि मा­भि­मं­स्त­, बृ­ह­त्पा­पा­पा­या­त् त­त्सं­प्र­व­र्त­न­स्य प्र­मा­ण­सि­द्ध­त्वा­त् । न हि क्व­चि­त् सं­श­य­मा­त्रा­त् १­५क्व­चि­ज् जि­ज्ञा­सा­, त­त्प्र­ति­बं­ध­क­पा­पा­क्रां­त­म­न­सः सं­श­य­मा­त्रे­णा­व­स्था­ना­त् । स­ति प्र­यो­ज­ने जि­ज्ञा­सा त­त्रे­त्य् अ­पि न स­म्य­क्­, प्र­यो­ज­ना­नं­त­र­म् ए­व क­स्य­चि­द् व्या­सं­ग­त­स् त­द­नु­प­प­त्तेः । ऽ­दुः­ख­त्र­या­भि­घा­ता­ज् जि­ज्ञा­सा त­द­प­घा­त­के हे­तौ­ऽ इ­ति के­चि­त् । ते पि न न्या­य­वा­दि­नः । स­र्व­सं­सा­रि­णां त­त्प्र­सं­गा­त्­, दुः­ख­त्र­या­भि­घा­त­स्य भा­वा­त् । आ­म्ना- या­द् ए­व श्रे­यो­मा­र्ग­जि­ज्ञा­से­त्य् अ­न्ये । ते­षा­म् अ­था­तो ध­र्म­जि­ज्ञा­से­ति सू­त्रे थ श­ब्द­स्या­नं­त­र्या­र्थे वृ­त्ते­र् अ­थे­द­म् अ­धी­त्या­म्ना- या­द् इ­त्य् आ­म्ना­या­द् अ­धी­त­वे­द­स्य वे­द­वा­क्या­र्थे­षु जि­ज्ञा­सा­वि­धि­र् अ­ग­म्य­त इ­ति व्या­ख्या­नं । त­द् अ­यु­क्तं । स­त्य् अ­प्य् आ­म्ना­य- २­०श्र­व­णे त­द­र्था­व­धा­र­णे ऽ­भ्या­से च क­स्य­चि­द् ध­र्म­जि­ज्ञा­सा­नु­प­प­त्तेः । का­लां­त­रा­पे­क्षा­यां त­दु­त्प­त्तौ सि­द्धं का­ला- दि­ल­ब्धौ त­त्प्र­ति­बं­ध­क­पा­पा­पा­या­च् च श्रे­यः­प­थे जि­ज्ञा­सा­याः प्र­व­र्त­नं । सं­श­य­प्र­यो­ज­न­दुः­ख­त्र­या­भि­घा­ता­म्ना­य- श्र­व­णे­षु स­त्स्व् अ­पि क­स्य­चि­त् त­द­भा­वा­द् अ­स­त्स्व् अ­पि भा­वा­त् । क­दा­चि­त् सं­श­या­दि­भ्य­स् त­दु­त्प­त्ति­द­र्श­ना­त् ते­षां त­त्का­र­ण­त्वे लो­भा­भि­मा­ना­दि­भ्यो पि त­त्प्रा­दु­र्भा­वा­व­लो­क­ना­त् ते­षा­म् अ­पि त­त्का­र­ण­त्व­म् अ­स्तु । नि­य­त­का­र­ण­त्वं तु त­ज्ज­न­ने बृ­ह­त्पा­पा­पा­य­स्यै­वां­त­रं­ग­स्य­, का­र­ण­त्वं ब­हि­रं­ग­स्य तु का­ला­दे­र् इ­ति यु­क्तं­, त­द­भा­वे त­ज्ज­न­ना­नी­क्ष­णा­त् । का­ला­दि २­५न नि­य­तं का­र­णं ब­हि­रं­ग­त्वा­त् सं­श­य­लो­भा­दि­व­द् इ­ति चे­न् न­, त­स्या­व­श्य­म् अ­पे­क्ष­णी­य­त्वा­त् । का­र्यां­त­र­सा­धा­र­ण- त्वा­त् तु ब­हि­रं­गं त­द् इ­ष्य­ते­, त­तो न हे­तोः सा­ध्या­भा­वे पि स­द्भा­वः सं­दि­ग्धो नि­श्चि­तो वा­, य­तः सं­दि­ग्ध­व्य­ति- रे­क­ता नि­श्चि­त­व्य­भि­चा­रि­ता वा भ­वे­त् । न­नु च स्व­प्र­ति­बं­ध­का­ध­र्म­प्र­क्ष­या­त् का­ला­दि­स­हा­या­द् अ­स्तु श्रे­यः­प­थे जि­ज्ञा­सा­, त­द्वा­ने­व तु प्र­ति­पा­द्य­ते इ­त्य् अ­सि­द्धं । सं­श­य­प्र­यो­ज­न­जि­ज्ञा­सा­श­क्य­प्रा­प्ति­सं­श­य­व्यु­दा­स­त­द्व­च­न­व­तः प्र­ति- पा­द्य­त्वा­त् । त­त्र सं­श­यि­तः प्र­ति­पा­द्य­स् त­त्त्व­प­र्य­व­सा­यि­ना प्र­श्न­वि­शे­षे­णा­चा­र्यं प्र­त्यु­प­स­र्प­क­त्वा­त्­, ना­व्यु­त्प­न्नो ३­०वि­प­र्य­स्तो वा त­द्वि­प­री­त­त्वा­द् बा­ल­क­व­द् द­स्यु­व­द् वा । त­था सं­श­य­व­च­न­वा­न् प्र­ति­पा­द्यः स्व­सं­श­यं व­च­ने­ना­प्र­का­श- य­तः सं­श­यि­त­स्या­पि ज्ञा­तु­म् अ­श­क्तेः । प­रि­ज्ञा­त­सं­श­यो पि व­च­ना­त् प्र­यो­ज­न­वा­न् प्र­ति­पा­द्यो न स्व­सं­श­य- प्र­का­श­न­मा­त्रे­ण वि­नि­वृ­त्ता­कां­क्षः । प्र­यो­ज­न­व­च­न­वां­श् च प्र­ति­पा­द्यः स्व­प्र­यो­ज­नं व­च­ने­ना­प्र­का­श­य­तः प्र­यो­ज­न- व­तो पि नि­श्चे­तु­म् अ­श­क्य­त्वा­त् । त­था जि­ज्ञा­सा­वा­न् प्र­ति­पा­द्यः प्र­यो­ज­न­व­तो नि­श्चि­त­स्या­पि ज्ञा­तु­म् अ­नि­च्छ­तः प्र­ति­पा­द­यि­तु­म् अ­श­क्य­त्वा­त् । त­द्वा­न् अ­पि त­द्व­च­न­वा­न् प्र­ति­पा­द्य­ते­, स्वां जि­ज्ञा­सां व­च­ने­ना­नि­वे­द­य­त­स् त­द्व­त्त­या ३­५नि­र्णे­तु­म् अ­श­क्तेः । त­था जि­ज्ञा­सु­र् नि­श्चि­तो पि श­क्य­ग्रा­प्ति­मा­न् ए­व प्र­ति­पा­द­ना­यो­ग्य­स् त­त्त्व­म् उ­प­दि­ष्टं प्रा­प्तु­म् अ­श­क्नु­व­तः ५­३प्र­ति­पा­द­ने वै­य­र्थ्या­त् । स्वां श­क्य­प्रा­प्तिं व­च­ने­ना­क­थ­य­त­स् त­द्व­त् ते­न प्र­त्ये­तु­म् अ­श­क्तेः श­क्य­प्रा­प्ति­व­च­न­वा­न् ए­व प्र­ति­पा­द्यः । त­था सं­श­य­व्यु­दा­स­वा­न् प्र­ति­पा­द्यः स­कृ­त्सं­श­यि­तो­भ­य­प­क्ष­स्य प्र­ति­पा­द­यि­तु­म् अ­श­क्तेः । सं­श­य- व्यु­दा­स­वा­न् अ­पि त­द्व­च­न­वा­न् प्र­ति­पा­द्य­ते­, कि­म् अ­य­म् अ­नि­त्यः श­ब्दः किं वा नि­त्य इ­त्य् उ­भ­योः प­क्ष­यो­र् अ­न्य­त्र सं­श­य­व्यु­दा­स­स्या­नि­त्यः श­ब्द­स् ता­व­त् प्र­ति­पा­द्य­ता­म् इ­ति व­च­न­म् अं­त­रे­णा­व­बो­द्धु­म् अ­श­क्य­त्वा­द् इ­ति के­चि­त् । ता­न् ०­५प्र­ती­द­म् अ­भि­धी­य­ते । त­द्वा­न् ए­व य­थो­क्ता­त्मा प्र­ति­पा­द्यो म­हा­त्म­ना­म् । इ­ति यु­क्तं मु­नीं­द्रा­णा­म् आ­दि­सू­त्र­प्र­व­र्त­न­म् ॥ २­४­८ ॥ यः प­र­तः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गः स श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­वा­न् ए­व­, य­था­तु­रः स­द्वै­द्या­दि­भ्यः प्र­ति­प- द्य­मा­न­व्या­धि­वि­नि­वृ­त्ति­ज­श्रे­यो­मा­र्गः । प­र­तः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्ग­श् च वि­वा­दा­प­न्नः क­श्चि­द् उ­प­यो­गा­त्म- १­०का­त्मा भ­व्य इ­ति । अ­त्र न ध­र्मि­ण्य् अ­सि­द्ध­स­त्ता­को हे­तु­र् आ­त्म­नः श्रे­य­सा यो­क्ष्य­मा­ण­स्यो­प­यो­ग­स्व­भा­व­स्य च वि­शि­ष्ट­स्य प्र­मा­ण­सि­द्ध­स्य ध­र्मि­त्वा­त् त­त्र हे­तोः स­द्भा­वा­त् । त­द्वि­प­री­ते त्व् आ­त्म­नि ध­र्मि­णि त­स्य प्र­मा­ण­बा- धि­त­त्वा­द् अ­सि­द्धि­र् ए­व । न हि नि­र­न्व­य­क्ष­णि­क­चि­त्त­सं­ता­नः­, प्र­धा­न­म्­, अ­चे­त­ना­त्मा­, चै­त­न्य­मा­त्रा­त्मा वा प­र­तः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गः सि­द्ध्य­ति­; त­स्य स­र्व­था­र्थ­क्रि­या­र­हि­त­त्वे­ना­व­स्तु­त्व­सा­ध­ना­त् । ना­पि श्रे­य­सा श­श्व­द­यो­क्ष्य­मा­ण­स् त­स्य गु­रु­त­र­मो­हा­क्रां­त­स्या­नु­प­प­त्तेः । स्व­तः प्र­ति­प­द्य­मा­न­श्रे­यो­मा­र्गे­ण यो­गि­ना व्य­भि­चा­री १­५हे­तु­र् इ­ति चे­त् न­, प­र­तो ग्र­ह­णा­त् । प­र­तः प्र­ति­प­द्य­मा­न­प्र­त्य­वा­य­मा­र्गे­णा­नै­कां­ति­क इ­ति चा­यु­क्तं­, त­त्र हे­तु­ध­र्म­स्या­भा­वा­त् । त­त ए­व न वि­रु­द्धो हे­तुः श्रे­यो­मा­र्ग­प्र­ति­पि­त्सा­व­त्त­म् अं­त­रे­ण क्व­चि­द् अ­प्य् अ­सं­भ­वा­त् । इ­ति प्र­मा­ण­सि­द्ध­म् ए­त­त् त­द्वा­न् ए­व य­थो­क्ता­त्मा प्र­ति­पा­द्यो म­हा­त्म­नां­, ना­त­द्वा­न् ना­य­थो­क्ता­त्मा वा त­त्प्र­ति- पा­द­ने स­ता­म् अ­प्रे­क्षा­व­त्त्व­प्र­सं­गा­त् । प­र­म­क­रु­ण­या कां­श्च­न श्रे­यो­मा­र्गं प्र­ति­पा­द­य­तां त­त्प्र­ति­पि­त्सा­र­हि- ता­ना­म् अ­पि ना­प्रे­क्षा­व­त्त्व­म् इ­ति चे­न् न­, ते­षां प्र­ति­पा­द­यि­तु­म् अ­श­क्या­नां प्र­ति­पा­द­ने प्र­या­स­स्य वि­फ­ल­त्वा­त् । त­त्प्र­ति- २­०पि­त्सा­म् उ­त्पा­द्य ते­षां तैः प्र­ति­पा­द­ना­त् स­फ­ल­स् त­त्प्र­या­स इ­ति चे­त्­, त­र्हि त­त्प्र­ति­पि­त्सा­वा­न् ए­व ते­षा­म् अ­पि प्र­ति- पा­द्यः सि­द्धः । त­द्व­च­न­वा­न् ए­वे­ति तु न नि­य­मः­, स­क­ल­वि­दां प्र­त्य­क्ष­त ए­वै­त­त्प्र­ति­पि­त्सा­याः प्र­त्ये­तुं श­क्य- त्वा­त् । प­रै­र् अ­नु­मा­ना­द् वा­स्य वि­का­रा­दि­लिं­ग­जा­द् आ­प्तो­प­दे­शा­द् वा त­था प्र­ती­तेः । सं­श­य­त­द्व­च­न­वां­स् तु सा­क्षा­न् न प्र­ति- पा­द्य­स् त­त्त्व­प्र­ति­पि­त्सा­र­हि­त­स्य त­स्या­चा­र्यं प्र­त्यु­प­स­र्प­णा­भा­वा­त् । प­रं­प­र­या तु वि­प­र्य­य­त­द्व­च­न­वा­न् अ­व्यु­त्प­त्ति­त­द्व- च­न­वा­न् वा प्र­ति­पा­द्यो स्तु वि­शे­षा­भा­वा­त् । य­थै­व हि सं­श­य­त­द्व­च­ना­नं­त­रं स्व­प्र­ति­बं­ध­का­भा­वा­त् त­त्त्व­जि­ज्ञा­सा­यां २­५क­स्य­चि­त् प्र­ति­पा­द्य­ता त­था वि­प­र्य­या­व्यु­त्प­त्ति­त­द्व­च­ना­नं­त­र­म् अ­पि । वि­प­र्य­स्ता­व्यु­त्प­न्न­म­न­सां कु­त­श्चि­द् अ­दृ­ष्ट­वि­शे­षा- त् सं­श­ये जा­ते त­त्त्व­जि­ज्ञा­सा भ­व­ती­ति चा­यु­क्तं­, नि­य­मा­भा­वा­त् । न हि ते­षा­म् अ­दृ­ष्ट­वि­शे­षा­त् सं­श­यो भ­व­ति न पु­न­स् त­त्त्व­जि­ज्ञा­से­ति नि­या­म­क­म् अ­स्ति । त­त्त्व­प्र­ति­प­त्तेः सं­श­य­व्य­व­च्छे­द­रू­प­त्वा­त् सं­श­यि­तः प्र­ति­पा­द्य­त इ­ति चे­त्­, त­र्ह्य् अ­व्यु­त्प­न्नो वि­प­र्य­स्तो वा प्र­ति­पा­द्यः सं­श­यि­त­व­त् । त­त्त्व­प्र­ति­प­त्ते­र् अ­व्यु­त्प­त्ति­वि­प­र्या­स­व्य­व­च्छे­द- रू­प­त्व­स्य सि­द्धेः सं­श­य­व्य­व­च्छे­द­रू­प­त्व­व­त् । सं­श­य­वि­प­र्य­या­व्यु­त्प­त्ती­ना­म् अ­न्य­त­मा­व्य­व­च्छे­दे त­त्त्व­प्र­ति­प­त्ते- ३­०र् य­था­र्थ­ता­नु­प­प­त्तेः । य­था वा­ऽ­वि­द्य­मा­न­सं­श­य­स्य प्र­ति­पा­द्य­स्य सं­श­य­व्य­व­च्छे­दा­र्थं त­त्त्व­प्र­ति­पा­द­न­म् अ­फ­लं­, त­थै­वा- वि­द्य­मा­ना­व्यु­त्प­त्ति­वि­प­र्य­य­स्य त­द्व्य­व­च्छे­दा­र्थ­म् अ­पि । य­था भ­वि­ष्य­त्सं­श­य­व्य­व­च्छे­दा­र्थं त­था भ­वि­ष्य­द­व्यु­त्प­त्ति- वि­प­र्य­य­व्य­व­च्छे­दा­र्थ­म् अ­पि । इ­ति त­त्त्व­प्र­ति­पि­त्सा­यां स­त्यां त्रि­वि­धः प्र­ति­पा­द्यः­, सं­श­यि­तो वि­प­र्य­स् त­बु­द्धि­र् अ­व्यु- त्प­न्न­श् च । प्र­यो­ज­न­श­क्य­प्रा­प्ति­सं­श­य­व्यु­दा­स­त­द्व­च­न­वा­न् प्र­ति­पा­द्य इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं । त­त्प्र­ति­पि­त्सा­वि­र­हे त­स्य प्र­ति­पा­द्य­त्व­वि­रो­धा­त् । स­त्यां तु प्र­ति­पि­त्सा­यां प्र­यो­ज­ना­द्य­भा­वो पि य­था­यो­ग्यं प्र­ति­पा­द्य­त्व­प्र­सि­द्धे­स् त­द्वा­न् ए­व ५­४प्र­ति­पा­द्य­ते । इ­ति यु­क्तं प­रा­प­र­गु­रू­णा­म् अ­र्थ­तो ग्रं­थ­तो वा शा­स्त्रे प्र­थ­म­सू­त्र­प्र­व­र्त­नं­, त­द्वि­ष­य­स्य श्रे­यो­मा­र्ग­स्य प­रा­प­र­प्र­ति­पा­द्यैः प्र­ति­पि­त्सि­त­त्वा­त् ॥ न­नु नि­र्वा­ण­जि­ज्ञा­सा यु­क्ता पू­र्वं त­द­र्थि­नः । प­रि­ज्ञा­ते भ्यु­पे­ये र्थे त­न्मा­र्गो ज्ञा­तु­म् इ­ष्य­ते ॥ २­४­९ ॥ ०­५यो ये­ना­र्थी स त­त्प्र­ति­पि­त्सा­वा­न् दृ­ष्टो लो­के­, मो­क्षा­र्थी च क­श्चि­द् भ­व्य­स् त­स्मा­न् मो­क्ष­प्र­ति­पि­त्सा­वा­न् ए­व यु­क्तो न पु­न­र् मो­क्ष­मा­र्ग­प्र­ति­पि­त्सा­वा­न्­, अ­प्र­ति­ज्ञा­ते मो­क्षे त­न्मा­र्ग­स्य प्र­ति­पि­त्सा­यो­ग्य­तो­प­प­त्ते­र् इ­ति मो­क्ष­सू­त्र- प्र­व­र्त­नं यु­क्तं त­द्वि­ष­य­स्य बु­भु­त्सि­त­त्वा­न् न पु­न­रा­दा­व् ए­व त­न्मा­र्ग­सू­त्र­प्र­र्व­त­न­म् इ­त्य् अ­यं म­न्य­ते ॥ त­न् न प्रा­यः प­रि­क्षी­ण­क­ल्म­ष­स्या­स्य धी­म­तः । स्वा­त्मो­प­ल­ब्धि­रू­पे स्मि­न् मो­क्षे सं­प्र­ति­प­त्ति­तः ॥ २­५­० ॥ १­०न हि य­त्र य­स्य सं­प्र­ति­प­त्ति­स् त­त्र त­स्य प्र­ति­पि­त्सा­न­व­स्था­नु­षं­गा­त् । सं­प्र­ति­प­त्ति­श् च मो­क्षे स्वा­त्मो­प­ल­ब्धि­रू­पे प्र­कृ­त­स्य प्र­ति­पा­द्य­स्य प्रा­य­शः प­री­क्षी­ण­क­ल्म­ष­त्वा­त्­, सा­ति­श­य­प्र­ज्ञ­त्वा­च् च । त­तो न त­द­र्थि­नो पि त­त्र प्र­ति­पि­त्सा त­द­र्थि­त्व­मा­त्र­स्य त­त्प्र­ति­पि­त्स­या व्या­प्त्य­सि­द्धेः । स­ति वि­वा­दे र्थि­त्व­स्य प्र­ति­पि­त्सा­या व्या­प­क- त्व­म् इ­ति चे­न् न­, त­स्या­सि­द्ध­त्वा­त् । न हि मो­क्षे धि­कृ­त­स्य प्र­ति­प­त्तु­र् वि­वा­दो स्ति । ना­ना­प्र­ति­वा­दि­क­ल्प­ना­भे­दा- द् अ­स्त्य् ए­वे­ति चे­त्­ — १­५प्र­वा­दि­क­ल्प­ना­भे­दा­द् वि­वा­दो यो पि सं­भ­वी । स पुं­रू­पे त­दा­धा­र­प­दा­र्थे वा न नि­र्वृ­तौ ॥ २­५­१ ॥ स्व­रू­पो­प­ल­ब्धि­र् नि­र्वृ­ति­र् इ­ति सा­मा­न्य­तो नि­र्वृ­तौ स­र्व­प्र­वा­दि­नां वि­वा­दो ऽ­सि­द्ध ए­व । य­स्य तु स्व­रू­प­स्यो- प­ल­ब्धि­स् त­त्र वि­शे­ष­तो वि­वा­द­स् त­दा­व­र­णे वा क­र्म­णि क­ल्प­ना­भे­दा­त् । त­था हि । प्र­भा­स्व­र­म् इ­दं प्र­कृ­त्या चि­त्तं नि­र­न्व­य­क्ष­णि­कं­, अ­वि­द्या­तृ­ष्णे त­त्प्र­ति­बं­ध­के­, त­द­भा­वा­न् नि­रा­स्र­व­चि­त्तो­त्प­त्ति­र् मु­क्ति­र् इ­ति के­षां­चि­त् क­ल्प­ना । २­०स­र्व­था निः­स्व­भा­व­म् ए­वे­दं चि­त्तं­, त­स्य ध­र्मि­ध­र्म­प­रि­क­ल्प­ना प्र­ति­बं­धि­का­, त­द­प­क्ष­या­त् स­क­ल­नै­रा­त्म्यं प्र­दी­प­नि­र्वा­ण- व­त्स्वां­त­नि­र्वा­ण­म् इ­त्य् अ­न्ये­षां । स­क­ला­ग­म­र­हि­तं प­र­मा­त्म­नो रू­प­म् अ­द्व­यं­, त­त्प्र­ति­बं­धि­का­ना­द्य­वि­द्या­, त­द्वि­ल­या­त् प्र­ति- भा­स­मा­त्र­स्थि­ति­र् मु­क्ति­र् इ­ति प­रे­षां । चै­त­न्यं पु­रु­ष­स्य स्वं रू­पं­, त­त्प्र­ति­प­क्षः प्र­कृ­ति­सं­स­र्ग­स् त­द­पा­या­त् स्व­रू­पे ऽ­व­स्था­नं निः­श्रे­य­स­म् इ­त्य् अ­प­रे­षां । स­र्व­वि­शे­ष­गु­ण­र­हि­त­म् अ­चे­त­न­म् आ­त्म­नः स्व­रू­पं­, त­द्वि­प­री­तो बु­द्ध्या­दि­वि­शे­ष- गु­ण­सं­बं­ध­स् त­त्प्र­ति­बं­ध­क­स् त­त्प्र­क्ष­या­द् आ­का­श­व­द­चे­त­ना­व­स्थि­तिः प­रा मु­क्ति­र् इ­ती­त­रे­षां । प­र­मा­नं­दा­त्म­क­म् आ­त्म­नो २­५रू­पं­, बु­द्ध्या­दि­सं­बं­ध­स् त­त्प्र­ति­घा­ती­, त­द­भा­वा­द् आ­नं­दा­त्म­क­त­या स्थि­तिः प­रा नि­र्वृ­ति­र् इ­ति च मी­मां­स­का­नां । नै­वं नि­र्वृ­ति­सा­मा­न्ये क­ल्प­ना­भे­दो य­त­स् त­त्र वि­वा­दः स्या­त् । मो­क्ष­मा­र्ग­सा­मा­न्ये पि न प्र­वा­दि­नां वि­वा­दः­, क­ल्प­ना­भे­दा­भा­वा­त् । स­म्य­ग्ज्ञा­न­मा­त्रा­त्म­क­त्वा­दा­व् ए­व त­द्वि­शे­षे वि­प्र­ति­प­त्तेः । त­तो मो­क्ष­मा­र्गे ऽ­स्य सा­मा­न्ये प्र­ति- पि­त्सा वि­ने­य­वि­शे­ष­स्य मा भू­त् इ­ति चे­त् । स­त्य­म् ए­त­त् । नि­र्वा­ण­मा­र्ग­वि­शे­षे प्र­ति­पि­त्सो­त्प­त्तेः । क­थ­म् अ­न्य­था त­द्वि­शे­ष­प्र­ति­पा­द­नं सू­त्र­का­र­स्य प्र­यु­क्तं स्या­त् । मो­क्ष­मा­र्ग­सा­मा­न्ये हि वि­प्र­ति­प­न्न­स्य त­न्मा­त्र­प्र­ति­पि­त्सा­या­म् ऽ­अ­स्ति ३­०मो­क्ष­मा­र्ग­ऽ इ­ति व­क्तुं यु­ज्ये­त­, वि­ने­य­प्र­ति­पि­त्सा­नु­रू­प­त्वा­त् सू­त्र­का­र­प्र­ति­व­च­न­स्य । त­र्हि मो­क्ष­वि­शे­षे वि­प्र­ति­प­त्ते­स् त­म् ए­व क­स्मा­न् ना­प्रा­क्षी­त् इ­ति चे­त् । कि­म् ए­वं प्र­ति­पि­त्से­त वि­ने­यः स­र्व­त्रे­दृ­क्का­र्य­स्य सं­भ­वा­त् । त­त्प्र­श्ने पि हि श­क्ये­त चो­द­यि­तुं कि­म­र्थं मो­क्ष­वि­शे­ष­म् अ­प्रा­क्षी­न् न पु­न­स् त­न्मा­र्ग­वि­शे­षं­, वि­प्र­ति­प­त्ते­र् अ­वि­शे­षा­द् इ­ति । त­तः क­स्य­चि­त् क्व­चि­त् प्र­ति­पि­त्सा­म् इ­च्छ­ता मो­क्ष­मा­र्ग­वि­शे­ष­प्र­ति­पि­त्सा न प्र­ति­क्षे­प्त­व्या । न­नु च स­ति ध­र्मि­णि ध­र्म­चिं­ता प्र­व­र्त­ते ना­स­ति । न च मो­क्षः स­र्व­था­स्ति ये­न त­स्य वि­शि­ष्ट­त्व­का­र­णं जि­ज्ञा­स्य­त­, इ­ति ३­५न सा­धी­यः । य­स्मा­त्­ —५­५ये पि स­र्वा­त्म­ना मु­क्ते­र् अ­प­ह्न­व­कृ­तो ज­नाः । ते­षां ना­त्रा­धि­का­रो स्ति श्रे­यो­मा­र्गा­व­बो­ध­ने ॥ २­५­२ ॥ को हि स­र्वा­त्म­ना मु­क्ते­र् अ­प­ह्न­व­का­रि­णो ज­ना­न् मु­क्ति­मा­र्गं प्र­ति­पा­द­ये­त् ते­षां त­त्रा­न­धि­का­रा­त् । को वा प्र­मा­ण­सि­द्धं निः­श्रे­य­स­म् अ­प­ह्नु­वी­त­, अ­न्य­त्र प्र­ला­प­मा­त्रा­भि­धा­यि­नो ना­स्ति­का­त् । कु­त­स् त­र्हि प्र­मा­णा­त् त­न्नि­श्ची­य­त ०­५इ­ति चे­त्­ — प­रो­क्ष­म् अ­पि नि­र्वा­ण­म् आ­ग­मा­त् सं­प्र­ती­य­ते । नि­र्बा­धा­द् भा­वि­सू­र्या­दि­ग्र­ह­णा­का­र­भे­द­व­त् ॥ २­५­३ ॥ प­रो­क्षो पि हि मो­क्षो ऽ­स्मा­दृ­शा­म् आ­ग­मा­त् त­ज्ज्ञैः सं­प्र­ती­य­ते । य­था सां­व­त्स­रैः सू­र्या­दि­ग्र­ह­णा­का­र­वि­शे­ष- स् त­स्य नि­र्बा­ध­त्वा­त् । न हि दे­श­का­ल­न­रां­त­रा­पे­क्ष­या­पि बा­धा­तो नि­र्ग­तो य­म् आ­ग­मो न भ­व­ति­, प्र­त्य­क्षा- १­०दे­र् बा­ध­क­स्य वि­चा­र्य­मा­ण­स्या­सं­भ­वा­त् । ना­पि नि­र्बा­ध­स्या­प्र­मा­ण­त्व­म् आ­स्था­तुं यु­क्तं­, प्र­त्य­क्षा­दे­र् अ­प्य् अ­प्र­मा­ण- त्वा­नु­ष­क्तेः । सू­र्या­दि­ग्र­ह­ण­स्या­नु­मा­ना­त् प्र­ती­य­मा­न­त्वा­द् वि­ष­मो य­म् उ­प­न्या­स इ­ति चे­त् न । त­दा­का­र­वि­शे­ष- लिं­गा­भा­वा­द् अ­नु­मा­ना­न­व­ता­रा­त् । न हि प्र­ति­नि­य­त­दि­ग्वे­ला­प्र­मा­ण­फ­ल­त­या सू­र्या­चं­द्र­म­सो­र् ग्र­ह­णे­न व्या­प्तं किं­चि­द् अ­व­गं­तुं श­क्यं । वि­शि­ष्टां­क­मा­ला लिं­ग­म् इ­ति चे­त् । सा न ता­व­त् त­त्स्व­भा­व­स् त­द्व­द­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । ना­पि त­त्का­र्यं त­तः प्रा­क् प­श्चा­च् च भा­वा­त् । सू­र्या­दि­ग्र­ह­णा­का­र­भे­दो भा­वि­का­र­णं वि­शि­ष्टां­क­मा­ला­या १­५इ­ति चे­न् न । भा­वि­नः का­र­ण­त्वा­यो­गा­त् । भा­वि­त­म­व­त् का­र्य­का­ले स­र्व­था­प्य् अ­स­त्त्वा­द् अ­ती­त­म­व­त् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् त­स्या­स् त­त्का­र­ण­त्व­म् इ­ति चे­न् न । त­स्या­सि­द्धेः । न हि सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे भा­वि­नि वि­शि­ष्टां­क­मा­लो­त्प­द्य­ते न पु­न­र् अ­भा­वि­नी­ति नि­य­मो स्ति­, त­त्का­ले त­तः प­श्चा­च् च त­दु­त्प­त्ति­प्र­ती­तेः । क­स्या­श्चि­द् अं­क­मा­ला­याः स भा­वि­का­र­णं क­स्या­श्चि­द् अ­ती­त­का­र­ण­म् अ­प­र­स्याः स्व­स­मा­न­का­ल­व­र्ति­न्याः का­र­ण­का­र्य- म् ए­क­सा­म­ग्र्य­धी­न­त्वा­द् इ­ति चे­त्­, कि­म् इं­द्र­जा­ल­म् अ­भ्य­स्त­म् अ­ने­न सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे­न य­तो ऽ­य­म् अ­ती­ता­ना­ग­त­व­र्त- २­०मा­ना­खि­लां­क­मा­लाः स्व­यं नि­र्व­र्त­ये­त् । क­थं वा क्र­मा­क्र­म­भा­व्य­नं­त­का­र्या­णि नि­त्यै­क­स्व­भा­वो भा­वः स्व­यं न कु­र्या­त्­, त­तो वि­शे­षा­भा­वा­त् । भ­व­न् वा स त­स्याः का­र­णं­, उ­पा­दा­नं स­ह­का­रि वा ? न ता­व­द् उ­पा­दा­नं ख­टि­का­दि­कृ­ता­या­स् त­दु­पा­दा­न­त्वा­त् । ना­पि स­ह­का­रि­का­र­ण­म् उ­पा­दा­न­स­म­का­ल­त्वा­भा­वा­त् । य­थो­पा­दा­न­भि­न्न­दे­शं स­ह­का­रि­का­र­णं त­थो­पा­दा­न­भि­न्न­का­ल­म् अ­पि दृ­ष्ट­त्वा­द् इ­ति चे­त् । कि­म् ए­वं क­स्य स­ह­का­रि न स्या­त् । पि­ता- म­हा­दे­र् अ­पि हि ज­न­क­त्व­म् अ­नि­वा­र्यं वि­रो­धा­भा­वा­त् । त­तो नां­क­मा­ला सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे सा­ध्यं लिं­गं २­५स्व­भा­व­का­र्य­त्वा­भा­वा­त् । त­द­स्व­भा­व­का­र्य­त्वे पि त­द­वि­ना­भा­वा­त् स त­त्र लिं­ग­म् इ­त्य् अ­प­रे । ते­षा­म् अ­पि कु­तो व्या­प्ते­र् ग्र­हः ? न ता­व­त् प्र­त्य­क्ष­तो­, भा­वि­नो ती­त­स्य वा सू­र्या­दि­ग्र­ह­णा­का­र­भे­द­स्या­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­त् । ना­प्य् अ­नु- मा­ना­द् अ­न­व­स्था­नु­षं­गा­त् । य­दि पु­न­र् आ­ग­मा­त् त­द्व्या­प्ति­ग्र­ह­स् त­दा यु­क्त्य­नु­गृ­ही­ता­त् त­द­न­नु­गृ­ही­ता­द् वा ? न ता­व­द् आ­द्यः प­क्ष­स् त­त्र यु­क्ते­र् अ­प्र­वृ­त्ते­स् त­द­सं­भ­वा­त् । द्वि­ती­य­प­क्षे स्व­तः सि­द्ध­प्रा­मा­ण्या­त् प­र­तो वा ? न ता­व­त् स्व­तः स्व­य­म् अ­न- भ्य­स्त­वि­ष­ये ऽ­त्यं­त­प­रो­क्षे स्व­तः प्रा­मा­ण्या­सि­द्धे­र् अ­न्य­था त­द­प्रा­मा­ण्य­स्या­पि स्व­तः सि­द्धि­प्र­सं­गा­त् । प­र­तः सि­द्ध- ३­०प्रा­मा­ण्या­द् आ­ग­मा­त् त­द्व्या­प्ति­ग्र­ह इ­ति चे­त् । किं त­त्प­रं प्र­वृ­त्ति­सा­म­र्थ्यं बा­ध­का­भा­वो वा ? प्र­वृ­त्ति­सा­म­र्थ्यं चे­त्­, फ­ले­ना­भि­सं­बं­धः स­जा­ती­य­ज्ञा­नो­त्पा­दो वा ? प्र­थ­म­क­ल्प­ना­यां किं त­द्व्या­प्ति­फ­लं ? सू­र्या­दि­ग्र­ह­णा­नु­मा­न­म् इ­ति चे­त्­, सो ऽ­य­म् अ­न्यो­न्य­सं­श्र­यः । प्र­सि­द्धे हि आ­ग­म­स्य प्रा­मा­ण्ये त­तो व्या­प्ति­ग्र­हा­द् अ­नु­मा­ने प्र­वृ­त्ति­स् त­त्सि­द्धौ चा­नु­मा­न­फ­ले­ना­भि­सं­बं­धा­द् आ­ग­म­स्य प्रा­मा­ण्य­म् इ­ति । स­जा­ती­य­ज्ञा­नो­त्पा­दः प्र­वृ­त्ति­सा­म­र्थ्य­म् इ­ति चे­त्­, त­त्स- जा­ती­य­ज्ञा­नं न ता­व­त् प्र­त्य­क्ष­तो नु­मा­न­तो वा­, अ­न­व­स्था­नु­षं­गा­त्­, त­द­नु­मा­न­स्या­पि व्या­प्ति­ग्र­ह­ण­पू­र्व­क­त्वा­त् । ३­५त­द्व्या­प्ते­र् अ­पि त­दा­ग­मा­द् ए­व ग्र­ह­ण­सं­भ­वा­त् त­दा­ग­म­स्या­पि स­जा­ती­य­ज्ञा­नो­त्पा­दा­द् ए­व प्र­मा­ण­त्वां­गी­क­र­णा­त् । ५­६बा­ध­का­भा­वः प­र इ­ति चे­त्­, त­र्हि स्व­तो भ्या­स­सा­म­र्थ्य­सि­द्धा­द् बा­ध­का­भा­वा­त् प्र­सि­द्ध­प्रा­भा­ण्या­द् आ­ग­मा­द् अं­क­मा­ला­याः सू­र्या­दि­ग्र­ह­णा­का­र­भे­दे­न व्या­प्तिः प­रि­गृ­ह्य­ते न पु­नः सू­र्या­दि­ग्र­ह­णा­का­र­भे­द ए­व­, इ­ति मु­ग्ध­भा­षि­त­म् । त­तो न वि­ष­मो ऽ­य­म् उ­प­न्या­सो दृ­ष्टां­त­दा­र्ष्टां­ति­क­यो­र् आ­ग­मा­त् सं­प्र­त्य­य­प्र­सि­द्धेः । सा­मा­न्य­तो­दृ­ष्टा­नु­मा­ना­च् च नि­र्वा­णं प्र­ती­य­ते । त­था हि­ — ०­५शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्ति­र् वि­नि­व­र्त­ते । क्व­चि­त् त­त्का­र­णा­भा­वा­द् घ­टी­यं­त्र­प्र­वृ­त्ति­व­त् ॥ २­५­४ ॥ य­था घ­टी­यं­त्र­स्य प्र­वृ­त्ति­र् भ्र­म­ण­ल­क्ष­णा स्व­का­र­ण­स्या­र­ग­र्त­भ्र­म­ण­स्य वि­नि­वृ­त्ते­र् नि­व­र्त­ते त­था क्व­चि­ज् जी­वे शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्ति­र् अ­पि च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­ण­स्य । त­त् त­त् का­र­णं कु­त इ­ति चे­त्­, त­द्भा­व ए­व भा­वा­च् छा­री­र- मा­न­सा­सा­त­भ्र­म­ण­स्य । न हि त­च्च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­णा­भा­वे सं­भ­व­ति । म­नु­ष्य­स्य म­नु­ष्य­ग­ति­वा­ल्या­दि­वि­व­र्त- १­०प­रा­व­र्त­ने स­त्य् ए­व त­स्यो­प­लं­भा­त् । त­द्व­त्ति­र्य­क्सु­र­ना­र­का­णा­म् अ­पि । य­था स्व­ति­र्य­ग्ग­त्या­दि­षु ना­ना­प­रि­णा­म­प्र­व­र्त­ने स­ति त­त्त­त्सं­वे­द­नं इ­ति न त­स्य त­द­का­र­ण­त्वं । त­न्नि­वृ­त्तिः कु­त इ­ति चे­त्­, स्व­का­र­ण­स्य क­र्मो­द­य­भ्र­म­ण­स्य नि­वृ­त्तेः । ब­ली­व­र्द­भ्र­म­ण­स्य नि­वृ­त्तौ त­त्का­र्या­र­ग­र्त­भ्र­म­ण­नि­वृ­त्ति­व­त् । न च च­तु­र्ग­त्य­र­ग­र्त­भ्र­म­णं क­र्मो­द­य­भ्र­म­ण- नि­मि­त्त­म् इ­त्य् अ­सि­द्धं दृ­ष्ट­का­र­ण­व्य­भि­चा­रे स­ति त­स्य क­दा­चि­द् भा­वा­त् । त­स्य का­र­ण­त्वे दृ­ष्ट­का­र­ण­त्वे वा त­द- यो­गा­त् । त­न्नि­वृ­त्तिः पु­न­स् त­त्का­र­ण­मि­थ्या­द­र्श­ना­दी­नां स­म्य­ग्द­र्श­ना­दि­प्र­ति­प­क्ष­भा­व­ना­सा­त्मी­भा­वा­त् क­स्य­चि- १­५द् उ­त्प­द्य­त इ­ति स­म­र्थ­यि­ष्य­मा­ण­त्वा­त् त­त्सि­द्धिः । प्र­कृ­त­हे­तोः कुं­भ­का­र­च­क्रा­दि­भ्रां­त्या­नै­कां­तः­, स्व­का­र­ण­स्य कुं­भ­का­र­स्य व्या­पा­र­स्य नि­वृ­त्ता­व् अ­पि त­द­नि­वृ­त्ति­द­र्श­ना­त् । इ­ति चे­त्­ — न कुं­भ­का­र­च­क्रा­दि­भ्रां­त्या­नै­कां­त­सं­भ­वः । त­त्का­र­ण­स्य वे­ग­स्य भा­वे त­स्याः स­मु­द्भ­वा­त् ॥ २­५­५ ॥ न हि स­र्वा च­क्रा­दि­भ्रां­तिः कुं­भ­का­र­क­र­व्या­पा­र­का­र­णि­का­, प्र­थ­मा­या ए­व त­स्या­स् त­था­भा­वा­त्­, उ­त्त­रो­त्त­र- २­०भ्रां­तेः पू­र्व­पू­र्व­भ्रां­त्या­हि­त­वे­ग­कृ­त­त्वा­व­लो­क­ना­त् । न चो­त्त­रा त­द्भ्रां­तिः स्व­का­र­ण­स्य वे­ग­स्य भा­वे स­मु­द्भ­व­ति­, त­द्भा­व ए­व त­स्याः स­मु­द्भ­व­द­र्श­ना­त् । त­तो न त­या हे­तो­र् व्य­भि­चा­रः । पा­व­का­पा­ये पि धू­मे­न गो­पा­ल­घ­टि- का­दि­षू­प­ल­भ्य­मा­ने­ना­नै­कां­त इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं । शा­री­र­मा­न­सा­सा­त­प्र­वृ­त्तेः प­रा­प­रो­त्प­त्ते­र् उ­पा­य­प्र­ति­षे­ध्य­त्वा­त्­, सं­चि­ता­या­स् तु फ­लो­प­भो­ग­तः प्र­क्ष­या­त् । न चा­पू­र्व­धू­मा­दि­प्र­वृ­त्तिः स्व­का­र­ण­पा­व­का­दे­र् अ­भा­वे पि न नि­व­र्त­ते य­तो व्य­भि­चा­रः स्या­त् ॥ २­५अ­तो नु­मा­न­तो प्य् अ­स्ति मो­क्ष­सा­मा­न्य­सा­ध­न­म् । सा­र्व­ज्ञा­दि­वि­शे­ष­स् तु त­त्र पू­र्वं प्र­सा­धि­तः ॥ २­५­६ ॥ न हि नि­र­व­द्या­द् अ­नु­मा­ना­त् सा­ध्य­सि­द्धौ सं­दे­हः सं­भ­व­ति । नि­र­व­द्यं च मो­क्ष­सा­मा­न्ये ऽ­नु­मा­नं नि­र­व­द्य- हे­तु­स­मु­त्थ­त्वा­द् इ­त्य् अ­तो नु­मा­ना­त् त­स्य सि­द्धि­र् अ­स्त्य् ए­व न के­व­ल­म् आ­ग­मा­त् । स­र्व­ज्ञ­त्वा­दि­मो­क्ष­वि­शे­ष­सा­ध­नं तु प्रा­ग् ए­वो­क्त­म् इ­ति ने­हो­च्य­ते । ३­०त­त्सि­द्धेः प्र­कृ­तो­प­यो­गि­त्व­म् उ­प­द­र्श­य­ति­;­ — ए­वं सा­धी­य­सी सा­धोः प्रा­ग् ए­वा­स­न्न् अ­नि­र्वृ­तेः । नि­वा­णो­पा­य­जि­ज्ञा­सा त­त्सू­त्र­स्य प्र­व­र्ति­का ॥ २­५­७ ॥ स­र्व­स्या­द्वा­दि­ना­म् ए­व प्र­मा­ण­तो मो­क्ष­स्य सि­द्धौ त­त्रा­धि­कृ­त­स्य सा­धो­रु­प­यो­ग­स्व­भा­व­स्या­स­न्न­नि­र्वा­ण­स्य प्र­ज्ञा­ति­श­य­व­तो हि­त­म् उ­प­लि­प्सोः श्रे­य­सा यो­क्ष्य­मा­ण­स्य सा­क्षा­द् अ­सा­क्षा­द् वा प्र­बु­द्धा­शे­ष­त­त्त्वा­र्थ­प्र­क्षी­ण­क­ल्म­ष- ५­७प­रा­प­र­गु­रु­प्र­वा­ह­स­भा­म् अ­धि­ति­ष्ठ­तो नि­र्वा­णे वि­प्र­ति­प­त्त्य­भा­वा­त् त­न्मा­र्गे वि­वा­दा­त् त­त्प्र­ति­पि­त्सा­प्र­ति­बं­ध­क­वि­ध्वं- सा­त् सा­धी­य­सी प्र­ति­पि­त्सा । सा च नि­र्वा­ण­मा­र्गो­प­दे­श­स्य प्र­व­र्ति­का । स­त्या­म् ए­व त­स्यां प्र­ति­पा­द्य­स्य त­त्प्र­ति- पा­द­क­स्य य­थो­क्त­स्या­दि­सू­त्र­प्र­व­र्त­क­त्वो­प­प­त्ते­र् अ­न्य­था त­द­प्र­व­र्त­ना­द् इ­ति प्र­ति­प­त्त­व्यं प्र­मा­ण­ब­ला­य त्त­त्वा­त् । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः ॥  ॥ ०­५त­त्र स­म्य­ग्द­र्श­न­स्य का­र­ण­भे­द­ल­क्ष­णा­नां व­क्ष्य­मा­ण­त्वा­द् इ­हो­द्दे­श­मा­त्र­म् आ­ह­;­ — प्र­णि­धा­न­वि­शे­षो­त्थ­द्वै­वि­ध्यं रू­प­म् आ­त्म­नः । य­था­स्थि­ता­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् उ­द्दि­शे­त् ॥  ॥ प्र­णि­धा­नं वि­शु­द्ध­म् अ­ध्य­व­सा­नं­, त­स्य वि­शे­षः प­रो­प­दे­शा­न­पे­क्ष­त्वं त­द­पे­क्ष­त्वं च­, त­स्मा­द् उ­त्था य­स्य त­त्प्र­णि­धा­न­वि­शे­षो­त्थं । द्वे वि­धो प्र­का­रौ नि­स­र्गा­धि­ग­म­ज­वि­क­ल्पा­द् य­स्य त­द्द्वि­वि­धं­, त­स्य भा­वो द्वै­वि­ध्यं­; प्र­णि­धा­न­वि­शे­षो­त्थं द्वै­वि­ध्य­म् अ­स्ये­ति प्र­णि­धा­न­वि­शे­षो­त्थ­द्वै­वि­ध्यं­, त­च् चा­त्म­नो रू­पं । य­था­स्थि­ता­र्था­स् त­त्त्वा­र्था- १­०स् ते­षां श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् इ­हो­द्दे­ष्ट­व्यं त­थै­व नि­र्दो­ष­व­क्ष्य­मा­ण­त्वा­त् ॥ स­म्य­ग्ज्ञा­न­ल­क्ष­ण­म् इ­ह नि­रु­क्ति­ल­भ्यं व्या­च­ष्टे­;­ — स्वा­र्था­का­र­प­रि­च्छे­दो नि­श्चि­तो बा­ध­व­र्जि­तः । स­दा स­र्व­त्र स­र्व­स्य स­म्य­ग्ज्ञा­न­म् अ­ने­क­धा ॥  ॥ प­रि­च्छे­दः स­म्य­ग्ज्ञा­नं न पु­नः फ­ल­म् ए­व त­तो नु­मी­य­मा­नं प­रो­क्षं स­म्य­ग्ज्ञा­न­म् इ­ति त­स्य नि­रा­क­र­णा­त् । स चा­का­र­स्य भे­द­स्य न पु­न­र् अ­ना­का­र­स्य किं­चि­द् इ­ति प्र­ति­भा­स­मा­न­स्य प­रि­च्छे­दः त­स्य द­र्श­न­त्वे­न व­क्ष्य- १­५मा­ण­त्वा­त् । स्वा­का­र­स्यै­व प­रि­च्छे­दः सो र्था­का­र­स्यै­व वे­ति च ना­व­धा­र­णी­यं त­स्य त­त्त्व­प्र­ति­क्षे­पा­त् । सं­श­यि­तो ऽ­किं­चि­त्क­रो वा स्वा­र्था­का­र­प­रि­च्छे­द­स् त­द् इ­ति च न प्र­स­ज्य­ते­, नि­श्चि­त इ­ति वि­शे­ष­णा­त् । वि­प­र्य- या­त्मा स त­था स्या­द् इ­ति चे­न् न­, बा­ध­व­र्जि­त इ­ति व­च­ना­त् । बा­ध­को­त्प­त्तेः पू­र्वं स ए­व त­था प्र­स­क्त इ­ति चे­न् न­, स­दे­ति वि­शे­ष­णा­त् । क्व­चि­द् वि­प­री­त­स्वा­र्था­का­र­प­रि­च्छे­दो नि­श्चि­तो दे­शां­त­र­ग­त­स्य स­र्व­दा त­द्दे­श- म् अ­वा­प्नु­व­तः स­दा बा­ध­क­व­र्जि­तः स­म्य­ग्ज्ञा­नं भ­वे­द् इ­ति च न शं­क­नी­यं­, स­र्व­त्रे­ति व­च­ना­त् । क­स्य­चि­द् अ­ति- २­०मू­ढ­म­न­सः स­दा स­र्व­त्र बा­ध­क­र­हि­तो पि सो स्ती­ति त­द­व­स्थो ति­प्र­सं­ग इ­ति चे­न् न­, स­र्व­स्ये­ति व­च­ना­त् । त­द् ए­क­म् ए­व स­म्य­ग्ज्ञा­न­म् इ­ति च प्र­क्षि­प्त­म् अ­ने­क­धे­ति व­च­ना­त् । त­त्र नि­श्चि­त­त्वा­दि­वि­शे­ष­ण­त्वं स­म्य­ग्ग्र­ह­णा- ल् ल­ब्धं । स्वा­र्था­का­र­प­रि­च्छे­द­स् तु ज्ञा­न­ग्र­ह­णा­त्­, त­द्वि­प­री­त­स्य ज्ञा­न­त्वा­यो­गा­त् । स­म्य­क् चा­रि­त्रं नि­रु­क्ति­ग­म्य­ल­क्ष­ण­म् आ­ह­;­ — भ­व­हे­तु­प्र­हा­णा­य ब­हि­र­भ्य­न्त­र­क्रि­या­– । वि­नि­वृ­त्तिः प­रं स­म्य­क्चा­रि­त्रं ज्ञा­नि­नो म­त­म् ॥  ॥ २­५वि­नि­वृ­त्तिः स­म्य­क्चा­रि­त्र­म् इ­त्य् उ­च्य­मा­ने शी­र्षा­प­हा­रा­दि­षु स्व­शी­र्षा­दि­द्र­व्य­नि­वृ­त्तिः स­म्य­क्त्वा­दि­स्व­गु­ण- नि­वृ­त्ति­श् च त­न् मा भू­द् इ­ति क्रि­या­ग्र­ह­णं । ब­हिः­क्रि­या­याः का­य­वा­ग्यो­ग­रू­पा­या ए­वा­भ्यं­त­र­क्रि­या­या ए­व च म­नो­यो­ग­रू­पा­या वि­नि­वृ­त्तिः स­म्य­क् .­.­. क्रि­या­नि­वृ­त्ति­र् अ­पि न स­म्य­क् .­.­. इ­ति व­च­ना­त् । प्र­श­स्त­ज्ञा­न­स्य सा­ति­श­य­ज्ञा­न­स्य वा सं­सा­र­का­र­ण­वि­नि­वृ­त्तिं प्र­त्या­गू­र्ण­स्य ज्ञा­न­व­तो बा­ह्या- ३­०भ्यं­त­र­क्रि­या­वि­शे­षो प­र­म­स्यै­व स­म्य­क्चा­रि­त्र­त्व­प्र­का­श­ना­त्­, अ­न्य­था त­दा­भा­स­त्व­सि­द्धेः । स­म्य­ग्वि­शे­ष­णा­द् इ­ह ज्ञा­ना­श्र­य­ता भ­व­हे­तु­प्र­हा­ण­ता च ल­भ्य­ते । चा­रि­त्र­श­ब्दा­द् ब­हि­र­भ्यं­त­र­क्रि­या­वि­नि­वृ­त्ति­ता स­म्य­क्चा­रि­त्र­स्य सि­द्धा त­द­भा­वे त­द्भा­वा­नु­प­प­त्तेः । ५­८सं­प्र­ति मो­क्ष­श­ब्दं व्या­च­ष्टे­;­ — निः­शे­ष­क­र्म­नि­र्मो­क्षः स्वा­त्म­ला­भो ऽ­भि­धी­य­ते । मो­क्षो जी­व­स्य ना­भा­वो न गु­णा­भा­व­मा­त्र­क­म् ॥  ॥ न क­ति­प­य­क­र्म­नि­र्मो­क्षो ऽ­नु­प­च­रि­तो मो­क्षः प्र­ती­य­ते स निः­शे­ष­क­र्म­नि­र्मो­क्ष इ­ति व­च­ना­त् । ना­प्य् अ- स्वा­त्म­ला­भः स स्वा­त्म­ला­भः इ­ति श्रु­तेः । प्र­दी­प­नि­र्वा­ण­व­त् स­र्व­था­प्य् अ­भा­व­श् चि­त्त­सं­ता­न­स्य मो­क्षो न पु­नः ०­५स्व­रू­प­ला­भ इ­त्य् ए­त­न् न हि यु­क्ति­म­त्­, त­त्सा­ध­न­स्या­ग­म­क­त्वा­त् । ना­पि बु­द्ध्या­दि­वि­शे­ष­गु­णा­भा­व­मा­त्र­म् आ­त्म­नः स­त्त्वा­दि­गु­णा­भा­व­मा­त्रं वा मो­क्षः­, स्व­रू­प­ला­भ­स्य मो­क्ष­तो­प­प­त्तेः । स्व­रू­प­स्य चा­नं­त­ज्ञा­ना­दि­क­दं­ब­क­स्या­त्म­नि व्य­व­स्थि­त­त्वा­त् । ना­स्ति मो­क्षो ऽ­नु­प­ल­ब्धेः ख­र­वि­षा­ण­व­द् इ­ति चे­त् न­, स­र्व­प्र­मा­ण­नि­वृ­त्ते­र् अ­नु­प­ल­ब्धे­र् अ­सि­द्ध­त्वा- द् आ­ग­मा­नु­मा­नो­प­ल­ब्धेः सा­धि­त­त्वा­त्­, प्र­त्य­क्ष­नि­वृ­त्ते­र् अ­नु­प­ल­ब्धे­र् अ­नै­कां­ति­क­त्वा­त्­, स­क­ल­शि­ष्टा­ना­म् अ­प्र­त्य­क्षे­ष्व् अ­र्थे­षु स­द्भा­वो­प­ग­मा­त् । त­द­नु­प­ग­मे स्व­स­म­य­वि­रो­धा­त् । न हि सां­ख्या­दि­स­म­ये स्म­दा­द्य­प्र­त्य­क्षः क­श्चि­द् अ­र्थो न १­०वि­द्य­ते । चा­र्वा­क­स्य न वि­द्य­त इ­ति चे­त्­, किं पु­न­स् त­स्य स्व­गु­रु­प्र­भृ­तिः प्र­त्य­क्षः । क­स्य­चि­त् प्र­त्य­क्ष इ­ति चे­त्­, भ­व­तः क­स्य­चि­त् प्र­त्य­क्ष­ता प्र­त्य­क्षा न वा ? न ता­व­त् प्र­त्य­क्षा­, अ­तीं­द्रि­य­त्वा­त् । सा न प्र­त्य­क्षा चे­त् य­द्य् अ­स्ति त­दा त­यै­वा­नु­प­ल­ब्धि­र् अ­नै­कां­ति­की । ना­स्ति चे­त् त­र्हि गु­र्वा­द­यः क­स्य­चि­द् अ­प्र­त्य­क्षाः सं­ती­त्य् आ­या­तं । क­थं च तै­र् अ­नै­कां­ता­नु­प­ल­ब्धि­र् मो­क्षा­भा­वं सा­ध­ये­द् य­तो मो­क्षो ऽ­प्र­सि­द्ध­त्वा­द् य­थो­क्त­ल­क्ष­णे­न ल­क्ष्यो न भ­वे­त् ॥ कः पु­न­स् त­स्य मा­र्ग इ­त्य् आ­ह­;­ — १­५स्वा­भि­प्रे­त­प्र­दे­शा­प्ते­र् उ­पा­यो नि­रु­प­द्र­वः । स­द्भिः प्र­श­स्य­ते मा­र्गः कु­मा­र्गो न्यो व­ग­म्य­ते ॥  ॥ न हि स्व­य­म् अ­न­भि­प्रे­त­प्र­दे­शा­प्ते­र् उ­पा­यो ऽ­भि­प्रे­त­प्र­दे­शा­प्ते­र् उ­पा­यो वा मा­र्गो ना­म स­र्व­स्य स­र्व­मा­र्ग­त्व­प्र­सं­गा­त् । ना­पि त­दु­पा­य ए­व सो प­द्र­वः स­द्भिः प्र­श­स्य­ते त­स्य कु­मा­र्ग­त्वा­त् । त­था च मा­र्गे­र­न् वे­ष­ण­क्रि­य­स्य क­र­ण- सा­ध­ने­ष्यं­ति ? स­ति मा­र्ग्य­ते ऽ­ने­ना­न्वि­ष्य­ते ऽ­भि­प्रे­तः प्र­दे­श इ­ति मा­र्गः­, शु­द्धि­क­र्म­णो वा मृ­जे­र् मृ­ष्टः शु­द्धो ऽ­सा­व् इ­ति मा­र्गः प्र­सि­द्धो भ­व­ति । न चे­वा­र्था­भ्यं­त­री­क­र­णा­त् स­म्य­ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्ग इ­ति यु­क्तं­, त­स्य स्व­यं मा­र्ग­ल­क्ष­ण­यु­क्त­त्वा­त्­, पा­ट­लि­पु­त्रा­दि­मा­र्ग­स्यै­व त­दु­प­मे­य­त्वो­प­प­त्ते­र् मा­र्ग­ल­क्ष­ण­स्य नि­रु­प­द्र­व­स्य का­र्त्स्न्य­तो २­०ऽ­सं­भ­वा­त् । त­दे­क­दे­श­द­र्श­ना­त् त­त्र त­दु­प­मा­न­प्र­वृ­त्तेः । प्र­सि­द्ध­त्वा­द् उ­प­मा­नं पा­ट­लि­पु­त्रा­दि­मा­र्गो ऽ­प्र­सि­द्ध­त्वा­न् मो­क्ष- मा­र्गो स्तू­प­मे­य इ­ति चे­न् न­, मो­क्ष­मा­र्ग­स्य प्र­मा­ण­तः प्र­सि­द्ध­त्वा­त् । स­मु­द्रा­दे­र् अ­सि­द्ध­स्या­प्य् उ­प­मा­न­त्व­द­र्श­ना­त् त­दा­ग­मा­देः प्र­सि­द्ध­स्यो­प­मे­य­त्व­प्र­ती­तेः । न हि स­र्व­स्य त­दा­ग­मा­दि­व­त्स­मु­द्रा­द­यः प्र­त्य­क्ष­तः प्र­सि­द्धाः । स­मु­द्रा­दे­र् अ­प्र­त्य­क्ष­स्या­पि म­ह­त्त्वा­द् उ­प­मा­न­त्वं त­दा­ग­मा­देः प्र­त्य­क्ष­स्या­प्य् उ­प­मे­य­त्व­म् इ­ति चे­त्­, त­र्हि मो­क्ष­मा­र्ग­स्य म­ह­त्त्वा­द् उ­प­मा­न­त्वं यु­क्त­म् इ­त­र­मा­र्ग­स्यो­प­मे­य­त्व­म् इ­ति न मा­र्ग इ­व मा­र्गो यं स्व­यं प्र­धा­न­मा­र्ग­त्वा­त् ॥ २­५त­त्र भे­द­वि­व­क्षा­यां स्व­वि­व­र्त­वि­व­र्ति­नोः । द­र्श­नं ज्ञा­न­म् इ­त्य् ए­षः श­ब्दः क­र­ण­सा­ध­नः ॥  ॥ पुं­सो वि­व­र्त­मा­न­स्य श्र­द्धा­न­ज्ञा­न­क­र्म­णा । स्व­यं त­च्छ­क्ति­भे­द­स्य सावि­ध्ये­न प्र­व­र्त­ना­त् ॥  ॥ क­र­ण­त्वं न बा­ध्ये­त व­न्हे­र् द­ह­न­क­र्म­णा । स्व­यं वि­व­र्त­मा­न­स्य दा­ह­श­क्ति­वि­शे­ष­व­त् ॥  ॥ य­था व­न्हे­र् द­ह­न­क्रि­य­या प­रि­ण­म­तः स्व­यं द­ह­न­श­क्ति­वि­शे­ष­स्य त­त्सा­वि­ध्ये­न व­र्त­मा­न­स्य सा­घ­क­त­म­त्वा­त् क­र­ण­त्वं न बा­ध्य­ते­, त­था­त्म­नः श्र­द्धा­न­ज्ञा­न­क्रि­य­या स्व­यं प­रि­ण­म­तः सां­वि­ध्ये­न व­र्त­मा­न­स्य श्र­द्धा­न­ज्ञा­न- ३­०श­क्ति­वि­शे­ष­स्या­पि सा­ध­क­त­म­त्वा­वि­शे­षा­त् । त­तो द­र्श­ना­दि­प­दे­षु व्या­ख्या­ता­र्थे­षु द­र्श­नं ज्ञा­न­म् इ­त्य् ए­ष- स् ता­व­च् छ­ब्दः क­र­ण­सा­ध­नो व­ग­म्य­ते­; द­र्श­न­शु­द्धि­श­क्ति­वि­शे­ष­स­न्नि­धा­ने त­त्त्वा­र्था­न् प­श्य­ति श्र­द्ध­त्ते ऽ­ने­ना­त्मे­ति द­र्श­नं­, ज्ञा­न­शु­द्धि­श­क्ति­वि­शे­ष­स­न्नि­धा­ने जा­ना­त्य् अ­ने­ने­ति ज्ञा­न­म् इ­ति । न­न्व् ए­वं स ए­व क­र्ता स ए­व स­ह­का­रि­त्वे­न । ५­९क­र­ण­म् इ­त्य् आ­या­तं त­च् च वि­रु­द्ध­म् ए­वे­ति चे­त् न­, स्व­प­रि­णा­म­प­रि­णा­मि­नो­र् भे­द­वि­व­क्षा­यां त­था­भि­धा­ना­त् । द­र्श­न­ज्ञा­न­प­रि­णा­मो हि क­र­ण­म् आ­त्म­नः क­र्तुः क­थं­चि­द् भि­न्नं व­न्हे­र् द­ह­न­प­रि­णा­म­व­त् । क­थ­म् अ­न्य­था­ऽ­ग्नि­र् द­ह­ती­न्ध­नं दा­ह­प­रि­णा­मे­ने­त्य् अ­वि­भ­क्त­क­र्तृ­कं क­र­ण­म् उ­प­प­द्य­ते । स्या­न् म­तं । वि­वा­दा­प­न्नं क­र­णं क­र्तुः स­र्व­था भि­न्नं क­र­ण­त्वा­द् वि­भ­क्त­क­र­ण­व­द् इ­ति । त­द् अ­यु­क्तं । हे­तो­र् अ­ती­त­का­ल­त्वा­त् । प्र­त्य­क्ष­तो ज्ञा­ना­दि­क­र­ण­स्या­त्मा­देः क­र्तुः ०­५क­थं­चि­द् अ­भि­न्न­स्य प्र­ती­तेः । स­म­वा­या­त् त­था प्र­ती­ति­र् इ­ति चे­न् न­, क­थं­चि­त् ता­दा­त्म्या­द् अ­न्य­स्य स­म­वा­य­स्य नि­रा- क­र­णा­त् । प­क्ष­स्या­नु­मा­न­बा­धि­त­त्वा­च् च ना­यं हे­तुः । त­था हि । क­र­ण­श­क्तिः श­क्ति­म­तः क­थं­चि­द् अ­भि­न्ना त­च्छ­क्ति­त्वा­त्­, या तु न त­था सा न त­च्छ­क्ति­र् य­था व्य­क्ति­र् अ­न्या­, त­च्छ­क्ति­श् चा­त्मा­देः क­र­ण­श­क्ति­स् त­स्मा­च् छ- क्ति­म­तः क­थं­चि­द् अ­भि­न्ना ॥ न­न्व् ए­व­म् आ­त्म­नो ज्ञा­न­श­क्तौ ज्ञा­न­ध्व­नि­र् य­दि । त­दा­र्थ­ग्र­ह­णं नै­व क­र­ण­त्वं प्र­प­द्य­ते ॥  ॥ १­०न ह्य् अ­र्थ­ग्र­ह­ण­श­क्ति­र् ज्ञा­न­म् अ­न्य­त्रो­प­चा­रा­त्­, प­र­मा­र्थ­तो र्थ­ग्र­ह­ण­स्य ज्ञा­न­त्व­व्य­व­स्थि­तेः­, त­दु­क्त­म् अ­र्थ­ग्र­ह­णं बु­द्धि- र् इ­ति­, त­तो न ज्ञा­न­श­क्तौ ज्ञा­न­श­ब्दः प्र­व­र्त­ते ये­न त­स्य क­र­ण­सा­ध­न­ता स्या­द्वा­दि­नां सि­द्ध्ये­त् । पु­रु­षा­द् भि- न्न­स्य तु ज्ञा­न­स्य गु­ण­स्या­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­त् क­र­ण­त्वं यु­क्तं­, त­था प्र­ती­ते­र् बा­ध­का­भा­वा­त् । भ­व­तु ज्ञा­न­श­क्तिः क­र­णं त­था­पि न सा क­र्तुः क­थं­चि­द् अ­भि­न्ना यु­ज्य­ते ॥ श­क्तिः का­र्ये हि भा­वा­नां सा­न्नि­ध्यं स­ह­का­रि­णः । सा भि­न्ना त­द्व­तो त्यं­तं का­र्य­त­श् चे­ति क­श्च­न ॥ १­० ॥ १­५ज्ञा­ना­दि­क­र­ण­स्या­त्मा­देः स­ह­का­रि­णः सां­नि­ध्यं हि श­क्तिः स्व­का­र्यो­त्प­त्तौ न पु­न­स् त­द्व­त् स्व­भा­व­कृ­ता श­क्ति­म­तः का­र्या­च् चा­त्यं­तं भि­न्न­त्वा­त् त­स्या इ­ति क­श्चि­त् ॥ त­स्या­र्थ­ग्र­ह­णे श­क्ति­र् आ­त्म­नः क­थ्य­ते क­थ­म् । भे­दा­द­र्थां­त­र­स्ये­व सं­बं­धा­त् सो पि क­स् त­योः ॥ १­१ ॥ न ह्य् आ­त्म­नो­त्यं­तं भि­न्ना­ऽ­र्थ­ग्र­ह­ण­श­क्ति­स् त­स्ये­ति व्य­प­दे­ष्टुं श­क्या । सं­बं­ध­तः श­क्ये­ति चे­त्­, क­स् त­स्या­स् ते­न सं­बं­धः ? २­०सं­यो­गो द्र­व्य­रू­पा­याः श­क्ते­र् आ­त्म­नि म­न्य­ते । गु­ण­क­र्म­स्व­भा­वा­याः स­म­वा­य­श् च य­द्य् अ­सौ ॥ १­२ ॥ च­क्षु­रा­दि­द्र­व्य­रू­पा­याः श­क्ते­र् आ­त्म­द्र­व्ये सं­यो­गः सं­बं­धो ऽ­न्तः­क­र­ण­सं­यो­गा­दि­गु­ण­रू­पा­याः स­म­वा­य­श् च श­ब्दा­द् वि­ष­यी­क्रि­य­मा­ण­रू­पा­याः सं­यु­क्त­स­म­वा­यः सा­मा­न्या­दे­श् च वि­ष­यी­क्रि­य­मा­ण­स्य सं­यु­क्त­स­म­वे­त­स­म­वा­या- दि­र् य­दि म­तः ॥ त­दा­प्य् अ­र्थां­त­र­त्वे स्य सं­बं­ध­स्य क­थं नि­जा­त् । सं­बं­धि­नो व­धा­र्ये­त त­त्सं­बं­ध­स्व­भा­व­ता ॥ १­३ ॥ २­५सं­बं­धां­त­र­तः सा चे­द् अ­न­व­स्था म­ही­य­सी । ग­त्वा सु­दू­र­म् अ­प्य् ऐ­क्यं वा­च्यं सं­बं­ध­त­द्व­तोः ॥ १­४ ॥ त­था स­ति न सा श­क्ति­स् त­द्व­तो त्यं­त­भे­दि­नी । सं­बं­धा­भि­न्न­सं­बं­धि­रू­प­त्वा­त् त­त्स्व­रू­प­व­त् ॥ १­५ ॥ न­नु ग­त्वा सु­दू­र­म् अ­पि सं­बं­ध­त­द्व­तो­र् नै­क्य­म् उ­च्य­ते ये­ना­त्म­नो द्र­व्या­दि­रू­पा श­क्ति­स् त­त्सं­बं­धा­भि­न्न­स­म्ब­न्धि­स्व­भा­व- त्वा­द् अ­भि­न्ना सा­ध्य­ते­, प­रा­प­र­सं­बं­धा­द् ए­व सं­बं­ध­स्य सं­बं­धि­ता­व्य­प­दे­शो­प­ग­मा­त् । न चै­व­म् अ­न­व­स्था­, प्र­ति­प­त्तु­र् आ- कां­क्षा­नि­वृ­त्तेः क्व­चि­त् क­दा­चि­द् अ­व­स्था­न­सि­द्धेः­, प्र­ती­ति­नि­बं­ध­न­त्वा­त् त­त्त्व­व्य­व­स्था­या इ­ति प­रे । ते­षां सं­यो- ३­०ग­स­म­वा­य­व्य­व­स्थै­व ता­व­न् न घ­ट­ते­, प्र­ती­त्य­नु­स­र­णे य­थो­प­ग­म­प्र­ती­त्य­भा­वा­त् । त­था हि­;­ — सं­यो­गो यु­त­सि­द्धा­नां प­दा­र्था­नां य­दी­ष्य­ते । स­म­वा­य­स् त­दा प्रा­प्तः सं­यो­ग­स् ता­व­के म­ते ॥ १­६ ॥ क­स्मा­त् स­म­वा­यो पि सं­यो­गः प्र­स­ज्य­ते मा­म­के म­ते ? यु­त­सि­द्धि­र् हि भा­वा­नां वि­भि­न्ना­श्र­य­वृ­त्ति­ता । द­धि­कुं­डा­दि­व­त् सा च स­मा­ना स­म­वा­यि­षु ॥ १­७ ॥ ६­०न­न्व् अ­यु­त­सि­द्धा­नां स­म­वा­यि­त्वा­त् स­म­वा­यि­नां यु­त­सि­द्धि­र् अ­सि­द्धे­ति चे­त् ॥ त­द्व­द्वृ­त्ति­र् गु­णा­दी­नां स्वा­श्र­ये­षु च त­द्व­ता­म् । यु­त­सि­द्धि­र् य­दा न स्या­त् त­दा­न्य­त्रा­पि सा क­थ­म् ॥ १­८ ॥ गु­ण्या­दि­षु गु­णा­दी­नां वृ­त्ति­र् गु­ण्या­दी­नां तु स्वा­श्र­ये वृ­त्ति­र् इ­ति क­थं न गु­ण­गु­ण्या­दी­नां स­म­वा­यि­नां यु­त­सि­द्धिः ? पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धि­र् इ­ति व­च­ना­त् । त­था­पि ते­षां यु­त­सि­द्धे­र् अ­भा­वे द­धि­कुं­डा­दी­ना­म् अ­पि ०­५सा न स्या­द् वि­शे­ष­ल­क्ष­णा­भा­वा­त् ॥ लौ­कि­को दे­श­भे­द­श् चे­द् यु­त­सि­द्धिः प­र­स्प­र­म् । प्रा­प्ता रू­प­र­सा­दी­ना­म् ए­क­त्रा­यु­त­सि­द्ध­ता ॥ १­९ ॥ वि­भू­नां च स­म­स्ता­नां स­म­वा­य­स् त­था न कि­म् । क­थं­चि­द् अ­र्थ­ता­दा­त्म्या­न् ना­वि­ष्व­ग्भ­व­नं प­र­म् ॥ २­० ॥ लौ­कि­को दे­श­भे­दो यु­त­सि­द्धि­र् न शा­स्त्री­यो य­तः स­म­वा­यि­नां यु­त­सि­द्धिः स्या­द् इ­त्य् ए­त­स्मि­न्न् अ­पि प­क्षे रू­पा­दी­ना­म् ए­क­त्र द्र­व्ये वि­भू­नां च स­म­स्ता­नां लौ­कि­क­दे­श­भे­दा­भा­वा­द् यु­त­सि­द्धे­र् अ­भा­व­प्र­सं­गा­त् स­म­वा­य­प्र­स­क्तिः । १­०अ­वि­ष्व­ग्भ­व­न­म् ए­वा­यु­त­सि­द्धि­र् वि­ष्व­ग्भ­व­नं यु­त­सि­द्धि­र् इ­ति चे­त्­, त­त्स­म­वा­यि­नां क­थं­चि­त् ता­दा­त्म्य­म् ए­व सि­द्धं त­तः प­र­स्या­वि­ष्व­ग्भ­व­न­स्या­प्र­ती­तेः ॥ त­द् ए­वा­बा­धि­त­ज्ञा­न­म् आ­रू­ढं श­क्ति­त­द्व­तोः । स­र्व­था भे­द­म् आ­हं­ति प्र­ति­द्र­व्य­म् अ­ने­क­धा ॥ २­१ ॥ क­थं­चि­त् ता­दा­त्म्य­म् ए­व स­म­वा­यि­ना­म् ए­क­म् अ­मू­र्तं स­र्व­ग­त­म् इ­हे­द­म् इ­ति प्र­त्य­य­नि­मि­त्तं स­म­वा­यो ऽ­र्थ­भे­दा­भा­वा­द् इ­ति मा­मं­स्त­, त­स्य प्र­ति­द्र­व्य­म् अ­ने­क­प्र­का­र­त्वा­त्­, त­थै­वा­बा­धि­त­ज्ञा­ना­रू­ढ­त्वा­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­य­ता­दा­त्म्यं हि १­५मू­र्ति­म­ज् जा­य­ते ना­मू­र्तं­, अ­मू­र्त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं पु­न­र् अ­मू­र्त­म् ए­व­, त­था स­र्व­ग­त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं स­र्व­ग­तं­, अ­स­र्व­ग­त­द्र­व्य­प­र्या­य­ता­दा­त्म्यं पु­न­र् अ­स­र्व­ग­त­म् ए­व­, त­था चे­त­ने­त­र­द्र­व्य­प­र्या­य­ता­दा­त्म्यं चे­त­ने­त­र­रू­प­म् इ­त्य् अ- ने­क­धा त­त्सि­द्धं श­क्ति­त­द्व­तोः स­र्व­था भे­द­म् आ­हं­त्य् ए­व ॥ त­तो र्थ­ग्र­ह­णा­का­रा श­क्ति­र् ज्ञा­न­म् इ­हा­त्म­नः । क­र­ण­त्वे­न नि­र्दि­ष्टा न वि­रु­द्धा क­थं­च­न ॥ २­२ ॥ न ह्य् अं­त­रं­ग­ब­हि­रं­गा­र्थ­ग्र­ह­ण­रू­पा­त्म­नो ज्ञा­न­श­क्तिः क­र­ण­त्वे­न क­थं­चि­न् नि­र्दि­श्य­मा­ना वि­रु­ध्य­ते­, स­र्व­था २­०श­क्ति­त­द्व­तो­र् भे­द­स्य प्र­ति­ह­न­ना­त् । न­नु च ज्ञा­न­श­क्ति­र् य­दि प्र­त्य­क्षा त­दा स­क­ल­प­दा­र्थ­श­क्तेः प्र­त्य­क्ष­त्व­प्र­सं­गा­द् अ- नु­मे­य­त्व­वि­रो­धः । प्र­मा­ण­बा­धि­तं च श­क्तेः प्र­त्य­क्ष­त्वं । त­था हि­–­ज्ञा­न­श­क्ति­र् न प्र­त्य­क्षा­स्म­दा­देः श­क्ति- त्वा­त् पा­व­का­दे­र् द­ह­ना­दि­श­क्ति­व­त् । न सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं पा­व­का­दि­द­ह­ना­दि­श­क्तेः प्र­त्य­क्ष­त्वे क­स्य- चि­त् त­त्र सं­श­या­नु­प­प­त्तेः । य­दि पु­न­र् अ­प्र­त्य­क्षा ज्ञा­न­श­क्ति­स् त­दा त­स्याः क­र­ण­ज्ञा­न­त्वे प्रा­भा­क­र­म­त­सि­द्धिः­, त­त्र क­र­ण­ज्ञा­न­स्य प­रो­क्ष­त्व­व्य­व­स्थि­तेः फ­ल­ज्ञा­न­स्य प्र­त्य­क्ष­त्वो­प­ग­मा­त् । त­तः प्र­त्य­क्षं क­र­ण­ज्ञा­न­म् इ­च्छ­तां न २­५त­च्छ­क्ति­रू­प­म् ए­षि­त­व्यं स्या­द्वा­दि­भि­र् इ­ति चे­त् । त­द् अ­नु­प­प­न्नं । ए­कां­त­तो स्म­दा­दि­प्र­त्य­क्ष­त्व­स्य क­र­ण­ज्ञा­ने न्य­त्र वा व­स्तु­नि प्र­ती­ति­वि­रु­द्ध­त्वे­ना­न­भ्यु­प­ग­मा­त् । द्र­व्या­र्थ­तो हि ज्ञा­न­म् अ­स्म­दा­देः प्र­त्य­क्षं­, प्र­ति­क्ष­ण­प­रि­णा­म- श­क्त्या­दि­प­र्या­या­र्थ­त­स् तु न प्र­त्य­क्षं । त­त्र स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञा­नं स्व­सं­वि­दि­तं फ­लं प्र­मा­णा­भि­न्नं व­द­तां क­र­ण­ज्ञा­नं प्र­मा­णं क­थ­म­प्र­त्य­क्षं ना­म । न च ये­नै­व रू­पे­ण त­त्प्र­मा­णं ते­नै­व फ­लं­, ये­न वि­रो­धः । किं त­र्हि ? सा­ध­क­त­म­त्वे­न प्र­मा­णं सा­ध्य­त्वे­न फ­लं । सा­ध­क­त­म­त्वं तु प­रि­च्छे­द­न­श­क्ति­र् इ­ति प्र­त्य­क्ष­फ­ल­ज्ञा­ना­त्म- ३­०क­त्वा­त् प्र­त्य­क्षं श­क्ति­रू­पे­ण प­रो­क्षं । त­तः स्या­त् प्र­त्य­क्षं स्या­द् अ­प्र­त्य­क्ष­म् इ­त्य् अ­ने­कां­त­सि­द्धिः । य­दा तु प्र­मा­णा- द् भि­न्नं फ­लं हा­नो­पा­दा­नो­पे­क्षा­ज्ञा­न­ल­क्ष­णं त­दा स्वा­र्थ­व्य­व­सा­या­त्म­कं क­र­ण­सा­ध­नं ज्ञा­नं प्र­त्य­क्षं सि­द्ध­म् ए­वे­ति न प­र­म­त­प्र­वे­श­स् त­च्छ­क्ते­र् अ­पि सू­क्ष्मा­याः प­रो­क्ष­त्वा­त् । त­द् ए­ते­न स­र्वं क­र्त्रा­दि­का­र­क­त्वे­न प­रि­ण­तं व­स्तु क­स्य­चि­त् प्र­त्य­क्षं प­रो­क्षं च क­र्त्रा­दि­श­क्ति­रू­प­त­यो­क्तं प्र­त्ये­यं । त­तो ज्ञा­न­श­क्ति­र् अ­पि च क­र­ण­त्वे­न नि­र्दि­ष्टा न स्वा­ग­मे­न यु­क्त्या च वि­रु­द्धे­ति सू­क्तं ॥ ६­१आ­त्मा चा­र्थ­ग्र­हा­का­र­प­रि­णा­मः स्व­यं प्र­भुः । ज्ञा­न­म् इ­त्य् अ­भि­सं­धा­न­क­र्तृ­सा­ध­न­ता म­ता ॥ २­३ ॥ त­स्यो­दा­सी­न­रू­प­त्व­वि­व­क्षा­यां नि­रु­च्य­ते । भा­व­सा­ध­न­ता ज्ञा­न­श­ब्दा­दी­ना­म् अ­बा­धि­ता ॥ २­४ ॥ न­नु च जा­ना­ती­ति ज्ञा­न­म् आ­त्मे­ति वि­व­क्षा­यां क­र­ण­म् अ­न्य­द्वा­च्यं­, निः­क­र­ण­स्य क­र्तृ­त्वा­यो­गा­द् इ­ति चे­न् न । अ­वि­भ­क्त­क­र्तृ­क­स्य स्व­श­क्ति­रू­प­स्य क­र­ण­स्या­भि­धा­ना­त् । भा­व­सा­ध­न­ता­यां ज्ञा­न­स्य फ­ल­त्व­व्य­व­स्थि­तेः ०­५प्र­मा­ण­त्वा­भा­व इ­ति चे­न् न­, त­च्छ­क्ते­र् ए­व प्र­मा­ण­त्वो­प­प­त्तेः ॥ त­था चा­रि­त्र­श­ब्दो पि ज्ञे­यः क­र्मा­नु­सा­ध­नः । का­र­का­णां वि­व­क्षा­तः प्र­वृ­त्ते­र् ए­क­व­स्तु­नि ॥ २­५ ॥ चा­रि­त्र­मो­ह­स्यो­प­श­मे क्ष­ये क्ष­यो­प­श­मे वा­त्म­ना च­र्य­ते त­द् इ­ति चा­रि­त्रं­, च­र्य­ते ने­न च­र­ण­मा­त्रं वा च­र­ती­ति वा चा­रि­त्र­म् इ­ति क­र्मा­दि­सा­ध­न­श् चा­रि­त्र­श­ब्दः प्र­त्ये­यः । न­नु च "­भू­वा­दि­गृ­ग्भ्यो णि­त्र­" इ­त्य् अ­धि- कृ­त्य "­च­रे­र् वृ­त्ते­" इ­ति क­र्म­णि णि­त्र­स्य वि­धा­ना­त्­, क­र्त्रा­दि­सा­ध­न­त्वे ल­क्ष­णा­भा­व इ­ति चे­त् न­, ब­हु­ला­पे­क्ष­या १­०त­द्भा­वा­त् । ए­ते­न द­र्श­न­ज्ञा­न­श­ब्द­योः क­र्तृ­सा­ध­न­त्वे ल­क्ष­णा­भा­वो व्यु­द­स्तः । "­यु­ड्वा ब­हु­ल­म्­" इ­ति व­च­ना­त्­, त­था द­र्श­ना­च् च । दृ­श्य­ते हि क­र­णा­धि­क­र­ण­भा­वे­भ्यो न्य­त्रा­पि प्र­यो­गो य­था नि­र­दं­ति त­द् इ­ति नि­र­द­नं­, स्पं­द­ते स्मा­द् इ­ति स्पं­द­न­म् इ­ति । क­थ­म् ए­क­ज्ञा­ना­दि व­स्तु क­र्त्रा­द्य­ने­क­का­र­का­त्म­कं वि­रो­धा­त् इ­ति चे­न् न­, वि­व­क्षा­तः का­र­का­णां प्र­वृ­त्ते­र् ए­क­त्रा­प्य् अ­वि­रो­धा­त् । कु­तः पु­नः क­स्ये­ति का­र­क­म् आ­व­स­ति वि­व­क्षा क­स्य- चि­द् अ­वि­व­क्षे­ति चे­त्­;­ — १­५वि­व­क्षा च प्र­धा­न­त्वा­द् वा­स्तु­रू­प­स्य क­स्य­चि­त् । त­दा त­द­न्य­रू­प­स्या­वि­व­क्षा गु­ण­भा­व­तः ॥ २­६ ॥ न­न्व् अ­स­द् ए­व रू­प­म् अ­ना­द्य­वि­द्या­वा­स­नो­प­क­ल्पि­तं वि­व­क्षे­त­र­यो­र् वि­ष­यो न तु वा­स्त­वं रू­पं य­तः प­र­मा­र्थ- स­ती ष­ट्का­र­की स्या­द् इ­ति चे­त् ॥ भा­व­स्य वा­स­तो ना­स्ति वि­व­क्षा चे­त­रा­पि वा । प्र­धा­ने­त­र­ता­पा­या­द् ग­ग­नां­भो­रु­हा­दि­व­त् ॥ २­७ ॥ प्र­धा­ने­त­र­ता­भ्यां वि­व­क्षे­त­र­यो­र् व्या­प्त­त्वा­त् प­र­रू­पा­दि­भि­र् इ­व स्व­रू­पा­दि­भि­र् अ­प्य् अ­स­त­स् त­द­भा­वा­त् त­द­भा­व- २­०सि­द्धिः ॥ स­र्व­थै­व स­तो ने­न त­द­भा­वो नि­वे­दि­तः । ए­क­रू­प­स्य भा­व­स्य रू­प­द्व­य­वि­रो­ध­तः ॥ २­८ ॥ न हि स­दे­कां­ते प्र­धा­ने­त­र­रू­पे स्तः । क­ल्पि­ते स्त ए­वे­ति चे­न् न­, क­ल्पि­ते­त­र­रू­प­द्व­य­स्य स­त्ता­द्वै­त­वि­रो­धि­नः प्र­सं­गा­त् । क­ल्पि­त­स्य रू­प­स्या­स­त्त्वा­द् अ­क­ल्पि­त­स्यै­व स­त्त्वा­न् न रू­प­द्व­य­म् इ­ति चे­त् त­र्ह्य् अ­स­तां प्र­धा­ने­त­र­रू­पे वि­व­क्षे­त­र­यो­र् वि­ष­य­ता­म् आ­स्कं­द­त इ­त्य् आ­या­तं । त­च् च प्र­ति­क्षि­प्तं । स्या­द्वा­दि­नां तु ना­यं दो­षः । चि­त्रै­क­रू­पे व­स्तु­नि २­५प्र­धा­ने­त­र­रू­प­द्व­य­स्य स्व­रू­पे­ण स­तः प­र­रू­पे­णा­स­तो वि­व­क्षे­त­र­यो­र् वि­ष­य­त्वा­वि­रो­धा­त् ॥ वि­व­क्षा चा­वि­व­क्षा च वि­शे­ष्ये नं­त­ध­र्मि­णि । स­तो वि­शे­ष­ण­स्या­त्र ना­स­तः स­र्व­थो­दि­ता ॥ २­९ ॥ न स­र्व­था­पि स­तो ध­र्म­स्य ना­प्य् अ­स­तो ऽ­नं­त­ध­र्मि­णि व­स्तु­नि वि­व­क्षा चा­वि­व­क्षा च भ­ग­व­द्भिः स­मं­त­भ­द्र- स्वा­मि­भि­र् अ­भि­हि­ता­स्मि­न् वि­चा­रे । किं त­र्हि ? क­थं­चि­त् स­द­स­दा­त्म­न ए­व प्र­धा­न­ता­या गु­ण­ता­या­श् च स­द्भा­वा­त् । कु­तः क­स्य­चि­द् रू­प­स्य प्र­धा­ने­त­र­ता च स्या­द् ये­ना­सौ वा­स्त­वी­ति चे­त्­;­ — ३­०स्वा­भि­प्रे­ता­र्थ­सं­प्रा­प्ति­हे­तो­र् अ­त्र प्र­धा­न­ता । भा­व­स्य वि­प­री­त­स्य नि­श्ची­ये­ता­प्र­धा­न­ता ॥ ३­० ॥ नै­वा­तः क­ल्प­ना­मा­त्र­व­श­तो सौ प्र­व­र्ति­ता । व­स्तु­सा­म­र्थ्य­सं­भू­त­नु­त्वा­द् अ­र्थ­दृ­ष्टि­व­त् ॥ ३­१ ॥ क­र्तृ­प­रि­णा­मो हि पुं­सो य­दा स्वा­भि­प्रे­ता­र्थ­सं­प्रा­प्ते­र् हे­तु­स् त­दा प्र­धा­न­म् अ­न्य­दा त्व् अ­प्र­धा­नं स्या­त्­, त­था क­र­णा­दि- प­रि­णा­मो पि । त­तो न प्र­धा­ने­त­र­ता क­ल्प­ना­मा­त्रा­त् प्र­व­र्ति­ता­स्या व­स्तु­सा­म­र्थ्या­य­त्त­त्वा­द् अ­र्थ­द­र्श­न­व­त् । ६­२न­न्व् अ­भि­प्रे­तो र्थो न प­र­मा­र्थः स­न्म­नो­रा­ज्या­दि­व­त् त­त­स् त­त्सं­प्रा­प्त्य­प्रा­प्ती न व­स्तु­रू­पे य­त­स् त­द्धे­तु­क­योः प्र­धा­ने­त­र- भा­व­यो­र् व­स्तु­सा­म­र्थ्य­सं­भू­त­त­नु­त्वं सि­द्ध्य­त् त­यो­र् वा­स्त­व­तां सा­ध­ये­त् इ­ति चे­त् । स्या­द् ए­वं­, य­दि स­र्वो भि- प्रे­तो र्थो ऽ­प­र­मा­र्थः स­न् सि­द्ध्ये­त् । क­स्य­चि­न् म­नो­रा­ज्या­दे­र् अ­प­र­मा­र्थ­त्व­स­त्त्व­प्र­ति­प­त्ते­र् अ­बा­धि­ता­भि­प्रा­य­वि­ष­यी­कृ­त- स्या­प्य् अ­प­र­मा­र्थ­स­त्त्व­सा­ध­ने चं­द्र­द्व­य­द­र्श­न­वि­ष­य­स्या­व­स्तु­त्व­सं­प्र­त्य­या­द् अ­बा­धि­ता­खि­ल­द­र्श­न­वि­ष­य­स्या­व­स्तु­त्वं सा­ध्य- ०­५ता­म् अ­भि­प्रे­त­त्व­दृ­ष्ट­त्व­हे­तो­र् अ­वि­शे­षा­त् । स्व­सं­वे­द­न­वि­ष­य­स्य च स्व­रू­प­स्य कु­तः प­र­मा­र्थ­स­त्त्व­सि­द्धि­र् य­तः सं­वे­द- ना­द्वै­तं चि­त्रा­द्वै­तं वा स्व­रू­प­स्य स्व­तो ग­तिं सा­ध­ये­त् । य­दि पु­नः स्व­रू­प­स्य स्व­तो पि ग­तिं ने­च्छे­त् त­दा न स्व­तः सं­वे­द्य­ते ना­पि प­र­तो स्ति च त­द् इ­ति कि­म् अ­घ­शी­ल­व­च­नं । न स्व­तः सं­वे­द्य­ते सं­वे­द­नं ना­पि प­र­तः किं तु सं­वे­द्य­त ए­वे­ति त­स्य स­त्त्व­व­च­ने­, न क्र­मा­न् नि­त्यो र्थः का­र्या­णि क­रो­ति ना­प्य् अ­क्र­मा­त्­; किं त­र्हि ? क­रो­त्य् ए­वे­ति ब्रु­वा­णः क­थं प्र­ति­क्षि­प्य­ते ? नै­क­दे­शे­न स्वा­व­य­वे­ष्व् अ­व­य­वी व­र्त­ते ना­पि स­र्वा­त्म­ना किं तु १­०व­र्त­ते ए­वे­ति च । नै­क­दे­शे­न प­र­मा­णुः प­र­मा­ण्वं­त­रैः सं­यु­ज्य­ते ना­पि स­र्वा­त्म­ना किं तु सं­यु­ज्य­त ए­वे­त्य् अ­पि ब्रु­व­न् न प्र­ति­क्षे­पा­र्हो ने­ना­पा­दि­तः । य­दि पु­नः क्र­मा­क्र­म­व्य­ति­रि­क्त­प्र­का­रा­सं­भ­वा­त् त­तः का­र्य­क­र­णा­दे­र् अ­यो­गा­द् ए­वं ब्रु­वा­ण­स्य प्र­ति­क्षे­पः क्रि­य­ते त­दा स्व­प­र­व्य­ति­रि­क्त­प्र­का­रा­भा­वा­न् न त­तः सं­वे­द­नं सं­वे­द्य­त ए­वे­त्य् अ­प्र­ति­क्षे­पा­र्हः सि­द्ध्ये­त् । सं­वे­द­न­स्य प्र­ति­क्षे­पे स­क­ल­शू­न्य­ता स­र्व­स्या­नि­ष्टा स्या­द् इ­ति चे­त्­, स­मा­न­म् अ­न्य­त्रा­पि । त­तः स्व­यं सं­वे­द्य­स्य दृ­श्य­स्य वा रू­पा­देः प­र­मा­र्थ­स­त्त्व­म् उ­प­य­ता­भि­प्रे­त­स्या­प्य् अ­व्य­भि­चा­रि­ण­स् त­न् न प्र­ति­क्षे­प्त­त्वं स­र्व­था १­५वि­शे­षा­भा­वा­त् । प­र­मा­र्थ­स­त्त्वे च स्वा­भि­प्रे­ता­र्थ­स्य सु­न­य­वि­ष­य­स्य त­त्सं­प्रा­प्त्य­सं­प्रा­प्ती व­स्तु­रू­पे सि­द्धे त­द्धे­तु­क­यो­श् च प्र­धा­ने­त­र­भा­व­यो­र् व­स्तु­सा­म­र्थ्य­सं­भू­त­त­नु­त्वं ना­सि­द्धं य­त­स् त­यो­र् वा­स्त­व­त्वं न सा­ध­ये­द् इ­ति । त­त्र वि­व­क्षा चा­वि­व­क्षा च न नि­र्वि­ष­या ये­न त­द्व­शा­द् ए­क­त्र व­स्तु­न्य् अ­ने­क­का­र­का­त्म­क­त्वं न व्य­व­ति­ष्ठे­त ॥ नि­रं­श­स्य च त­त्त्व­स्य स­र्व­था­नु­प­प­त्ति­तः । नै­क­स्य बा­ध्य­ते ऽ­ने­क­का­र­क­त्वं क­थं­च­न ॥ ३­२ ॥ ना­त्मा­दि­त­त्त्वे ना­ना­का­र­का­त्म­ता वा­स्त­वी त­स्य नि­रं­श­त्वा­त्­, क­ल्प­ना­मा­त्रा­द् ए­व त­दु­प­प­त्ते­र् इ­ति न २­०शं­क­नी­यं । ब­हि­र् अं­त­र् वा नि­रं­श­स्य स­र्व­था­र्थ­क्रि­या­का­रि­त्वा­यो­गा­त् । प­र­मा­णुः क­थ­म् अ­र्थ­क्रि­या­का­री­ति चे­न् न­, त­स्या­पि सां­श­त्वा­त् । न हि प­र­मा­णो­र् अं­श ए­व ना­स्ति द्वि­ती­या­द्यं­शा­भा­वा­न् नि­र­व­य­व­त्व­व­च­ना­त् । न च य­था प­र­मा­णु­र् ए­क­प्र­दे­शा­मा­त्र­स् त­था­त्मा­दि­र् अ­पि श­क्यो व­क्तुं स­कृ­न्ना­ना­दे­श­व्या­पि­त्व­वि­रो­धा­त् । त­स्य वि­भु­त्वा­न् न त­द्वि­रो­ध इ­ति चे­त् । व्या­ह­त­म् ए­त­त् । वि­भु­श् चै­क­प्र­दे­श­मा­त्र­श् चे­ति न किं­चि­त् स­क­ले­भ्यो ṃ­शे­भ्यो नि­र्ग­तं त­त्त्वं ना­म स­र्व­प्र­मा­णा­गो­च­र­त्वा­त् ख­र­शृं­ग­व­त् । य­दा त्वं­शा ध­र्मा­स् त­दा ते­भ्यो नि­र्ग­त त­त्त्वं न किं­चि­त् प्र­ती­ति­गो- २­५च­र­ता­म् अं­च­ती­ति सां­श­म् ए­व स­र्वं त­त्त्व­म् अ­न्य­था­र्थ­क्रि­या­वि­रो­धा­त् । त­त्र चा­ने­क­का­र­क­त्व­म् अ­बा­धि­त­म् अ­ब­बु­द्ध्या­म­हे भे­द­न­या­श्र­य­णा­त् । त­था च द­र्श­ना­दि­श­ब्दा­नां सू­क्तं क­र्त्रा­दि­सा­ध­न­त्वं ॥ पू­र्वं द­र्श­न­श­ब्द­स्य प्र­यो­गो ऽ­भ्या­र्हि­त­त्व­तः । अ­ल्पा­क्ष­रा­द् अ­पि ज्ञा­न­श­ब्दा­द् द्वं­द्वो त्र सं­म­तः ॥ ३­३ ॥ द­र्श­नं च ज्ञा­नं च चा­रि­त्रं च द­र्श­न­ज्ञा­न­चा­रि­त्रा­णी­ति इ­त­रे­त­र­यो­गे द्वं­द्वे स­ति ज्ञा­न­श­ब्द­स्य पू­र्व- नि­पा­त­प्र­स­क्ति­र् अ­ल्पा­क्ष­र­त्वा­द् इ­ति न चो­द्यं­, द­र्श­न­स्या­भ्य­र्हि­त­त्वे­न ज्ञा­ना­त् पू­र्व­प्र­यो­ग­स्य सं­म­त­त्वा­त् । कु­तो भ्य­र्हो ३­०द­र्श­न­स्य न पु­न­र् ज्ञा­न­स्य स­र्व­पु­रु­षा­र्थ­सि­द्धि­नि­बं­ध­न­स्ये­ति चे­त्­;­ — ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वा­द् अ­भ्य­र्हो द­र्श­न­स्य हि । त­द­भा­वे त­दु­द्भू­ते­र् अ­भा­वा­द् दू­र­भ­व्य­व­त् ॥ ३­४ ॥ इ­द­म् इ­ह सं­प्र­धा­र्यं ज्ञा­न­मा­त्र­नि­बं­ध­ना स­र्व­पु­रु­षा­र्थ­सि­द्धिः स­म्य­ग्ज्ञा­न­नि­बं­ध­ना वा ? न ता­व­द् आ­द्यः प­क्षः सं­श­या­दि­ज्ञा­न­नि­बं­ध­न­त्वा­नु­षं­गा­त् । स­म्य­ग्ज्ञा­न­नि­बं­ध­ना चे­त्­, त­र्हि ज्ञा­न­स­म्य­क्त्व­स्य द­र्श­न­हे­तु­क­त्वा­त् त­त्त्वा­र्थ­श्र­द्धा­न­म् ए­वा­भ्य­र्हि­तं । त­द­भा­वे ज्ञा­न­स­म्य­क्त्व­स्या­नु­द्भू­ते­र् दू­र­भ­व्य­स्ये­व । न चे­द­म् उ­दा­ह­र­णं सा­ध्य­सा­ध­न- ६­३वि­क­ल­म् उ­भ­योः सं­प्र­ति­प­त्तेः । न­न्व् इ­द­म् अ­यु­क्तं त­त्त्वा­र्थ­श्र­द्धा­न­स्य ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वं द­र्श­न­स­म्य­ग्ज्ञा­न­यो स­ह­च­र­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द्धे­तु­हे­तु­म­द्भा­वा­घ­ट­ना­त् । त­त्त्वा­र्थ­श्र­द्धा­न­स्या­वि­र्भा­व­का­ले स­म्य­ग्ज्ञा­न­स्या­वि- र्भा­वा­त् त­त्त­द्धे­तु­र् इ­ति चा­सं­ग­तं­, स­म्य­ग्ज्ञा­न­स्य त­त्त्वा­र्थ­श्र­द्धा­न­हे­तु­त्व­प्र­सं­गा­त् । म­त्या­दि­स­म्य­ग्ज्ञा­न­स्या­वि­र्भा­व­का­ल ए­व त­त्त्वा­र्थ­श्र­द्धा­न­स्या­वि­र्भा­वा­त् । त­तो न द­र्श­न­स्य ज्ञा­ना­द् अ­भ्य­र्हि­त­त्वं ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वा­व्य­स्थि­ते­र् इ­ति ०­५क­श्चि­त् । त­द् अ­स­त् । अ­भि­हि­ता­न­व­बो­धा­त् । न हि स­म्य­ग्ज्ञा­नो­त्प­त्ति­हे­तु­त्वा­द् द­र्श­न­स्या­भ्य­र्हो भि­धी­य­ते । किं त­र्हि ? ज्ञा­न­स­म्य­ग्व्य­प­दे­श­हे­तु­त्वा­त् । पू­र्वं हि द­र्श­नो­त्प­त्तेः सा­का­र­ग्र­ह­ण­स्य मि­थ्या­ज्ञा­न­व्य­प­दे­शो मि­थ्या­त्व- स­ह­च­रि­त­त्वे­न य­था­, त­था द­र्श­न­मो­हो­प­श­मा­दे­र् द­र्श­नो­त्प­त्तौ स­म्य­ग्ज्ञा­न­व्य­प­दे­श इ­ति । न­न्व् ए­वं स­म्य­ग्ज्ञा­न­स्य द­र्श­न­स­म्य­क्त्व­हे­तु­त्वा­द् अ­भ्य­र्हो स्तु मि­थ्या­ज्ञा­न­स­ह­च­रि­त­स्या­र्थ­श्र­द्धा­न­स्य मि­थ्या­द­र्श­न­व्य­प­दे­शा­त् । म­त्या­दि- ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् म­त्या­दि­ज्ञा­नो­त्प­त्तौ त­स्य स­म्य­ग्द­र्श­न­व्य­प­दे­शा­त् । न हि द­र्श­नं ज्ञा­न­स्य स­म्य­ग्व्य- १­०प­दे­श­नि­मि­त्तं न पु­न­र् ज्ञा­नं द­र्श­न­स्य स­ह­चा­रि­त्वा­वि­शे­षा­द् इ­ति चे­त् न । ज्ञा­न­वि­शे­षा­पे­क्ष­या द­र्श­न­स्य ज्ञा­न­स­म्य­क्त्व­व्य­प­दे­श­हे­तु­त्व­सि­द्धेः । स­क­ल­श्रु­त­ज्ञा­नं हि के­व­ल­म­नः­प­र्य­य­ज्ञा­न­व­त् प्रा­गु­द्भू­त­स­म्य­ग्द­र्श­न­स्यै­वा- वि­र्भ­व­ति न म­त्या­दि­ज्ञा­न­सा­मा­न्य­व­द्द­र्श­न­स­ह­चा­री­ति सि­द्धं ज्ञा­न­स­म्य­क्त्व­हे­तु­त्वं द­र्श­न­स्य ज्ञा­ना­द् अ­भ्य­र्ह- सा­ध­नं । त­तो द­र्श­न­स्य पू­र्वं प्र­यो­गः । क­श्चि­द् आ­ह­– । ज्ञा­न­म् अ­भ्य­र्हि­तं त­स्य प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ भ­वां­त­रा­भा­वा­त्­, न तु द­र्श­नं त­स्य क्षा­यि­क­स्या­पि नि­य­मे­न भ­वां­त­रा­भा­व­हे­तु­त्वा­भा­वा­द् इ­ति । सो पि चा­रि­त्र­स्या­भ्य­र्हि­त­त्वं १­५ब्र­वी­तु त­त्प्र­क­र्ष­प­र्यं­त­प्रा­प्तौ भ­वां­त­रा­भा­व­सि­द्धेः । के­व­ल­ज्ञा­न­स्या­नं­त­त्वा­च् चा­रि­त्रा­द् अ­भ्य­र्हो न तु चा­रि­त्र­स्य मु­क्तौ त­था व्य­प­दि­श्य­मा­न­स्या­भा­वा­द् इ­ति चे­त् । त­त ए­व क्षा­यि­क­द­र्श­न­स्या­भ्य­र्हो स्तु मु­क्ता­व् अ­पि स­द्भा­वा­त् अ­नं­त­त्व­सि­द्धेः । सा­क्षा­द्भ­वां­त­रा­भा­व­हे­तु­त्वा­भा­वा­द् द­र्श­न­स्य के­व­ल­ज्ञा­ना­द् अ­न­भ्य­र्हे के­व­ल­स्या­प्य् अ­भ्य­र्हो मा भू­त् त­त ए­व । न हि त­त्का­ला­दि­वि­शे­ष­नि­र­पे­क्षं भ­वां­त­रा­भा­व­का­र­ण­म् अ­यो­गि­के­व­ल­च­र­म् अ­स­म­य­प्रा­प्त­स्य द­र्श­ना­दि­त्र­य­स्य सा­क्षा­न्मो­क्ष­का­र­ण­त्वे­न व­क्ष्य­मा­ण­त्वा­त् । त­तः सा­क्षा­त्प­रं­प­र­या वा मो­क्ष­का­र­ण­त्वा­पे­क्ष­या द­र्श­ना­दि­त्र­य­स्या- २­०भ्य­र्हि­त­त्वं स­मा­न­म् इ­ति न त­था क­स्य­चि­द् ए­वा­भ्य­र्ह­व्य­व­स्था ये­न ज्ञा­न­म् ए­वा­भ्य­र्हि­तं स्या­त् द­र्श­ना­त् । न­न्व् ए­वं वि­शि­ष्ट­स­म्य­ग्ज्ञा­न­हे­तु­त्वे­ना­पि द­र्श­न­स्य ज्ञा­ना­द् अ­भ्य­र्हे स­म्य­ग्द­र्श­न­हे­तु­त्वे­न ज्ञा­न­स्य द­र्श­ना­द् अ­भ्य­र्हो स्तु श्रु­त- ज्ञा­न­पू­र्व­क­त्वा­द् अ­धि­ग­म­ज­स­द्द­र्श­न­स्य­, म­त्य­व­धि­ज्ञा­न­पू­र्व­क­त्वा­न् नि­स­र्ग­ज­स्ये­ति चे­न् न । द­र्श­नो­त्प­त्तेः पू­र्वं श्रु­त­ज्ञा­न­स्य म­त्य­व­धि­ज्ञा­न­यो­र् वा अ­ना­वि­र्भा­वा­त् । म­त्य­ज्ञा­न­श्रु­ता­ज्ञा­न­वि­भं­गा­ज्ञा­न­पू­र्व­क­त्वा­त् प्र­थ­म­स­म्य­ग्द­र्श­न­स्य । न च त­था त­स्य मि­थ्या­त्व­प्र­सं­गः स­म्य­ग्ज्ञा­न­स्या­पि मि­थ्या­ज्ञा­न­पू­र्व­क­स्य मि­थ्या­त्व­प्र­स­क्तेः । स­त्य­ज्ञा­न­ज­न­न­स­म­र्था- २­५न् मि­थ्या­ज्ञा­ना­त् स­त्य­ज्ञा­न­त्वे­नो­प­च­र्य­मा­णा­द् उ­त्प­न्नं स­त्य­ज्ञा­नं न मि­थ्या­त्वं प्र­ति­प­द्य­ते मि­थ्या­त्व­का­र­णा­दृ­ष्टा­भा­वा- द् इ­ति चे­त्­, स­म्य­ग्द­र्श­न­म् अ­पि ता­दृ­शा­न् मि­थ्या­ज्ञा­ना­द् उ­प­जा­तं क­थं मि­थ्या प्र­स­ज्य­ते त­त्का­र­ण­स्य द­र्श­न­मो­हो­द- य­स्या­भा­वा­त् । स­त्य­ज्ञा­नं मि­थ्या­ज्ञा­ना­नं­त­रं न भ­व­ति त­स्य ध­र्म­वि­शे­षा­नं­त­र­भा­वि­त्वा­द् इ­ति चे­त्­, स­म्य- ग्द­र्श­न­म् अ­पि न मि­थ्या­ज्ञा­ना­नं­त­र­भा­वि त­स्या­ध­र्म­वि­शे­षा­भा­वा­नं­त­र­भा­वि­त्वो­प­ग­मा­त् । मि­थ्या­ज्ञा­ना­नं­त­र- भा­वि­त्वा­भा­वे च स­त्य­ज्ञा­न­स्य स­त्य­ज्ञा­ना­नं­त­र­भा­वि­त्वं स­त्या­स­त्य­ज्ञा­न­पू­र्व­क­त्वं वा स्या­त् ? प्र­थ­म­क­ल्प­ना­यां ३­०स­त्य­ज्ञा­न­स्या­ना­दि­त्व­प्र­सं­गो मि­थ्या­ज्ञा­न­सं­ता­न­स्य चा­नं­त­त्व­प्र­स­क्ति­र् इ­ति प्र­ती­ति­वि­रु­द्धं स­त्ये­त­र­ज्ञा­न­पौ­र्वा­प­र्य- द­र्श­न­नि­रा­क­र­ण­म् आ­या­तं । द्वि­ती­य­क­ल्प­ना­यां तु स­त्य­ज्ञा­नो­त्प­त्तेः पू­र्वं स­क­ल­ज्ञा­न­शू­न्य­स्या­त्म­नो ना­त्म­त्वा- नु­षं­गो दु­र्नि­वा­र­स् त­स्यो­प­यो­ग­ल­क्ष­ण­त्वे­न सा­ध­ना­त् । स चा­नु­प­प­न्न ए­वा­त्म­नः प्र­सि­द्धे­र् इ­ति मि­थ्या­ज्ञा­न- पू­र्व­क­म् अ­पि स­त्य­ज्ञा­नं किं­चि­द् अ­भ्यु­पे­यं । त­द्व­त्स­म्य­ग्द­र्श­न­म् अ­पि इ­त्य् अ­नु­पा­लं­भः । क्षा­यो­प­श­मि­क­स्य क्षा­यि­क­स्य च द­र्श­न­स्य स­त्य­ज्ञा­न­पू­र्व­क­त्वा­त् स­त्य­ज्ञा­नं द­र्श­ना­द् अ­भ्य­र्हि­त­म् इ­ति च न चो­द्यं­, प्र­थ­म­स­म्य­ग्द­र्श­न­स्यौ­प­श­मि- ३­५क­स्य स­त्य­ज्ञा­ना­भा­वे पि भा­वा­त् । नै­वं किं­चि­त् स­म्य­ग्वे­द­नं स­म्य­ग्द­र्श­ना­भा­वे भ­व­ति । प्र­थ­मं भ­व­त्य् ए­वे­ति चे­त् ६­४न­, त­स्या­पि स­म्य­ग्द­र्श­न­स­ह­चा­रि­त्वा­त् । त­र्हि प्र­थ­म­म् अ­पि स­म्य­ग्द­र्श­नं न स­म्य­ग्ज्ञा­ना­भा­वे स्ति त­स्य स­त्य- ज्ञा­न­स­ह­चा­रि­त्वा­द् इ­ति न स­त्य­ज्ञा­न­पू­र्व­क­त्व­म् अ­व्या­पि द­र्श­न­स्य­, स­त्य­ज्ञा­न­स्य­, द­र्श­न­पू­र्व­क­त्व­व­त्­, त­तः प्र­कृ­तं चो­द्य­म् ए­वे­ति चे­न् न । प्र­कृ­ष्ट­द­र्श­न­ज्ञा­ना­पे­क्ष­या द­र्श­न­स्या­भ्य­र्हि­त­त्व­व­च­ना­द् उ­क्तो­त्त­र­त्वा­त् । न हि क्षा­यि­कं द­र्श­नं के­व­ल­ज्ञा­न­पू­र्व­कं ये­न त­त्कृ­ता­भ्य­र्हि­तं स्या­त् । अ­नं­त­भ­व­प्र­हा­ण­हे­तु­त्वा­द् वा स­द्द­र्श­न­स्या­भ्य­र्हः ॥ ०­५वि­शि­ष्ट­ज्ञा­न­तः पू­र्व­भा­वा­च् चा­स्या­स्तु पू­र्व­वा­क् । त­थै­व ज्ञा­न­श­ब्द­स्य चा­रि­त्रा­त् प्रा­क् प्र­व­र्त­न­म् ॥ ३­५ ॥ य­द् य­त् का­ल­त­या व्य­व­स्थि­तं त­त्त­थै­व प्र­यो­क्त­व्य­म् आ­र्षा­न् न्या­या­द् इ­ति क्षा­यि­क­ज्ञा­ना­त्पू­र्व­का­ल­त­या­व­स्थि­तं द­र्श­नं पू­र्व­म् उ­च्य­ते­, चा­रि­त्रा­च् च स­मु­च्छि­न्न­क्रि­या­नि­व­र्ति­ध्या­न­ल­क्ष­णा­त् स­क­ल­क­र्म­क्ष­य­नि­बं­ध­ना­त् स­सा­म­ग्री­का­त् प्रा­क्का­ल­त­यो­द्भ­वा­त् स­म्य­ग्ज्ञा­नं त­तः पू­र्व­म् इ­ति नि­र­व­द्यो द­र्श­ना­दि­प्र­यो­ग­क्र­मः ॥ प्र­त्ये­कं स­म्य­ग् इ­त्य् ए­त­त्प­दं प­रि­स­मा­प्य­ते । द­र्श­ना­दि­षु निः­शे­ष­वि­प­र्या­स­नि­वृ­त्त­ये ॥ ३­६ ॥ १­०स­म्य­ग्द­र्श­नं स­म्य­ग्ज्ञा­नं स­म्य­क्चा­रि­त्र­म् इ­ति प्र­त्ये­क­प­रि­स­मा­प्त्या स­म्य­ग् इ­ति प­दं सं­ब­ध्य­ते प्र­त्ये­कं द­र्श­ना­दि­षु निः­शे­ष­वि­प­र्या­स­नि­वृ­त्त्य­र्थ­त्वा­त् त­स्य । त­त्र द­र्श­ने वि­प­र्या­स­मौ­ढ्या­द­यो मि­थ्या­त्व­भे­दाः शं­का­द­य­श् चा­ती­चा­रा व­क्ष्य­मा­णाः­, सं­ज्ञा­ने सं­श­या­द­यः­, स­च्चा­रि­त्रे मा­या­द­यः­, प्र­ति­चा­रि­त्र­वि­शे­ष­म् अ­ती­चा­रा­श् च य­था­सं­भ­वि­नः प्र­त्ये­याः । ते­षु स­त्सु द­र्श­ना­दी­नां स­म्य­क्त्वा­नु­प­प­त्तेः । त­द् ए­वं स­क­ल­सू­त्रा­व­य­व­व्या­ख्या­ने त­त्स­मु­दा­य­व्या­ख्या­ना­त् स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गो वे­दि­त­व्य इ­ति व्य­व­ति­ष्ठ­ते । त­त्र कि­म् अ­यं १­५सा­मा­न्य­तो मो­क्ष­स्य मा­र्ग­स् त्र­या­त्म­कः सू­त्र­का­र­म­त­म् आ­रू­ढः किं वा वि­शे­ष­त ? इ­ति शं­का­या­म् इ­द­म् आ­ह­;­ — त­त्स­म्य­ग्द­र्श­ना­दी­नि मो­क्ष­मा­र्गो वि­शे­ष­तः । सू­त्र­का­र­म­ता­रू­ढो न तु सा­मा­न्य­तः स्थि­तः ॥ ३­७ ॥ का­ला­दे­र् अ­पि त­द्धे­तु­सा­मा­न्य­स्या­वि­रो­ध­तः । स­र्व­का­र्य­ज­नौ त­स्य व्या­पा­रा­द् अ­न्य­था­स्थि­तेः ॥ ३­८ ॥ सा­धा­र­ण­का­र­णा­पे­क्ष­या हि स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­कं मो­क्ष­मा­र्ग­म् आ­च­क्षा­णो न स­क­ल­मो­क्ष­का­र­ण­सं­ग्र­ह­प­रः स्या­त् का­ला­दी­ना­म् अ­व­च­ना­त् । न च का­ला­द­यो मो­क्ष­स्यो­त्प­त्तौ न व्या­प्रि­यं­ते स­र्व­का­र्य­ज­न­ने ते­षां २­०व्या­पा­रा­त्­, त­त्र व्या­पा­रे वि­रो­धा­भा­वा­त् । य­दि पु­नः स­म्य­ग्द­र्श­ना­दी­न्य् ए­वे­त्य् अ­व­धा­र­णा­भा­वा­न् न का­ला­दी­ना­म् अ- सं­ग्र­ह­स् त­दा स­म्य­ग्द­र्श­नं मो­क्ष­मा­र्ग इ­ति व­क्त­व्यं­, स­म्य­ग्द­र्श­न­म् ए­वे­त्य् अ­व­धा­र­णा­भा­वा­द् ए­व ज्ञा­ना­दी­नां का­ला­दी- ना­म् इ­व सं­ग्र­ह­सि­द्धे­स् त­त्त­द्व­च­ना­द् वि­शे­ष­का­र­णा­पे­क्ष­या­यं त्र­या­त्म­को मो­क्ष­मा­र्गः सू­त्रि­त इ­ति बु­द्ध्या­म­हे । पू­र्वा­व­धा­र­णं ते­न का­र्यं ना­न्या­व­धा­र­ण­म् । य­थै­व ता­नि मो­क्ष­स्य मा­र्ग­स् त­द्व­द् धि सं­व­दः ॥ ३­९ ॥ स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­ण्य् ए­व मो­क्ष­मा­र्ग इ­त्य् अ­व­धा­र­णं हि का­र्य­म् अ­सा­धा­र­ण­का­र­ण­नि­र्दे­शा­द् ए­वा­न्य­था त­द- २­५घ­ट­ना­त् । ता­नि मो­क्ष­मा­र्ग ए­वे­ति तु ना­व­धा­र­णं क­र्त­व्यं ते­षां स्व­र्गा­द्य­भ्यु­द­य­मा­र्ग­त्व­वि­रो­धा­त् । न च ता­न्य् अ­भ्यु­द­य­मा­र्गो ने­ति श­क्यं व­क्तुं स­द्द­र्श­ना­देः स्व­र्गा­दि­प्रा­प्ति­श्र­व­णा­त् । प्र­क­र्ष­प­र्यं­त­प्रा­प्ता­नि ता­नि ना­भ्यु­द­य­मा­र्ग इ­ति चे­त्­, सि­द्धं त­र्ह्य् अ­प­कृ­ष्टा­नां ते­षा­म् अ­भ्यु­द­य­मा­र्ग­त्व­म्­, इ­ति नो­त्त­रा­व­धा­र­णं न्या­य्यं व्य­व­हा­रा­त् । नि­श्च­य­न­या­त् तू­भ­या­व­धा­र­ण­म् अ­पी­ष्ट­म् ए­व­, अ­नं­त­र­स­म­य­नि­र्वा­ण­ज­न­न­स­म­र्था­ना­म् ए­व स­द्द­र्श­ना­दी­नां मो­क्ष­मा­र्ग­त्वो­प­प­त्तेः प­रे­षा­म् अ­नु­कू­ल­मा­र्ग­ता­व्य­व­स्था­ना­त् । ए­ते­न मो­क्ष­स्यै­व मा­र्गो मो­क्ष­स्य मा­र्ग ए­वे­त्य् उ­भ­या­व- ३­०धा­र­ण­म् इ­ष्टं प्र­त्या­य­नी­य­म् ॥ पू­र्वा­व­धा­र­णे प्य­त्र त­पो मो­क्ष­स्य का­र­ण­म् । न स्या­द् इ­ति न मं­त­व्यं त­स्य च­र्या­त्म­क­त्व­तः ॥ ४­० ॥ न ह्य् अ­सा­धा­र­ण­का­र­णा­भि­धि­त्सा­या­म् अ­पि व्य­व­हा­र­न­या­त् स­म्य­ग्द­र्श­ना­दी­न्य् ए­व मो­क्ष­मा­र्ग इ­त्य् अ­व­धा­र­णं श्रे­य­स्त- प­सो मो­क्ष­मा­र्ग­त्वा­भा­व­प्र­सं­गा­त् । न च त­पो मो­क्ष­स्या­सा­धा­र­ण­का­र­णं न भ­व­ति त­स्यै­वो­त्कृ­ष्ट­स्या­भ्यं­त­र- स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­न­ल­क्ष­ण­स्य कृ­त्स्न­क­र्म­वि­प्र­मो­क्ष­का­र­ण­त्व­व्य­व­स्थि­तेः । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र- ६­५त­पां­सि मो­क्ष­मा­र्ग इ­ति सू­त्रे क्रि­य­मा­णे तु यु­ज्ये­त पू­र्वा­व­धा­र­णं । अ­नु­त्प­न्न­ता­दृ­क्त­पो­वि­शे­ष­स्य च स­यो­ग- के­व­लि­नः स­मु­त्प­न्न­र­त्न­त्र­य­स्या­पि ध­र्म­दे­श­ना न वि­रु­ध्य­ते ऽ­व­स्था­न­स्य सि­द्धेः । त­तः स­क­ल­चो­द्या­व­ता­र­ण- नि­वृ­त्त­ये च­तु­ष्ट­यं मो­क्ष­मा­र्गो व­क्त­व्यः । त­द् उ­क्तं । द­र्श­न­ज्ञा­न­चा­रि­त्र­त­प­सा­म् आ­रा­ध­ना भ­णि­ते­ति के­चि­त् । त­द् अ­प्य् अ­चो­द्यं­, त­प­स­श् चा­रि­त्रा­त्म­क­त्वे­न व्य­व­स्था­ना­त् स­द्द­र्श­ना­दि­त्र­य­स्यै­व मो­क्ष­का­र­ण­त्व­सि­द्धेः ॥ ०­५न­नु र­त्न­त्र­य­स्यै­व मो­क्ष­हे­तु­त्व­सू­च­ने । किं वा­र्ह­तः क्ष­णा­द् ऊ­र्ध्वं मु­क्तिं सं­पा­द­ये­न् न त­त् ॥ ४­१ ॥ प्रा­ग् ए­वे­दं चो­दि­तं प­रि­हृ­तं च न पु­नः शं­क­नी­य­म् इ­ति चे­त् न­, प­रि­हा­रां­त­रो­प­द­र्श­ना­र्थ­त्वा­त् पु­न­श् चो­द्य- क­र­ण­स्य । त­था हि­ — स­ह­का­रि­वि­शे­ष­स्या­पे­क्ष­णी­य­स्य भा­वि­नः । त­दै­वा­स­त्त्व­तो ने­ति स्फु­टं के­चि­त् प्र­च­क्ष­ते ॥ ४­२ ॥ कः पु­न­र् अ­सौ स­ह­का­री सं­पू­र्णे­ना­पि र­त्न­त्र­ये­णा­पे­क्ष्य­ते ? य­द­भा­वा­त् त­न्मु­क्ति­म् अ­र्ह­तो न सं­पा­द­ये­त्­; इ­ति चे­त्­;­ — १­०स तु श­क्ति­वि­शे­षः स्या­ज् जी­व­स्या­घा­ति­क­र्म­णा­म् । ना­मा­दी­नां त्र­या­णां हि नि­र्ज­रा­कृ­द् धि नि­श्चि­तः ॥ ४­३ ॥ दं­ड­क­पा­ट­प्र­त­र­लो­क­पू­र­ण­क्रि­या­नु­मे­यो ऽ­प­क­र्ष­ण­प­र­प्र­कृ­ति­सं­क्र­म­ण­हे­तु­र् वा भ­ग­व­तः स्व­प­रि­णा­म­वि­शे­षः श­क्ति- वि­शे­षः सो ṃ­त­रं­गः स­ह­का­री नि­श्रे­य­सो­त्प­त्तौ र­त्न­त्र­य­स्य­, त­द­भा­वे ना­मा­द्य­घा­ति­क­र्म­त्र­य­स्य नि­र्ज­रा­नु­प­प­त्ते- र् निः­श्रे­य­सा­नु­त्प­त्तेः । आ­यु­ष­स् तु य­था­का­ल­म् अ­नु­भ­वा­द् ए­व नि­र्ज­रा न पु­न­र् उ­प­क्र­मा­त् त­स्या­न­प­व­र्त्य­त्वा­त् । त­द­पे­क्षं क्षा­यि­क­र­त्न­त्र­यं स­यो­ग­के­व­लि­नः प्र­थ­म­स­म­ये मु­क्तिं न सं­पा­द­य­त्य् ए­व त­दा त­त्स­ह­का­रि­णो ऽ­स­त्त्वा­त् ॥ १­५क्षा­यि­क­त्वा­न् न सा­पे­क्ष­म् अ­र्ह­द् र­त्न­त्र­यं य­दि । कि­न् न क्षी­ण­क­षा­य­स्य दृ­क्चा­रि­त्रे त­था म­ते ॥ ४­४ ॥ के­व­ला­पे­क्षि­णी ते हि य­था त­द्व­च् च त­त्त्र­य­म् । स­ह­का­रि­व्य­पे­क्षं स्या­त् क्षा­यि­क­त्वे न­पे­क्षि­ता ॥ ४­५ ॥ न क्षा­यि­क­त्वे पि र­त्न­त्र­य­स्य स­ह­का­रि­वि­शे­षा­पे­क्ष­णं ऽ­क्षा­यि­क­भा­वा­नां न हा­नि­र् ना­पि वृ­द्धि­र् इ­ति प्र­व­च­ने­न बा­ध्य­ते­, क्षा­यि­क­त्वे नि­र­पे­क्ष­त्व­व­च­ना­त् । क्षा­यि­को हि भा­वः स­क­ल­स्व­प्र­ति­बं­ध­क्ष­या­द् आ­वि­र्भू­तो ना­त्म­ला­भे किं­चि­द् अ­पे­क्ष­ते­ऽ ये­न त­द­भा­वे त­स्य हा­नि­स् त­त्प्र­क­र्षे च वृ­द्धि­र् इ­ति । त­त्प्र­ति­षे­ध­प­रं प्र­व­च­नं कृ­त्स्न­क­र्म­क्ष­य­क­र­णे २­०स­ह­का­रि­वि­शे­षा­पे­क्ष­णं क­थं बा­ध­ते ? न च क्षा­यि­क­त्वं त­त्र त­द­न­पे­क्ष­त्वे­न व्या­प्तं­, क्षी­ण­क­षा­य­द­र्श­न­चा­रि­त्र­योः क्षा­यि­क­त्वे पि मु­क्त्यु­त्पा­द­ने के­व­ला­पे­क्षि­त्व­स्य सु­प्र­सि­द्ध­त्वा­त् । ता­भ्यां त­द्बा­ध­क­हे­तो­र् व्य­भि­चा­रा­त् । त­तो स्ति स­ह­का­री त­द्र­त्न­त्र­य­स्या­पे­क्ष­णी­यो यु­क्त्या­ग­मा­वि­रु­द्ध­त्वा­त् ॥ न च ते­न वि­रु­ध्ये­त त्रै­वि­ध्यं मो­क्ष­व­र्त्म­नः । वि­शि­ष्ट­का­ल­यु­क्त­स्य त­त्त्र­य­स्यै­व श­क्ति­तः ॥ ४­६ ॥ क्षा­यि­क­र­त्न­त्र­य­प­रि­णा­म­तो ह्य् आ­त्मै­व क्षा­यि­क­र­त्न­त्र­यं त­स्य वि­शि­ष्ट­का­ला­पे­क्षः श­क्ति­वि­शे­षः त­तो २­५ऽ­ना­र्थां­त­रं ये­न त­त्स­हि­त­स्य द­र्श­ना­दि­त्र­य­स्य मो­क्ष­व­र्त्म­न­स् त्रै­वि­ध्यं वि­रु­ध्य­ते ॥ ते­ना­यो­गि­जि­न­स्यां­त्य­क्ष­ण­व­र्ति प्र­की­र्ति­त­म् । र­त्न­त्र­य­म् अ­शे­षा­घ­वि­घा­त­क­र­णं ध्रु­व­म् ॥ ४­७ ॥ त­तो ना­न्यो स्ति मो­क्ष­स्य सा­क्षा­न् मा­र्गो वि­शे­ष­तः । पू­र्वा­व­धा­र­णं ये­न न व्य­व­स्था­म् इ­य­र्ति नः ॥ ४­८ ॥ न­न्व् ए­व­म् अ­प्य् अ­व­धा­र­णे त­दे­कां­ता­नु­षं­ग इ­ति चे­त्­, ना­य­म् अ­ने­कां­त­वा­दि­ना­म् उ­पा­लं­भो न­या­र्प­णा­द् ए­कां­त­स्ये­ष्ट­त्वा­त्­, प्र­मा­णा­र्प­णा­द् ए­वा­ने­कां­त­स्य व्य­व­स्थि­तेः ॥ ३­०ज्ञा­ना­द् ए­वा­श­री­र­त्व­सि­द्धि­र् इ­त्य् अ­व­धा­र­ण­म् । स­ह­का­रि­वि­शे­ष­स्या­पे­क्ष­या­स्त्व् इ­ति के­च­न ॥ ४­९ ॥ त­त्त्व­ज्ञा­न­म् ए­व निः­श्रे­य­स­हे­तु­र् इ­त्य् अ­व­धा­र­ण­म् अ­स्तु स­ह­का­रि­वि­शे­षा­पे­क्ष­स्य त­स्यै­व निः­श्रे­य­स­सं­पा­द­न­स­म­र्थ- त्वा­त् । त­था स­ति स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्य यो­गि­नः स­ह­का­रि­वि­शे­ष­सं­नि­धा­ना­त् पू­र्वं स्थि­त्यु­प­प­त्ते­र् उ­प­दे­श- प्र­वृ­त्ते­र् अ­वि­रो­धा­त्­, त­द­र्थं र­त्न­त्र­य­स्य मु­क्ति­हे­तु­त्व­क­ल्प­ना­न­र्थ­क्या­त्­, त­त्क­ल्प­ने पि स­ह­का­र्य­पे­क्ष­ण­स्या­व­श्यं भा­वि­त्वा­त्­, त­त्त्र­य­म् ए­व मु­क्ति­हे­तु­र् इ­त्य् अ­व­धा­र­णं मा भू­द् इ­ति के­चि­त् ॥ ६­६ते­षां फ­लो­प­भो­गे­न प्र­क्ष­यः क­र्म­णां म­तः । स­ह­का­रि­वि­शे­षो स्य ना­सौ चा­रि­त्र­तः पृ­थ­क् ॥ ५­० ॥ त­त्त्व­ज्ञा­ना­न् मि­थ्या­ज्ञा­न­स्य स­ह­ज­स्या­हा­र्य­स्य चा­ने­क­प्र­का­र­स्य प्र­ति­प्र­मे­यं दे­शा­दि­भे­दा­द् उ­द्भ­व­तः प्र­क्ष­या­त् त­द्धे- तु­क­दो­ष­नि­वृ­त्तेः प्र­वृ­त्त्य­भा­वा­द् अ­ना­ग­त­स्य ज­न्म­नो नि­रो­धा­द् उ­पा­त्त­ज­न्म­न­श् च प्रा­कृ­त­ध­र्मा­ध­र्म­योः फ­ल­भो­गे­न प्र­क्ष­य­णा­त् स­क­ल­दुः­ख­नि­वृ­त्ति­र् आ­त्यं­ति­की मु­क्तिः­, दुः­ख­ज­न्म­नां प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­ना­म् उ­त्त­रो­त्त­रा­पा­ये ०­५त­द­नं­त­रा­भा­वा­न् निः­श्रे­य­स­म् इ­ति कै­श्चि­द् व­च­ना­त्­, सा­क्षा­त्का­र्य­का­र­ण­भा­वो­प­ल­ब्धे­स् त­त्त्व­ज्ञा­ना­न् निः­श्रे­य­स­म् इ­त्य् अ­प­रैः प्र­ति­पा­द­ना­त्­, ज्ञा­ने­न चा­प­व­र्ग इ­त्य् अ­न्यै­र् अ­भि­धा­ना­त्­, वि­द्या­त ए­वा­वि­द्या­सं­स्का­रा­दि­क्ष­या­न् नि­र्वा­ण­म् इ­ती­त­रै- र् अ­भ्यु­प­ग­मा­त्­, फ­लो­प­भो­गे­न सं­चि­त­क­र्म­णां प्र­क्ष­यः स­म्य­ग्ज्ञा­न­स्य मु­क्त्यु­त्प­त्तौ स­ह­का­री ज्ञा­न­मा­त्रा­त्म­क­मो­क्ष- का­र­ण­वा­दि­ना­म् इ­ष्टो न पु­न­र् अ­न्यो ऽ­सा­धा­र­णः क­श्चि­त् । स च फ­लो­प­भो­गो य­था­का­ल­म् उ­प­क्र­म­वि­शे­षा­द् वा क­र्म­णां स्या­त् ? न ता­व­द् आ­द्यः प­क्ष इ­त्य् आ­ह­;­ — १­०भो­क्तुः फ­लो­प­भो­गो हि य­था­का­लं य­दी­ष्य­ते । त­दा क­र्म­क्ष­यः क्वा­तः क­ल्प­को­टि­श­तै­र् अ­पि ॥ ५­१ ॥ न हि त­ज्ज­न्म­न्य् उ­पा­त्त­यो­र् ध­र्मा­ध­र्म­योः ज­न्मां­त­र­फ­ल­दा­न­स­म­र्थ­यो­र् य­था­का­लं फ­लो­प­भो­गे­न ज­न्मां­त­रा­दृ­ते क­ल्प­को­टि­श­तै­र् अ­प्य् आ­त्यं­ति­कः क्ष­यः क­र्तुं श­क्यो वि­रो­धा­त् । ज­न्मां­त­रे श­क्य इ­ति चे­न् न­, सा­क्षा­दु­त्प­न्न- स­क­ल­त­त्त्व­ज्ञा­न­स्य ज­न्मां­त­रा­सं­भ­वा­त् । न च त­स्य त­ज्ज­न्म­फ­ल­दा­न­स­म­र्थ­त्वे च ध­र्मा­ध­र्मौ प्रा­दु­र्भ­व­त इ­ति श­क्यं व­क्तुं प्र­मा­णा­भा­वा­त् । त­ज्ज­न्म­नि मो­क्षा­र्ह­स्य कु­त­श्चि­द् अ­नु­ष्ठा­ना­द् ध­र्मा­ध­र्मौ त­ज्ज­न्म­फ­ल­दा­न­स­म­र्थौ १­५प्रा­दु­र्भ­व­तः त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्म­त्वा­द् इ­त्य् अ­प्य् अ­यु­क्तं हे­तो­र् अ­न्य­था­नु­प­प­त्त्य­भा­वा­त् । यौ ज­न्मां­त­र­फ­ल­दा­न- स­म­र्थौ तौ न त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्मौ य­था­स्म­दा­दि­ध­र्मा­ध­र्मौ इ­त्य् अ­स्त्य् ए­व सा­ध्या­भा­वे सा­ध­न­स्या­नु­प­प­त्ति­र् इ­ति चे­त्­, स्या­द् ए­वं­, य­दि त­ज्ज­न्म­मो­क्षा­र्ह­ध­र्मा­ध­र्म­त्वं ज­न्मां­त­र­फ­ल­दा­न­स­म­र्थ­त्वे­न वि­रु­ध्ये­त­, ना­न्य­था । त­स्य ते­ना­वि­रो­धे त­ज्ज­न्म­नि मो­क्षा­र्ह­स्या­पि मो­क्षा­भा­व­प्र­सं­गा­द् वि­रु­ध्य­त ए­वे­ति चे­त् न­, त­स्य ज­न्मां­त­रे­षु फ­ल­दा­न- स­म­र्थ­यो­र् अ­पि ध­र्मा­ध­र्म­यो­र् उ­प­क्र­म­वि­शे­षा­त् फ­लो­प­भो­गे­न प्र­क्ष­ये मो­क्षो­प­प­त्तेः । य­दि पु­न­र् न य­था­का­लं २­०त­ज्ज­न्म­मो­क्षा­र्ह­स्य ध­र्मा­ध­र्मौ त­ज्ज­न्म­नि फ­ल­दा­न­स­म­र्थौ सा­ध्ये­ते­, किं त­र्ह्य् उ­प­क्र­म­वि­शे­षा­द् ए­व सं­चि­त­क­र्म­णां फ­लो­प­भो­गे­न प्र­क्ष­य ? इ­ति प­क्षां­त­र­म् आ­या­त­म् ॥ वि­शि­ष्टो­प­क्र­मा­द् ए­व म­त­श् चे­त् सो पि त­त्त्व­तः । स­मा­धि­र् ए­व सं­भा­व्य­श् चा­रि­त्रा­त्मे­ति नो म­त­म् ॥ ५­२ ॥ य­स्मा­द् उ­प­क्र­म­वि­शे­षा­त् क­र्म­णां फ­लो­प­भो­गो यो­गि­नो ऽ­भि­म­तः स स­मा­धि­र् ए­व त­त्त्व­तः सं­भा­व्य­ते­, स­मा­धा- व् उ­त्था­पि­त­ध­र्म­ज­नि­ता­या­म् ऋ­द्धौ ना­ना­श­री­रा­दि­नि­र्मा­ण­द्वा­रे­ण सं­चि­त­क­र्म­फ­ला­नु­भ­व­स्ये­ष्ट­त्वा­त् । स­मा­धि­श् चा­रि­त्रा­त्म­क २­५ए­वे­ति चा­रि­त्रा­न् मु­क्ति­सि­द्धेः सि­द्धं स्या­द्वा­दि­नां म­तं स­म्य­क्त्व­ज्ञा­ना­नं­त­री­य­क­त्वा­च् चा­रि­त्र­स्य ॥ स­म्य­ग्ज्ञा­नं वि­शि­ष्टं चे­त् स­मा­धिः सा वि­शि­ष्ट­ता । त­स्य क­र्म­फ­ल­ध्वं­स­श­क्ति­र् ना­मां­त­रं न­नु ॥ ५­३ ॥ मि­थ्या­भि­मा­न­नि­र्मु­क्ति­र् ज्ञा­न­स्ये­ष्टं हि द­र्श­न­म् । ज्ञा­न­त्वं चा­र्थ­वि­ज्ञा­प्ति­श् च­र्या­त्वं क­र्म­हं­तृ­ता ॥ ५­४ ॥ श­क्ति­त्र­या­त्म­का­द् ए­व स­म्य­ग्ज्ञा­ना­द् अ­दे­ह­ता । सि­द्धा र­त्न­त्र­या­द् ए­व ते­षां ना­मां­त­रो­दि­ता­त् ॥ ५­५ ॥ स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्गः­, स­म्य­ग्ज्ञा­नं मि­थ्या­भि­नि­वे­श­मि­थ्या­च­र­णा­भा­व­वि­शि­ष्ट­म् इ­ति वा न ३­०क­श्चि­द् अ­र्थ­भे­दः­, प्र­क्रि­या­मा­त्र­स्य भे­दा­न् ना­मां­त­र­क­र­णा­त् ॥ ए­ते­न ज्ञा­न­वै­रा­ग्या­न् मु­क्ति­प्रा­प्त्य­व­धा­र­ण­म् । न स्या­द्वा­द­वि­घा­ता­ये­त्य् उ­क्तं बो­द्ध­व्य­म् अं­ज­सा ॥ ५­६ ॥ त­त्त्व­ज्ञा­नं मि­थ्या­भि­नि­वे­श­र­हि­तं स­द्द­र्श­न­म् अ­न्वा­क­र्ष­ति­, वै­रा­ग्यं तु चा­रि­त्र­म् ए­वे­ति र­त्न­त्र­या­द् ए­व मु­क्ति­र् इ­त्य् अ- व­धा­र­णं ब­ला­द् अ­व­स्थि­तं । "­दुः­खे वि­प­र्या­स­म­ति­स्तृ­ष्णा वा बं­ध­का­र­णं । ज­न्मि­नो य­स्य ते न स्तो न स ज­न्मा­धि­ग­च्छ­ती­" त्य् अ­प्य् अ­र्ह­न्म­त­स­मा­श्र­य­ण­म् ए­वा­ने­न नि­ग­दि­तं­; द­र्श­न­ज्ञा­न­योः क­थं­चि­द् भे­दा­न् म­तां­त­रा­सि­द्धेः ॥ ६­७न चा­त्र स­र्व­थै­क­त्वं ज्ञा­न­द­र्श­न­यो­स् त­था । क­थं­चि­द् भे­द­सं­सि­द्धि­र् ल­क्ष­णा­दि­वि­शे­ष­तः ॥ ५­७ ॥ न हि भि­न्न­ल­क्ष­ण­त्वं भि­न्न­सं­ज्ञा­सं­ख्या­प्र­ति­भा­स­त्वं वा क­थं­चि­द् भे­दं व्य­भि­च­र­ति­; ते­जो ṃ­भ­सो­र् भि­न्न­ल­क्ष­ण­यो­र् ए­क- पु­द्ग­ल­द्र­व्या­त्म­क­त्वे पि प­र्या­या­र्थ­तो भे­द­प्र­ती­तेः­; श­क्र­पु­रं­द­रा­दि­सं­ज्ञा­भे­दि­नो दे­व­रा­जा­र्थ­स्यै­क­त्वे पि श­क­न­पू­र्दा- र­णा­दि­प­र्या­य­तो भे­द­नि­श्च­या­त्­; ज­ल­म् आ­प इ­ति भि­न्न­सं­ख्य­स्य तो­य­द्र­व्य­स्यै­क­त्वे पि श­क्त्यै­क­त्व­ना­ना­त्व­प­र्या- ०­५य­तो भे­द­स्या­प्र­ति­ह­त­त्वा­त्­, स्प­ष्टा­स्प­ष्ट­प्र­ति­भा­स­वि­ष­य­स्य पा­द­प­स्यै­क­त्वे पि त­था­ग्रा­ह्य­त्व­प­र्या­या­र्था­द् ए­शा­न् ना­ना­त्व- व्य­व­स्थि­तेः । अ­न्य­था स्वे­ष्ट­त­त्त्व­भे­दा­सि­द्धेः स­र्व­म् ए­क­म् आ­स­ज्ये­त । इ­ति क्व­चि­त् क­स्य­चि­त् कु­त­श्चि­द् भे­दं सा­ध­य­ता ल­क्ष­णा­दि­भे­दा­द् द­र्श­न­ज्ञा­न­यो­र् अ­पि भे­दो भ्यु­प­गं­त­व्यः ॥ त­त ए­व न चा­रि­त्रं ज्ञा­नं ता­दा­त्म्य­म् ऋ­च्छ­ति । प­र्या­या­र्थ­प्र­धा­न­त्व­वि­व­क्षा­तो मु­ने­र् इ­ह ॥ ५­८ ॥ न ज्ञा­नं चा­रि­त्रा­त्म­क­म् ए­व त­तो भि­न्न­ल­क्ष­ण­त्वा­द् द­र्श­न­व­द् इ­त्य् अ­त्र न स्व­सि­द्धां­त­वि­रो­धः प­र्या­या­र्थ­प्र­धा­न- १­०त्व­स्ये­ह सू­त्रे सू­त्र­का­रे­ण वि­व­क्षि­त­त्वा­त् ॥ द्र­व्या­र्थ­स्य प्र­धा­न­त्व­वि­व­क्षा­यां तु त­त्त्व­तः । भ­वे­द् आ­त्मै­व सं­सा­रो मो­क्ष­स् त­द्धे­तु­र् ए­व च ॥ ५­९ ॥ त­था च सू­त्र­का­र­स्य क्व त­द्भे­दो­प­दे­श­ना । द्र­व्या­र्थ­स्या­प्य् अ­शु­द्ध­स्या­वां­त­रा­भे­द­सं­श्र­या­त् ॥ ६­० ॥ य­था स­म­स्तै­क्य­सं­ग्र­हो द्र­व्या­र्थि­कः शु­द्ध­स् त­था­वां­त­रै­क्य­ग्र­हो प्य् अ­शु­द्ध इ­ति त­द्वि­व­क्षा­यां सं­सा­र­मो­क्ष­त­दु- पा­या­नां भे­दा­प्र­सि­द्धे­र् आ­त्म­द्र­व्य­स्यै­वै­क­स्य व्य­व­स्था­ना­त् त­द्भे­द­दे­श­ना क्व व्य­व­ति­ष्ठे­त ? त­तः सै­व सू­त्र­का­र­स्य १­५प­र्या­या­र्थ­प्र­धा­न­त्व­वि­व­क्षां ग­म­य­ति­, ता­म् अं­त­रे­ण भे­द­दे­श­ना­नु­प­प­त्तेः । ये तु द­र्श­न­ज्ञा­न­यो­र् ज्ञा­न­चा­रि­त्र­यो­र् वा स­र्व­थै­क­त्वं प्र­ति­प­द्यं­ते ते का­ला­भे­दा­द् दे­शा­भे­दा­त् सा­मा­ना­धि­क­र­ण्या­द् वा ? ग­त्यं­त­रा­भा­वा­त् । न चै­ते स­द्धे­त­वो ऽ­नै­कां­ति­क­त्वा­द् वि­रु­द्ध­त्वा­च् चे­ति नि­वे­द­य­ति­;­ — का­ला­भे­दा­द् अ­भि­न्न­त्वं त­यो­र् ए­कां­त­तो य­दि । त­दै­क­क्ष­ण­वृ­त्ती­ना­म् अ­र्था­नां भि­न्न­ता कु­तः ॥ ६­१ ॥ दे­शा­भे­दा­द् अ­भे­द­श् चे­त् का­ला­का­शा­दि­भि­न्न­ता । सा­मा­ना­धि­क­र­ण्या­च् चे­त् त­त ए­वा­स्तु भि­न्न­ता ॥ ६­२ ॥ २­०सा­मा­ना­धि­क­र­ण्य­स्य क­थं­चि­द् भि­द­या वि­ना । नी­ल­तो­त्प­ल­ता­दी­नां जा­तु क्व­चि­द् अ­द­र्श­ना­त् ॥ ६­३ ॥ न हि नी­ल­तो­त्प­ल­त्वा­दी­ना­म् ए­क­द्र­व्य­वृ­त्ति­त­या सा­मा­ना­धि­क­र­ण्यं क­थं­चि­द् भे­द­म् अं­त­रे­णो­प­प­द्य­ते­, ये­नै­क­जी­व- द्र­व्य­वृ­त्ति­त्वे­न द­र्श­ना­दी­नां सा­मा­ना­धि­क­र­ण्यं त­था­भे­द­सा­ध­ना­द् वि­रु­द्धं न स्या­त् ॥ मि­थ्या­श्र­द्धा­न­वि­ज्ञा­न­च­र्या­वि­च्छि­त्ति­ल­क्ष­ण­म् । का­र्यं भि­न्नं दृ­गा­दी­नां नै­कां­ता­भि­दि सं­भ­वि ॥ ६­४ ॥ स­द्द­र्श­न­स्य हि का­र्यं मि­थ्या­श्र­द्धा­न­वि­च्छि­त्तिः­, सं­ज्ञा­न­स्य मि­थ्या­ज्ञा­न­वि­च्छि­त्तिः­, स­च्चा­रि­त्र­स्य मि­थ्या- २­५च­र­ण­वि­च्छि­त्ति­र् इ­ति च भि­न्ना­नि द­र्श­ना­दी­नि भि­न्न­का­र्य­त्वा­त् सु­ख­दुः­खा­दि­व­त् । पा­व­का­दि­ना­नै­कां­त इ­ति चे­न् न­, त­स्या­पि स्व­भा­व­भे­द­म् अं­त­रे­ण दा­ह­पा­का­द्य­ने­क­का­र्य­का­रि­त्वा­यो­गा­त् । दृ­ङ्मो­ह­वि­ग­म­ज्ञा­ना­व­र­ण­ध्वं­स­वृ­त्त­मु­ट्­– । सं­क्ष­या­त्म­क­हे­तो­श् च भे­द­स् त­द्भि­दि सि­द्ध्य­ति ॥ ६­५ ॥ द­र्श­न­मो­ह­वि­ग­म­ज्ञा­ना­व­र­ण­ध्वं­स­वृ­त्त­मो­ह­सं­क्ष­या­त्म­का हे­त­वो द­र्श­ना­दी­नां भे­द­म् अं­त­रे­ण न हि प­र­स्प­रं भि­न्ना घ­टं­ते ये­न त­द्भे­दा­त् ते­षां क­थं­चि­द् भे­दो न सि­द्ध्ये­त् । च­क्षु­रा­द्य­ने­क­का­र­णे­नै­के­न रू­प­ज्ञा­ने­न व्य­भि­चा­री ३­०का­र­ण­भे­दो भि­दि सा­ध्या­या­म् इ­ति चे­न् न­, त­स्या­ने­क­स्व­रू­प­त्व­सि­द्धेः । क­थ­म् अ­न्य­था भि­न्न­य­वा­दि­वी­ज­का­र­णा य­वां­कु­रा­द­यः सि­द्ध्ये­युः प­र­स्प­र­भि­न्नाः । न चै­क­का­र­ण­नि­ष्पा­द्ये का­र्यै­क­स्व­रू­पे का­र­णां­त­रं प्र­व­र्त­मा­नं स­फ­लं । स­ह­का­रि­त्वा­त् स­फ­ल­म् इ­ति चे­त्­, किं पु­न­र् इ­दं स­ह­का­रि­का­र­ण­म् अ­नु­प­का­र­क­म् अ­पे­क्ष­णी­यं ? त­दु­पा­दा­न­स्यो- कु­तः स्या­द् इ­ति शे­षः । ६­८प­का­र­कं त­द् इ­ति चे­न् न­, त­त्का­र­ण­त्वा­नु­षं­गा­त् । सा­क्षा­त्का­र्ये व्या­प्रि­य­मा­ण­म् उ­पा­दा­ने­न स­ह त­त्क­र­ण­शी­लं हि स­ह­का­रि­, न पु­नः का­र­ण­म् उ­प­कु­र्वा­णं । त­स्य का­र­ण­का­र­ण­त्वे­ना­नु­कू­ल­का­र­ण­त्वा­द् इ­ति चे­त्­, त­र्हि स­ह­का­रि- सा­ध्य­रू­प­तो­पा­दा­न­सा­ध्य­रू­प­ता­याः प­रा प्र­सि­द्धा का­र्य­स्ये­ति न किं­चि­द् अ­ने­क­का­र­ण­म् ए­क­स्व­भा­वं­, ये­न हे­तो­र् व्य- भि­चा­रि­त्वा­द् द­र्श­ना­दी­नां स्व­भा­व­भे­दो न सि­द्ध्ये­त् ॥ ०­५ते­षां पू­र्व­स्य ला­भे पि भा­ज्य­त्वा­द् उ­त्त­र­स्य च । नै­कां­ते­नै­क­ता यु­क्ता ह­र्षा­म­र्षा­दि­भे­द­व­त् ॥ ६­६ ॥ न चे­द­म् अ­सि­द्धं सा­ध­न­म्­;­ — त­त्त्व­श्र­द्धा­न­ला­भे हि वि­शि­ष्टं श्रु­त­म् आ­प्य­ते । ना­व­श्यं ना­पि त­ल्ला­भे य­था­ख्या­त­म् अ­मो­ह­क­म् ॥ ६­७ ॥ न ह्य् ए­वं वि­रु­द्ध­ध­र्मा­ध्या­से पि द­र्श­ना­दी­नां स­र्व­थै­क­त्वं यु­क्त­म् अ­ति­प्र­सं­गा­त् । न च स्या­द्वा­दि­नः किं­चि­द् वि- रु­द्ध­ध­र्मा­धि­क­र­णं स­र्व­थै­क­म् अ­स्ति त­स्य क­थं­चि­द् भि­न्न­रू­प­त्व­व्य­व­स्थि­तेः । न च स­त्त्वा­द­यो ध­र्मा नि­र्बा­ध­बो­धो- १­०प­द­र्शि­ताः क्व­चि­द् ए­क­त्रा­पि वि­रु­द्धा ये­न वि­रु­द्ध­ध­र्मा­धि­क­र­ण­म् ए­कं व­स्तु प­र­मा­र्थ­तः न सि­द्ध्ये­त् । अ­नु­प­लं­भ­सा- ध­न­त्वा­त् स­र्व­त्र वि­रो­ध­स्या­न्य­था स्व­भा­वे­ना­पि स्व­भा­व­व­तो वि­रो­धा­नु­षं­गा­त् । त­तो न वि­रु­द्ध­ध­र्मा- ध्या­सो व्य­भि­चा­री ॥ न­न्व् ए­व­म् उ­त्त­र­स्या­पि ला­भे पू­र्व­स्य भा­ज्य­ता । प्रा­प्ता त­तो न ते­षां स्या­त् स­ह नि­र्वा­ण­हे­तु­ता ॥ ६­८ ॥ न हि पू­र्व­स्य ला­भे भ­ज­नी­य­म् उ­त्त­र­म् उ­त्त­र­स्य तु ला­भे नि­य­तः पू­र्व­ला­भ इ­ति यु­क्तं­, त­द्वि­रु­द्ध­ध­र्मा­ध्या­स­स्या- १­५वि­शे­षा­त्­, उ­त्त­र­स्या­पि ला­भे पू­र्व­स्य भा­ज्य­ता­प्रा­प्ते­र् इ­त्य् अ­स्या­भि­म­न­न­म् ॥ त­त्रो­पा­दी­य­सं­भू­ते­र् ऊ­पा­दा­ना­स्ति­ता ग­तेः । क­टा­दि­का­र्य­सं­भू­ते­स् त­दु­पा­दा­न­स­त्त्व­व­त् ॥ ६­९ ॥ उ­पा­दे­यं हि चा­रि­त्रं पू­र्व­ज्ञा­न­स्य वी­क्ष­ते । त­द्भा­व­भा­वि­ता­दृ­ष्टे­स् त­द्व­ज्ज्ञा­न­दृ­शो म­त­म् ॥ ७­० ॥ न हि त­द्भा­व­भा­वि­ता­यां दृ­ष्टा­या­म् अ­पि क­स्य­चि­त् त­दु­पा­दे­य­ता ना­स्ती­ति यु­क्तं­, क­टा­दि­व­त् स­र्व­स्या­पि वी­र­णा­द्यु­पा­दे­य­त्वा­भा­वा­नु­ष­क्तेः । न चो­पा­दे­य­सं­भू­ति­र् उ­पा­दा­ना­स्ति­तां न ग­म­य­ति क­टा­दि­सं­भू­ते­र् वी­र­णा­द्य­स्ति- २­०त्व­स्या­ग­ति­प्र­सं­गा­त्­, ये­नो­त्त­र­स्यो­पा­दे­य­स्य ला­भे पू­र्व­ला­भो नि­य­तो न भ­वे­त् । त­त ए­वो­पा­दा­न­स्य ला­भे नो­त्त­र­स्य नि­य­तो ला­भः का­र­णा­ना­म् अ­व­श्यं का­र्य­व­त्त्वा­भा­वा­त् । स­म­र्थ­स्य का­र­ण­स्य का­र्य­व­त्त्व­म् ए­वे­ति चे­न् न­, त­स्ये­हा­वि­व­क्षि­त­त्वा­त् । त­द्वि­व­क्षा­यां तु पू­र्व­स्य ला­भे नो­त्त­रं भ­ज­नी­य­म् उ­च्य­ते स्व­य­म् अ­वि­रो­धा­त् । इ­ति द­र्श­ना- दी­नां वि­रु­द्ध­ध­र्मा­ध्या­सा­वि­शे­षे प्य् उ­पा­दा­नो­पा­दे­य­भा­वा­द् उ­त्त­रं पू­र्वा­स्ति­ता­नि­य­तं न तु पू­र्व­म् उ­त्त­रा­स्ति­त्व­ग­म­क­म् ॥ न­नू­पा­दे­य­सं­भू­ति­र् उ­पा­दा­नो­प­म­र्द­ना­त् । दृ­ष्टे­ति नो­त्त­रो­द्भू­तौ पू­र्व­स्या­स्ति­त्व­सं­ग­तिः ॥ ७­१ ॥ २­५स­त्य् अ­प्य् उ­पा­दा­नो­पा­दे­य­भा­वे द­र्श­ना­दी­नां नो­पा­दे­य­स्य सं­भ­वः पू­र्व­स्या­स्ति­तां स्व­का­ले ग­म­य­ति त­दु­प­म­र्द­ने­न त­दु­द्भू­तेः । अ­न्य­थो­त्त­र­प्र­दी­प­ज्वा­ला­दे­र् अ­स्ति­त्व­प्र­स­क्तिः । त­था च कु­त­स् त­त्का­र्य­का­र­ण­भा­वः स­मा­न­का­ल­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द् इ­त्य् अ­स्या­कू­त­म् ॥ स­त्यं क­थं­चि­द् इ­ष्ट­त्वा­त् प्रा­ङा­श­स्यो­त्त­रो­द्भ­वे । स­र्व­था तु न त­न्ना­शः का­र्यो­त्प­त्ति­वि­रो­ध­तः ॥ ७­२ ॥ ज्ञा­नो­त्प­त्तौ हि स­द्दृ­ष्टि­स् त­द्वि­शि­ष्टो प­जा­य­ते । पू­र्वा­वि­शि­ष्ट­रू­पे­ण न­श्य­ती­ति सु­नि­श्चि­त­म् ॥ ७­३ ॥ ३­०चा­रि­त्रो­त्प­त्ति­का­ले च पू­र्व­दृ­ग्ज्ञा­न­यो­श् च्यु­तिः । च­र्या­वि­शि­ष्ट­यो­र् भू­ति­स् त­त्स­कृ­त्त्र­य­सं­भ­वः ॥ ७­४ ॥ द­र्श­न­प­रि­णा­म­प­रि­ण­तो ह्य् आ­त्मा द­र्श­नं­, त­दु­पा­दा­नं वि­शि­ष्ट­ज्ञा­न­प­रि­णा­म­स्य नि­ष्प­त्तेः प­र्या­य­मा­त्र­स्य नि­र­न्व­य­स्य जी­वा­दि­द्र­व्य­मा­त्र­स्य च स­र्व­थो­पा­दा­न­त्वा­यो­गा­त् कू­र्म­रो­मा­दि­व­त् । त­त्र न­श्य­त्य् ए­व द­र्श­न­प­रि­णा­मे वि­शि­ष्ट­ज्ञा­ना­त्म­त­या­त्मा प­रि­ण­म­ते­, वि­शि­ष्ट­ज्ञा­ना­स­ह­चा­रि­ते­न रू­पे­ण द­र्श­न­स्य वि­ना­शा­त् त­त्स­ह­च­रि­ते­न ६­९रू­पे­णो­त्पा­दा­त् । अ­न्य­था वि­शि­ष्ट­ज्ञा­न­स­ह­च­रि­त­रू­प­त­यो­त्प­त्ति­वि­रो­धा­त् पू­र्व­व­त् । त­था द­र्श­न­ज्ञा­न­प­रि­ण­तो जी­वो द­र्श­न­ज्ञा­ने­, ते चा­रि­त्र­स्यो­पा­दा­नं­, प­र्या­य­वि­शे­षा­त्म­क­स्य द्र­व्य­स्यो­पा­दा­न­त्व­प्र­ती­ते­र् घ­ट­प­रि­ण­म­न­स­म­र्थ­प­र्या- या­त्म­क­मृ­द्द्र­व्य­स्य घ­टो­पा­दा­न­व­त्त्व­व­त् । त­त्र न­श्य­तो­र् ए­व द­र्श­न­ज्ञा­न­प­रि­णा­म­यो­र् आ­त्मा चा­रि­त्र­प­रि­णा­म­म् इ­य­र्ति चा­रि­त्रा­स­ह­च­रि­ते­न रू­पे­ण त­यो­र् वि­ना­शा­च् चा­रि­त्र­स­ह­च­रि­ते­नो­त्पा­दा­त् । अ­न्य­था पू­र्व­व­च्चा­रि­त्रा­स­ह­च­रि­त­रू­प­त्व- ०­५प्र­सं­गा­त् । इ­ति क­थं­चि­त् पू­र्व­रू­प­वि­ना­श­स्यो­त्त­र­प­रि­णा­मो­त्प­त्त्य­वि­शि­ष्ट­त्वा­त् स­त्य­म् उ­पा­दा­नो­प­म­र्द­ने­नो­पा­दे­य­स्य भ­व­नं । न चै­वं स­कृ­द्द­र्श­ना­दि­त्र­य­स्य सं­भ­वो वि­रु­ध्य­ते चा­रि­त्र­का­ले द­र्श­न­ज्ञा­न­योः स­र्व­था वि­ना­शा­भा­वा­त् । ए­ते­न स­कृ­द्द­र्श­न­ज्ञा­न­द्व­य­सं­भ­वो पि क्व­चि­न् न वि­रु­ध्य­ते इ­त्य् उ­क्तं वे­दि­त­व्यं­, वि­शि­ष्ट­ज्ञा­न­का­र्य­स्य द­र्श­न­स्य स­र्व­था वि­ना­शा­नु­प­प­त्तेः­, का­र्य­का­ल­म् अ­प्रा­प्नु­व­तः का­र­ण­त्व­वि­रो­धा­त् प्र­ली­न­त­म­व­त्­, त­तः का­र्यो­त्प­त्ते­र् अ- यो­गा­द् ग­त्यं­त­रा­सं­भ­वा­त् ॥ १­०न­न्व् अ­त्र क्षा­यि­की दृ­ष्टि­र् ज्ञा­नो­त्प­त्तौ न न­श्य­ति । त­द­प­र्यं­त­ता­हा­ने­र् इ­त्य् अ­सि­द्धां­त­वि­द्व­चः ॥ ७­५ ॥ क्षा­यि­क­द­र्श­नं ज्ञा­नो­त्प­त्तौ न न­श्य­त्य् ए­वा­नं­त­त्वा­त् क्षा­यि­क­ज्ञा­न­व­त्­, अ­न्य­था त­द­प­र्य­न्त­त्व­स्या­ग­मो­क्त­स्य हा­नि­प्र­सं­गा­त् । त­तो न द­र्श­न­ज्ञा­न­यो­र् ज्ञा­न­चा­रि­त्र­यो­र् वा क­थं­चि­द् उ­पा­दा­नो­पा­दे­य­ता यु­क्ता । इ­ति ब्रु­वा­णो न सि­द्धा­न्त­वे­दी ॥ सि­द्धा­न्ते क्षा­यि­क­त्वे­न त­द­प­र्य­न्त­तो­क्ति­तः । स­र्व­था त­द­वि­ध्वं­से कौ­ट­स्थ्य­स्य प्र­स­ङ्ग­तः ॥ ७­६ ॥ १­५त­थो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­द् इ­ति ही­य­ते । प्र­ति­क्ष­ण­म­तो भा­वः क्षा­यि­को पि त्रि­ल­क्ष­णः ॥ ७­७ ॥ न­नु च पू­र्व­स­म­यो­पा­धि­त­या क्षा­यि­क­स्य भा­व­स्य वि­ना­शा­द् उ­त्त­र­स­म­यो­पा­धि­त­यो­त्पा­दा­त् स्व­स्व­भा­वे­न स­दा स्था­ना­त् त्रि­ल­क्ष­ण­त्त्वो­प­प­त्तेः­, न सि­द्धा­न्त­म् अ­न­व­बु­ध्य क्षा­यि­क­द­र्श­न­स्य ज्ञा­न­का­ले स्थि­तिं ब्रू­ते ये­न त­था व­चो ऽ­सि­द्धा­न्त­वे­दि­नः स्या­द् इ­ति चे­त्­;­ — पू­र्वो­त्त­र­क्ष­णो­पा­धि­स्व­भा­व­क्ष­य­ज­न्म­नोः । क्षा­यि­क­त्वे­ना­व­स्था­ने स य­थै­व त्रि­ल­क्ष­णः ॥ ७­८ ॥ २­०त­था हे­त्व­न्त­रो­न्मु­क्त­यु­क्त­रू­पे­ण वि­च्यु­तौ । जा­तौ च क्षा­यि­क­त्वे­न स्थि­तौ कि­मु न ता­दृ­शः ॥ ७­९ ॥ क्षा­यि­क­द­र्श­नं ता­व­न् मु­क्ते­र् हे­तु­स् त­तो हे­त्व­न्त­रं वि­शि­ष्टं ज्ञा­नं चा­रि­त्रं च­, त­दु­न्मु­क्त­रू­पे­ण त­स्य ना­शे त­द्यु­क्त­रू­पे­ण ज­न्म­नि क्षा­यि­क­त्वे­न स्था­ने त्रि­ल­क्ष­ण­त्वं भ­व­त्य् ए­व­; त­था क्षा­यि­क­द­र्श­न­ज्ञा­न­द्व­य­स्य मु­क्ति­हे­तो- र् द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­य­स्य वा हे­त्वं­त­रं चा­रि­त्र­म् अ­घा­ति­त्र­य­नि­र्ज­रा­का­री क्रि­या­वि­शे­षः का­ला­दि­वि­शे­ष­श् च­, ते­नो­न्मु­क्त­या प्रा­क्त­न्या यु­क्त­रू­प­या चो­त्त­र­या ना­शे ज­न्म­नि च क्षा­यि­क­त्वे­न स्था­ने वा त­स्य त्रि­ल­क्ष­ण- २­५त्व­म् अ­ने­न व्या­ख्या­त­म् इ­ति क्षा­यि­को भा­व­स् त्रि­ल­क्ष­णः सि­द्धः । न­नु त­स्य हे­त्वं­त­रे­णो­न्मु­क्त­ता हे­त्वं­त­र­स्य प्रा­ग­भा­व ए­व­, ते­न यु­क्त­ता त­दु­त्पा­द ए­व­, न चा­न्य­स्या­भा­वो­त्पा­दौ क्षा­यि­क­स्य यु­क्तौ­, ये­नै­वं त्रि­ल­क्ष­ण­ता स्या­त् । इ­ति चे­त्­; त­र्हि पू­र्वो­त्त­र­स­म­य­यो­स् त­दु­पा­धि­भू­त­यो­र् ना­शो­त्पा­दौ क­थं त­स्य स्या­तां य­तो ऽ­सौ स्व­यं स्थि­तो पि स­र्व­त­द­पे­क्ष­या त्रि­ल­क्ष­णः स्या­द् इ­ति कौ­ट­स्थ्य­म् आ­या­त­म् । त­था च सि­द्धा­न्त­वि­रो­धः प­र­म­त- प्र­वे­शा­त् । य­दि पु­न­स् त­स्य पू­र्व­स­म­ये­न वि­शि­ष्ट­तो­त्त­र­स­म­ये­न च त­त्स्व­भा­व­भू­त­ता त­त­स् त­द्वि­ना­शो­त्पा­दौ ३­०त­स्ये­ति म­तं­, त­दा हे­त्वं­त­रे­णो­न्मु­क्त­ता यु­क्त­ता च त­द्भा­वे­न त­द्भा­वे­न च वि­शि­ष्ट­ता त­स्य स्व­भा­व­भू­त­तै­वे­ति त­न्ना­शो­त्पा­दौ क­थं न त­स्य स्या­तां य­तो नै­वं त्रि­ल­क्ष­णो सौ भ­वे­त् । त­तो यु­क्तं क्षा­यि­का­ना­म् अ­पि क­थं­चि­द् उ- पा­दा­नो­पा­दे­य­त्त्व­म् । का­र­णं य­दि स­द्दृ­ष्टिः स­द्बो­ध­स्य त­दा न कि­म् । त­द­न­न्त­र­म् उ­त्पा­दः के­व­ल­स्ये­ति के­च­न ॥ ८­० ॥ त­द­स­त्त­त्प्र­ति­द्वं­द्वि­क­र्मा­भा­वे त­थे­ष्टि­तः । का­र­णं हि स्व­का­र्य­स्या­प्र­ति­बं­धि­प्र­भा­व­क­म् ॥ ८­१ ॥ ७­०न हि क्षा­यि­क­द­र्श­नं के­व­ल­ज्ञा­ना­व­र­णा­दि­भिः स­हि­तं के­व­ल­ज्ञा­न­स्य प्र­भ­वं प्र­यो­ज­य­ति­, तै­स् त­त्प्र­भा­व­त्वा- श­क्ते­स् त­स्य प्र­ति­बं­धा­त् ये­न त­द­नं­त­रं त­स्यो­त्पा­दः स्या­त् । तै­र् वि­मु­क्तं तु द­र्श­नं के­व­ल­स्य प्र­भा­व­क­म् ए­व त­थे­ष्ट­त्वा­त्­, का­र­ण­स्या­प्र­ति­बं­ध­स्य स्व­का­र्य­ज­न­क­त्व­प्र­ती­तेः । स­द्बो­ध­पू­र्व­क­त्वे पि चा­रि­त्र­स्य स­मु­द्भ­वः । प्रा­ग् ए­व के­व­ला­न् न स्या­द् इ­त्य् ए­त­च् च न यु­क्ति­म­त् ॥ ८­२ ॥ ०­५स­मु­च्छि­न्न­क्रि­य­स्या­तो ध्या­न­स्या­वि­नि­व­र्ति­नः । सा­क्षा­त्सं­सा­र­वि­च्छे­द­स­म­र्थ­स्य प्र­सू­ति­तः ॥ ८­३ ॥ य­थै­वा­पू­र्ण­चा­रि­त्र­म् अ­पू­र्ण­ज्ञा­न­हे­तु­क­म् । त­था त­त् कि­न् न सं­पू­र्णं पू­र्ण­ज्ञा­न­नि­बं­ध­न­म् ॥ ८­४ ॥ त­न् न ज्ञा­न­पू­र्व­क­तां चा­रि­त्रं व्य­भि­च­र­ति । प्रा­ग् ए­व क्षा­यि­कं पू­र्णं क्षा­यि­क­त्वे­न के­व­ला­त् । न त्व् अ­घा­ति­प्र­ति­ध्वं­सि­क­र­णो­पे­त­रू­प­तः ॥ ८­५ ॥ के­व­ला­त् त­त्प्रा­ग् ए­व क्षा­यि­कं य­था­ख्या­त­चा­रि­त्रं स­म्पू­र्णं ज्ञा­न­का­र­ण­क­म् इ­ति न शं­क­नी­यं­, त­स्य मु­क्त्यु- १­०त्पा­द­ने स­ह­का­रि­वि­शे­षा­पे­क्षि­त­या पू­र्ण­त्वा­नु­प­प­त्तेः । वि­व­क्षि­त­स्व­का­र्य­क­र­णें­त्य् अ­क्ष­ण­प्रा­प्त­त्वं हि सं­पू­र्णं­, त­च् च न के­व­ला­त् प्रा­ग् अ­स्ति चा­रि­त्र­स्य­, त­तो ऽ­प्य् ऊ­र्ध्व­म् अ­घा­ति­प्र­ति­ध्वं­सि­क­र­णो­पे­त­रू­प­त­या सं­पू­र्ण­स्य त­स्यो­द­या­त् । न च ऽ­य­था­ख्या­तं पू­र्णं चा­रि­त्र­म् इ­ति प्र­व­च­न­स्यै­वं बा­धा­स्ति­ऽ त­स्य क्षा­यि­क­त्वे­न त­त्र पू­र्ण­त्वा­भि­धा­ना­त् । न हि स­क­ल­मो­ह­क्ष­या­द् उ­द्भ­व­च्चा­रि­त्र­म् अं­श­तो पि म­ल­व­द् इ­ति श­श्व­द­म­ल­व­दा­त्यं­ति­कं त­द­भि­ष्टू­य­ते । क­थं पु­न­स् त­द- सं­पू­र्णा­द् ए­व ज्ञा­ना­त् क्षा­यो­प­श­मि­का­द् उ­त्प­द्य­मा­नं त­था­पि सं­पू­र्ण­म् इ­ति चे­त् न­, स­क­ल­श्रु­ता­शे­ष­त­त्त्वा­र्थ­प­रि­च्छे- १­५दि­न­स् त­स्यो­त्प­त्तेः । पू­र्णं त­त ए­व त­द् अ­स्त्व् इ­ति चे­न् न­, वि­शि­ष्ट­स्य रू­प­स्य त­द­नं­त­र­म् अ­भा­वा­त् । किं त­द्वि­शि­ष्टं रू­पं चा­रि­त्र­स्ये­ति चे­त्­, ना­मा­द्य­घा­ति­क­र्म­त्र­य­नि­र्ज­र­ण­स­म­र्थं स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­न­म् इ­त्य् उ­क्त­प्रा­यं । त­द्रू­पा­व­र­णं क­र्म न­व­मं न प्र­स­ज्य­ते । चा­रि­त्र­मो­ह­नी­य­स्य क्ष­या­द् ए­व त­दु­द्भ­वा­त् ॥ ८­६ ॥ य­द् य­द् आ­त्म­कं त­त् त­द् आ­व­र­क­क­र्म­णः क्ष­या­द् उ­द्भ­व­ति­, य­था के­व­ल­ज्ञा­न­स्व­रू­पं त­दा­व­र­ण­क­र्म­णः क्ष­या­त् । चा­रि­त्रा­त्म­कं च प्र­कृ­त­म् आ­त्म­नो रू­प­म् इ­ति चा­रि­त्र­मो­ह­नी­य­क­र्म­ण ए­व क्ष­या­द् उ­द्भ­व­ति । न पु­न­स् त­दा­व­र­णं २­०क­र्म न­व­मं प्र­स­ज्य­ते ऽ­न्य­था­ति­प्र­स­ङ्गा­त् । क्षी­ण­मो­ह­स्य किं न स्या­द् ए­वं त­द् इ­ति चे­न् न वै । त­दा का­ल­वि­शे­ष­स्य ता­दृ­शो ऽ­स­म्भ­वि­त्व­तः ॥ ८­७ ॥ त­था के­व­ल­बो­ध­स्य स­हा­य­स्या­प्य् अ­सं­भ­वा­त् । स्व­सा­म­ग्र­या वि­ना का­र्यं न हि जा­तु­चि­द् ई­क्ष्य­ते ॥ ८­८ ॥ का­ला­दि­सा­म­ग्री­को हि मो­ह­क्ष­य­स् त­द्रू­पा­वि­र्भा­व­हे­तु­र् न के­व­ल­स् त­था­प्र­ती­तेः । क्षी­णे पि मो­ह­नी­या­ख्ये क­र्म­णि प्र­थ­म­क्ष­णे । य­था क्षी­ण­क­षा­य­स्य श­क्ति­र् अ­न्त्य­क्ष­णे म­ता ॥ ८­९ ॥ २­५ज्ञा­ना­वृ­त्या­दि­क­र्मा­णि हं­तुं त­द्व­द­यो­गि­नः । प­र्यं­त­क्ष­ण ए­व स्या­च् छे­प­क­र्म­क्ष­ये ऽ­प्य् अ­सौ ॥ ९­० ॥ क­र्म­नि­र्ज­र­ण­श­क्ति­र् जी­व­स्य स­म्य­ग्द­र्श­ने स­म्य­ग्ज्ञा­ने स­म्य­क्चा­रि­त्रे चा­न्त­र्भ­वे­त् त­तो न्या वा स्या­त् । त­त्र न ता­व­त् स­म्य­ग्द­र्श­ने ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ति­च­तु­र्द­श­क­नि­र्ज­र­ण­श­क्ति­र् अ­न्त­र्भ­व­त्य् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­द्य­प्र­म­त्त­प­र्यं­त­गु- ण­स्था­ने­ष्व् अ­न्य­त­म­गु­ण­स्था­ने द­र्श­न­मो­ह­क्ष­या­त् त­दा­वि­र्भा­व­प्र­स­क्तेः । ज्ञा­ने सा­न्त­र्भ­व­ती­ति चा­यु­क्तं­, क्षा­यि­के­नै­त­द- न्त­र्भा­वे स­यो­गि­के­व­लि­नः के­व­ले­न स­हा­वि­र्भा­वा­प­त्तेः । क्षा­यो­प­श­मि­के त­द­न्त­र्भा­वे ते­न स­हो­त्पा­द­प्र­स­क्तेः । ३­०क्षा­यो­प­श­मि­के चा­रि­त्रे त­द­न्त­र्भा­वे ते­नै­व स­ह प्रा­दु­र्भा­वा­नु­षं­गा­त् । क्षा­यि­के त­द­न्त­र्भा­वे क्षी­ण­क­षा­य­स्य प्र­थ­मे क्ष­णे त­दु­द्भू­ते­र् नि­द्रा­प्र­च­ल­यो­र् ज्ञा­ना­व­र­णा­दि­प्र­कृ­ति­च­तु­र्द­श­क­स्य च नि­र्ज­र­ण­प्र­स­क्ते­र् नो­पां­त्य­स­म­ये अ­न्त्य­क्ष­णे च त­न्नि­र्ज­रा स्या­त् । द­र्श­ना­दि­षु त­द­न­न्त­र्भा­वे त­दा­वा­र­कं क­र्मा­न्त­रं प्र­स­ज्ये­त­, द­र्श­न­मो­ह­ज्ञा­ना­व­र­ण­चा­रि­त्र- मो­हा­नां त­दा­वा­र­क­त्वा­नु­प­प­त्तेः । वी­र्या­न्त­रा­य­स् त­दा­वा­र­क इ­ति चे­न् न­, त­त्क्ष­या­न­न्त­रं त­दु­द्भ­व­प्र­सं­गा­त् । त­था चा­न्यो­न्या­श्र­य­णं­–­स­ति वी­र्या­न्त­रा­य­क्ष­ये त­न्नि­र्ज­र­ण­श­क्त्या­वि­र्भा­व­स् त­स्मिं­श् च स­ति वी­र्या­न्त­रा­य­क्ष­य ७­१इ­ति । ए­ते­नः ज्ञा­ना­व­र­ण­प्र­कृ­ति­पं­च­क­द­र्श­ना­व­र­ण­प्र­कृ­ति­च­तु­ष्ट­या­न्त­रा­य प्र­कृ­ति­प­चं­का­नां त­न्नि­र्ज­र­ण­श­क्ते­र् आ- वा­र­क­त्वे ऽ­न्यो­न्या­श्र­य­णं व्या­ख्या­त­म् । ना­मा­दि­च­तु­ष्ट­यं तु न त­स्याः प्र­ति­बं­ध­क­म् त­स्या­त्म­स्व­रू­पा­घा­ति­त्वे­न क­थ­ना­त् । न च स­र्व­था­ना­वृ­त्ति­र् ए­व सा स­र्व­दा त­त्क्ष­य­णी­य­क­र्म­प्र­कृ­त्य­भा­वा­नु­षं­गा­त् । स्या­न् म­तं­, चा­रि­त्र- मो­ह­क्ष­ये त­दा­वि­र्भा­वा­च् चा­रि­त्र ए­वा­न्त­र्भा­वो वि­भा­व्य­ते । न च क्षी­ण­क­षा­य­स्य प्र­थ­म­स­म­ये त­दा­वि­र्भा­व- ०­५प्र­सं­गः का­ल­वि­शे­षा­पे­क्ष­त्वा­त् त­दा­वि­र्भा­व­स्य । प्र­धा­नं हि का­र­णं मो­ह­क्ष­य­स् त­दा­वि­र्भा­वे स­ह­का­रि­का­र­ण­म् अं­त्य- स­म­य­म् अ­न्त­रे­ण न त­त्र स­म­र्थं­, त­द्भा­व ए­व त­दा­वि­र्भा­वा­द् इ­ति । त­र्हि ना­मा­द्य­घा­ति­क­र्म­नि­र्ज­र­ण­श­क्ति­र् अ­पि चा­रि­त्रे न्त­र्भा­व्य­ते । त­न् ना­पि क्षा­यि­के न क्षा­यो­प­श­मि­के द­र्श­ने ना­पि ज्ञा­ने क्षा­यो­प­श­मि­के क्षा­यि­के वा ते­नै­व स­ह त­दा­वि­र्भा­व­प्र­सं­गा­त् । न चा­ना­व­र­णा सा स­र्व­दा­वि­र्भा­व­प्र­सं­गा­त् सं­सा­रा­नु­प­प­त्तेः । न ज्ञा­न- द­र्श­ना­व­र­णा­न्त­रा­यैः प्र­ति­ब­द्धा ते­षां ज्ञा­ना­दि­प्र­ति­बं­ध­क­त्वे­न त­द­प्र­ति­बं­ध­क­त्वा­त् । ना­पि ना­मा­द्य­घा­ति­क­र्म- १­०भि­स् त­त्क्ष­या­नं­त­रं त­दु­त्पा­द­प्र­स­क्तेः । त­था चा­न्यो­न्या­श्र­य­णा­त् सि­द्धे ना­मा­द्य­घा­ति­क्ष­ये त­न्नि­र्ज­र­ण­श­क्त्या- वि­र्भा­वा­त् त­त्सि­द्धौ ना­मा­द्य­घा­ति­क्ष­या­त् । इ­ति चा­रि­त्र­मो­ह­स् त­स्याः प्र­ति­बं­ध­कः सि­द्धः । क्षी­ण­क­षा­य­प्र­थ­म- स­म­ये त­दा­वि­र्भा­व­प्र­स­क्ति­र् अ­पि न वा­च्या­, का­ल­वि­शे­ष­स्य स­ह­का­रि­णो­पे­क्ष­णी­य­स्य त­दा वि­र­हा­त् । प्र­धा­नं हि का­र­णं मो­ह­क्ष­यो ना­मा­दि­नि­र्ज­र­ण­श­क्ते­र् ना­यो­ग­के­व­लि­गु­ण­स्था­नो­पा­न्त्या­न्त्य­स­म­यं स­ह­का­रि­ण­म् अ­न्त­रे­ण ता­म् उ­प­ज­न­यि­तु­म् अ­लं स­त्य् अ­पि के­व­ले त­तः प्रा­क्त­द­नु­त्प­त्ते­र् इ­ति । न सा मो­ह­क्ष­य­नि­मि­त्ता­पि क्षी­ण­क­षा­य­प्र­थ­म- १­५क्ष­णे प्रा­दु­र्भ­व­ति­, ना­पि त­दा­व­र­णं क­र्म न­व­मं प्र­स­ज्य­ते इ­ति स्थि­तं का­ला­दि­स­ह­का­रि­वि­शे­षा­पे­क्ष­क्षा­यि­कं चा­रि­त्रं क्षा­यि­क­त्वे­न सं­पू­र्ण­म् अ­पि मु­क्त्यु­त्पा­द­ने सा­क्षा­द् अ­स­म­र्थ­म् के­व­ला­त् प्रा­क्का­ल­भा­वि त­द­का­र­क­म् के­व­लो­त्त­र- का­ला­भा­वि तु सा­क्षा­न् मो­क्ष­का­र­णं सं­पू­र्णं के­व­ल­का­र­ण­क­म् अ­न्य­था त­द­घ­ट­ना­त् । का­ला­पे­क्षि­त­या वृ­त्त­म् अ­स­म­र्थं य­दी­ष्य­ते । द्व्या­दि­सि­द्ध­क्ष­णो­त्पा­दे त­द­न्त्यं ता­दृ­ग् इ­त्य् अ­स­त् ॥ ९­१ ॥ प्रा­च्य­सि­द्ध­क्ष­णो­त्पा­दा­पे­क्ष­या मो­क्ष­व­र्त्म­नि । वि­चा­र­प्र­स्तु­ते­र् ए­वं का­र्य­का­र­ण­ता­स्थि­तेः ॥ ९­२ ॥ २­०न हि द्व्या­दि­सि­द्ध­क्ष­णैः स­हा­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति­नो र­त्न­त्र­य­स्य का­र्य­का­र­ण­भा­वो वि­चा­र­यि­तु­म् उ­प­क्रां­तो ये­न त­त्र त­स्या­सा­म­र्थ्यं प्र­स­ज्य­ते । किं त­र्हि ? प्र­थ­म­सि­द्ध­क्ष­णे­न स­ह­; त­त्र च त­त्स­म­र्थ­म् ए­वे­त्य् अ­स­च्चो­द्य­म् ए­त­त् । क­थ­म् अ- न्य­था­ग्निः प्र­थ­म­धू­म­क्ष­ण­म् उ­प­ज­न­य­न्न् अ­पि त­त्र स­म­र्थः स्या­त् ? धू­म­क्ष­ण­ज­नि­त­द्वि­ती­या­दि­धू­म­क्ष­णो­त्पा­दे त­स्या­स- म­र्थ­त्वे­न प्र­थ­म­धू­म­क्ष­णो­त्पा­द­ने प्य् अ­सा­म­र्थ्ये प्र­स­क्तेः । त­था च न किं­चि­त् क­स्य­चि­त् स­म­र्थं का­र­णं­, न चा­स­म­र्था- त् का­र­णा­द् उ­त्प­त्ति­र् इ­ति क्वे­यं व­रा­की ति­ष्ठे­त् का­र्य­का­र­ण­ता­? का­ला­न्त­र­स्था­यि­नो ऽ­ग्ने स्व­का­र­णा­द् उ­त्प­न्नो धू­मः का­ला- २­५न्त­र­स्था­यी स्क­न्ध ए­क ए­वे­ति स त­स्य का­र­णं प्र­ती­य­ते त­था व्य­व­हा­रा­द् अ­न्य­था त­द­भा­वा­द् इ­ति चे­त्­, त­र्हि स­यो­गि­के­व­लि­र­त्न­त्र­य­म् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­प­र्यं­त­म् ए­क­म् ए­व त­द­न­न्त­र्भा­वि­नः सि­द्ध­त्व­प­र्या­य­स्या­नं­त­स्यै­क­स्य का­र­ण­म् इ­त्य् आ­या­त­म्­, त­च् च ना­नि­ष्ट­म्­, व्य­व­हा­र­न­या­नु­रो­ध­त­स् त­थे­ष्ट­त्वा­त् । नि­श्च­य­न­या­श्र­य­णे तु य­द् अ­न­न्त­रं मो­क्षो­त्पा­द­स् त­द् ए­व मु­ख्यं मो­क्ष­स्य का­र­ण­म् अ­यो­गि­के­व­लि­च­र­म् अ­स­म­य­व­र्ति र­त्न­त्र­य­म् इ­ति नि­र­व­द्य­म् ए­त­त् त­त्त्व­वि- दा­म् आ­भा­स­ते । ३­०त­तो मो­ह­क्ष­यो­पे­तः पु­मा­न् उ­द्भू­त­के­व­लः । वि­शि­ष्ट­का­र­णं सा­क्षा­द­श­री­र­त्व­हे­तु­ना ॥ ९­३ ॥ र­त्न­त्रि­त­य­रू­पे­णा­यो­ग­के­व­लि­नो ṃ­ति­मे । क्ष­णे वि­व­र्त­ते ह्य् ए­त­द् अ­बा­ध्यं नि­श्चि­ता­न् न­या­त् ॥ ९­४ ॥ व्य­व­हा­र­न­या­श्रि­त्या त्व् ए­त­त् प्रा­ग् ए­व का­र­ण­म् । मो­क्ष­स्ये­ति वि­वा­दे­न प­र्या­प्तं त­त्त्व­वे­दि­ना­म् ॥ ९­५ ॥ सं­सा­र­का­र­ण­त्रि­त्वा­सि­द्धे­र् नि­र्वा­ण­का­र­णे । त्रि­त्वं नै­वो­प­प­द्ये­ते­त्य् अ­चो­द्यं न्या­य­द­र्शि­नः ॥ ९­६ ॥ आ­द्य­सू­त्र­स्य सा­म­र्थ्या­द् भ­व­हे­तो­स् त्र­या­त्म­नः । सू­चि­त­स्य प्र­मा­णे­न बा­ध­ना­न­व­ता­र­तः ॥ ९­७ ॥ ७­२ऽ­स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि मो­क्ष­मा­र्ग­ऽ इ­त्या­द्य­सू­त्र­सा­म­र्थ्या­त् मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्रा­णि सं­सा­र­मा­र्ग इ­ति सि­द्धेः सि­द्ध­म् ए­व सं­सा­र­का­र­ण­त्रि­त्वं बा­ध­क­प्र­मा­णा­भा­वा­त् त­तो न सं­सा­र­का­र­ण­त्रि­त्वा­सि­द्धे­र् नि­र्वा­ण­का­र­ण- त्रि­त्वा­नु­प­प­त्ति­चो­द­ना क­स्य­चि­न् न्या­य­द­र्शि­ता­म् आ­वे­द­य­ति । वि­प­र्य­य­मा­त्र­म् ए­व वि­प­र्य­या­वै­रा­ग्य­मा­त्र­म् ए­व वा सं­सा­र- का­र­ण­म् इ­ति व्य­व­स्था­प­यि­तु­म् अ­श­क्ते­र् न सं­सा­र­का­र­ण­त्रि­त्व­स्य बा­धा­स्ति । त­था हि । ०­५मौ­लो हे­तु­र् भ­व­स्ये­ष्टो ये­षां ता­व­द् वि­प­र्य­यः । ते­षा­म् उ­द्भू­त­बो­ध­स्य घ­ट­ते न भ­व­स्थि­तिः ॥ ९­८ ॥ अ­त­स्मिं­स् त­द्ग्र­हो वि­प­र्य­यः­, स दो­ष­स्य रा­गा­दे­र् हे­तुः­, त­द्भा­वे भा­वा­त् त­द­भा­वे ऽ­भा­वा­त् । सो प्य् अ­दृ­ष्ट­स्या­शु­द्ध- क­र्म­सं­ज्ञि­त­स्य­, त­द् अ­पि ज­न्म­न­स् त­द्दु­ख­स्या­ने­क­वि­ध­स्ये­ति मौ­लो भ­व­स्य हे­तु­र् वि­प­र्य­य ए­व ए­षा­म् अ­भि­म­त­स् ते­षां ता­व­द् उ­द्भू­त­त­त्त्व­ज्ञा­न­स्य यो­गि­नः क­थ­म् इ­ह भ­वे स्थि­ति­र् घ­ट­ते का­र­णा­भा­वे का­र्यो­त्प­त्ति­वि­रो­धा­त् । सं­सा­रे ति­ष्ठ­त­स् त­स्य य­दि क­श्चि­द् वि­प­र्य­यः । सं­भा­व्य­ते त­दा कि­न् न दो­षा­दि­स् त­न्नि­बं­ध­नः ॥ ९­९ ॥ १­०स­मु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­प्य् अ­शे­ष­तो ऽ­ना­ग­त­वि­प­र्य­य­स्या­नु­त्प­त्ति­र् न पु­नः पू­र्व­भ­वो­पा­त्त­स्य पू­र्वा­ध­र्म­नि­बं­ध­न­स्य­, त­तो ऽ­स्य भ­व­स्थि­ति­र् घ­ट­त ए­वे­ति स­म्भा­व­ना­यां­, त­द्वि­प­र्य­य­नि­बं­ध­नो दो­ष­स् त­द्दो­ष­नि­बं­ध­नं चा­दृ­ष्टं त­द­दृ­ष्ट- नि­मि­त्तं च ज­न्म त­ज्ज­न्म­नि­मि­त्तं च दुः­ख­म् अ­ने­क­प्र­का­रं कि­न् न सं­भा­व्य­ते ? न हि पू­र्वो­पा­त्तो वि­प­र्या­स­स् ति­ष्ठ­ति न पु­न­स् त­न्नि­बं­ध­नः पू­र्वो­पा­त्त ए­व दो­षा­दि­र् इ­ति प्र­मा­ण­म् अ­स्ति त­त्स्थि­ते­र् ए­व प्र­मा­ण­तः सि­द्धेः । त­था स­ति कु­तो ज्ञा­नी वी­त­दो­षः पु­मा­न् प­रः । त­त्त्वो­प­दे­श­सं­ता­न­हे­तुः स्या­द् भ­व­दा­दि­षु ॥ १­०­० ॥ १­५पू­र्वो­पा­त्त­दो­षा­दि­स्थि­तौ च त­त्त्वो­प­दे­श­सं­प्र­दा­या­वि­च्छे­द­हे­तो­र् भ­व­दा­दि­षु वि­ने­ये­षु स­र्व­ज्ञ­स्या­पि प­र­म- पु­रु­ष­स्य कु­तो वी­त­दो­ष­त्वं ये­ना­ज्ञो­प­दे­श­वि­प्र­लं­भ­न­शं­कि­भि­स् त­दु­क्त­प्र­ति­प­त्त­ये प्रे­क्षा­व­द्भि­र् भ­व­द्भिः स ए­व मृ­ग्य­ते । य­दि पु­न­र् न यो­गि­नः पू­र्वो­पा­त्तो वि­प­र्य­यो स्ति ना­पि दो­ष­स् त­स्य क्ष­णि­क­त्वे­न स्व­का­र्य­म् अ­दृ­ष्टं नि­र्व­र्त्त्य नि­वृ­त्तेः­, किं त­र्ह्य् अ­दृ­ष्ट­म् ए­व त­त्कृ­त­म् आ­स्ते त­स्या­क्ष­णि­क­त्वा­द् अं­त्ये­नै­व का­र्ये­ण वि­रो­धि­त्वा­त् त­त्का­र्य­स्य च ज­न्म- फ­ला­नु­भ­व­न­स्यो­प­भो­गे­नै­व नि­वृ­त्ते­स् त­तः पू­र्वं त­स्या­व­स्थि­ति­र् इ­ति म­तं­; त­दा त­त्त्व­ज्ञा­नो­त्प­त्तेः प्रा­क् त­स्मि­न्न् ए­व २­०ज­न्म­नि वि­प­र्य­यो न स्या­त् पू­र्व­ज­न्म­न्य् ए­व त­स्य नि­वृ­त्त­त्त्वा­त्­, त­द्व­द्दो­षो पी­त्य् आ­प­ति­तं­, त­त्कृ­ता­दृ­ष्ट­स्यै­व स्थि­तेः । न चै­त­द् यु­क्तं­, प्र­ती­ति­वि­रो­धा­त् । य­दि पु­नः पू­र्व­ज­न्म­वि­प­र्य­या­द् दो­ष­स् त­तो प्य् अ­ध­र्म­स् त­स्मा­द् इ­ह ज­न्म­नि मि­थ्या­ज्ञा­नं त­तो ऽ­प­रो दो­ष­स् त­तो प्य् अ­ध­र्म­स् त­स्मा­द् अ­प­रं मि­थ्या­ज्ञा­न­म् इ­ति ता­व­द् अ­स्य सं­ता­ने­न प्र­वृ­त्ति­र् या­व­त् त­त्त्व­ज्ञा­नं सा­क्षा­द् उ­त्प- द्य­ते इ­ति म­तं­; त­दा त­त्त्व­ज्ञा­न­का­ले ऽ­पि त­त्पू­र्वा­नं­त­र­वि­प­र्या­सा­द् दो­षो­त्प­त्ति­स् त­तो प्य् अ­ध­र्म­स् त­तो ऽ­न्यो वि­प­र्य­य इ­ति कु­त­स् त­त्त्व­ज्ञा­ना­द् अ­ना­ग­त­वि­प­र्य­या­दि­नि­वृ­त्तिः ? २­५वि­त­था­ग्र­ह­रा­गा­दि­प्रा­दु­र्भा­व­न­श­क्ति­भृ­त् । मौ­लो वि­प­र्य­यो नां­त्य इ­ति के­चि­त् प्र­पे­दि­रे ॥ १­०­१ ॥ मौ­ल ए­व वि­प­र्य­यो वि­त­था­ग्र­ह­रा­गा­दि­प्रा­दु­र्भा­व­न­श­क्तिं बि­भ्रा­णो मि­थ्या­भि­नि­वे­शा­त्म­कं दो­षं ज­न­य­ति­, स चा­ध­र्म­म् अ­ध­र्म­श् च ज­न्म त­च् च दुः­खा­त्म­कं सं­सा­रं­; न पु­न­र् अं­त्यः क्र­मा­द् अ­प­कृ­ष्य­मा­ण­त­ज्ज­न­न­श­क्ति­क­वि­प­र्य­या- द् उ­त्प­न्न­स् त­ज्ज­न­न­श­क्ति­र­हि­तो पि­, य­त­स्त­त्त्व­ज्ञा­न­का­ले मि­थ्या­भि­नि­वे­शा­त्म­क­दो­षो­त्प­त्ति­स् त­तो प्य् अ­ध­र्मा­दि­र् उ­त्प­द्ये­ते­ति के­चि­त् सं­प्र­ति­प­न्नाः । ३­०ते­षां प्र­सि­द्ध ए­वा­यं भ­व­हे­तु­स् त्र­या­त्म­कः । श­क्ति­त्र­या­त्म­ता­पा­ये भ­व­हे­तु­त्व­हा­नि­तः ॥ १­०­२ ॥ य ए­व वि­प­र्य­यो मि­थ्या­भि­नि­वे­श­रा­गा­द्यु­त्पा­द­न­श­क्तिः स ए­व भ­व­हे­तु­र् ना­न्य इ­ति व­द­तां प्र­सि­द्धो मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को भ­व­हे­तु­र् मि­थ्या­भि­नि­वे­श­श­क्ते­र् ए­व मि­थ्या­द­र्श­न­त्वा­न् मि­थ्या­र्थ­ग्र­ह­ण­स्य स्व­यं वि­प- र्य­य­स्य मि­थ्या­ज्ञा­न­त्वा­द् रा­गा­दि­प्रा­दु­र्भ­व­न­सा­म­र्थ्य­स्य मि­थ्या­चा­रि­त्र­त्वा­त् ॥ ७­३त­तो मि­थ्या­ग्र­हा­वृ­त्त­श­क्ति­यु­क्तो वि­प­र्य­यः । मि­थ्या­र्थ­ग्र­ह­णा­का­रो मि­थ्या­त्वा­दि­भि­दो­दि­तः ॥ १­०­३ ॥ न हि ना­म­मा­त्रे वि­वा­दः स्या­द्वा­दि­नो स्ति क्व­चि­द् ए­क­त्रा­र्थे ना­ना­ना­म­क­र­ण­स्या­वि­रो­धा­त् । त­द­र्थे तु न वि­वा­दो स्ति मि­थ्या­त्वा­दि­भे­दे­न वि­प­र्य­य­स्य श­क्ति­त्र­या­त्म­क­स्ये­र­णा­त् ॥ त­था वि­प­र्य­य­ज्ञा­ना­सं­य­मा­त्मा वि­बु­ध्य­ता­म् । भ­व­हे­तु­र् अ­त­त्त्वा­र्थ­श्र­द्धा­श­क्ति­स् त्र­या­त्म­कः ॥ १­०­४ ॥ ०­५या­व् ए­व वि­प­र्य­या­सं­य­मौ वि­त­था­र्थ­श्र­द्धा­न­श­क्ति­यु­तौ मौ­लौ ता­व् ए­व भ­व­सं­ता­न­प्रा­दु­र्भा­व­न­स­म­र्थौ नां­त्यौ प्र­क्षी­ण­श­क्ति­का­व् इ­ति ब्रु­वा­णा­ना­म् अ­पि भ­व­हे­तुः त्र­या­त्म­क­स् त­थै­व प्र­त्ये­त­व्यो वि­शे­षा­भा­वा­त् । इ­त्य् अ­वि­वा­दे­न सं­सा­र­का­र­ण­त्रि­त्व­सि­द्धे­र् न सं­सा­र­का­र­ण­त्रि­त्वा­नु­प­प­त्तिः ॥ यु­क्ति­त­श् च भ­व­हे­तो­स् त्र­या­त्म­क­त्वं सा­ध­य­न्न् आ­ह­;­ — मि­थ्या­दृ­गा­दि­हे­तुः स्या­त् सं­सा­र­स् त­द­प­क्ष­ये । क्षी­य­मा­ण­त्व­तो वा­त­वि­का­रा­दि­ज­रो­ग­व­त् ॥ १­०­५ ॥ १­०यो य­द­प­क्ष­ये क्षी­य­मा­णः स त­द्धे­तु­र् य­था वा­त­वि­का­रा­द्य­प­क्षी­य­मा­णो वा­त­वि­का­रा­दि­जो रो­गः । मि­थ्या- द­र्श­न­ज्ञा­न­चा­रि­त्रा­प­क्ष­ये क्षी­य­मा­ण­श् च सं­सा­र इ­ति । अ­त्र न ता­व­द् अ­यं वा­द्य­सि­द्धो हे­तुः मि­थ्या­द­र्श­न­स्या­प- क्ष­ये ऽ­सं­य­त­स­म्य­ग्दृ­ष्टे­र् अ­नं­त­सं­सा­र­स्य क्षी­य­मा­ण­त्व­सि­द्धेः­, सं­ख्या­त­भ­व­मा­त्र­त­या त­स्य सं­सा­र­स्थि­तेः । त­त ए­व मि­थ्या­ज्ञा­न­स्या­प­क्ष­ये स­म्य­ग्ज्ञा­नि­नः सं­सा­र­स्य क्षी­य­मा­ण­त्वं सि­द्धं । स­म्य­क्चा­रि­त्र­व­त् अ­स्तु मि­थ्या­चा­रि­त्र- स्या­प­क्ष­ये त­द्भ­व­मा­त्र­सं­सा­र­सि­द्धे­र् मो­क्ष­सं प्रा­प्तेः सि­द्ध­म् ए­व सं­सा­र­स्य क्षी­य­मा­ण­त्वं । न चै­त­द् आ­ग­म­मा­त्र­ग­म्य­म् ए­व १­५य­तो ऽ­यं हे­तु­र् आ­ग­मा­श्र­यः स्या­त्­, त­द्ग्रा­ह­का­नु­मा­न­स­द्भा­वा­त् । त­था हि । मि­थ्या­द­र्श­ना­द्य­प­क्ष­ये क्षी­य­मा­णः सं­सा­रः सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­ल­त्वा­द् वि­ष­म­वि­ष­भ­क्ष­णा­ति­भो­ज­ना­दि­व­त् । य­थै­व हि सा­क्षा­द्दुः­ख­फ­लं वि­ष­म­वि­ष­भ­क्ष­णं­, प­रं­प­र­या­ति­भो­ज­ना­दि­, त­न्मि­थ्या­भि­नि­वे­शा­द्य­प­क्ष­ये त­त्त्व­ज्ञा­न­व­तः क्षी­य­ते त­तो नि­वृ­त्तेः­, त­था सं­सा­रो पि­; ही­न­स्था­न­प­रि­ग्र­ह­स्य दुः­ख­फ­ल­स्य सं­सा­र­त्व­व्य­व­स्था­प­न­त्वा­त् । न च किं­चि­त् सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­लं मि­थ्या­त्वा­द्य­प­क्ष­ये प्य् अ­क्षी­य­मा­णं दृ­ष्टं ये­न हे­तो­र् व्य­भि­चा­रः स्या­त् । गं­ड­पा­ट­ना­दि­कं दृ­ष्ट­म् इ­ति चे­त् २­०न­, त­स्य बु­द्धि­पू­र्वं चि­कि­त्से­त्य् अ­नु­म­न्य­मा­न­स्य सु­ख­फ­ल­त्वे­ना­भि­म­त­त्वा­त् दुः­ख­फ­ल­त्वा­सि­द्धेः­, शि­शु­प्र­भृ­ती­ना­म् अ- बु­द्धि­पू­र्व­क­स्य दुः­ख­फ­ल­स्या­पि पू­र्वो­पा­त्त­मि­थ्या­द­र्श­ना­दि­कृ­त­क­र्म­फ­ल­त्वे­न त­स्य मि­थ्या­द­र्श­ना­द्य­न­प­क्ष­ये ऽ­क्षी­य- मा­ण­त्व­सि­द्धेः । का­य­क्ले­शा­दि­रू­पे­ण त­प­सा व्य­भि­चा­र इ­त्य् अ­पि न मं­त­व्यं­, त­प­सः प्र­श­म­सु­ख­फ­ल­त्वे­न दुः­ख- फ­ल­त्वा­सि­द्धेः । त­दा सं­वे­द्य­मा­न­दुः­ख­स्य पू­र्वो­पा­र्जि­त­क­र्म­फ­ल­त्वा­त् त­पः­फ­ल­त्वा­सि­द्धेः । ऽ­सा­क्षा­त्प­रं­प­र­या वा दुः­ख­फ­ल­त्वं स्या­त्­, सं­सा­रो मि­थ्या­द­र्श­ना­द्य­प­क्ष­ये क्षी­य­मा­ण­श् च न स्या­त्­ऽ इ­ति सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्व­म् अ­पि २­५न सा­ध­न­स्य शं­क­नी­यं­; स­म्य­ग्द­र्श­नो­त्प­त्ता­व­सं­य­त­स­म्य­ग्दृ­ष्टे­र् मि­थ्या­द­र्श­न­स्या­प­क्ष­ये मि­थ्या­ज्ञा­ना­नु­त्प­त्ते­स् त­त्पू­र्व­क­मि- थ्या­चा­रि­त्रा­भा­वा­त् त­न्नि­बं­ध­न­सं­सा­र­स्या­प­क्ष­य­प्र­सि­द्धेः । अ­न्य­था मि­थ्या­द­र्श­ना­दि­त्र­या­प­क्ष­ये पि त­द­प­क्ष­या­घ­ट­ना­त् । न च स­म्य­ग्दृ­ष्टे­र् मि­थ्या­चा­रि­त्रा­भा­वा­त् सं­य­त­त्व­म् ए­व स्या­न् न पु­नः क­दा­चि­द् अ­सं­य­त­त्व­म् इ­त्या­रे­का यु­क्ता­, चा­रि­त्र- मो­हो­द­ये स­ति स­म्य­क्चा­रि­त्र­स्या­नु­प­प­त्ते­र् अ­सं­य­त­त्वो­प­प­त्तेः । का­त्रु­र् य­तो दे­श­तो वा न सं­य­मो ना­पि मि­थ्या- सं­य­म इ­ति व्या­ह­त­म् अ­पि न भ­व­ति­, मि­थ्या­ग­म­पू­र्व­क­स्य सं­य­म­स्य पं­चा­ग्नि­सा­ध­ना­दे­र् मि­थ्या­सं­य­म­त्वा­त् स­म्य- ३­०गा­ग­म­पू­र्व­क­स्य स­म्य­क्सं­य­म­त्वा­त् । त­तो न्य­स्य मि­थ्या­त्वो­द­या­स­त्त्वे पि प्र­व­र्त­मा­न­स्य हिं­सा­दे­र् अ­सं­य­म­त्वा­त् । न चा­सं­य­मा­द् भे­दे­न मि­थ्या­सं­य­म­स्यो­प­दे­शा­भा­वा­द् अ­भे­द ए­वे­ति यु­क्तं­, त­स्य वा­ल­त­पः­श­ब्दे­नो­प­दि­ष्ट­त्वा­त् त­तः क­थं­चि­द् भे­द­सि­द्धेः । न हि चा­रि­त्र­मो­हो­द­य­मा­त्रा­द् भ­व­च्चा­रि­त्रं द­र्श­न­चा­रि­त्र­मो­हो­द­य­ज­नि­ता­द् अ­चा­रि­त्रा- द् अ­भि­न्न­म् ए­वे­ति सा­ध­यि­तुं श­क्यं­, स­र्व­त्र का­र­ण­भे­द­स्य फ­ला­भे­द­क­त्व­प्र­स­क्तेः । मि­थ्या­दृ­ष्ट­सं­य­म­स्य नि­य­मे­न मि­थ्या­ज्ञा­न­पू­र्व­क­त्व­प्र­सि­द्धेः­, स­म्य­ग्दृ­ष्टे­र् अ­सं­य­म­स्य मि­थ्या­द­र्श­न­ज्ञा­न­पू­र्व­क­त्व­वि­रो­धा­त्­, वि­रु­द्ध­का­र­ण­पू­र्व­क­त­या­पि ७­४भे­दा­भा­वे सि­द्धां­त­वि­रो­धा­त् । क­थ­म् ए­वं मि­थ्या­त्वा­दि­त्र­यं सं­सा­र­का­र­णं सा­ध­य­तः सि­द्धां­त­वि­रो­धो न भ­वे­द् इ­ति चे­न् न­, चा­रि­त्र­मो­हो­द­ये ṃ­त­रं­ग­हे­तौ स­त्य् उ­त्प­द्य­मा­न­यो­र् अ­सं­य­म­मि­थ्या­सं­य­म­यो­र् ए­क­त्वे­न वि­व­क्षि­त­त्वा­च् च­तु­ष्ट­य­का­र­ण- त्वा­सि­द्धेः सं­स­र­ण­स्य । त­त ए­वा­वि­र­ति­श­ब्दे­ना­सं­य­म­सा­मा­न्य­वा­चि­ना बं­ध­हे­तो­र् अ­सं­य­म­स्यो­प­दे­श­घ­ट­ना­त् । स­म्य- ग्दृ­ष्टे­र् अ­पि क­स्य­चि­द् वि­ष­भ­क्ष­णा­दि­ज­नि­त­दुः­ख­फ­ल­स्य ही­न­स्था­न­प­रि­ग्र­ह­स्य सं­सा­र­स्य द­र्श­ना­न् मि­थ्या­द­र्श­न­ज्ञा­न­यो- ०­५र् अ­प­क्ष­ये क्षी­य­मा­ण­त्वा­भा­वा­न् न क­थं­चि­द् दुः­ख­फ­ल­त्वं मि­थ्या­द­र्श­न­ज्ञा­ना­प­क्ष­ये क्षी­य­मा­ण­त्वे­न व्या­प्त­म् इ­ति चे­न् न­, त­स्या­प्य् अ­ना­ग­ता­नं­ता­नं­त­सं­सा­र­स्य प्र­क्ष­य­सि­द्धेः सा­ध्यां­तः­पा­ति­त्वे­न व्य­भि­चा­र­स्य ते­ना­सं­भ­वा­त् । नि­द­र्श­नं प­र­प्र­सि­द्ध्या वि­ष­म­वि­ष­भ­क्ष­णा­ति­भो­ज­ना­दि­क­म् उ­क्तं­, त­त्र प­र­स्य सा­ध्य­व्या­प्त­सा­ध­ने वि­वा­दा­भा­वा­त् । न हि वि­ष­म­वि­ष­भ­क्ष­णे ऽ­ति­भो­ज­ना­दौ वा दुः­ख­फ­ल­त्व­म् अ­सि­द्धं­, ना­पि ना­च­र­णी­य­म् ए­त­त्सु­खा­र्थि­ने­ति स­त्य­ज्ञा­नो­त्प­त्तौ त­त्सं­स­र्ग­ल­क्ष­ण­सं­सा­र­स्या­प­क्ष­यो पि सि­द्ध­स् ता­व­ता च त­स्य दृ­ष्टां­त­ता­प्र­सि­द्धे­र् अ­वि­वा­द ए­व । त­द् ए­व­म् अ­नु­मि­ता­नु- १­०मा­ना­न् मि­थ्या­द­र्श­ना­दि­नि­मि­त्त­त्वं भ­व­स्य सि­द्ध्य­ती­ति न वि­प­र्य­य­मा­त्र­हे­तु­को वि­प­र्य­या­वै­रा­ग्य­हे­तु­को वा भ­वो वि­भा­व्य­ते ॥ त­द्वि­प­क्ष­स्य नि­र्वा­ण­का­र­ण­स्य त्र­या­त्म­ता । प्र­सि­द्धै­व­म् अ­तो यु­क्ता सू­त्र­का­रो­प­दे­श­ना ॥ १­०­६ ॥ मि­थ्या­द­र्श­ना­दी­नां भ­व­हे­तू­नां त्र­या­णां प्र­मा­ण­तः स्थि­ता­नां नि­वृ­त्तिः प्र­ति­प­क्ष­भू­ता­नि स­म्य­ग्द­र्श­ना­दी­नि त्री­ण्य् अ­पे­क्ष­ते अ­न्य­त­मा­पा­ये त­द­नु­प­प­त्तेः­, श­क्ति­त्र­या­त्म­क­स्य वा भ­व­हे­तो­र् ए­क­स्य वि­नि­व­र्त­नं प्र­ति­प­क्ष­भू­त- १­५श­क्ति­त्र­या­त्म­क­म् ए­क­म् अं­त­रे­ण नो­प­प­द्य­त इ­ति यु­क्ता सू­त्र­का­र­स्य त्र­या­त्म­क­मो­क्ष­मा­र्गो­प­दे­श­ना । त­त्र य­दा सं­सा­र­नि­वृ­त्ति­र् ए­व मो­क्ष­स् त­दा का­र­ण­वि­रु­द्धो­प­ल­ब्धि­र् इ­यं­, ना­स्ति क्व­चि­ज् जी­वे सं­सा­रः प­र­म­स­म्य­ग्द­र्श­न­ज्ञा­न- चा­रि­त्र­स­द्भा­वा­द् इ­ति­; य­दा तु सं­सा­र­नि­वृ­त्ति­का­र्यं मो­क्ष­स् त­दा का­र­ण­वि­रु­द्धो­प­ल­ब्धिः­, क­स्य­चि­द् आ­त्म­नो ना­स्ति दुः­ख­म् अ­शे­षं मु­ख्य­स­म्य­ग्द­र्श­ना­दि­स­द्भा­वा­द् इ­ति नि­श्ची­य­ते­, स­क­ल­दुः­खा­भा­व­स्या­त्यं­ति­क­सु­ख­स्व­भा­व- त्वा­त् त­स्य च सं­सा­र­नि­वृ­त्ति­फ­ल­त्वा­त् । य­दा मो­क्षः क्व­चि­द् वि­धी­य­ते त­दा का­र­णो­प­ल­ब्धि­र् इ­यं­, क्व­चि­न् मो- २­०क्षो ऽ­व­श्यं­भा­वी स­म्य­ग्द­र्श­ना­दि­यो­गा­त् । इ­ति न क­थ­म् अ­पि सू­त्र­म् इ­द­म् अ­यु­क्त्या­त्म­कं­, आ­ग­मा­त्म­क­त्वं तु नि­रू- पि­त­म् ए­वं स­त्य् अ­लं प्र­पं­चे­न ॥ बं­ध­प्र­त्य­य­पां­च­ध्य­सू­त्रं न च वि­रु­ध्य­ते । प्र­मा­दा­दि­त्र­य­स्यां­त­र्भा­वा­त् सा­मा­न्य­तो ऽ­य­मे ॥ १­०­७ ॥ त्र­या­त्म­क­मो­क्ष­का­र­ण­सू­त्र­सा­म­र्थ्या­त् त्र­या­त्म­क­सं­सा­र­का­र­ण­सि­द्धौ यु­क्त्य­नु­ग्र­हा­भि­धा­ने बं­ध­प्र­त्य­य­पं­च­बि­ध­त्वं ऽ­मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा बं­ध­हे­त­व­ऽ इ­ति सू­त्र­नि­र्दि­ष्टं न वि­रु­ध्य­त ए­व प्र­मा­दा­दि­त्र­य­स्य २­५सा­मा­न्य­तो ऽ­चा­रि­त्रे ऽ­न्त­र्भा­वा­त् । वि­शे­ष­त­श् च त्र­य­स्या­चा­रि­त्रे ऽ­न्त­र्भा­वे­न को दो­ष ? इ­ति चे­त्­;­ — वि­शे­ष­तः पु­न­स् त­स्या­चा­रि­त्रां­तः­प्र­वे­श­ने । प्र­म­त्त­सं­य­ता­दी­ना­म् अ­ष्टा­नां स्या­द् अ­सं­य­मः ॥ १­०­८ ॥ त­था च स­ति सि­द्धां­त­व्या­घा­तः सं­य­त­त्व­तः । मो­ह­द्वा­द­श­क­ध्वं­सा­त् ते­षा­म् अ­य­म् अ­हा­नि­तः ॥ १­०­९ ॥ न­न्व् ए­वं सा­मा­न्य­तो प्य् अ­चा­रि­त्रे प्र­मा­दा­दि­त्र­य­स्यां­त­र्भा­वा­त् क­थं सि­द्धां­त­व्या­घा­तो न स्या­त् ? प्र­म­त्त­सं­य­ता- त् पू­र्वे­षा­म् ए­व सा­मा­न्य­तो वि­शे­ष­तो वा त­त्रां­त­र्भा­व­व­च­ना­त्­, प्र­म­त्त­सं­य­ता­दी­नां तु स­यो­ग­के­व­ल्यं­ता­ना­म् अ­ष्टा­ना- ३­०म् अ­पि मो­ह­द्वा­द­श­क­स्य क्ष­यो­प­श­मा­द् उ­प­श­मा­द् वा स­क­ल­मो­ह­स्य क्ष­या­द् वा सं­य­त­त्व­प्र­सि­द्धेः­, अ­न्य­था सं­य­ता- सं­य­त­त्व­प्र­सं­गा­त्­, सा­मा­न्य­तो ऽ­सं­य­म­स्या­पि ते­षु भा­वा­द् इ­ति के­चि­त् । ते प्य् ए­वं प­र्य­नु­यो­ज्याः । क­थं भ­व­तां च­तुः­प्र­त्य­यो बं­धः सि­द्धां­त­वि­रु­द्धो न भ­वे­त् त­त्र त­स्य सू­त्रि­त­त्वा­द् इ­ति । प्र­मा­दा­नां क­षा­ये­ष्व् अं­त­र्भा­वा- द् इ­ति चे­त्­, सा­मा­न्य­तो वि­शे­ष­तो वा त­त्र ते­षा­म् अं­त­र्भा­वः स्या­त् ? न ता­व­द् उ­त्त­रः प­क्षो नि­द्रा­याः प्र­मा­द- वि­शे­ष­स्व­भा­वा­याः क­षा­ये­ष्व् अं­त­र्भा­व­यि­तु­म् अ­श­क्य­त्वा­त् त­स्या द­र्श­ना­व­र­ण­वि­शे­ष­त्वा­त् । प्र­मा­द­सा­मा­न्य­स्य ७­५क­षा­ये­ष्व् अं­त­र्भा­व इ­ति चे­त् न­, अ­प्र­म­त्ता­दी­नां सू­क्ष्म­सां­प­रा­यि­कां­ता­नां प्र­म­त्त­त्व­प्र­सं­गा­त् । प्र­मा­दै­क­दे­श­स्यै­व क­षा­य­स्य नि­द्रा­या­श् च त­त्र स­द्भा­वा­त् स­र्व­प्र­मा­दा­ना­म् अ­भा­वा­न् न प्र­म­त्त­त्व­प्र­स­क्ति­र् इ­ति चे­त्­, त­र्हि प्र­मा­दा­दि­त्र- य­स्या­चा­रि­त्रे ṃ­त­र्भा­वे पि प्र­म­त्त­सं­य­ता­दी­ना­म् अ­ष्टा­ना­म् अ­सं­य­त­त्वं मा प्रा­प­त् । त­था हि । पं­च­द­श­सु प्र­मा­द­व्य­क्ति­षु व­र्त­मा­न­स्य प्र­मा­द­सा­मा­न्य­स्य क­षा­ये­ष्व् अं­त­र्भा­वे पि न स­र्वा व्य­क्त­य­स् त­त्रां­त­र्भ­वं­ति वि­क­थें­द्रि­या­णा­म् अ­प्र­म­त्ता­दि- ०­५ष्व् अ­भा­वा­त्­, क­षा­य­प्र­ण­य­नि­द्रा­णा­म् ए­व सं­भ­वा­त्­, इ­ति न ते­षां प्र­म­त्त­त्वं । त­था मो­ह­द्वा­द­श­को­द­य­का­ल­भा­वि­षु त­त्क्ष­यो­प­श­म­का­ल­भा­वि­षु च प्र­मा­द­क­षा­य­यो­ग­वि­शे­षे­षु व­र्त­मा­न­स्य प्र­मा­द­क­षा­य­यो­ग­सा­मा­न्य­स्या­चा­रि­त्रे ऽ­ṃ­त­र्भा- वे पि न प्र­म­त्ता­दी­ना­म् अ­सं­य­त­त्वं । स्या­न् म­तं । प्र­मा­दा­दि­सा­मा­न्य­स्या­सं­य­ते­षु सं­य­ते­षु च स­द्भा­वा­द् अ­सं­य­मे सं­य­मे चां­त­र्भा­वो यु­क्तो न पु­न­र् अ­सं­य­म ए­व­, अ­न्य­था वृ­क्ष­त्व­स्य न्य­ग्रो­धे ऽ­न्त­र्व्या­पि­नो पि न्य­ग्रो­धे­ष्व् ए­वां­त­र्भा­व- प्र­स­क्ते­र् इ­ति । त­द् अ­स­त्­, वि­व­क्षि­ता­प­रि­ज्ञा­ना­त् । प्र­मा­दा­दि­त्र­य­म् अ­सं­य­मे च य­स्यां­त­र्भा­वी­ति त­स्य त­न्नि­य­त- १­०त्वा­त् त­त्रां­त­र्भा­वो वि­व­क्षि­तः­, प्र­मा­दा­ना­म् अ­प्र­म­त्ता­दि­ष्व् अ­भा­वा­त् क­षा­या­णा­म् अ­क­षा­ये­ष्व् अ­सं­भ­वा­त् यो­गा­ना­म् अ­यो­गे ऽ­न- व­स्था­ना­द् इ­ति ते­षां सं­य­मे नां­त­र्भा­वो वि­व­क्षि­तः । प्र­ति­नि­य­त­वि­शे­षा­पे­क्ष­या तु ते­षा­म् अ­सं­य­मे ऽ­नं­त­र्भा­वा­त् पं­च­वि­ध ए­व बं­ध­हे­तुः मो­ह­द्वा­द­श­क­क्ष­यो­प­श­म­स­ह­भा­वि­नां प्र­मा­द­क­षा­य­यो­गा­नां वि­शि­ष्टा­ना­म् अ­सं­य­ते­ष्व् अ- भा­वा­त् क­षा­यो­प­श­म­क्ष­य­भा­वि­नां च प्र­म­त्त­क­षा­य­सं­य­ते­ष्व् अ­प्य् अ­भा­वा­त् स­र्वे­षां स्वा­नु­रू­प­बं­ध­हे­तु­त्वा­प्र­ती­घा­ता­त् ॥ न­न्व् ए­वं पं­च­धा बं­ध­हे­तौ स­ति वि­शे­ष­तः । प्रा­प्तो नि­र्वा­ण­मा­र्गो पि ता­व­द्धा त­न्नि­व­र्त­कः ॥ १­१­० ॥ १­५य­था त्रि­वि­धे बं­ध­हे­तौ त्रि­वि­धो मा­र्ग­स् त­था पं­च­वि­धे बं­ध­का­र­णे पं­च­वि­धो मो­क्ष­हे­तु­र् व­क्त­व्यः­, त्रि­भि- र् मो­क्ष­का­र­णैः पं­च­वि­ध­बं­ध­का­र­ण­स्य नि­व­र्त­यि­तु­म् अ­श­क्तेः । अ­न्य­था त्र­या­णां पं­चा­नां वा बं­ध­हे­तू­ना­म् ए­के­नै­व मो­क्ष­हे­तु­ना नि­व­र्त­न­सि­द्धे­र् मो­क्ष­का­र­ण­त्रै­वि­ध्य­व­च­न­म् अ­प्य् अ­यु­क्ति­क­म् अ­नु­ष­ज्ये­ते­ति क­श्चि­त् ॥ त­द् ए­त­द­नु­कू­लं नः सा­म­र्थ्या­त् स­मु­पा­ग­त­म् । बं­ध­प्र­त्य­य­सू­त्र­स्य पां­च­ध्यं मो­क्ष­व­र्त्म­नः ॥ १­१­१ ॥ स­म्य­ग्द­र्श­न­वि­र­त्य­प्र­मा­दा­क­षा­या­यो­गा मो­क्ष­हे­त­वः इ­ति पं­च­वि­ध­बं­ध­हे­तू­प­दे­श­सा­म­र्थ्या­ल्ल­भ्य­त ए­व मो­क्ष- २­०हे­तोः पं­च­वि­ध­त्वं­, त­तो न त­दा­पा­द­नं प्र­ति­कू­ल­म् अ­स्मा­कं । स­म्य­ग्ज्ञा­न­मो­क्ष­हे­तो­र् अ­सं­ग्र­हः स्या­द् ए­व­म् इ­ति चे­न् न­, त­स्य स­द्द­र्श­ने ṃ­त­र्भा­वा­त् मि­थ्या­ज्ञा­न­स्य मि­थ्या­द­र्श­ने न्त­र्भा­व­व­त् । त­स्य त­त्रा­नं­त­र्भा­वे वा षो­ढा मो­क्ष­का­र­णं बं­ध­का­र­णं चा­भि­म­त­म् ए­व वि­रो­धा­भा­वा­द् इ­त्य् उ­च्य­ते­;­ — स­म्य­ग्बो­ध­स्य स­द्दृ­ष्टा­व् अं­त­र्भा­वा­त् त्व् अ­द­र्श­ने । मि­थ्या­ज्ञा­न­व­द् ए­वा­स्य भे­दे षो­ढो भ­यं म­त­म् ॥ १­१­२ ॥ त­त्र कु­तो भ­व­न् भ­वे­त्यं­तं बं­धः के­न नि­व­र्त्य­ते­, ये­न पं­च­वि­धो मो­क्ष­मा­र्गः स्या­द् इ­त्य् अ­धी­य­ते­;­ — २­५त­त्र मि­थ्या­दृ­शो बं­धः स­म्य­ग्दृ­ष्ट्या नि­व­र्त्य­ते । कु­चा­रि­त्रा­द् वि­र­त्यै­व प्र­मा­दा­द् अ­प्र­मा­द­तः ॥ १­१­३ ॥ क­षा­या­द् अ­क­षा­ये­ण यो­गा­च् चा­यो­ग­तः क्र­मा­त् । ते­ना­यो­ग­गु­णा­न् मु­क्तेः पू­र्वं सि­द्धा जि­न­स्थि­तिः ॥ १­१­४ ॥ मि­थ्या­द­र्श­ना­द् भ­व­न् बं­धः द­र्श­ने­न नि­व­र्त्य­ते त­स्य त­न्नि­दा­न­वि­रो­धि­त्वा­त् । मि­थ्या­ज्ञा­ना­द् भ­व­न् बं­धः स­त्य­ज्ञा­ने­न नि­व­र्त्य­त इ­त्य् अ­प्य् अ­ने­नो­क्तं । मि­थ्या­चा­रि­त्रा­द् भ­व­न्स­च्चा­रि­त्रे­ण­, प्र­मा­दा­द् भ­व­न्न­प्र­मा­दे­न­, क­षा­या­द् भ­व­न्न- क­षा­ये­ण­, यो­गा­द् भ­व­न्न­यो­गे­न स नि­व­र्त्य­त इ­त्य् अ­यो­ग­गु­णा­नं­त­रं मो­क्ष­स्या­वि­र्भा­वा­त् स­यो­गा­यो­ग­गु­ण­स्था­न­यो­र् भ- ३­०ग­व­द­र्ह­तः स्थि­ति­र् अ­पि प्र­सि­द्धा भ­व­ति ॥ सा­म­ग्री या­व­ती य­स्य ज­नि­का सं­प्र­ती­य­ते । ता­व­ती ना­ति­व­र्त्यै­व मो­क्ष­स्या­पी­ति के­च­न ॥ १­१­५ ॥ य­स्य या­व­ती सा­म­ग्री ज­नि­का दृ­ष्टा त­स्य ता­व­त्य् ए­व प्र­त्ये­या­, य­था य­व­बी­जा­दि­सा­म­ग्री य­वां­कु­र­स्य । त­था स­म्य­ग्ज्ञा­ना­दि­सा­म­ग्री मो­क्ष­स्य ज­नि­का सं­प्र­ती­य­ते त­तो नै­व सा­ति­व­र्त­नी­या­, मि­थ्या­ज्ञा­ना­दि­सा­म­ग्री ७­६च बं­ध­स्य ज­नि­के­ति मो­क्ष­बं­ध­का­र­ण­सं­ख्या­नि­य­मः­, वि­प­र्य­या­द् ए­व बं­धो ज्ञा­ना­द् ए­व मो­क्ष इ­ति ने­ष्य­त ए­व­, प­र­स्या­पि सं­चि­त­क­र्म­फ­लो­प­भो­गा­दे­र् अ­भी­ष्ट­त्वा­द् इ­ति के­चि­त् ॥ ए­ते­षा­म् अ­प्य् अ­ने­कां­ता­श्र­य­णे श्रे­य­सी म­तिः । ना­न्य­था स­र्व­थै­कां­ते बं­ध­हे­त्वा­द्य­यो­ग­तः ॥ १­१­६ ॥ नि­त्य­त्वै­कां­त­प­क्षे हि प­रि­णा­म­नि­वृ­त्ति­तः । ना­त्मा बं­धा­दि­हे­तुः स्या­त् क्ष­ण­प्र­क्ष­यि­चि­त्त­व­त् ॥ १­१­७ ॥ ०­५प­रि­णा­म­स्या­भा­वे ना­त्म­नि क्र­म­यौ­ग­प­द्ये त­यो­स् ते­न व्या­प्त­त्वा­त् । पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्थि­ति­ल­क्ष­णो हि प­रि­णा­मो न पू­र्वो­त्त­र­क्ष­ण­वि­ना­शो­त्पा­द­मा­त्रं स्थि­ति­मा­त्रं वा प्र­ती­त्य­भा­वा­त् । स च क्र­म­यौ­ग­प­द्य­यो­र् व्या­प- क­त­या सं­प्र­ती­य­ते । ब­हि­र् अं­त­श् च बा­ध­का­भा­वा­न् ना­पा­र­मा­र्थि­को य­तः स्व­यं नि­व­र्त­मा­नः क्र­म­यौ­ग­प­द्ये न नि­व­र्त­ये­त् । ते च नि­व­र्त­मा­ने अ­र्थ­क्रि­या­सा­मा­न्यं नि­व­र्त­य­त­स् ता­भ्यां त­स्य व्या­प्त­त्वा­त् । अ­र्थ­क्रि­या­सा­मा­न्यं तु य­त्र नि­र­ति­श­या­त्म­नि न सं­भ­व­ति त­त्र बं­ध­मो­क्षा­द्य­र्थ­क्रि­या­वि­शे­षः क­थं सं­भा­व्य­ते­, ये­ना­यं­, त­दु­पा­दा­न- १­०हे­तुः स्या­त्­, नि­र­न्व­य­क्ष­णि­क­चि­त्त­स्या­पि त­दु­पा­दा­न­त्व­प्र­सं­गा­त् ॥ न चा­त्म­नो गु­णो भि­न्न­स् त­द­सं­बं­ध­तः स­दा । त­त्सं­बं­धे क­दा­चि­त् तु त­स्य नै­कां­त­नि­त्य­ता ॥ १­१­८ ॥ गु­णा­सं­बं­ध­रू­पे­ण ना­शा­द् गु­ण­यु­ता­त्म­ना । प्रा­दु­र्भा­वा­च् चि­दा­दि­त्व­स्था­ना­त् त्र्या­त्म­त्व­सि­द्धि­तः ॥ १­१­९ ॥ ना­प­रि­णा­म्या­त्मा त­स्ये­च्छा­द् वे­षा­दि­प­रि­णा­मे­ना­त्यं­त­भि­न्ने­न प­रि­णा­मि­त्वा­त्­, ध­र्मा­ध­र्मो­त्प­त्त्या­ख्या बं­ध­स­म­वा- यि­का­र­ण­त्वो­प­प­त्ते­र् इ­ति न मं­त­व्यं­, स्व­तो ऽ­त्यं­त­भि­न्ने­न प­रि­णा­मे­न क­स्य­चि­त् प­रि­णा­मि­त्वा­सं­भ­वा­त्­, अ­न्य­था १­५रू­पा­दि­प­रि­णा­मे­ना­त्मा­का­शा­देः प­रि­णा­मि­त्व­प्र­सं­गा­त् । त­तो ऽ­प­रि­णा­म्य् ए­वा­त्मे­ति न बं­धा­देः स­म­वा­यि- का­र­णं­, ना­प्य् आ­त्मां­तः­क­र­ण­सं­यो­गो ऽ­स­म­वा­यि­का­र­णं­, प्रा­ग­दृ­ष्टं वा त­द्गु­णो नि­मि­त्त­का­र­णं­, त­स्य त­तो भि­न्न­स्य स­र्व­दा ते­ना­सं­बं­धा­त् । क­दा­चि­त् त­त्सं­बं­धे वा नि­त्यै­कां­त­हा­नि­प्र­सं­गा­त्­, स्व­गु­णा­सं­बं­ध­रू­पे­ण ना­शा­द् गु­ण­सं­बं­ध- रू­पे­णो­त्पा­दा­च् चे­त­न­त्वा­दि­ना स्थि­ते स्व­त्त्र­या­त्म­क­त्व­सि­द्धेः । ए­ते­ना­त्म­नो भि­न्नो गु­णः स­त्त्व­र­ज­स्त­मो­रू­पो बं­धा­दि­हे­तु­र् इ­त्य् ए­त­त्प्र­ति­व्यू­ढं­, ते­न त­स्य श­श्व­द­सं­बं­धे­न त­द्धे­तु­त्वा­नु­प­प­त्तेः­, क­दा­चि­त् सं­बं­धे त्र्या­त्म­क­त्वा­सि­द्धे­र् अ- २­०वि­शे­षा­त् ॥ य­द् वि­न­श्य­ति त­द्रू­पं प्रा­दु­र्भ­व­ति त­त्र य­त् । त­द् ए­वा­नि­त्य­मा­त्मा तु त­द्भि­न्नो नि­त्य इ­त्य् अ­पि ॥ १­२­० ॥ न यु­क्तं न­श्व­रो­त्पि­त्सु­रू­पा­धि­क­र­णा­त्म­ना । का­दा­चि­त्क­त्व­त­स् त­स्य नि­त्य­त्वै­कां­त­हा­नि­तः ॥ १­२­१ ॥ क­दा­चि­न् न­श्व­र­स्व­भा­वा­धि­क­र­णं क­दा­चि­द् उ­त्पि­त्सु­ध­र्मा­धि­क­र­ण­म् आ­त्मा नि­त्यै­कां­त­रू­प इ­ति ब्रु­व­न् न स्व­स्थः­, का­दा­चि­त् का­ने­क­ध­र्मा­श्र­य­त्व­स्या­नि­त्य­त्वा­त् ॥ २­५ना­ना­ध­र्मा­श्र­य­त्व­स्य गौ­ण­त्वा­द् आ­त्म­नः स­दा । स्था­स्नु­ते­ति न सा­धी­यः स­त्या­स­त्या­त्म­ता­भि­दः ॥ १­२­२ ॥ स­त्या­स­त्य­स्व­भा­व­त्वा­भ्या­मा­त्म­नो भे­दः सं­भ­व­ती­त्य् अ­यु­क्तं­, वि­रु­द्ध­ध­र्मा­ध्या­स­ल­क्ष­ण­त्वा­द् भे­द­स्या­न्य­था­त्मा­ना- त्म­नो­र् अ­पि भे­दा­भा­व­प्र­सं­गा­त् ॥ अ­स­त्या­त्म­क­ता­स­त्त्वे स­त्त्वे स­त्या­त्म­ता­त्म­नः । सि­द्धं स­द­स­दा­त्म­त्व­म् अ­न्य­था व­स्तु­ता­क्ष­तिः ॥ १­२­३ ॥ ना­ना­ध­र्मा­श्र­य­त्वं गौ­ण­म् अ­स­द् ए­व मु­ख्यं स्था­यि तु स­द् इ­ति त­त्त्व­तो जी­व­स्यै­क­रू­प­त्व­म् अ­यु­क्तं स­द­स­त्स्व­भा­व- ३­०त्वा­भ्या­म् अ­ने­क­रू­प­त्व­सि­द्धेः । य­दि पु­न­र् आ­त्म­नो मु­ख्य­स्व­भा­वे­ने­वो­प­च­रि­त­स्व­भा­वे­ना­पि स­त्त्व­म् उ­र­री­क्रि­य­ते त­दा त­स्या­शे­ष­प­र­रू­पे­ण स­त्त्व­प्र­स­क्ते­र् आ­त्म­त्वे­नै­व व्य­व­स्था­नु­प­प­त्तिः स­त्ता­मा­त्र­व­त्स­क­ला­र्थ­स्व­भा­व­त्वा­त् । त­स्यो- प­च­रि­त­स्व­भा­वे­ने­व मु­ख्य­स्व­भा­वे­ना­प्य् अ­स­त्त्वे क­थ­म् अ­व­स्तु­त्वं न स्या­त् स­क­ल­स्व­भा­व­शू­न्य­त्वा­त् स्व­र­शृं­ग­व­त् । ये त्व् आ­हुः उ­प­च­रि­ता ए­वा­त्म­नः स्व­भा­व­भे­दा न पु­न­र् वा­स्त­वा­स् ते­षां त­तो भे­दे त­त्स्व­भा­व­त्वा­नु­प­प­त्तेः । अ­र्थां- त­र­स्व­भा­व­त्वे­न सं­बं­धा­त् त­त्स्व­भा­व­त्वे प्य् ए­के­न स्व­भा­वे­न ते­न त­स्य तैः सं­बं­धे स­र्वे­षा­म् ए­क­रू­प­ता­प­त्तिः­, ना­ना- ७­७स्व­भा­वैः सं­बं­धे ऽ­न­व­स्था­नं ते­षा­म् अ­प्य् अ­न्यैः स्व­भा­वैः सं­बं­धा­त् । मु­ख्य­स्व­भा­वा­ना­म् उ­प­च­रि­तैः स्व­भा­वै­स् ता­व­द्भि­र् आ- त्म­नो ऽ­सं­बं­धे ना­ना­का­र्य­का­र­णं ना­ना­प्र­ति­भा­स­वि­ष­य­त्वं चा­त्म­नः कि­म् उ­प­च­रि­तै­र् ए­व ना­ना­स्व­भा­वै­र् न स्या­त्­, ये­न मु­ख्य­स्व­भा­व­क­ल्प­नं स­फ­ल­म् अ­नु­म­न्ये­म­हि । ना­ना­स्व­भा­वा­ना­म् आ­त्म­नो न­र्थां­त­र­त्वे तु स्व­भा­वा ए­व ना­त्मा क­श्चि- द् ए­को भि­न्ने­भ्यो न­र्थां­त­र­स्यै­क­त्वा­यो­गा­त्­, आ­त्मै­व वा न के­चि­त् स्व­भा­वाः स्युः­, य­तो नो­प­च­रि­त­स्व­भा­व­व्य­व­स्था- ०­५त्म­नो न भ­वे­त् । क­थं­चि­द् भे­दा­भे­द­प­क्षे पि स्व­भा­वा­ना­म् आ­त्म­नो न­व­स्था­नं त­स्य नि­वा­र­यि­तु­म् अ­श­क्तेः । प­र­मा­र्थ­तः क­स्य­चि­द् ए­क­स्य ना­ना­स्व­भा­व­स्य मे­च­क­ज्ञा­न­स्य ग्रा­ह्या­का­र­वे­द­न­स्य वा सा­मा­न्य­वि­शे­षा­दे­र् वा प्र­मा­ण­ब­ला­द् अ- व्य­व­स्था­ना­त् ते­न व्य­भि­चा­रा­सं­भ­वा­द् इ­ति ते प्य् अ­ने­नै­व प्र­ति­क्षि­प्ताः­, स्व­य­म् इ­ष्टा­नि­ष्ट­स्व­भा­वा­भ्यां स­द­स­त्त्व­स्व­भा­व- सि­द्धे­र् अ­प्र­ति­बं­धा­त् । न च क­स्य­चि­द् उ­प­च­रि­ते स­द­स­त्त्वे त­त्त्व­तो नु­भ­य­त्व­स्य प्र­स­क्तेः­, त­च् चा­यु­क्तं­, स­र्व­था व्या­घा­ता­त् । क­थं­चि­द् अ­नु­भ­य­त्वं तु व­स्तु­नो नो­भ­य­स्व­भा­व­तां वि­रु­ण­द्धि­; क­थं वा­नु­भ­य­रू­प­त­या त­त्त्वं त­द­न्य- १­०रू­प­त­या चा­त­त्त्व­म् इ­ति ब्रु­वा­णः क­स्य­चि­द् उ­भ­य­रू­प­तां प्र­ति­क्षि­पे­त् । न स­न् ना­प्य् अ­स­न् नो­भ­यं ना­नु­भ­य­म् अ­न्य­द् वा व­स्तु­; किं त­र्हि ? व­स्त्व् ए­व स­क­लो­पा­धि­र­हि­त­त्वा­त् त­था व­क्तु­म् अ­श­क्ते­र् अ­वा­च्य­म् ए­वे­ति चे­त्­, क­थं व­स्त्व् इ­त्य् उ­च्य­ते ? स­क­लो­पा­धि­र­हि­त­म् अ­वा­च्यं वा ? व­स्त्वा­दि­श­ब्दा­ना­म् अ­पि त­त्रा­प्र­वृ­त्तेः । स­त्या­म् अ­पि व­च­ना­गो­च­र­ता­या­म् आ­त्मा­दि­त- त्त्व­स्यो­प­ल­भ्य­ता­भ्यु­पे­या­; सा च स्व­स्व­रू­पे­णा­स्ति न प­र­रू­पे­णे­ति स­द­स­दा­त्म­क­त्व­म् आ­या­तं त­स्य त­थो­प­ल­भ्य- त्वा­त् । न च स­द­स­त्त्वा­दि­ध­र्मै­र् अ­प्य् अ­नु­प­ल­भ्यं व­स्त्व् इ­ति श­क्यं प्र­त्ये­तुं स्व­र­शृं­गा­दे­र् अ­पि व­स्तु­त्व­प्र­सं­गा­त् । ध­र्म- १­५ध­र्मि­रू­प­त­या­नु­प­ल­भ्यं स्व­रू­पे­णो­प­ल­भ्यं व­स्त्व् इ­ति चे­त्­, य­थो­प­ल­भ्यं त­था स­त् य­था चा­नु­प­ल­भ्यं त­था त­द् अ­स­द् इ­ति । त­द् ए­वं स­द­स­दा­त्म­क­त्वं सु­दू­र­म् अ­प्य् अ­नु­सृ­त्य त­स्य प्र­ति­क्षे­प्तु­म् अ­श­क्तेः । त­तः स­द­स­त्स्व­भा­वौ पा­र- मा­र्थि­कौ क्व­चि­द् इ­च्छ­ता­ऽ­नं­त­स्व­भा­वाः प्र­ती­य­मा­ना­स् त­था­त्म­नो भ्यु­प­गं­त­व्याः । ते­षां च क्र­म­तो वि­ना­शो­त्पा­दौ त­स्यै­वे­ति सि­द्धं त्र्या­त्म­क­त्व­म् आ­त्म­नो गु­णा­सं­बं­धे­त­र­रू­पा­भ्यां ना­शो­त्पा­द­व्य­व­स्था­ना­द् आ­त्म­त्वे­न ध्रौ­व्य­त्व­सि­द्धेः । त­तो पि बि­भ्य­ता ना­त्म­नो भि­न्ने­न गु­णे­न सं­बं­धो भि­मं­त­व्यो न वा­सं­ब­द्ध­स् त­स्यै­व गु­णो व्य­व­स्था­प­यि­तुं श­क्यो २­०य­तः सं­बं­धा­द् इ­ति हे­तुः स्या­द् इ­ति सू­क्तं नि­त्यै­कां­ते ना­त्मा हि बं­ध­मो­क्षा­दि­का­र्य­स्य का­र­ण­म् इ­त्य् अ­न­व­स्था­ना­त् ॥ क्ष­ण­क्ष­ये पि नै­वा­स्ति का­र्य­का­र­ण­तां­ज­सा । क­स्य­चि­त् क्व­चि­द् अ­त्यं­ता­व्या­पा­रा­द् अ­च­ला­त्म­व­त् ॥ १­२­४ ॥ क्ष­णि­काः स­र्वे सं­स्का­राः स्थि­रा­णां कु­तः क्रि­ये­ति नि­र्व्या­पा­र­ता­यां क्ष­ण­क्ष­यै­कां­ते भू­ति­र् ए­व क्रि­या- का­र­क­व्य­व­हा­र­भा­ग् इ­ति ब्रु­वा­णः क­थ­म् अ­च­ला­त्म­नि नि­र्व्या­पा­रे पि स­र्व­था भू­ति­र् ए­व क्रि­या­का­र­क­व्य­व­हा­र- म् अ­नु­स­र­ती­ति प्र­ति­क्षि­पे­त् ॥ २­५अ­न्व­य­व्य­ति­रे­का­द्यो य­स्य दृ­ष्टो नु­व­र्त­कः । स त­द्धे­तु­र् इ­ति न्या­य­स् त­दे­कां­ते न सं­भ­वी ॥ १­२­५ ॥ नि­त्यै­कां­ते ना­स्ति का­र्य­का­र­ण­भा­वो ऽ­न्व­य­व्य­ति­रे­का­भा­वा­त् । न हि क­स्य­चि­न् नि­त्य­स्य स­द्भा­वो ऽ­न्व­यः स­र्व­नि­त्या­न्व­य­प्र­सं­गा­त्­, प्र­कृ­त­नि­त्य­स­द्भा­व इ­व त­द­न्य­नि­त्य­स­द्भा­वे पि भा­वा­त्­, स­र्व­था­वि­शे­षा­भा­वा­त् । ना­पि व्य­ति­रे­कः शा­श्व­त­स्य त­द­सं­भ­वा­त् । दे­श­व्य­ति­रे­कः सं­भ­व­ती­ति चे­त् न­, त­स्य व्य­ति­रे­क­त्वे­न नि­य­म­यि­तु- म् अ­श­क्तेः प्र­कृ­त­दे­शे वि­व­क्षि­ता­स­र्व­ग­त­नि­त्य­व्य­ति­रे­क­व­द­वि­व­क्षि­त­स­र्व­ग­त­नि­त्य­व्य­ति­रे­क­स्या­पि सि­द्धेः । ३­०त­था­पि क­स्य­चि­द् अ­न्व­य­व्य­ति­रे­क­सि­द्धौ स­र्व­नि­त्या­न्व­य­व्य­ति­रे­क­सि­द्धि­प्र­सं­गा­त् किं क­स्य का­र्यं स्या­त् ? त­तो ऽ­च­ला­त्म­नो न्व­य­व्य­ति­रे­कौ नि­व­र्त­मा­नौ स्व­व्या­प्यां का­र्य­का­र­ण­तां नि­व­र्त­य­तः । त­द् उ­क्तं­–­"­अ­न्व­य­व्य­ति- रे­का­द्यो य­स्य दृ­ष्टो नु­व­र्त­कः । स भा­व­स् त­स्य त­द्धे­तु­र् अ­तो भि­न्ना न सं­भ­वा ॥ " इ­ति । न चा­यं न्या­य­स् त­त्र सं­भ­व­ती­ति नि­त्ये य­दि का­र्य­का­र­ण­ता­प्र­ति­क्षे­प­स् त­दा क्ष­णि­के पि त­द­सं­भ­व­स्या­वि­शे­षा­त् ॥ ७­८त­त्र हे­ता­व् अ­स­त्य् ए­व का­र्यो­त्पा­दे न्व­यः कु­तः । व्य­ति­रे­क­श् च सं­वृ­त्त्या तौ चे­त् किं पा­र­मा­र्थि­क­म् ॥ १­२­६ ॥ न हि क्ष­ण­क्ष­यै­कां­ते स­त्य् ए­व का­र­णे का­र्य­स्यो­त्पा­दः सं­भ­व­ति का­र्य­का­र­ण­यो­र् ए­क­का­ला­नु­षं­गा­त्­, का­र­ण­स्यै- क­स्मि­न् क्ष­णे जा­त­स्य का­र्य­का­ले पि स­त्त्वे क्ष­ण­भं­ग­भं­ग­प्र­सं­गा­च् च । स­र्व­था तु वि­न­ष्टे का­र­णे का­र्य­स्यो­त्पा­दे क­थ­म् अ­न्व­यो ना­म चि­र­त­र­वि­न­ष्टा­न्व­य­व­त् । त­त ए­व व्य­ति­रे­का­भा­वः का­र­णा­भा­वे का­र्य­स्या­भा­वा­भा­वा­त् । ०­५स्या­न् म­तं । स्व­का­ले स­ति का­र­णे का­र्य­स्य स्व­स­म­ये प्रा­दु­र्भा­वो ऽ­न्व­यो अ­स­ति वा­ऽ­भ­व­नं व्य­ति­रे­को न पु­नः का­र­ण­का­ले त­स्य भ­व­न­म् अ­न्व­यो ऽ­न्य­दा­त्व­भ­व­नं व्य­ति­रे­कः । स­र्व­था­प्य् अ­भि­न्न­दे­श­योः का­र्य­का­र­ण­भा­वो­प­ग­मे कु­तो ग्नि­धू­मा­दी­नां का­र्य­का­र­ण­भा­वो भि­न्न­दे­श­त­यो­प­लं­भा­त् । भि­न्न­दे­श­यो­स् तु का­र्य­का­र­ण­भा­वे भि­न्न­का­ल­योः स क­थं प्र­ति­क्षि­प्य­ते ये­ना­न्व­य­व्य­ति­रे­कौ ता­दृ­शौ न स्या­तां । का­र­ण­त्वे­ना­भि­म­ते प्य् अ­र्थे स्व­का­ले स­ति क­स्य­चि­त् स्व­का­ले भ­व­न­म् अ­स­ति वा­ऽ­भ­व­न­म् अ­न्व­यो व्य­ति­रे­क­श् च स्या­द् इ­त्य् अ­पि न मं­त­व्य­म् अ­न्य­त्र स­मा­न­त्वा­त् । १­०का­र­ण­त्वे­ना­न­भि­म­ते र्थे स्व­दे­शे स­ति स­र्व­स्य स्व­दे­शे भ­व­न­म् अ­न्व­यो अ­स­ति वा­ऽ­भ­व­नं व्य­ति­रे­क इ­त्य् अ­पि व­क्तुं श­क्य­त्वा­त् । स्व­यो­ग्य­ता­वि­शे­षा­त् क­यो­श्चि­द् ए­वा­र्थ­यो­र् भि­न्न­दे­श­यो­र् अ­न्व­य­व्य­ति­रे­क­नि­य­मा­त् का­र्य­का­र­ण­नि­य­म­प­रि­क- ल्प­ना­यां भि­न्न­का­ल­यो­र् अ­पि स किं न भ­वे­त् त­त ए­व स­र्व­था वि­शे­षा­भा­वा­त् । त­द् ए­त­द् अ­प्य् अ­वि­चा­रि­त­र­म्यं । त­न्म­ते यो­ग्य­ता­प्र­ति­नि­य­म­स्य वि­चा­र्य­मा­ण­स्या­यो­गा­त् । यो­ग्य­ता हि का­र­ण­स्य का­र्यो­त्पा­द­न­श­क्तिः­, का­र्य­स्य च का­र­ण­ज­न्य­त्व­श­क्ति­स् त­स्याः प्र­ति­नि­य­मः­, शा­लि­बी­जां­कु­र­यो­श् च भि­न्न­का­ल­त्वा­वि­शे­षे पि शा­लि­बी- १­५ज­स्यै­व शा­ल्यं­कु­र­ज­ने­न श­क्ति­र् न य­व­बी­ज­स्य­, त­स्य य­वां­कु­र­ज­न­ने न शा­लि­बी­ज­स्ये­ति क­थ्य­ते । त­त्र कु­त­स् त­च्छ­क्ते­स् ता­दृ­शः प्र­ति­नि­य­मः ? स्व­भा­व­त इ­ति चे­त् न­, अ­प्र­त्य­क्ष­त्वा­त् । प­रो­क्ष­स्य श­क्ति­प्र­ति­नि­य­म­स्य प­र्य­नु­यु­ज्य­मा­न­ता­यां स्व­भा­वै­र् उ­त्त­र­स्या­सं­भ­वा­त्­, अ­न्य­था स­र्व­स्य वि­ज­यि­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­प्र­ती­त ए­व चा­र्थे प­र्य­नु­यो­गे स्व­भा­वै­र् उ­त्त­र­स्य स्व­य­म् अ­भि­धा­ना­त् । क­थ­म् अ­न्य­थे­दं शो­भे­त­ —­"­य­त् किं­चि­द् आ­त्मा­भि­म­तं वि­धा­य नि­रु­त्त­र­स् त­त्र कृ­तः प­रे­ण । व­स्तु­स्व­भा­वै­र् इ­ति वा­च्य­म् इ­त्थं त­दु­त्त­रं स्या­द् वि­ज­यी स­म­स्तः ।  । प्र­त्य­क्षे­ण २­०प्र­ती­ते र्थे य­दि प­र्य­नु­यु­ज्य­ते । स्व­भा­वै­र् उ­त्त­रं वा­च्यं दृ­ष्टे का­नु­प­प­न्न­ता ।  । " इ­ति । शा­लि­बी­जा­देः शा­ल्यं­कु­रा­दि­का­र्य­स्य द­र्श­ना­त् त­ज्ज­न­न­श­क्ति­र् अ­नु­मी­य­त इ­ति चे­त्­, त­स्य त­त्का­र्य­त्वे प्र­सि­द्धे ऽ­प्र­सि­द्धे पि वा ? प्र­थ­म­प­क्षे पि(­? ) कु­तः शा­ल्यं­कु­रा­देः शा­लि­बी­जा­दि­का­र्य­त्वं सि­द्धं ? न ता­व­द् अ­ध्य­क्षा­त् त­त्र त­स्या­प्र- ति­भा­स­ना­त्­, अ­न्य­था स­र्व­स्य त­था नि­श्च­य­प्र­सं­गा­त् । त­द्भा­व­भा­वा­ल् लिं­गा­त् त­त्सि­द्धि­र् इ­ति चे­न् न­, सा­ध्य- स­म­त्वा­त् । को हि सा­ध्य­म् ए­व सा­ध­न­त्वे­ना­भि­द­धा­ती­त्य् अ­न्य­त्रा­स्व­स्था­त् । त­द्भा­व­भा­व ए­व हि त­त्का­र्य­त्वं न २­५त­तो न्य­त् । शा­लि­बी­जा­दि­का­र­ण­क­त्वा­च् छा­ल्यं­कु­रा­दे­स् त­त्का­र्य­त्वं सि­द्ध­म् इ­त्य् अ­पि ता­दृ­ग् ए­व । प­र­स्प­रा­श्रि­तं चै­त­त्­, सि­द्धे शा­लि­बी­जा­दि­का­र­ण­क­त्वे शा­ल्यं­कु­रा­दे­स् त­त्का­र्य­त्व­सि­द्धि­स् त­त्सि­द्धौ च शा­लि­बी­जा­दि­का­र­ण- त्व­सि­द्धि­र् इ­ति । त­द­नु­मा­ना­त् प्र­त्य­क्ष­प्र­ती­ते त­स्य त­त्का­र्य­त्वे स­मा­रो­पः क­स्य­चि­द् व्य­व­च्छि­द्य­त इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं­, स्व­य­म् अ­सि­द्धा­त् सा­ध­ना­त् त­द्व्य­व­च्छे­दा­सं­भ­वा­त् । त­द­नं­त­रं त­स्यो­प­लं­भा­त् त­त्का­र्य­त्व­सि­द्धि­र् इ­त्य् अ­पि फ­ल्गु­प्रा­यं­, शा­ल्यं­कु­रा­देः पू­र्वा­खि­ला­र्थ­का­र्य­त्व­प्र­सं­गा­त् । शा­लि­बी­जा­भा­वे त­द­नं­त­र­म् अ­नु­प­लं­भा­न् न त­त्का­र्य­त्व­म् इ­ति चे­त्­, ३­०सा­र्द्रे ध­ना­भा­वे ṃ­गा­रा­द्य­व­स्था­ग्ने­र् अ­नं­त­रं धू­म­स्या­नु­प­ल­ब्धे­र् अ­ग्नि­का­र्य­त्वं मा भू­त् । सा­म­ग्री­का­र्य­त्वा­द् धू­म­स्य ना­ग्नि­मा­त्र- का­र्य­त्व­म् इ­ति चे­त्­, त­र्हि स­क­ला­र्थ­स­हि­त­शा­लि­बी­जा­दि­सा­म­ग्री­का­र्य­त्वं शा­ल्यं­कु­रा­दे­र् अ­स्तु वि­शे­षा­भा­वा­त् । त­था च न किं­चि­त् क­स्य­चि­द् अ­का­र­ण­म् अ­का­र्यं वे­ति स­र्वं स­र्व­स्मा­द् अ­नु­मी­ये­ते­ति वा कु­त­श्चि­त् किं­चि­द् इ­ति ना­नु­मा­ना­त् क­स्य­चि­च् छ­क्ति­प्र­ति­नि­य­म­सि­द्धि­र् य­तो न्व­य­व्य­ति­रे­क­प्र­ति­नि­य­म­का­र्य­का­र­ण­भा­वे प्र­ति­नि­य­म­नि­बं­ध­नः सि­द्ध्ये­त् । त­त ए­व सं­वृ­त्त्या­न्व­य­व्य­ति­रे­कौ य­था­द­र्श­नं का­र­ण­स्य का­र्ये­णा­नु­वि­धी­य­ते न तु य­था­त­त्त्व­म् इ­ति ७­९चे­त्­, क­थ­म् ए­वं का­र्य­का­र­ण­भा­वः पा­र­मा­र्थि­कः­? सो पि सं­वृ­त्त्ये­ति चे­त्­, कु­तो र्थ­क्रि­या­का­रि­त्वं वा­स्त­वं­? त­द् अ­पि सां­वृ­त्त­म् ए­वे­ति चे­त्­, क­थं त­ल्ल­क्ष­ण­व­स्तु­त­त्त्व­म् इ­ति न किं­चि­त् क्ष­ण­क्ष­यै­कां­त­वा­दि­नः शा­श्व­तै­कां­त­वा- दि­न इ­व पा­र­मा­र्थि­कं सि­द्ध्ये­त् ॥ त­था स­ति न बं­धा­दि­हे­तु­सि­द्धिः क­थं­च­न । स­त्या­ने­कां­त­वा­दे­न वि­ना क्व­चि­द् इ­ति स्थि­त­म् ॥ १­२­७ ॥ ०­५न स­त्यो ऽ­ने­कां­त­वा­दः प्र­ती­ति­स­द्भा­वे पि त­स्य वि­रो­ध­वै­य­धि­क­र­ण्या­दि­दो­षो­प­द्रु­त­त्वा­द् इ­ति ना­नु­मं­त­व्यं­, स­र्व­थै­कां­त ए­व वि­रो­धा­दि­दो­षा­व­ता­रा­त्­, स­त्ये­ना­ने­कां­त­वा­दे­न वि­ना बं­धा­दि­हे­तू­नां क्व­चि­द् अ­सि­द्धेः ॥ स­त्य­म् अ­द्व­य­म् ए­वे­दं स्व­सं­वे­द­न­म् इ­त्य् अ­स­त् । त­द्व्य­व­स्था­प­का­भा­वा­त् पु­रु­षा­द्वै­त­त­त्त्व­व­त् ॥ १­२­८ ॥ न हि कु­त­श्चि­त् प्र­मा­णा­द् अ­द्वै­तं सं­वे­द­नं व्य­व­ति­ष्ठ­ते ब्र­ह्मा­द्वै­त­व­त् प्र­मा­ण­प्र­मे­य­यो­र् द्वै­त­प्र­सं­गा­त् । प्र­त्य­क्ष­त­स् त- द्व्य­व­स्था­प­ने ना­द्वै­त­वि­रो­ध इ­ति चे­न् न­, अ­न्य­तः प्र­त्य­क्ष­स्य भे­द­प्र­सि­द्धेः । अ­ने­ना­नु­मा­ना­द् उ­प­नि­ष­द्वा­क्या­द् वा १­०त­द्व्य­व­स्था­प­ने द्वै­त­प्र­सं­गः क­थि­तः ॥ न च स्व­तः स्थि­ति­स् त­स्य ग्रा­ह्य­ग्रा­ह­क­ते­क्ष­णा­त् । स­र्व­दा ना­पि त­द्भ्रां­तिः स­त्य­सं­वि­त्त्य­सं­भ­वा­त् ॥ १­२­९ ॥ न सं­वे­द­ना­द्वै­तं प्र­त्य­क्षां­त­रा­द् अ­नु­मा­ना­द् वा स्था­प्य­ते स्व­त­स् त­स्य स्थि­ते­र् इ­ति न सा­धी­यः­, स­र्व­दा ग्रा­ह्य­ग्रा­ह- का­का­रा­क्रां­त­स्य सं­वे­द­न­स्या­नु­भ­व­ना­त्­, स्व­रू­प­स्य स्व­तो ग­ते­र् इ­ति व­क्तु­म् अ­श­क्तेः । सं­वि­दि ग्रा­ह्य­ग्रा­ह­का- का­र­स्या­नु­भ­व­नं भ्रां­त­म् इ­ति न वा­च्यं­, त­द्र­हि­त­स्य स­त्य­स्य सं­वि­त्त्य­भा­वा­त् । स­र्व­दा­व­भा­स­मा­न­स्य स­र्व­त्र १­५स­र्वे­षां भ्रां­त­त्वा­यो­गा­त् ॥ य­थै­वा­रा­म­वि­भ्रां­तौ पु­रु­षा­द्वै­त­स­त्य­ता । त­त्स­त्य­त्वे च त­द्धां­ति­र् इ­त्य् अ­न्यो­न्य­स­मा­श्र­यः ॥ १­३­० ॥ त­था वे­द्या­दि­वि­भ्रां­तौ वे­द­का­द्वै­त­स­त्य­ता । त­त्स­त्य­त्वे च त­द्भ्रां­ति­र् इ­त्य् अ­न्यो­न्य­स­मा­श्र­यः ॥ १­३­१ ॥ क­थ­म् अ­यं पु­रु­षा­द्वै­तं नि­र­स्य ज्ञा­ना­द्वै­तं व्य­व­स्था­प­ये­त् । स्या­न् म­तं । न वे­द्या­द्या­का­र­स्य भ्रां­त­ता सं­चि­न्मा­त्र­स्य स­त्य­त्वा­त् सा­ध्य­ते किं त्व् अ­नु­मा­ना­त् त­तो ने­त­रे­त­रा­श्र­यः इ­ति । त­द् अ­यु­क्तं­, लिं­गा­भा­वा­त् । २­०वि­वा­द­गो­च­रो वे­द्या­द्या­का­रो भ्रां­त­भा­स­जः । अ­थ स्व­प्ना­दि­प­र्या­या­का­र­व­द् य­दि वृ­त्त­यः ॥ १­३­२ ॥ वि­भ्रां­त्या भे­द­म् आ­प­न्नो वि­च्छे­दो वि­भ्र­मा­त्म­कः । वि­च्छे­द­त्वा­द् य­था स्व­प्न­वि­च्छे­द इ­ति सि­द्ध्य­तु ॥ १­३­३ ॥ न हि स्व­प्ना­दि­द­शा­यां ग्रा­ह्या­का­र­त्वं भ्रां­त­त्वे­न व्या­प्तं दृ­ष्टं न पु­न­र् वि­च्छे­द­त्व­म् इ­ति श­क्यं व­क्तुं प्र­ती­ति- वि­रो­धा­त् । त­दु­भ­य­स्य भ्रां­त­त्व­सि­द्धौ कि­म् अ­नि­ष्ट­म् इ­ति चे­त् ? नि­त्यं स­र्व­ग­तं ब्र­ह्म नि­रा­का­र­म् अ­नं­श­क­म् । का­ल­दे­शा­दि­वि­च्छे­द­भ्रां­त­त्वे ऽ­क­ल­य­द्द्व­य­म् ॥ १­३­४ ॥ २­५का­ल­वि­च्छे­द­स्य भ्रां­त­त्वे नि­त्यं दे­श­वि­च्छे­द­स्य स­र्व­ग­त­म् आ­का­र­स्य नि­रा­का­र­म् अं­श­वि­च्छे­द­स्य नि­रं­शं ब्र­ह्म सि­द्धं क्ष­णि­का­द्वै­तं प्र­ति­क्षि­प­ती­ति क­थ­म् अ­नि­ष्टं सौ­ग­त­स्य न स्या­त् ॥ नि­त्या­दि­रू­प­सं­वि­त्ते­र् अ­भा­वा­त् त­द­सं­भ­वे । प­र­मा­र्था­त्म­ता­वि­त्ते­र् अ­भा­वा­द् ए­त­द् अ­प्य् अ­स­त् ॥ १­३­५ ॥ न हि नि­त्य­त्वा­दि­स्व­भा­वे प­र­मा­र्था­त्मा­दि­स्व­भा­वे वा सं­वि­त्त्य­भा­वं प्र­ति वि­शे­षो स्ति य­तो ब्र­ह्म­णो स­त्य­त्वे क्ष­णि­क­त्वे सं­वे­द­ना­द्वै­त­स्या­स­त्य­त्वं न सि­द्ध्ये­त् ॥ ३­०न नि­त्यं ना­प्य् अ­नि­त्य­त्वं स­र्व­ग­त्व­म् अ­स­र्व­ग­म् । नै­कं ना­ने­क­म् अ­थ­वा स्व­सं­वे­द­न­म् ए­व त­त् ॥ १­३­६ ॥ स­म­स्तं त­द्व­चो न्य­स्य त­न् ना­द्वै­तं क­थं­च­न । स्वे­ष्टे­त­र­व्य­व­स्था­न­प्र­ति­क्षे­पा­प्र­सि­द्धि­तः ॥ १­३­७ ॥ स्वे­ष्ट­स्य सं­वे­द­ना­द्व­य­स्य व्य­व­स्था­न­म् अ­नि­ष्ट­स्य भे­द­स्य पु­रु­षा­द्वै­ता­दे­र् वा प्र­ति­क्षे­पो य­तो स्य न क­थं­च­ना­पि प्र­सि­द्ध्य­ति­, त­तो ना­द्वै­तं त­त्त्वं बं­ध­हे­त्वा­दि­शू­न्य­म् आ­स्था­तुं यु­क्त­म् अ­नि­ष्ट­त­त्त्व­व­त् ॥ ८­०न­न्व् अ­ना­दि­र् अ­वि­द्ये­यं स्वे­ष्टे­त­र­वि­भा­ग­कृ­त् । स­त्ये­त­रे­व दुः­पा­रा ता­मा­श्रि­त्य प­री­क्ष­णा ॥ १­३­८ ॥ स­र्व­स्य त­त्त्व­नि­र्णी­तेः पू­र्वं किं चा­न्य­था स्थि­तिः । ए­ष प्र­ला­प ए­वा­स्य शू­न्यो­प­प्ल­व­वा­दि­व­त् ॥ १­३­९ ॥ किं­चि­न् नि­र्णी­त­म् आ­श्रि­त्य वि­चा­रो न्य­त्र व­र्त­ते । स­र्व­वि­प्र­ति­प­त्तौ हि क्व­चि­न् ना­स्ति वि­चा­र­णा ॥ १­४­० ॥ न हि स­र्वं स­र्व­स्या­नि­र्णी­त­म् ए­व वि­चा­रा­त् पू­र्व­म् इ­ति स्व­यं नि­श्चि­न्व­न् किं­चि­न् नि­र्णी­त­म् इ­ष्टं प्र­ति­क्षे­प्तु­म् अ­र्ह­ति ०­५वि­रो­धा­त् ॥ त­त्रे­ष्टं य­स्य नि­र्णी­तं प्र­मा­णं त­स्य व­स्तु­तः । त­दं­त­रे­ण नि­र्णी­ते­स् त­त्रा­यो­गा­द् अ­नि­ष्ट­व­त् ॥ १­४­१ ॥ य­था­नि­ष्टे प्र­मा­णं वा­स्त­व­म् अं­त­रे­ण नि­र्णी­ति­र् नो­प­प­द्य­ते त­था स्व­य­म् इ­ष्टे पी­ति । त­त्र नि­र्णी­ति­म् अ­नु­म­न्य­मा­ने­न त­द­नु­मं­त­व्य­म् ए­व ॥ त­त्स्व­सं­वे­द­नं ता­व­द् य­द्य् उ­पे­ये­त के­न­चि­त् । सं­वा­द­क­त्व­त­स् त्द्व­द­क्ष­लिं­गा­दि­वे­द­न­म् ॥ १­४­२ ॥ १­०प्र­मा­णा­न् नि­श्चि­ता­द् ए­व स­र्व­त्रा­स्तु प­री­क्ष­ण­म् । स्वे­ष्टे­त­र­वि­भा­गा­य वि­द्या वि­द्यो­प­गा­मि­ना­म् ॥ १­४­३ ॥ स्व­सं­वे­द­न­म् अ­पि न स्वे­ष्टं नि­र्णी­तं ये­न त­स्य सं­वा­द­क­त्वा­त् त­त्त्व­तः प्र­मा­ण­त्वे त­द्व­द­क्ष­लिं­गा­दि­ज­नि­त­वे­द­न­स्य प्र­मा­ण­त्व­सि­द्धे­र् नि­श्चि­ता­द् ए­व प्र­मा­णा­त् स­र्व­त्र प­री­क्ष­णं स्वे­ष्टे­त­र­वि­भा­गा­य वि­द्या प्र­व­र्त्ते­त त­त्त्वो­प­प्ल­व­वा­दि­नः­, प­र­प­र्य­नु­यो­ग­मा­त्र­प­र­त्वा­द् इ­ति क­श्चि­त् । सो पि य­त् किं­च­न भा­षी­, प­र­प­र्य­नु­यो­ग­मा­त्र­स्या­प्य­यो­गा­त् । त­था हि­ — य­स्या­पी­ष्टं न नि­र्णी­तं क्वा­पि त­स्य न सं­श­यः । त­द­भा­वे न यु­ज्यं­ते प­र­प­र्य­नु­यु­क्त­यः ॥ १­४­४ ॥ १­५क­थ­म् अ­व्य­भि­चा­रि­त्वं वे­द­न­स्य नि­श्ची­य­ते­? कि­म् अ­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वे­न बा­धा­र­हि­त­त्वे­न प्र­वृ­त्ति­सा­म­र्थ्ये ऽ­ना­न्य­था वे­ति प्र­मा­ण­त­त्त्वे प­र्य­नु­यो­गाः सं­श­य­पू­र्व­का­स् त­द­भा­वे त­द­सं­भ­वा­त्­, कि­म् अ­यं स्था­णुः किं वा पु­रु­ष इ­त्या­देः प­र्य­नु­यो­ग­व­त् । सं­श­य­श् च त­त्र क­दा­चि­त् क्व­चि­न् नि­र्ण­य­पू­र्व­कः स्था­ण्वा­दि­सं­श­य­व­त् । त­त्र य­स्य क्व­चि- त् क­दा­चि­द् अ­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­दि­ना प्र­मा­ण­त्व­नि­र्ण­यो ना­स्त्य् ए­व त­स्य क­थं त­त्पू­र्व­कः सं­श­यः­, त­द­भा­वे कु­तः प­र्य­नु­यो­गाः प्र­व­र्ते­र­न्न् इ­ति न प­र­प­र्य­नु­यो­ग­प­रा­णि बृ­ह­स्प­तेः सू­त्रा­णि स्युः ॥ २­०ओ­म् इ­ति ब्रु­व­तः सि­द्धं स­र्वं स­र्व­स्य वां­छि­त­म् । क्व­चि­त् प­र्य­नु­यो­ग­स्या­सं­भ­वा­त् त­न्नि­रा­कु­ल­म् ॥ १­४­५ ॥ त­तो न शू­न्य­वा­द­व­त् त­त्त्वो­प­प्ल­व­वा­दो वा­दां­त­र­व्यु­दा­से­न सि­द्ध्ये­त् त­था­ने­कां­त­त­त्त्व­स्यै­व सि­द्धैः ॥ शू­न्यो­प­प्ल­व­वा­दे पि ना­ने­कां­ता­द् वि­ना स्थि­तिः । स्व­यं क्व­चि­द् अ­शू­न्य­स्य स्वी­कृ­ते­र् अ­नु­प­प्लु­ते ॥ १­४­६ ॥ शू­न्य­ता­यां हि शू­न्य­त्वं जा­तु­चि­न् नो­प­ग­म्य­ते । त­थो­प­प्ल­व­नं त­त्त्वो­प­प्ल­वे पी­त­र­त्र त­त् ॥ १­४­७ ॥ शू­न्य­म् अ­पि हि स्व­स्व­भा­वे­न य­दि शू­न्यं त­दा क­थ­म् अ­शू­न्य­वा­दो न भ­वे­त् । न त­स्या­शू­न्य­त्वे ऽ­ने­कां­ता­द् ए­व २­५शू­न्य­वा­द­प्र­वृ­त्तिः­, शू­न्य­स्य निः­स्व­भा­व­त्वा­त् । न स्व­भा­वे­ना­शू­न्य­ता ना­पि प­र­स्व­भा­वे­न शू­न्य­ता­, ख­र- वि­षा­णा­दे­र् इ­व त­स्य स­र्व­था नि­र्णे­तु­म् अ­श­क्तेः कु­तो ने­कां­त­सि­द्धि­र् इ­ति चे­त्­, त­र्हि त­त्त्वो­प­प्ल­व­मा­त्र­म् ए­त­द् आ­या­तं शू­न्य­त­त्त्व­स्या­प्य् अ­प्र­ति­ष्ठा­ना­त् । न त­द् अ­पि सि­द्ध्य­त्य् अ­ने­कां­त­म् अं­त­रे­ण त­त्त्वो­प­प्ल­व­मा­त्रे नु­प­प्ल­व­सि­द्धेः । त­त्रा­प्य् उ­प­प्ल­वे क­थ­म् अ­खि­लं त­त्त्व­म् अ­नु­प­प्लु­तं न भ­वे­त्­? न­नू­प­प्ल­व­मा­त्रे ऽ­नु­प­प्ल­व इ­त्य् अ­यु­क्तं­, व्या­घा­ता­द् अ­भा­वे भा­व­व­त् । त­थो­प­प्ल­वो न त­त्र सा­धी­यां­स् त­त ए­वा­भा­वे ऽ­भा­व­व­त् । त­तो य­था न स­न् ना­प्य् अ­स­न्न् अ­भा­वः स­र्व­था व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः ३­०किं त­र्ह्य् अ­भा­व ए­व­, त­था त­त्त्वो­प­प्ल­वो पि वि­चा­रा­त्­, कु­त­श्चि­द् य­दि सि­द्ध­स् त­दा न त­त्र के­न­चि­द् रू­पे­णो­प­प्ल­वो ना­प्य् अ­नु­प­प्ल­वो व्या­घा­ता­त्­, किं त­र्ह्य् उ­प­प्ल­व ए­वे­ति ना­ने­कां­ता­व­ता­र इ­ति चे­त्­, त­र्हि प्र­मा­ण­त­त्त्वं ना­दु­ष्ट­का­र­क- सं­दो­हो­त्पा­द्य­त्वे­न ना­पि बा­धा­र­हि­त­त्वा­दि­भिः स्व­भा­वै­र् व्य­व­स्था­प्य­ते व्या­घा­ता­त्­, किं तु प्र­मा­णं प्र­मा­ण­म् ए­व प्र­मा­ण­त्वे­नै­व त­स्य व्य­व­स्था­ना­त् । न हि पृ­थि­वी कि­म­ग्नि­त्वे­न व्य­व­स्था­प्य­ते ज­ल­त्वे­न वा­यु­त्वे­न वे­ति प­र्य­नु­यो­गो यु­क्तः­, पृ­थि­वी­त्वे­नै­व त­स्याः प्र­ति­ष्ठा­ना­त् । प्र­मा­ण­स्व­भा­वा ए­वा­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­द­य- ८­१स् त­तो न तैः प्र­मा­ण­स्य व्य­व­स्था­प­ने व्या­घा­त इ­ति चे­त्­, कि­म् इ­दा­नीं प­र्य­नु­यो­गे­न­? त­त्स्व­ब­ले­न प्र­मा­ण­स्य सि­द्ध­त्वा­त् । स्या­न् म­तं । न वि­चा­रा­त् प्र­मा­ण­स्या­दु­ष्ट­का­र­क­सं­दो­हो­त्पा­द्य­त्वा­द­यः स्व­भा­वाः प्र­सि­द्धाः प­रो­प­ग­म- मा­त्रे­ण ते­षां प्र­सि­द्धेः । सं­श­या­व­ता­रा­त् प­र्य­नु­यो­गो यु­क्त ए­वे­ति त­द् अ­प्य् अ­सा­रं­, अ­वि­चा­र­स्य प्र­मा­ण­स्व­भा­व- व्य­व­स्था­न­प्र­ति­क्षे­प­का­रि­णः स्व­य­म् उ­प­प्लु­त­त्वा­त् । त­स्या­नु­प­प्लु­त­त्वे वा क­थं स­र्व­थो­प­प्ल­वः ? य­दि पु­न­र् उ­प­प्लु­ता­नु- ०­५प­प्लु­त­त्वा­भ्या­म् अ­वा­च्यो ऽ­वि­चा­र­स् त­दा स­र्वं प्र­मा­ण­प्र­मे­य­त­त्त्वं त­था­स्त्व् इ­ति न क्व­चि­द् उ­प­प्लु­तै­कां­तो ना­म । य­था चो­प­प्ल­वो ऽ­वि­चा­रो वा त­द्धे­तु­र् उ­प­प्लु­त­त्वा­नु­प­प्लु­त­त्वा­भ्या­म् अ­वा­च्यः स्व­रू­पे­ण तु वा­च्यः त­था स­र्वं त­त्त्व­म् इ­त्य् अ- ने­कां­ता­द् ए­वो­प­प्ल­व­वा­दे प्र­वृ­त्तिः स­र्व­थै­कां­ते त­द­यो­गा­त् । न­न्व् ए­म् अ­ने­कां­तो प्य् अ­ने­कां­ता­द् ए­व प्र­व­र्ते­त सो प्य् अ­न्य­स्मा­द् अ- ने­कां­ता­द् इ­त्य् अ­न­व­स्था­ना­त् कु­तः प्र­कृ­ता­ने­कां­त­सि­द्धिः ? सु­दू­र­म् अ­प्य् अ­नु­सृ­त्या­ने­कां­त­स्यै­कां­ता­त् प्र­वृ­त्तौ न स­र्व­स्या- ने­कां­ता­त् सि­द्धिः । ऽ­प्र­मा­णा­र्प­णा­द् अ­ने­कां­त­ऽ इ­त्य् अ­ने­कां­तो प्य् अ­ने­कां­तः क­थ­म् अ­व­ति­ष्ठ­ते ? प्र­मा­ण­स्या­ने­कां­ता­त्म­क­त्वे- १­०ना­ना­व­स्था­न­स्य प­रि­ह­र्तु­म् अ­श­क्ते­र् ए­कां­ता­त्म­क­त्वे प्र­ति­ज्ञा­हा­नि­प्र­स­क्तेः । न­य­स्या­प्य् ए­कां­ता­त्म­क­त्वे अ­य­म् ए­व दो­षो ऽ­ने­कां­ता­त्म­क­त्वे सै­वा­न­व­स्थे­ति के­चि­त् । ते प्य् अ­ति­सू­क्ष्मे क्षि­कां­त­रि­त­प्र­ज्ञाः­, प्र­कृ­ता­ने­कां­त­सा­ध­न­स्या­ने­कां­त­स्य प्र­मा­णा­त्म­क­त्वे­न सि­द्ध­त्वा­द् अ­भ्य­स्त­वि­ष­ये ऽ­व­स्था­द्य­न­व­ता­रा­त्­, त­था त­दे­कां­त­सा­ध­न­स्यै­कां­त­स्य सु­न­य­त्वे­न स्व­तः प्र­सि­द्धे­र् ना­न­व­स्था प्र­ति­ज्ञा­हा­नि­र् वा सं­भ­व­ती­ति नि­रू­प­णा­त् । त­तः सू­क्तं ऽ­शू­न्यो­प­प्ल­व­वा­दे पि ना­ने­कां­ता­द् वि­ना स्थि­ति­र्­ऽ इ­ति ॥ १­५ग्रा­ह्य­ग्रा­ह­क­तै­ते­न बा­ध्य­बा­ध­क­ता­पि वा । का­र्य­का­र­ण­ता­दि­र् वा ना­स्त्य् ए­वे­ति नि­रा­कृ­त­म् ॥ १­४­८ ॥ ग्रा­ह्य­ग्रा­ह­क­बा­ध्य­बा­ध­क­का­र्य­का­र­ण­वा­च्य­वा­च­क­भा­वा­दि­स्व­रू­पे­ण ना­स्ति सं­वे­द­नं सं­वि­न्मा­त्रा­का­र­त­या­स्ती- त्य् अ­ने­कां­तो भी­ष्ट ए­व सं­वे­द­ना­द्व­य­स्य त­थै­व व्य­व­स्थि­ते­र् ग्रा­ह्या­द्या­का­रा­भा­वा­त् स­द्वि­ती­य­ता­नु­प­प­त्तेः स­र्व­थै­कां­ता- भा­व­स्य स­म्य­गे­कां­ता­ने­कां­ता­भ्यां तृ­ती­य­ता­नु­प­प­त्ति­व­त् । इ­ति न प्रा­ती­ति­कं­, ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­नि­रा­क­र­ण­स्यै- कां­त­तो ऽ­सि­द्धेः ॥ २­०ग्रा­ह्य­ग्रा­ह­क­शू­न्य­त्वं ग्रा­ह्यं त­द्ग्रा­ह­क­स्य चे­त् । ग्रा­ह्य­ग्रा­ह­क­भा­वः स्या­द् अ­न्य­था त­द­शू­न्य­ता ॥ १­४­९ ॥ बा­ध्य­बा­ध­क­भा­वो पि बा­ध्य­ते य­दि के­न­चि­त् । बा­ध्य­बा­ध­क­भा­वो स्ति नो चे­त् क­स्य नि­रा­कृ­तिः ॥ १­५­० ॥ का­र्या­पा­ये न व­स्तु­त्वं सं­वि­न्मा­त्र­स्य यु­ज्य­ते । का­र­ण­स्या­त्य­ये त­स्य स­र्व­दा स­र्व­था स्थि­तिः ॥ १­५­१ ॥ वा­च्य­वा­च­क­ता­पा­यो वा­च्य­श् चे­त् त­द्व्य­व­स्थि­तिः । प­रा­व­बो­ध­नो­पा­यः को ना­म स्या­द् इ­हा­न्य­था­? ॥ १­५­२ ॥ सो यं त­योः वा­च्य­वा­च­क­योः ग्रा­ह्य­ग्रा­ह­क­भा­वा­दे­र् नि­रा­कृ­ति­म् आ­च­क्षा­ण­स् त­द्भा­वं सा­ध­य­त्य् ए­वा­न्य­था त­द­नु- २­५प­प­त्तेः ॥ सं­वृ­त्त्या स्व­प्न­व­त् स­र्वं सि­द्ध­म् इ­त्य् अ­ति­वि­स्मृ­त­म् । निः­शे­पा­र्थ­क्रि­या­हे­तोः सं­वृ­ते­र् व­स्तु­ता­प्ति­तः ॥ १­५­३ ॥ य­द् ए­वा­र्थ­क्रि­या­का­रि त­द् ए­व प­र­मा­र्थ­स­त् । सां­वृ­तं रू­प­म् अ­न्य­त् तु सं­वि­न्मा­त्र­म् अ­व­स्तु स­त् ॥ १­५­४ ॥ ऽ­स्व­प्न­व­त्सां­वृ­ते­न रु­पे­ण ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वो ग्रा­ह्यो बा­ध्य­बा­ध­क­भा­वो बा­ध्यः का­र्य­का­र­ण­भा­वो पि का­र्यो वा­च्य­वा­च­क­भा­वो वा­च्य­ऽ इ­ति ब्रु­वा­णो वि­स्म­र­ण­शी­लः­, स्व­य­म् उ­क्त­स्य सां­वृ­त­रू­पा­न­र्थ­क्रि­या­का­रि­त्व­स्य ३­०वि­स्म­र­णा­त् । त­था ह्य् अ­शे­ष­ग्रा­ह्य­ग्रा­ह­क­ता­द्य­र्थ­क्रि­या­नि­मि­त्तं य­त् सां­वृ­तं रू­पं त­द् ए­वं प­र­मा­र्थ­स­त् त­द्वि­प­री­तं तु सं­वे­द­न­मा­त्र­म् अ­व­स्तु स­द् इ­ति द­र्श­नां­त­र­म् आ­या­त­म् ॥ सं­वृ­तं चे­त् क्व ना­मा­र्थ­क्रि­या­का­रि च त­न्म­त­म् । ह­तं सि­द्धं क­थं स­र्वं सं­वृ­त्त्या स्व­प्न­व­त् त­व ॥ १­५­५ ॥ ग्रा­ह्य­ग्रा­ह­क­भा­वा­द्य­र्थ­क्रि­या­पि सां­वृ­ती न पु­नः पा­र­मा­र्थि­की य­त­स् त­न्नि­मि­त्तं सां­वृ­तं रू­पं प­र­मा­र्थ­स­त् सि­द्ध्ये­त् । ता­त्त्वि­की त्व् अ­र्थ­क्रि­या स्व­सं­वे­द­न­मा­त्रं­, त­दा­त्म­कं सं­वे­द­ना­द्वै­तं क­थ­म् अ­व­स्तु स­न् ना­म­? त­तो र्थ­क्रि­या­का­रि ८­२सां­वृ­तं चे­ति व्या­ह­त­म् ए­त­द् इ­ति य­दि म­न्य­से­, त­दा क­थं स्व­प्न­व­त् सं­वृ­त्त्या स­र्वं सि­द्ध­म् इ­ति ब्रू­षे त­द­व­स्थ- त्वा­द् व्या­घा­त­स्य सां­वृ­तं सि­द्धं चे­ति ॥ स्व­प्न­सि­द्धं हि नो सि­द्ध­म् अ­स्व­प्नः को ऽ­प­रो न्य­था । सं­तो­ष­कृ­न् न वै स्व­प्न सं­तो­षं न प्र­क­ल्प­ते ॥ १­५­६ ॥ व­स्तु­न्य् अ­पि न सं­तो­षो द्वे­षा­त् त­द् इ­ति क­स्य­चि­त् । अ­व­स्तु­न्य् अ­पि रा­गा­त् स्या­द् इ­त्य् अ­स्व­प्नो स्त्व् अ­बा­धि­तः ॥ १­५­७ ॥ ०­५य­था हि स्व­प्न­सि­द्ध­म् अ­सि­द्धं त­था सं­वृ­ति­सि­द्ध­म् अ­प्य् अ­सि­द्ध­म् ए­व­, क­थ­म् अ­न्य­था स्व­प्न­सि­द्ध­म् अ­पि सि­द्ध­म् ए­व न भ­वे­त् त­था च न क­श्चि­त् त­तो ऽ­प­रो स्व­प्नः स्या­त् । सं­तो­ष­का­र्य­स्व­प्न इ­ति चे­न् न­, स्व­प्न­स्या­पि सं­तो­ष­का­रि­त्व­द­र्श­ना­त् । का­लां­त­रे न स्व­प्न सं­तो­ष­का­री इ­ति चे­त्­, स­मा­न­म् अ­स्व­प्ने । स­र्वे­षां स­र्व­त्र सं­तो­ष­का­री न स्व­प्न इ­ति चे­त्­, ता­दृ­ग­स्व­प्ने पि । क­स्य­चि­त् क्व­चि­त् क­दा­चि­त् सं­तो­ष­हे­तो­र् अ­स्व­प्न­त्वे तु न क­श्चि­त् स्व­प्नो ना­म । न च सं­तो­ष­हे­तु­त्वे­न व­स्तु­त्वं व्या­प्तं­, क्व­चि­त् क­स्य­चि­द् द्वे­षा­त् सं­तो­षा­भा­वे पि व­स्तु­त्व­सि­द्धेः । ना­पि व­स्तु­त्वे­न सं­तो­ष­हे­तु­त्व­म् अ­व- १­०स्तु­न्य् अ­पि क­ल्प­ना­रू­ढे रा­गा­त् क­स्य­चि­त् सं­तो­ष­द­र्श­ना­त् । त­तः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­को ऽ­स्व­प्नो ऽ­स्तु ॥ बा­ध्य­मा­नः पु­नः स्व­प्नो ना­न्य­था त­द्भि­दे­क्ष्य­ते । स्व­तः क्व­चि­द् अ­बा­ध्य­त्व­नि­श्च­यः प­र­तो पि वा ॥ १­५­८ ॥ का­र­ण­द्व्य­स­मा­र्थ्या­त् सं­भ­व­न्न् अ­नु­भू­य­ते । प­र­स्प­रा­श्र­यं त­त्रा­न­व­स्थां च प्र­ति­क्षि­पे­त् ॥ १­५­९ ॥ बा­धा­र­हि­तो ऽ­स्व­प्नो बा­ध्य­मा­न­स् तु स्व­प्न इ­ति त­यो­र् भे­दो न्वी­क्ष्य­ते­, ना­न्य­था । न­नु चा­स्व­प्न­ज्ञा­न­स्या­बा­ध्य­त्वं य­दि अ­त ए­व नि­श्ची­य­ते त­दे­त­रे­ता­रा­श्र­यः­, स­त्य् ऽ­अ­बा­ध्य­त्व­नि­श्च­ये सं­वे­द­न­स्या­स्व­प्न­कृ­न्नि­श्च­य­स् त­स्मि­न् स­त्य् अ­बा­ध्य- १­५त्व­नि­श्च­य इ­ति । प­र­तो ऽ­स्व­प्न­वे­द­ना­त् त­स्या­बा­ध्य­त्व­नि­श्च­ये त­स्या­प्य् अ­बा­ध्य­त्व­नि­श्च­यो न्य­स्मा­द् अ­स्व­प्न­वे­द­ना­द् इ­त्य् अ­न- व­स्था­ना­न् न क­स्य­चि­द् अ­बा­ध्य­त्व­नि­श्च­य इ­ति के­चि­त् । त­द् अ­यु­क्तं । क्व­चि­त् स्व­तः क्व­चि­त् प­र­तः सं­वे­द­न­स्या­बा­ध्य- त्व­नि­श्च­ये ऽ­न्यो­न्या­श्र­या­न­व­स्था­न­व­ता­रा­त् । न च क्व­चि­त् स्व­त­स् त­न्नि­श्च­ये स­र्व­त्र स्व­तो नि­श्च­यः प­र­तो पि वा क्व­चि­न् नि­र्णी­तौ स­र्व­त्र प­र­त ए­व नि­र्णी­ति­र् इ­ति चो­द्य­म् अ­न­व­द्यं हे­तु­द्व­य­नि­य­मा­न् नि­य­म­सि­द्धेः । स्व­त­स् त­न्नि­श्च­ये हि ब­हि­रं­गो हे­तु­र् अ­भ्या­सा­दिः­, प­र­तो ऽ­नभ्या­सा­दिः­, अं­त­रं­ग­स् तु त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः सं­प्र­ती­य­ते । त­द् अ­ने­न २­०स्व­प्न­स्य बा­ध्य­मा­न­त्व­नि­श्च­ये प्य् अ­न्यो­न्या­श्र­या­न­व­स्था­प्र­ति­क्षे­पः प्र­द­र्शि­त­, इ­ति स्व­प्न­सि­द्ध­म् अ­सि­द्ध­म् ए­व­, त­द्व­त्सं­वृ­ति- सि­द्ध­म् अ­पी­ति न त­दा­श्र­यं प­री­क्ष­णं ना­म ॥ त­तो न नि­श्चि­ता­न्मा­नाद् वि­ना त­त्त्व­प­री­क्ष­ण­म् । ज्ञा­ने ये­ना­द्व­ये शू­न्ये न्य­त्र वा त­त् प्र­त­न्य­ते ॥ १­६­० ॥ प्र­मा­णा­सं­भ­वा­द् य­त्र व­स्तु­मा­त्र­म् अ­सं­भ­वि । मि­थ्यै­कां­ते­षु का त­त्र बं­ध­हे­त्वा­दि­सं­क­था ॥ १­६­१ ॥ प्र­मा­ण­नि­ष्ठा हि व­स्तु­व्य­व­स्था त­न्नि­ष्ठा बं­ध­हे­त्वा­दि­वा­र्ता­, न च स­र्व­थै­कां­ते प्र­मा­णं सं­भ­व­ती­ति वी­क्ष्य­ते ॥ २­५स्या­द्वा­दि­ना­म­तो यु­क्तं य­स्य या­व­त् प्र­ती­य­ते । का­र­णं त­स्य ता­व­त् स्या­द् इ­ति व­क्तु­म् अ­सं­श­य­म् ॥ १­६­२ ॥ प्र­ती­त्या­श्र­य­णे स­म्य­क् चा­रि­त्रं द­र्श­न­वि­शु­द्धि­वि­जृं­भि­तं प्र­वृ­द्धे­द्ध­बो­ध­म् अ­धि­रू­ढ­म् अ­ने­का­का­रं स­क­ल- क­र्म­नि­र्द­ह­न­स­म­र्थं य­थो­दि­त­मो­क्ष­ल­क्ष्मी­सं­पा­द­न­नि­मि­त्त­म् अ­सा­धा­र­णं­, सा­धा­र­णं तु का­ला­दि­सं­प­द् इ­ति नि­र्बा­ध- म् अ­नु­म­न्य­ध्वं­, प्र­मा­ण­न­यै­स् त­त्त्वा­धि­ग­म­सि­द्धेः ॥ ना­ना ना­ना­त्म­नी­नं न­य­न­य­न­यु­तं त­न् न दु­र्णी­ति­मा­नं ३­०त­त्त्व­श्र­द्धा­न­शु­द्ध्यु­ध्यु­षि­त­त­नु बृ­ह­द्बो­ध­धा­मा­दि­रू­ढं । चं­च­च्चा­रि­त्र­च­क्रं प्र­चु­र­प­रि­च­र­च्चं­ड­क­र्मा­रि­से­नां सा­तुं सा­क्षा­त्स­म­र्थं घ­ट­य­तु सु­धि­यां सि­द्ध­सा­म्रा­ज्य­ल­क्ष्मी­म् ॥  ॥ इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । प­र­तो नि­श्च­ये अ­न­भ्या­सा­दि­र् ब­हि­रं­गो हे­तुः ।  प्र­मा­णा­त् । ८­३अ­थ स­म्य­ग्द­र्श­न­वि­प्र­ति­प­त्ति­नि­वृ­त्त्य­र्थ­म् आ­ह­;­ — त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् ॥  ॥ न­नु स­म्या­ग्द­र्श­न­श­ब्द­नि­र्व­च­न­सा­म­र्थ्या­द् ए­व स­म्य­ग्द­र्श­न­स्व­रू­प­नि­र्ण­या­द् अ­शे­ष­त­द्वि­प्र­ति­प­त्ति­नि­वृ­त्तेः सि­द्ध- त्वा­त् त­द­र्थं त­ल्ल­क्ष­ण­व­च­नं न यु­क्ति­म­द् ए­वे­ति क­स्य­चि­द् आ­रे­का­, ता­म् अ­पा­क­रो­ति­;­ — ०­५स­म्य­क्श­ब्दे प्र­शं­सा­र्थे दृ­शा­वा­लो­च­न­स्थि­तौ । न स­म्य­ग्द­र्श­नं ल­भ्य­म् इ­ष्ट­म् इ­त्य् आ­ह ल­क्ष­ण­म् ॥  ॥ सू­त्र­का­रो ऽ­त्र त­त्त्वा­र्थ­श्र­द्धा­न­म् इ­ति द­र्श­न­म् । धा­त्व­ने­का­र्थ­वृ­त्ति­त्वा­द् दृ­शेः श्र­द्धा­र्थ­ता­ग­तेः ॥  ॥ स­म्य­ग् इ­ति प्र­शं­सा­र्थो नि­पा­तः व­यं­तो क्व्यं­तो व­च­ना­त् प्र­शं­सा­र्थो यं स­म्य­क् श­ब्दः सि­द्धः प्र­श­स्त­निः­श्रे­य­सा- भ्यु­द­य­हे­तु­त्वा­द् द­र्श­न­स्य प्र­श­स्त­त्वो­प­प­त्ते­र् ज्ञा­न­चा­रि­त्र­व­त् । दृ­शे­श् चा­लो­च­ने स्थि­तिः प्र­सि­द्धा­, दृ­शि­न् प्रे­क्ष­णे इ­ति व­च­ना­त् । त­त्र स­म्य­क् प­श्य­त्य् अ­ने­ने­त्या­दि­क­र­ण­सा­ध­न­त्वा­दि­व्य­व­स्था­यां द­र्श­न­श­ब्द­नि­रु­क्ते­र् इ­ष्ट­ल­क्ष­णं स­म्य­ग्द­र्श­नं १­०न ल­भ्य­त ए­व त­तः प्र­श­स्ता­लो­च­न­मा­त्र­स्य ल­ब्धेः । न च त­द् ए­वे­ष्ट­म् अ­ति­व्या­पि­त्वा­द् अ­भ­व्य­स्य मि­थ्या­दृ­ष्टेः प्र­श­स्ता- लो­च­न­स्य स­म्य­ग्द­र्श­न­प्र­सं­गा­त् । त­तः सू­त्र­का­रो ऽ­त्र "­त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म्­" इ­ति त­ल्ल­क्ष­णं ब्र­वी­ति­, त­द्व­च­न­म् अं­त­रे­णा­ति­व्या­प्तेः प­रि­ह­र्तु­म् अ­श­क्तेः । श­ब्दा­र्था­ति­क्र­मः श्र­द्धा­ना­र्थ­त्वा­भा­वा­द् दृ­शे­र् इ­ति चे­त् न­, अ­ने- का­र्थ­त्वा­द् धा­तू­नां दृ­शेः श्र­द्धा­ना­र्थ­त्व­ग­तेः । क­थ­म् अ­ने­क­स्मि­न्न् अ­र्थे सं­भ­व­त्य् अ­पि श्र­द्धा­ना­र्थ­स्यै­व ग­ति­र् इ­ति चे­त्­, प्र­क- र­ण­वि­शे­षा­त् । मो­क्ष­का­र­ण­त्वं हि प्र­कृ­तं त­त्त्वा­र्थ­श्र­द्धा­न­स्य यु­ज्य­ते ना­लो­च­ना­दे­र् अ­र्थां­त­र­स्य । भ­ग­व­द­र्ह­दा­द्या- १­५लो­च­न­स्य मो­क्ष­का­र­ण­त्वो­प­प­त्ते­स् त­त्प्र­क­र­णा­द् अ­पि न त­न्नि­वृ­त्ति­र् इ­ति चे­त्­, त­त्त्वा­र्थ­श्र­द्धा­ने­न र­हि­त­स्य मो­क्ष- का­र­ण­त्वे ऽ­ति­प्र­सं­गा­त्­, ते­न स­हि­त­स्य तु त­त्का­र­ण­त्वे त­द् ए­व मो­क्ष­स्य का­र­णं त­दा­लो­च­ना­भा­वे पि श्र­द्धा­न­स्य त­द्भा­वा­वि­रो­धा­त् ॥ अ­र्थ­ग्र­ह­ण­तो न­र्थ­द्धा­नं वि­नि­वा­रि­त­म् । क­ल्पि­ता­र्थ­व्य­व­च्छे­दो र्थ­स्य त­त्त्व­वि­शे­ष­णा­त् ॥  ॥ ल­क्ष­ण­स्य त­तो ना­ति­व्या­प्ति­र् दृ­ग्मो­ह­व­र्जि­त­म् । पुं­रू­पं त­द् इ­ति ध्व­स्ता त­स्या­व्या­प्ति­र् अ­पि स्फु­ट­म् ॥  ॥ २­०श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् इ­त्य् उ­च्य­मा­ने ऽ­न­र्थ­श्र­द्धा­न­म् अ­पि त­त्स्या­दि­त्य् अ­ति­व्या­प्ति­र् ल­क्ष­ण­स्य मा भू­त् अ­र्थ­ग्र­ह­णा­त् । न चा­र्था­न­र्थ­वि­भा­गो दु­र्घ­टः प्र­मा­णो­प­द­र्शि­त­स्या­र्थ­त्व­सि­द्धे­र् इ­त­र­स्या­न­र्थ­त्व­व्य­व­स्था­ना­त् । स­र्वो वा­ग्वि­क­ल्प- गो­च­रो र्थ ए­व प्र­मा­णो­प­द­र्शि­त­त्वा­द् अ­न्य­था त­द­नु­प­प­त्तेः­, प्र­मा­णो­प­द­र्शि­त­त्वं तु स­र्व­स्य वि­क­ल्प­वा­ग्गो­च­र- त्वा­न्य­था­नु­प­प­त्तेः त­तो ना­न­र्थः क­श्चि­द् इ­त्य् अ­न्ये । ते प्य् ए­वं प्र­ष्ट­व्याः । स­र्वो न­र्थ ए­वे­ति प­क्षो ऽ­र्थे स्या­द् वा न वा ? स्या­च् चे­त् स­र्व­स्या­र्थ­त्व­व्या­घा­तो दु­र्नि­वा­रः­, न स्या­च् चे­त् ते­न व्य­भि­चा­री हे­तु­र् वा­ग्वि­क­ल्प­गो­च­र­त्वे­न प्र­मा­णो­प­द­र्शि­त- २­५त्व­स्या­र्थ­त्व­म् अं­त­रे­णा­पि भा­वा­त् । य­दि पु­नः प्र­मा­णो­प­द­र्शि­त ए­व न भ­व­ति त­दा वि­क­ल्प­वा­ग्गो­च­र­त्वं ते­ना­नै­कां­ति­कं सा­ध्या­भा­वे पि भा­वा­त् । य­दि पु­नः स­र्वो न­र्थ ए­वे­ति प­क्षो वि­क­ल्प­वा­ग्गो­च­रो न भ­व­ती­ति ब्रु­व­ते त­दा स्व­व­च­न­वि­रो­धः । कु­त­श्चि­द् अ­वि­द्या­वि­शे­षा­त् स­र्वो न­र्थ इ­ति व्य­व­हा­रो न ता­त्त्वि­क इ­ति चे­त्­, स त­र्ह्य् अ­वि­द्या­वि­शे­षो ऽ­र्थो ऽ­न­र्थो वा ? य­द्य् अ­र्थ­स् त­दा क­थ­म् ए­त­न्नि­बं­ध­नो व्य­व­हा­रो ऽ­ता­त्त्वि­कः स्या­त् स­र्वो र्थ ए­वे­ति व्य­व­हा­र­व­त् । सो न­र्थ­श् चे­त्­, क­थं स­र्वो र्थ ए­वे­त्य् ए­कां­तः सि­द्ध्ये­त् ? स­र्वो न­र्थ ए­वे­त्य् ए­कां­तो पि न सा­धी­या­न्­, ३­०त­द्व्य­व­स्था­प­क­स्या­न­र्थ­त्वे त­त­स् त­त्सि­द्ध्य­यो­गा­द् अ­र्थ­त्वे स­र्वा­न­र्थ­तै­कां­त­हा­नेः । सं­वि­न्मा­त्र­म् अ­र्था­न­र्थ­वि­भा­ग­र­हि­त- म् इ­त्य् अ­पि न श्रे­यः­, सं­वि­न्मा­त्र­स्यै­वा­र्थ­त्वा­त् त­तो न्य­स्या­न­र्थ­त्व­सि­द्धेः । स­र्व­स्या­प्य् अ­र्था­वि­भा­ग­सि­द्धे­र् अ­व­श्यं- भा­वा­द् यु­क्त­म् अ­र्थ­ग्र­ह­ण­म् अ­न­र्थ­श्र­द्धा­न­नि­वृ­त्त्य­र्थं । क­ल्पि­ता­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­न­म् ए­वं स्या­त् त­तः सै­वा­ति­व्या­प्ति­र् इ­ति चे­त् न­, त­त्त्व­वि­शे­ष­णा­त् । न­न्व् अ­र्थ­ग्र­ह­णा­द् ए­व क­ल्पि­ता­र्थ­स्य नि­वृ­त्ते­स् त­स्या­न­र्थ­त्वा­द् व्य­र्थं त­त्त्व­वि­शे­ष­ण­म् इ­ति चे­त् न­, ध­न­प्र­यो­ज­ना­भि­धे­य­वि­शे­षा­भा­वा­ना­म् अ­र्थ­श­ब्द­वा­च्या­नां ग्र­ह­ण­प्र­सं­गा­त् । न च ते­षां श्र­द्धा­नं स­म्य- ८­४ग्द­र्श­न­स्य ल­क्ष­णं यु­क्तं­, ध­र्मा­द् अ­र्थो ध­न­म् इ­ति श्र­द्द­धा­न­स्या­भ­व्या­दे­र् अ­पि स­म्य­ग्द­र्श­न­प्र­स­क्तेः । "­को र्थः पु­त्रे­ण जा­ते­न यो न वि­द्वा­न् न धा­र्मि­क­" इ­ति प्र­यो­ज­न­वा­चि­नो र्थ­श­ब्दा­त् प्र­यो­ज­नं श्र­द्द­ध­तो पि स­द्दृ­ष्टि­त्वा­प­त्तेः । ध­न­प्र­यो­ज­न­यो­र् अ­र्था­भि­प्रा­यो मो­हो­द­या­द् अ­वा­स्त­व ए­व प्र­क्षी­ण­मो­हा­ना­म् उ­दा­सी­ना­ना­म् इ­व म­मे­दं स्वं ध­नं प्र­यो­ज­नं चे­ति सं­प्र­त्य­या­नु­प­प­त्तेः । सु­व­र्णा­दे­र् दे­श­का­ल­न­रां­त­रा­पे­क्षा­यां ध­न­प्र­यो­ज­न­त्वा­प्र­ती­ते­र् व­स्तु­ध­र्म­स्य त­द­यो­गा­त् सु­व­र्ण- ०­५त्वा­दि­व­द् इ­ति के­चि­त् । ते­षां क्रो­धा­द­यो प्य् आ­त्म­नः पा­र­मा­र्थि­का न स्यु­र् मो­हो­द­य­नि­बं­ध­न­त्वा­द् ध­न­प्र­यो­ज­न- यो­र् अ­र्था­भि­प्रा­य­व­त् । ते­षा­म् औ­द­यि­क­त्वे­न वा­स्त­व­त्व­म् इ­ति चे­त्­, अ­न्य­त्र स­मा­नं । व­स्तु­स्व­रू­पं ध­नं प्र­यो­ज­नं वा न भ­व­ती­ति चे­त्­, स­त्यं वै­श्र­सि­क­त्वा­पे­क्ष­या त­स्य व­स्तु­रू­प­त्व­व्य­व­स्था­ना­सं­भ­वा­त् । प­रो­पा­धि­कृ­त­त्वे­न तु त­स्य वा­स्त­व­त्व­म् अ­नि­षि­द्ध­म् ए­वे­ति ना­न­र्थ­त्वं­, ये­ना­र्थ­ग्र­ह­णा­द् ए­व त­न्नि­व­र्त­नं सि­द्ध्ये­त् । त­था­भि­धे­ये वि­शे­षे अ­भा­वे चा­र्थे श्र­द्धा­नं स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­म् अ­व्या­पि प्र­स­ज्य­ते­, स­र्व­स्या­भि­धे­य­त्वा­भा­वा­द् व्यं­ज­न­प­र्या­या­णा­म् ए­वा­भि­धे­य­त­या व्य­व- १­०स्था­पि­त­त्वा­द् अ­र्थ­प­र्या­या­णा­म् आ­ख्या­तु­म् अ­श­क्ते­र् अ­न­नु­ग­म­ना­त् सं­के­त­स्य त­त्र वै­य­र्थ्या­द् व्य­व­हा­रा­सि­द्धे­र् ना­भि­धे­य­स्या­र्थ­स्य श्र­द्धा­नं त­ल्ल­क्ष­णं यु­क्तं । ना­पि वि­शे­ष­स्य सा­मा­न्य­श्र­द्धा­न­स्य द­र्श­न­त्वा­भा­व­प्र­सं­गा­त् । त­थै­वा­भा­व­स्या­र्थ­स्य श्र­द्धा­नं न त­ल्ल­क्ष­णं भा­व­श्र­द्धा­न­स्या­सं­ग्र­हा­द् अ­व्या­प्ति­प्र­स­क्तेः । न­न्व् ए­व­म् अ­र्थ­ग्र­ह­णा­दि­व­त्त­त्त्व­व­च­ना­द् अ­पि क­थ­म् अ­भि- धे­य­वि­शे­षा­भा­वा­नां नि­वृ­त्ति­स् ते­षां क­ल्पि­त­त्वा­भा­वा­द् इ­ति चे­त् न­, अ­भि­धे­य­स्य श­ब्द­न­यो­प­क­ल्पि­त­त्वा­द् वि­शे­ष­स्य ऋ­जु­सू­त्रो­प­क­ल्पि­त­त्वा­द् अ­भा­व­स्य च ध­न­प्र­यो­ज­न­व­त्क­ल्पि­त­त्व­सि­द्धे­स् ता­व­न्मा­त्र­स्य स­क­ल­व­स्तु­त्वा­भा­वा­द् व­स्त्वे­क- १­५दे­श­त­या स्थि­त­त्वा­त् । त­त्त्व­श्र­द्धा­न­म् इ­त्य् अ­स्तु ल­घु­त्वा­द् अ­ति­व्या­प्त्य­व्या­प्त्यो­र् अ­सं­भ­वा­द् इ­त्य् अ­प­रः । सो पि न प­रा- नु­ग्र­ह­बु­द्धि­स् त­त्त्व­श­ब्दा­र्थे सं­दे­हा­त् । त­त्त्व­म् इ­ति श्र­द्धा­नं त­त्त्व­स्य वा त­त्त्वे वा त­त्त्वे­न वे­त्या­दि­प­क्षः सं­भ­वे­त् क्व­चि­न् नि­र्ण­या­नु­प­प­त्तेः । न हि त­त्त्व­म् इ­ति श्र­द्धा­नं त­त्त्व­श्र­द्धा­न­म् इ­त्य् अ­यं प­क्षः श्रे­या­न् "­पु­रु­ष ए­वे­दं स­र्वं ने­ह ना­ना­स्ति किं­च­न­" इ­ति स­र्वै­क­त्व­स्य त­त्त्व­स्य­, ज्ञा­ना­द्वै­ता­दे­र् वा श्र­द्धा­न­प्र­सं­गा­त् । ना­पि त­त्त्व­स्य त­त्त्वे त­त्त्वे­न वा श्र­द्धा­न­म् इ­ति प­क्षाः सं­ग­च्छं­ते क­स्य क­स्मि­न् वे­ति प्र­श्ना­वि­नि­वृ­त्तेः । त­त्त्व­वि­शे­ष­णे त्व् अ­र्थे श्र­द्धा­न­स्य न २­०किं­चि­द् अ­व­द्यं द­र्श­न­मो­ह­र­हि­त­स्य पु­रु­ष­स्व­रू­प­स्य वा त­त्त्वा­र्थ­श्र­द्धा­न­श­ब्दे­ना­भि­धा­ना­त्­, स­रा­ग­वी­त­रा­ग­स­म्य- ग्द­र्श­न­यो­स् त­स्य स­द्भा­वा­द् अ­व्या­प्तेः स्फु­टं वि­ध्वं­स­ना­त् । क­थं त­र्हि त­त्त्वे­ना­र्थो वि­शे­ष्य­ते ? इ­त्य् उ­च्य­ते­;­ — य­त् त्वे­ना­व­स्थि­तो भा­व­स् त­त्त्वे­नै­वा­र्य­मा­ण­कः । त­त्त्वा­र्थः स­क­लो न्य­स् तु मि­थ्या­र्थ इ­ति ग­म्य­ते ॥  ॥ त­द् इ­ति सा­मा­न्या­भि­धा­यि­नी प्र­कृ­तिः स­र्व­ना­म­त्वा­त्­, त­द­पे­क्ष­त्वा­त् प्र­त्य­या­र्थ­स्य भा­व­सा­मा­न्य­सं­प्र­त्य­य­स् त- त्त्व­व­च­ना­त्­, त­स्य भा­वा­स् त­त्त्व­म् इ­ति­, न तु गु­णा­दि­सं­प्र­त्य­य­स् त­द­न­पे­क्ष­त्वा­त् प्र­त्य­या­र्थ­स्य । त­त्र त­त्त्वे­ना­र्य- २­५मा­ण­स् त­त्त्वा­र्थ इ­त्य् उ­क्ते सा­म­र्थ्या­द् ग­म्य­ते य­त्त्वे­ना­व­स्थि­त इ­ति­, य­त्त­दो­र् नि­त्य­सं­बं­धा­त् । ते­नै­त­द् उ­क्तं भ­व­ति­, य­त्त्वे­न जी­वा­दि­त्वे­ना­व­स्थि­तः प्र­मा­ण­न­यै­र् भा­व­स् त­त्त्वे­नै­वा­र्य­मा­ण­स् त­त्त्वा­र्थः स­क­लो जी­वा­दि­र् न पु­न­स् त­दं­श­मा­त्र- म् उ­प­क­ल्पि­तं कु­त­श्चि­द् इ­ति । त­तो न्य­स् तु स­र्व­थै­कां­त­वा­दि­भि­र् अ­भि­म­न्य­मा­नो मि­थ्या­र्थ­स् त­स्य प्र­मा­ण­न­यै­स् त­था­र्य- मा­ण­त्वा­भा­वा­द् इ­ति स्व­यं प्रे­क्षा­व­द्भि­र् ग­म्य­ते किं न­श्चिं­त­या ॥ मो­हा­रे­क­वि­ष­र्या­स­वि­च्छे­दा­त् त­त्र द­र्श­न­म् । स­म्य­ग् इ­त्य् अ­भि­धा­ना­त् तु ज्ञा­न­म् अ­प्य् ए­व­म् ई­रि­त­म् ॥  ॥ ३­०त­त्र त­त्त्वा­र्थे क­स्य­चि­द् अ­व्यु­त्प­त्ति­र् मो­हो­ध्य­व­सा­या­पा­य इ­ति या­व­त् । च­लि­ता प्र­ति­प­त्ति­र् आ­रे­का­, कि­म् अ­यं जी­वा­दिः कि­म् इ­त्थ­म् इ­ति वा ध­र्मि­णि ध­र्मे वा क्व­चि­द् अ­व­स्था­ना­भा­वा­त् । अ­त­स्मिं­स् त­द­ध्य­व­सा­यो वि­प­र्या­सः । इ­ति सं­क्षे­प­त­स् त्रि­वि­ध­मि­थ्या­द­र्श­न­व्य­व­च्छे­दा­द् उ­प­जा­य­मा­नं स­म्य­ग् इ­ति वि­ज्ञा­प­य­ते ज्ञा­न­म् अ­प्य् ए­व­म् ए­व स­म्य­ग् इ­ति नि­वे­दि­तं­, त­स्य मो­हा­दि­व्य­व­च्छे­दे­न त­त्त्वा­र्था­ध्य­व­सा­य­स्य व्य­व­स्था­प­ना­त् । त­र्हि सू­त्र­का­रे­ण स­म्य­ग्ज्ञा­न­स्य ल­क्ष­णं क­स्मा­द् भे­दे­न नो­क्त­म् ? —८­५सा­म­र्थ्या­दा­दि­सू­त्रे त­न्नि­रु­क्त्या ल­क्षि­तं य­तः । चा­रि­त्र­व­त् त­तो नो­क्तं ज्ञा­ना­दे­र् ल­क्ष­णं पृ­थ­क् ॥  ॥ य­था पा­व­क­श­ब्द­स्यो­च्चा­र­णा­त् सं­प्र­ती­य­ते । त­द­र्थ­ल­क्ष­णं त­द्व­ज्ज्ञा­न­चा­रि­त्र­श­ब्द­ना­त् ॥  ॥ ज्ञा­ना­दि­ल­क्ष­णं त­स्य सि­द्धे­र् य­त्नां­त­रं वृ­था । श­ब्दा­र्था­व्य­भि­चा­रे­ण न पृ­थ­ग्ल­क्ष­णं क्व­चि­त् ॥  ॥ न­न्व् ए­वं म­त्या­दी­नां पृ­थ­ग्ल­क्ष­ण­सू­त्रं व­क्त­व्यं श­ब्दा­र्थ­व्य­भि­चा­रा­द् इ­ति न चो­द्यं­, कार­णा­दि­वि­शे­ष­सू­त्रै­स् त- ०­५द­र्थ­व्य­भि­चा­र­स्य प­रि­हृ­त­त्वा­त् । स­म्य­ग्द­र्श­न­स्य ल­क्ष­ण­सू­त्र­म् अ­न­र्थ­क­म् ए­वं स्या­त् का­र­ण­वि­शे­ष­सू­त्रा­द् ए­व त­च्छ- ब्दा­र्थ­स्य व्य­भि­चा­र­प­रि­ह­र­णा­द् इ­ति चे­न् न­, नि­स­र्गा­धि­ग­म­का­र­णा­वि­शे­ष­स्य प्र­श­स्ता­लो­च­ने पि भा­व­द् व्य­भि­चा­र­स्य त­द­व­स्था­ना­त् । न हि प­रो­प­दे­श­नि­र­पे­क्षं नि­स­र्ग­जं प्र­श­स्ता­लो­च­नं न सं­भ­व­ति­, प­रो­प­दे­शा­पे­क्षं वा­धि­ग­म­जं प्र­श­स्ता­लो­च­न­व­द् इ­ति यु­क्तं स­म्य­ग्द­र्श­न­स्य पृ­थ­ग्ल­क्ष­ण­व­च­नं श­ब्दा­र्थ­व्य­भि­चा­रा­त्­, त­द­व्य­भि­चा­रे त­द्व­न् ना­न्य­स्य म­त्या­दे­र् ज्ञा­न­चा­रि­त्र­व­द् ए­व ॥ १­०इ­च्छा श्र­द्धा­न­म् इ­त्य् ए­के त­द् अ­यु­क्त­म् अ­मो­हि­नः । श्र­द्धा­न­वि­र­हा­श­क्ते­र् ज्ञा­न­चा­रि­त्र­हा­नि­तः ॥ १­० ॥ न ह्य् अ­मो­हा­ना­म् इ­च्छा­स्ति त­स्य मो­ह­का­र्य­त्वा­द् अ­न्य­था मु­क्ता­त्म­ना­म् अ­पि त­द्भा­व­प्र­सं­गा­त् । हे­यो­पा­दे­य­यो­र् जि­हा- सो­पा­दि­त्सा च वि­शि­ष्टा श्र­द्धा वी­त­मो­ह­स्या­पि सं­भ­व­ति त­स्या म­नः­का­र्य­त्वा­द् इ­ति चे­न् न­, त­स्या म­न­स्का­र्य­त्वे स­र्व­म­न­स्वि­नां त­द्भा­वा­नु­षं­गा­त् । ज्ञा­ना­पे­क्षं म­नः का­र­ण­म् इ­च्छा­या इ­ति चे­न् न­, के­षां­चि­न् मि­थ्या­ज्ञा­न­भा­वे ऽ­प्य् उ­दा­सी­न­द­शा­यां हे­ये­षू­पा­दि­त्सा­न­व­लो­क­ना­त् उ­पा­दे­ये­षु च जि­हा­सा­न­नु­भा­वा­त्­, प­रे­षां स­म्य­ग्ज्ञा­न­स­द्भा­वे पि १­५हे­यो­पा­दे­य­जि­हा­सो­पा­दि­त्सा­वि­र­हा­त् । वि­ष­य­वि­शे­षा­पे­क्षा­न् म­न­स­स् त­दि­च्छा­प्र­भ­व इ­त्य् अ­पि न यु­क्तं­, त­द­भा­वे पि क­स्य­चि­द् इ­च्छो­त्प­त्ते­स् त­द्भा­वे पि चे­च् छा­नु­द्भ­वा­त् । का­ला­द­यो ने­नै­वे­च्छा­हे­त­वो वि­ध्व­स्ताः­, ते­षां स­र्व­का­र्य- सा­धा­र­ण­का­र­ण­त्वा­च् च ने­च्छा­वि­शे­ष­का­र­ण­त्व­नि­य­मः । स्वो­त्प­त्ता­व­दृ­ष्ट­वि­शे­षा­द् इ­च्छा­वि­शे­ष इ­ति चे­त्­, भा­वा­दृ­ष्ट­वि­शे­षा­द् द्र­व्या­दृ­ष्ट­वि­शे­षा­द् वा ? प्र­थ­म­क­ल्प­ना­यां न ता­व­त् सा­क्षा­त् भा­वा­दृ­ष्ट­स्या­त्म­प­रि­णा­म­स्ये­च्छा- व्य­भि­चा­रि­त्वात् । प­रं­प­र­या चे­त् त­र्हि द्र­व्या­दृ­ष्टा­द् ए­व सा­क्षा­द् इ­च्छो­त्प­त्ति­स् त­च् च द्र­व्या­दृ­ष्टं मो­ह­नी­या­ख्यं क­र्म २­०पौ­द्ग­लि­क­म् आ­त्म­पा­र­तं­त्र्य­हे­तु­त्वा­द् उ­न्म­त्त­क­र­सा­दि­व­द् इ­ति मो­ह­का­र्य­म् इ­च्छा क­थ­म् अ­मो­हा­ना­म् उ­द्भ­वे­त् ? य­त­स् त­ल्ल­क्ष­णं श्र­द्धा­नं स­म्य­ग्द­र्श­नं ते­षां स्या­त् । त­द­भा­वे न स­म्य­ग्ज्ञा­नं त­त्पू­र्व­कं वा स­म्य­क्चा­रि­त्र­म् इ­ति क्षी­ण­मो­हा­नां र­त्न­त्र­या­पा­या­न् मु­क्त्य­पा­यः प्र­स­ज्ये­त । त­त­स् ते­षां त­द्व्य­व­स्था­म् इ­च्छ­ता ने­च्छा श्र­द्धा­नं व­क्त­व्य­म् ॥ नि­र्दे­शा­ल्प­ब­हु­त्वा­दि­चिं­त­न­स्या­वि­रो­ध­तः । श्र­द्धा­ने जी­व­रू­पे स्मि­न् न दो­षः क­श्चि­द् ई­क्ष्य­ते ॥ १­१ ॥ न हि नि­र्दे­शा­द­यो द­र्श­न­मो­ह­र­हि­त­जी­व­स्व­रू­पे श्र­द्धा­ने वि­रु­द्ध्यं­ते त­थै­व नि­र्दे­शा­दि­सू­त्रे वि­व­र­णा­त्­, २­५ना­प्य् अ­ल्प­ब­हु­त्व­सं­ख्या­भे­दां­त­र­भा­वाः पु­रु­ष­प­रि­णा­म­स्य ना­ना­त्व­सि­द्धेः । पु­रु­ष­रू­प­स्यै­क­त्वा­त् त­त्र त­द्वि­रो­ध ए­वे­ति चे­न् न­, द­र्श­न­मो­हो­प­श­मा­दि­भे­दा­पे­क्ष­स्य त­स्यै­क­त्वा­यो­गा­त् । अ­न्य­था स­र्व­स्यै­क­त्वा­प­त्तिः का­र­णा­दि­भे­द- स्या­भे­द­क­त्वा­त्­, क्व­चि­त् त­स्य भे­द­क­त्वे वा सि­द्धः पु­रु­ष­स्य स्व­भा­व­भे­दः । इ­ति जी­व­द्र­व्या­द् भे­दे­न नि­र्दे­शा­द­य­स् त­त्र सा­धी­यां­सो ल्प­ब­हु­त्वा­दि­व­द् इ­ति व­क्ष्य­ते । क­र्म­रू­प­त्वे पि श्र­द्धा­न­स्य त­द­वि­रो­ध इ­ति चे­न् न­, त­स्य मो­क्ष­का­र­ण- त्वा­भा­वा­त्­, स्व­प­रि­णा­म­स्यै­व त­त्का­र­ण­त्वो­प­प­त्तेः । क­र्म­णो पि मु­क्ति­का­र­ण­त्व­म् अ­वि­रु­द्धं स्व­प­र­नि­मि­त्त­त्वा­न् मो­क्ष- ३­०स्ये­ति चे­न् न­, क­र्म­णो न्य­स्यै­व का­ला­देः प­र­नि­मि­त्त­स्य स­द्भा­वा­त् । न­नु च य­था मो­क्षो जी­व­क­र्म­णोः प­रि­णा- म­स् त­स्य द्वि­ष्ठ­त्वा­त्­, त­था मो­क्ष­का­र­ण­श्र­द्धा­न­म् अ­पि त­दु­भ­य­वि­व­र्त­रू­पं भ­व­त्व् इ­ति चे­न् न­, मो­क्षा­व­स्था­यां त­द­भा­व- प्र­सं­गा­त्­, स्व­प­रि­णा­मि­नो ऽ­स­त्त्वे प­रि­णा­म­स्या­घ­ट­ना­त्­, पु­रु­ष­प­रि­णा­मा­द् ए­व च क­र्म­सा­म­र्थ्य­ह­न­ना­त् त­स्य क­र्म­रू­प- "­त­दि­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­म्­" इ­त्या­दि­का­र­णा­सू­त्रा­णि म­त्या­देः ।  सा­क्षा­द् आ­त्म­प­रि­णा­म­स्ये­च्छा न । कु­तः ? व्य­भि- चा­रा­त् । य­तो न ह्य् आ­त्म­नः स­र्व­दा इ­च्छा । ८­६त्वा­यो­गा­त् । त­तो न क­र्म­रू­पं स­म्य­ग्द­र्श­नं निः­श्रे­य­प्र­धा­न­का­र­ण­त्वा­द् अ­हे­य­त्वा­त् स­म्य­ग्ज्ञा­न­व­त् । निः­श्रे­य­स­स्य प्र­धा­नं का­र­णं स­म्य­ग्द­र्श­न­म् अ­सा­धा­र­ण­स्व­ध­र्म­त्वा­त् त­द्व­त् । अ­सा­धा­र­णः स्व­ध­र्मः स­द्द­र्श­नं मु­क्ति­यो­ग्य­स्य त­तो ऽ­न्य­स्या­सं­भ­वा­त् त­द्व­त् । इ­ति जी­व­रू­पे श्र­द्धा­ने स­द्द­र्श­न­स्य ल­क्ष­णे न क­श्चि­द् दो­षो सं­भ­वो ति­व्या­प्ति­र् अ­व्या­प्ति­र् वा स­मी­क्ष्य­ते ॥ ०­५स­रा­गे वी­त­रा­गे च त­स्य सं­भ­व­तो ṃ­ज­सा । प्र­श­मा­दे­र् अ­भि­व्य­क्तिः शु­द्धि­मा­त्रा­च् च चे­त­सः ॥ १­२ ॥ य­थै­व हि वि­शि­ष्टा­त्म­स्व­रू­पं श्र­द्धा­नं स­रा­गे­षु सं­भ­व­ति त­था वी­त­रा­गे­ष्व् अ­पी­ति त­स्या­व्या­प्ति­र् अ­पि दो­षो न शं­क­नी­यः । कु­त­स् त­त्र त­स्या­भि­व्य­क्ति­र् इ­ति चे­त्­, प्र­श­म­सं­वे­गा­नु­कं­पा­स्ति­क्ये­भ्यः स­रा­गे­षु स­द्द­र्श­न­स्य वी­त­रा­गे­ष्व् आ­त्म­वि­शु­द्धि­मा­त्रा­द् इ­त्य् आ­च­क्ष­ते । त­त्रा­नं­ता­नु­बं­धि­नां रा­गा­दी­नां मि­थ्या­त्व­स­म्य­ग्मि­थ्या­त्व­यो­श् चा­नु­द्रे­कः प्र­श­मः । द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­प­रि­व­र्त­न­रू­पा­त् सं­सा­रा­द् भी­रु­ता सं­वे­गः । त्र­स­स्था­व­रे­षु प्रा­णि­षु द­या­नु­कं­पा । १­०जी­वा­दि­त­त्त्वा­र्थे­षु यु­क्त्या­ग­मा­भ्या­म् अ­वि­रु­द्धे­षु या­था­म्त्यो­प­ग­म­न­म् आ­स्ति­क्यं । ए­ता­नि प्र­त्ये­कं स­मु­दि­ता­नि वा स्व­स्मि­न् स्व­सं­वि­दि­ता­नि­, प­र­त्र का­य­वा­ग्व्य­व­हा­र­वि­शे­ष­लिं­गा­नु­मि­ता­नि स­रा­ग­स­म्य­ग्द­र्श­नं ज्ञा­प­यं­ति­, त­द- भा­वे मि­थ्या­दृ­ष्टि­ष्व् अ­सं­भ­वि­त्वा­त्­, सं­भ­वे वा मि­थ्या­त्वा­यो­गा­त् । मि­थ्या­दृ­शा­म् अ­पि के­षां­चि­त् क्रो­धा­द्य­नु­द्रे­क- द­र्श­ना­त् प्र­श­मो ऽ­नै­कां­ति­क इ­ति चे­न् न­, ते­षा­म् अ­पि स­र्व­थै­कांते ऽ­नं­ता­नु­बं­धि­नो मा­न­स्यो­द­या­त् । स्वा­त्म­नि चा­ने­कां­ता­त्म­नि द्वे­षो­द­य­स्या­व­श्यं­भा­वा­त् पृ­थि­वी­का­यि­का­दि­षु प्रा­णि­षु ह­न­न­द­र्श­ना­च् च । ए­ते­न सं­वे­गा­नु- १­५कं­प­यो­र् मि­थ्या­दृ­ष्टि­ष्व् अ­सं­भ­व­क­थ­ना­द् अ­नै­कां­ति­क­ता ह­ता­, सं­वि­ग्न­स्या­नु­कं­पा­व­तो वा निः­शं­क­प्रा­णि­घा­ते प्र­वृ­त्त्य­नु- प­प­त्तेः । स­द्दृ­ष्टे­र् अ­प्य् अ­ज्ञा­ना­त् त­त्र त­था प्र­वृ­त्ति­र् इ­ति चे­त्­, व्या­ह­त­म् इ­दं ऽ­स­द्दृ­ष्टि­श् च जी­व­त­त्त्वा­न­भि­ज्ञ­श् चे­ऽ ति त­द­ज्ञा­न­स्यै­व मि­थ्या­त्व­वि­शे­ष­रू­प­त्वा­त् । प­रे­षा­म् अ­पि स्वा­भि­म­त­त­त्त्वे­ष्व् आ­स्ति­क्य­स्य भा­वा­द् अ­नै­कां­ति­क­त्व­म् इ­ति चे­त् न­, स­र्व­थै­कां­त­त­त्त्वा­नां दृ­ष्टे­ष्ट­बा­धि­त­त्वे­न व्य­व­स्था­ना­यो­गा­द् ए­कां­त­वा­दि­नां भ­ग­व­द­र्ह­त्स्या­द्वा­द­श्र­द्धा­न- वि­धु­रा­णां­, ना­स्ति­क­त्व­नि­र्ण­या­त् । त­द् उ­क्तं । "­त्व­न्म­ता­मृ­त­बा­ह्या­नां स­र्व­थै­कां­त­वा­दि­ना­म् । आ­त्मा­भि­मा­न- २­०द­ग्धा­नां स्वे­ष्टं दृ­ष्टे­न बा­ध्य­ते­" इ­ति । त­द् अ­ने­न प्र­श­मा­दि­स­मु­दा­य­स्या­नै­कां­ति­क­त्वो­द्भा­व­नं प्र­ति­क्षि­प्तं । न­नु प्र­श­मा­द­यो य­दि स्व­स्मि­न् स्व­सं­वे­द्याः श्र­द्धा­न­म् अ­पि त­त्त्वा­र्था­नां कि­न् न स्व­सं­वे­द्यं­? य­त­स् ते­भ्यो नु­मी­य­ते । स्व­सं­वे­द्य- त्वा­वि­शे­षे पि तै­स् त­द् अ­नु­मी­य­ते न पु­न­स् ते त­स्मा­द् इ­ति कः श्र­द्द­धी­ता­न्य­त्र प­री­क्ष­का­द् इ­ति चे­त्­, नै­त­त् सा­रं­, द­र्श­न- मो­हो­प­श­मा­दि­वि­शि­ष्टा­त्म­स्व­रू­प­स्य त­त्त्वा­र्थ­श्र­द्धा­न­स्य स्व­सं­वे­द्य­त्वा­नि­श्च­या­त् । स्व­सं­वे­द्यं­, पु­न­र् आ­स्ति­क्यं त­द- भि­व्यं­ज­कं प्र­श­म­सं­वे­गा­नु­कं­पा­व­त् क­थं­चि­त् त­तो भि­न्नं त­त्फ­ल­त्वा­त् । त­त ए­व फ­ल­त­द्व­तो­र् अ­भे­द­वि­व­क्षा­या- २­५म् आ­स्ति­क्य­म् ए­व त­त्त्वा­र्थ­श्र­द्धा­न­म् इ­ति­, त­स्य त­द्व­त्प्र­त्य­क्ष­सि­द्ध­त्वा­त् त­द­नु­मे­य­त्व­म् अ­पि न वि­रु­ध्य­ते । म­तां­त­रा­पे­क्ष­या च स्व­सं­वि­दि­ते पि त­त्त्वा­र्थ­श्र­द्धा­ने वि­प्र­ति­प­त्ति­स­द्भा­वा­त् त­न्नि­रा­क­र­णा­य त­त्र प्र­श­मा­दि­लिं­गा­द् अ­नु­मा­ने दो­षा- भा­वः । स­म्य­ग्ज्ञा­न­म् ए­व हि स­म्य­ग्द­र्श­न­म् इ­ति हि के­चि­द् वि­प्र­व­दं­ते ता­न् प्र­ति ज्ञा­ना­त् भे­दे­न द­र्श­नं प्र­श­मा­दि­भिः का­र्य­वि­शे­षैः प्र­का­श्य­ते । ज्ञा­न­का­र्य­त्वा­त् ते­षां न त­त्प्र­का­श­क­त्व­म् इ­ति चे­न् न­, अ­ज्ञा­न­नि­वृ­त्ति- फ­ल­त्वा­त् ज्ञा­न­स्य । सा­क्षा­द­ज्ञा­न­नि­वृ­त्ति­र् ज्ञा­न­स्य फ­लं­, प­रं­प­र­या प्र­श­मा­द­यो हा­ना­दि­बु­द्धि­व­द् इ­ति चे­त्­, त­र्हि ३­०हा­ना­दि­बु­द्धि­व­द् ए­व ज्ञा­ना­द् उ­त्त­र­का­लं प्र­श­मा­द­यो ऽ­नु­भू­ये­र­न्­, न चै­वं ज्ञा­न­स­म­का­लं प्र­श­मा­द्य­नु­भ­व­ना­त् । पू­र्व­ज्ञा­न- फ­ल­त्वा­त् प्र­श­मा­देः सां­प्र­ति­क­ज्ञा­न­स­म­का­ल­त­या­नु­भ­व­न­म् इ­ति चे­त्­, त­र्हि पू­र्व­ज्ञा­न­स­म­का­ल­व­र्ति­नो पि प्र­श­मा- दे­स् त­त्पू­र्व­ज्ञा­न­फ­ल­त्वे­न भ­वि­त­व्य­म् इ­त्य् अ­ना­दि­त्व­प्र­स­क्ति­र् अ­वि­त­था ज्ञा­न­स्य । स­म्य­ग्द­र्श­न­स­म­स­म­य­म् अ­नु­भू­य­मा­न­त्वा­त् प्र­श­मा­दे­स् त­त्फ­ल­त्व­म् अ­पि मा भू­त् इ­ति चे­न् न­, त­स्य त­द­भि­न्न­फ­ल­त्वो­प­ग­मा­त् त­त्स­म­स­म­य­वृ­त्ति­त्वा­वि­रो­धा­त् । त­तो द­र्श­न­का­र्य­त्वा­द् द­र्श­न­स्य ज्ञा­प­काः प्र­श­मा­द­यः स­ह­च­र­का­र्य­त्वा­त् तु ज्ञा­न­स्ये­त्य् अ­न­व­द्यं । पर­त्र प्र­श­मा­द­यः ३­५ ए­का­न्ता­त्म­के भि­म­ते सा­धु मे म­त­म् इ­त्य् आ­का­र­क­स्या­नं­ता­नु­बं­धि­नो मा­न­स्ये­त्य् अ­र्थः ।  प­र­स्मि­न् पु­रु­षे । ८­७सं­दि­ग्ध­सि­द्ध­त्वा­न् न स­द्द­र्श­न­स्य ग­म­का इ­ति चे­न् न­, का­य­वा­ग्व्य­व­हा­र­वि­शे­षे­भ्य­स् ते­षां त­त्र स­द्भा­व­नि­र्ण­य­स्यो­क्त- त्वा­त् । ते­षां त­द्व्य­भि­चा­रा­न् न त­त्स­द्भा­व­नि­र्ण­य­हे­तु­त्व­म् इ­ति चे­न् न­, सु­प­री­क्षि­ता­ना­म् अ­व्य­भि­चा­रा­त् । सु­प­री­क्षि­तं हि का­र्यं का­र­णं ग­म­य­ति ना­न्य­था । य­दि पु­न­र् अ­तीं­द्रि­य­त्वा­त् प­र­प्र­श­मा­दी­नां त­द्भा­वे का­या­दि­व्य­व­हा­र­वि­शे­ष- स­द्भा­वो ऽ­श­क्यो नि­श्चे­तु­म् इ­ति म­तिः­, त­दा त­द­भा­व त­द्भा­व इ­ति क­थं नि­श्ची­य­ते­? त­त ए­व सं­श­यो स्त्व् इ­ति ०­५चे­न् न­, त­स्य क्व­चि­त् क­दा­चि­न् नि­र्ण­य­म् अं­त­रे­णा­नु­प­प­त्तेः स्था­णु­पु­रु­ष­सं­श­य­व­त् । स्व­सं­ता­ने नि­र्ण­यो स्ती­ति चे­त्­, त­र्हि या­दृ­शाः प्र­श­मा­दि­षु स­त्सु का­या­दि­व्य­व­हा­र­वि­शे­षाः स्व­स्मि­न् नि­र्णी­ता­स् ता­दृ­शाः प­र­त्रा­पि ते­षु स­त्स्व् ए­वे­ति नि­र्णी­य­तां । या­दृ­शा­स् तु ते­ष्व् अ­स­त्सु प्र­ती­ता­स् ता­दृ­शाः त­द­भा­व­स्य ग­म­काः क­थं न स्युः­? सं­श­यि­त­स्व­भा­वा­स् तु त­त्सं­श­य­हे­त­व इ­ति यु­क्तं व­क्तुं । न­न्व् ए­वं य­था स­रा­गे­षु त­त्त्वा­र्थ­श्र­द्धा­नं प्र­श­मा­दि­भि­र् अ­नु­मी­य­ते त­था वी­त­रा­गे­ष्व् अ­पि त­त् तैः किं ना­नु­मी­य­ते­? इ­ति चे­न् न­, त­स्य स्व­स्मि­न्न् आ­त्म­वि­शु­द्धि­मा­त्र­त्वा­त् स­क­ल­मो­हा­भा­वे १­०स­मा­रो­पा­न­व­ता­रा­त् स्व­सं­वे­द­ना­द् ए­व नि­श्च­यो­प­प­त्ते­र् अ­नु­मे­य­त्वा­भा­वः । प­र­त्र तु प्र­श­मा­दी­नां त­ल्लि­ङ­गा­नां स­ता- म् अ­पि नि­श्च­यो­पा­या­नां का­या­दि­व्य­व­हा­र­वि­शे­षा­णा­म् अ­पि त­दु­पा­या­ना­म् अ­भा­वा­त् । क­थ­म् इ­दा­नी­म् अ­प्र­म­त्ता­दि­षु सू­क्ष्म- सां­प­रा­यां ते­षु स­द्द­र्श­नं प्र­श­मा­दे­र् अ­नु­मा­तुं श­क्यं­? त­न्नि­र्ण­यो­पा­या­नां का­या­दि­व्य­व­हा­र­वि­शे­षा­णा­म् अ­भा­वा­द् ए­व । न हि ते­षां क­श्चि­द् व्या­पा­रो स्ति वी­त­रा­ग­व­त्­, व्या­पा­रे वा ते­षा­म् अ­प्र­म­त्त­त्वा­दि­वि­रो­धा­द् इ­ति क­श्चि­त् । सो प्य् अ- भि­हि­ता­न­भि­ज्ञः­, स­र्वे­षु स­रा­गे­षु स­द्द­र्श­नं प्र­श­मा­दि­भि­र् अ­नु­मी­य­त इ­त्य् अ­न­भि­धा­ना­त्­, य­था­सं­भ­वं स­रा­गे­षु १­५वी­त­रा­गे­षु च स­द्द­र्श­न­स्य त­द­नु­मे­य­त्व­म् आ­त्म­वि­शु­द्धि­मा­त्र­त्वं चे­त्य् अ­भि­हि­त­त्वा­त् । त­त ए­व स­यो­ग­के­व­लि­नो वा­ग्व्य­व­हा­र­वि­शे­ष­द­र्श­ना­त् सू­क्ष्मा­द्य­र्थ­वि­ज्ञा­ना­नु­मा­नं न वि­रु­ध्य­ते । प्र­धा­न­स्य वि­व­र्तो ऽ­यं श्र­द्धा­ना­ख्य इ­ती­त­रे । त­द् अ­स­त् पुं­सि स­म्य­क्त्व­भा­वा­सं­गा­त् त­तो प­रे ॥ १­३ ॥ न हि प्र­धा­न­स्य प­रि­णा­मः श्र­द्धा­नं त­तो ऽ­प­र­स्मि­न् पु­रु­षे स­म्य­क्त्व­म् इ­ति यु­क्तं ल­क्ष्य­ल­क्ष­ण­यो­र् भि­न्ना­श्र­य- त्व­वि­रो­धा­द् अ­ग्न्यु­ष्ण­त्व­व­त् ॥ २­०प्र­धा­न­स्यै­व स­म्य­क्त्वा­च् चै­त­न्यं स­म्य­ग् इ­ष्य­ते । बु­द्ध्य­ध्य­व­सि­ता­र्थ­स्य पुं­सा सं­चे­त­ना­द् य­दि ॥ १­४ ॥ त­दा­हं­का­र­स­म्य­क्त्वा­त् बु­द्धेः स­म्य­क्त्व­म् अ­श्रु­ते । अ­हं­का­रा­स्प­दा­र्थ­स्य त­था­प्य् अ­ध्य­व­सा­न­तः ॥ १­५ ॥ म­नः­स­म्य­क्त्व­तः स­म्य­ग­हं­का­र­स् त­था न कि­म् । म­नः­सं­क­ल्पि­ता­र्थे­षु त­त्प्र­वृ­त्ति­प्र­क­ल्प­ना­त् ॥ १­६ ॥ त­थै­वें­द्रि­य­स­म्य­क्त्वा­न् म­नः स­म्य­गु­पे­य­ता­म् । इं­द्रि­या­लो­चि­ता­र्थे­षु म­नः­सं­क­ल्प­नो­द­या­त् ॥ १­७ ॥ इं­द्रि­या­णि च स­म्य­ञ्चि भ­वं­तु प­र­त­स् त­व । स्वा­भि­व्यं­ज­क­स­म्य­क्त्वा­दि­भिः स­म्य­क्त्व­तः कि­मु ॥ १­८ ॥ २­५अ­र्थ­स्व­व्यं­ज­का­धी­नं मु­ख्यं स­म्य­क्त्व­म् इ­ष्य­ते । इं­द्रि­या­दि­षु त­द्व­त् स्या­त् पुं­सि त­त्प­र­मा­र्थ­तः ॥ १­९ ॥ ए­वं प्र­धा­न­स­म्य­क्त्वा­च् चै­त­न्य­स­म्य­क्त्वे ऽ­भ्यु­प­ग­म्य­मा­ने ऽ­ति­प्र­सं­ज­न­म् उ­क्तं । त­त्त्व­त­स् तु­ — न च प्र­धा­न­ध­र्म­त्वं श्र­द्धा­न­स्य चि­दा­त्म­नः । चै­त­न्य­स्यै­व सं­सि­द्ध्ये­द् अ­न्य­था स्या­द् वि­प­र्य­यः ॥ २­० ॥ चि­दा­त्म­क­त्व­म् अ­सि­द्धं श्र­द्धा­न­स्ये­ति चे­न् न­, त­स्य स्व­सं­वे­द­न­तः प्र­सि­द्धे­र् ज्ञा­न­व­त् । सा­धि­तं ज्ञा­ना­दी­नां चे­त­ना­त्म­क­त्वं पु­र­स्ता­त् ॥ ३­०न श्र­द्ध­त्ते प्र­धा­नं वा ज­ड­त्वा­त् क­ल­शा­दि­व­त् । प्र­ती­त्या­श्र­य­णे त्वा­त्मा श्र­द्धा­ता­स् तु नि­रा­कु­ल­म् ॥ २­१ ॥ न हि श्र­द्धा­ता­ह­म् इ­ति प्र­ती­ति­र् अ­चे­त­न­स्य प्र­धा­न­स्य जा­तु­चि­त्सं­भा­व्य­ते क­ल­शा­दि­व­त् । य­तो ऽ­य­म् आ­त्मै­व श्र­द्धा­ता नि­रा­कु­लं न स्या­त् । भ्रां­ते­य­म् आ­त्म­नि प्र­ती­ति­र् इ­ति चे­न् न­, बा­ध­का­भा­वा­त् । ना­त्म­ध­र्मः श्र­द्धा­नं भं­गु­र­त्वा­द् घ­ट­व­द् इ­त्य् अ­पि न त­द्बा­ध­कं­, ज्ञा­ने­न व्य­भि­चा­रि­त्वा­त् । न च ज्ञा­न­स्या­ना­त्म­ध­र्म­त्वं यु­क्त­म् आ­त्म­ध­र्म­त्वे­न प्र­सा­धि­त­त्वा­त् । त­तः सू­क्त­म् आ­त्म­स्व­रू­पं द­र्श­न­मो­ह­र­हि­तं त­त्त्वा­र्थ­श्र­द्धा­नं स­म्या­ग्द­र्श­न­स्य ल­क्ष­ण­म् इ­ति ॥ ८­८न स­म्य­ग्द­र्श­नं नि­त्यं ना­पि त­न्नि­त्य­हे­तु­क­म् । ना­हे­तु­क­म् इ­ति प्रा­ह द्वि­धा त­ज्ज­न्म­का­र­ण­म् ॥ — त­न्नि­स­र्गा­द् अ­धि­ग­मा­द् वा ॥  ॥ उ­त्प­द्य­त इ­ति क्रि­या­ध्या­हा­न् न नि­त्यं स­म्य­ग्द­र्श­नं ज्ञा­य­त इ­ति । नो­त्प­द्य­त इ­ति क्रि­या­ध्या­हा­रा­न् नि­त्यं त­द् इ­ति चे­त्­, द्र­व्य­तः प­र्या­य­तो वा­? द्र­व्य­त­श् चे­त् सि­द्ध­सा­ध्य­ता । प­र्या­य­त­स् तु त­स्य नि­त्य­त्वे स­त­त­सं­वे­द­न- ०­५प्र­सं­गः । नि­त्यं त­द­नं­त­त्वा­ज् जी­व­द्र­व्य­व­द् इ­ति चे­त् न­, के­व­ल­ज्ञा­ना­दि­भि­र् व्य­भि­चा­रा­त् । ते­षा­म् अ­पि प­क्षी­क­र­णे मो­क्ष­स्य नि­त्य­त्व­प्र­स­क्तेः क्व सं­सा­रा­नु­भ­वः­? न च मो­क्ष­का­र­ण­स्य स­म्य­ग्द­र्श­ना­दि­त्र­या­त्म­क­स्या­नि­त्य­त्वे पि मो­क्ष­स्या­नि­त्य­त्व­म् उ­प­प­द्य­ते­, मो­क्ष­स्या­नं­त­त्वे पि न सा­दि­त्वे स­म्य­क्त्वा­दी­ना­म् अ­नं­त­त्वे पि सा­दि­त्वं क­थं न भ­वे­त्­? त­तो नो­त्प­द्य­त इ­ति क्रि­या­ध्या­हा­र­वि­रो­धः । ए­ते­ना­हे­तु­कं स­द्द­र्श­न­म् इ­ति नि­र­स्तं । नि­त्य­हे­तु­कं त­द् इ­त्य् अ­प्य् अ- यु­क्तं­, मि­थ्या­द­र्श­न­स्या­स्व­स­द्भा­व­प्र­सं­गा­त् त­त्का­र­ण­स्य स­द्द­र्श­न­का­र­णे वि­रो­धि­नि स­र्व­दा स­ति सं­भ­वा­द् अ­नु- १­०प­प­त्तेः ये­न च त­न्नि­त्यं ना­पि नि­त्य­हे­तु­कं ना­हे­तु­कं । ते­न ना­ना­दि­ता त­स्य स­र्व­दो­त्प­त्ति­र् ए­व वा । नि­त्यं त­त्स­त्व­सं­ब­द्धा­त् प्र­स­ज्ये­ता­वि­शे­ष­तः ॥  ॥ न­नु च मि­थ्या­द­र्श­न­स्य नि­त्य­त्वा­भा­वे पि ना­ना­दि­त्व­व्य­व­च्छे­दो दृ­ष्ट इ­ति चे­न् न­, त­स्या­ना­दि­का­र­ण­त्वा­त् । न च त­त्का­र­ण­स्या­ना­दि­त्वा­न् नि­त्य­त्व­प्र­स­क्तिः सं­ता­ना­पे­क्ष­या­ना­दि­त्व­व­च­ना­त्­, प­र्या­या­पे­क्ष­या त­स्या­पि सा­दि- त्वा­त् । त­स्या­ना­द्य­नं­त­त्वे वा स­र्व­दा मो­क्ष­स्या­भा­वा­प­त्तेः । नि­त्य­हे­त्व­हे­तु­क­त्वा­भा­वे स­र्व­दो­त्प­त्ति­व्य­व­च्छे- १­५दो नु­प­प­न्नः के­षां­चि­त् सं­सा­र­स्य ता­दृ­श­त्वे पि स­र्व­दो­त्प­त्ति­द­र्श­ना­द् इ­ति चे­न् न­, त­स्य नि­त्य­हे­तु­सं­ता­न­त्वा­त् । प्रा­ग­भा­व­स्या­हे­तु­क­त्वे पि नि­त्य­त्व­स­त्त्व­यो­र् अ­द­र्श­ना­न् ना­हे­तु­क­स्य स­म्य­ग्द­र्श­न­स्य त­त्प्र­सं­गो ये­न त­न्नि­वृ­त्त­ये त­स्य स­हे­तु­क­त्व­म् उ­च्य­ते इ­ति चे­न् न­, प्रा­ग­भा­व­स्या­हे­तु­क­त्वा­सि­द्धेः । स हि घ­टो­त्प­त्तेः प्रा­क् त­द्वि­वि­क्त­प­र्या­य­प­रं- प­रा­रू­पो वा द्र­व्य­मा­त्र­रू­पो वा­? प्र­थ­म­प­क्षे पू­र्व­पू­र्व­प­र्या­या­द् उ­त्प­त्तेः क­थ­म् अ­सौ का­र्यो­त्प­त्ति­पू­र्व­का­ल­भा­वी प­र्या­य­क­ला­पो ऽ­हे­तु­को ना­म य­तः का­र्य­ज­न्म­नि त­स्या­स­त्त्वं पू­र्वं स­तो पि वि­रु­ध्य­ते त­दा वा­ऽ­स­त्त्वे पि पू­र्वं २­०स­त्त्वं न घ­ट­ते । द्वि­ती­य­प­क्षे तु य­था प्रा­ग­भा­व­स्या­हे­तु­क­त्वं त­था नि­त्यं स­त्त्व­म् अ­पि द्र­व्य­मा­त्र­स्य क­दा­चि­द् अ- स­त्त्वा­यो­गा­त् । का­र्यो­त्प­त्तौ का­र्य­र­हि­त­त्वे­न प्रा­च्ये­न रू­पे­ण द्र­व्य­म् अ­स­द् ए­वे­ति चे­त्­, न­न्व् ए­वं का­र्य­र­हि­त­त्व­म् ए­व वि­शे­ष­ण­म् अ­स­न्न पु­न­र् द्र­व्यं त­स्य त­न्मा­त्र­स्व­रू­प­त्वा­भा­वा­त् । तु­च्छः प्रा­ग­भा­वो न भा­व­स्व­भा­व इ­ति चा­यु­क्तं­, त­स्य का­र्यो­त्प­त्तेः पू­र्व­म् ए­व स­त्त्व­वि­रो­धा­त् का­र्य­का­ले वा स­त्त्वा­यो­गा­त्­, स­त्त्वा­स­त्त्व­वि­शे­ष­ण­यो­र् भा­वा­श्र­य- त्व­द­र्श­ना­त् । त­था च न प्रा­ग­भा­व­स् तु­च्छः स­त्त्वा­स­त्त्व­वि­शे­ष­णा­श्र­य­त्वा­द् द्र­व्या­दि­व­त् वि­प­र्य­य­प्र­सं­गो वा २­५वि­शे­षा­भा­वा­त् । क­दा­चि­त् स­त्त्व­म् अ­स­त्त्वं च वि­शे­ष­ण­म् उ­प­चा­रा­त् प्रा­ग­भा­व­स्ये­ति चे­त्­, त­र्हि न त­त्त्व­तः क­दा­चि- त् स­त्त्वं पु­न­र् अ­स­त्त्व­म् अ­हे­तु­क­स्या­पि भ­व­ती­ति स­र्व­दा स­त्त्व­स्या­स­त्त्व­स्य वा नि­वृ­त्त­ये स­द्द­र्श­न­स्या­हे­तु­क­त्वं व्य­व­च्छे­त्त­व्य­म् ए­व नि­त्य­त्व­नि­त्य­हे­तु­क­त्व­व­त् ॥ नि­स­र्गा­द् इ­ति नि­र्दे­शो हे­ता­व­धि­ग­मा­द् इ­ति । त­च्छ­ब्दे­न प­रा­मृ­ष्टं स­म्य­ग्द­र्श­न­मा­त्र­क­म् ॥  ॥ सू­त्रे स्मि­न् नि­स­र्गा­द् इ­ति नि­र्दे­शो धि­ग­मा­द् इ­ति च हे­तौ भ­व­न् स­म्य­ग्द­र्श­न­मा­त्र­प­रा­म­र्शि­त्वं त­च्छ­ब्द­स्य ३­०ज्ञा­प­य­ति त­दु­त्प­त्ता­व् ए­व त­यो­र् हे­तु­त्व­घ­ट­ना­त्­, ज्ञा­न­चा­रि­त्रो­त्प­त्तौ त­यो­र् हे­तु­त्वे सि­द्धां­त­वि­रो­धा­न् न मा­र्ग­प­रा­म­र्शि- त्व­म् उ­प­प­न्नं । स­म्य­ग्ज्ञा­नं हि नि­स­र्गा­दे­र् उ­त्प­द्य­मा­नं निः­शे­ष­वि­ष­यं नि­य­त­वि­ष­यं वा­? न ता­व­द् आ­दि­वि­क­ल्पः के­व­ल­स्य स­क­ल­श्रु­त­पू­र्व­क­त्वो­प­दे­शा­न् नि­स­र्ग­ज­त्व­वि­रो­धा­त् । स­क­ल­श्रु­त­ज्ञा­नं नि­स­र्गा­द् उ­त्प­द्य­त इ­त्य् अ­प्य् अ­सि­द्धं­, प­रो­प­दे­शा­भा­वे त­स्या­नु­प­प­त्तेः । स्व­यं­बु­द्ध­श्रु­त­ज्ञा­न­म् अ­प­रो­प­दे­श­म् इ­ति चे­न् न­, त­स्य ज­न्मा­न्त­रो­प­दे­श­पू­र्व­क- त्वा­त् त­ज्ज­न्मा­पे­श­या स्व­यं­बु­द्ध­त्व­स्या­वि­रो­धा­त् । दे­श­वि­ष­यं म­त्य­व­धि­म­नः­प­र्य­य­ज्ञा­नं नि­स­र्गा­दे­र् उ­त्प­द्य­त ८­९इ­ति द्वि­ती­य­वि­क­ल्पो पि न श्रे­या­न् त­स्या­धि­ग­म­ज­त्वा­सं­भ­वा­त् द्वि­वि­ध­हे­तु­क­त्वा­घ­ट­ना­त् । किं­चि­न् नि­स­र्गा- द् अ­प­र­म् अ­धि­ग­मा­द् उ­त्प­द्य­त इ­ति ज्ञा­न­सा­मा­न्यं द्वि­वि­ध­हे­तु­कं घ­ट­त ए­वे­ति चे­त् न­, द­र्श­ने पि त­था प्र­सं­गा­त् । न चै­त­द् यु­क्तं प्र­ति­व्य­क्ति त­स्य द्वि­वि­ध­हे­तु­क­त्व­प्र­सि­द्धेः । य­था ह्य् औ­प­श­मि­कं द­र्श­नं नि­स­र्गा­द् अ­धि­ग­मा­च् चो- त्प­द्य­ते त­था क्षा­यो­प­श­मि­कं क्षा­यि­कं चे­ति सु­प्र­ती­तं­, चा­रि­त्रं पु­न­र­धि­ग­म् अ­ज­म् ए­व त­स्य श्रु­त­पू­र्व­क­त्वा­त् त- ०­५द्वि­शे­ष­स्या­पि नि­स­र्ग­ज­त्वा­भा­वा­न् न द्वि­वि­ध­हे­तु­क­त्वं सं­भ­व­ती­ति न त्र­या­त्म­को मा­र्गः सं­ब­ध्य­ते­, अ­त्र द­र्श­न­मा­त्र­स्यै­व नि­स­र्गा­द् अ­धि­ग­मा­द् वो­त्प­त्त्य­भि­सं­बं­ध­घ­ट­ना­त् । न­न्व् ए­वं त­च्छ­ब्दो न­र्थ­कः सा­म­र्थ्या­द् द­र्श­ने­ना­त्रा­भि- सं­बं­ध­सि­द्धे­र् इ­ति चे­त् न­, शा­ब्द­न्या­या­न् मा­र्गे­णा­भि­सं­बं­ध­प्र­स­क्तेः । प्र­त्या­स­त्ते­स् त­तो पि द­र्श­न­स्यै­वा­भि­सं­बं­ध इ­ति चे­न् न­, मा­र्ग­स्य प्र­धा­न­त्वा­द् द­र्श­न­स्या­स्य त­द­व­य­व­त्वे­न गु­ण­भू­त­त्वा­त्­, प्र­त्या­स­त्तेः प्र­धा­न­स्य ब­ली­य­स्त्वा­त्­, स­न्नि­कृ­ष्ट­वि­प्र­कृ­ष्ट­योः स­न्नि­कृ­ष्टे सं­प्र­त्य­य इ­त्य् ए­त­स्य गौ­ण­मु­ख्य­यो­र् मु­ख्ये सं­प्र­त्य­य इ­त्य् अ­ने­ना­पो­हि­त­त्वा­त् सा­र्थ­क १­०ए­व त­च्छ­ब्दो मा­र्गा­भि­सं­बं­ध­प­रि­हा­रा­र्थ­त्वा­त् । न­नु च द­र्श­न­व­न्मा­र्ग­स्या­पि पू­र्व­प्र­क्रां­त­त्व­प्र­ती­तेः त­च्छ­ब्द­स्य च पू­र्व­प्र­क्रां­त­प­रा­म­र्शि­त्वा­त् क­थं शा­ब्द­न्या­या­द् द­र्श­न­स्यै­वा­भि­सं­बं­धो न तु मा­र्ग­स्ये­ति चे­त् न­, अ­स्मा­त् सू­त्रा­द् द­र्श­न­स्य मु­ख्य­तः पू­र्व­प्र­क्रां­त­त्वा­त् प­रा­म­र्शो­प­प­त्तेः मा­र्ग­स्य पू­र्व­प्र­क्रां­त­त्वा­द् उ­प­चा­रे­ण त­था भा­वा­त् प­रा­म­र्शा­घ­ट­ना­त् । त­द् इ­ति न पुं­स­क­लिं­ग­स्यै­क­स्य नि­र्दे­शा­च् च न मा­र्ग­स्य पु­ल्लिं­ग­स्य प­रा­म­र्शो ना­पि ब­हू­नां स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि- त्रा­णा­म् इ­ति शा­ब्दा­न् न्या­या­द् आ­र्था­द् इ­व स­द्द­र्श­नं त­च्छ­ब्दे­न प­रा­मृ­ष्ट­म् उ­न्नी­य­ते । कः पु­न­र् अ­यं नि­स­र्गो धि­ग­मो १­५वा य­स्मा­त् त­दु­त् प­द्य­त­? इ­त्य् आ­ह­;­ — वि­ना प­रो­प­दे­शे­न त­त्त्वा­र्थ­प्र­ति­भा­स­न­म् । नि­स­र्गो धि­ग­म­स् ते­न कृ­तं त­द् इ­ति नि­श्च­यः ॥  ॥ त­तो ना­प्र­ति­भा­ते र्थे श्र­द्धा­न­म् अ­नु­ष­ज्य­ते । ना­पि स­र्व­स्य त­स्ये­ह प्र­त्य­यो धि­ग­मो भ­वे­त् ॥  ॥ न हि नि­स­र्गः स्व­भा­वो ये­न त­तः स­म्य­ग्द­र्श­न­म् उ­त्प­द्य­मा­न­म् अ­नु­प­ल­ब्ध­त­त्त्वा­र्थ­गो­च­र­त­या र­सा­य­न­व­न् नो- प­प­द्ये­त । न प­रो­प­दे­श­नि­र­पे­क्षे ज्ञा­ने नि­स­र्ग­श­ब्द­स्य प्र­व­र्त­ना­न् नि­स­र्ग­तः शू­रः सिं­ह इ­ति य­था स्व­का­र­ण- २­०वि­शे­षा­द् अ­भ­व­द् अ­पि हि त­स्य शौ­र्य प­रो­प­दे­शा­न­पे­क्षं लो­के नै­स­र्गि­कं प्र­सि­द्धं त­द्व­त्त­त्त्वा­र्थ­श्र­द्धा­न­म् अ­प­रो­प­दे­श- म­त्या­दि­ज्ञा­ना­धि­ग­ते त­त्त्वा­र्थे भ­व­न्नि­स­र्गा­न् न वि­रु­ध्य­ते । न­न्व् ए­वं म­त्या­दि­ज्ञा­न­स्य द­र्श­ने­न स­हो­त्प­त्ति­र् वि- ह­न्य­ते त­स्य त­तः प्रा­ग् अ­पि भा­वा­द् इ­ति चे­न् न­, स­म्य­ग्द­र्श­नो­त्पा­द­न­यो­ग्य­स्य म­त्य­ज्ञा­ना­दे­र् म­ति­ज्ञा­ना­दि­व्य­प­दे­शा- द् द­र्श­न­स­म­का­लं म­त्या­दि­ज्ञा­नो­त्प­त्तेः । त­र्हि मि­थ्या­ज्ञा­ना­धि­ग­ते र्थे द­र्श­नं मि­थ्या प्र­स­क्त­म् इ­ति चे­न् न­, ज्ञा­न­स्या­पि मि­थ्या­त्व­प्र­सं­गा­त् । स­त्य­ज्ञा­न­स्या­पू­र्वा­र्थ­त्वा­न् न मि­थ्या­ज्ञा­ना­धि­ग­ते र्थे प्र­वृ­ति­र् इ­त चे­न् न­, स­र्वे­षां स­त्य­ज्ञा­न- २­५सं­ता­न­स्या­ना­दि­त्व­प्र­सं­गा­त् । स­त्य­ज्ञा­ना­त् प्रा­क् त­द­र्थे मि­थ्या­ज्ञा­न­व­त्स­त्य­ज्ञा­न­स्या­प्य् अ­भा­वा­न् न त­स्या­ना­दि­त्व- प्र­स­क्ति­र् इ­ति चे­न् न­, स­र्व­ज्ञा­न­शू­न्य­स्य प्र­मा­तु­र् अ­ना­त्म­त्व­प्र­सं­गा­त् । न चा­ना­त्मा प्र­मा­ता यु­क्तो ति­प्र­सं­गा­त् । स­त्य­ज्ञा­ना­त् पू­र्वं त­द्वि­ष­ये ज्ञा­नं न मि­थ्या स­त्य­ज्ञा­न­ज­न­न­यो­ग्य­त्वा­त्­, ना­पि स­त्यं प­दा­र्थ­या­था­त्म्य­प­रि­च्छे­द­क- त्वा­भा­वा­त् । किं त­र्हि­? स­त्ये­त­र­ज्ञा­न­वि­वि­क्तं ज्ञा­न­सा­मा­न्यं­, त­तो न ते­ना­धि­ग­ते र्थे प्र­व­र्त­मा­नं स­त्य­ज्ञा­नं मि­थ्या­ज्ञा­नं मि­थ्या­ज्ञा­ना­धि­ग­त­वि­ष­य­स्य ग्रा­ह­कं ना­पि गृ­ही­त­ग्रा­ही­ति चे­त्­, त­र्हि क­थं­चि­द् अ­पू­र्वा­र्थं स­त्य­ज्ञा­नं ३­०न स­र्व­थे­त्य् आ­या­तं । त­थो­प­ग­मे स­म्य­ग्द­र्श­नं त­थै­वो­प­ग­म्य­मा­नं क­थं मि­थ्या­ज्ञा­ना­धि­ग­ता­र्थे स्या­त्­? स­त्य­ज्ञा­न­पू­र्व­कं वा­? य­त­स् त­त्स­म­का­लं म­ति­ज्ञा­ना­द्यु­प­ग­म­वि­रो­धः । स­र्वं स­द्द­र्श­न­म् अ­धि­ग­म­ज­म् ए­व ज्ञा­न­मा­त्रा­धि­ग­ते प्र­व­र्त­मा­न­त्वा­द् इ­ति चे­न् न­, प­रो­प­दे­शा­पे­क्ष­स्य त­त्त्वा­र्थ­ज्ञा­न­स्या­धि­ग­म­श­ब्दे­ना­भि­धा­ना­त् । न­न्व् ए­व­म् इ­त­रे­त­रा­श्र­यः स­ति स­म्य­ग्द­र्श­ने प­रो­प­दे­श­पू­र्व­कं त­त्त्वा­र्थ­ज्ञा­नं त­स्मि­न् स­ति स­म्य­ग्द­र्श­न­म् इ­ति चे­न् न­, उ­प­दे­ष्टृ­ज्ञा­ना­पे­क्ष­या त­था­भि­धा­ना­द् इ­त्य् ए­के स­मा­द­ध­ते । ते पि न यु­क्त­वा­दि­नः । प­रो­प­दे­शा­पे­क्ष­त्वा­भा­वा­द् उ­प­दे­ष्टृ­ज्ञा­न­स्य­, स्व­यं­बु­द्ध­स्यो­प­दे­ष्टृ­त्वा­त्­, प्र­ति- ९­०पा­द्य­स्यै­व प­रो­प­दे­शा­पे­क्ष­त­त्त्वा­र्थ­ज्ञा­न­स्य सं­भ­वा­त् । य­दै­व प्र­ति­पा­द्य­स्य प­रो­प­दे­शा­त­त्त्वा­र्थ­ज्ञा­नं त­दै­व स­म्य- ग्द­र्श­नं त­योः स­ह­चा­रि­त्वा­त् त­तो ने­त­रे­त­रा­श्र­य इ­त्य् अ­न्ये । ते पि न प्र­कृ­त­ज्ञाः । स­द्द­र्श­न­ज­न­क­स्य प­रो­प­दे­शा- पे­क्ष­त्वा­त् त­त्त्वा­र्थ­ज्ञा­न­स्य प्र­कृ­त­त्वा­त् त­स्य त­त्स­ह­चा­रि­त्वा­भा­वा­त् स­ह­चा­रि­ण­स् त­द­ज­न­क­त्वा­त् प­रो­प­दे­शा- पे­क्ष­स्य त­त्त्वा­र्थ­ज्ञा­न­स्य स­म्य­ग्द­र्श­न­ज­न­न­यो­ग्य­स्य प­रो­प­दे­शा­न­पे­क्ष­त­त्त्वा­र्थ­ज्ञा­न­व­त्स­म्य­ग्द­र्श­ना­त् पू­र्वं स्व­का­र- ०­५णा­द् उ­त्प­त्ते­र् ने­त­रे­त­रा­श्र­य­ण­म् इ­त्य् अ­प­रे­, स­क­ल­चो­द्या­ना­म् अ­सं­भ­वा­द् आ­ग­मा­वि­रो­धा­त् । स­र्वं स­म्य­ग्द­र्श­नं स्वा­भा­वि­क- म् ए­व स्व­का­ले स्व­य­म् उ­त्प­त्ते­र् निः­श्रे­य­स­व­द् इ­ति चे­न् न­, हे­तो­र् अ­सि­द्ध­त्वा­त् । स­र्व­था ज्ञा­न­मा­त्रे­णा­प्य् अ­न­धि­ग­ते र्थे श्र­द्धा- न­स्या­प्र­सि­द्धेः । वे­दा­र्थे शू­द्र­व­त् त­त् स्या­द् इ­ति चे­न् न­, भा­र­ता­दि­श्र­व­णा­धि­ग­ते शू­द्र­स्य त­स्मि­न्न् ए­व श्र­द्धा­न­द­र्श­ना­त् । न प्र­त्य­क्ष­तः स्व­य­म् अ­धि­ग­ते म­णौ प्र­भा­वा­दि­ना सं­भ­वा­नु­मा­ना­न् नि­र्णी­ते क­स्य­चि­द् भ­क्ति­सं­भ­वा­द् अ­न्य­था त­द­यो­गा­त् । सा­ध्य­सा­ध­न­वि­क­ल­त्वा­च् च दृ­ष्टां­त­स्य न स्वा­भा­वि­क­त्व­सा­ध­नं द­र्श­न­स्य सा­धी­यः । न हि स्वा­भा­वि­कं निः­श्रे- १­०य­सं त­त्त्व­ज्ञा­ना­दि­क­त­दु­पा­या­न­र्थ­क­त्वा­प­त्तेः । ना­पि स्व­का­ले स्व­य­म् उ­त्प­त्ति­स् त­स्य यु­क्ता त­त ए­व । के­चि­त् सं­ख्या- ते­न का­ले­न से­त्स्यं­ति भ­व्याः के­चि­द् अ­सं­ख्या­ते­न­, के­चि­द् अ­नं­ते­न­, के­चि­द् अ­नं­ता­नं­ते­ना­पि का­ले­न न से­त्स्यं­ती- त्य् आ­ग­मा­न् निः­श्रे­य­स­स्य स्व­का­ले स्व­य­म् उ­त्प­त्ति­र् इ­ति चे­त् न­, आ­ग­म­स्यै­वं­प­र­त्वा­भा­वा­त् । स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र- म् आ­त्मी­भा­वे स­ति सं­ख्या­ता­दि­ना का­ले­न से­त्स्यं­ती­त्य् ए­व­म् अ­र्थ­त­या त­स्य नि­श्चि­त­त्त्वा­त्­, द­र्श­न­मो­हो­प­श­मा­दि­ज­न्य- त्वा­च् च न द­र्श­नं स्व­का­ले­नै­व ज­न्य­ते य­तः स्वा­भा­वि­कं स्या­त् ॥ १­५अं­त­र्द­र्श­न­मो­ह­स्य भ­व्य­स्यो­प­श­मे स­ति । त­त्क्ष­यो­प­श­मे वा­पि क्ष­ये वा द­र्श­नो­द्भ­वः ॥  ॥ ब­हिः का­र­णा­सा­क­ल्ये प्य् अ­स्यो­त्प­त्ते­र् अ­पी­क्ष­णा­त् । क­दा­चि­द् अ­न्य­था त­स्या­नु­प­प­त्ते­र् इ­ति स्फु­ट­म् ॥  ॥ त­तो न स्वा­भा­वि­को स्ति वि­प­री­त­ग्र­ह­क्ष­यः स्या­द्वा­दि­ना­म् इ­वा­न्ये­षा­म् अ­पि त­था­न­भ्यु­प­ग­मा­त् ॥ पा­पा­पा­या­द् भ­व­त्य् ए­ष वि­प­री­त­ग्र­ह­क्ष­यः । पुं­सो ध­र्म­वि­शे­षा­द् वे­त्य् अ­न्ये सं­प्र­ति­पे­दि­रे ॥  ॥ न­नु च य­दि द­र्श­न­मो­ह­स्यो­प­श­मा­दि­स् त­त्त्व­श्र­द्धा­न­स्य का­र­णं त­दा स स­र्व­स्य स­र्व­दा त­ज्ज­न­ये­त् आ­त्म­नि २­०त­स्या­हे­तु­क­त्वे­न स­र्व­दा स­द्भा­वा­त्­, अ­न्य­था क­दा­चि­त् क­स्य­चि­न् न ज­न­ये­त् स­र्व­दा­प्य् अ­स­त्त्वा­त् वि­शे­षा­भा­वा­द् इ­ति चे­न् न­, त­स्य स­हे­तु­क­त्वा­त् प्र­ति­प­क्ष­वि­शे­ष­म् अं­त­रे­णा­भा­वा­त् । क­थं प्र­ति­प­क्ष­वि­शे­षा­द् द­र्श­न­मो­ह­स्यो­प­श­मा­दि­र् इ- त्य् उ­च्य­ते­;­ — दृ­ग्मो­ह­स् तु क्व­चि­ज् जा­तु क­स्य­चि­न् नुः प्र­शा­म्य­ति । प्र­ति­प­क्ष्य­वि­शे­ष­स्य सं­प­त्ते­स् ति­मि­रा­दि­व­त् ॥  ॥ क्ष­यो­प­श­म­म् आ­या­ति क्ष­यं वा त­त ए­व सः । त­द्व­द् ए­वे­ति त­त्त्वा­र्थ­श्र­द्धा­नं स्या­त् स्व­हे­तु­तः ॥  ॥ २­५यः क्व­चि­त् क­दा­चि­त् क­स्य­चि­द् उ­प­शा­म्य­ति क्ष­यो­प­श­म­मे­ति क्षी­य­ते वा स स्व­प्र­ति­प­क्ष­प्र­क­र्ष­म् अ­पे­क्ष­ते य­था च­क्षु­षि ति­मि­रा­दिः । त­था च द­र्श­न­मो­ह इ­ति ना­हे­तु­क­स् त­दु­प­श­मा­दिः ॥ प्र­ति­प­क्ष­वि­शे­षो पि दृ­ङ्मो­ह­स्या­स्ति क­श्च­न । जी­व­व्या­मो­ह­हे­तु­त्वा­द् उ­न्म­त्त­क­र­सा­दि­व­त् ॥ १­० ॥ यो जी­व­व्या­मो­ह­हे­तु­स् त­स्य प्र­ति­प­क्ष­वि­शे­षो स्ति य­थो­न्म­त्त­क­र­सा­देः । त­था च द­र्श­न­मो­ह इ­ति न त­स्य प्र­ति­प­क्ष­वि­शे­ष­स्य सं­प­त्ति­र­सि­द्धा ॥ ३­०स च द्र­व्यं भ­वे­त् क्षे­त्रं का­लो भा­वो पि वां­गि­ना­म् । मो­ह­हे­तु­स­प­त्न­त्वा­द् वि­षा­दि­प्र­ति­प­क्ष­व­त् ॥ १­१ ॥ मो­ह­हे­तो­र् हि दे­हि­नां वि­षा­देः प्र­ति­प­क्षो बं­ध्य­क­र्को­ट्या­दि द्र­व्यं प्र­ती­य­ते­, त­था दे­व­ता­य­त­ना­दि क्षे­त्रं­, का­ल­श् च मू­हू­र्ता­दिः­, भा­व­श् च ध्या­न­वि­शे­षा­दि­स् त­द्व­द्द­र्श­न­मो­ह­स्या­पि स­प­त्नो जि­नें­द्र­बिं­बा­दि द्र­व्यं­, स­म­व­श­र­णा­दि क्षे­त्रं­, का­ल­श् चा­र्ध­पु­द्ग­ल­प­रि­व­र्त­न­वि­शे­षा­दि­र् भा­व­श् चा­धा­प्र­वृ­त्ति­क­र­णा­दि­र् इ­ति नि­श्ची­य­ते । त­द­भा­वे त­दु­प­श­मा­दि- प्र­ति­प­त्तेः­, अ­न्य­था त­द­भा­वा­त् ॥ ९­१त­त्सं­प­त्सं­भ­वो ये­षां ते प्र­त्या­स­न्न् अ­मु­क्त­यः । भ­व्या­स् त­तः प­रे­षां तु त­त्सं­प­त्ति­र् न जा­तु­चि­त् ॥ १­२ ॥ प्र­त्या­स­न्न­मु­क्ती­ना­म् ए­व भ­व्या­नां द­र्श­न­मो­ह­प्र­ति­प­क्षः सं­प­द्य­ते ना­न्ये­षां क­दा­चि­त् का­र­णा­स­न्नि­धा­ना­त् । इ­ति यु­क्ति­मा­ना­स­न्न­भ­व्या­दि­वि­भा­गः स­द्द­र्श­ना­दि­श­क्त्या­त्म­क­त्वे पि स­र्व­सं­सा­रि­णा­म् ॥ स­म्य­ग्द­र्श­न­श­क्ते­र् हि भे­दा­भा­वे पि दे­हि­ना­म् । सं­भ­वे­त­र­तो भे­द­स् त­द्व्य­क्तेः क­न­का­श्म­व­त् ॥ १­३ ॥ ०­५य­था किं­चि­त् क­न­का­श्मा­दि सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­क­म् अ­चि­रा­द् ए­व प्र­ती­य­ते­, अ­प­रं चि­र­त­रे­णा­पि का­ले­न सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­क­म् अ­न्य­द­सं­भ­व­त्क­न­क­भा­वा­भि­व्य­क्ति­कं श­श्व­त्क­न­क­श­क्त्या­त्म­क­त्वा­वि­शे­षे पि सं­भा­व्य­ते त­था क­श्चि­त् सं­सा­री सं­भ­व­द् आ­स­न्न­मु­क्ति­र् अ­भि­व्य­क्त­स­म्य­ग्द­र्श­ना­दि­प­रि­णा­मः­, प­रो नं­ते­ना­पि का­ले­न सं­भ­व­द­भि­व्य­क्त­स­द्द­र्श­ना­दि­र् अ­न्यः श­श्व­द­सं­भ­व­द­भि­व्य­क्त­स­द्द­र्श­ना­दि­स् त­च्छ­क्त्या­त्म­क­त्वा­वि­शे­षे पि सं­भा­व्य­ते­, इ­ति ना­स­न्न् अ­भ­व्य­दू­र­भ­व्या­भ­व्य­वि­भा­गो वि­रु­ध्य­ते बा­ध­का­भा­वा­त् सु­खा­दि­व­त् । त­त्र प्र­त्या­स­न्न­नि­ष्ठ­स्य भ­व्य­स्य १­०द­र्श­न­मो­हो­प­श­मा­दौ स­त्यं­त­रं­गे हे­तौ ब­हि­रं­गा­द् अ­प­रो­प­दे­शा­त् त­त्त्वा­र्थ­ज्ञा­ना­त् प­रो­प­दे­शा­पे­क्षा­च् च प्र­जा­य­मा­नं त­त्त्वा­र्थ­श्र­द्धा­नं नि­स­र्ग­ज­म­धि­ग­म­जं च प्र­त्ये­त­व्य­म् ॥ किं त­त्त्वं ना­म ये­ना­र्य­मा­ण­स् त­त्त्वा­र्थ इ­ष्य­ते । इ­त्य् अ­शे­ष­वि­वा­दा­नां नि­रा­सा­या­ह सू­त्र­कृ­त् ॥ — जी­वा­जी­वा­स्र­व­बं­ध­सं­व­र­नि­र्ज­रा­मो­क्षा­स् त­त्त्व­म् ॥  ॥ त­त्त्व­स्य हि सं­ख्या­यां स्व­रू­पे च प्र­वा­दी­नो वि­प्र­व­दं­ते त­द्वि­प्र­ति­प­त्ति­प्र­ति­षे­धा­य सू­त्र­म् इ­द­म् उ­च्य­ते । त­त्र १­५जी­वा­दि­व­च­ना­त् । स­प्त जी­वा­द­य­स् त­त्त्वं न प्र­कृ­त्या­द­यो ऽ­प­रे । श्र­द्धा­न­वि­ष­या ज्ञे­या मु­मु­क्षो­र् नि­य­मा­द् इ­ह ॥  ॥ त­था चा­नं­त­प­र्या­यं द्र­व्य­म् ए­कं न सू­चि­त­म् । त­त्त्वं स­मा­स­तो ना­पि त­द­नं­तं प्र­पं­च­तः ॥  ॥ म­ध्य­मो­क्त्या­पि त­द्द्व्या­दि­भे­दे­न ब­हु­धा स्थि­त­म् । ना­तः स­प्त­वि­धा त­त्त्वा­द् वि­ने­या­पे­क्षि­ता­त् प­र­म् ॥  ॥ प्र­कृ­त्या­द­यः पं­च­विं­श­ति­स् त­त्त्व­म् इ­त्या­दि­सं­ख्यां­त­र­नि­रा­चि­की­र्ष­या­पि सं­क्षे­प­त­स् ता­व­द् ए­कं द्र­व्य­म् अ­नं­त­प­र्या­यं २­०त­त्त्व­म् इ­त्य् ए­का­द्य­नं­त­वि­क­ल्पो­पा­या­दौ त­त्त्व­स्य म­ध्य­म­स्था­ना­श्र­य­म् अ­पे­क्ष्य वि­ने­य­स्य म­ध्य­मा­भि­धा­नं सू­रेः सं­क्षे­पा­भि­धा­नं सु­मे­ध­सा­म् ए­वा­नु­ग्र­हा­द् वि­स्त­रा­भि­धा­ने चि­रे­णा­पि प्र­ति­प­त्ते­र् अ­यो­गा­त् । स­र्वा­नु­ग्र­हा­नु­प­प­त्ति­र् इ­त्य् ए­के । ते न सू­त्र­का­रा­भि­प्रा­य­वि­दः । स­प्ता­ना­म् ए­व जी­वा­दी­नां प­दा­र्था­नां नि­य­मे­न मु­मु­क्षोः श्र­द्धे­य­त्व­ज्ञा­प­ना­र्थ­त्वा­द् उ- प­दे­श­स्य म­ध्य­म­रु­चि­वि­ने­या­नु­रो­धे­न तु सं­क्षे­पे­णै­कं त­त्त्वं प्र­पं­च­त­श् चा­नं­तं मा भू­त् सू­त्र­यि­त­व्यं । म­ध्य­मो­क्त्या तु द्व्या­दि­भे­दे­न ब­हु­प्र­का­रं क­थ­नं सू­त्र­यि­त­व्यं वि­शे­ष­हे­त्व­भा­वा­त् । स­प्त­वि­ध­त­त्त्वो­प­दे­शे तु वि­शे­ष­हे­तु­र् अ­व­श्यं २­५मु­मु­क्षोः श्र­द्धा­त­व्य­त्व­म् अ­भ्य­वा­प्ये­त प­रैः । क­थ­म् ? मो­क्ष­स् ता­व­द् वि­ने­ये­न श्र­द्धा­त­व्य­स् त­द­र्थि­ना । बं­ध­श् च ना­न्य­था त­स्य त­द­र्थि­त्वं घ­टा­म­टे­त् ॥  ॥ आ­स्र­वो पि च बं­ध­स्य हे­तुः श्र­द्धी­य­ते न चे­त् । क्वा­हे­तु­क­स्य बं­ध­स्य क्ष­यो मो­क्षः प्र­सि­द्ध्य­ति ॥  ॥ बं­ध­हे­तु­नि­रो­ध­श् च सं­व­रो नि­र्ज­रा क्ष­यः । पू­र्वो­पा­त्त­स्य बं­ध­स्य मो­क्ष­हे­तु­स् त­दा­श्र­यः ॥  ॥ जी­वो ऽ­जी­व­श् च बं­ध­श् च द्वि­ष्ठ­त्वा­त् त­त्क्ष­य­स्य च । श्र­द्धे­यो ना­न्य­दा­फ­ल्या­द् इ­ति सू­त्र­कृ­तां म­त­म् ॥  ॥ ३­०न­नु च पु­ण्य­पा­प­प­दा­र्था­व् अ­पि व­क्त­व्यौ त­यो­र् बं­ध­व्य­त्वा­द् बं­ध­फ­ल­त्वा­द् वा त­द­श्र­द्धा­ने बं­ध­स्य श्र­द्धा­ना­नु­प­प­त्ते­र् अ- सं­भ­वा­द् अ­फ­ल­त्वा­च् चे­ति क­श्चि­त् । त­द् अ­स­द् इ­त्य् आ­ह­;­ — पु­ण्य­पा­प­प­दा­र्थौ तु बं­धा­स्र­व­वि­क­ल्प­गौ । श्र­द्धा­त­व्यौ न भे­दे­न स­प्त­भ्यो ति­प्र­सं­ग­तः ॥  ॥ न हि पु­ण्य­पा­प­प­दा­र्थौ बं­ध­व्यौ जी­वा­जी­व­बं­ध­व्य­व­त्­, ना­पि बं­ध­फ­लं सु­ख­दुः­खा­द्य­नु­भ­व­ना­त्म­क­नि­र्ज­रा- ९­२व­त् । किं त­र्हि ? बं­ध­वि­क­ल्पौ । पु­ण्य­पा­प­बं­ध­भे­दे­न बं­ध­स्य द्वि­वि­धो­प­दे­शा­त् । त­द्धे­तु­त्वा­स्र­व­वि­क­ल्पौ वा सू­त्रि­तौ । त­तो न स­प्त­भ्यो जी­वा­दि­भ्यो भे­दे­न श्र­द्धा­त­व्यौ । त­था त­योः श्र­द्धा­ने ति­प्र­सं­गा­त् । सं­व­र- वि­क­ल्पा­नां गु­प्त्या­दी­नां नि­र्ज­रा­वि­क­ल्प­यो­श् च य­था­का­लौ­प­क्र­मि­का­नु­भ­व­न­योः सं­व­र­नि­र्ज­रा­भ्यां भे­दे­न श्र­द्धा­त­व्य­ता­नु­षं­गा­त् । न­न्व् ए­वं जी­वा­जी­वा­भ्यां भे­दे­न ना­स्र­वा­द­यः श्र­द्धे­या­स् त­द्वि­क­ल्प­त्वा­त् अ­न्य­था­ति- ०­५प्र­सं­गा­द् इ­ति न चो­द्यं­, ते­षां त­द्वि­क­ल्प­त्वे पि सा­र्व­क­त्वे­न भि­दा श्र­द्धे­य­त्वो­प­प­त्तेः ॥ बं­धो मो­क्ष­स् त­यो­र् हे­तू जी­वा­जी­वौ त­दा­श्र­यौ । न­नु सू­त्रे ष­ड् ए­वै­ते वा­च्याः सा­र्व­त्व­वा­दि­ना ॥  ॥ जी­वा­जी­वौ बं­ध­मो­क्षौ त­द्धे­तु च त­त्त्व­म् इ­ति सू­त्रं व­क्त­व्यं स­क­ल­प्र­यो­ज­ना­र्थ­सं­ग्र­हा­त्­, बं­ध­स्य हि हे­तु­र् आ­स्र­वो मो­क्ष­स्य हे­तु­र् द्वि­वि­क­ल्पः सं­व­र­नि­र्ज­रा­भे­दा­द् इ­ति न क­स्य­चि­द् अ­सं­ग्र­ह­स् त­त्त्व­स्य मो­क्ष­हे­तु­वि­क­ल्प­योः पृ­थ­ग­भि­धा­ने बं­धा­स्र­व­वि­क­ल्प­यो­र् अ­पि पु­ण्य­पा­प­योः पृ­थ­ग­भि­धा­न­प्र­सं­गा­द् इ­ति चे­त्­;­ — १­०स­त्यं किं त्व् आ­श्र­य­स्यै­व बं­ध­हे­तु­त्व­सं­वि­दे । मि­थ्या­दृ­गा­दि­भे­द­स्य व­चो यु­क्तं प­रि­स्फु­ट­म् ॥ १­० ॥ मो­क्ष­सं­पा­दि­के चो­क्ते स­म्य­क् सं­व­र­नि­र्ज­रे । र­त्न­त्र­या­दृ­ते न्य­स्य मो­क्ष­हे­तु­त्व­हा­न­ये ॥ १­१ ॥ ते­ना­ना­ग­त­बं­ध­स्य हे­तु­ध्वं­सा­द् वि­मु­च्य­ते । सं­चि­त­स्य क्ष­या­द् वे­ति मि­थ्या­वा­दो नि­रा­कृ­तः ॥ १­२ ॥ सं­चि­त­स्य स्व­यं ना­शा­द् ए­ष्य­द्बं­ध­स्य रो­ध­कः । ए­कः क­श्चि­द् अ­नु­ष्ठे­य इ­त्य् ए­के त­द­सं­ग­त­म् ॥ १­३ ॥ नि­र्हे­तु­क­स्य ना­श­स्य स­र्व­था­नु­प­प­त्ति­तः । का­र्यो­त्पा­द­व­द् अ­न्य­त्र वि­स्र­सा प­रि­णा­म­तः ॥ १­४ ॥ १­५य­त­श् चा­ना­ग­ता­घौ­घ­नि­रो­धः क्रि­य­ते ऽ­मु­ना । त­त ए­व क्ष­यः पू­र्व­पा­पौ­ध­स्ये­हे­तु­कः ॥ १­५ ॥ स­न्न् अ­प्य् अ­सौ भ­व­त्य् ए­व मो­क्ष­हे­तुः स सं­व­रः । त­यो­र् अ­न्य­त­र­स्या­पि वै­क­ल्ये मु­क्त्य­यो­ग­तः ॥ १­६ ॥ ए­ते­न सं­चि­ता­शे­ष­क­र्म­ना­शे वि­मु­च्य­ते । भ­वि­ष्य­त्क­र्म­सं­रो­धा­पा­ये पी­ति नि­रा­कृ­त­म् ॥ १­७ ॥ ए­वं प्र­यो­ज­ना­पे­क्षा­वि­शे­षा­द् आ­स्र­वा­द­यः । नि­र्दि­श्यं­ते मु­नी­शे­न जी­वा­जी­वा­त्म­का अ­पि ॥ १­८ ॥ बं­ध­मो­क्षौ त­द्धे­तू च त­त्त्व­म् इ­ति सू­त्रं वा­च्यं जी­वा­जी­व­यो­र् बं­ध­मो­क्षो­पा­दा­न­हे­तु­त्वा­द् आ­स्र­व­स्य बं­ध­स­ह­का­रि- २­०हे­तु­त्वा­त् सं­व­र­नि­र्ज­र­यो­र् मो­क्ष­स­ह­का­रि­हे­तु­त्वा­त् ता­व­ता स­र्व­त­त्त्व­सं­ग्र­हा­द् इ­ति ये प्य् आ­हु­स् ते प्य् अ­ने­नै­व नि­रा­कृ­ताः । आ­स्र­वा­दी­नां पृ­थ­ग­भि­धा­ने प्र­यो­ज­ना­भि­धा­ना­त्­, जी­वा­जी­व­यो­श् चा­न­भि­धा­ने सौ­ग­ता­दि­म­त­व्य­व­च्छे­दा­नु­प­प­त्तेः ॥ जी­वा­दी­ना­म् इ­ह ज्ञे­यं ल­क्ष­णं व­क्ष्य­मा­ण­क­म् । त­त्प­दा­नां नि­रु­क्ति­श् च य­था­र्था­न­ति­लं­घ­ना­त् ॥ १­९ ॥ जी­व­स्य उ­प­यो­ग­ल­क्ष­णः­, सा­म­र्थ्या­द् अ­जी­व­स्या­नु­प­यो­गः­, आ­स्र­व­स्य का­य­वा­ङ्म­नः­क­र्मा­त्म­को यो­गः­, बं­ध­स्य क­र्म­यो­ग्य­पु­द्ग­ला­दा­नं­, सं­व­र­स्या­स्र­व­नि­रो­धः­, नि­र्ज­रा­याः­, क­र्मै­क­दे­श­वि­प्र­मो­क्षः­, मो­क्ष­स्य कृ­त्स्न­क­र्म- २­५वि­प्र­मो­क्ष इ­ति व­क्ष्य­मा­णं ल­क्ष­णं जी­वा­दी­ना­म् इ­ह यु­क्त्या­ग­मा­वि­रु­द्ध­म् अ­व­बो­द्ध­व्यं । नि­र्व­च­नं च जी­वा­दि- प­दा­नां य­था­र्था­न­ति­क्र­मा­त् । त­त्र भा­व­प्रा­ण­धा­र­णा­पे­क्षा­यां जी­व­त्य् अ­जी­वी­ज् जी­वि­ष्य­ती­ति वा जी­वः­, न जी­व­ति ना­जी­वी­त् न जी­वि­ष्य­ती­त्य् अ­जी­वः­, आ­स्र­व­त्य् अ­ने­ना­स्र­व­ण­मा­त्रं वा­स्र­वः ब­ध्य­ते­ने­न बं­ध­मा­त्रं वा बं­धः­, सं­व्रि­य­ते ने­न सं­व­र­ण­मा­त्रं वा सं­व­रः­, नि­र्जी­र्य­ते न­या नि­र्ज­र­ण­मा­त्रं वा नि­र्ज­रा­, मो­क्ष्य­ते ने­न मो­क्ष­ण­मा­त्रं वा मो­क्ष­, इ­ति क­र­ण­भा­वा­पे­क्ष­या ॥ ३­०क्र­मो हे­तु­वि­शे­षा­त् स्या­द् द्वं­द्व­वृ­त्ता­व् इ­ति स्थि­तेः । जी­वः पू­र्वं वि­नि­र्दि­ष्ट­स् त­द­र्थ­त्वा­द् व­चो­वि­धेः ॥ २­० ॥ त­दु­प­ग्र­ह­हे­तु­त्वा­द् अ­जी­व­स् त­द­नं­त­र­म् । त­दा­श्र­य­त्व­त­स् त­स्मा­द् आ­स्र­वः प­र­तः स्थि­तः ॥ २­१ ॥ बं­ध­श् चा­स्र­व­का­र्य­त्वा­त् त­द­नं­त­र­म् ई­रि­तः । त­त्प्र­ति­ध्वं­स­हे­तु­त्वा­द् अ­जी­व­स् त­द­नं­त­र­म् ॥ २­२ ॥ सं­व­रे स­ति सं­भू­ते­र् नि­र्ज­रा­या­स् त­तः स्थि­तिः । त­स्यां मो­क्ष इ­ति प्रो­क्त­स् त­द­नं­त­र­म् ए­व सः ॥ २­३ ॥ जी­वा­दि­प­दा­नां द्वं­द्व­वृ­त्तौ य­थो­क्तः क्र­मो हे­तु­वि­शे­ष­म् अ­पे­क्ष­ते ऽ­न्य­था त­न्नि­य­मा­यो­गा­त् । त­त्र जी­व­स्या­दौ ९­३व­च­नं त­त्त्वो­प­दे­श­स्य जी­वा­र्थ­त्वा­त् । प्र­धा­ना­र्थ­स् त­त्त्वो­प­दे­श इ­त्य् अ­यु­क्तं­, त­स्या­चे­त­न­त्वा­त् त­त्त्वो­प­दे­शे­ना­नु- ग्र­हा­सं­भ­वा­त् घ­टा­दि­व­त् । सं­ता­ना­र्थः स इ­त्य् अ­प्य् अ­सा­रं­, त­स्या­व­स्तु­त्वे­न त­द­नु­ग्रा­ह्य­त्वा­यो­गा­त् । नि­र­न्व­य- क्ष­णि­क­चि­त्ता­र्थ­स् त­त्त्वो­प­दे­श इ­त्य् अ­प्य् अ­सं­भा­व्यं­, त­स्य स­र्व­था प्र­ति­पा­द्य­त्वा­नु­प­प­त्तेः । सं­के­त­ग्र­ह­ण­व्य­व­हा­र- का­ला­न्व­यि­नः प्र­ति­पा­द्य­त्व­प्र­ती­तेः । चै­त­न्य­वि­शि­ष्ट­का­र्या­र्थ­स् त­त्त्वो­प­दे­श इ­ति चे­त्­, त­च्चै­त­न्यं का­या­त् त­त्त्वां- ०­५त­र­म् अ­त­त्त्वां­त­रं वा ? प्र­थ­म­प­क्षे सि­द्ध­सा­ध्य­ता­, बं­धं प्र­त्ये­क­ता­म् आ­प­न्न­योः का­य­चै­त­न्य­यो­र् व्य­व­हा­र­न­या­ज् जी­व- व्य­प­दे­श­सि­द्धेः । नि­श्च­य­न­या­त् तु चै­त­न्या­र्थ ए­व त­त्त्वो­प­दे­शः­, चै­त­न्य­शू­न्य­स्य का­य­स्य त­द­र्थ­त्वा­घ­ट­ना­त् । द्वि­ती­य­प­क्षे तु का­या­न­र्थां­त­र­भू­त­स्य चै­त­न्य­स्य का­य­त्वा­त् का­य ए­व त­त्त्वो­प­दे­शे­ना­गु­गृ­ह्य­त इ­त्य् आ­प­न्नं­, त­च् चा- यु­क्त­म् अ­ति­प्र­सं­गा­त् । त­तो जी­वा­र्थ ए­व त­त्त्वो­प­दे­श इ­ति ना­सि­द्धो हे­तुः । जी­वा­द् अ­नं­त­र­म् अ­जी­व­स्या­भि­धा­नं त­दु­प­ग्र­ह­हे­तु­त्वा­त् । ध­र्मा­ध­र्मा­का­श­पु­द्ग­ला­द्य­जी­व­वि­शे­षा अ­सा­धा­र­ण­ग­ति­स्थि­त्य­व­गा­ह­व­र्त­ना­दि­श­री­रा­द्यु­प­ग्र­ह- १­०हे­त­वो व­क्ष्यं­ते । द्र­व्या­स्र­व­स्या­जी­व­वि­शे­ष­पु­द्ग­ला­त्म­क­क­र्मा­स्र­व­त्वा­द् अ­जी­वा­नं­त­र­म् अ­भि­धा­नं­, भा­वा­स्र­व­स्य जी­वा- जी­वा­श्र­य­त्वा­द् वा त­दु­भ­या­नं­त­रं । स­त्या­स्र­वे बं­ध­स्यो­त्प­त्ते­स् त­द­नं­त­रं त­द्व­च­नं­, आ­स्र­व­बं­ध­प्र­ति­ध्वं­स­हे­तु­त्वा­त् सं­व­र­स्य त­त्स­मी­पे ग्र­ह­णं­, स­ति सं­व­रे प­र­म­नि­र्ज­रो­प­प­त्ते­स् त­दं­ति­के नि­र्ज­रा­व­च­नं­, स­त्यां नि­र्ज­रा­यां मो­क्ष­स्य घ­ट­ना­त् त­द­नं­त­र­म् उ­पा­दा­नं । मो­क्ष­प­र­म् अ­नि­र्ज­र­यो­र­वि­शे­ष इ­ति चे­त­सि मा कृ­थाः­, प­र­म­नि­र्ज­र­ण­स्या­यो­ग­के­व­लि- च­र­म् अ­स­म­य­व­र्ति­त्वा­त् त­द­नं­त­र­स­म­य­व­र्ति­त्वा­च् च मो­क्ष­स्य । य ए­वा­त्म­नः क­र्म­बं­ध­वि­ना­श­स्य का­लः स ए­व १­५के­व­ल­त्वा­ख्य­मो­क्षो­त्पा­द­स्ये­ति चे­त् न­, त­स्या­यो­ग­के­व­लि­च­र­म् अ­स­म­य­त्व­वि­रो­धा­त् पू­र्व­स्य स­म­य­स्यै­व त­था- त्वा­प­त्तेः । त­स्या­पि मो­क्ष­त्वे त­त्पू­र्व­स­म­य­स्ये­ति स­त्य­यो­ग­के­व­लि­च­र­म् अ­स­म­यो व्य­व­ति­ष्ठे­त । न च त­स्यै­व मो­क्ष­त्वे अ­ती­त­गु­ण­स्था­न­त्वं मो­क्ष­स्य यु­ज्य­ते च­तु­र्द­श­गु­ण­स्था­नां­तः­पा­ति­त्वा­नु­षं­गा­त् । लो­का­ग्र­स्था­न­स­म­य- व­र्ति­नो मो­क्ष­स्या­ती­त­गु­ण­स्था­न­त्वं यु­क्त­म् ए­वे­ति चे­त्­, प­र­म­नि­र्ज­रा­तो न्य­त्व­म् अ­पि त­स्या­स् तु नि­श्च­य­न­या­द­स्यै­व मो­क्ष­त्व­व्य­व­स्था­ना­त् । त­तः सू­क्तो जी­वा­दी­नां क्र­मो हे­तु­वि­शे­षः ॥ किं पु­न­स् त­त्त्व­म् इ­त्य् आ­ह­;­ — २­०त­स्य भा­वो भ­वे­त् त­त्त्वं सा­मा­न्या­द् ए­क­म् ए­व त­त् । त­त्स­मा­ना­श्र­य­त्वे­न जी­वा­दी­नां ब­हु­त्व­वा­क् ॥ २­४ ॥ भा­व­स्य त­द्व­तो भे­दा­त् क­थं­चि­न् न वि­रु­ध्य­ते । व्य­क्ती­नां च ब­हु­त्व­स्य ख्या­प­ना­र्थ­त्व­तः स­दा ॥ २­५ ॥ त­स्य भा­व­स् त­त्त्व­म् इ­ति भा­व­सा­मा­न्य­स्यै­क­त्वा­त् स­मा­ना­धि­क­र­ण­त­या नि­र्दि­श्य­मा­ना­नां जी­वा­दी­नां ब­हु­त्व- व­च­नं वि­रु­ध्य­त इ­ति चे­त् न­, भा­व­त­द्व­तोः क­थं­चि­द् अ­भे­दा­दे­का­ने­क­यो­र् अ­पि सा­मा­ना­धि­क­र­ण्य­द­र्श­ना­त् स­द­स­ती त­त्त्व­म् इ­ति जा­ते­र् ए­क­त्व­व­त् स­र्व­दा व्य­क्ती­नां ब­हु­त्व­ख्या­प­ना­र्थ­त्वा­च् च त­यो­र् ए­क­व­च­न­ब­हु­व­च­ना­वि­रो­धः २­५प्र­त्ये­त­व्यः ॥ जी­व­त्वं त­त्त्व­म् इ­त्या­दि प्र­त्ये­क­म् उ­प­व­र्ण्य­ते । त­त­स् ते­ना­र्य­मा­णो ऽ­यं त­त्त्वा­र्थः स­क­लो म­तः ॥ २­६ ॥ त­स्य जी­व­स्य भा­वो जी­व­त्वं­, अ­जी­व­स्य भा­वो अ­जी­व­त्वं­, आ­स्र­व­स्य भा­व आ­स्र­व­त्वं­, बं­ध­स्य भा­वो बं­ध­त्वं­, सं­व­र­स्य भा­वः सं­व­र­त्वं­, नि­र्ज­रा­या भा­वो नि­र्ज­रा­त्वं­, मो­क्ष­स्य भा­वो मो­क्ष­त्वं । त­त्त्व­म् इ­ति प्र­त्ये­क­म् उ­प­व­र्ण्य­ते­, सा­मा­न्य­चो­द­ना­नां वि­शे­षे­ष्व् अ­व­स्था­न­प्र­सि­द्धेः । त­था च जी­वा­त्वा­दि­ना त­त्त्वे­ना­र्य­त इ­ति ३­०त­त्त्वा­र्थो जी­वा­दिः स­क­लो म­तः श्र­द्धा­न­वि­ष­यः ॥ जी­व ए­वा­त्र त­त्त्वा­र्थ इ­ति के­चि­त् प्र­च­क्ष­ते । त­द­यु­क्त­म् अ­जी­व­स्या­भा­वे त­त्सि­द्ध्य­यो­ग­तः ॥ २­७ ॥ प­रा­र्था जी­व­सि­द्धि­र् हि ते­षां स्या­द्व­च­ना­त्मि­का । अ­जी­वो व­च­नं त­स्य ना­न्य­था­न्ये­न वे­द­न­म् ॥ २­८ ॥ अ­स्त्य् अ­जी­वः प­रा­र्थ­जी­व­सा­ध­ना­न्य् अ­था­नु­प­प­त्तेः । प­रा­र्थ­जी­व­सा­ध­नं च स्या­द् अ­जी­व­श् च न स्या­द् इ­ति न शं­क­नी­यं­, त­स्य व­च­ना­त्म­क­त्वा­द् व­च­न­स्या­जी­व­त्वा­त् जी­व­त्वे प­रे­ण सं­वे­द­ना­नु­प­प­त्तेः । स्वा­र्थ­स्यै­व जी­व- ९­४सा­ध­न­स्य भा­वा­त् प­रा­र्थं जी­व­सा­ध­न­म् अ­सि­द्ध­म् इ­ति चे­त्­, क­थं प­रे­षां त­त्त्व­प्र­त्या­य­नं ? त­द­भा­वे क­थं के­चि- त् प्र­ति­पा­द­का­स् त­त्त्व­स्य प­रे प्र­ति­पा­द्या­स् ते­षा­म् इ­ति प्र­ती­तिः स्या­त् ॥ न जी­वा ब­ह­वः सं­ति प्र­ति­पा­द्य­प्र­ति­पा­द­काः । भ्रां­ते­र् अ­न्य­त्र मा­या­दि­दृ­ष्ट­जी­व­व­द् इ­त्य् अ­स­त् ॥ २­९ ॥ ए­क ए­व हि प­र­मा­त्मा प्र­ति­पा­द्य­प्र­ति­पा­द­क­रू­प­त­या­ने­को वा प्र­ति­भा­स­ते अ­ना­द्य­वि­द्या­प्र­भा­वा­त् । न ०­५पु­न­र् ब­ह­वो जी­वाः सं­ति भ्रां­ते­र् अ­न्य­त्र मा­या­स्व­प्ना­दि­जी­व­व­त् ते­षां पा­र­मा­र्थि­क­ता­नु­प­प­त्तेः । त­था हि । जी­व- ब­हु­त्व­प्र­त्य­यो मि­थ्या ब­हु­त्व­प्र­त्य­य­त्वा­त् स्व­प्ना­दि­दृ­ष्ट­जी­व­ब­हु­त्व­प्र­त्य­य­व­द् इ­ति क­श्चि­त्­, त­द­ना­लो­चि­त­व­च­न­म् ॥ अ­द्व­य­स्या­पि जी­व­स्य वि­भ्रां­त­त्वा­नु­षं­ग­तः । ए­को ऽ­ह­म् इ­ति सं­वि­त्तेः स्व­प्ना­दौ भ्र­म­द­र्श­ना­त् ॥ ३­० ॥ श­क्यं हि व­क्तुं जी­वै­क­त्व­प्र­त्य­यो मि­थ्या ए­क­त्व­प्र­त्य­य­त्वा­त् स्व­प्नै­क­त्व­प्र­त्य­य­व­द् इ­ति । ए­क­त्व­प्र­त्य­य­श् च स्या­न् मि­थ्या च न स्या­द् वि­रो­धा­भा­वा­त् । क­स्य­चि­द् ए­क­त्व­प्र­त्य­य­स्य मि­थ्या­त्व­द­र्श­ना­त् स­र्व­स्य मि­थ्या­त्व­सा­ध­ने ति- १­०प्र­सं­गा­द् इ­ति चे­त् स­मा­न­म् अ­न्य­त्र ॥ व्य­भि­चा­र­वि­नि­र्मु­क्तेः सं­वि­न्मा­त्र­स्य स­र्व­दा । न भ्रां­त­ते­ति चे­त् सि­द्धा ना­ना­सं­ता­न­सं­वि­दः ॥ ३­१ ॥ य­थै­व म­म सं­वि­त्ति­मा­त्रं स­त्यं व्य­व­स्थि­त­म् । स्व­सं­वे­द­न­सं­वा­दा­त् त­था­न्ये­षा­म् अ­सं­श­य­म् ॥ ३­२ ॥ ब­हु­त्व­प्र­त्य­य­व­दे­क­त्व­प्र­त्य­यो पि मि­थ्या­स् तु त­स्य व्य­भि­चा­रि­त्वा­त् स्व­प्ना­दि­व­त् । स्व­सं­वि­न्मा­त्र­स्य तु प­र­मा­त्म­नो नि­रु­पा­धे­र् व्य­भि­चा­र­वि­नि­र्मु­क्त­त्वा­त् स­र्व­दा सं­वा­दा­न् न मि­थ्या­त्व­म् इ­ति व­द­तां सि­द्धाः स्व­सं­वि- १­५दा­त्म­नो ना­ना­सं­ता­नाः । स्व­स्ये­व प­रे­षा­म् अ­पि सं­वि­न्मा­त्र­स्या­व्य­भि­चा­रि­त्वा­त् । त­था हि । ना­ना­सं­ता­न- सं­वि­दः स­त्याः स­र्व­दा व्य­भि­चा­र­वि­नि­र्मु­क्त­त्वा­त् स्व­सं­वि­दा­त्म­व­द् इ­ति न मि­थ्या प्र­ति­पा­द्य­प्र­ति­पा­द­का­, य­तः प­रा­र्थं जी­व­सा­ध­न­म् अ­भ्रां­तं न सि­द्ध्ये­त् ॥ अ­न्ये त्व­त्तो न सं­ती­ति स्व­स्य नि­र्णी­त्य­भा­व­तः । ना­न्ये म­त्तो पि सं­ती­ति व­च­ने स­र्व­शू­न्य­ता ॥ ३­३ ॥ त­स्या­प्य् अ­न्यै­र् अ­सं­वि­त्ते­र् वि­शे­षा­भा­व­तो न्य­था । सि­द्धं त­द् ए­व ना­ना­त्वं पुं­सां स­त्य­स­मा­श्र­य­म् ॥ ३­४ ॥ २­०म­त्तो न्ये पि नि­रु­पा­धि­कं स्व­रू­प­मा­त्र­म् अ­व्य­भि­चा­रि सं­वि­दं­ती­ति नि­र्णी­ते­र् अ­सं­भ­वा­त् त­त्र प्र­त्य­क्ष­स्या­प्र­वृ­त्ते­र् अ- व्य­भि­चा­रि­णो लिं­ग­स्या­भा­वा­द् अ­नु­मा­ना­नु­त्था­ना­द् इ­ति व­च­ने स­र्व­शू­न्य­ता­प­त्तिः । त्व­त्सं­वि­दो पि त­था­न्यै­र् नि- श्चे­तु­म् अ­श­क्तेः स­र्व­था वि­शे­षा­भा­वा­त् । य­दि पु­न­र् अ­प­रै­र् अ­नि­श्च­ये पि त­था स्व­सं­वि­दः स्व­यं नि­श्च­या­त् स­त्य­त्व- सि­द्धि­स् त­दा त्व­या नि­श्चे­तु­म् अ­श­क्या­ना­म् अ­पि त­था प­र­सं­वि­दां स­त्य­त्व­सि­द्धेः सि­द्धं पुं­सां ना­ना­त्वं पा­र­मा­र्थि­क­म् ॥ आ­त्मा­नं सं­वि­दं­त्य् अ­न्ये न वे­ति य­दि सं­श­यः । त­दा न पु­रु­षा­द्वै­त­नि­र्ण­यो जा­तु क­स्य­चि­त् ॥ ३­५ ॥ २­५म­त्तः प­रे प्य् आ­त्मा­नः स्व­सं­वि­दं­तो न सं­त्य् ए­वे­ति नि­र्ण­ये हि क­स्य­चि­त् पु­रु­षा­द्वै­ते नि­र्ण­यो यु­क्तो न पु­नः सं­श­ये त­त्रा­पि सं­श­य­प्र­सं­गा­त् । "­पु­रु­ष ए­वे­दं स­र्वं­" इ­त्य् आ­ग­मा­त् पु­रु­षा­द्वै­त­सि­द्धि­र् इ­ति चे­त् "­सं­त्य् अ­नं­ता- जी­वा­" इ­त्य् आ­ग­मा­न् ना­ना­जी­व­सि­द्धि­र् अ­स्तु । पु­रु­षा­द्वै­त­वि­धि­स्र­गा­ग­मे­न प्र­का­श­ना­त् प्र­त्य­क्ष­स्या­पि वि­धा­तृ­त­या स्थि­त­स्य त­त्रै­व प्र­वृ­त्ते­स् ते­न त­स्या­वि­रो­धा­त् त­तः पु­रु­षा­द्वै­त­नि­र्ण­य इ­ति चे­त्­, ना­ना­त्वा­ग­म­स्या­पि ते­ना­वि­रो­धा­न् ना­ना­जी­व­नि­र्ण­यो ऽ­स्तु । त­था हि­;­ — ३­०आ­हु­र् वि­धा­तृ­प्र­त्य­क्षं न नि­षे­द्धृ­वि­प­श्चि­तः । न ना­ना­त्वा­ग­म­स् ते­न प्र­त्य­क्षे­ण वि­रु­ध्य­ते ॥ ३­६ ॥ ते­ना­नि­षे­ध­ते ऽ­न्य­स्या­भा­वा­भा­वा­त् क­थं­च­न । सं­शी­ति­गो­च­र­त्वा­द् वा­न्य­स्या­भा­वा­वि­नि­श्च­या­त् ॥ ३­७ ॥ भ­व­तु ना­म वि­धा­तृ­प्र­त्य­क्ष­म् अ­नि­षे­द्धृ च त­था­पि ते­न ना­ना­त्व­वि­धा­यि­नो ना­ग­म­स्य वि­रो­धः सं­भ­व­त्य् ए- क­त्व­वि­धा­यि­न इ­व वि­धा­य­क­त्वा­वि­शे­षा­त् । क­थ­म् ए­क­त्व­म् अ­नि­षे­ध­त्प्र­त्य­क्षं ना­ना­त्व­म् आ­त्म­नो वि­द­धा­ती­ति ९­५चे­त्­, ना­ना­त्व­म् अ­नि­षे­ध­दे­क­त्वं क­थं वि­द­धी­त ? त­स्यै­क­त्व­वि­धा­न­म् ए­व ना­ना­त्व­प्र­ति­षे­ध­क­त्व­म् इ­ति चे­त्­, ना­ना- त्व­वि­धा­न­म् ए­वै­क­त्व­नि­षे­ध­न­म् अ­स्तु । किं पु­नः प्र­त्य­क्ष­म् आ­त्म­नो ना­ना­त्व­स्य वि­धा­य­क­म् इ­ति चे­त् त­दे­क­त्व­स्य किं ? न ह्य् अ­स्म­दा­दि­प्र­त्य­क्ष­म् इं­द्रि­य­जं मा­न­सं वा स्व­सं­वे­द­न­म् ए­क ए­वा­त्मा स­र्व इ­ति वि­धा­तुं स­म­र्थं ना­ना­त्म­भे­दे­षु त­स्य प्र­वृ­त्तेः । यो­गि­प्र­त्य­क्षं स­म­र्थ­म् इ­ति चे­त्­, पु­रु­ष­ना­ना­त्व­म् अ­पि वि­धा­तुं त­द् ए­व स­म­र्थ­म् अ­स्तु त­त्पू­र्व­का­ग­म- ०­५श् चे­त्य् अ­वि­रो­धः । स्व­सं­वे­द­न­म् ए­वा­स्म­दा­देः स्वै­क­त्व­स्य वि­धा­य­क­म् इ­ति चे­त्­, त­था­न्ये­षां स्वै­क­त्व­स्य त­द् ए­व वि­धा­य­क­म् अ­नु­म­न्य­तां । क­थं ? य­थै­व च म­मा­ध्य­क्षं वि­धा­तृ न नि­षे­धृ वा । प्र­त्य­क्ष­त्वा­त् त­था­न्ये­षा­म् अ­न्य­थै­त­त्त­था कु­तः ॥ ३­८ ॥ प­रे­षां प्र­त्य­क्षं स्व­स्य वि­धा­य­कं प­र­स्य न नि­षे­ध­कं वा प्र­त्य­क्ष­त्वा­न् म­म प्र­त्य­क्ष­व­त् । वि­प­र्य­यो वा अ­ति- प्र­सं­ग­वि­प­र्य­या­भ्यां प्र­त्या­त्म­स्व­सं­वे­द­न­स्यै­क­त्व­वि­धा­यि­त्वा­सि­द्धे­र् आ­त्म­ब­हु­त्व­सि­द्धि­र् आ­त्मै­क­त्वा­सि­द्धि­र् वा । न च १­०वि­धा­य­क­म् ए­व प्र­त्य­क्ष­म् इ­ति नि­य­मो स्ति­, नि­षे­ध­क­त्वे­ना­पि त­स्य प्र­ती­य­मा­न­त्वा­त् । त­था हि­;­ — वि­धा­त्र् अ­हं स­दै­वा­न्य­नि­षे­द्धृ न भ­वा­म्य् अ­ह­म् । स्व­यं प्र­त्य­क्ष­म् इ­त्य् ए­वं वे­त्ति चे­न् न नि­षे­द्धृ­क­म् ॥ ३­९ ॥ वि­धा­तृ च ना­न्य­नि­षे­द्धृ­प्र­त्य­क्ष­म् इ­ति न प्र­मा­णां­त­रा­न् नि­श्च­यो द्वै­त­प्र­सं­गा­त् । स्व­त ए­व य­था नि­श्च­ये सि­द्धं त­स्य नि­षे­ध­क­त्वं प­र­स्य नि­षे­द्ध्र् अ­हं न भ­वा­मी­ति स्व­यं प्र­ती­तेः ॥ सं­ति स­त्या­स्त­तो ना­ना जी­वाः सा­ध्य­क्ष­सि­द्ध­यः । प्र­ति­पा­द्याः प­रे­षां ते क­दा­चि­त् प्र­ति­पा­द­काः ॥ ४­० ॥ १­५य­त­श् चै­वं प्र­मा­ण­तो ना­ना­त्म­नः सि­द्धा­स् त­तो न ते­षां प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वो मि­थ्या ये­न प­रा­र्थं जी­व­सा­ध­न­म् अ­सि­द्धं स्या­त् ॥ प­रा­र्थं नि­र्ण­यो­पा­यो व­च­नं चा­स्ति त­त्त्व­तः । त­च् च जी­वा­त्म­कं ने­ति त­द्व­द् अ­न्य­च् च किं न नः ॥ ४­१ ॥ न ह्य् उ­पा­या­पा­ये प­रा­र्थ­सा­ध­नं सि­द्ध्य­ति त­स्यो­पे­य­त्वा­द् अ­न्य­था­ति­प्र­स­क्ते­र् इ­ति । त­स्यो­पा­यो स्ति व­च­न­म् अ­न्य­था- नु­प­प­त्ति­ल­क्ष­ण­लिं­ग­प्र­का­श­कं जी­वा­त्म­क­म् ए­व त­द् इ­त्य् अ­यु­क्तं­, प्र­ति­पा­द­क­जी­वा­त्म­क­त्वे त­स्य प्र­ति­पा­द्या­द्य­सं­वे­द्य- २­०त्वा­प­त्तेः । प्र­ति­पा­द्य­जी­वा­त्म­क­त्वे प्र­ति­पा­द­का­द्य­सं­वे­द्य­ता­नु­ष­क्तेः­, स­त्य­जी­वा­त्म­क­त्वे प्र­ति­पा­द्य­प्र­ति­पा­द­का­सं­वे­द्य- त्वा­सं­गा­त् । प्र­ति­पा­द­का­द्य­शे­ष­जी­वा­त्म­क­त्वे त­द­ने­क­त्वे वि­रो­धा­द् ए­क­व­च­ना­त्म­क­त्वे­न ते­षा­म् ए­क­त्व­सि­द्धेः । स­त्य­म् ए­व ए­वा­त्मा प्र­ति­पा­द­का­दि­भे­द­मा­स्ति­ष्णु­ते अ­ना­द्य­वि­द्या­व­शा­द् इ­त्य् अ­प्य् उ­क्तो­त्त­र­प्रा­य­मा­त्म­ना­ना­त्व­सा­ध­ना­त् । क­थं चा­त्म­नः स­र्व­थै­क­त्वे प्र­ति­पा­द­क­स्यै­व त­त्र सं­प्र­ति­प­त्ति­र् न तु प्र­ति­पा­द्य­स्ये­ति प्र­ति­प­द्ये­म­हि । त­स्यै­व वा वि­प्र­ति­प­त्ति­र् न पु­नः प्र­ति­पा­द­क­स्ये­ति त­था त­द्भे­द­स्यै­व सि­द्धेः । य­दि पु­न­र् अ­वि­द्या­प्र­भे­दा­त् त­था वि­भा- २­५ग­स् त­दा सा­प्य् अ­वि­द्या प्र­ति­पा­द­क­ग­ता क­थं प्र­ति­पा­द्या­दि­ग­ता न स्या­त् ? त­द्ग­ता वा प्र­ति­पा­द­क­ग­ता त­द­भे­दे पी­ती सा­श्च­र्यं न­श् चे­तः । प्र­ति­पा­द­क­ग­ते य­म् अ­वि­द्या प्र­ति­पा­द्या­दि­ग­ते य­म् इ­ति च वि­भा­ग­सं­प्र­त्य­यो­ना­द्य­वि­द्या­कृ­त ए­वे­ति चे­त्­, कि­म् इ­दा­नीं स­र्वो प्य् अ­वि­द्या­प्र­पं­चः । स­र्वा­त्म­ग­त­स् त­त्त्वो स्तु सो प्य् अ­वि­द्या­व­शा­त् त­थे­ति चे­त्­, त­र्हि त­त्त्व­तो न क्व­चि­द् अ­वि­द्या­प्र­पं­च इ­ति न त­त्कृ­तो वि­भा­गः । प­र­मा­र्थ­तः ए­व प्र­ति­पा­दि­का­दि­जी­व­वि­भा­ग­स्य सि­द्धेः । त­तो नै­का­त्म­व्य­व­स्था­नं ये­न व­च­सो शे­ष­जी­वा­त्म­क­त्वे य­थो­क्तो दो­षो न भ­वे­द् इ­ति न जी­वा­त्म­कं ३­०व­च­नं । त­द्व­च्छ­री­रा­दि­क­म् अ­प्य् अ­जी­वा­त्म­क­म् अ­स्मा­कं प्र­सि­द्ध्य­त्य् ए­व ॥ बा­ह्यें­द्रि­य­प­रि­च्छे­द्यः श­ब्दो ना­त्मा य­थै­व हि । त­था का­र्या­दि­र् अ­र्थो पि त­द­जी­वो स्ति व­स्तु­तः ॥ ४­२ ॥ न के­व­लं प्र­ति­पा­द­क­स्य श­री­रं लि­प्य­क्ष­रा­दि­कं वा प­र­प्र­ति­प­त्ति­सा­ध­नं व­च­न­व­त् सा­क्षा­त् प­र­सं­वे­द्य­त्वा­द् अ- जी­वा­त्म­कं । किं त­र्हि ? बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­च् च । जी­वा­त्म­क­त्वे त­द­नु­प­प­त्ते­र् इ­ति सू­क्तं प­रा­र्थ­सा­ध­ना­न्य् अ­था­नु­प­प­त्ते­र् अ- जी­वा­स्ति­त्व­सा­ध­न­म् ॥ ९­६यो पि ब्रू­ते पृ­थि­व्या­दि­र् अ­जी­वो ध्य­क्ष­नि­श्चि­तः । त­त्त्वा­र्थ इ­ति त­स्या­पि प्रा­य­शो द­त्त­म् उ­त्त­र­म् ॥ ४­३ ॥ अ­स्ति जी­वः स्वा­र्था­जी­व­सा­ध­ना­न्य­था­नु­प­प­त्तेः पृ­थि­व्या­दि­र् अ­जी­व ए­व त­त्त्वा­र्थ इ­ति न स्व­यं सा­ध­न- म् अं­त­रे­ण नि­श्चे­तु­म् अ­र्ह­ति क­स्य­चि­द् अ­सा­ध­न­स्य नि­श्च­या­यो­गा­त् । स­त्त्वा­त् त­था नि­श्च­य इ­ति चे­त् न­, त­स्या­चे­त­न- त्वा­त् चे­त­न­त्वे त­त्त्वां­त­र­त्व­सि­द्धे­स् त­स्यै­व जी­व­त्वो­प­प­त्तेः । स्या­न् म­त­म् अ­जी­व­वि­व­र्त­वि­शे­ष­श् चे­त­ना­त्म­कं प्र­त्य­क्षं ०­५न पु­न­र् जी­व इ­ति । त­द् अ­स­त् । चे­त­ना­चे­त­ना­त्म­क­यो­र् वि­व­र्त­वि­व­र्ति­भा­व­स्य वि­रो­धा­त् प­र­स्प­रं वि­जा­ती­य- त्वा­ज् ज­ला­न­ल­व­त् । सु­व­र्ण­रू­प्य­व­द्वि­जा­ती­य­त्वे पि त­द्भा­वः स्या­द् इ­ति चे­न् न­, त­योः पा­र्थि­व­त्वे­न स­जा­ती­य­त्वा­त् लो­ह­त्वा­दि­भि­श् च त­र्हि चे­त­न­योः स­त्त्वा­दि­भिः स­जा­ती­य­त्वा­त् त­द्भा­वो भ­व­त्व् इ­ति चे­न् न भ­व­तो ज­ला­न­ला­भ्या- म् अ­ने­कां­ता­त् । त­यो­र् अ­द्र­व्यां­त­र­त्वा­त् त­द्भा­व इ­ति चे­न् न­, अ­सि­द्ध­त्वा­त् । त­यो­र् अ­पि द्र­व्यां­त­र­त्व­स्य नि­र्ण­या­त् त­द्भा­वा- यो­गा­त् । नि­र्णे­ष्य­ते हि ल­क्ष­ण­भे­दा­च् चे­त­ना­चे­त­न­यो­र् द्र­व्यां­त­र­त्व­म् इ­ति न त­यो­र् वि­व­र्त­वि­व­र्ति­भा­वो ये­न १­०चे­त­ना­त्म­कं प्र­त्य­क्षं जी­व­द्र­व्य­स्व­रू­पं न स्या­त् । प्रा­ये­ण द­त्तो­त्त­रं च चे­त­न­स्या­द्र­व्यां­त­र­त्व­व­च­न­म् इ­ति न जी­व­म् अं­त­रे­ण स्वा­र्थ­जी­व­सा­ध­न­म् उ­प­प­द्य­ते । ए­ते­न स्मृ­ति­प्र­त्य­भि­ज्ञा­ना­नु­मा­ना­दि­कं गौ­ण­पृ­थि­व्या­द्य­जी­व­सा­ध­नं स्वा­र्थं जी­व­म् अं­त­रे­णा­नु­प­प­न्न­म् इ­ति नि­वे­दि­तं­, त­स्या­पि चे­त­न­द्र­व्य­स्व­रू­प­त्वा­वि­शे­षा­त् प्र­धा­ना­दि­रू­प­त­या त­स्य प्र­ति­वि­हि­त­त्वा­त् ॥ न का­या­दि­क्रि­या­रू­पो जी­व­स्या­स्त्य् आ­स्र­वः स­दा । निः­क्रि­य­त्वा­द् य­था व्यो­म्न इ­त्य् अ­स­त् त­द­सि­द्धि­तः ॥ ४­४ ॥ १­५क्रि­या­वा­न् पु­रु­षो स­र्व­ग­त­द्र­व्य­त्व­तो य­था । पृ­थि­व्या­दिः स्व­सं­वे­द्यं सा­ध­नं सि­द्ध­म् ए­व नः ॥ ४­५ ॥ न हि क्रि­या­व­त्त्वे सा­ध्ये पु­रु­ष­स्या­स­र्व­ग­त­द्र­व्य­त्वं सा­ध­न­म् अ­सि­द्धं त­स्य स्व­सं­वे­द्य­त्वा­त् पृ­थि­व्या­दि­व­त् । भ्रां­त­म् अ­स­र्व­ग­त­द्र­व्य­त्वे­ना­त्म­नः सं­वे­द­न­म् इ­ति चे­त् न­, बा­ध­का­भा­वा­त् । स­र्व­ग­त आ­त्मा­ऽ­मू­र्त­त्वा­द् आ­का­श- व­द् इ­त्य् ए­त­द्बा­ध­क­म् इ­ति चे­न् न­, अ­स्य प्र­ति­वा­दि­नां का­ले­ना­ने­कां­ता­त् । का­लो पि स­र्व­ग­त­स् त­त ए­व त­द्व­द् इ­ति ना­त्र प­क्ष­स्या­नु­मा­ना­ग­म­बा­धि­त­त्व­म् । त­था हि । आ­त्मा का­ल­श् चा­स­र्व­ग­तो ना­ना­द्र­व्य­त्वा­त् पृ­थि­व्या­दि­व­त् । २­०का­लो ना­ना­द्र­व्य­त्वे­ना­सि­द्ध इ­ति चे­न् न­, यु­ग­प­त् प­र­स्प­र­वि­रु­द्ध­ना­ना­द्र­व्य­क्रि­यो­त्प­त्तौ नि­मि­त्त­त्त्वा­त् त­द्व­त् । स्वे­न व्य­भि­चा­री­दं सा­ध­न­म् इ­ति चे­न् न­, त­स्या­व­गा­ह­न­क्रि­या­मा­त्र­त्वे­न प्र­सि­द्धे­स् त­त्रा­नि­मि­त्त­त्वा­त् । नि­मि­त्त­त्वे वा प­रि­क­ल्प­ना­न­र्थ­क्या­त् त­त्का­र्य­स्या­का­शा­द् ए­वो­त्प­त्ति­घ­ट­ना­त् प­रा­प­र­त्व­प­रि­णा­म­क्रि­या­दी­ना­म् आ­का­श­नि­मि­त्त­क- त्व­वि­रो­धा­द् अ­व­गा­ह­न­व­त् प­रा­प­र­यौ­ग­प­द्या­यौ­ग­प­द्य­चि­र­क्षि­प्र­प्र­त्य­य­लिं­गः का­लो न्य ए­वा­का­शा­द् इ­ति चे­त्­, स्या­द् ए­वं य­दि प­र­त्वा­दि­प्र­त्य­य­नि­मि­त्त­त्त्व­म् आ­का­श­स्य वि­रु­ध्ये­त । श­ब्द­लिं­ग­त्वा­द् आ­का­श­स्य त­न्नि­मि­त्त­त्वं वि­रु­ध्य­त २­५ए­वे­ति चे­न् न­, ए­क­स्या­पि ना­ना­का­र्य­नि­मि­त्त­त्वे­न द­र्श­ना­त् स्व­य­म् ई­श्व­र­स्य त­था­भ्यु­प­ग­मा­च् च । य­दि पु­न­र् ई­श­स्य ना­ना­र्थ­सि­सृ­क्षा­भि­सं­बं­धा­न् ना­ना­का­र्य­नि­मि­त्त­त्व­म् अ­वि­रु­द्धं त­दा न­भ­सो पि ना­ना­श­क्ति­सं­बं­धा­त् त­द­वि­रु­द्ध­म् अ­स्तु वि­शे­षा­भा­वा­त् । त­था चा­त्मा­दि­क्का­ला­द्य­शे­ष­द्र­व्य­क­ल्प­न­म् अ­न­र्थ­कं त­त्का­र्या­णा­म् आ­का­शे­नै­व नि­व­र्त­यि­तुं श­क्य- त्वा­त् । अ­थ प­र­स्प­र­वि­रु­द्ध­बु­द्ध्या­दि­का­र्या­णां यु­ग­प­द् ए­क­द्र­व्य­नि­व­र्त्य­त्व­वि­रो­धा­त् त­न्नि­मि­त्ता­नि ना­ना­त्मा­दि- द्र­व्या­णि क­ल्प्यं­ते त­र्हि ना­ना­द्र­व्य­क्रि­या­णा­म् अ­न्यो­न्य­वि­रु­द्धा­नां स­कृ­दे­क­का­ल­द्र­व्य­नि­मि­त्त­त्वा­नु­प­प­त्ते­स् त­न्नि- ३­०मि­त्ता­नि ना­ना­का­ल­द्र­व्या­ण्य् अ­नु­म­न्य­ध्वं । त­था च ना­सि­द्धं ना­ना­द्र­व्य­त्व­म् आ­त्म­का­ल­यो­र् अ­स­र्व­ग­त­त्व­सा­ध­नं । ना­पि पृ­थि­व्या­दि­दृ­ष्टां­तः सा­ध­न­ध­र्म­वि­क­लः पृ­थि­व्य­प्ते­जो­वा­यू­नां धा­र­ण­क्ले­द­न­प­च­न­स्पं­द­न­ल­क्ष­ण­प­र­स्प­र­वि­रु­द्ध- क्रि­या­नि­मि­त्त­त्वे­न स­कृ­दु­प­ल­भ्य­मा­न­त्वा­त् । ना­पि सा­ध्य­ध­र्म­वि­क­ल­स् ते­षां क­थं­चि­न् ना­ना­द्र­व्य­त्व­सि­द्धे­र् इ­त्य् अ­नु­मा­न- वि­रु­द्धं प­क्षं का­ला­त्म­स­र्व­ग­त­त्वा­सा­ध­नं­, लो­का­का­श­प्र­दे­शे­षु प्र­त्ये­क­म् ए­कै­क­स्य का­ला­णो­र् अ­व­स्था­ना­द् र­त्न­रा­शि­व­त् का­ला­ण­वो ऽ­सं­ख्या­ताः स्व­यं व­र्त­मा­ना­ना­म् अ­र्था­नां नि­मि­त्त­हे­त­व इ­त्य् आ­ग­म­वि­रु­द्धं प­क्षं च । न चा­य­म् आ­ग­मो प्र- ९­७मा­णं स­र्व­था­प्य् अ­सं­भ­व­द्बा­ध­क­त्वा­द् आ­त्मा­दि­प्र­ति­पा­द­का­ग­म­व­त् । त­तः सि­द्ध­म् अ­स­र्व­ग­त­द्र­व्य­त्व­म् आ­त्म­नः क्रि­या­व­त्त्वं सा­ध­य­त्य् ए­व । का­ला­णु­ना­नै­कां­ति­क­म् इ­ति चे­न् न­, त­त्रा­स­र्व­ग­त­द्र­व्य­त्व­स्या­भा­वा­त् । स­र्व­ग­त­द्र­व्य­त्व­प्र­ति­षे­धे हि त­त्स­दृ­शे न्य­त्र स­कृ­न्ना­ना­दे­श­सं­बं­धि­नि सं­प्र­त्य­यो न पु­न­र् नि­रं­शे का­ला­णौ । ऽ­न­ञ् इ­व यु­क्त­म् अ­न्य­स­दृ­शा­धि­क­र­णे त­था ह्य् अ­र्थ­ग­ति­र् इ­ति व­च­ना­त्­, प्र­स­ह्य­प्र­ति­षे­धा­ना­श्र­य­णा­त् । अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् इ­ति जी­वा­व- ०­५गा­ह­स्य ना­ना­लो­का­का­श­प्र­दे­श­व­र्ति­त­या व­क्ष्य­मा­ण­त्वा­त् । त­था च क­ति­प­य­प्र­दे­श­व्या­पि­द्र­व्य­त्वा­द् इ­ति हे­त्व­र्थः प्र­ति­ष्ठि­तः । न च का­ला­णुः स्या­द्वा­दि­नां क­ति­प­य­प्र­दे­श­व्या­पि­द्र­व्यं य­त­स् ते­न हे­तो­र् व्य­भि­चा­रः । का­ला­द् अ­न्य­त्वे स­त्य­स­र्व­ग­त­द्र­व्य­त्वा­द् इ­ति स्प­ष्टं सा­ध­न­व्य­भि­चा­रि वा­च्य­म् इ­ति चे­न् न किं­चि­द् अ­नि­ष्ट­म् ई­दृ­ग­र्थ­स्य हे­तो­र् इ­ष्ट­त्वा­त् । प­रे­षां तु का­ल­स्य स­र्व­ग­त­द्र­व्य­त्वे­ना­भि­प्रे­त­त्वा­त् ते­न व्य­भि­चा­र­चो­द­न­स्या­सं­भ­वा­द् वा­र्ति­के त­था वि­शे­ष­णा­भा­वः । ए­वं च नि­र­व­द्या­त् सा­ध­ना­द् आ­त्म­नः क्रि­या­व­त्त्व­सि­द्धेः का­या­दि­क्रि­या­रू­पो ऽ­स्या­स्र­वः प्र­सि­द्ध्य­त्य् ए­व । का­या­लं- १­०ब­ना­या जी­व­प्र­दे­श­प­रि­स्पं­द­न­क्रि­या­याः का­या­स्र­व­त्वा­द् वा­गा­लं­ब­ना­या वा­गा­श्र­य­त्वा­न् म­नो­व­र्ग­णा­लं­ब­ना­या मा­न- सा­श्र­य­त्वा­त् ॥ बं­धः पुं­ध­र्म­तां ध­त्ते द्वि­ष्ठ­त्वा­न् न प्र­धा­न­के । के­व­ले ऽ­सं­भ­वा­त् त­स्य ध­र्मो सौ ना­व­धा­र्य­ते ॥ ४­६ ॥ न हि प्र­धा­न­स्यै­व ध­र्मो बं­धः सं­भ­व­ति त­स्य द्वि­ष्ठ­त्वा­द् इ­ति । जी­व­स्या­पि ध­र्मः सो व­धा­र्य­ते स­र्व­था पु­रु­ष­स्य बं­धा­भा­वे बं­ध­फ­ला­नु­भ­व­ना­यो­गा­द् बं­ध­व­त् प्र­कृ­ति­सं­स­र्गा­द् बं­ध­फ­ला­नु­भ­व­नं त­स्ये­ति चे­त्­, स ए­व बं­ध­वि- १­५व­र्ता­त्मि­क­या प्र­कृ­त्या सं­स­र्गः पु­रु­ष­स्य बं­धः । इ­ति सि­द्धः क­थं­चि­त् पु­रु­ष­ध­र्मः सं­स­र्ग­स्य द्वि­ष्ठ­त्वा­त् ॥ सं­व­रो जी­व­ध­र्मः स्या­त् क­र्तृ­स्थो नि­र्ज­रा­पि च । मो­क्ष­श् च क­र्म­ध­र्मो पि क­र्म­स्थो बं­ध­व­न्म­तः ॥ ४­७ ॥ ध­र्मि­ध­र्मा­त्म­कं त­त्त्वं स­प्त­भे­द­म् इ­ती­रि­त­म् । श्र­द्धे­यं ज्ञे­य­म् आ­धे­यं मु­मु­क्षो­र् नि­य­मा­द् इ­ह ॥ ४­८ ॥ जी­वा­जी­वौ हि ध­र्मि­णौ त­द्ध­र्मा­स् त्व् आ­स्र­वा­द­य इ­ति ध­र्मि­ध­र्मा­त्म­कं त­त्त्वं स­प्त­वि­ध­म् उ­क्तं मु­मु­क्षो­र् अ­व­श्यं श्र­द्धे­य­त्वा­द् वि­ज्ञे­य­त्वा­द् आ­ध्ये­य­त्वा­च् च स­म्य­ग्द­र्श­न­ज्ञा­न­ध्या­न­वि­ष­य­त्वा­न् नि­र्वि­ष­य­स­म्य­ग्द­र्श­ना­द्य­नु­प­प­त्ते­स् त­द्वि­ष­यां­त­र- २­०स्या­सं­भ­वा­त् । सं­भ­वे त­त्रै­वां­त­र्भा­वा­त् ॥ न च त­त्त्वां­त­रा­भा­व­स् त­त्त्व­म् अ­ष्ट­म­म् आ­स­जे­त् । स­प्त­त­त्त्वा­स्ति­ता­रू­पो ह्य् ए­षो ऽ­न्य­स्या­प्र­ती­ति­तः ॥ ४­९ ॥ त­त्त्वं स­त­श् च स­द्भा­वो ऽ­स­तो ऽ­स­द्भा­व इ­त्य् अ­पि । व­स्तु­न्य् ए­व द्वि­धा वृ­त्ति­र् व्य­व­हा­र­स्य व­क्ष्य­ते ॥ ५­० ॥ य­था हि स­ति स­त्त्वे­न वे­द­नं सि­द्ध­म् अं­ज­सा । त­था स­दं­त­रे सि­द्ध­म् अ­स­त्त्वे­न प्र­वे­द­न­म् ॥ ५­१ ॥ अ­स­द्रू­प­प्र­ती­ति­र् हि ना­व­स्तु­वि­ष­या क्व­चि­त् । भा­वां­श­वि­ष­य­त्वा­त् स्या­त् सि­त­त्वा­दि­प्र­ती­ति­व­त् ॥ ५­२ ॥ २­५भा­वां­शो स­त्स­दा­भा­व­वि­शे­ष­ण­त­ये­क्ष­णा­त् । स­र्व­था­भा­व­नि­र्मु­क्त­स्या­दृ­ष्टेः पा­ट­ला­दि­व­त् ॥ ५­३ ॥ न ह्य् अ­भा­वः स­र्व­था तु­च्छः प्र­त्य­क्ष­तो ऽ­नु­मा­न­तो वा प्र­ती­य­ते य­तो स्य स­र्व­दा भा­व­वि­शे­ष­ण­त­या द­र्श­न­म् अ­प्र­सि­द्धं स्या­त् त­त्प्र­ति­द्ध्य­द­भा­व­स्य भा­वां­श­त्वं सा­ध­य­ति सि­त­त्वा­दि­व­त् । त­तो न क्व­चि­द् अ­व­स्तु­नि क­स्य­चि­द् अ­स­त्त्व­प्र­ती­ति­र् व­स्तु­न्य् ए­व त­त्प्र­ती­ते­स् त­त्त्वां­त­रा­भा­व­स्य स­प्त­त­त्त्व­.­.­.­.­.­.­.­.­.(­? ) सि­द्धे­र् अ­न्य­म­त­त्वा­सं­भा­व- नै­वे­ति स­र्व­सं­ग्र­हः ॥ ३­०प्र­मा­णा­द­य ए­व स्युः प­दा­र्थाः षो­ड­शे­ति तु । ब्रु­वा­णा­नां न स­र्व­स्य सं­ग्र­हो व्य­व­ति­ष्ठ­ते ॥ ५­४ ॥ त­त्रा­न­ध्य­व­सा­य­स्य वि­प­र्या­स­स्य वा ग­तेः । ना­स्या­प्र­मा­ण­रू­प­स्य प्र­मा­ण­ग्र­ह­णा­द् ग­तिः ॥ ५­५ ॥ सं­शी­ति­व­त्प्र­मे­यां­त­र्भा­वे त­त्त्व­द्व­यं भ­वे­त् । सं­श­या­देः पृ­थ­ग्भा­वे पृ­थ­ग्भा­वो स्य किं त­तः ॥ ५­६ ॥ प्र­मा­ण­वि­धि­सा­म­र्थ्या­द् अ­प्र­मा­ण­ग­तौ य­दि । त­त्रा­न­ध्य­व­सा­या­दे­र् अं­त­र्भा­वो वि­रु­ध्य­ते ॥ ५­७ ॥ सं­श­य­स्व त­दा­त्रै­व नां­त­र्भा­वः कि­म् इ­ष्य­ते । प्र­मा­ण­भा­व­रू­प­त्वा­वि­शे­षा­त् त­स्य स­र्व­था ॥ ५­८ ॥ ९­८प्र­मा­ण­वृ­त्ति­हे­तु­त्वा­त् सं­श­य­श् चे­त् पृ­थ­क्कृ­तः । त­त ए­व वि­धी­ये­त जि­ज्ञा­सा­दि­स् त­था न कि­म् ॥ ५­९ ॥ अ­भा­व­स्या­वि­ना­भा­व­सं­बं­धा­दे­र् अ­सं­ग्र­हा­त् । प्र­मा­णा­दि­प­दा­र्था­ना­म् उ­प­दे­शो न दो­ष­जि­त् ॥ ६­० ॥ द्र­व्या­दि­ष­ट्प­दा­र्था­ना­म् उ­प­दे­शो पि ता­दृ­शः । स­र्वा­र्थ­सं­ग्र­हा­भा­वा­द् अ­ना­प्तो­प­ज्ञ­म् इ­त्य् अ­तः ॥ ६­१ ॥ सू­त्रे व­धा­र­णा­भा­वा­च् छे­षा­र्थ­स्या­नि­रा­कृ­तौ । त­त्त्वे­नै­के­न प­र्या­प्त­म् उ­प­दि­ष्टे­न धी­म­ता­म् ॥ ६­२ ॥ ०­५प्र­मा­णा­दि­सू­त्रे द्र­व्या­दि­सू­त्रे वा­व­धा­र­णा­भा­वा­द् अ­न­ध्य­व­सा­य­वि­प­र्य­य­जि­ज्ञा­सा­द्य­वि­ना­भा­व­वि­शे­ष­ण­वि­शे­ष्य- भा­व­प्रा­ग­भा­वा­द­यः सं­गृ­ही­ता ए­वे­ति स­र्व­सं­ग्र­हे प्र­मा­णं त­त्त्वं द्र­व्यं त­त्त्व­म् इ­ति चो­प­दे­शः क­र्त­व्य­स् त­त्रा­न­व- धा­र­णा­द् ए­व प्र­मे­या­दी­नां गु­णा­दी­नां वा­न­ध्य­व­सा­या­दि­व­त्सं­ग्र­हो­प­प­त्ते­र् इ­त्य् आ­कु­ल­त्वा­द् अ­ना­प्त­मू­ल ए­वा­यं प्र­मा­णा­द्यु- प­दे­शो द्र­व्या­द्यु­प­दे­शो वा प्र­कृ­त्या­द्यु­प­दे­श­व­त् ॥ न­न्व् ए­वं स­प्त­त­त्त्वा­र्थ­व­च­ने­ना­प्य् अ­सं­ग्र­हा­त् । र­त्न­त्र­य­स्य त­द्बा­ध्ये प्य् अ­यु­क्त­म् इ­ती­त­रे ॥ ६­३ ॥ १­०न हि र­त्न­त्र­यं जी­वा­दि­ष्व् अं­त­र्भ­व­त्य् अ­द्र­व्य­त्वा­द् आ­स्र­वा­दि­त्वा­भा­वा­च् च । त­स्य त­त्त्वां­त­र­त्वे क­थं स­प्तै­व त­त्त्वा­नि य­तो जी­वा­दि­सू­त्रे­ण स­र्व­त­त्त्वा­सं­ग्र­हा­त्­, त­द् अ­प्य् अ­यु­क्तं न भ­वे­द् इ­ति के­चि­त् ॥ त­द­स­त्त­स्य जी­वा­दि­स्व­भा­व­त्वे­न नि­र्ण­या­त् । त­था पु­ण्या­स्र­व­त्वे­न सं­व­र­त्वे­न वा स्थि­तेः ॥ ६­४ ॥ जी­वा­जी­व­प्र­भे­दा­ना­म् अ­नं­त­त्वे पि ना­न्य­ता । प्र­सि­द्ध्य­त्य् आ­स्र­वा­दि­भ्य इ­त्य् अ­व्या­प्त्या­द्य­सं­भ­वः ॥ ६­५ ॥ न हि जी­वो द्र­व्य­म् ए­व प­र्या­य ए­व वा ये­न त­त्प­र्या­य­वि­शे­षाः स­म्य­ग्द­र्श­ना­द­यः त­द्ग्र­ह­णे­न न गृ­ह्यं­ते­, १­५द्र­व्य­प­र्या­या­त्म­क­स्य जी­व­त्व­स्या­भि­प्रे­त­त्वा­त् । त­तो ना­द्र­व्य­त्वे पि र­त्न­त्र­य­स्य जी­वे ṃ­त­र्भा­वा­भा­वः । त­था­स्र­वा­दि- त्वा­भा­वो प्य् अ­सि­द्ध­स् त­स्य पु­ण्या­स्र­व­त्वे­न सं­व­र­त्वे­न च व­क्ष्य­मा­ण­त्वा­त् इ­ति ना­स्र­वा­दि­ष्व् अ­नं­त­र्भा­वः । ये पि च जी­वा­जी­व­यो­र् अ­नं­ताः प्र­भे­दा­स् ते पि जी­व­स्य पु­ण्या­ग­म­स्य हे­त­वः पा­पा­ग­म­स्य वा पु­ण्य­पा­पा­ग­म­न­नि­रो­धि­नो वा त­द्बं­ध­नि­र्ज­र­ण­हे­त­वो वा मो­क्ष­स्व­भा­वा वा­, ग­त्यं­त­रा­भा­वा­त् । इ­ति ना­स्र­वा­दि­भ्यो ऽ­न्य­तां ल­भ्यं­ते ये­ना- व्या­प्ति­र् अ­ति­व्या­प्त्य­सं­भ­वौ तु दू­रो­त्सा­रि­ता­व् ए­वे­ति नि­र­व­द्यं जी­वा­दि­स­प्त­त­त्त्व­प्र­ति­पा­द­कं सू­त्रं­, त­त­स् त­दा­प्तो- २­०प­ज्ञ­म् ए­व ॥ न­न्व् ए­ते जी­वा­द­यः श­ब्द­ब्र­ह्म­णो वि­व­र्ताः श­ब्द­ब्र­ह्मै­व ना­म त­त्त्वं ना­न्य­द् इ­ति के­चि­त् । ते­षां क­ल्प­ना- रो­प­मा­त्र­त्वा­त् । त­स्य च स्था­प­ना­मा­त्र­म् ए­वे­त्य् अ­न्ये­, ते­षां द्र­व्यां­तः­प्र­वि­ष्ट­त्वा­त् । त­द्व्य­ति­रे­के­णा­सं­भ­वा­त् द्र­व्य­म् ए­वे­त्य् ए­के । प­र्या­य­मा­त्र­व्य­ति­रे­के­ण स­र्व­स्या­घ­ट­ना­द् भा­व ए­वे­त्य् अ­प­रे । त­न्नि­रा­क­र­णा­य लो­क­स­म­य­व्य­व­हा­रे­ष्व् अ- प्र­कृ­ता­पा­क­र­णा­य प्र­कृ­त­व्या­क­र­णा­य च सं­क्षे­प­तो नि­क्षे­प­प्र­सि­द्ध्य­र्थ­म् इ­द­म् आ­ह­;­ — २­५ना­म­स्था­प­ना­द्र­व्य­भा­व­त­स् त­न्न्या­सः ॥  ॥ न ना­म­मा­त्र­त्वे­न स्था­प­ना­मा­त्र­त्वे­न द्र­व्य­मा­त्र­त्वे­न भा­व­मा­त्र­त्वे­न वा सं­क­र­व्य­ति­रे­का­भ्यां वा जी­वा- दी­नां नि­क्षे­प इ­त्य् अ­र्थः ॥ त­त्र­ — सं­ज्ञा­क­र्मा­न­पे­क्ष्यै­व नि­मि­त्तां­त­र­म् इ­ष्टि­तः । ना­मा­ने­क­वि­धं लो­क­व्य­व­हा­रा­य सू­त्रि­त­म् ॥  ॥ न हि ना­म्नो ऽ­न­भि­धा­ने लो­के त­द्व्य­व­हा­र­स्य प्र­वृ­त्ति­र् घ­ट­ते ये­न त­न् न सू­त्र्य­ते । ना­पि त­दे­क­वि­ध­म् ए­व ३­०वि­शे­ष­तो ने­क­वि­ध­त्वे­न प्र­ती­तेः । किं­चि­द् धि प्र­ती­त­म् ए­क­जी­व­ना­म य­था डि­त्थ इ­ति­, किं­चि­द् अ­ने­क­जी­व­ना­म य­था यू­थ इ­ति­, किं­चि­द् ए­का­जी­व­ना­म य­था घ­ट इ­ति­, किं­चि­द् अ­ने­का­जी­व­ना­म य­था प्रा­सा­द इ­ति । किं­चि- द् ए­क­जी­वै­का­जी­व­ना­म य­था प्र­ती­हा­र इ­ति­, किं­चि­द् ए­क­जी­वा­ने­का­जी­व­ना­म य­था का­हा­र इ­ति­, किं­चि­द् ए­का- जी­वा­ने­क­जी­व­ना­म य­था मं­दु­रे­ति­, किं­चि­द् अ­ने­क­जी­वा­जी­व­ना­म य­था न­ग­र­म् इ­ति प्र­ति­वि­ष­य­म् अ­वां­त­र­भे­दा­द् ब- हु­धा भि­द्य­ते सं­व्य­व­हा­रा­य ना­म लो­के । त­च् च नि­मि­त्तां­त­र­म् अ­न­पे­क्ष्य सं­ज्ञा­क­र­णं व­क्तु­र् इ­च्छा­तः प्र­व­र्त­ते ॥ ९­९किं पु­न­र् ना­म्नो नि­मि­त्तं किं वा नि­मि­त्तां­त­रं ? इ­त्य् आ­ह­;­ — ना­म्नो व­क्तु­र् अ­भि­प्रा­यो नि­मि­त्तं क­थि­तं स­म­म् । त­स्मा­द् अ­न्य­त् तु जा­त्या­दि­नि­मि­त्तां­त­र­म् इ­ष्य­ते ॥  ॥ जा­ति­द्वा­रे­ण श­ब्दो हि यो द्र­व्या­दि­षु व­र्त­ते । जा­ति­हे­तुः स वि­ज्ञे­यो गौ­र­श् च इ­ति श­ब्द­व­त् ॥  ॥ जा­ता­व् ए­व तु य­त् सं­ज्ञा­क­र्म त­न् ना­म म­न्य­ते । त­स्या­म् अ­प­र­जा­त्या­दि­नि­मि­त्ता­ना­म् अ­भा­व­तः ॥  ॥ ०­५गु­णे क­र्म­णि वा ना­म सं­ज्ञा क­र्म त­थे­ष्य­ते । गु­ण­क­र्मां­त­रा­भा­वा­ज् जा­ते­र् अ­प्य् अ­न­पे­क्ष­णा­त् ॥  ॥ गु­ण­प्रा­धा­न्य­तो वृ­त्तो द्र­व्ये गु­ण­नि­मि­त्त­कः । शु­क्लः पा­ट­ल इ­त्या­दि­श­ब्द­व­त् सं­प्र­ती­य­ते ॥  ॥ क­र्म­प्रा­धा­न्य­त­स् त­त्र क­र्म­हे­तु­र् नि­बु­ध्य­ते । च­र­ति प्ल­व­ते य­द्व­त् क­श्चि­द् इ­त्य् अ­ति­नि­श्चि­त­म् ॥  ॥ द्र­व्यां­त­र­मु­खे तु स्या­त् प्र­वृ­त्तो द्र­व्य­हे­तु­कः । श­ब्द­स् त­द्द्वि­वि­ध­स् त­ज्ज्ञै­र् नि­रा­कु­ल­म् उ­दा­हृ­तः ॥  ॥ सं­यो­गि­द्र­व्य­श­ब्दः स्या­त् कुं­ड­ली­त्या­दि­श­ब्द­व­त् । स­म­वा­यि­द्र­व्य­श­ब्दो वि­षा­णी­त्या­दि­र् आ­स्थि­तः ॥  ॥ १­०कुं­ड­ली­त्या­द­यः श­ब्दा य­दि सं­यो­ग­हे­त­वः । वि­षा­णी­त्या­द­यः किं न स­म­वा­य­नि­बं­ध­नाः ॥ १­० ॥ त­था स­ति न श­ब्दा­नां वा­च्या जा­ति­गु­ण­क्रि­याः । द्र­व्य­व­त्स­म­वा­ये­न स्व­सं­बं­धि­षु व­र्त­ना­त् ॥ १­१ ॥ य­था जा­त्या­द­यो द्र­व्ये स­म­वा­य­ब­ला­त् स्थि­ताः । श­ब्दा­नां वि­ष­य­स् त­द्व­त् द्र­व्यं त­त्रा­स्तु किं­च­न ॥ १­२ ॥ सं­यो­ग­ब­ल­त­श् चै­वं व­र्त­मा­नं त­थे­ष्य­ता­म् । द्र­व्य­मा­त्रे तु सं­ज्ञा­नं ना­मे­ति स्फु­ट­म् ई­क्ष्य­ते ॥ १­३ ॥ ते­न पं­च­त­यी वृ­त्तिः श­ब्दा­ना­म् उ­प­व­र्णि­ता । शा­स्त्र­का­रै­र् न बा­ध्ये­त न्या­य­सा­म­र्थ्य­सं­ग­ता ॥ १­४ ॥ १­५व­क्तु­र् वि­व­क्षा­या­म् ए­व श­ब्द­स्य प्र­वृ­त्ति­स् त­त्प्र­वृ­त्तेः सै­व नि­मि­त्तं न तु जा­ति­द्र­व्य­गु­ण­क्रि­या­स् त­द­भा­वा­त् । स्व­ल­क्ष­णे ध्य­क्ष­त­स् त­द­न­व­भा­स­ना­त्­, अ­न्य­था स­र्व­स्य ता­व­ती­नां बु­द्धी­नां स­कृ­दु­द­य­प्र­सं­गा­त् । प्र­त्य­क्ष­पृ­ष्ट- भा­वि­न्यां तु क­ल्प­ना­या­म् अ­व­भा­स­मा­ना जा­त्या­द­यो य­दि श­ब्द­स्य वि­ष­या­स् त­दा क­ल्प­नै­व त­स्य वि­ष­य इ­ति के­चि­त् । ते प्य् अ­ना­लो­चि­त­व­च­नाः । प्र­ती­ति­सि­द्ध­त्वा­ज् जा­त्या­दी­नां श­ब्द­नि­मि­त्ता­नां व­क्तु­र् अ­भि­प्रा­य­नि­मि­त्तां­त­र­तो- प­प­त्तेः । स­दृ­श­प­रि­णा­मो हि जा­तिः प­दा­र्था­नां प्र­त्य­क्ष­तः प्र­ती­य­ते वि­स­दृ­श­प­रि­णा­मा­ख्य­वि­शे­ष­व­त् । २­०पिं­डो यं गौ­र­यं च गौ­र् इ­ति प्र­त्य­या­त् खं­डो यं मुं­डो य­म् इ­ति प्र­त्य­य­व­त् । भ्रां­तो यं सा­दृ­श्य­प्र­त्य­यः इ­ति चे­त् वि­स­दृ­श­प्र­त्य­यः क­थ­म् अ­भ्रां­तः ? सो पि भ्रां­त ए­व स्व­ल­क्ष­ण­प्र­त्य­य­स्यै­वा­भ्रां­त­त्वा­त् त­स्य स्प­ष्टा­भ­त्वा­द् अ­वि­सं­वा­द- क­त्वा­च् चे­ति चे­त्­, ना­क्ष­ज­स्य सा­दृ­श्या­दि­प्र­त्य­य­स्य स्प­ष्टा­भ­त्वा­वि­शे­षा­द् अ­भ्रां­त­त्व­स्य नि­रा­क­र्तु­म् अ­श­क्तेः । सा­दृ­श्य- वै­स­दृ­श्य­व्य­ति­रे­के­ण स्व­ल­क्ष­ण­स्य जा­तु­चि­द­प्र­ति­भा­स­ना­त् । स­दृ­शे­त­र­प­रि­णा­मा­त्म­क­स्यै­व स­र्व­दो­प­लं­भा­त् । स­र्व­तो व्या­वृ­त्ता­नं­श­क्ष­णि­क­स्व­ल­क्ष­ण­स्य प्र­त्य­य­वि­ष­य­त­या नि­रा­क­रि­ष्य­मा­ण­त्वा­त् । स­वि­क­ल्प­प्र­त्य­क्षे स­दृ­श- २­५प­रि­णा­म­स्य स्प­ष्ट­म् अ­व­भा­स­ना­त् स­र्व­था बा­ध­का­भा­वा­त् । वृ­त्ति­वि­क­ल्पा­दि­दू­ष­ण­स्या­त्रा­न­व­ता­रा­त् । न हि स­दृ­श­प­रि­णा­मो वि­शे­षे­भ्यो त्यं­तं भि­न्नो ना­प्य् अ­भि­न्नो ये­न भे­दा­भे­दै­कां­त­दो­षो­प­पा­तः । क­थं­चि­द् भे­दा­भे­दा­त् । न च ते­षु त­स्य क­थं­चि­त् ता­दा­त्म्या­द् अ­न्या वृ­त्ति­र् ए­क­दे­शे­न स­र्वा­त्म­ना वा य­तः सा­व­य­व­त्त्वं सा­दृ­श्य­प­रि­णा­म­स्य व्य­क्त्यं­त­रा वृ­त्ति­र् वा स्या­त् । न चा­स्य स­र्व­ग­त­त्वं ये­न क­र्का­दि­षु गो­त्वा­दि­प्र­त्य­य­सां­क­र्यं­, ना­पि स्व­व्य­क्ति­षु स­र्वा­स्व् ए­क ए­व ये­नो­त्पि­त्सु व्य­क्तौ पू­र्वा­धा­र­स्य त्या­गे­ना­ग­म­ने त­स्य निः­सा­मा­न्य­त्वं त­द­त्या­गे­ना­ग­तौ सा­व­य­व­त्वं ३­०प्रा­ग् ए­व त­द्दे­शे स्ति­त्वे स्व­प्न­प्र­त्य­य­हे­तु­त्वं प्र­स­ज्य­ते­, वि­स­दृ­श­प­रि­णा­मे­ने­व स­दृ­श­प­रि­णा­मे­ना­क्रां­ता­या ए­वो­त्पि- त्सु­व्य­क्तेः स्व­का­र­णा­द् उ­त्प­त्तेः । क­थ­म् ए­वं नि­त्या जा­ति­र् उ­त्प­त्ति­म­द्व्य­क्ति­व­द् इ­ति चे­त्­, द्र­व्या­र्था­दे­शा­द् इ­ति ब्रू­मः । व्य­क्ति­र् अ­पि त­था नि­त्या स्या­द् इ­ति चे­त् न किं­चि­द् अ­नि­ष्टं­, प­र्या­या­र्था­दे­शा­द् ए­व वि­शे­ष­प­र्या­य­स्य सा­मा­न्य- प­र्या­य­स्य वा नि­त्य­त्वो­प­ग­मा­त् । नो­त्प­त्ति­म­त्सा­मा­न्य­म् उ­त्पि­त्सु­व्य­क्तेः पू­र्वं व्य­क्त्यं­त­रे त­त्प्र­त्य­या­द् इ­ति चे­त् । त­त ए­व वि­शे­षो प्य् उ­त्प­त्ति­मा­न् मा भू­त् । पू­र्वो वि­शे­षः स्व­प्र­त्य­य­हे­तु­र् अ­न्य ए­वो­त्पि­त्सु­वि­शे­षा­द् इ­ति चे­त्­, पू­र्व- ३­५व्य­क्ति­सा­मा­न्य­म् अ­प्य् अ­न्य­द् अ­स्तु । त­र्हि सा­मा­न्यं स­मा­न­प्र­त्य­य­वि­ष­यो न स्या­त् व्य­क्त्या­त्म­क­त्वा­द् व्य­क्ति­स्वा­त्म­व­द् इ­ति १­०­०चे­त् न­, स­दृ­श­प­रि­णा­म­स्य व्य­क्तेः क­थं­चि­द् भे­द­प्र­ती­तेः । प्र­थ­म­म् ए­क­व्य­क्ता­व् अ­पि स­दृ­श­प­रि­णा­मः स­मा­न­प्र­त्य­य- वि­ष­यः स्या­द् इ­ति चे­त् न­, अ­ने­क­व्य­क्ति­ग­त­स्यै­वा­ने­क­स्य स­दृ­श­प­रि­णा­म­स्य स­मा­न­प्र­त्य­य­वि­ष­य­त­या प्र­ती­तेः वि­शे­ष­प्र­त्य­य­वि­ष­य­त­या वै­स­दृ­श­प­रि­णा­म­व­त् । न­नु च प्र­ति­व्य­क्ति­भि­न्नो य­दि स­दृ­श­प­रि­णा­मः प­रं स­दृ­श- प­रि­णा­म­म् अ­पे­क्ष्य स­मा­न­प्र­त्य­य­वि­ष­य­स् त­दा व्य­क्ति­र् ए­व प­रां व्य­क्ति­म् अ­पे­क्ष्य त­था­स्तु वि­शे­षा­भा­वा­द् अ­लं स­दृ­श- ०­५प­रि­णा­म­क­ल्प­न­ये­ति चे­त् न­, वि­स­दृ­श­व्य­क्ते­र् अ­पि व्य­क्त्यं­त­रा­पे­क्ष­या स­मा­न­प्र­त्य­य­वि­ष­य­त्व­प्र­सं­गा­त् । त­था च द­धि­क­र­भा­द­यो पि स­मा­ना इ­ति प्र­ती­ये­र­न् । न­नु चै­क­स्यां गो­व्य­क्तौ गो­त्वं स­दृ­श­प­रि­णा­मो गो­व्य­क्त्यं- त­र­स­दृ­श­प­रि­णा­म­म् अ­पे­क्ष्य य­था स­मा­न­प्र­त्य­य­वि­ष­य­स् त­था स­त्त्वा­दि­स­दृ­श­प­रि­णा­मं क­र्का­दि­व्य­क्ति­ग­त­म् अ­पे­क्ष्य स त­था­स्तु भे­दा­वि­शे­षा­त् त­द­वि­शे­षे पि श­क्तिः ता­दृ­शी त­स्य त­या किं­चि­द् ए­व स­दृ­श­प­रि­णा­मं स­न्नि­धा­य त­था न स­र्व­म् इ­ति नि­य­म­क­ल्प­ना­यां द­धि­व्य­क्ति­र् अ­पि द­धि­व्य­क्त्यं­त­रा­पे­क्ष्य द­धि­त्व­प्र­त्य­य­ता­म् इ­य­र्तु ता­दृ­श­श­क्ति- १­०सं­धा­ना­त् क­र­भा­दी­न् अ­पे­क्ष्य मा­त्मे­य इ­ति चे­त् सा त­र्हि श­क्ति­र् व्य­क्ती­नां का­सां­चि­द् ए­व स­मा­न­प्र­त्य­य­त्व­हे­तु­र् य­द्य् ए­का त­दा जा­ति­र् ए­वै­क­सा­दृ­श्य­व­त् । त­द् उ­क्तं जा­ति­वा­दि­ना । "­अ­भे­द­रू­पं सा­दृ­श्य­म् आ­त्म­भू­ता­श् च श­क्त­यः । जा­ति- प­र्या­य­श­ब्द­त्व­म् ए­षा­म् अ­भ्यु­प­व­र्ण्य­ते­" इ­ति । अ­थ श­क्ति­र् अ­पि ता­सां भि­न्ना सै­व स­दृ­श­प­रि­णा­म इ­ति ना­म­मा­त्रं भि­द्य­ते क­थं नि­य­त­व्य­क्त्या­श्र­याः के­चि­द् ए­व स­दृ­श­प­रि­णा­माः स­मा­न­प्र­त्य­य­वि­ष­या इ­ति चे­त्­, श­क्त­यः क­थं का­श्चि­द् ए­व नि­य­त­व्य­क्त्या­श्र­याः स­मा­न­प्र­त्य­य­वि­ष­य­त्व­हे­त­व ? इ­ति स­मः प­र्य­नु­यो­गः । श­क्त­यः स्वा­त्म­भू­ता १­५ए­व व्य­क्ती­नां स्व­का­र­णा­त् त­थो­प­जा­ता इ­ति चे­त् स­दृ­श­प­रि­णा­मा­स् त­थै­व सं­तु । न­नु च य­था व्य­क्त­यः स­मा­ना ए­ता इ­ति प्र­त्य­य­स् त­त्स­मा­न­प­रि­णा­म­वि­ष­य­स् त­था स­मा­न­प­रि­णा­मा ए­ते इ­ति त­त्र स­मा­न­प्र­त्य­यो पि त­द­प­र­स­मा­न­प­रि­णा­म­हे­तु­र् अ­स्तु । त­था चा­न­व­स्था­नं । य­दि पु­नः स­मा­न­प­रि­णा­मे­षु स्व­स­मा­न­प­रि­णा­मा­भा­वे पि स­मा­न­प्र­त्य­य­स् त­दा खं­डा­दि­व्य­क्ति­षु किं स­मा­न­प­रि­णा­म­क­ल्प­न­या । नि­त्यै­क­व्या­पि­सा­मा­न्य­व­त्त­द­नु­प­प­त्ते­र् इ­ति चे­त् क­थ­म् इ­दा­नी­म् अ­र्था­नां वि­स­दृ­श­प­रि­णा­मा वि­शे­ष­प्र­त्य­य­वि­ष­याः ? स्व­वि­स­दृ­श­प­रि­णा­मां­त­रे­भ्य इ­ति २­०चे­द् अ­न­व­स्था­नं । स्व­त ए­वे­ति चे­त् स­र्व­त्र वि­स­दृ­श­प­रि­क­ल्प­ना­न­र्थ­क्यं । स्व­का­र­णा­द् उ­प­जा­ताः स­र्वे र्था वि­स­दृ­श- प्र­त्य­य­वि­ष­याः स्व­भा­व­त ए­वे­ति चे­त्­, स­मा­न­प्र­त्य­य­वि­ष­या­स् ते स्व­भा­व­तः स्व­का­र­णा­द् उ­प­जा­य­मा­नाः किं ना­नु­म­न्यं­ते त­था प्र­ती­त्य­प­ला­पे फ­ला­भा­वा­त् । के­व­लं स्व­स्व­भा­वो वि­शे­ष­प्र­त्य­य­वि­ष­यो र्था­नां वि­स­दृ­श- प­रि­णा­मः­, स­मा­न­प्र­त्य­य­वि­ष­यः स­दृ­श­प­रि­णा­म इ­ति व्य­प­दि­श्य­ते न पु­न­र् अ­व्य­प­दे­श्यः । सा­म­र्थ्ये वा त­त्ता- दृ­श­म् इ­ति प­र्यं­ते व्य­व­स्था­प­यि­तुं यु­क्तं­, त­तो लो­क­या­त्रा­याः प्र­वृ­त्त्य­नु­प­प­त्तेः । सं­नि­वे­श­वि­शे­ष­स् त­त्प्र­त्य­य- २­५वि­ष­यो व्य­प­दि­श्य­त इ­ति चे­त्­, स क­थं प­रि­मि­ता­स्व् ए­व व्य­क्ति­षु न पु­न­र­न्या­सु स्या­त् । स्व­हे­तु­व­शा­द् इ­ति चे­त् स ए­व हे­तु­स् त­त्प्र­त्य­य­वि­ष­यो स्तु किं सं­नि­वे­शे­न­, सो पि हे­तुः कु­तः प­रि­मि­ता­स्व् ए­व व्य­क्ति­षु स्या­द् इ­ति स­मा­नः प­र्य­नु­यो­गः । स्व­हे­तो­र् इ­ति चे­त् सो पि कु­त इ­त्य् अ­नि­ष्टा­नं प­र्यं­ते नि­त्यो हे­तु­र् उ­पे­य­ते । अ­न­व­स्था­न- प­रि­ह­र­ण­स­म­र्थ इ­ति चे­त् प्र­थ­म­त ए­व सो भ्यु­पे­य­तां सं­नि­वे­श­वि­शे­ष­प्र­स­वा­य । सो पि कु­तः प­रि­मि­ता­स्व् ए­व व्य­क्ति­षु सं­नि­वे­श­वि­शे­षं प्र­सू­ते न पु­न­र् अ­न्या­स्व् इ­ति वा­च्यं । स्व­भा­वा­त् ता­दृ­शा­त् सा­म­र्थ्या­द् वा व्य­प­दे­श्या­द् इ­ति ३­०चे­त् त­र्हि ते­न वा­ग्गो­च­रा­ती­ते­न स्व­भा­वे­न सा­म­र्थ्ये­न वा व­च­न­मा­र्गा­व­ता­रि­व­स्तु­नि­बं­ध­ना लो­क­या­त्रा प्र­व­र्त­त इ­ति । स­म­भ्य­धा­यि भ­र्तृ­ह­रि­णा । "­स्व­भा­वो व्य­प­दे­श्यो वा सा­म­र्थ्यं वा­व­ति­ष्ठ­ते । स­र्व­स्यां­ते य­त­स् त­स्मा­द् व्य­व­हा­रो न क­ल्प­ते­" इ­ति । त­स्मा­द् वा­ग्गो­च­र­व­स्तु­नि­बं­ध­नं लो­क­व्य­व­हा­र­म् अ­नु­रु­ध्य­मा­नै­र् व्य­प­दे­श्यै­व जा­तिः स­दृ­श­प­रि­णा­म­ल­क्ष­णा स्फु­ट­म् ए­षि­त­व्या । त­त्सा­ध्य­स्य का­र्य­स्य त­द­धि­क­र­णे­न सा­ध­यि­तु­म् अ­श­क्तेः । पु­रु­षे दं­डी­ति प्र­त्य­य­व­द्दं­ड­सं­बं­धे­न सा­ध्य­स्य त­द­धि­क­र­णे­न पु­रु­ष­मा­त्रे­ण वा सा­ध­यिं­तु­म् अ­श­क्य­त्वा­त् । दं­डो­पा­दि- ३­५त्स­या दं­डी­ति­प्र­त्य­यः सा­ध्य­ते इ­ति चा­यु­क्तं­, त­तो दं­डो­पा­दि­त्सा­वा­न् इ­ति प्र­त्य­य­स्य प्र­सू­तेः । अ­न्य­था १­०­१स्या­पी­च्छा­का­र­णैः सं­स्त­वो­प­का­र­गु­ण­द­र्श­ना­दि­भिः सा­ध्य­त्व­प्र­सं­गा­त् । त­तः स­र्व­स्य स्वा­नु­रू­प­प्र­त्य­य­वि­ष­य­त्वं व­स्तु­नो भि­प्रे­य­ता स­मा­न­प­रि­णा­म­स्यै­व स­मा­न­प्र­त्य­य­वि­ष­य­त्व­म् अ­भि­प्रे­त­व्यं । ए­क­त्व­स्व­भा­व­स्य सा­मा­न्य­स्यै­क­त्व- प्र­त्य­य­वि­ष­य­त्व­प्र­सं­गा­त् । स ए­वा­यं गौ­र् इ­त्य् ए­क­त्व­प्र­त्य­य ए­वे­ति चे­त् न­, त­स्यो­प­च­रि­त­त्वा­त् । स इ­व स इ­ति त­त्स­मा­ने त­दे­क­त्वो­प­चा­रा­त् स गौ­र् अ­य­म् अ­पि गौ­र् इ­ति स­मा­न­प्र­त्य­य­स्य स­क­ल­ज­न­सा­क्षि­क­स्या­स्ख­ल­द्रू­प­त­था- ०­५नु­प­च­रि­त­त्व­सि­द्धेः । क­श्चि­द् आ­ह । दं­डी­त्या­दि­प्र­त्य­यः प­रि­च्छि­द्य­मा­न­दं­ड­सं­बं­धा­दि­वि­ष­य­त­या ना­र्थां­त­र­वि­ष­यः क­ल्प­यि­तुं श­क्यः स­मा­न­प्र­त्य­य­स् तु प­रि­च्छि­द्य­मा­न­व्य­क्ति­वि­ष­य­त्वा­भा­वा­द् अ­र्थां­त­र­वि­ष­य­स् त­च् चा­र्थां­त­रं सा­मा­न्यं प्र­त्य­क्ष­तः प­रि­च्छे­द्य­म् अ­न्य­था त­स्य य­त्नो­प­ने­य­प्र­त्य­य­त्वा­घ­ट­ना­त् नी­ला­दि­व­द् इ­ति । त­द् अ­स­त् । सा­मा­न्य­स्य वि­शे­ष­व­त्प्र­त्य­क्ष­त्वे पि य­त्नो­प­नी­य­मा­न­प्र­त्य­य­त्वा­वि­रो­धा­त् । प्र­मा­ण­सं­प्ल­व­स्यै­क­त्रा­र्थे व्य­व­स्था­प­ना­त् सा­मा­न्य­म् ए­व प­रि­च्छि­द्य­मा­न­स्व­रू­पं न वि­शे­षा­स् ते­षां व्या­वृ­त्ति­प्र­त्य­या­नु­मे­य­त्वा­द् इ­ति व­द­तो पि नि­षे­द्धु­म् अ­श­क्तेः । न हि १­०व­स्तु­स्व­रू­प­म् ए­व व्या­व­र्त­मा­ना­का­र­प्र­त्य­य­स्य नि­बं­ध­नं अ­पि तु त­त्सं­स­र्गि­णो र्था­स् ते च भे­द­हे­त­वो य­दा स­क­ला- स्ति­र­यं­ते त­दा स­द्व­स्तु प­दा­र्थ इ­ति वा नि­रु­पा­धि­सा­मा­न्य­प्र­त्य­यः प्र­सू­ते­, य­दा तु गु­ण­क­र्म­भ्यां भे­द­हे­त­वो अ­ति­रो­भू­ताः शे­षा­स् ति­रो­धी­यं­ते त­दा द्र­व्य­म् इ­ति बु­द्धि­र् ए­व­म् अ­वां­त­र­सा­मा­न्ये­ष्व् अ­शे­षे­ष्व् अ­पि बु­द्ध­यः प्र­व­र्तं­ते भे­द- हे­तू­नां पु­न­रा­वि­र्भू­ता­नां व­स्तु­ना सं­स­र्गे त­त्र वि­शे­ष­प्र­त्य­यः । त­था च सा­मा­न्य­म् ए­व व­स्तु­स्व­रू­पं वि­शे­षा­स् तू- पा­धि­ब­ला­व­लं­बि­न इ­ति म­तां­त­र­म् उ­प­ति­ष्ठे­त । व­स्तु­वि­शे­षा नो­पा­धि­का य­त्नो­प­ने­य­प्र­त्य­य­त्वा­भा­वा­त् स्व­यं १­५प्र­ती­य­मा­न­त्वा­द् इ­ति चे­त् त­त ए­व सा­मा­न्य­म् औ­पा­धि­कं मा भू­त् । सा­मा­न्य­वि­शे­ष­यो­र् व­स्तु­स्व­भा­व­त्वे स­र्व­त्रो­भ- य­प्र­त्य­य­प्र­स­क्ति­र् इ­ति चे­त् किं पु­न­स् त­यो­र् ए­क­त­र­प्र­त्य­य ए­व क्व­चि­द् अ­स्ति । द­र्श­न­का­ले सा­मा­न्य­प्र­त्य­य­स्या­भा­वा- द् वि­शे­ष­प्र­त्य­य ए­वा­स्ती­ति चे­त् न­, त­दा­पि स­द्द्र­व्य­त्वा­दि­सा­मा­न्य­प्र­त्य­य­स्य स­द्भा­वा­द् उ­भ­य­प्र­त्य­य­सि­द्धेः । प्र­थ­म- म् ए­कां गां प­श्य­न्न् अ­पि हि स­दा­दि­ना सा­दृ­श्यं त­त्रा­र्थां­त­रे­ण व्य­व­स्य­त्य् ए­व अ­न्य­था त­द­भा­व­प्र­सं­गा­त् । प्र­थ­म­म् अ­व- ग्र­हे सा­मा­न्य­स्यै­व प्र­ति­भा­स­ना­न् नो­भ­य­प्र­त्य­यः स­र्व­त्रे­ति चा­यु­क्तं­, व­र्ण­सं­स्था­ना­दि­स­मा­न­प­रि­णा­मा­त्म­नो व­स्तु- २­०नो ऽ­र्थां­त­रा­द् वि­स­दृ­श­प­रि­णा­मा­त्म­न­श् चा­व­ग्र­हे प्र­ति­भा­स­ना­त् । क्व­चि­द् उ­भ­य­प्र­त्य­या­स­त्त्वे पि वा न व­स्तु­नः सा­मा­न्य- वि­शे­षा­त्म­क­त्व­वि­रो­धः­, प्र­ति­पु­रु­षं क्ष­यो­प­श­म­वि­शे­षा­पे­क्ष­या प्र­त्य­य­स्या­वि­र्भा­वा­त् । य­था व­स्तु­स्व­भा­वं प्र­त्य- यो­त्प­त्तौ क­स्य­चि­द् अ­ना­द्यं­त­व­स्तु­प्र­त्य­य­प्र­सं­गा­त् प­र­स्य स्व­र्ग­प्रा­प­ण­श­क्त्या­दि­नि­र्ण­या­नु­षं­गा­त् । त­तो वि­शे­ष- प्र­त्य­या­द् वि­शे­ष­म् उ­र­री­कु­र्व­ता स­मा­न­प्र­त्य­या­त् सा­मा­न्य­म् उ­र­री­क­र्त­व्य­म् इ­ति प्र­ती­ति­प्र­सि­द्धा जा­ति­र् नि­मि­त्तां­त­रं त­था द्र­व्यं व­क्ष्य­मा­णं गु­णाः क्रि­या च प्र­ती­ति­सि­द्धे­ति न त­न्नि­मि­त्तां­त­र­त्व­म् अ­सि­द्धं व­क्त्र­भि­प्रा­या­त् ये­न क­ल्प­ना- २­५रो­पि­ता­ना­म् ए­व जा­त्या­दी­नां श­ब्दै­र् अ­भि­धा­ना­त् क­ल्प­नै­व श­ब्दा­नां वि­ष­यः स्या­त्­, पं­च­त­यी वा श­ब्दा­नां प्र­वृ­त्ति­र् अ- बा­धि­ता न भ­वे­त् ॥ जा­तिः स­र्व­स्य श­ब्द­स्य प­दा­र्थो नि­त्य इ­त्य् अ­स­न् । व्य­क्ति­सं­प्र­त्य­या­भा­व­प्र­सं­गा­द् ध्व­नि­तः स­दा ॥ १­५ ॥ क­श्चि­द् आ­ह । जा­ति­र् ए­व स­र्व­स्य श­ब्द­स्या­र्थः स­र्व­दा­नु­वृ­त्ति­प्र­त्य­य­प­रि­च्छे­द्ये व­स्तु­स्व­भा­वे शा­ब्द­व्य­व­हा­र- द­र्श­ना­त् । य­थै­व हि गो­र् इ­ति श­ब्दो­नु­वृ­त्ति­प्र­त्य­य­वि­ष­ये गो­त्वे प्र­व­र्त­ते इ­ति जा­ति­स् त­था शु­क्ल­श­ब्द­स् त­था­वि­धे ३­०शु­क्ल­त्वे प्र­व­र्त­मा­नो न गु­ण­श­ब्दः । च­र­ति­श­ब्द­श् च­र­ण­सा­मा­न्ये प्र­वृ­त्तो न क्रि­या­श­ब्दः­, वि­षा­णी­ति श­ब्दो पि वि­षा­णि­त्व­सा­मा­न्ये वृ­त्ति­मा­त्र­स­म­वा­यि­द्र­व्य­श­ब्दः­, दं­डी­ति श­ब्द­श् च दं­डि­त्व­सा­मा­न्ये वृ­त्ति­म् उ­प­ग­च्छ­न् न सं­यो­गि- द्र­व्य­श­ब्दः­, डि­त्थ­श­ब्दो पि बा­ल­कु­मा­र­यु­व­म् अ­ध्य­स्थ­वि­र­डि­त्था­व­स्था­सु प्र­ती­य­मा­ने डि­त्थ­त्व­सा­मा­न्ये प्र­व­र्त­मा­नो न य­दृ­च्छा­श­ब्दः । क­थं जा­ति­श­ब्दो जा­ति­वि­ष­यः स्या­ज् जा­तौ जा­त्यं­त­र­स्या­भा­वा­द् अ­न्य­था­न­व­स्था­नु­षं­गा­द् इ­ति च न चो­द्यं­, जा­ति­ष्व् अ­पि जा­त्यं­त­र­स्यो­प­ग­मा­ज् जा­ती­ना­म् आ­नं­त्या­त् । य­था­कां­क्षा­क्ष­यं व्य­व­हा­र­प­रि­स­मा­प्ते­र् अ­न­व- ३­५स्था­ना­सं­भ­वा­त् । का­लो दि­गा­का­श­म् इ­ति श­ब्दाः क­थं जा­ति­वि­ष­याः का­ला­दि­षु जा­ते­र् अ­सं­भ­वा­त् ते­षा­म् ए­क- १­०­२द्र­व्य­त्वा­द् इ­त्य् अ­पि न शं­क­नी­यं­, का­ल­श­ब्द­स्य त्रु­टि­ल­वा­दि­का­ल­भे­दे­ष्व् अ­नु­स्यू­त­प्र­त्य­या­व­च्छे­द्ये का­ल­त्व­सा­मा­न्ये प्र­व­र्त­ना­त् । पू­र्वा­प­रा­दि­दि­ग्भे­दे­ष्व् अ­न्व­य­ज्ञा­न­ग­म्ये दि­क्त्व­सा­मा­न्ये दि­क्छ­ब्द­स्य प्र­वृ­त्तेः । पा­ट­लि­पु­त्र­चि­त्र­कू­टा­द्या- का­श­भे­दे­ष्व् अ­नु­स्यू­त­प्र­ती­ति­गो­च­रे चा­का­श­सा­मा­न्ये प्र­व­र्त­मा­न­स्या­का­श­श­ब्द­स्य सं­प्र­त्य­या­ज् जा­ति­श­ब्द­त्वो­प­प­त्तेः । का­ला­दी­ना­म् उ­प­चा­रि­ता ए­व भे­दा न प­र­मा­र्थ­सं­त इ­ति द­र्श­ने­न त­ज्जा­ति­र् अ­प्य् उ­प­च­रि­ता ते­ष्व् अ­स्तु । त­था च ०­५उ­प­च­रि­त­जा­ति­श­ब्दाः का­ला­द­य इ­ति न व्य­क्ति­श­ब्दाः । क­थ­म् अ­त­त्त्व­श­ब्दो जा­तौ प्र­व­र्त­त इ­ति न नो­पा- लं­भः त­त्त्व­सा­मा­न्य­स्यै­व वि­चा­रि­त­स्या­त­त्त्व­श­ब्दे­ना­भि­धा­ना­त् । त­द् उ­क्तं । "­न त­त्त्वा­त­त्त्व­यो­र् भे­द इ­ति वृ­द्धे­भ्य आ­ग­मः । अ­त­त्त्व­म् इ­ति म­न्यं­ते त­त्त्व­म् ए­वा­वि­भा­वि­त­म् ॥ " इ­ति । ए­ते­न प्रा­ग­भा­वा­दि­श­ब्दा­नां भा­व­सा­मा­न्ये वृ­त्ति­र् उ­क्ता­, प्रा­ग­भा­वा­दी­नां भा­व­स्व­भा­व­त्वा­द् अ­न्य­था नि­रु­पा­ख्य­त्वा­प­त्ते­र् इ­ति । त­द् ए­त­द­स­त्य­म् । स­र्व­दा जा­ति- श­ब्दा­द् व्य­क्ति­सं­प्र­त्य­य­स्या­भा­वा­नु­षं­गा­त् । त­था चा­र्था­क्रि­या­र्थि­नः प्र­ति­प­त्तॄ­न् प्र­ति श­ब्द­प्र­यो­गो न­र्थ­कः स्या­त् । १­०त­तः प्र­ती­य­मा­न­या जा­त्या­भि­प्रे­ता­र्थ­स्य वा­ह­दो­हा­दे­र् अ­सं­पा­द­ना­त् । स्व­वि­ष­य­ज्ञा­न­मा­त्रा­र्था­क्रि­या­याः सं­पा­द- ना­द् अ­दो­ष इ­ति चे­न् न­, त­द्वि­ज्ञा­न­मा­त्रे­ण व्य­व­हा­रि­णः प्र­यो­ज­ना­भा­वा­त् । न श­ब्द­जा­तौ ल­क्षि­ता­या­म् अ­र्थ­क्रि­या- र्थि­नां व्य­क्तौ प्र­वृ­त्ति­र् उ­त्प­द्य­ते अ­ति प्र­सं­गा­त् ॥ श­ब्दे­न ल­क्षि­ता जा­ति­र् व्य­क्ती­र् ल­क्ष­य­ति स्व­काः । सं­बं­धा­द् इ­त्य् अ­पि व्य­क्त­म् अ­श­ब्दा­र्थ­ज्ञ­ते­हि­त­म् ॥ १­६ ॥ त­था ह्य् अ­नु­मि­ते­र् अ­र्थो व्य­क्ति­र् जा­तिः पु­न­र् ध्व­नेः । क्वा­न्य­था­क्षा­र्थ­ता­बा­धा श­ब्दा­र्थ­स्या­पि सि­ध्य­तु ॥ १­७ ॥ १­५अ­क्षे­णा­नु­ग­तः श­ब्दो जा­तिं प्र­त्या­प­ये­द् इ­ह । सं­बं­धा­त् सा­पि निः­शे­षा स्व­व्य­क्ती­र् इ­ति त­न्न­यः ॥ १­८ ॥ द्र­व्य­त्व­जा­तिः श­ब्दे­न ल­क्षि­ता द्र­व्यं ल­क्ष­य­ति त­त्र त­स्याः स­म­वा­या­त् । गु­ण­त्व­जा­ति र्गु­णं क­र्म­त्व­जा­तिः क­र्म । त­त ए­व द्र­व्यं तु स­म­वे­त­स­म­वा­या­त् प्र­त्या­प­य­ति । वि­व­क्षा­सा­मा­न्यं तु श­ब्दा­त् प्र­ती­तं वि­व­क्षि­ता­र्थं सं­यु­क्त­स­म­वा­या­दे­र् इ­त्य् ए­त­द् अ­श­ब्दा­र्थ­ज्ञ­ता­या ए­व वि­जृं­भि­तं । द्र­व्य­गु­ण­क­र्म­णां वि­व­क्षि­ता­र्था­नां चै­व­म् अ­नु­मे­या­नां श­ब्दां­र्थ­त्वा­भि­धा­ना­त् । श­ब्दा­त् प­रं­प­र­या ते­षां प्र­ती­य­मा­न­त्वा­त् श­ब्दा­र्थ­त्वे क­थ­म् अ­क्षा­र्थ­ता न स्या­द् अ­क्षा­त् प­रं- २­०प­रा­याः प्र­ती­य­मा­न­त्वा­त् । श­ब्दो हि श्रो­त्रे­णा­व­ग­तो जा­तिं प्र­त्या­यः य­ति सा­पि स्व­व्य­क्ती­र् इ­ति स­र्वः श­ब्दा­र्थो ऽ­क्षा­र्थ ए­व । त­था­नु­मा­ना­र्थाः क­र­णे­न प्र­ती­ता­ल् लिं­गा­ल् लिं­गि­नि ज्ञा­नो­त्प­त्तेः । ए­ते­ना­र्था­प­त्त्या­दि­प­रि­च्छे­द्य­स्या­र्थ- स्या­क्षा­र्थ­ता­प्र­स­क्ति­र् व्या­ख्या­ता­, पा­रं­प­र्ये­णा­क्षा­त् प­रि­च्छि­द्य­मा­न­त्वा­वि­शे­षा­द् इ­त्य् अ­क्षा­र्थ ए­व श­ब्दो नि­र्बा­धः स्या­न् न श­ब्दा­द्य­र्थः सा­मा­न्य­श­ब्दा­र्थ­वा­दि­नो न चै­वं प्र­सि­द्धः ॥ य­द्य् अ­स्प­ष्टा­व­भा­सि­त्वा­च् छ­ब्दा­र्थः क­श्च­ने­ष्य­ते । लिं­गा­र्थो पि त­दा प्रा­प्तः श­ब्दा­र्थो ना­न्य­था स्थि­तिः ॥ १­९ ॥ २­५श­ब्दा­त् प्र­ती­ता जा­ति­र् जा­त्या वा ल­क्षि­ता व्य­क्तिः श­ब्दा­र्थ ए­वा­स्प­ष्टा­व­भा­सि­त्वा­द् इ­त्य् अ­यु­क्तं­, लिं­गा­र्थे­न व्य­भि­चा­रा­त् । त­स्या­पि प­क्षी­क­र­णे लिं­गा­र्थ­योः स्थि­त्य­यो­गा­त् ॥ य­त्र श­ब्दा­त् प्र­ती­तिः स्या­त् सो र्थः श­ब्द­स्य चे­न् न­नु । व्य­क्तेः श­ब्दा­र्थ­ता न स्या­द् ए­वं लिं­गा­त् प्र­ती­ति­तः ॥ २­० ॥ श­ब्दा­द् ए­व प्र­ती­य­मा­नं श­ब्दा­र्थ­म् अ­भि­प्रे­त्य श­ब्द­ल­क्षि­ता­त् सा­मा­न्या­ल् लिं­गा­त् प्र­ती­य­मा­नां व्य­क्तिं श­ब्दा­र्थ- म् आ­च­क्ष­णः क­थं स्व­स्थः­, प­रं­प­र­या श­ब्दा­त् प्र­ती­य­मा­न­त्त्वा­त् त­स्याः श­ब्दा­र्थ­त्वे क्षा­र्थ­तां क­थं बा­ध्य­ते त­था- ३­०क्षे­णा­पि प्र­ती­य­मा­न­त्वा­द् उ­प­चा­र­स्यो­भ­य­त्रा­वि­शे­षा­त् । न च ल­क्षि­त­ल­क्ष­ण­या­पि श­ब्द­व्य­क्तौ प्र­वृ­त्तिः सं­भ­व­ती- त्य् आ­ह­;­ — श­ब्द­प्र­ती­त­या जा­त्या न च व्य­क्तिः स्व­रू­प­तः । प्र­त्ये­तुं श­क्य­ते त­स्याः सा­मा­न्या­का­र­तो ग­तेः ॥ २­१ ॥ व्य­क्ति­सा­मा­न्य­तो व्य­क्ति­प्र­ती­ता­व् अ­न­व­स्थि­तेः । क्व वि­शे­षे प्र­वृ­त्तिः स्या­त् पा­रं­प­र्ये­ण श­ब्द­तः ॥ २­२ ॥ श­ब्द­ल­क्ष­ण­त­या हि जा­त्या व्य­क्तेः प्र­ति­प­त्तु­र् अ­नु­मा­न­म् अ­र्था­प­त्ति­र् वा ? प्र­थ­म­प­क्षे न त­स्याः व्य­क्तेः स्व­रू­पे­णा- १­०­३सा­धा­र­णे ना­र्थ­क्रि­या­स­म­र्थे­न प्र­ती­ति­स् ते­न जा­ते­र् व्या­प्त्य­सि­द्धे­र् अ­न्व­या­त् त­दं­त­रे­णा­पि व्य­क्त्यं­त­रे­षू­प­ल­ब्धे­र् व्य­भि­चा­रा­च् च­, सा­मा­न्य­रू­पे­ण तु त­त्प्र­ति­प­त्तौ ना­भि­म­त­व्य­क्तौ प्र­वृ­त्ति­र् अ­ति­प्र­सं­गा­त् । य­दि पु­न­र् जा­ति­ल­क्षि­त­व्य­क्ति­सा­मा­न्या- द् अ­भि­म­त­व्य­क्तेः प्र­ती­ति­स् त­दा सा­प्य् अ­नु­मा­न­म् अ­र्था­प­त्ति­र् वे­ति स ए­व प­र्य­नु­यो­ग­स् त­द् ए­व चा­नु­मा­न­प­क्षे दू­ष­ण­म् इ­त्य् अ­न- व­स्था­नं श­ब्द­प्र­ती­त­या जा­त्या व्य­क्तेः प्र­ति­प­त्ते­र् ए­वे­ति चे­त्­, प्र­ति­नि­य­त­रू­पे­ण सा­मा­न्य­रू­पे­ण वा ? न ता­व- ०­५दा­दि­वि­क­ल्प­स् ते­न स­ह जा­ते­र् अ­वि­ना­भा­वा­प्र­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे तु ना­भि­म­त­व्य­क्तौ प्र­वृ­त्ति­र् इ­त्य् अ­नु­मा­न­प­क्ष- भा­वी दो­षः । सा­मा­न्य­वि­शे­ष­स्या­नु­मा­ना­र्थ­त्वा­द् अ­दो­ष इ­त्य् अ­प­रः । त­स्या­पि श­ब्दा­र्थो जा­ति­मा­त्रं मा भू­त् सा­मा­न्य­वि­शे­ष­स्यै­व त­द­र्थ­तो­प­प­त्तेः । सं­के­त­स्य त­त्रै­व ग्र­ही­तुं श­क्य­त्वा­त् । त­था च श­ब्दा­त् प्र­त्य­क्षा­दे­र् इ­व सा­मा­न्य­वि­शे­षा­त्म­नि व­स्तु­नि प्र­वृ­त्तेः प­र­म­त­सि­द्धे­र्न जा­ति­रे­व श­ब्दा­र्थः ॥ द्र­व्य­म् ए­व प­दा­र्थो स्तु नि­त्य­म् इ­त्य् अ­प्य् अ­सं­ग­त­म् । त­त्रा­नं­त्ये­न सं­के­त­क्रि­या­यु­क्ते­र् अ­न­न्व­या­त् ॥ २­३ ॥ १­०वां­छि­ता­र्थ­प्र­वृ­त्त्या­दि­व्य­व­हा­र­स्य हा­नि­तः । श­ब्द­स्या­क्षा­दि­सा­म­र्थ्या­द् ए­व त­त्र प्र­वृ­त्ति­तः ॥ २­४ ॥ न हि क्ष­णि­क­स्व­ल­क्ष­ण­म् ए­व श­ब्द­स्य वि­ष­य­स् त­त्र सा­क­ल्ये­न सं­के­त­स्य क­र्तु­म् अ­श­क्ते­र् आ­नं­त्या­द् ए­क­त्र सं­के­त- क­र­णे अ­न­न्व­या­द् अ­भि­म­ता­र्थे प्र­वृ­त्त्या­दि­व्य­व­हा­र­स्य वि­रो­धा­त् । स्व­य­म् अ­प्र­ति­प­न्ने स्व­ल­क्ष­णे सं­के­त­स्या­सं­भ­वा­च् च । वा­च­का­नां प्र­त्य­क्षा­दि­भिः प्र­ति­प­न्ने क्षा­दि­सा­म­र्थ्या­द् ए­व प्र­वृ­त्ति­सि­द्धेः । प्र­ति­प­त्तुः श­ब्दा­र्था­पे­क्ष­या­न­र्थ­क्या­त् किं तु द्र­व्य­नि­त्य­म् अ­पि त­स्या­नं­त्या­वि­शे­षा­त् । स्या­न् म­तं । त­त्र सा­क­ल्ये­न सं­के­त­स्य क­र­ण­म् अ­श­क्तेः । किं त­र्हि १­५क्व­चि­द् ए­क­त्र न चा­न­न्व­यो स्य सं­के­त­व्य­व­हा­र­का­ल­व्या­पि­त्वा­न् नि­त्य­त्वा­द् इ­ति । त­द­सं­ग­तं । क­र्के सं­के­ति­ता­द् अ­श्व- श­ब्दा­च् छो­णा­दौ प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त् त­त्र त­स्या­न­न्व­या­त् । न च प्र­ति­पा­द्य­प्र­ति­पा­द­का­भ्या­म् अ­ध्य­क्षा­दि­ना नि­त्ये पि क­र्के प्र­ति­प­न्ने वा­च­क­स्य सं­के­त­क­र­णं किं­चि­द् अ­र्थं पु­ष्णा­ति प्र­त्य­क्षा­दे­र् ए­व त­त्र प्र­वृ­त्त्या­दि­सि­द्धेः । स्व­यं ता­भ्या­म् अ­प्र­ति­प­न्ने तु कु­तः सं­के­तो वा­च­क­स्या­ति­प्र­सं­गा­त् । के­चि­द् आ­हुः । न ना­ना द्र­व्यं नि­त्यं श­ब्द- स्या­र्थः किं­त्व् ए­क­म् ए­व प्र­धा­नं त­स्यै­वा­त्मा व­स्तु­स्व­भा­वः श­री­रं त­त्त्व­म् इ­त्या­दि­प­र्या­य­श­ब्दै­र् अ­भि­धा­ना­त् । य­थै­को २­०ऽ­य­म् आ­त्मो­द­कं ना­मे­त्य् आ­त्म­श­ब्दो द्र­व्य­व­च­नो दृ­ष्टः । व­स्त्व् ए­कं ते­ज इ­ति ज­लं ना­मै­कः स्व­भा­वः श­री­रं त­त्त्व- म् इ­ति च द­र्श­ना­न­ति­क्र­मा­त् । य­था च द्र­व्य­म् आ­त्मे­त्या­द­यः श­ब्द­प­र्या­या द्र­व्य­स्य वा­च­का­स् त­था­न्ये पि स­र्वे रू­पा­दि­श­ब्दाः प्र­त्य­स् त­म­या­दि­श­ब्दा­श् च क­थं­चि­त् स­दा­प­न्नाः स­र्वे श­ब्दा द्र­व्य­स्या­द्व­य­स्य वा­च­काः श­ब्द­त्वा- द् द्र­व्य­म् आ­त्मे­त्या­दि­श­ब्द­व­त् । त­द् उ­क्तं । "­आ­त्मा व­स्तु­स्व­भा­व­श् च श­री­रं त­त्त्व­म् इ­त्य् अ­पि । द्र­व्य­म् इ­त्य् अ­स्य प­र्या- या­स् त­च् च नि­त्य­म् इ­ति स्मृ­त­म् ॥ " इ­ति । न च नि­त्य­श­ब्दे­नो­द­या­स् त­म­य­श­ब्दा­भ्या­म् अ­द्र­व्य­श­ब्दे­न व्य­भि- २­५चा­र­स् त­द्वि­प­री­ता­र्था­भि­धा­य­क­त्वा­द् इ­ति न मं­त­व्यं­, द्र­व्यो­पा­धि­भू­त­रू­पा­दि­वि­ष­य­त्वा­द् अ­नि­त्या­दि­श­ब्दा­नां रू­पा- द­यो व्यु­त्प­द्यं­ते वि­यं­ति चे­त्य­नि­त्याः द्र­व्य­त्वा­भा­वा­च् च द्र­व्य­त्व­म् इ­ति क­थ्यं­ते । न चो­पा­धि­वि­ष­य­त्वा­द् अ­मी­षां श­ब्दा­ना­म् अ­द्र­व्य­वि­ष­य­त्वं ये­न तैः सा­ध­न­स्य व्य­भि­चा­र ए­व स­त्य­स्यै­व व­स्तु­न­स् तै­र् अ­स­त्यै­र् आ­का­रै­र् अ­व­धा­र्य­मा­ण- त्वा­द् अ­स­त्यो­पा­धि­भिः श­ब्दै­र् अ­पि स­त्या­भि­धा­नो­प­प­त्तेः । त­द् अ­प्य् अ­भि­धा­यि । "­स­त्यं व­स्तु त­दा­का­रै­र् अ­स­त्यै­र् अ­व­धा- र्य­ते । अ­स­त्यो­पा­धि­भिः श­ब्दैः स­त्य­म् ए­वा­भि­धी­य­ते ॥ " क­थं पु­न­र् अ­स­त्या­नु­पा­धी­न् अ­भि­धा­य त­द् उ­पा­धी­नां स­त्य­म् अ- ३­०भि­द­धा­नाः श­ब्दा द्र­व्य­वि­ष­या ए­व त­दु­पा­धी­ना­म् अ­पि त­द्वि­ष­य­त्वा­त् अ­न्य­था नो­पा­धि­व्य­व­च्छि­न्नं व­स्तु- श­ब्दा­र्थः इ­ति न चो­द्यं­, क­त­र­द् दे­व­द­त्त­स्य गृ­ह­म­दो य­त्रा­सौ का­क इ­ति स्वा­मि­वि­शे­षा­व­च्छि­न्न­गृ­ह­प्र­ति­प­त्तौ का­क­सं­बं­ध­स्य नि­बं­ध­न­त्वे­नो­पा­दा­ने पि त­त्र व­र्त­मा­न­स्य गृ­ह­श­ब्द­स्या­भि­धे­य­त्वे­न का­का­न­पे­क्ष­णा­त् । रु­च­का­दि- श­ब्दा­नां च रु­च­क­व­र्ध­मा­न­स्व­स्ति­का­द्या­का­रै­र् अ­पा­यि­भि­र् उ­प­हि­तं सु­व­र्ण­द्र­व्य­म् अ­भि­द­ध­ता­म् अ­पि शु­द्ध­सु­व­र्ण­वि­ष­य­तो- प­प­त्तेः । त­द् उ­क्तं । "­अ­ध्रु­वे­ण नि­मि­त्ते­न दे­व­द­त्त­गृ­हं य­था । गृ­ही­तं गृ­ह­श­ब्दे­न शु­द्ध­म् ए­वा­भि­धी­य­ते ॥ " ३­५"­सु­व­र्णा­दि य­था यु­क्तं स्वै­र् आ­का­रै­र् अ­पा­यि­भिः । रु­च­का­द्य­भि­धा­ना­नां शु­द्ध­म् ए­वे­ति वा­च्य­ता­म् ॥ " इ­ति । १­०­४त­द्व­द्रू­पा­द्यु­पा­धि­भि­र् उ­प­धी­य­मा­न­द्र­व्य­स्य रू­पा­दि­श­ब्दै­र् अ­भि­धा­ने पि शु­द्ध­स्य द्र­व्य­स्यै­वा­भि­धा­न­सि­द्धै­र् न ते­षा­म् अ­द्र­व्य- वि­ष­य­त्वं त­दु­पा­धी­ना­म् अ­स­त्य­त्वा­द् गृ­ह­स्य का­का­द्यु­पा­धि­व­त्­, सु­व­र्ण­स्य रु­च­का­द्या­का­रो­पा­धि­व­च् च । स­त्य­त्वे पु­न­र् उ­पा­धी­नां रू­पा­द्यु­पा­धी­ना­म् अ­पि स­त्य­त्व­प्र­सं­गा­त् त­था त­दु­पा­धी­ना­म् इ­त्य् अ­न­व­स्था­न­म् ए­व स्या­त्­, उ­पा­धि­त­द्व­तो­र् अ- व्य­व­स्था­ना­त् । भ्रां­त­त्वे पु­न­र् उ­पा­धी­नां द्र­व्यो­पा­धी­ना­म् अ­स­त्य­त्व­म् अ­स्तु त­द्व्य­ति­रे­के­ण ते­षां सं­भ­वा­त् स्व­य­म् अ­सं­भ­व­तां ०­५श­ब्दै­र् अ­भि­धा­ने ते­षां नि­र्वि­ष­य­त्व­प्र­सं­गा­द् इ­ति स­वि­ष­य­त्वं श­ब्दा­ना­म् इ­च्छ­ता शु­द्ध­द्र­व्य­वि­ष­य­त्व­म् ए­ष्ट­व्यं­, त­स्य स­र्व­त्र स­र्व­दा व्य­भि­चा­रा­भा­वा­द् उ­पा­धी­ना­म् ए­व व्य­भि­चा­रा­त् । न च व्य­भि­चा­रि­णा­म् अ­प्य् उ­पा­धी­ना­म् अ­भि­धा­य­काः श­ब्दाः स­वि­ष­या­णा­म् अ­स्व­प्ना­दि­प्र­त्य­या­नां स्व­प्न­वि­ष­य­त्व­प्र­सं­गा­त् इ­ति शु­द्ध­द्र­व्य­प­दा­र्थ­वा­दि­नः । ते पि न प­री- क्ष­काः । स­र्व­श­ब्दा­नां स्व­रू­प­मा­त्रा­भि­धा­यि­त्व­प्र­सं­गा­त् । प­रे पि ह्य् ए­वं व­दे­युः । स­र्वे वि­वा­दा­प­न्नाः श­ब्दाः स्व­रू­प­मा­त्र­स्य प्र­का­श­काः श­ब्द­त्वा­न् मे­घ­श­ब्द­व­द् इ­ति । न­न्व् इ­द­म् अ­नु­मा­न­वा­क्यं य­दि स्व­रू­पा­ति­रि­क्तं सा­ध्यं १­०प्र­का­श­य­ति त­दा­ने­नै­व व्य­भि­चा­रः सा­ध­न­स्य । नो चे­त् क­थ­म् अ­तः सा­ध्य­सि­द्धि­र् अ­ति­प्र­सं­गा­द् इ­ति दू­ष­णं शु­द्ध- द्र­व्या­द्वै­त­वा­च­क­त्व­सा­ध­ने पि स­मा­नं । त­द्वा­क्ये­ना­पि द्र­व्य­मा­त्रा­द् व्य­ति­रि­क्त­स्य त­द्वा­च­क­त्व­स्य श­ब्द­ध­र्म­स्य प्र­का­श­ने ते­नै­व हे­तो­र् व्य­भि­चा­रा­त् । त­द­प्र­का­श­ने सा­ध्य­सि­द्धे­र् अ­यो­गा­त् । द्र­व्या­द्वै­त­वा­दि­नः श­ब्द­स्य त­द्वा­च- क­त्व­ध­र्म­स्य प­र­मा­र्थ­तो द्र­व्या­द् अ­व्य­ति­रि­क्त­त्वा­त् सा­ध­न­वा­क्ये­न त­त्प्र­का­श­ने पि न हे­तो­र् व्य­भि­चा­र इ­ति चे­त् त­र्हि श­ब्दा­द्वै­त­वा­दि­नो पि सु­त­रां प्र­कृ­त­सा­ध­न­वा­क्ये­न न व्य­भि­चा­रः­, स्व­रू­प­मा­त्रा­भि­धा­य­क­स्य सा­ध्य­स्य १­५श­ब्द­ध­र्म­स्य श­ब्दा­द् अ­व्य­ति­रि­क्त­स्य ते­न सा­ध­ना­त् द्र­व्य­मा­त्रे श­ब्द­स्य प्र­वे­श­ने­न त­द्ध­र्म­स्या­पि त­त्र पा­रं­प­र्या- नु­ष­क्तेः प­रि­ह­र­णा­त् । न­नु श­ब्दा­द्वै­ते क­थं वा­च्य­वा­च­क­भा­वः शु­द्ध­द्र­व्या­द्वै­ते क­थं ? क­ल्प­ना­मा­त्रा­द् इ­ति चे­त्­, इ­त­र­त्र स­मा­नं । य­थै­व ह्य् आ­त्मा व­स्तु­स्व­भा­वः श­री­रं त­त्त्व­म् इ­त्या­द­यः प­र्या­या द्र­व्य­स्यै­वं क­थ्यं­ते त­दा श­ब्द­स्यै­व ते प­र्या­या इ­त्य् अ­पि श­क्यं क­थ­यि­तु­म् अ­वि­शे­षा­त् । न­नु च जा­ति­द्र­व्य­गु­ण­क­र्मा­णि श­ब्दे­भ्यः प्र­ती­यं­ते न च ता­नि श­ब्द­स्व­रू­पं श्रो­त्र­ग्रा­ह्य­त्वा­भा­वा­द् इ­त्य् अ­पि न चो­द्यं­, जा­त्या­दि­भि­र् आ­का­रै­र् अ­स­त्यै­र् ए­व स­त्य­स्य २­०श­ब्द­स्व­रू­प­स्या­व­धा­र्य­मा­ण­त्वा­त् । त­च्छ­ब्दै­श् चा­स­त्यो­पा­धि­व­शा­द् भे­द­म् अ­नु­भ­व­द्भि­स् त­स्यै­वा­भि­धा­ना­त् । न च जा­त्या- द्यु­पा­धि­क­थ­न­द्वा­रे­ण त­दु­पा­धि­श­ब्द­स्व­रू­पा­भि­धा­ना­द्­, अ­न्य­था त­दु­पा­धि­व्य­व­च्छि­न्न­श­ब्द­रू­प­प्र­का­श­ना­सं­भ­वा­त् । जा­त्या­दि­श­ब्दा जा­त्या­द्यु­पा­धि­प्र­ति­पा­द­का ए­वे­ति न शं­क­नी­यं­, जा­त्या­द्यु­पा­धी­ना­म् अ­स­त्य­त्वा­त् गृ­ह­स्य का­का­दि- व­त्सु­व­र्ण­स्य रु­च­का­द्या­का­रो­पा­धि­व­च् च । न च जा­त्या­द्यु­पा­ध­यः स­त्या ए­व त­दु­पा­धी­ना­म् अ­पि स­त्य­त्वा­प­त्तेः उ­पा­धि­त­द्व­तोः क्व­चि­द् व्य­व­स्था­ना­यो­गा­त् । त­दु­पा­धी­ना­म् अ­स­त्य­त्वे मौ­लो­पा­धी­ना­म् अ­प्य् अ­स­त्य­त्वा­नु­षं­गा­त् । न २­५चा­स­त्या­ना­म् उ­पा­धी­नां प्र­का­श­काः श­ब्दाः स­त्या ना­म नि­र्वि­ष­य­त्वा­त् । त­तः स­वि­ष­य­त्वं श­ब्द­स्ये­च्छ­ता स्व­रू­प- मा­त्र­वि­ष­य­त्व­म् ए­षि­त­व्यं­, त­स्य त­त्रा­व्य­भि­चा­रा­त् । जा­त्या­दि­श­ब्दा­नां तु जा­त्या­द्य­भा­वे पि भा­वा­द् व्य­भि­चा­र- द­र्श­ना­त् । न हि गौ­र् अ­श्व इ­त्या­द­यः श­ब्दा गो­त्वा­श्व­त्वा­दि­जा­त्य­भा­वे पि वा­ह­का­दौ न प्र­व­र्तं­ते । त­त्रो­प- चा­रा­त् प्र­व­र्तं­त इ­ति चे­न् ना­प­रा­ग­त­यो पि य­त्र क्व­च­न ते­षां प्र­व­र्त­ना­त् । त­था द्र­व्य­श­ब्दा दं­डी­वि­षा­णी­त्या- द­यो गु­ण­श­ब्दाः शु­क्ला­द­य­श् च र­त्या­द­य­श् च क्रि­या­श­ब्दाः द्र­व्या­दि­व्य­भि­चा­रि­णो भ्यू­ह्याः । स­न्मा­त्रं न व्य­भि­च­रं- ३­०ती­ति चे­त् न­, अ­स­त्य् अ­पि स­त्ता­भि­धा­यि­नां श­ब्दा­नां प्र­वृ­त्ति­द­र्श­ना­त् । न किं­चि­त् स­द् अ­स्ती­त्य् उ­प­य­न् स­द् ए­व स­र्व- म् इ­ति ब्रु­वा­णः क­थं स्व­स्थो ना­म­, त­तो न­र्थो ṃ­त­रे गु­णा­दा­व् इ­व शु­द्ध­द्र­व्ये पि श­ब्द­स्य व्य­भि­चा­रा­त् स्व­रू­प­मा­त्रा- भि­धा­यि­त्व­म् ए­व श्रे­य इ­ती­त­रे । त­के­त्र प्र­ष्ट­व्याः । क­थ­म­मी श­ब्दाः स्व­रू­प­मा­त्रं प्र­का­श­यं­तो रू­पा­दि­भ्यो भि­द्ये­र­न् ? ते­षा­म् अ­पि स्व­रू­प­मा­त्र­प्र­का­श­ने व्य­भि­चा­रा­भा­वा­त् । न स्व­रू­प­प्र­का­शि­नो रू­पा­द­यो ऽ­चे­त­न­त्वा­द् इ­ति चे­त्­, किं वै श­ब्द­श् चे­त­नः ? प­र­म­ब्र­ह्म­स्व­भा­व­त्वा­त् श­ब्द­ज्यो­ति­ष­श् चे­त­न­त्व­म् ए­वे­ति चे­त्­, रू­पा­द­यः किं न ३­५त­त्स्व­भा­वाः­? प­र­मा­र्थ­त­स् ते­षा­म् अ­स­त्त्वा­त् । अ­त­त्स्व­भा­वा ए­वे­ति चे­त्­, श­ब्द­ज्यो­ति­र् अ­पि त­त ए­व त­त्स्व­भा­वं मा १­०­५भू­त् । त­स्य स­त्य­त्वे वा द्वै­त­सि­द्धिः श­ब्द­ज्यो­तिः­प­र­म­ब्र­ह्म­णोः स्व­भा­व­त­द्व­तो­र् व­स्तु­स­तो­र् भा­वा­त् श­ब्द­ज्यो­ति- र् अ­स­त्य­म् अ­पि प­र­म­ब्र­ह्म­णो धि­ग­त्यु­पा­य­त्वा­त् त­त्स्व­रू­प­म् उ­च्य­ते "­श­ब्द­ब्र­ह्म­णि नि­ष्णा­तः प­रं ब्र­ह्मा­धि­ग­च्छ­ती­ति­" व­च­ना­त् । न त­था रू­पा­द­य इ­ति चे­त् क­थ­म् अ­स­त्यं त­द्व­द­धि­ग­ति­नि­मि­त्तं ? रू­पा­दी­ना­म् अ­पि त­था­नु­षं­गा­भा­वा­त् । त­स्य वि­द्या­नु­कू­ल­त्वा­द् भा­व­ना­प्र­क­र्ष­सा­त्मी­भा­वे वि­द्या­व­भा­स­म् अ­र्थ­का­र­ण­ता न तु रू­पा­दी­ना­म् इ­ति चे­त्­, रू­पा­द­यः ०­५कु­तो न वि­द्या­नु­कू­लाः ? भे­द­व्य­व­हा­र­स्या­वि­द्या­त्म­नः का­र­ण­त्वा­द् इ­ति चे­त्­, त­त ए­व श­ब्दो पि वि­द्या­नु­कू­लो मा भू­त् । गु­रु­णो­प­दि­ष्ट­स्य त­स्य रा­गा­दि­प्र­श­म­हे­तु­त्वा­द् वि­द्या­नु­कू­ल­त्वे रू­पा­दी­नां त­थै­व त­द् अ­स्तु वि­शे­षा­भा­वा­त् । ते­षा­म् अ­नि­र्दि­श्य­त्वा­न् न गु­रू­प­दि­ष्ट­त्व­सं­भ­व इ­ति चे­त् न­, स्व­म­त­वि­रो­धा­त् । "­न सो स्ति प्र­त्य­यो लो­के यः श­ब्दा­नु­ग­मा­दृ­ते । अ­नु­वि­द्ध­म् इ­वा­भा­ति स­र्वं श­ब्दे प्र­त­ष्ठि­त­म् ॥ " इ­ति व­च­ना­त् । शा­ब्दः प्र­त्य­यः स­र्वः श­ब्दा­न्वि­तो ना­न्य इ­ति चा­यु­क्तं­, श्रो­त्र­ज­श­ब्द­प्र­त्य­य­स्या­श­ब्दा­न्वि­त­त्व­प्र­स­क्तेः स्वा­भि­धा­न­वि­शे­षा­त् प्र­त्य­क्ष १­०ए­वा­र्थः प्र­त्य­यै­र् नि­श्ची­य­त इ­त्य् अ­भ्यु­प­ग­मा­च् च । न­नु च रू­पा­द­यः श­ब्दा­न् ना­र्थां­त­रं ते­षां त­द्वि­व­र्त­त्वा­त् । त­तो न ते गु­रु­णो­प­दि­श्यं­ते ये­न वि­द्या­नु­कू­लाः स्यु­र् इ­ति चे­त्­, त­र्हि श­ब्दो पि प­र­म­ब्र­ह्म­णो ना­न्य इ­ति क­थं गु­रु­णो­प­दे­श्यः । त­तो भे­दे­न प्र­क­ल्प्य श­ब्दं गु­रु­र् उ­प­दि­श­ती­ति चे­त्­, रू­पा­दी­न् अ­पि त­थो­प­दि­श­तु । त­था च श­ब्दा­द्वै­त­म् उ­पा­य­त­त्त्वं प­र­म­ब्र­ह्म­णो न पु­ना रू­पा­द्वै­तं र­सा­द्वै­ता­दि चे­ति ब्रु­वा­णो न प्रे­क्षा­वा­न् । न­नु च लो­के श­ब्द­स्य प­र­प्र­ति­पा­द­नो­पा­य­त्वे­न सु­प्र­ती­त­त्वा­त् सु­घ­ट­स्त­स्य गु­रू­प­दे­शो न तु रू­पा­दी­ना­म् इ­ति चे­त् न­, १­५ते­षा­म् अ­पि स्व­प्र­ति­प­त्त्यु­पा­य­त­या हि प्र­ती­त­त्वा­त् । त­द्वि­ज्ञा­नं स्व­प्र­ति­प­त्त्यु­पा­यो न त ए­वे­ति चे­त् त­र्हि श­ब्द­ज्ञा­नं प­र­स्य प्र­ति­प­त्त्यु­पा­यो न श­ब्द इ­ति स­मा­नं । प­रं­प­र­या श­ब्द­स्य प्र­ति­प­त्त्यु­पा­य­त्वे रू­पा­दी­नां सु­प्र­ति­प­त्त्यु­पा­य­ता­स् तु । न हि धू­मा­दि­र् ऊ­पा­दी­नां वि­ज्ञा­ना­त् पा­व­का­दि­प्र­त्ति­प­त्ति­र् ज­न­स्या­प्र­सि­द्धाः । श­ब्दः सा­क्षा­त् प­र­प्र­ति­प­त्त्यु­पा­य­स् त­स्य प्र­ति­भा­सा­द् अ­भि­न्न­त्वा­द् इ­ति चे­त्­, त­त ए­व रू­पा­द­यः सा­क्षा­त् स्व­प्र­ति­प­त्ति­हे­त­वः सं­तु । ए­वं च य­था श्रो­त्र­प्र­ति­भा­सा­द् अ­भि­न्नः श­ब्द­स् त­त्स­मा­ना­धि­क­र­ण­त­या सं­वे­द­ना­च् छ्रो­त्र­प्र­ति­भा­स­श् च २­०प­र­म­ब्र­ह्म त­त्त्व­वि­क­ल्पा­च् छ­ब्दा­त् सो पि च ब्र­ह्म­त­त्त्वा­त् सं­वे­द­न­मा­त्र­ल­क्ष­णा­द् अ­व्य­भि­चा­रि­स्व­रू­पा­द् इ­ति । त­तः प­र­म­ब्र­ह्म­सि­द्धिः । त­था रू­पा­द­यः स्व­प्र­ति­भा­सा­द् अ­भि­न्नाः­, सो पि प्र­ति­भा­स­मा­त्र­वि­क­ल्पा­ल् लिं­गा­त्­, सो पि च प­र­मा­त्म­नः स्व­सं­वे­द­न­मा­त्र­ल­क्ष­णा­द् इ­ति न श­ब्दा­द्रू­पा­दी­नां कं­च­न वि­शे­ष­म् उ­त्प­श्या­मः । स­र्व­था त­म् अ­प­श्यं­त­श् च श­ब्द ए­व स्व­रू­प­प्र­का­श­नो न तु रू­पा­द­यः­, स ए­व प­र­म­ब्र­ह्म­णो­धि­ग­मो­पा­य­स् त­त्स्व­भा­वो वा न पु­न­स्त इ­ति क­थं प्र­ति­प­द्ये­म­हि । अ­त्रा­प­रः प्रा­ह । पु­रु­षा­द्वै­त­म् ए­वा­स्तु प­दा­र्थः प्र­धा­न­श­ब्द­ब्र­ह्मा­दे­स् त­त्स्व­भा­व­त्वा­त् त­स्यै­व २­५वि­धि­रू­प­स्य नि­त्य­द्र­व्य­त्वा­द् इ­ति । त­द् अ­प्य् अ­सा­रं । त­द­न्या­पो­ह­स्य प­दा­र्थ­त्व­सि­द्धेः । श­ब्दो हि ब्र­ह्म ब्रु­वा­णः स्व­प्र­ति­प­क्षा­द् अ­पो­ढं ब्रू­या­त् । किं वा­न्य­था प्र­थ­म­प­क्षे वि­धि­प्र­ति­षे­धा­त्म­नो व­स्तु­नः प­दा­र्थ­त्व­सि­द्धिः । द्वि­ती­य- प­क्षे पि सै­व­, स्व­प्र­ति­प­क्षा­द् अ­व्या­वृ­त­स्य प­र­मा­त्म­नः श­ब्दे­ना­भि­धा­ना­त् । त­द्वि­धि­र् ए­वा­न्य­नि­षे­ध इ­ति चे­त्­, त­द­न्य­प्र­ति­षे­ध ए­व त­द्वि­धि­र् अ­स्तु । त­था चा­न्या­पो­ह ए­व प­दा­र्थः स्या­त् स्व­रू­प­स्य वि­धे­स् त­द­पो­ह इ­ति ना­म- मा­त्र­भे­दा­द् अ­र्थो न भि­द्य­ते ए­व य­तो नि­ष्ट­सि­द्धिः स्या­द् इ­ति चे­त् । न । अ­न्या­पो­ह­स्या­न्या­र्था­पे­क्ष­त्वा­त् स्व­रू­प- ३­०वि­धेः प­रा­न­पे­क्ष­त्वा­द् अ­र्थ­भे­द­ग­तेः । प­र­मा­त्म­न्य् अ­द्व­ये स­ति त­तो न्य­स्या­र्थ­स्या­भा­वा­त् क­थं त­द­पे­क्ष­या­न्या­पो­ह इ­ति चे­त् न । प­र­प­रि­कं­ल्पि­त­स्या­व­श्या­भ्यु­ग­म­नी­य­त्वा­त् । सो प्य् अ­वि­द्या­त्म­क ए­वे­ति चे­त्­, कि­म् अ­वि­द्या­तो­पो­ह­स् त­द- पे­क्षो ने­ष्टः ? सो प्य् अ­वि­द्या­त्म­क ए­वे­ति चे­त् त­र्हि त­त्त्व­तो ना­वि­द्या­तो­पो­हः प­र­मा­त्म­न इ­ति कु­तो­वि­द्या­त्वं ये­न स ए­व प­द­स्या­र्थो नि­त्यः प्र­ति­ष्ठे­त । स­त्य् अ­पि च प­र­मा­त्म­नि सं­वे­द­ना­त्म­न्य् अ­द्व­ये क­थं श­ब्द­वि­ष­य­त्वं ? स्व­सं­वे­द­ना­द् ए­व त­स्य प्र­सि­द्धे­स् त­त्प्र­ति­प­त्त­ये श­ब्द­वै­य­र्थ्या­त् । त­तो मि­थ्या­प्र­वा­द ए­वा­यं नि­त्यं द्र­व्यं प­दा­र्थ ३­५इ­ति ॥ १­०­६व्य­क्ता­वे­क­त्र श­ब्दे­न नि­र्णी­ता­यां क­थं­च­न । त­द्वि­शे­ष­ण­भू­ता­या जा­तेः सं­प्र­त्य­यः स्व­तः ॥ २­५ ॥ गु­ड­श­ब्दा­द् य­था ज्ञा­ने गु­डे मा­धु­र्य­नि­र्ण­यः । स्व­तः प्र­ती­य­ते लो­के प्रो­क्तो निं­बे च ति­क्त­ता ॥ २­६ ॥ प्र­ती­त­या पु­न­र् जा­त्या वि­शि­ष्टां व्य­क्ति­म् ई­हि­ता­म् । यां यां प­श्य­ति त­त्रा­यं प्र­व­र्ते­ता­र्थ­सि­द्ध­ये ॥ २­७ ॥ त­था च स­क­लः शा­ब्द­व्य­व­हा­रः प्र­ति­द्ध्य­ति । प्र­ती­ते­र् बा­ध­शू­न्य­त्वा­द् इ­त्य् ए­के सं­प्र­च­क्ष­ते ॥ २­८ ॥ ०­५न प्र­धा­नं शु­द्ध­द्र­व्यं श­ब्द­त­त्त्व­म् आ­त्म­त­त्त्वं वा­द्व­यं प­दा­र्थः प्र­ती­ति­बा­धि­त­त्वा­त् । ना­पि भे­द­वा­दि­नां ना­ना­व्य­क्ति­षु नि­त्या­सु वा­श­ब्द­स्य प्र­वृ­त्तिः त­त्र सं­के­त­क­र­णा­सं­भ­वा­दि­दो­षा­व­ता­रा­त् । किं त­र्हि ? व्य­क्ता­व् ए- क­स्यां श­ब्दः प्र­व­र्त­ते शृं­ग­ग्रा­हि­क­या प­रो­प­दे­शा­ल् लिं­ग­द­र्श­ना­द् वा त­स्यां त­तो नि­र्णी­ता­यां त­द्वि­शे­ष­ण­भू­ता­यां जा­तौ स्व­त ए­व नि­श्च­यो य­था गु­डा­दि­श­ब्दा­द् गु­डा­दे­र् नि­र्ण­ये त­द्वि­शे­ष­णे मा­धु­र्या­दौ त­था­भ्या­सा­दि­व­शा­ल् लो­के सं­प्र­त्य­या­त् । त­तः स्व­नि­श्च­त­या जा­त्या वि­शि­ष्टा­म् अ­भि­प्रे­तां यां व्य­क्तिं प­श्य­ति त­त्र त­त्रे­ष्ट­सि­द्ध­ये प्र­व­र्त­ते । १­०ता­व­ता च स­क­ल­शा­ब्द­व्य­व­हा­रः सि­द्ध्य­ति बा­ध­का­भा­वा­द् इ­ति व्य­क्ति­प­दा­र्थ­वा­दि­नः प्रा­हुः ॥ त­द् अ­प्य् अ­सं­ग­तं जा­ति­प्र­ती­ते­र् वृ­त्ति­सं­भ­वे । श­ब्दे­ना­ज­न्य­मा­ना­याः श­ब्द­वृ­त्ति­वि­रो­ध­तः ॥ २­९ ॥ पा­रं­प­र्ये­ण चे­च् छ­ब्दा­त् सा वृ­त्तिः क­र­णा­न् न कि­म् । त­तो न श­ब्द­तो वृ­त्ति­र् ए­षां स्या­ज् जा­ति­वा­दि­व­त् ॥ ३­० ॥ प्र­ती­ता­या­म् अ­पि श­ब्दा­द् व्य­क्ता­व् ए­क­त्र या­व­त् स्व­त­स् त­ज्जा­ति­र् न प्र­ती­ता न ता­व­त् त­द्वि­शि­ष्टां व्य­क्तिं प्र­ती­त्य क­श्चि­त् प्र­व­र्त­ते इ­ति । जा­ति­प्र­त्य­या­द् ए­व प्र­वृ­त्ति­सं­भ­वे श­ब्दा­त् सा प्र­वृ­त्ति­र् इ­ति वि­रु­द्धं­, जा­ति­प्र­त्य­य­स्य १­५श­ब्दे­ना­ज­न्य­मा­न­त्वा­त् । श­ब्दा­द् व्य­क्ति­प्र­ती­ति­भा­वे त­द्वि­शे­ष­ण­भू­ता­या जा­तेः सं­प्र­त्य­या­त् त­त ए­व जा­ति­र् ग­म्य­त ए­वे­ति चे­त्­, क­थ­म् ए­वं व्य­क्ति­व­ज्जा­ति­र् अ­पि श­ब्दा­र्थो न स्या­त् ? त­स्याः श­ब्द­तो ऽ­श्रू­य­मा­ण­त्वा­द् इ­ति चे­त्­, कि­म् इ­दा­नीं श­ब्द­तो ग­म्य­मा­नो र्थः श­ब्द­स्या­वि­ष­यः । प्र­धा­न­भा­वे­ना­वि­ष­य ए­वे­ति चे­न् न­, ग­म्य­मा­न­स्या­पि प्र­धा­न­भा­व­द­र्श­ना­त् य­था गु­ड­श­ब्दा­द् ग­म्य­मा­नं मा­धु­र्यं पि­त्तो­प­श­म­न­प्र­क­र­णे । न चा­त्र जा­ते­र् अ­प्र­धा­न­त्व­म् उ­चि­तं त­त्प्र­ती­ति­म् अं­त­रे­ण प्र­वृ­त्त्या­र्थि­नः प्र­वृ­त्त्य­नु­प­प­त्तेः । य­दि पु­न­र्जा­तिः श­ब्दा­द् ग­म्य­मा­ना­पि ने­ष्य­ते त­त्प्र­त्य­य­स्या- २­०भ्या­सा­दि­व­शा­द् ए­वो­त्प­त्ते­स् त­दा क­थ­म् अ­श­ब्दा­ज् जा­ति­प्र­त्य­या­न् न प्र­वृ­त्तिः ? पा­रं­प­र्ये­ण श­ब्दा­त् सा प्र­वृ­त्ति­र् इ­ति चे­त्­, क­र­णा­त् किं न स्या­त् ? य­थै­व हि श­ब्दा­द्व्य­क्ति­प्र­ती­ति­स् त­तो जा­ति­प्र­त्य­य­स् त­त­स् त­द्वि­शि­ष्टे हि त­द्व्य­क्तौ सं­प्र­त्य- या­त् प्र­वृ­त्ति­र् इ­ति श­ब्द­मू­ला सा त­था श­ब्द­स्या­प्य् अ­क्षा­त् प्र­ती­ते­र् अ­क्ष­मू­ला­स् तु त­था व्य­व­हा­रा­न् नै­व­म् इ­ति चे­त्­, स­मा­न- म् अ­न्य­त्र । त­तो न व्य­क्ति­प­दा­र्थ­वा­दि­नां जा­ति­प­दा­र्थ­वा­दि­ना­म् इ­व श­ब्दा­त् स­मी­हि­ता­र्थो प्र­वृ­त्तिः श­ब्दे­ना­प­रि- च्छि­न्न ए­व त­त्र ते­षां प्र­व­र्त­ना­त् ॥ २­५ए­ते­न त­द्द्व­य­स्यै­व प­दा­र्थ­त्वं नि­वा­रि­त­म् । प­क्षे द्व­यो­क्त­दो­ष­स्या­श­क्तेः स्या­द्वा­द­वि­द्वि­षा­म् ॥ ३­१ ॥ न हि जा­ति­व्य­क्ती प­र­म­भि­न्ने भि­न्ने वा स­र्व­था सं­भा­व्ये­ते ये­न प­दा­र्थ­त्वे­न यु­ग­प­त् प्र­ती­मः । ये­न स्व­भा­वे­न भि­न्ने ते­नै­वा­भि­न्ने इ­त्य् अ­पि वि­रु­द्धं­, क्र­मे­ण जा­ति­व्य­क्त्योः प­र­स्प­रा­न­पे­क्ष­योः प­दा­र्थ­त्वे प­क्ष­द्व­यो­क्त- दो­षा­स­क्तिः । क्व­चि­ज् जा­ति­श­ब्दा­त् प्र­ती­त्य ल­क्ष­ण­या व्य­क्तिं प्र­ति­प­द्य­ते­, क्व­चि­द् व्य­क्तिं प्र­ती­त्य जा­ति­म् इ­ति हि जा­ति­व्य­क्ति­प­दा­र्थ­वा­दि­प­क्षा­द् ए­वा­स­कृ­ज्जा­ति­व्य­क्त्या­त्म­व­स्तु­नः प­दा­र्थ­त्वे कि­म् अ­ने­न स्या­द्वा­द­वि­द्वे­षे­ण । के­चि- ३­०द् अ­त्रा­कृ­ति­प­दा­र्थ­वा­दि­नः प्रा­हुः ॥ लो­हि­ता­कृ­ति­म् आ­च­ष्टे य­थो­क्तो लो­हि­त­ध्व­निः । लो­हि­ता­कृ­त्य­धि­ष्ठा­ने वि­भा­गा­ल् लो­हि­ते गु­णे ॥ ३­२ ॥ त­दा­वे­शा­त् त­था त­त्र प्र­त्य­य­स्य स­मु­द्भ­वा­त् । द्र­व्ये च स­म­वा­ये­न प्र­सू­ये­त त­दा­श्र­ये ॥ ३­३ ॥ गु­णे स­मा­सृ­त­त्वे­न स­म­वा­या­त् त­दा­कृ­तेः । सं­यु­क्त­स­म­वे­ते च द्र­व्ये न्य­त्रो­प­पा­द­ये­त् ॥ ३­४ ॥ लो­हि­त­प्र­त्य­यं र­क्त­व­स्त्र­द्व­य­वृ­ते पि च । त­था गौ­र् इ­ति श­ब्दे पि क­थ­य­त्य् आ­कृ­तिं स्व­तः ॥ ३­५ ॥ १­०­७गो­त्व­रू­पा­त् त­दा­वे­शा­त् त­द­धि­ष्ठा­न ए­व तु । त­दा­श्र­ये च गो­पिं­डे गो­बु­द्धिं कु­रु­ते ṃ­ज­सा ॥ ३­६ ॥ क­स्मा­त् पु­न­र् गु­णे द्र­व्ये द्र­व्यां­त­रे च प्र­त्य­यं कु­र्व­न् ना­कृ­ते­र् अ­भि­धा­य­कः श­ब्द इ­ति न चो­द्यं­, लो­हि­त­श­ब्दो ह्य् अ­र्थां­त­र­नि­र­पे­क्षो गु­ण­सा­मा­न्ये स्व­रू­पं प्र­ति­ल­ब्ध­स्व­रू­पः त­द­धि­ष्ठा­नो य­दा न गु­ण­स्य लो­हि­त­स्य ना­प्य् अ­लो­हि- त­त्वे­न व्या­वे­शा­त् प्र­त्या­य­नं क­रो­ति त­दा वि­भा­गा­भा­वा­द् आ­कृ­त्य­धि­ष्ठा­न ए­व । स तु गु­णो प्र­त्य­य­म् आ­द­ध­ती­त्य् आ- ०­५कृ­ति­म् अ­भि­ध­त्ते । य­थो­पा­श्र­य­वि­शे­षा­त् स्फ­टि­क­म­णिं त­द्गु­ण­म् उ­प­ल­भ्य­मा­न­म् अ­ध्य­क्षं स्फ­टि­क­म­णे­र् ए­व प्र­का­श­कं त­द­धि­ष्ठा­न­स्य प­रो­प­हि­त­गु­ण­व्या­वे­शा­द् अ­वि­भा­गे­न त­द्गु­ण­त्व­प्र­त्य­य­ज­न­ना­त् । ए­वं द्र­व्य­म् अ­भि­द­धा­नो लो­हि­त­श­ब्दः स्वा­भि­धे­य­लो­हि­त­त्वा­कृ­ते­र् लो­हि­त­गु­णे स­म­वे­ता­या­स् त­स्य च द्र­व्ये स­म­वे­त­त्वा­द् आ­कृ­त्य­धि­ष्ठा­न ए­व त­त्स­म­वे­त­स­म­वा- या­द् गु­ण­व्य­व­हि­ते पि द्र­व्ये लो­हि­त­प्र­त्य­य­म् उ­प­पा­द­ये­त्­, ए­व­म् अ­न्य­त्र द्र­व्ये लो­हि­त­द्र­व्य­स्य सं­यु­क्त­त्वा­त् त­त्र च लो­हि­त­गु­ण­स्य स­म­वे­त­त्वा­त् त­त्र च लो­हि­ता­कृ­तेः स­म­वा­या­त् सं­यु­क्त­स­म­वे­त­स­म­वा­यां­त­र­म् उ­प­ज­न­ये­त् । ए­वं १­०तु व­स्त्र­द्व­य­वृ­ते शु­क्ले व­स्त्रे सं­यु­क्त­स­म­वे­त­स­म­वा­या­द् इ­ति य­था प्र­ती­तं लो­के त­था गौ­र् इ­ति श­ब्दा­द् अ­पि स्व­तो गो­त्व­रू­पा­म् आ­कृ­तिं क­थ­य­ति त­त्र प्र­ति­ल­ब्ध­स्व­रू­प­स् त­द­धि­ष्ठा­न ए­व त­द्गो­पिं­डे गो­प्र­त्य­यं क­रो­त्य् अ­वि­भा­गे­न त­स्य त­दा­वे­शा­त् ॥ ए­वं प­च­ति श­ब्दो धि­श्र­य­णा­दि­क्रि­या­ग­तैः । सा­मा­न्यैः स­म­म् ए­का­र्थ­स­म­वे­तं प्र­बो­ध­ये­त् ॥ ३­७ ॥ व्या­प­कं प­चि­सा­मा­न्य­म् अ­धि­श्रि­त्या­दि­क­र्म­णा­म् । य­था भ्र­म­ण­सा­मा­न्यं भ्र­म­ती­ति ध्व­नि­र्ज­ने ॥ ३­८ ॥ १­५प­च­त्या­दि­श­ब्दः क्रि­या­प्र­ति­पा­द­क ए­व ना­कृ­ति­वि­ष­य इ­ति मा मं­स्थाः स्व­य­म् आ­कृ­त्य­धि­ष्ठा­न­स्य त­स्य प­च­ना­दि­क्रि­या­प्र­त्य­य­हे­तु­त्वा­त् । प­च­ति­श­ब्दो हि याः का­श्च­ना­धि­श्र­य­णा­दि­क्रि­या­स् ता­सां या­नि प्र­त्य­र्थ­नि­य- ता­न्य् अ­धि­श्र­य­ण­त्वा­दि­सा­मा­न्या­नि तैः स­है­का­र्थे स­म­वे­तं य­त् स­र्व­वि­ष­यं प­चि­सा­मा­न्य­म् अ­भि­व्य­क्तं त­त्प्र­ति­पा­द­य­ति य­था भ्र­म­ति­श­ब्दो ऽ­ने­क­क­र्म­वि­ष­यं भ्र­म­ण­सा­मा­न्यं लो­के ॥ त­था डि­त्था­दि­श­ब्दा­श् च पू­र्वा­प­र­वि­शे­ष­ग­म् । य­दृ­च्छ­त्वा­दि­सा­मा­न्यं त­स्यै­व प्र­ति­बो­ध­काः ॥ ३­९ ॥ २­०न हि डि­त्थो ड­वि­त्थ इ­त्या­द­यो य­दृ­च्छा­श­ब्दा­स् तै­र् अ­पि डि­त्थ­त्वा­द्या­कृ­ते­र् अ­भि­धा­ना­त् ॥ इ­त्य् ए­व­म् आ­कृ­तिं श­ब्द­स्या­र्थं ये ना­म मे­नि­रे । ते­ना­ति­शे­र­ते जा­ति­वा­दि­नं प्रो­क्त­नी­ति­तः ॥ ४­० ॥ जा­ति­र् आ­कृ­ति­र् इ­त्य् अ­र्थ­भे­दा­भा­वा­त् क­थं­च­न । गु­ण­त्वे त्व् आ­कृ­ते­र् व्य­क्ति­वा­द ए­वा­स्थि­तो भ­वे­त् ॥ ४­१ ॥ न स­र्वा जा­ति­र् आ­कृ­ति­र् ना­पि गु­ण­श् च­तु­र­स्त्रा­दि­सं­स्था­न­ल­क्ष­णः । किं त­र्हि ? सं­स्था­न­वि­शे­ष­व्यं­ग्या जा­ति- र् लो­हि­त­त्व­गो­त्वा­दि­र् आ­कृ­तिः सा च सं­स्था­न­वि­शे­षा­न­भि­व्यं­ग्या­याः स­त्त्वा­दि­जा­ते­र् अ­न्या । न स­र्वं सं­स्था­न- २­५वि­शे­षे­णै­व व्यं­ग्यं त­द्र­हि­ता­का­शा­दि­ष्व् अ­पि भा­वा­त् । द्र­व्य­त्व­म् अ­ने­ना­त­द्व्य­ग्य­म् उ­क्तं त­था गु­णे­षु सं­स्था­न­वि­शे­षा- भा­वा­त् । त­द्व­दा­त्म­त्वा­दि त­द­न­भि­व्यं­ग्यं ब­हु­धा प्र­त्ये­यं । गो­त्वं पु­न­र् न सा­स्ना­दि­स­न्नि­वे­श­वि­शे­ष­म् अं­त­रे­ण पिं­ड­मा­त्रे­ण यु­ज्य­ते अ­श्वा­दि­पिं­डे­ना­पि त­द­भि­व्य­क्ति­प्र­सं­गा­त् । त­था रा­ज­त्व­म् आ­नु­ष­त्वा­दि स­र्व­म् इ­ति क­श्चि­त् । सो पि न वि­प­श्चि­त् । लो­हि­त­त्वा­देः सं­स्था­न­वि­शे­ष­र­हि­ते­न लो­हि­ता­दि­गु­णे­न व्य­व­च्छे­द्य­मा­न­त्वा­त् । प­च- त्या­दि­सा­मा­न्य­स्य च प­च­ना­दि­क­र्म­णा ता­दृ­शे­न व्यं­ग्य­त्वा­द् आ­कृ­ति­त्वा­भा­वा­नु­षं­गा­त् । स­त्त्वा­दि­जा­ते­श् चा­कृ­ति- ३­०त्वा­न­भ्यु­प­ग­मे क­थ­म् आ­कृ­ति­र् ए­व प­दा­र्थ इ­त्य् ए­कां­तः सि­द्ध्ये­त् । जा­ति­गु­ण­क­र्म­णा­म् अ­पि प­दा­र्थ­त्व­सि­द्धे­र् व्य­क्ता­कृ­ति- जा­त­य­श् च प­दा­र्थ इ­त्य् अ­भ्यु­प­ग­च्छ­ता­म् अ­दो­ष इ­ति चे­न् न­, ते­षा­म् अ­पि क­स्य­चि­त् प­द­स्य व्य­क्ति­र् ए­वा­र्थः क­स्य­चि­द् आ- कृ­ति­र् ए­व क­स्य­चि­ज् जा­ति­र् ए­वे­त्य् ए­कां­तो­प­ग­मा­त् प­क्ष­त्र­यो­क्त­दो­षा­नु­ष­क्तेः । किं च । सं­स्था­न­वि­शे­षे­ण व्य­ज्य­मा­नां जा­ति­म् आ­कृ­तिं व­द­तां कु­तः सं­स्था­ना­नां वि­शे­षः सि­द्ध्ये­त् ये­ना­कृ­ती­नां वि­शे­ष­स् त­द्व्यं­ग्य­त­या­व­ति­ष्ठे­त । न ता­व­त् स्व­त ए­व त­न्नि­श्चि­ति­र् अ­ति­प्र­सं­गा­त् । प­र­स्मा­द् वि­शे­ष­णा­त् त­द्वि­शे­षो नि­श्ची­य­ते इ­ति चे­त्­, त­द्वि­शे­ष­ण­स्या­पि १­०­८कु­तो वि­शे­षो व­सी­य­तां ? प­र­स्मा­द् वि­शे­ष­णा­द् इ­ति चे­द् अ­न­व­स्था­ना­त् । सं­स्था­न­वि­शे­षा प्र­ति­प­त्ति­र् इ­ति क­थं त­द्व्यं­ग्या­कृ­ति­वि­शे­ष­नि­श्च­यः । य­दि पु­न­र् आ­कृ­ति­वि­शे­ष­नि­श्च­या­द् ए­त­द् अ­भि­व्यं­ज­क­सं­स्था­न­वि­शे­ष­नि­श्च­यः स्या­द् इ­ति म­तं त­दा प­र­स्प­रा­श्र­णं­, सं­स्था­न­वि­शे­ष­स्य नि­श्च­ये स­त्य् आ­कृ­ति­वि­शे­ष­स्य नि­श्च­य­स् त­नि­श्च­ये स­ति सं­स्था­न­वि­शे­ष- नि­श्च­य इ­ति । स्व­त ए­वा­कृ­ति­वि­शे­ष­स्य नि­श्च­या­द् अ­दो­ष इ­ति चे­त् न­, सं­स्था­न­वि­शे­ष­नि­श्च­य­स्या­पि स्व­त ०­५ए­वा­नु­षं­गा­त् । प्र­त्य­य­वि­शे­षा­द् आ­कृ­ति­वि­शे­षः सं­स्था­न­वि­शे­ष­श् च नि­श्ची­य­त इ­ति चे­त्­, कु­तः प्र­त्य­य­वि­शे­ष­सि­द्धिः ? न ता­व­त् स्व­सं­वे­द­न­तः सि­द्धां­त­वि­रो­धा­त् । प्र­त्य­यां­त­रा­च् चे­द् अ­न­व­स्था । वि­ष­य­वि­शे­ष­नि­र्ण­या­द् इ­ति चे­त्­, प­र­स्प­रा- श्र­य­णं­, वि­ष­य­वि­शे­ष­स्य सि­द्धौ प्र­त्य­य­वि­शे­ष­स्य सि­द्धिः त­त्सि­द्धौ च त­त्सि­द्धि­र् इ­ति । न चै­वं स­र्व­त्र वि­शे­ष­व्य­व­स्था­प­ह्न­वः स्व­सं­वि­दि­त­ज्ञा­न­वा­दि­नां प्र­त्य­य­वि­शे­ष­स्य स्वा­र्थ­व्य­व­सा­या­त्म­नः स्व­तः सि­द्धेः स­र्व­त्र वि­ष­य­व्य­व­स्थो­प­प­त्तेः । क­थं चा­य­म् आ­कृ­ती­नां गो­त्वा­दी­नां प­र­स्प­रं वि­शि­ष्ट­कृ­ता­म् अ­प­र­वि­शे­षे­ण वि­र­हो पि १­०स्व­य­म् उ­प­प­न्नः । ग­वा­दि­व्य­क्ती­नां वि­शे­ष­ण­व­शा­द् ए­व ता­म् उ­प­ग­च्छे­त् त­था दृ­ष्ट­त्वा­द् इ­ति चे­त् न­, त­त्रै­व वि­वा- दा­त् । त­द­वि­वा­दे वा व्य­क्त्या­कृ­त्या­त्म­क­स्य व­स्तु­नः प­दा­र्थ­त्व­सि­द्धि­स् त­था द­र्श­न­स्य स­र्व­त्र भा­वा­त् । यो पि म­न्य­ते न्या­पो­ह­मा­त्रं श­ब्द­स्या­र्थ इ­ति त­स्या­पि­ — य­दि गौ­र् इ­त्य् अ­यं श­ब्दो वि­ध­त्ते न्य­वि­व­र्त­न­म् । वि­द­धी­त त­दा गो­त्वं त­न् ना­न्या­पो­ह­गो­च­रः ॥ ४­२ ॥ स्व­ल­क्ष­ण­म् अ­न्य­स्मा­द् अ­पो­ह्य­ते ने­ने­त्य् अ­न्या­पो­हो वि­क­ल्प­स्तं य­दि गो­श­ब्दो वि­ध­त्ते त­दा गा­म् ए­व किं न वि­द- १­५ध्या­त् । त­था च ना­न्या­पो­ह­श­ब्दा­र्थः गो­श­ब्दे­ना­गो­नि­वृ­त्तेः क­ल्प­ना­त्मि­का­याः स्व­यं वि­धा­ना­त् ॥ अ­गो­नि­वृ­त्ति­म् अ­प्य् अ­न्य­नि­वृ­त्ति­मु­ख­तो य­दि । गो­श­ब्दः क­थ­ये­न् नू­न­म् अ­न­व­स्था प्र­स­ज्य­ते ॥ ४­३ ॥ न गौ­र् अ­गौ­र् इ­ति गो­नि­वृ­त्ति­स् ता­व­द् ए­का त­तो द्वि­ती­या त्व् अ­गो­नि­वृ­त्ति­स् त­तो न्या त­न्नि­वृ­त्ति­स् तृ­ती­या त­तो न्य- नि­वृ­ति­श् च­तु­र्थी य­दि गो­श­ब्दे­न क­थ्य­ते त­न्मु­खे­न ग­ति­प्र­व­र्त­ना­त् त­दा सा­पि न गो­श­ब्दे­न वि­धि­प्रा­धा­न्ये- ना­भि­धे­या द्वि­ती­य­नि­वृ­त्ते­र् अ­पि त­था­वि­धे­य­त्व­प्र­सं­गा­त् । गौ­र् ए­व वि­धि­सि­द्धेः स्वा­न्य­नि­वृ­त्ति­द्वा­रे­णा­भि­धी­य­त २­०इ­ति चे­त्­, त­र्हि त­तो न्या पं­च­मी नि­वृ­त्ति­स् त­तो नि­वृ­त्तिः ष­ष्ठी सा गो­श­ब्द­स्या­र्थ इ­त्य् अ­न­व­स्था सु­दू­र­म् अ­प्य् अ­नु­सृ­त्य त­द्वि­धि­द्वा­रे­णा­श्र­य­णा­त् । नि­वृ­त्ति­प­रं­प­रा­या­म् ए­व श­ब्द­स्य व्या­पा­रा­त् श­ब्दो वि­व­क्षां वि­ध­त्ते न पु­न­र् ब­हि­र­र्थ- म् इ­त्य् अ­भ्यु­प­ग­मे क­थ­म् अ­न्या­पो­ह­कृ­त् स­र्वः श­ब्दः स­र्व­था­ — व­क्तु­र् इ­च्छां वि­ध­त्ते सौ ब­हि­र­र्थं न जा­तु­चि­त् । श­ब्दो न्या­पो­ह­कृ­त् स­र्वः य­स्य वां­ध्य­वि­जृं­भि­त­म् ॥ ४­४ ॥ य­थै­व हि श­ब्दे­न ब­हि­र­र्थ­स्य प्र­का­श­ने त­त्र प्र­मा­णां­त­रा वृ­त्तिः स­र्वा­त्म­ना त­द्वे­द­ने ना­र्थ­स्य नि­श्चि­त- २­५त्वा­न् नि­श्चि­ते स­मा­रो­पा­भा­वा­त् । त­द्व्य­व­च्छे­दे पि प्र­मा­णां­त­र­स्या­प्र­वृ­त्ते­र् व­स्तु­नो ध­र्म­स्य क­स्य­चि­न् नि­श्च­ये स­र्व- ध­र्मा­त्म­क­स्य ध­र्मि­णो नि­श्च­या­त् स­र्व­ग्र­हा­प­त्ते­र् अ­न्य­था त­दा­त्म­क­स्यै­क­ध­र्म­स्या­पि नि­श्च­या­नु­प­प­त्ति­स् त­तो भि­न्न­स्य ध­र्म­स्य नि­श्च­ये ध­र्मि­णि प्र­वृ­त्ति­घ­ट­ना­त् ते­न त­स्य सं­बं­धा­भा­वा­द् अ­नु­प­का­र्यो­प­का­र­क­त्वा­त् । त­दु­प­का­रे वा ध­र्मो­प­का­र­श­क्त्या­त्म­क­स्य ध­र्मि­णो ध­र्म­द्वा­रे­ण श­ब्दा­त् प्र­ति­प­त्तौ स­क­ल­ग्र­ह­स्य त­द­व­स्थ­त्वा­त् त­दु­प­का­र­श­क्ते­र् अ­पि त­तो भे­दे­ना­न­व­स्था­ना­त् । प्र­त्य­क्ष­व­द्व­स्तु­वि­ष­य­स्य श­ब्द­प्र­त्य­य­स्य स्प­ष्ट­प्र­ति­भा­स­प्र­सं­गा­च् च न श­ब्द­स्य त­द्वि­ष- ३­०य­त्वं त­थै­व व­क्तृ­वि­व­क्षा­याः श­ब्दे­ना­भि­धा­ने वि­शे­षा­भा­वा­त् । न च त­त्र प्र­मा­णां­त­रा वृ­त्ति­र् ए­वा­भ्यु­प­गं­तुं यु­क्ता श­ब्दा­त् सा­मा­न्य­तः प्र­ति­प­न्ना­या­म् अ­पि त­स्यां वि­शे­ष­सं­श्र­या­त् प्र­मा­णां­त­र­वृ­त्ते­र् ए­व नि­श्च­या­त् । त­तो व­क्तु­र् इ­च्छा­यां ब­हि­र­र्थ­व­च्छ­ब्द­स्य प्र­वृ­त्त्य­सं­भ­वे पि ता­म् ए­व श­ब्दो वि­द­धा­ती­ति क­थं न वां­ध्य­वि­जृं­भि­तं­, स­र्व­श­ब्दा­ना­म् अ­न्या­पो­ह­का­रि­त्व­प्र­ति­ज्ञा­ना­त् । न­नु च वि­व­क्षा­याः स्व­रू­पे सं­वे­द्य­मा­ने श­ब्दो न प्र­व­र्त­ते ए­व क­ल्पि­ते न्या­पो­हे त­स्य प्र­वृ­त्ते­स् त­तो न्या­पो­ह­का­री स­र्वः श­ब्द इ­ति व­च­ना­न् न वां­ध्य­वि­ल­सि­त­म् इ­ति चे­त्­, स १­०­९त­र्हि क­ल्पि­तो न्या­पो­हः वि­व­क्षा­तो भि­न्न­स्व­भा­वो व­क्तुः स्व­सं­वे­द्यो न स्या­द् भा­वां­त­र­व­त् त­स्य त­त्स्व­भा­व­त्वे वा सं­वे­द्य­त्व­सि­द्धेः क­थं न सं­वे­द्य­मा­ने त­त्स्व­रू­पे श­ब्दः प्र­व­र्त­ते । न­नु च व­क्तु­र् वि­व­क्षा­याः स्व­सं­वि­दि­तं रू­पं सं­वे­द­न­मा­त्रो­पा­दा­नं स­क­ल­प्र­त्य­ये भा­वा­त् क­ल्प­ना­का­र­स् तु पू­र्व­श­ब्द­वा­स­नो­पा­दा­न­स् त­त्र व­र्त­मा­नः श­ब्दः क­थं स्व­सं­वे­द्ये रू­पे वा­स्त­वे प्र­व­र्त­ते ना­म य­तो व­स्तु­वि­ष­यः स्या­द् इ­ति चे­त्­, नै­वं । स्व­सं­वि­दि­त­रू­प­क­ल्प­ना- ०­५का­र­यो­र् भि­न्नो­पा­दा­ना­त्वे­न सं­ता­न­भे­द­प्र­सं­गा­त् । त­था च स­र्व­चि­त्त­चै­ता­ना­म् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इ­ति व्या­ह­न्य­तो स्व­सं­वे­द­ना­द्भि­न्न­स्य वि­क­ल्प­स्य स्व­सं­वि­दि­त­त्व­वि­रो­धा­त् रू­पा­दि­व­त् स्व­सं­वे­द­न­स्यै­वो­पा­दा­न­त्वा­त् । क­ल्प­नो­त्प­त्तौ श­ब्द­वा­स­ना­याः स­ह­का­रि­त्वा­न् न स्व­सं­वि­दि­त­स्व­रू­पा­त् क­ल्प­ना­का­रो भि­न्न­सं­ता­न इ­ति चे­त्­, क­थ­म् इ­दा­नीं त­तो सा­व् अ­न­न्य ए­व न स्या­द् अ­भि­न्नो­पा­दा­न­त्वा­त् । त­था­पि त­स्य त­तो न्य­त्वे क­थ­म् उ­पा­दा­न­भे­दो भे­द­कः ? का­र्या­णां व्य­ति­रे­का­सि­द्धेः का­र्य­भे­द­स्यो­पा­दा­न­भे­द­म् अं­त­रे­णा­पि भा­वा­त् त­स्य त­त्सा­ध­न­ता­नु­प­प­त्तेः । स्व­सं­वि­दि­ता­का­र­स्य १­०क­ल्पि­ता­का­र­स्य चै­क­स्य वि­क­ल्प­ज्ञा­न­स्य त­था­वि­धा­ने­का­का­र­वि­क­ल्पो­पा­दा­न­त्वा­द् अ­दो­षो य­म् इ­ति चे­त्­, नै­क­स्या- ने­का­का­र­स्य व­स्तु­नः सि­द्ध्य­नु­षं­गा­त् । सं­वि­दि क­ल्पि­ता­का­र­स्य भ्रां­त­त्वा­न् नै­क­म् अ­ने­का­का­रं वि­क­ल्प­वे­द­न­म् इ­ति चे­त् न­, भ्रां­ते­त­रा­का­र­स्य त­द­व­स्थ­त्वा­त् । भ्रां­ता­का­र­स्या­स­त्त्वे त­द् ए­कं स­द­स­दा­त्म­क­म् इ­ति कु­तो न स­त्त्व- सि­द्धिः । य­दि पु­न­र् अ­स­दा­का­र­स्या­किं­चि­द्रू­प­त्वा­द् ए­क­रू­प­म् ए­व वि­क­ल्प­वे­द­न­म् इ­ति म­तिः­, त­दा त­त्र श­ब्दः प्र­व- र्त­त इ­ति न क्व­चि­त् प्र­व­र्त­त इ­त्य् उ­क्तं स्या­त् । त­थो­प­ग­मे च वि­व­क्षा­ज­न्मा­नो हि श­ब्दा­स् ता­म् ए­व ग­म­ये­यु­र् इ­ति १­५रि­क्ता वा­चो­यु­क्तिः । ग­म­ये­यु­र् इ­ति सं­भा­व­ना­यं लि­ङ्प्र­यो­गा­त् ता­म् अ­पि मा­जी­ग­म­न् न गी­र् ब­हि­र­र्थ­व­त् स­र्व­था नि­र्वि­ष- य­त्वे­न ते­षां व्य­व­स्था­प­ना­द् इ­त्य् अ­प्य् आ­त्म­धा­ति­नो व­च­नं स्व­यं सा­ध­न­दू­ष­ण­व­च­ना­न­र्थ­क्य­प्र­स­क्तेः । सं­वृ­त्या त­द्व­च­न­म् अ­र्थ­व­द् इ­ति चे­त् के­ना­र्थे­ने­ति व­क्त­व्यं ? त­द­न्या­पो­ह­मा­त्रे­णे­ति चे­त्­, वि­चा­रो­प­प­न्ने­ने­त­रे­ण वा ? न ता­व­त् प्र­थ­म­प­क्ष­स्त­स्य वि­चा­र्य­मा­ण­स्या­किं­चि­द्रू­प­त्व­स­म­र्थ­ना­त् । वि­चा­रा­नु­प­प­न्ने­न त्व् अ­न्या­पो­हे­न सां­वृ­त्ते­न व­च­न- स्या­र्थ­व­त्त्वे ब­हि­र­र्थे­न त­था­भू­ते­न त­स्या­र्थ­व­त्त्वं कि­म् अ­नि­ष्टं त­था व्य­व­ह­र्तु­र् व­च­ना­द् ब­हिः प्र­वृ­ते­र् अ­पि घ­ट­ना­त् ॥ २­०अ­न्या­पो­हे प्र­ती­ते च क­थ­म­र्थे प्र­व­र्त­न­म् । श­ब्दा­त् सि­द्ध्ये­ज् ज­न­स्या­स्य स­र्व­था­ति­प्र­सं­ग­तः ॥ ४­५ ॥ न ह्य् अ­न्य­त्र श­ब्दे­न चो­द्य­ते न्य­त्र त­न्मू­ला प्र­वृ­त्ति­र् यु­क्ता गो­दे­ह­चो­द­ने ब­ली­व­र्द­वा­ह­ना­दौ त­त्प्र­सं­गा­त् ॥ ए­क­त्वा­रो­प­मा­त्रे­ण य­दि दृ­श्य­वि­क­ल्प­योः । प्र­वृ­त्तिः क­स्य­चि­द् दृ­श्ये वि­क­ल्पे प्य् अ­स्त्व् अ­भे­द­तः ॥ ४­६ ॥ नै­क­त्वा­ध्य­व­सा­यो पि दृ­श्यं स्पृ­श­ति जा­तु­चि­त् । वि­क­ल्प्य­स्या­न्य­था सि­द्ध्ये­द् दृ­श्य­स्प­र्शि­त्व­म् अं­ज­सा ॥ ४­७ ॥ वि­क­ल्प्य­दृ­श्य­सा­मा­न्यै­क­त्वे­ना­ध्य­व­सी­य­ते । य­दि दृ­श्य­वि­शे­षे स्या­त् क­थं वृ­त्ति­स्त­द­र्थि­ना­म् ॥ ४­८ ॥ २­५त­स्य चे­द् दृ­श्य­सा­मा­न्यै­क­त्वा­रो­पा­त् क्व व­र्त­न­म् । सौ­ग­त­स्य भ­वे­द् अ­र्थे न­व­स्था­प्य­नु­षं­ग­तः ॥ ४­९ ॥ ना­न्य­स्मा­द् व्या­वृ­त्ति­र् अ­न्या­र्थ­स्य न च व्या­वृ­त्तो न्य ए­वे­त्य् उ­च्य­ते घ­ट­स्या­घ­ट­व्या­वृ­त्तेः नि­व­र्त­मा­न­स्या­घ­ट­त्व­सं­गा­त् । त­था च न त­स्या घ­ट­व्या­वृ­त्ति­र् ना­म त­स्मा­द् यै­वा­न्या व्या­वृ­त्तिः स ए­व व्या­वृ­त्तः श­ब्द­प्र­ति­प­त्ति­भे­द­स् तु सं­के­त- भे­दा­द् ए­व व्या­वृ­त्ति­र् व्या­वृ­त्त इ­ति । ध­र्म­ध­र्मि­प्रा­धा­न्ये­न सं­के­त­वि­शे­षे प्र­वृ­त्ते­स् त­द्वा­च्य­भे­द­स् तु न वा­स्त­वो ति- प्र­सं­गा­त् । त­द् उ­क्तं । "­अ­पि चा­न्यो­न्य­व्या­वृ­त्ति­वृ­त्त्यो­र् व्या­वृ­त्त इ­त्य् अ­पि । श­ब्दा­श् च नि­श्च­या­श् चै­वं सं­के­तं न ३­०नि­रुं­ध­ते­" इ­ति दृ­श्य­वि­क­ल्प­यो­र् व्या­वृ­त्त्यो­र् ए­क­त्वा­रो­पा­व्या­वृ­त्ति­चो­द­ने पि श­ब्दे­न वि­क­ल्पे­न वा व्या­वृ­त्तेः प्र­वृ­त्ति­र् अ­र्थे स्या­द् इ­ति क­श्चि­त् । त­स्य वि­क­ल्प्ये पि क­दा­चि­त् प्र­वृ­त्ति­र् अ­स्तु वि­शे­षा­भा­वा­त् । न हि दृ­श्य- वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­वि­शे­षे पि दृ­श्य ए­व प्र­वृ­त्ति­र् न तु वि­क­ल्पे जा­तु­चि­द् इ­ति बु­द्ध्या­म­हे । दृ­श्ये र्थ- क्रि­या­र्थि­नां प्र­वृ­त्ति­स् त­स्या­र्थ­क्रि­या­यां स­म­र्थ­ना­न् न पु­न­र् वि­क­ल्प्ये त­स्य त­त्रा­स­म­र्थ­त्वा­द् इ­ति चे­न् ना­, अ­र्थ­क्रि­या- स­म­र्थे­न वि­क­ल्पे­न स­है­क­त्वा­ध्या­रो­प­म् आ­प­न्न­स्य दृ­श्य­स्या­र्थ­क्रि­या­स­म­र्थ­त्वै­कां­ता­भा­वा­त् । स्व­तो र्थ­क्रि­या­स­म­र्थं­ १­१­०दृ­श्य­म् इ­ति चे­त् त­दे­क­त्वा­ध्या­रो­पा­द् वि­क­ल्प्य­म् अ­पि स्व­तो न त­त्स­म­र्थ­म् इ­ति चे­त् त­दै­क्या­रो­पा­द् दृ­श्य­म् अ­पि त­द­न­यो­र् ए­क­त्वे­ना­ध्य­व­सि­त­यो­र् अ­वि­शे­षा­त् स­र्व­था क्व­चि­त् प्र­वृ­त्तौ क­थ­म् अ­न्य­त्रा­पि प्र­वृ­त्ति­र् वि­नि­वा­र्य­ते । न चा­न- यो­र् ए­क­त्वा­ध्य­व­सा­यः सं­भ­व­ति दृ­श्य­स्या­ध्य­व­सा­या­वि­ष­य­त्वा­त् अ­न्य­था वि­क­ल्प्य­स्य व­स्तु­सं­स्प­र्शि­त्व­प्र­सं­गा­त् । न च प­रा­मा­र्थ­तो दृ­श्य­म् अ­वि­ष­यी­कु­र्व­न् वि­क­ल्पो वि­क­ल्प्ये­न स­है­क­त­या­ध्य­व­स्य­ति ना­मा­ति­प्र­सं­गा­त् । न­नु ०­५च दृ­श्यं वि­क­ल्प­स्या­लं­ब­नं मा भू­द् अ­ध्य­व­से­यं तु भ­व­ती­ति यु­क्तं त­द्वि­क­ल्प्ये­न स­है­क­त­या­ध्य­व­सा­य­त्व­म् इ­ति चे­त्­, त­र्हि न वि­शे­ष­रू­पं ते­नै­क्ये­ना­ध्य­व­सी­य­ते सा­मा­न्या­का­र­स्यै­वा­ध्य­व­से­य­त्वा­त् । दृ­श्य­सा­मा­न्ये­न स­ह वि­क­ल्प्य­म् ए­क­त्वे ना­ध्य­व­सी­य­त इ­ति चे­त्­, क­थं दृ­श्य­वि­शे­षे त­द­र्थि­नां प्र­वृ­त्तिः स्या­त् । दृ­श्य­वि­शे­ष­स्य दृ­श्य­सा­मा­न्ये­न स­है­क­त्वा­रो­पा­त् त­त्र प्र­वृ­त्ति­र् इ­ति चे­त्­, क्वे­दा­नीं सौ­ग­त­स्य प्र­वृ­त्ति­र् अ­न­व­स्था­ना­त् । सु­दू­र­म् अ­प्य् अ- नु­सृ­त्य वि­शे­षे ध्य­व­सा­या­सं­भ­वा­त् । त­तो र्थ­प्र­वृ­त्ति­म् इ­च्छ­ता श­ब्दा­त् त­स्य ना­न्या­पो­ह­मा­त्रं वि­ष­यो भ्यु­पे­यो १­०जा­ति­मा­त्रा­दि­व­त् । स­र्व­था नि­र्वि­ष­यः श­ब्दो स्त्व् इ­त्य् अ­सं­ग­तं­, वृ­त्त्या­पि त­स्य नि­र्वि­ष­य­त्वे सा­ध­ना­दि­व­च­न- व्य­व­हा­र­वि­रो­धा­त् ॥ किं पु­न­र् ए­वं श­ब्द­स्य वि­ष­य इ­त्य् आ­ह­;­ — जा­ति­व्य­क्त्या­त्म­कं व­स्तु त­तो स्तु ज्ञा­न­गो­च­रः । प्र­सि­द्धं ब­हि­रं­त­श् च शा­ब्द­व्य­व­हृ­ती­क्ष­णा­त् ॥ ५­० ॥ य­द्य् अ­त्र व्य­व­हृ­ति­म् उ­प­ज­न­य­ति त­त्त­द्वि­ष­यं य­था प्र­त्य­क्षा­दि । जा­ति­व्य­क्त्या­त्म­के व­स्तु­नि व्य­व­हृ­ति­म् उ­प­ज­न- १­५य­त्त­द्वि­ष­यं । त­था च श­ब्द इ­त्य् अ­त्र ना­सि­द्धं सा­ध­नं ब­हि­रं­त­श् च व्य­व­हृ­तेः सा­मा­न्य­वि­शे­षा­त्म­नि व­स्तु­नि स­मी­क्ष­णा­त् । त­था च य­त्रै­व श­ब्दा­त् प्र­ति­प­त्ति­स् त­त्रै­व प्र­वृ­त्तिः त­स्यै­व प्रा­प्तिः प्र­त्य­क्षा­दे­र् इ­वे­ति स­र्वं सु­स्थं । स­त्ता­श­ब्दा­द् द्र­व्य­त्वा­दि­श­ब्दा­द् वा क­थं सा­मा­न्य­वि­शे­षा­त्म­नि व­स्तु­नि प्र­ति­प­त्ति­र् इ­ति चे­त्­, स­द्वि­शे­षो­प­हि­त­स्य स­त्सा­मा­न्य­स्य द्र­व्या­दि­वि­शे­षो­प­हि­त­स्य च द्र­व्य­त्वा­दि­सा­मा­न्य­स्य ते­न प्र­ति­पा­द­ना­त् । त­द् अ­ने­ना­भा­व­श­ब्दा­द् अ­द्र­व्य- त्वा­दि­त्वा­द् वा त­त्र प्र­ति­प­त्ति­र् उ­क्ता भा­वां­त­र­स्व­भा­व­त्वा­द् अ­भा­व­स्य­, गु­णा­दि­स्व­भा­व­त्वा­च् चा­द्र­व्य­त्वा­देः भा­वो­प­ह- २­०त­स्या­भा­व­स्या­भा­व­श­ब्दे­न गु­णा­द्यु­प­हि­त­स्य चा­द्र­व्य­त्वा­दे­र् अ­द्र­व्य­त्वा­दि­श­ब्दे­न प्र­का­श­ना­द् वा । न च भा­वो­प­हि- त­त्व­म् अ­भा­व­स्या­सि­द्धं स­र्व­दा घ­ट­स्या­भा­वः प­ट­स्या­भा­व इ­त्या­दि भा­वो­पा­धे­र् ए­वा­भा­व­स्य प्र­ती­तेः । स्वा­तं­त्र्ये­ण स­कृ­द प्य् अ­वे­द­ना­त् । त­थै­वा­द्र­व्यं गु­णा­दि­र् अ­जी­वो ध­र्मा­दि­र् इ­ति गु­णा­द्य­पा­धे­र् अ­द्र­व्य­त्वा­देः सु­प्र­ती­त­त्वा­त् न त­स्य त­दु­प­हि­त­त्व­म् अ­सि­द्धं त­था प्र­ती­ते­र् अ­बा­ध­त्वा­त् । ए­ते­न स­त्सा­मा­न्य­स्य वि­शे­षो­प­हि­त­त्वं द्र­व्य­त्वा­दि­सा­मा­न्य­स्य च द्र­व्य­त्वा­दि­वि­शे­षो­प­हि­त­त्व­म् अ­सि­द्धं ब्रु­वा­णः प्र­त्या­ख्या­तः­, स­तां वि­शे­षा­णां भा­वः स­त्ता द्र­व्या­दी­नां भा­वो २­५द्र­व्या­दि­त्व­म् इ­ति स­त्ता­दि­सा­मा­न्य­स्य स्व­वि­शे­षा­श्र­य­स्यै­व प्र­त्य­या­भि­धा­न­व्य­व­हा­र­गो­च­र­त्वा­त् । स­द्द्र­व्यं सु­व­र्णं वा­न­ये­त्य् उ­क्ते त­न्मा­त्र­स्या­न­या­न­द­र्श­ना­त् स्व­वि­शे­षा­त्म­न ए­व स­दा­दि­सा­मा­न्य­स्य त­द्गो­च­र­त्वं प्र­ती­ति­सि­द्धं । स­दा­दि­वि­शे­ष­म् आ­न­ये­ति व­च­ने त­स्य स­त्त्वा­दि­सा­मा­न्या­त्म­क­स्य व्य­व­हा­र­गो­च­र­त्व­व­त् । त­तः सू­क्तं सा­मा­न्य- वि­शे­षा­त्म­नो व­स्तु­नः श­ब्द­गो­च­र­त्वं । त­था श­ब्द­व्य­व­हा­र­स्य नि­र्बा­ध­म् अ­व­भा­स­ना­त् । क­थ­म् ए­वं पं­च­त­यी श­ब्दा­नां वृ­त्ति­र् जा­त्या­दि­श­ब्दा­ना­म् अ­भा­वा­द् इ­ति न शं­क­नी­यं­, य­स्मा­त्­;­ — ३­०त­त्र स्या­द्वा­दि­नः प्रा­हुः कृ­त्वा­यो­द्धा­र­क­ल्प­ना­म् । जा­तेः प्र­धा­न­भा­वे­न कां­श्चि­च् छ­ब्दा­न् प्र­बो­ध­का­न् ॥ ५­१ ॥ व्य­क्तेः प्र­ख्या­प­कां­श् चा­न्या­न् गु­ण­द्र­व्य­क्रि­या­त्म­नः । लो­क­सं­व्य­व­हा­रा­र्थ­म् अ­प­रा­न् पा­रि­भा­षि­का­न् ॥ ५­२ ॥ न हि गौ­र­श् च इ­त्या­दि­श­ब्दा­ज् जा­तेः प्र­धा­न­भा­वे­न गु­णी­भू­त­व्य­क्ति­स्व­भा­वा­याः प्र­का­श­न गु­ण­क्रि­या­द्र­व्य- श­ब्दा­द् वा य­थो­दि­ता­द् व्य­क्ते­र् गु­णा­द्या­त्मि­का­याः प्रा­धा­न्ये­न गु­णी­भू­त­जा­त्या­त्म­नः प्र­ति­पा­द­ने स्या­द्वा­दि­नां क­श्चि- द् वि­रो­धो ये­न सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­य­श­ब्द­म् आ­च­क्षा­णा­नां पं­च­त­यी श­ब्द­प्र­वृ­त्ति­र् न सि­द्ध्ये­त् ॥ १­१­१ते­ने­च्छा­मा­त्र­तं­त्रं य­त्सं­ज्ञा­क­र्म त­द् इ­ष्य­ते । ना­मा­चा­र्यै­र् न जा­त्या­दि­नि­मि­त्ता­प­न्न­वि­ग्र­ह­म् ॥ ५­३ ॥ सि­द्धे हि जा­त्या­दि­नि­मि­त्तां­त­रे वि­व­क्षा­त्म­नः श­ब्द­स्य नि­मि­त्ता­त् सं­व्य­व­हा­रि­णां नि­मि­त्तां­त­रा­न­पे­क्षं सं­ज्ञा­क­र्म ना­मे­त्य् आ­हु­र् आ­चा­र्या­स् त­तो जा­त्या­दि­नि­मि­त्तं सं­ज्ञा­क­र­ण­म् अ­ना­दि­यो­ग्य­ता­पे­क्षं न ना­म । के­न चि­त् स्वे­च्छ­या सं­व्य­व­हा­रा­र्थं प्र­व­र्ति­त­त्त्वा­त्­, प­रा­प­र­वृ­द्ध­प्र­सि­द्धे­स् त­थै­वा­व्य­व­च्छे­दा­त्­, बा­ध­का­भा­वा­त् । ०­५का पु­न­र् इ­यं स्था­प­ने­त्य् आ­ह­;­ — व­स्तु­नः कृ­त­सं­ज्ञ­स्य प्र­ति­ष्ठा स्था­प­ना म­ता । स­द्भा­वे­त­र­भे­दे­न द्वि­धा त­त्त्वा­धि­रो­प­तः ॥ ५­४ ॥ स्था­प्य­त इ­ति स्था­प­ना प्र­ति­कृ­तिः सा चा­हि­त­ना­म् अ­क­स्यें­द्रा­दे­र् वा­स्त­व­स्य त­त्त्वा­ध्या­रो­पा­त् प्र­ति­ष्ठा सो ऽ­य- म् इ­त्य् अ­भि­सं­बं­धे­ना­न्य­स्य व्य­व­स्था­प­ना स्था­प­ना­मा­त्रं स्था­प­ने­ति व­च­ना­त् । त­त्रा­ध्या­रो­प्य­मा­ने­न भा­वें­द्रा­दि­ना स­मा­ना प्र­ति­मा स­द्भा­व­स्था­प­ना मु­ख्य­द­र्शि­नः स्व­यं त­स्या­स् त­द्बु­द्धि­सं­भ­वा­त् । क­थं­चि­त् सा­दृ­श्य­स­द्भा­वा­त् । १­०मु­ख्या­का­र­शू­न्या व­स्तु­मा­त्रा पु­न­र् अ­स­द्भा­व­स्था­प­ना प­रो­प­दे­शा­द् ए­व त­त्र सो ऽ­य­म् इ­ति सं­प्र­त्य­या­त् ॥ सा­द­रा­नु­ग्र­हा­कां­क्षा­हे­तु­त्वा­त् प्र­ति­भि­द्य­ते । ना­म्न­स् त­स्य त­था­भा­वा­भा­वा­द् अ­त्रा­वि­वा­द­तः ॥ ५­५ ॥ स्था­प­ना­या­म् ए­वा­द­रो नु­ग्र­हा­कां­क्षा च लो­क­स्य न पु­न­र् ना­म्नी­त्य् अ­त्र न हि क­स्य­चि­द् वि­वा­दो स्ति ये­न त­तः सा न प्र­ति­भि­द्य­ते । ना­म्नि क­स्य­चि­द् आ­द­र­द­र्श­ना­न् न त­त­स् त­द्भे­द इ­ति चे­न् न­, स्व­दे­व­ता­या­म् अ­ति­भ­क्ति­त­स् त­न्ना­म­के र्थे त­द­ध्या­रो­प­स्या­शु­वृ­त्ते­स् त­त्स्था­प­ना­या­म् ए­वा­द­रा­व­ता­रा­त् । त­द् अ­ने­न ना­म्नि क­स्य­चि­द् अ­नु­ग्र­हा­कां­क्षा­शं­का व्यु­द­स्ता­, १­५के­व­ल­म् आ­हि­त­ना­म­के व­स्तु­नि क­स्य­चि­त्का­दा­चि­त्की स्था­प­ना क­स्य­चि­त् तु का­लां­त­र­स्था­यि­नी नि­य­ता । भू­य- स् त­था सं­प्र­त्य­य­हे­तु­र् इ­ति वि­शे­षः ॥ न­न्व् अ­ना­हि­त­ना­म्नो पि क­स्य­चि­द् द­र्श­नें­ज­सा । पु­न­स् त­त्स­दृ­शे चि­त्र­क­र्मा­दौ दृ­श्य­ते स्व­तः ॥ ५­६ ॥ सो ऽ­य­म् इ­त्य् अ­व­सा­य­स्य प्रा­दु­र्भा­वः क­थं­च­न । स्था­प­ना सा च त­स्ये­ति कृ­त­सं­ज्ञ­स्य सा कु­तः ॥ ५­७ ॥ नै­त­त् स­न् ना­म सा­मा­न्य­स­द्भा­वा­त् त­त्र त­त्त्व­तः । क्वा­न्य­था सो य­म् इ­त्या­दि­व्य­व­हा­रः प्र­व­र्त­ता­म् ॥ ५­८ ॥ २­०न­न्व् ए­वं स­ति ना­म्नि स्था­प­ना­नु­प­प­त्ते­स् त­स्या­स् ते­न व्या­प्तिः क­थं न ता­दा­त्म्य­म् इ­ति चे­न् न­, वि­रु­द्ध­ध­र्मा­ध्या- सा­त् । त­था हि­ — सि­द्धं भा­व­म् अ­पे­क्ष्यै­व स्था­प­ना­याः प्र­वृ­त्ति­तः । त­द­पे­क्षां वि­ना ना­म भा­वा­द् भि­न्नं त­तः स्थि­त­म् ॥ ५­९ ॥ किं स्व­रू­प­प्र­का­रं द्र­व्य­म् इ­त्य् आ­ह­;­ — य­त् स्व­तो भि­मु­खं व­स्तु भ­वि­ष्य­त्प­र्य­यं प्र­ति । त­द्द्र­व्यं द्वि­वि­धं ज्ञे­य­म् आ­ग­मे­त­र­भे­द­तः ॥ ६­० ॥ २­५न ह्य् अ­व­स्त्व् ए­व द्र­व्य­म् अ­बा­धि­त­प्र­ती­ति­सि­द्धं वा­, ना­प्य् अ­ना­ग­त­प­रि­णा­म­वि­शे­षं प्र­ति ग्र­ही­ता­भि­मु­ख्यं न भ­व­ति पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्था­न­ल­क्ष­ण­त्वा­द् व­स्तु­नः स­र्व­था त­द्वि­प­री­त­स्य प्र­ती­ति­वि­रु­द्ध­त्वा­त् । त­च् च द्वि­वि­ध- म् आ­ग­म­नो आ­ग­म­भे­दा­त् प्र­ति­प­त्त­व्य­म् ॥ आ­त्मा त­त्प्र­भृ­त­ज्ञा­यी यो ना­मा­नु­प­यु­क्त­धीः । सो त्रा­ग­मः स­मा­म्ना­तः स्या­द् द्र­व्यं ल­क्ष­णा­न्व­या­त् ॥ ६­१ ॥ अ­नु­प­यु­क्तः प्रा­भृ­त­ज्ञा­यी आ­त्मा­ग­मः । क­थं द्र­व्य­म् इ­ति ना­शं­क­नी­यं द्र­व्य­ल­क्ष­णा­न्व­या­त् । जी­वा­दि- ३­०प्रा­भृ­त­ज्ञ­स्या­त्म­नो नु­प­यु­क्त­स्यो­प­यु­क्तं त­त्प्रा­भृ­त­ज्ञा­ना­ख्य­म् अ­ना­ग­त­प­रि­णा­म­वि­शे­षं प्र­ति गृ­ही­ता­भि­मु­ख्य­स्व­भा­व- त्व­सि­द्धेः ॥ नो आ­ग­मः पु­न­स् त्रे­धा ज्ञ­श­री­रा­दि­भे­द­तः । त्रि­का­ल­गो­च­रं ज्ञा­तुः श­री­रं त­त्र च त्रि­धा ॥ ६­२ ॥ भा­वि नो आ­ग­म­द्र­व्य­म् ए­ष्य­त् प­र्या­य­म् ए­व त­त् । त­था त­द्व्य­ति­रि­क्तं च क­र्म­नो क­र्म­भे­द­भृ­त् ॥ ६­३ ॥ १­१­२ज्ञा­ना­वृ­त्त्या­दि­भे­दे­न क­र्मा­ने­क­वि­धं म­त­म् । नो क­र्म च श­री­र­त्व­प­रि­णा­म­नि­रु­त्सु­क­म् ॥ ६­४ ॥ पु­द्ग­ल­द्र­व्य­मा­हा­र­प्र­भृ­त्यु­प­च­या­त्म­क­म् । वि­ज्ञा­त­व्यं प्र­पं­चे­न य­था­ग­म­म् अ­बा­धि­त­म् ॥ ६­५ ॥ न­न्व् आ­ग­त­प­रि­णा­म­वि­शे­षं प्र­ति गृ­ही­ता­भि­मु­ख्यं द्र­व्य­म् इ­ति द्र­व्य­ल­क्ष­ण­म् अ­यु­क्तं­, गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­ति त­स्य सू­त्रि­त­त्वा­त्­, त­दा­ग­म­वि­रो­धा­द् इ­ति क­श्चि­त् । सो पि सू­त्रा­र्था­न­भि­ज्ञः । प­र्य­य­व­द्द्र­व्य­म् इ­ति हि सू­त्र­का­रे­ण ०­५व­द­ता त्रि­का­ल­गो­च­रा­न­त­क्र­म­भा­वि­प­रि­णा­मा­श्र­यं द्र­व्य­म् उ­क्तं । त­च् च य­दा­ना­ग­त­प­रि­णा­म­वि­शे­षं प्र­त्य­भि­मु­खं त­दा व­र्त­मा­न­प­र्या­या­क्रां­तं प­रि­त्य­क्त­पू­र्व­प­र्या­यं च नि­श्ची­य­ते न्य­था­ना­ग­त­प­रि­णा­मा­भि­मु­ख्या­नु­प­प­त्तेः स्व­र­वि­षा­णा- दि­व­त् । के­व­लं द्र­व्या­र्थ­प्र­धा­न­त्वे­न व­च­ने ऽ­ना­ग­त­प­रि­णा­मा­भि­मु­ख­म् अ­ती­त­प­रि­णा­मं वा­नु­पा­यि द्र­व्य­म् इ­ति नि­क्षे­प- प्र­क­र­णे त­था द्र­व्य­ल­क्ष­ण­म् उ­क्तं । सू­त्र­का­रे­ण तु प­र­म­त­व्य­व­च्छे­दे­न प्र­मा­णा­र्प­णा­द् गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­ति सू­त्रि­तं क्र­मा­क्र­मा­ने­कां­त­स्य त­था व्य­व­स्थि­तेः ॥ १­०कु­त­स् त­र्हि त्रि­का­ला­नु­या­यि द्र­व्यं सि­द्ध­म् इ­त्य् आ­ह­;­ — अ­न्व­य­प्र­त्य­या­त् सि­द्धं स­र्व­था बा­ध­व­र्जि­ता­त् । त­द्द्र­व्यं ब­हि­रं­त­श् च मु­ख्यं गौ­णं त­तो ऽ­प­र­म् ॥ ६­६ ॥ त­द् ए­वे­द­म् इ­त्य् ए­क­त्व­प्र­त्य­भि­ज्ञा­न­म् अ­न्व­य­प्र­त्य­यः स ता­व­ज् जी­वा­दि­प्रा­भृ­त­ज्ञा­यि­न्या­त्म­न्य­नु­प­यु­क्ते जी­वा­द्या­ग­म- द्र­व्ये स्ति । य ए­वा­हं जी­वा­दि प्रा­भृ­त­ज्ञा­ने स्व­य­म् उ­प­यु­क्तः प्रा­ग् आ­स­न् स ए­वे­दा­नीं त­न् ना­नु­प­यु­क्तो व­र्ते पु­न­र् उ- प­यु­क्तो भ­वि­ष्या­मी­ति सं­प्र­त्य­या­त् । न चा­यं भ्रां­तः स­र्व­था बा­ध­व­र्जि­त­त्वा­त् । न ता­व­द् अ­स्म­दा­दि­प्र­त्य­क्षे­ण १­५त­स्य बा­ध­स् त­द्वि­ष­ये स्व­सं­वे­द­न­स्या­पि वि­श­द­स्य व­र्त­मा­न­प­र्या­य­वि­ष­य­स्या­प्र­व­र्त­ना­त् । ना­प्य् अ­नु­मा­ने­न त­स्य बा­ध­स् त­स्य त­द्वि­प­री­त­वि­ष­य­व्य­व­स्था­प­क­स्या­सं­भ­वा­त् । य­त् स­त् त­त् स­र्वं क्ष­णि­क­म् अ­क्ष­णि­के स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् त- ल्ल­क्ष­ण­स­त्त्वा­नु­प­प­त्ते­र् इ­त्य् अ­नु­मा­ने­न त­द्बा­ध इ­ति चे­न् ना­स्य वि­रु­द्ध­त्वा­त् । स­त्त्वं ह्य् अ­र्थ­क्रि­य­या व्या­प्तं­, सा च क्र­म­यौ­ग­प­द्या­भ्यां ते च क­थं­चि­द् अ­न्व­यि­त्वे­न­, स­र्व­था­न­न्व­यि­नः क्र­म­यौ­ग­प­द्य­वि­रो­धा­द् अ­र्थ­क्रि­या­वि­र­हा­त् स­त्त्वा- नु­प­प­त्ते­र् इ­ति स­म­र्थ­ना­त् । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­म् आ­त्म­न्य् ए­क­त्व­प्र­त्य­यं बा­ध­त इ­ति चे­न् न­, ए­क­त्र सं­ता­ने त­स्य २­०जा­तु­चि­द­भा­वा­त् । ना­ना सं­ता­न­चि­त्ते­षु त­द्द­र्श­ना­द् ए­क­सं­ता­न­चि­त्ते­षु स­द्भा­व इ­ति चे­न् न­, अ­ने­क­सं­ता­न- वि­भा­गा­भा­व­प्र­सं­गा­त् । स­दृ­श­त्वा­वि­शे­षे पि के­षां­चि­द् ए­व चि­त्त­वि­शे­षा­णा­म् ए­क­सं­ता­न­त्वं प्र­त्या­स­त्ति­वि­शे­षा­त् प­रे­षां ना­ना­सं­ता­न­वि­भा­ग­सि­द्धौ सि­द्ध­म् ए­क­द्र­व्या­त्म­क­चि­त्त­वि­शे­षा­णा­म् ए­क­सं­ता­न­त्वं द्र­व्य­प्र­त्या­स­त्ते­र् ए­व त­था भा­व­नि­बं­ध­न­त्वो­प­प­त्ते­र् उ­पा­दा­नो­पा­दे­य­भा­वा­नं­त­र्या­दे­र् अ­पा­कृ­त­त्वा­त् । त­तो ऽ­स्ख­ल­त्सा­दृ­श्य­प्र­त्य­भि­ज्ञा­ना­त् सा­दृ­श्य- सि­द्धि­व­द­स्ख­ल­दे­क­त्व­प्र­त्य­भि­ज्ञा­ना­द् ए­क­त्व­सि­द्धि­र् ए­वे­ति नि­रू­पि­त­प्रा­यं । ए­ते­न जी­वा­दि­नो आ­ग­म­द्र­व्य­सि­द्धि- २­५र् उ­क्ता । य ए­वा­हं म­नु­ष्य­जी­वः प्रा­ग् आ­स­न् स ए­वा­धु­ना दे­वो व­र्ते पु­न­र् म­नु­ष्यो भ­वि­ष्या­मी­त्य् अ­न्व­य­प्र­त्य­य­स्य स­र्व­था­प्य् अ­बा­ध्य­मा­न­स्य स­द्भा­वा­त् । य­द् ए­वं ज­लं शु­क्ति­वि­शे­षे प­ति­तं त­द् ए­व मु­क्ता­फ­ली­भू­त­म् इ­त्या­द्य­न्व­य- प्र­त्य­य­व­त् । न­नु च जी­वा­दि­नो आ­ग­म­द्र­व्य­म् अ­सं­भा­व्यं जी­वा­दि­त्व­स्य सा­र्व­का­लि­क­त्वे­ना­ना­ग­त­त्वा­सि­द्धे­स् त- द­भि­मु­ख्य­स्य क­स्य­चि­द् अ­भा­वा­द् इ­ति चे­त् । स­त्य­म् ए­त­त् । त­त ए­व जी­वा­दि­वि­शे­षा­पे­क्ष­यो­दा­हृ­तो जी­वा­दि- द्र­व्य­नि­क्षे­पो । न­न्व् ए­व­म् आ­ग­म­द्र­व्यं वा बा­धि­ता­त् त­द­न्व­य­प्र­त्य­या­न् मु­ख्यं सि­द्ध्य­तु ज्ञा­य­क­श­री­रं तु त्रि­का­ल­गो­च­रं ३­०त­द्व्य­ति­रि­क्तं च क­र्म­नो क­र्म­वि­क­ल्प­म् अ­ने­क­वि­धं क­थं त­था सि­द्ध्ये­त् प्र­ती­त्य­भा­वा­द् इ­ति चे­न् न­, त­त्रा­पि त­था- वि­धा­न्व­य­प्र­त्य­य­स्य स­द्भा­वा­त् । य­द् ए­व मे श­री­रं ज्ञा­तु­म् आ­र­भ­मा­ण­स्य त­त्त्वं त­दे­वे­दा­नीं प­रि­स­मा­प्त­त­त्त्व­ज्ञा­न­स्य व­र्त­त इ­ति व­र्त­मा­न­ज्ञा­य­क­श­री­रे ता­व­द् अ­न्व­य­प्र­त्य­यः । य­द् ए­वो­प­यु­क्त­त­त्त्व­ज्ञा­न­स्य मे श­री­र­म् आ­सी­त् त­द् ए­वा­धु­ना­नु­प- यु­क्त­त­त्त्व­ज्ञा­न­स्ये­त्य् अ­ती­त­ज्ञा­य­क­श­री­रे प्र­त्य­व­म­र्शः । य­द् ए­वा­धु­ना­नु­प­यु­क्त­त­त्त्व­ज्ञा­न­स्य श­री­रं त­द् ए­वो­प­यु­क्त­त­त्त्व- ज्ञा­न­स्य भ­वि­ष्य­ती­त्य् अ­ना­ग­त­ज्ञा­य­क­श­री­रे प्र­त्य­यः । त­र्हि ज्ञा­य­क­श­री­रं भा­वि­नो आ­ग­म­द्र­व्या­द् अ­न­न्य­द् ए­वे­ति १­१­३चे­न् न­, ज्ञा­य­क­वि­शि­ष्ट­स्य त­तो न्य­त्वा­त् । त­स्या­ग­म­द्र­व्या­द् अ­न्य­त्वं सु­प्र­ती­त­म् ए­वा­ना­त्म­त्वा­त् । क­र्म नो­क­र्मं वा­न्व­य­प्र­त्य­य­प­रि­च्छि­न्नं ज्ञा­य­क­श­री­रा­द् अ­न­न्य­द् इ­ति चे­त् न­, का­र्म­ण­स्य श­री­र­स्य तै­ज­स­स्य च श­री­र­स्य श­री­र­भा­व­म् आ­प­न्न­स्या­हा­रा­दि­पु­द्ग­ल­स्य वा ज्ञा­य­क­श­री­र­त्वा­सि­द्धेः­, औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­श­री­र­त्र­य­स्यै­व ज्ञा­य­क­श­री­र­त्वो­प­प­त्ते­र् अ­न्य­था वि­ग्र­ह­ग­ता­व् अ­पि जी­व­स्यो­प­यु­क्त­ज्ञा­न­त्व­प्र­सं­गा­त् तै­ज­स­का­र्म­ण­श­री­र­योः स­द्भा­वा­त् । ०­५क­र्म नो­क­र्म नो­आ­ग­म­द्र­व्यं भा­वि­नो आ­ग­म­द्र­व्या­द् अ­न­र्थां­त­र­म् इ­ति चे­न् न­, जी­वा­दि­प्रा­भृ­त­ज्ञा­यि­पु­रु­ष­क­र्म नो­क­र्म- भा­व­म् आ­प­न्न­स्यै­व त­था­भि­धा­ना­त् त­तो न्य­स्य भा­वि­नो आ­ग­म­द्र­व्य­त्वो­प­ग­मा­त् । त­द् ए­त­दु­क्त­प्र­का­रं द्र­व्यं य­थो- दि­त­स्व­रू­पा­पे­क्ष­या मु­ख्य­म् अ­न्य­था­त्वे­ना­ध्या­रो­पि­तं गौ­ण­म् अ­व­बो­द्ध­व्य­म् ॥ सां­प्र­तो व­स्तु­प­र्या­यो भा­वो द्वे­धा स पू­र्व­व­त् । आ­ग­मः प्रा­भृ­त­ज्ञा­यी पु­मां­स् त­त्रो­प­यु­क्त­धीः ॥ ६­७ ॥ नो आ­ग­मः पु­न­र् भा­वो व­स्तु त­त्प­र्य­या­त्म­क­म् । द्र­व्या­द् अ­र्थां­त­रं भे­द­प्र­त्य­या­द् ध्व­स्त­बा­ध­ना­त् ॥ ६­८ ॥ १­०व­स्तु­नः प­र्या­य­स्व­भा­वो भा­व इ­ति व­च­ना­त् त­स्या­व­स्तु­स्व­भा­व­ता व्यु­द­स्य­ते । सां­प्र­त इ­ति व­च­ना­त् का­ल­त्र­य- व्या­पि­नो द्र­व्य­स्य भा­व­रू­प­ता । न­न्व् ए­व­म् अ­ती­त­स्या­ना­ग­त­स्य च प­र्या­य­स्य भा­व­रू­प­ता­वि­रो­धा­द् व­र्त­मा­न­स्या­पि सा न स्या­त् त­स्य पू­र्वा­पे­क्ष­या­ना­ग­त­त्वा­त् उ­त्त­रा­पे­क्ष­या­ती­त­त्वा­द­तो भा­व­ल­क्ष­ण­स्या­व्या­प्ति­र् अ­सं­भ­वो वा स्या­द् इ­ति चे­न् न­, अ­ती­त­स्या­ना­ग­त­स्य च प­र्या­य­स्य स्व­का­ला­पे­क्ष­या सां­प्र­ति­क­त्वा­द् भा­व­रू­प­तो­प­प­त्ते­र् अ­न­नु­या­यि­नः प­रि­णा­म­स्य सां­प्र­ति­क­त्वो­प­ग­मा­द् उ­क्त­दो­षा­भा­वा­त् । स तु भा­वो द्वे­धा द्र­व्य­व­दा­ग­म­नो आ­ग­म­वि­क­ल्पा­त् । त­त्प्रा­भृ­त- १­५वि­ष­यो­प­यो­गा­वि­ष्ट आ­त्मा आ­ग­मः जी­वा­दि­प­र्या­या­वि­ष्टो ऽ­न्य इ­ति व­च­ना­त् । क­थं पु­न­र् आ­ग­मो जी­वा­दि­भा­व इ­ति चे­त्­, प्र­त्य­य­जी­वा­दि­व­स्तु­नः सां­प्र­ति­क­प­र्या­य­त्वा­त् । प्र­त्य­या­त्म­का हि जी­वा­द­यः प्र­सि­द्धा ए­वा­र्था- भि­धा­ना­त्म­क­जी­वा­दि­व­त् । त­त्र जी­वा­दि­वि­ष­यो­प­यो­गा­ख्ये­न त­त्प्र­त्य­ये­ना­वि­ष्टः पु­मा­न् ए­व त­दा­ग­म इ­ति न वि­रो­धः­, त­तो न्य­स्य जी­वा­दि­प­र्या­या­वि­ष्ट­स्या­र्था­दे­र् नो आ­ग­म­भा­व­जी­व­त्वे­न व्य­व­स्था­प­ना­त् । न चै­वं­प्र­का­रो भा­वो ऽ­सि­द्ध­स् त­स्य बा­ध­र­हि­ते­न प्र­त्य­ये­न सा­धि­त­त्वा­त् प्रो­क्त­प्र­का­र­द्र­व्य­व­त् । ना­पि द्र­व्या­द् अ­न­र्थां­त­र­म् ए­व त­स्या- २­०बा­धि­त­भे­द­प्र­त्य­य­वि­ष­य­त्वा­त् अ­न्य­था­न्व­य­प्र­त्य­य­वि­ष­य­त्वा­नु­षं­गा­द् द्र­व्य­व­त् ॥ ना­मो­क्तं स्था­प­ना द्र­व्यं द्र­व्या­र्थि­क­न­या­र्प­णा­त् । प­र्या­या­र्था­र्प­णा­द् भा­व­स् तै­र् न्या­सः स­म्य­गी­रि­तः ॥ ६­९ ॥ न­न्व् अ­स्तु द्र­व्यं शु­द्ध­म् अ­शु­द्धं च द्र­व्या­र्थि­क­न­या­दे­शा­त् ना­म­स्था­प­ने तु क­थं त­योः प्र­वृ­त्ति­म् आ­र­भ्य प्रा­गु- प­र­मा­द् अ­न्व­यि­त्वा­द् इ­ति ब्रू­मः । न च त­द­सि­द्धं दे­व­द­त्त इ­त्या­दि ना­म्नः क्व­चि­द् बा­ला­द्य­व­स्था­भे­दा­द् भि­न्ने पि वि­च्छे- दा­नु­प­प­त्ते­र् अ­न्व­यि­त्व­सि­द्धेः । क्षे­त्र­पा­ला­दि­स्था­प­ना­या­श् च का­ल­भे­दे पि त­था­त्वा­वि­च्छे­द इ­त्य् अ­न्व­यि­त्व­म् अ­न्व­य­प्र­त्य­य- २­५वि­ष­य­त्वा­त् । य­दि पु­न­र् अ­ना­द्य­नं­ता­न्व­या­स­त्त्वा­न् ना­म­स्था­प­न­यो­र् अ­न­न्व­यि­त्वं त­दा घ­टा­दे­र् अ­पि न स्या­त् । त­था च कु­तो द्र­व्य­त्वं ? व्य­व­हा­र­न­या­त् त­स्या­वां­त­र­द्र­व्य­त्वे त­त ए­व ना­म­स्था­प­न­यो­स् त­द् अ­स्तु वि­शे­षा­भा­वा­त् । त­तः सू­क्तं ना­म­स्था­प­ना­द्र­व्या­णि द्र­व्या­र्थि­क­स्य नि­क्षे­प इ­ति । भा­व­स् तु प­र्या­या­र्थि­क­स्य सां­प्र­ति­क­वि­शे­ष­मा­त्र­त्वा­त् त­स्य । त­द् ए­तै­र् ना­मा­दि­भि­र् न्या­सो न मि­थ्या­, स­म्य­ग् इ­त्य् अ­धि­का­रा­त् । स­म्य­क्त्वं पु­न­र् अ­स्य सु­न­यै­र् अ­धि­ग­म्य­मा­न­त्वा­त् ॥ ते­षां द­र्श­न­जी­वा­दि­प­दा­र्था­ना­म­शे­ष­तः । इ­ति सं­प्र­ति­प­त्त­व्यं त­च्छ­ब्द­ग्र­ह­णा­द् इ­ह ॥ ७­० ॥ ३­०य­द् अ­म­स्तं क­श्चि­त् त­द्ग्र­ह­णं सू­त्रे न­र्थ­कं ते­न वि­ना­पि ना­मा­दि­भि­र् न्या­सः । स­म्य­ग्द­र्श­न­जी­वा­दी­ना­म् इ­त्य् अ­भि- सं­बं­ध­सि­द्धे­स् ते­षां प्र­कृ­त­त्वा­न् न जी­वा­दी­ना­म् ए­व अ­नं­त­र­त्वा­त् त­द­भि­सं­बं­ध­प्र­स­क्ति­स् ते­षां वि­शे­षा­द् इ­ष्ट­त्वा­त् प्र­कृ­त- द­र्श­ना­दी­ना­म् अ­बा­ध­क­त्वा­त् त­द्वि­ष­य­त्वे­ना­प्र­धा­न­त्वा­च् च । ना­पि स­म्य­ग्द­र्श­ना­दी­ना­म् ए­व ना­मा­दि­न्या­सा­भि­सं­बं­धा- प­त्तिः जी­वा­दी­ना­म् अ­पि प्र­त्या­स­न्न­त्वे­न त­द­भि­सं­बं­ध­घ­ट­ना­द् इ­ति । त­द् अ­ने­न नि­र­स्तं । स­म्य­ग्द­र्श­ना­दी­नां प्र­धा- १­१­४ना­ना­म् अ­प्र­त्या­स­न्ना­नां जी­वा­दी­नां च प्र­धा­ना­नां प्र­त्या­स­न्ना­नां ना­मा­दि­न्या­सा­भि­सं­बं­धा­र्थ­त्वा­त् त­द्ग्र­ह­ण­स्य । त­द­भा­वे प्र­त्या­स­त्तेः प्र­धा­नं ब­ली­य इ­ति न्या­या­त् स­म्य­ग्द­र्श­ना­दी­ना­म् ए­व त­त्प्र­सं­ग­स्य नि­वा­र­यि­तु­म् अ­श­क्तेः ॥ न­न्व् अ­नं­तः प­दा­र्था­नां नि­क्षे­पो वा­च्य इ­त्य् अ­स­न् । ना­मा­दि­ष्व् ए­व त­स्यां­त­र्भा­वा­त् सं­क्षे­प­रू­प­तः ॥ ७­१ ॥ सं­ख्या­त ए­व नि­क्षे­प­स् त­त्प्र­रू­प­क­न­या­नां सं­ख्या­त­त्वा­त्­, सं­ख्या­ता ए­व न­या­स् त­च्छ­ब्दा­नां सं­ख्या­त­त्वा­त् । ०­५"­या­वं­तो व­च­न­प­था­स् ता­वं­तः सं­भ­वं­ति न­य­वा­दाः­" इ­ति व­च­ना­त् । त­तो न नि­क्षे­पो ऽ­नं­त­वि­क­ल्पः प्र­पं­च­तो पि प्र­सं­ज­नी­य इ­ति चे­न् न­, वि­क­ल्पा­पे­क्ष­या­र्था­पे­क्ष­या च नि­क्षे­प­स्या­सं­ख्या­त­तो­प­प­त्ते­र् अ­नं­त­तो­प­प­त्ते­श् च त­था­भि­धा­ना­त् । के­व­ल­म् अ­नं­त­भे­द­स्या­पि नि­क्षे­प­स्य ना­मा­दि­वि­जा­ती­य­स्या­भा­वा­न् ना­मा­दि­ष्व् अं­त­र्भा­वा­त् सं­क्षे­प­त­श् चा­तु­र्वि­ध्य­म् आ­ह ॥ न­न्व् ए­व­म्­ — द्र­व्य­प­र्या­य­तो वा­च्यो न्या­स इ­त्य् अ­प्य् अ­सं­ग­त­म् । अ­ति­सं­क्षे­प­त­स् त­स्या­नि­ष्टे­र् अ­त्रा­न्य­था­स्तु सः ॥ ७­२ ॥ १­०न ह्य् अ­त्रा­ति­सं­क्षे­प­तो नि­क्षे­पो वि­व­क्षि­तो ये­न त­द्द्वि­वि­ध ए­व स्या­द् द्र­व्य­तः प­र्या­य­त­श् चे­ति त­था वि­व­क्षा­यां तु त­स्य द्वै­वि­ध्ये न किं­चि­द् अ­नि­ष्टं । सं­क्षे­प­त­स् तु च­तु­र्वि­धो सौ क­थि­त इ­ति स­र्व­म् अ­न­व­द्य­म् ॥ न­नु न्या­सः प­दा­र्था­नां य­दि स्या­न् न्य­स्य­मा­न­ता । त­दा ते­भ्यो न भि­न्नः स्या­द् अ­भे­दा­द् ध­र्म­ध­र्मि­णोः ॥ ७­३ ॥ भे­दे ना­मा­दि­त­स् त­स्य प­रो न्या­सः प्र­क­ल्प्य­ता­म् । त­था च स­त्य­व­स्था­नं क्व स्या­त् त­स्ये­ति के­च­न ॥ ७­४ ॥ न हि जी­वा­द­यः प­दा­र्था ना­मा­दि­भि­र् न्य­स्यं­ते­, न पु­न­स् ते­भ्यो भि­न्नो न्या­स इ­त्य् अ­त्र वि­शे­ष­हे­तु­र् अ­स्ति य­तो १­५ऽ­न­व­स्था न स्या­त् ध­र्म­ध­र्मि­णो­र् भे­दो­प­ग­मा­त् । त­न्न्या­स­स्या­पि तै­र् न्या­सां­त­रे त­स्या­पि तै­र् न्या­सां­त­रे त­स्या­पि तै­र् न्या­सां­त­र­स्य दु­र्नि­वा­र­त्वा­द् इ­ति के­चि­त् ॥ त­द­यु­क्त­म् अ­ने­कां­त­वा­दि­ना­म् अ­नु­प­द्र­वा­त् । स­र्व­थै­कां­त­वा­द­स्य प्रो­क्त­नी­त्या नि­वा­र­णा­त् ॥ ७­५ ॥ द्र­व्या­र्थि­क­न­या­त् ता­व­द् अ­भे­दे न्या­स­त­द्व­तोः । न्या­सो न्या­स­व­द­र्था­ना­म् इ­ति गौ­णी व­चो­ग­तिः ॥ ७­६ ॥ प­र्या­या­र्थ­न­या­द् भे­दे त­यो­र् मु­ख्यै­व सा म­ता । न्या­स­स्या­पि च ना­मा­दि­न्या­से­ष्टे­र् ना­न­व­स्थि­तिः ॥ ७­७ ॥ २­०भे­द­प्र­भे­द­रू­पे­णा­नं­त­त्वा­त् स­र्व­व­स्तु­नः । स­द्भि­र् वि­चा­र्य­मा­ण­स्य प्र­मा­णा­न् ना­न्य­था ग­तिः ॥ ७­८ ॥ न्य­स्य­मा­न­ता प­दा­र्थे­भ्यो ऽ­न­र्थां­त­र­म् ए­व चे­त्य् ए­कां­त­वा­दि­न ए­वो­प­द्र­वं­ते न पु­न­र् अ­ने­कां­त­वा­दि­न­स् ते­षां द्र­व्या­र्थि- क­न­या­र्प­णा­त् त­द­भे­द­स्य­, प­र्या­या­र्था­र्प­णा­द् भे­द­स्ये­ष्ट­त्वा­त् । त­त्रा­भे­द­वि­व­क्षा­यां प­दा­र्था­नां न्या­स इ­ति गौ­णी वा­चो- यु­क्तिः प­दा­र्थे­भ्यो ऽ­न­न्य­स्या­पि न्या­स­स्य भे­दे­नो­प­च­रि­त­स्य त­था क­थ­ना­त् । न हि द्र­व्या­र्थि­क­स्य त­द्भे­दो मु­ख्यो स्ति त­स्या­भे­द­प्र­धा­न­त्वा­त् । भे­द­वि­व­क्षा­यां तु मु­ख्या सा प­र्या­या­र्थि­क­स्य भे­द­प्र­धा­न­त्वा­त् । न च २­५त­त्रा­न­व­स्था­, न्या­स­स्या­पि ना­मा­दि­भि­र् न्या­सो­प­ग­मा­त् । ना­म­जी­वा­द­यः स्था­प­ना­जी­वा­द­यो द्र­व्य­जी­वा­द­यो भा­व­जी­वा­द­य­श् चे­ति जी­वा­दि­भे­दा­नां प्र­त्ये­कं ना­मा­दि­भे­दे­न व्य­व­हा­र­स्य प्र­वृ­त्तेः प­रा­प­र­त­त्प्र­भे­दा­ना­म् अ­नं­त­त्वा­त् स­र्व­स्य व­स्तु­नो ऽ­नं­ता­त्म­क­त्वे­नै­व प्र­मा­ण­तो वि­चा­र्य­मा­ण­स्य व्य­व­स्थि­त­त्वा­त् स­र्व­थै­कां­ते प्र­ती­त्य­भा­वा­त् ॥ न­नु ना­मा­द­यः के न्ये न्य­स्य­मा­ना­र्थ­रू­प­तः । यै­र् न्या­सो स्तु प­दा­र्था­ना­म् इ­ति के प्य् अ­नु­युं­ज­ते ॥ ७­९ ॥ ते­भ्यो पि भे­द­रू­पे­ण क­थं­चि­द् अ­व­सा­य­तः । ना­मा­दी­नां प­दा­र्थे­भ्यः प्रा­य­शो द­त्त­म् उ­त्त­र­म् ॥ ८­० ॥ ३­०ना­में­द्रा­दिः पृ­थ­क्ता­व­द्भा­वें­द्रा­देः प्र­ती­य­ते । स्था­प­नें­द्रा­दि­र् अ­प्य् ए­वं द्र­व्यें­द्रा­दि­श् च त­त्त्व­तः ॥ ८­१ ॥ त­द्भे­द­श् च प­दा­र्थे­भ्यः क­थं­चि­द् ध­ट­रू­प­व­त् । स्था­प्य­स्था­प­क­भा­वा­दे­र् अ­न्य­था­नु­प­प­त्ति­तः ॥ ८­२ ॥ ना­मा­द­यो वि­शे­षा जी­वा­द्य­र्था­त् क­थं­चि­द् भि­न्ना नि­क्षि­प्य­मा­ण­नि­क्षे­प­क­भा­वा­त् सा­मा­न्य­वि­शे­ष­भा­वा­त् प्र­त्य­या­दि­भे­दा­च् च । त­त­स् ते­षा­म् अ­भे­दे त­द­नु­प­प­त्ते­र् इ­ति । घ­टा­द्रू­पा­दी­ना­म् इ­व प्र­ती­ति­सि­द्ध­त्वा­न् ना­मा­दी­नां न्य­स्य- मा­ना­र्था­द्भे­दे­न त­स्य तै­र् न्या­सो यु­क्त ए­व । न हि ना­में­द्रः स्था­प­नें­द्रो द्र­व्यें­द्रो वा भा­वें­द्रा­द् अ­भि­न्न ए­व प्र­ती- १­१­५य­ते ये­न ना­में­द्रा­दि­वि­शे­षा­णां त­द्व­तो भे­दो न स्या­त् । न­न्व् ए­वं ना­मा­दी­नां प­र­स्प­र­प­रि­हा­रे­ण स्थि­त­त्वा­द् ए- क­त्रा­र्थे व­स्था­नं न स्या­त् वि­रो­धा­त् शी­तो­ष्ण­स्प­र्श­व­त्­, स­त्त्वा­स­त्त्व­व­द् वे­ति चे­न् न­; अ­सि­द्ध­त्वा­द् वि­रो­ध­स्य ना­मा- दी­ना­म् ए­क­त्र द­र्श­ना­द् वि­रो­ध­स्या­द­र्श­न­सा­ध्य­त्वा­त् । प­र­मै­श्व­र्य­म् अ­नु­भ­व­त् क­श्चि­त् मा हि भा­वें­द्रः सां­प्र­ति­कें- द्र­त्व­प­र्या­या­व् इ­ष्ट­त्वा­त् । स ए­वा­ना­ग­त­म् इं­द्र­त्व­प­र्या­यं प्र­ति गृ­ही­ता­भि­मु­ख्य­त्वा­द् द्र­व्यें­द्रः­, स ए­वें­द्रां­त­र­त्वे­न ०­५व्य­व­स्था­प्य­मा­नः स्था­प­नें­द्रः­, स ए­वें­द्रां­त­र­ना­म् ना­भि­धी­य­मा­नो ना­में­द्र इ­त्य् ए­क­त्रा­त्म­नि दृ­श्य­मा­ना­नां क­थ­म् इ­ह वि­रो­धो ना­म अ­ति­प्र­सं­गा­त् । त­त ए­व न ना­मा­दी­नां सं­क­रो व्य­ति­क­रो वा स्व­रू­पे­णै­व प्र­ती­तेः । त­द् अ­ने­न ना­मा­दी­ना­म् ए­क­त्रा­भा­व­सा­ध­ने वि­रो­धा­दि­सा­ध­न­स्या­सि­द्धि­र् उ­क्ता । ये­ना­त्म­ना ना­म ते­नै­व स्था­प­ना­दी­ना­म् ए­क­त्रै- क­दा वि­रो­ध ए­वे­ति चे­त् न­, त­था­न­भ्यु­प­ग­मा­त् ॥ ए­क­त्रा­र्थे वि­रो­ध­श् चे­न् ना­मा­दी­नां स­हो­च्य­ते । नै­क­त्वा­सि­द्धि­तो र्थ­स्य ब­हि­रं­त­श् च स­र्व­था ॥ ८­३ ॥ १­०न हि ब­हि­रं­त­र् वा स­र्व­थै­क­स्व­भा­वं भा­व­म् अ­नु­भ­वा­मो ना­नै­क­स्व­भा­व­स्य त­स्य प्र­ती­ते­र् बा­ध­का­भा­वा­त् । न च त­था­भू­ते र्थे­, ये­न स्व­भा­वे­न ना­म­व्य­व­हा­र­स् ते­नै­व स्था­प­ना­दि­व्य­व­ह­र­णं त­स्य प्र­ति­नि­य­त­स्व­भा­व­नि­बं­ध­न­त­या- नु­भू­ते­र् इ­ति क­थं वि­रो­धः सि­द्ध्ये­त् । किं च । ना­मा­दि­भ्यो वि­रो­धो न­न्यो ऽ­न्यो वा स्या­द् उ­भ­य­रू­पो वा ? प्र­थ­म­द्वि­ती­य­प­क्ष­यो­र् ना­सौ वि­रो­ध­क इ­त्य् आ­ह­;­ — ना­मा­दे­र् अ­वि­भि­न्न­श् चे­द् वि­रो­धो न वि­रो­ध­कः । ना­मा­द्या­त्म­व­द् अ­न्य­श् चे­त् कः क­स्या­स् तु वि­रो­ध­कः ॥ ८­४ ॥ १­५न ता­व­द् आ­त्म­भू­तो वि­रो­धो ना­मा­दी­नां वि­रो­ध­कः स्या­द् आ­त्म­भू­त­त्वा­न् ना­मा­दि­स्वा­त्म­व­त् वि­प­र्य­यो वा । ना­प्य् अ­ना­त्म­भू­तो ऽ­ना­त्म­भू­त­त्वा­द् वि­रो­ध­को र्थां­त­र­व­त् वि­प­र्य­यो वा ॥ भि­न्ना­भि­न्नो वि­रो­ध­श् चे­त् किं न ना­मा­द­य­स् त­था । कु­त­श्चि­त् त­द्व­तः सं­ति क­थं­चि­द् भि­द­भि­द्भृ­तः ॥ ८­५ ॥ वि­रो­धो वि­रो­धि­भ्यः क­थं­चि­द् भि­न्नो ऽ­भि­न्न­श् चा­वि­रु­द्धो न पु­न­र् ना­मा­द­य­स् त­द्व­तो र्था­द् इ­ति ब्रु­वा­णो न प्रे­क्षा­वा­न् ॥ ए­क­स्य भा­व­तो ऽ­क्षी­ण­का­र­ण­स्य स­दु­द्भ­वे । क्ष­यो वि­रो­ध­क­स् त­स्य सो र्थो य­द्य् अ­भि­धी­य­ते ॥ ८­६ ॥ २­०त­दा ना­मा­द­यो न स्युः प­र­स्प­र­वि­रो­ध­काः । स­कृ­त्सं­भ­वि­नो र्थे­षु जी­वा­दि­षु वि­नि­श्चि­ताः ॥ ८­७ ॥ न वि­रो­धो ना­म क­श्चि­द् अ­र्थो ये­न वि­रो­धि­भ्यो भि­न्नः स्या­त् के­व­ल­म् अ­क्षी­ण­का­र­ण­स्य सं­ता­ने­न प्र­व­र्त­मा­न­स्य शी­ता­देः क्ष­यो य­स्यो­द्भ­वे पा­व­का­देः स ए­व त­स्य वि­रो­ध­कः । क्ष­यः पु­नः प्र­ध्वं­सा­भा­व­ल­क्ष­णः का­र्यां­त­रो- त्पा­द ए­वे­त्य् अ­भि­न्नो वि­रो­धि­भ्यां भि­न्न इ­व कु­त­श्चि­द् व्य­व­ह्रि­य­त इ­ति य­द् उ­च्य­ते त­दा­पि ना­मा­द­यः क्व­चि­द् ए­क­त्र प­र­स्प­र­वि­रो­धि­नो न स्युः स­कृ­त्सं­भ­वि­त्वे­न वि­नि­श्चि­त­त्वा­त् । न हि द्र­व्य­स्य प्र­बं­धे­न व­र्त­मा­न­स्य ना­म- २­५स्था­प­ना­भा­वा­ना­म् अ­न्य­त­म­स्या­पि त­त्रो­द्भ­वे क्ष­यो नु­भू­य­ते ना­म्नो वा स्था­प­ना­या भा­व­स्य वा त­था व­र्त­मा­न­स्य त­दि­त­र­प्र­वृ­त्तौ ये­न वि­रो­धो ग­म्ये­त । त­था­नु­भ­वा­भा­वे पि त­द्वि­रो­ध­क­ल्प­ना­यां न किं­चि­त् के­न­चि­द् अ­वि­रु­द्धं सि­द्ध्ये­त् । न च क­ल्पि­त ए­व वि­रो­धः स­र्व­त्र त­स्य व­स्तु­ध­र्म­त्वे­ना­ध्य­व­सी­य­मा­न­त्वा­त् स­त्त्वा­दि­व­त् । स­त्त्वा- द­यो पि स­त्त्वे­ना­ध्य­व­सी­य­मा­नाः क­ल्पि­ता ए­वे­त्य् अ­यु­क्तं त­त्त्व­तो र्थ­स्या­स­त्त्वा­दि­प्र­सं­गा­त् । स­क­ल­ध­र्म­नै­र् आ­त्म्यो- प­ग­मा­द् अ­दो­षो य­म् इ­ति चे­त् क­थ­म् ए­वं ध­र्मी ता­त्त्वि­कः । सो पि क­ल्पि­त ए­वे­ति चे­त्­, किं पु­न­र् अ­क­ल्पि­तं ? ३­०स्प­ष्ट­म् अ­व­भा­स­मा­नं स्व­ल­क्ष­ण­म् इ­ति चे­त् नै­क­त्रें­द्रौ द्वि­त्व­स्य बा­धि­त­त्व­प्र­सं­गा­त् । य­दि पु­न­र् अ­बा­धि­त­स्प­ष्ट­सं­वे­द- न­वे­द्य­त्वा­त् स्व­ल­क्ष­णं प­र­मा­र्थ­स­त् नै­क­त्रें­द्रौ द्वि­त्वा­दि­बा­धि­त­त्वा­द् इ­ति म­न्य­से त­दा क­थ­म् अ­बा­धि­त­वि­क­ल्पा­ध्य- व­सी­य­मा­न­स्य ध­र्म­स्य ध­र्मि­णो वा प­र­मा­र्थ­स­त्त्वं नि­रा­कु­रु­षे । वि­क­ल्पा­ध्य­व­सि­त­स्य स­र्व­स्या­बा­धि­त­त्वा- सं­भ­वा­न् न व­स्तु­स­त्त्व­म् इ­ति चे­त्­, कु­त­स् त­स्य त­द­सं­भ­व­नि­श्च­यः । वि­वा­दा­प­न्नो ध­र्मा­दि­र् ना­बा­धि­तो वि­क­ल्पा- ध्य­व­सि­त­त्वा­त् म­नो­रा­ज्या­दि­व­द् इ­त्य् अ­नु­मा­ना­द् इ­ति चे­त्­, स त­र्ह्य् अ­बा­धि­त­त्वा­भा­व­स् त­स्या­नु­मा­न­वि­क­ल्पे­ना­ध्य- १­१­६व­सि­तः प­र­मा­र्थ­स­न् न प­र­मा­र्थ­स­न् वा ? प्र­थ­म­प­क्षे ते­नै­व हे­तो­र् व्य­भि­चा­रः­, प­क्षां­त­रे त­त्त्व­त­स् त­स्या­बा­धि­त­त्वं अ­बा­धि­त­त्वा­भा­व­स्या­भा­वे त­द­बा­धि­त­त्व­वि­धा­ना­त् । न चा­वि­चा­र­सि­द्ध­यो­र् ध­र्मि­ध­र्म­यो­र् अ­बा­धि­त­त्वा­भा­वः प्र­मा­ण- सि­द्ध­म् अ­बा­धि­त­त्वं वि­रु­ण­द्धि सं­वृ­त्ति­सि­द्धे­न प­र­मा­र्थ­सि­द्ध­स्य बा­ध­ना­नि­ष्टेः । त­दि­ष्टौ वा स्वे­ष्ट­सि­द्धे­र् अ­यो­गा­त् । क­थं वि­क­ल्पा­ध्य­व­सि­त­स्या­बा­धि­त­त्वं प्र­मा­ण­सि­द्ध­म् इ­ति चे­त्­, दृ­ष्ट­स्य क­थं ? बा­ध­का­भा­वा­द् इ­ति चे­त् त­त ०­५ए­वा­न्य­स्या­पि । न हि दृ­ष्ट­स्यै­व स­र्व­त्र स­र्व­दा स­र्व­स्य स­र्व­था बा­ध­का­भा­वो नि­श्चे­तुं श­क्यो न पु­न­र् अ­ध्व- सि­त­स्ये­ति ब्रु­वा­णः स्व­स्थः प्र­ती­त्य­प­ला­पा­त् । त­तो वि­रो­धः क्व­चि­त् ता­त्त्वि­क ए­वा­बा­धि­त­प्र­त्य­य­वि­ष­य­त्वा­द् इ­ष्टो व­स्तु­स्व­भा­व­व­द् इ­ति वि­रो­धि­भ्यां भि­न्न­सि­द्धेः । स भि­न्न ए­व स­र्व­थे­त्य् अ­यु­क्त­म् उ­क्तो­त्त­र­त्वा­त् । ता­भ्यां भि­न्न­स्य त­स्य वि­रो­ध­क­त्वे स­र्वः स­र्व­स्य वि­रो­ध­कः स्या­द् इ­ति । न­नु चा­र्थां­त­र­भू­तो पि वि­रो­धि­नो­र् वि­रो­ध­को वि­रो­धः त­द्वि­शे­ष­ण­त्वे स­ति वि­रो­ध­प्र­त्य­य­वि­ष­य­त्वा­त्­, य­स् तु न त­यो­र् वि­रो­ध­कः स न त­था य­था­प­रो­र्थः त­तो न १­०स­र्वः स­र्व­स्य वि­रो­ध­क इ­ति चे­न् न­; त­स्य त­द्वि­शे­ष­ण­त्वा­नु­प­प­त्तेः । वि­रो­धो हि भा­वः स च तु­च्छ­स्व­भा­वो य­दि शी­तो­ष्ण­द्र­व्य­यो­र् वि­शे­ष­णं त­दा स­कृ­त्त­यो­र् अ­द­र्श­ना­प­त्तिः । अ­थ शी­त­द्र­व्य­स्यै­व वि­शे­ष­णं त­दा त­द् ए­व वि­रो­धि स्या­न् नो­ष्ण­द्र­व्यं । त­था च न द्वि­ष्ठो सौ ए­क­त्रा­व­स्थि­तेः । न चै­क­त्र वि­रो­धः स­र्व­दा त­त्प्र­सं­गा­त् । ए­ते­नो­ष्ण­द्र­व्य­स्यै­व वि­रो­धो वि­शे­ष­णं इ­त्य् अ­पि नि­र­स्तं । य­दि पु­नः क­र्म­स्थ­क्रि­या­पे­क्ष­या वि­रु­द्ध­मा­न­त्वं वि­रो­धः स शी­त­द्र­व्य­स्य वि­शे­ष­णं­, क­र्तृ­स्थ­क्रि­या­पे­क्ष­या वि­रो­धः स उ­ष्ण­द्र­व्य­स्य । वि­रो­ध­सा­मा­न्या- १­५पे­क्ष­या वि­रो­ध­स्यो­भ­य­वि­शे­ष­ण­त्वो­प­प­त्ते­र् द्वि­ष्ठ­त्वं त­दा रू­पा­दे­र् अ­पि द्वि­ष्ठ­त्व­नि­य­मा­प­त्ति­स् त­त्सा­मा­न्य­स्य द्वि­ष्ठ­त्वा­त्­, रू­पा­दे­र् गु­ण­वि­शे­ष­णा­त् त­त्सा­मा­न्य­स्य प­दा­र्थां­त­र­त्वा­त् न त­द­ने­क­स्थ­त्वे त­स्या­ने­क­स्थ­त्व­म् इ­ति चे­त् त­र्हि क­र्म­क­र्तृ­स्था­द् वि­रो­ध­वि­शे­षा­त् प­दा­र्थां­त­र­स्य । वि­रो­ध­सा­मा­न्य­स्य द्वि­ष्ठ­त्वे कु­त­स् त­द्द्वि­ष्ठ­त्वं ये­न द्व­यो­र् वि­शे­ष­णं वि­रो­धः । ए­ते­न गु­ण­योः क­र्म­णो­र् द्र­व्य­गु­ण­योः गु­ण­क­र्म­णोः द्र­व्य­क­र्म­णो­र् वा वि­रो­धो वि­शे­ष­णं इ­त्य् अ­पा­स्तं­, वि­रो­ध­स्य गु­ण­त्वे गु­णा­दा­व् अ­सं­भ­वा­च् च । त­स्या­भा­व­रू­प­त्वे क­थं सा­मा­न्य­वि­शे­ष­भा­वो ये­ना­ने­क­वि­रो­धि­वे­शे­ष­ण- २­०भू­त­वि­रो­ध­वि­शे­ष­म् अ­व्या­पि वि­रो­ध­सा­मा­न्य­म् उ­पे­य­ते । य­दि पु­नः ष­ट्प­दा­र्थ­व्य­ति­रे­क­त्वा­त् प­दा­र्थ­शे­षो वि­रो­धो ऽ­ने­क­स्थः­, स च वि­रो­ध्य­वि­रो­ध­क­भा­व­प्र­त्य­य­वि­शे­ष­सि­द्धेः स­मा­श्री­य­ते त­दा त­स्य कु­तो द्र­व्य­वि­शे­ष­ण­त्वं ? न ता­व­त् सं­यो­गा­त् पु­रु­षे दं­ड­व­त् त­स्या­द्र­व्य­त्वे­न सं­यो­गा­ना­श्र­य­त्वा­त्­, ना­पि स­म­वा­या­द् ग­वि वि­षा­ण­व­त् त­स्य द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­व्य­ति­रि­क्त­त्वे­ना­स­म­वा­यि­त्वा­त् । न च सं­यो­ग­स­म­वा­या­भ्या­म् अ­सं­बं­ध­स्य वि­रो­ध­स्य क्व­चि­द् वि­शे­ष­ण­ता यु­क्ता­, स­र्व­स्य स­र्व­वि­शे­ष­णा­नु­षं­गा­त् । स­म­वा­य­व­त्स­म­वा­यि­षु सं­यो­ग­स­म­वा­या­स­त्त्वे पि २­५त­स्य वि­शे­ष­ण­ते­ति चे­न् न­, त­स्या­पि त­था सा­ध्य­त्वा­त् । न चा­भा­व­व­द्भा­वे­षु त­स्य वि­शे­ष­ण­ता त­स्या­पि त­था सि­द्ध्य­भा­वा­त् । न ह्य् अ­सि­द्ध­म् अ­सि­द्ध­स्यो­दा­ह­र­णं­, अ­ति­प्र­सं­गा­त् । न­नु च वि­रो­धि­ना­व् ए­तौ स­म­वा­यि­ना­व् इ­मौ ना­स्ती­ह घ­ट इ­ति वि­शि­ष्ट­प्र­त्य­यः क­थं वि­शे­ष­ण­वि­शे­ष्य­भा­व­म् अं­त­रे­ण स्या­त् । दं­डी­ति प्र­त्य­य­व­द् भ­व­ति चा­य­म् अ- बा­धि­त­व­पु­र् न च द्र­व्या­दि­ष­ट्प­दा­र्था­ना­म् अ­न्य­त­म­नि­मि­त्तो ऽ­यं त­द­नु­रू­प­त्वा­त् प्र­ती­तेः­, ना­प्य् अ­नि­मि­त्तः क­दा­चि­त् क्व- चि­द् भा­वा­त् । त­तो स्या­प­रे­ण हे­तु­ना भ­वि­त­व्यं स­तो वि­शे­ष­ण­वि­शे­ष्य­भा­वः सं­बं­ध­शे­षः प­दा­र्थ­शे­षे­ष्व् अ­वि­ना­भा- ३­०व­व­द् इ­ति स­म­वा­य­व­द् अ­भा­व­व­द् वा वि­रो­ध­स्य क्व­चि­द् वि­शे­ष­ण­त्व­सि­द्धौ त­स्या­पि वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य स्वा­श्र­य- वि­शे­षा­श्रा­यि­णः कु­त­स् त­द्वि­शे­ष­ण­त्वं । प­र­स्मा­द् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­द् इ­ति चे­त् त­स्या­पि स्व­वि­शे­ष्य­वि­शे­ष­ण­त्वं । प­र­स्मा­द् इ­त्य् अ­न­व­स्था­द् अ­प्र­ति­प­त्ति­वि­शे­ष्य­स्य वि­शे­ष­ण­प्र­ति­प­त्ति­म् अं­त­रे­ण त­द­नि­ष्टेः­, ना­गृ­ही­त­वि­शे­ष­णा वि­शे­ष्ये बु­द्धि­र् इ­ति व­च­ना­त् । सु­दू­र­म् अ­पि ग­त्वा वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्या­प­र­वि­शे­ष­ण­वि­शे­ष्य­भा­वा­भा­वे पि स्वा­श्र­य­वि­शे­ष- ण­त्वो­प­ग­मे स­म­वा­या­दे­र् अ­पि क्व वि­शे­ष­ण­त्वं­, त­द­भा­वे पि किं न स्या­त् ? इ­ति न वि­शे­ष­ण­वि­शे­ष्य­भा­व- ३­५सि­द्धिः । त­द­सि­द्धौ च न किं­चि­त् क­स्य­चि­द् वि­शे­ष­ण­म् इ­ति न वि­रो­धो वि­रो­धि­वि­शे­ष­ण­त्वे­न सि­ध्य­ति । १­१­७वि­रो­ध­प्र­त्य­य­वि­शे­ष­त्वं तु के­व­लं वि­रो­ध­मा­त्रं सा­ध­ये­न् न पु­न­र् अ­न­यो­र् वि­रो­ध इ­ति त­त्प्र­ति­नि­य­मं­, त­तो न वि­रो­धि­भ्यो त्यं­त­भि­न्नो वि­रो­धो भ्यु­प­गं­त­व्यः । क­थं­चि­द् वि­रो­ध्या­त्म­क­त्वे तु वि­रो­ध­स्य प्र­ति­नि­य­म­सि­द्धि­र् न क­श्चि­द् उ­पा­लं­भ इ­ति सू­क्तं वि­रो­ध­व­त्स्वा­श्र­या­न् ना­मा­दी­नां भि­न्ना­भि­न्न­त्व­सा­ध­नं । ना­मा­दि­भि­र् न्या­सो ऽ­र्था­ना- म् अ­न­र्थ­क इ­ति चे­न् न­, त­स्य प्र­कृ­त­व्या­क­र­णा­र्थ­त्वा­द् अ­प्र­कृ­ता­व्या­क­र­णा­र्थ­त्वा­च् च । भा­व­स्त­म्भ­प्र­क­र­णे हि त­स्यै­व ०­५व्या­क­र­णं ना­म­स्तं­भा­दी­ना­म् अ­व्या­क­र­णं च अ­प्र­कृ­ता­नां न ना­मा­दि­नि­क्षे­पा­भा­वे र्थ­स्य घ­ट­ते­, त­त्सं­क­र­व्य­ति­क- रा­भ्यां व्य­व­हा­र­प्र­सं­गा­त् । न­नु भा­व­स्तं­भ­स्य मु­ख्य­त्वा­द् व्या­क­र­णं न ना­मा­दी­नां "­गौ­ण­मु­ख्य­यो­र् मु­ख्ये सं­प्र- त्य­य­" इ­ति व­च­ना­त् । नै­त­न् नि­य­तं­, गो­पा­ल­क­मा­न­य क­ट­ज­क­मा­न­ये­त्या­दौ गौ­णे सं­प्र­त्य­य­सि­द्धेः । न हि त­त्र यो गाः पा­ल­य­ति यो वा क­टे जा­तो मु­ख्य­स् त­त्र सं­प्र­त्य­यो स्ति । किं त­र्हि ? य­स्यै­त­न् ना­म कृ­तं त­त्रै­व गौ­णे प्र­ती­तिः । कृ­त्रि­म­त्वा­द् गौ­णे सं­प्र­त्य­यो न मु­ख्ये त­स्या­कृ­त्रि­म­त्वा­त् "­कृ­त्रि­मा­कृ­त्रि­म­योः कृ­त्रि­मे सं­प्र­त्य­य­" इ­ति १­०व­च­ना­त् । नै­त­दे­कां­ति­कं पां­सु­ल­पा­द­स्य त­त्रै­वो­भ­य­ग­ति­द­र्श­ना­त् । स ह्य् अ­प्र­क­र­ण­ज्ञ­त्वा­द् उ­भ­यं प्र­त्ये­ति कि­म् अ­हं यो गाः पा­ल­य­ति यो वा क­टे जा­त­स् त­म् आ­न­या­मि किं वा य­स्यै­षा सं­ज्ञा तं ? इ­ति वि­क­ल्प­ना­त् । प्र­क­र­ण­ज्ञ­स्य कृ­त्रि­मे सं­प्र­त्य­यो स्ती­ति चे­त् न­, त­स्या­कृ­त्रि­मे पि सं­प्र­त्य­यो­प­प­त्ते­स् त­था प्र­क­र­णा­त् । न­नु च जी­व­श­ब्दा­दि­भ्यो भा­व­जी­वा­दि­ष्व् ए­व सं­प्र­त्य­य­स् ते­षा­म् अ­र्थ­क्रि­या­का­रि­त्वा­द् इ­ति चे­त् न­, ना­मा­दी­ना­म् अ­पि स्वा­र्थ­क्रि­या­का­रि­त्व­सि­द्धेः । भा­वा­र्थ­क्रि­या­या­स् तै­र् अ­क­र­णा­द् अ­न­र्थ­क्रि­या­का­रि­त्वं ते­षा­म् इ­ति चे­त्­, ना­मा­द्य­र्थ­क्रि­या­या­स् त­र्हि भा­वे­ना­क­र­णा­त् त- १­५स्या­न­र्थ­क्रि­या­का­रि­त्व­म् अ­स्तु । कां­चि­द् अ­प्य् अ­र्थ­क्रि­यां न ना­मा­द­यः कु­र्वं­ती­त्य् अ­यु­क्तं ते­षा­म् अ­व­स्तु­त्व­प्र­सं­गा­त् । न चै­त­द् उ­प­प­न्नं भा­व­व­न्ना­मा­दी­ना­म् अ­बा­धि­त­प्र­ती­त्या व­स्तु­त्व­सि­द्धेः । ए­ते­न ना­मै­व वा­स्त­वं न स्था­प­ना­दि­त्र­य­म् इ­ति श­ब्दा­द्वै­त­वा­दि­म­तं­, स्था­प­नै­व क­ल्प­ना­त्मि­का न ना­मा­दि­त्र­यं व­स्तु स­र्व­स्य क­ल्पि­त­त्वा­द् इ­ति वि­भ्र­मै­कां­त­वा- दि­म­तं­, द्र­व्य­म् ए­व त­त्त्वं न भा­वा­दि­त्र­य­म् इ­ति च द्र­व्या­द्वै­त­वा­दि­द­र्श­नं प्र­ति­व्यू­ढं । त­द­न्य­त­मा­पा­ये स­क­ल­सं- व्य­व­हा­रा­नु­प­प­त्ते­श् च यु­क्तः स­र्व­प­दा­र्था­नां ना­मा­दि­भि­र् न्या­स­स्ता­व­ता प्र­क­र­ण­प­रि­स­मा­प्तेः ॥ २­०न­नु ना­मा­दि­भि­र् न्य­स्ता­ना­म् अ­खि­ल­प­दा­र्था­ना­म् अ­धि­ग­मः के­न क­र्त­व्यो य­त­स् त­द्व्य­व­स्था अ­धि­ग­म­ज­स­म्य­ग्द­र्श­न­व्य- व­स्था च स्या­त् । न चा­स्त­ध­ना क­स्य­चि­द् व्य­व­स्था स­र्व­स्य स्वे­ष्ट­त­त्त्व­व्य­व­स्था­नु­षं­गा­द् इ­ति व­दं­तं प्र­त्या­ह सू­त्र­का­र­;­ — प्र­मा­ण­न­यै­र् अ­धि­ग­मः ॥  ॥ स­र्वा­र्था­नां मु­मु­क्षु­भिः क­र्त­व्यो न पु­न­र् अ­सा­ध­न ए­वा­धि­ग­म इ­ति वा­क्या­र्थः ॥ क­थ­म् अ­सौ तैः क­र्त­व्य २­५इ­त्या­ह­;­ — सू­त्रे ना­मा­दि­नि­क्षि­प्त­त­त्त्वा­र्था­धि­ग­म­स्थि­तः । का­र्त्स्न्य­तो दे­श­तो वा­पि स प्र­मा­ण­न­यै­र् इ­ह ॥  ॥ त­न्नि­स­र्गा­द् अ­धि­ग­मा­द् वे­त्य् अ­त्र सू­त्रे ना­मा­दि­नि­क्षि­प्ता­नां त­त्त्वा­र्था­नां यो धि­ग­मः स­म्य­ग्द­र्श­न­हे­तु­त्वे­न स्थि­तः स इ­ह शा­स्त्रे प्र­स्ता­वे वा का­र्त्स्न्य­तः प्र­मा­णे­न क­र्त­व्यो दे­श­तो न­यै­र् ए­वे­ति व्य­व­स्था । न­न्व् ए­वं प्र­मा­ण­न­या­ना­म् अ­धि- ग­म­स् त­था­न्यैः प्र­मा­ण­न­यैः का­र्य­स् त­द­धि­ग­मो प्य् अ­प­रै­र् इ­त्य् अ­न­व­स्था­, स्व­त­स् ते­षा­म् अ­धि­ग­मे स­र्वा­र्था­नां स्व­तः सो स्त्व् इ­ति ३­०न ते­षा­म् अ­धि­ग­म­सा­ध­न­त्वं । न वा­न­धि­ग­ता ए­व प्र­मा­ण­न­याः प­दा­र्था­धि­ग­मो­पा­या ज्ञा­प­क­त्वा­द् अ­ति­प्र­सं­गा­च् चे­त्य् अ- प­रः । सो प्य् अ­प्र­स्तु­त­वा­दी । प्र­मा­ण­न­या­ना­म् अ­भ्या­सा­न­भ्या­सा­व­स्थ­योः स्व­तः प­र­त­श् चा­धि­ग­म­स्य व­क्ष्य­मा­ण­त्वा­त् । प­र­त­स् ते­षा­म् अ­धि­ग­मे क्व­चि­द् अ­भ्या­सा­त् स्व­तो धि­ग­म­सि­द्धे­र् अ­न­व­स्था­प­रि­ह­र­णा­त् । स्व­तो धि­ग­मे स­र्वा­र्था­ना­म् अ­धि­ग­म­स्य ते­षा­म् अ­चे­त­न­त्वे­ना­ति­प्र­सं­गा­त् । चे­त­ना­र्था­नां क­थं­चि­त् प्र­मा­ण­न­या­त्म­क­त्वे­न स्व­तो धि­ग­म­स्ये­ष्ट­त्वा­च् च श्रे­या­न् प्र­मा­ण­न­यै­र् अ­धि­ग­मो र्था­नां स­र्व­था दो­षा­भा­वा­त् ॥ १­१­८न­नु च प्र­मा­णं न­या­श् चे­ति द्वं­द्व­वृ­त्तौ न­य­स्य पू­र्व­नि­पा­तः स्या­द् अ­ल्पा­च्त­र­त्वा­न् न प्र­मा­ण­स्य ब­ह्व­च्त­स्त्वा­द् इ­त्य् आ- क्षे­पे प्रा­ह­;­ — प्र­मा­णं च न­या­श् चे­ति द्वं­द्वे पू­र्व­नि­पा­त­न­म् । कृ­तं प्र­मा­ण­श­ब्द­स्या­भ्य­र्हि­त­त्वे­न ब­ह्व­चः ॥  ॥ न ह्य् अ­ल्पा­च्त­रा­द् अ­भ्य­र्हि­तं पू­र्वं नि­प­त­ती­ति क­स्य­चि­द् अ­प्र­सि­द्धं ल­क्ष­ण­हे­त्वो­र् इ­त्य् अ­त्र हे­तु­श­ब्दा­द् अ­ल्पा­च्त­रा­द् अ­पि ०­५ल­क्ष­ण­प­द­स्य ब­ह्व­चो ऽ­भ्य­र्हि­त­स्य पू­र्व­प्र­यो­ग­द­र्श­ना­त् ॥ क­थं पु­नः प्र­मा­ण­म् अ­भ्य­र्हि­तं न­या­द् इ­त्य् आ­ह­;­ — प्र­मा­णं स­क­ला­दे­शि न­या­द­भ्य­र्हि­तं म­त­म् । वि­क­ला­दे­शि­न­स् त­स्य वा­च­को पि त­थो­च्य­ते ॥  ॥ क­थ­म् अ­भ्य­र्हि­त­त्वा­न­भ्य­र्हि­त­त्वा­भ्यां स­क­ला­दे­शि­त्व­वि­क­ला­दे­शि­त्वे व्या­प्ति­सि­द्धे य­तः प्र­मा­ण­न­य­यो­स् ते सि­द्ध्य­त इ­ति चे­त्­, प्र­कृ­ष्टा­प्र­कृ­ष्ट­वि­शु­द्धि­ल­क्ष­ण­त्वा­द् अ­भ्य­र्हि­त­त्वा­न­भ्य­र्हि­त­त्व­यो­स् त­द्व­या­प­क­त्व­म् इ­ति ब्रू­मः । न हि प्र­कृ­ष्टां १­०वि­शु­द्धि­म् अं­त­रे­ण प्र­मा­ण­म् अ­ने­क­ध­र्म­ध­र्मि­स्व­भा­वं स­क­ल­म् अ­र्थ­म् आ­दि­श­ति­, न­य­स्या­पि स­क­ला­दे­शि­त्व­प्र­सं­गा­त् । ना­पि वि­शु­द्ध्य­प­क­र्ष­म् अं­त­रे­ण न­यो ध­र्म­मा­त्रं वा वि­क­ल­म् आ­दि­श­ति प्र­मा­ण­स्या­वि­क­ला­दे­शि­त्व­प्र­सं­गा­त् ॥ स्वा­र्थ­नि­श्चा­य­क­त्वे­न प्र­मा­णं न­य इ­त्य् अ­स­त् । स्वा­र्थै­क­दे­श­नि­र्णी­ति­ल­क्ष­णो हि न­यः स्मृ­तः ॥  ॥ न­यः प्र­मा­ण­म् ए­व स्वा­र्थ­व्य­व­सा­य­क­त्वा­दि­ष्ट­प्र­मा­ण­व­द् वि­प­र्य­यो वा­, त­तो न प्र­मा­ण­न­य­यो­र् भे­दो स्ति ये­ना- भ्य­र्हि­ते­त­र­ता चिं­त्या इ­ति क­श्चि­त् । त­द् अ­स­त् । न­य­स्य स्वा­र्थै­क­दे­श­ल­क्ष­ण­त्वे­न स्वा­र्थ­नि­श्चा­य­क­त्वा­सि­द्धेः । १­५स्वा­र्थो ṃ­श­स्या­पि व­स्तु­त्वे त­त्प­रि­च्छे­दे छे­द­ल­क्ष­ण­त्वा­त् प्र­मा­ण­स्य स न चे­द् व­स्तु त­द्वि­ष­यो मि­थ्या­ज्ञा­न­म् ए­व स्या­त् त- स्या­व­स्तु­वि­ष­य­त्व­ल­क्ष­ण­त्वा­द् इ­ति चो­द्य­म् अ­स­द् ए­व । कु­तः ? ना­यं व­स्तु न चा­व­स्तु व­स्त्वं­शः क­थ्य­ते य­तः । ना­स­मु­द्रः स­मु­द्रो वा स­मु­द्रां­शो य­थो­च्य­ते ॥  ॥ त­न्मा­त्र­स्य स­मु­द्र­त्वे शे­षां­श­स्या­स­मु­द्र­ता । स­मु­द्र­ब­हु­त्वं वा स्या­त् त­च् चे­त् का­स् तु स­मु­द्र­वि­त् ॥  ॥ य­थै­व हि स­मु­द्रां­श­स्य स­मु­द्र­त्वे शे­ष­स­मु­द्रां­शा­ना­म् अ­स­मु­द्र­त्व­प्र­सं­गा­त् स­मु­द्र­ब­हु­त्वा­प­त्ति­र् वा ते­षा­म् अ­पि प्र­त्ये­कं २­०स­मु­द्र­त्वा­त् । त­स्या­स­मु­द्र­त्वे वा शे­ष­स­मु­द्रां­शा­ना­म् अ­प्य् अ­स­मु­द्र­त्वा­त् क्व­चि­द् अ­पि स­मु­द्र­व्य­व­हा­रा­यो­गा­त् स­मु­द्रां­शः स ए­वो­च्य­ते । त­था स्वा­र्थै­क­दे­शो न­य­स्य न व­स्तु स्वा­र्थै­क­दे­शां­त­रा­णा­म् अ­व­स्तु­त्व­प्र­सं­गा­त्­, व­स्तु­ब­हु­त्वा­नु- ष­क्ते­र् वा । ना­प्य् अ­व­स्तु शे­षां­शा­ना­म् अ­प्य् अ­व­स्तु­त्वे­न क्व­चि­द् अ­पि व­स्तु­व्य­व­स्था­नु­प­प­त्तेः । किं त­र्हि ? । व­स्त्वं­श ए­वा­सौ ता­दृ­क्प्र­ती­ते­र् बा­ध­का­भा­वा­त् ॥ नां­शे­भ्यो र्थां­त­रं क­श्चि­त् त­त्त्व­तो ṃ­शी­त्य् अ­यु­क्ति­क­म् । त­स्यै­क­श् च स्थ­वि­ष्ठ­स्य स्फु­टं दृ­ष्टे­स् त­दं­श­व­त् ॥  ॥ २­५नां­त­र्ब­हि­र्वां­शे­भ्यो भि­न्नों­शी क­श्चि­त् त­त्त्व­तो स्ति यो हि प्र­त्य­क्ष­बु­द्धा­व् आ­त्मा­नं न स­म­र्प­य­ति प्र­त्य­क्ष­तां च स्वी­क­रो­ति । सो य­म् अ­मू­ल्य­दा­न­क्र­यी­त्य् अ­यु­क्ति­क­म् ए­व­, स्थ­वि­ष्ठ­स्यै­क­स्य स्फु­टं सा­क्षा­त्क­र­णा­त् त­द्व­य­ति­रे­के­णां­शा­ना­म् ए- वा­प्र­ति­भा­स­ना­त् । त­था इ­मे प­र­मा­ण­वो ना­त्म­नः प्र­त्य­क्ष­बु­द्धौ स्व­रू­पं स­म­र्प­यं­ति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् उ­त्स­हं­त इ­त्य् अ­मू­ल्य­दा­न­क्र­यि­णः ॥ क­ल्प­ना­रो­पि­तो ṃ­शी चे­त् स न स्या­त् क­ल्प­नां­त­रे । त­स्य ना­र्थ­क्रि­या­श­क्ति­र् न स्प­ष्ट­ज्ञा­न­वे­द्य­ता ॥  ॥ ३­०श­क्यं­ते हि क­ल्प­नाः प्र­ति­सं­ख्या­ने­न नि­वा­र­यि­तुं नें­द्रि­य­बु­द्ध­य इ­ति स्व­य­म् अ­भ्यु­पे­त्य क­ल्प­नां­त­रे स­त्य् अ­प्य् अ- नि­व­र्त­मा­नं स्थ­वी­या­न्सं ए­क­म् अ­व­य­वि­नं क­ल्प­ना­रो­पि­तं ब्रु­व­न् क­थ­म् अ­व­य­वे व­य­वि­व­च­नः ? य­दि पु­न­र् अ­व­य­वि­क­ल्प- ना­याः क­ल्प­नां­त­र­स्य वा­शु­वृ­त्ते­र् वि­च्छे­दा­नु­प­ल­क्ष­णा­त् स­ह­भा­वा­भि­मा­नो लो­क­स्य । त­तो न क­ल्प­नां­त­रे स­ति क­ल्प­ना­त्म­नो प्य् अ­व­य­वि­नो स्ति­त्व­म् इ­ति म­तिः त­दा क­थ­म् इं­द्र­य­बु­द्धी­नां क्व­चि­त् स­ह­भा­व­स् ता­त्त्वि­कः सि­द्ध्ये­त् ।  १­१­९ता­सा­म् अ­प्य् आ­शु­वृ­त्ते­र् वि­च्छे­दा­नु­प­ल­क्ष­णा­त् स­ह­भा­वा­भि­मा­न­सि­द्धेः । क­थं वा­श्वं वि­क­ल्प­य­तो पि च गो­द­र्श­ना­द् द­र्श­न­क- ल्प­ना­वि­र­ह­सि­द्धिः ? क­ल्प­ना­त्म­नो पि गो­द­र्श­न­स्य त­था­श्व­वि­क­ल्पे­न स­ह­भा­व­प्र­ती­ते­र् अ­वि­रो­धा­त् । त­तः स­र्व­त्र क­ल्प­ना­याः क­ल्प­नां­त­रो­द­ये नि­वृ­त्ति­र् ए­ष्ट­व्या­, अ­न्य­थे­ष्ट­व्या­घा­ता­त् । त­था च न क­ल्प­ना­रो­पि­तो ṃ­शी क­ल्प­नां­त­रे स­त्य् अ­प्य् अ­नि­व­र्त­मा­न­त्वा­त् स्व­सं­वे­द­न­व­त् । त­स्या­र्थ­क्रि­या­यां सा­म­र्थ्या­च् च न क­ल्प­ना­रो­पि­त­त्वं । न हि मा­ण­व­के ०­५ऽ­ग्नि­र् अ­ध्या­रो­पि­तः पा­का­दा­व् आ­धी­य­ते । क­रां­गु­लि­ष्व् आ­रो­पि­तो वै­न­ते­यो नि­र्वि­षी­क­र­णा­दा­व् आ­धी­य­त इ­ति चे­त् न­, स­मु­द्रो­ल्लं­घ­ना­द्य­र्थ­क्रि­या­या­म् अ­पि त­स्या­धा­न­प्र­सं­गा­त् । नि­र्वि­षी­क­र­णा­द­य­स् तु त­दा पा­ना­दि­मा­त्र­नि­बं­ध­ना ए­वे­ति न त­तो वि­रु­ध्यं­ते । न­न्व् अ­र्थ­क्रि­या­श­क्ति­र् अ­सि­द्धा­व­य­वि­नः प­र­मा­णू­ना­म् ए­वा­र्थ­क्रि­या­स­म­र्थ­सि­द्धे­स् त ए­व ह्य् अ­सा­धा­र­णा- र्थ­क्रि­या­का­रि­णो रू­पा­दि­त­या व्य­व­ह्रि­यं­ते । ज­ला­ह­र­णा­दि­ल­क्ष­ण­सा­धा­र­णा­र्थ­क्रि­या­यां प्र­व­र्त­मा­ना­स् तु घ­टा­दि- त­या । त­तो घ­टा­द्य­व­य­वि­नो अ­व­स्तु­त्व­सि­द्धि­स् त­स्य सं­वृ­त­स­त्त्वा­द् इ­ति चे­न् न­, प­र­मा­णू­नां ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­यां १­०सा­म­र्थ्या­नु­प­प­त्ते­र् घ­टा­दे­र् ए­व त­त्र सा­म­र्थ्या­त् प­र­मा­र्थ­सि­द्धेः । प­र­मा­ण­वो हि त­त्र प्र­व­र्त­मा­नाः कं­चि­द् अ­ति­श­य­म् अ- पे­क्षं­ते न­वा ? न ता­व­द् उ­त्त­रः प­क्षः स­र्व­दा स­र्वे­षां त­त्र प्र­वृ­त्ति­प्र­सं­गा­त् । स्व­का­र­ण­कृ­त­म् अ­ति­श­य­म् अ­पे­क्षं­त ए­वे­ति चे­त्­, कः पु­न­र् अ­ति­श­यः ? स­मा­न­दे­श­त­यो­त्पा­द इ­ति चे­त्­, का पु­न­स् ते­षां स­मा­न­दे­श­ता ? भि­न्न­दे­शा­ना­म् ए­वो- प­ग­त­त्वा­त् ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­यो­ग्य­दे­श­ता ते­षां स­मा­न­दे­श­ता ना­न्या­, या­दृ­शि हि दे­शे स्थि­तः प­र­मा­णु­र् ए- क­स् त­त्रो­प­यु­ज्य­ते ता­दृ­शि प­रे पि प­र­मा­ण­वः स्थि­ता­स् त­त्रै­वो­प­यु­ज्य­मा­नाः स­मा­न­दे­शाः क­थ्यं­ते न पु­न­र् ए­क­त्र दे­शे १­५व­र्त­मा­ना­, वि­रो­धा­त् । स­र्वे­षा­म् ए­क­प­र­मा­णु­मा­त्र­त्व­प्र­सं­गा­त् स­र्वा­त्म­ना प­र­स्प­रा­नु­प्र­वे­शा­द् अ­न्य­थै­क­दे­श­त्वा­यो­गा­द् इ­ति चे­त् । का पु­न­र् इ­य­म् ए­का ज­ला­ह­र­णा­द्य­र्थ­क्रि­या ? य­स्या­म् उ­प­यु­ज्य­मा­ना भि­न्न­दे­श­वृ­त्त­यो प्य् अ­ण­वः स­मा­न­दे­शाः स्युः । प्र­ति­प­र­मा­णु­भि­द्य­मा­ना हि सा­ने­कै­व यु­क्ता भ­व­ता­म् अ­न्य­था­ने­क­घ­टा­दि­प­र­मा­णु­सा­ध्या­पि सै­का स्या­द् अ­वि­शे­षा­त् । स­त्यं । अ­ने­कै­व सा ज­ला­ह­र­णा­द्या­का­र­प­र­मा­णू­ना­म् ए­व त­त् क्रि­या­त्वे­न व्य­व­ह­र­णा­त् । त­द्व­य­ति­रे­के­ण क्रि- या­या वि­रो­धा­त् के­व­ल­म् ए­क­का­र्य­क­र­णा­द् ए­क­त्वे­नो­प­च­र्य­त इ­ति चे­न् न­, त­त्का­र्या­णा­म् अ­प्य् ए­क­त्वा­सि­द्धे­स् त­त्त्व­तो ने­क­त्वे- २­०नो­प­ग­त­त्वा­त् स्व­की­यै­का­र्य­क­र­णा­त् त­त्का­र्या­णा­म् ए­क­त्वो­प­ग­मे स्या­द् अ­न­व­स्था त­त्त्व­तः सु­दू­र­म् अ­पि ग­त्वा ब­हू­ना- म् ए­क­स्य का­र्य­स्या­न­भ्यु­प­ग­मा­त् । त­दु­प­ग­मे वा ना­ना­णू­ना­म् ए­को व­य­वी का­र्यं किं न भ­वे­त् । य­दि पु­न­र् ए­क­त­या प्र­ती­य­मा­न­त्वा­द् ए­कै­व ज­ला­ह­र­णा­द्य­र्थ­क्रि­यो­पे­य­ते त­दा घ­टा­द्य­व­य­वी त­त ए­वै­कः किं न स्या­त् ? सं­वृ­त्त्या­स् तु त­दे­क­त्व­प्र­त्य­य­स्य सां­वृ­त­त्वा­द् इ­ति चे­त्­, ज­ला­ह­र­णा­द्य­र्थ­क्रि­या­पि सं­वृ­त्त्यै­का­स् तु त­द­वि­शे­षा­त् । त­थो­प­ग­मे क­थं त­त्त्व­तो भि­न्न­दे­शा­ना­म् अ­णू­ना­म् ए­क­स्या­म् अ­र्थ­क्रि­या­यां प्र­वृ­त्तेः स­मा­न­दे­श­ता य­यो­त्पा­दे ति­श­य­स् तै­स् त­त्रा­पे­क्ष­ते । त­द­न- २­५पे­क्षा­श् च क­थं सा­धा­र­णा­द्य­र्थ­क्रि­या­हे­त­वो ति­प्र­सं­गा­द् इ­ति न घ­टा­दि­व्य­व­हा­र­भा­जः स्युः । न चा­यं घ­टा­द्ये­क­त्व­प्र- त्य­यः सां­वृ­तः स्प­ष्ट­त्वा­द् अ­क्ष­ज­त्वा­द् बा­ध­का­भा­वा­च् च य­त­स् त­दे­क­त्वं पा­र­मा­र्थि­कं न स्या­त् । त­तो यु­क्तां­शि­नो र्थ­क्रि- या­यां श­क्ति­र् अं­श­व­द् इ­ति ना­सि­द्धं सा­ध­नं स्प­ष्ट­ज्ञा­न­वे­द्य­त्वा­च् च नां­शी क­ल्प­ना­रो­पि­तों­श­व­त् । न­न्व् अं­शा ए­व स्प­ष्ट- ज्ञा­न­वे­द्या नां­शी त­स्य प्र­त्य­क्षे ऽ­प्र­ति­भा­स­ना­द् इ­ति चे­त् न­, अ­क्ष­व्या­पा­रे स­त्य् अ­यं घ­टा­दि­र् इ­ति सं­प्र­त्य­या­त् । अ- स­ति त­द­भा­वा­त् । न­न्व् अ­क्ष­व्या­पा­रे ṃ­शा ए­व प­र­म­सू­क्ष्माः सं­चि­ताः प्र­ति­भा­सं­ते त ए­व स्प­ष्ट­ज्ञा­न­वे­द्याः के­व­ल- ३­०प्र­ति­भा­सा­नं­त­र­म् आ­श्व् ए­वां­शि­वि­क­ल्पः प्रा­दु­र् भ­व­न्न् अ­क्ष­व्या­पा­र­भा­वी­ति लो­क­स्य वि­भ्र­मः­, स­वि­क­ल्पा­वि­क­ल्प­यो­र् ज्ञा­न- यो­र् ए­क­त्वा­ध्य­व­सा­या­द् यु­ग­प­द्वृ­त्ते­र् ल­घु­वृ­त्ते­र् वा । य­दां­श­द­र्श­नं स्प­ष्टं त­दै­व पू­र्वां­श­द­र्श­न­ज­नि­तां­शि­वि­क­ल्प­स्या­भा­वा­त् । त­द् उ­क्तं । "­म­न­सो­र् यु­ग­प­द्वृ­त्ते­स् स­वि­क­ल्पा­वि­क­ल्प­योः । वि­मू­ढो ल­घु­वृ­त्ते­र् वा त­यो­र् ऐ­क्यं व्य­व­स्य­ति­" इ­ति । त­द- प्य् अ­यु­क्तं । वि­क­ल्पे­ना­स्प­ष्टे­न स­है­क­त्वा­ध्य­व­सा­ये नि­र्वि­क­ल्प­स्यां­श­द­र्श­न­स्या­स्प­ष्ट­त्व­प्र­ति­भा­स­ना­नु­षं­गा­त् । स्प­ष्ट- प्र­ति­भा­से­न द­र्श­ने­ना­भि­भू­त­त्वा­द् वि­क­ल्प­स्य स्प­ष्ट­प्र­ति­भा­स­न­म् ए­वे­ति चे­त् न­, अ­श्व­वि­क­ल्प­गो­द­र्श­न­यो­र् यु­ग­प­द्वृ­त्तौ त­त ३­५ए­वा­श्व् अ­वि­क­ल्प­स्य स्प­ष्ट­प्र­ति­भा­स­प्र­सं­गा­त् । त­स्य भि­न्न­वि­ष­य­त्वा­न् न गो­द­र्श­ने­ना­भि­भ­वो स्ती­ति चे­त्­, कि­म् इ­दा­नी- १­२­०म् ए­क­वि­ष­य­त्वे स­ति वि­क­ल्प­स्य द­र्श­ने­ना­भि­भ­वः सा­ध्य­ते त­त­स् त­स्य स्प­ष्ट­प्र­ति­भा­स इ­ति म­तं । नै­त­द् अ­पि सा- धी­यः । श­ब्द­स्व­ल­क्ष­ण­द­र्श­ने­न त­त्क्ष­ण­क्ष­या­नु­मा­न­वि­क­ल्प­स्या­भि­भ­व­प्र­सं­गा­त् । न­हि त­स्य ते­न यु­ग­प­द्भा­वो ना­स्ति वि­रो­धा­भा­वा­त् त­तो स्य स्प­ष्ट­प्र­ति­भा­सः स्या­त् । भि­न्न­सा­म­ग्री­ज­न्य­त्वा­द् अ­नु­मा­न­वि­क­ल्प­स्य न द­र्श­ने­ना­भि­भ­व इ­ति चे­त्­, स्या­द् ए­वं । य­द्य् अ­भि­न्न­सा­म­ग्री­ज­न्य­यो­र् वि­क­ल्प­द­र्श­न­यो­र् अ­भि­भा­व्या­भि­भा­व­क­भा­वः सि­द्ध्ये­त् नि­य­मा­त् । न चा­सौ ०­५सि­द्धः स­क­ल­वि­क­ल्प­स्य स्व­सं­वे­द­ने­न स्प­ष्टा­व­भा­सि­ना प्र­त्य­क्षे­णा­भि­न्न­सा­म­ग्री­ज­न्ये­ना­प्य् अ­भि­भ­वा­भा­वा­त् । स्व­वि­क- ल्प­वा­स­ना­ज­न्य­त्वा­द् वि­क­ल्प­स्य पू­र्व­सं­वे­द­न­मा­त्र­ज­न्य­त्वा­च् च स्व­सं­वे­द­न­स्य । त­यो­र् भि­न्न­सा­म­ग्री­ज­न्य­त्व­म् ए­वे­ति चे­त् । क­थ­म् ए­व­म् अं­श­द­र्श­ने­नां­शि­वि­क­ल्प­स्या­भि­भ­वो ना­म त­था दृ­ष्ट­त्वा­द् इ­ति चे­न् न­, अं­श­द­र्श­ने­नां­शि­वि­क­ल्पो ऽ­भि­भू­त इ­ति क­स्य­चि­त् प्र­ती­त्य­भा­वा­त् । न­नु चा­पि वि­क­ल्पः स्प­ष्टा­भो ऽ­नु­भू­य­ते न चा­सौ यु­क्त­स् त­स्या­स्प­ष्टा­व­भा­सि­त्वे­न व्या­प्त­त्वा­त् । त­द् उ­क्तं । "­न वि­क­ल्पा­नु­वि­द्ध­स्य स्प­ष्टा­र्थ­प्र­ति­भा­स­ता­" इ­ति । त­तो स्य द­र्श­ना­भि­भ­वा­द् ए­व स्प­ष्ट­प्र­ति­भा­सो ऽ­न्य­था १­०त­द­सं­भ­वा­द् इ­ति चे­न् न­, वि­क­ल्प­स्या­स्प­ष्टा­व­भा­सि­त्वे­न व्या­प्त्य­सि­द्धेः । का­मा­द्यु­प­प्लु­त­चे­त­सां का­मि­न्या­दि­वि­क­ल्प­स्य स्प­ष्ट­त्व­प्र­ती­तेः सो क्ष­ज ए­व प्र­ति­भा­सो न वि­क­ल्प­ज इ­त्य् अ­यु­क्तं­, नि­मी­लि­ता­क्ष­स्यां­ध­का­रा­वृ­त­न­य­न­स्य च त­द- भा­व­प्र­सं­गा­त् । भा­व­ना­ति­श­य­ज­नि­त­त्वा­त् त­स्य यो­गि­प्र­त्य­क्ष­ते­त्य् अ­सं­भा­व्यं­, भ्रां­त­त्वा­त् । त­तो वि­क­ल्प­स्यै­वा­क्ष­ज­स्य मा­न­स­स्य वा क­स्य­चि­त् स्प­ष्ट­म् अ­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­पे­क्ष­स्या­भ्रां­त­स्य भ्रां­त­स्य वा नि­र्बा­ध­प्र­ती­ति­सि­द्ध­त्वा­द् अ­व­य- वि­वि­क­ल्प­स्य स्व­तः स्प­ष्ट­तो­प­प­त्तेः सि­द्ध­म् अं­शि­नः स्प­ष्ट­ज्ञा­न­वे­द्य­त्व­म् अं­श­व­त् । त­च् च न क­ल्प­ना­रो­पि­त­त्वे सं­भ­व- १­५ती­ति त­स्या­ना­रो­पि­त­त्व­सि­द्धेः । न­नु स्प­ष्ट­ज्ञा­न­वे­द्य­त्वं ना­व­य­वि­नो अ­ना­रो­पि­त­त्वं सा­ध­य­ति का­मि­न्या­दि­ना स्प­ष्ट­भा­व­ना­ति­श­य­ज­नि­त­त­द्वि­क­ल्प­वे­द्ये­न व्य­भि­चा­रा­द् इ­ति चे­न् न­, स्प­ष्ट­स­त्य­ज्ञा­न­वे­द्य­त्व­स्य हे­तु­त्वा­त् । त­था स्व­सं- वे­द्ये­न सु­खा­दि­ना­नै­कां­त इ­त्य् अ­पि न मं­त­व्यं­, क­ल्प­ना­ना­रो­पि­त­त्व­स्या­क्ष­ज­त्व­स्य सा­ध्य­त­या­न­भ्यु­प­ग­मा­त् । प­र­मा- र्थ­स­त्त्व­स्यै­व सा­ध्य­त्वा­त् । न­नु प­र­मा­र्थ­स­तो व­य­वि­नः स्प­ष्ट­ज्ञा­ने­न वे­द­नं स­र्वा­व­य­व­वे­द­न­पू­र्व­कं क­ति­प­या­व­य­व- व­वे­द­ना­सं­भ­वा­त् । त­द­व­य­वा­ना­म् अ­पि स्थ­वी­य­सा­म­व­य­वि­त्वे­न स­क­ला­व­य­व­वे­द­न­पु­रः­स­र­त्वे त­स्य प­र­मा­णू­ना­म् अ­व- २­०य­वा­ना­म् अ­वे­द­ने­न त­दा­र­ब्ध­श­ता­णु­का­दी­नां वे­द­ना­नु­षं­गा­द् अ­भि­म­त­प­र्व­ता­दे­र् अ­पि वे­द­ना­नु­प­प­त्तेः । ए­ते­न द्वि­ती­य­प- क्षो­पा­कृ­तः­, क­ति­प­य­प­र­मा­णु­वे­द­ने त­द­वे­द­ना­नु­प­प­त्ते­र् अ­वि­शे­षा­त् । तृ­ती­य­प­क्षे तु स­क­ला­व­य­व­शू­न्ये दे­शे व­य­वि- वे­द­न­प्र­सं­ग­स् त­तो ना­व­य­वि­नः स्प­ष्ट­ज्ञा­ने­न वि­त्तिः । य­तः स्प­ष्ट­ज्ञा­न­वे­द्य­त्वं त­त्त्व­तः सि­द्ध्ये­त् । इ­त्य् अ­पि प्र­ती­ति- वि­रु­द्धं­, स­र्व­स्य हि स्थ­वी­या­न­र्थः स्फु­ट­त­र­म् अ­व­भा­स­त इ­ति प्र­ती­तिः ॥ भ्रां­ति­र् इं­द्रि­य­जे­यं चे­त् स्थ­वि­ष्टा­का­र­द­र्शि­नी । क्वा­भ्रां­त­म् इं­द्रि­य­ज्ञा­नं प्र­त्य­क्ष­म् इ­ति सि­द्ध्य­तु ॥  ॥ २­५प्र­त्या­स­न्ने­ष्व् अ­यु­क्ते­षु प­र­मा­णु­षु चे­न् न ते । क­दा­चि­त् क­स्य­चि­द् बु­द्धि­गो­च­राः प­र­मा­त्म­व­त् ॥ १­० ॥ स­र्व­दा स­र्व­था स­र्व­स्यें­द्रि­य­बु­ध्य­गो­च­रा­न् प­र­मा­णू­न­सं­स्पृ­ष्टा­न् स्व­य­म् उ­प­यं­स्त­त्रें­द्रि­य­जं प्र­त्य­क्ष­म­भ्रां­तं क­थं ब्रू- या­त्­, य­त­स् त­स्य स्थ­वि­ष्टा­का­र­द­र्श­नं भ्रां­तं सि­द्ध्ये­त् । क­या­चि­त् प्र­त्या­स­त्त्या ता­न् इं­द्रि­य­बु­द्धि­वि­ष­या­न् इ­च्छ­त् क­थ­म् अ­व­य­वि­वे­द­न­म् अ­पा­कु­र्वी­त स­र्व­स्या­व­य­व्या­रं­भ­क­प­र­मा­णू­नां का­र्त्स्न्य­तो ऽ­न्य­था वा वे­द­न­सि­द्धे­स् त­द्वे­द­न­पू­र्व­का­व­य- वि­वे­द­नो­प­प­त्तेः स­हा­व­य­वा­व­य­वि­वे­द­नो­प­प­त्ते­र् वा नि­य­मा­भा­वा­त् । य­दि पु­न­र् न प­र­मा­ण­वः क­थं­चि­त् क­स्य­चि- ३­०द् इं­द्रि­य­बु­द्धे­र् गो­च­रा ना­प्य् अ­व­य­वी । न च त­त्रें­द्रि­य­जं प्र­त्य­क्ष­म् अ­भ्रां­तं स­र्व­म् आ­लं­ब­ते­, भ्रां­त­म् इ­ति व­च­ना­त् । स­र्व­ज्ञा- ना­ना­म् अ­ना­लं­ब­न­त्वा­द् इ­ति म­ति­स् त­दा प्र­त्य­क्षं क­ल्प­ना­पो­ढ­म् अ­भ्रां­त­म् इ­ति व­चो ऽ­न­र्थ­क­म् ए­व स्या­त् क­स्य­चि­त् प्र­त्य­क्ष- स्या­भा­वा­त् ॥ स्व­सं­वे­द­न­म् ए­वै­कं प्र­त्य­क्षं य­दि त­त्त्व­तः । सि­द्धि­र् अं­शां­शि­रू­प­स्य चे­त­न­स्य त­तो न कि­म् ॥ १­१ ॥ य­थें­द्रि­य­ज­स्य ब­हिः­प्र­त्य­क्ष­स्य त­त्त्व­तो ऽ­स­द्भा­व­स् त­था मा­न­स­स्य यो­गि­ज्ञा­न­स्य च स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वा­त् १­२­१त­तः स्व­सं­वे­द­न­म् ए­कं प्र­त्य­क्ष­म् इ­ति चे­त् सि­द्धं त­र्हि चे­त­ना­त­त्त्व­म् अं­शां­शि­स्व­रू­पं स्व­सं­वे­द­ना­त् त­स्यै­व प्र­ती­य­मा­न- त्वा­त् । न हि सु­ख­नी­ला­द्या­भा­सां­शा ए­व प्र­ती­यं­ते स्व­श­री­र­व्या­पि­नः सु­खा­दि­सं­वे­द­न­स्य म­ह­तो ऽ­नु­भ­वा­त् नी­ला­द्या­भा­स­स्य चें­द्र­नी­ला­देः प्र­च­या­त्म­नः प्र­ति­भा­स­ना­त् ॥ वि­ज्ञा­न­प्र­च­यो प्य् ए­ष भ्रां­त­श् चे­त् कि­म् अ­वि­भ्र­म­म् । स्व­सं­वे­द­न­म् अ­ध्य­क्षं ज्ञा­ना­णो­र् अ­प्र­वे­द­ना­त् ॥ १­२ ॥ ०­५न हि स्व­सं­वि­दि प्र­ति­भा­स­मा­न­स्य वि­ज्ञा­न­प्र­च­य­स्य भ्रां­त­ता­यां कि­चि­त् स्व­सं­वे­द­न­म् अ­भ्रां­तं ना­म य­त­स् त­द् ए­व प्र­त्य­क्षं सि­द्ध्ये­त् । वि­ज्ञा­न­प­र­मा­णोः सं­वे­द­नं त­द् इ­ति चे­त् न­, त­स्य स­र्व­दा­प्य् अ­प्र­वे­द­ना­त् । स­र्व­स्य ग्रा­ह्य­ग्रा­ह- का­त्म­नः सं­वे­द­न­स्य सि­द्धेः । स्या­न् म­तं । न बु­द्ध्या क­श्चि­द् अ­नु­भा­व्यो भि­न्न­का­लो स्ति सु­प्र­सि­द्ध­भि­न्न­का­ला­न् अ­नु­भा- व्य­व­त् । त­स्य हे­तु­त्वे­ना­प्य् अ­नु­भा­व्य­त्व­सा­ध­ने न­य­ना­दि­ना­ने­कां­ता­त् । स्वा­का­रा­र्प­ण­क्ष­मे­णा­पि ते­न त­त्सा­ध­ने स­मा­ना­र्थ­स­म­नं­त­र­प्र­त्य­ये­न व्य­भि­चा­रा­त् ते­ना­ध्य­व­सा­य­स­हि­ते­ना­पि त­त्सा­ध­ने भ्रां­त­ज्ञा­न­स­म­नं­त­र­प्र­त्य­ये­ना- १­०ने­कां­ता­त् । त­त्त्व­तः क­स्य­चि­त् त­त्का­र­ण­त्वा­द्य­सि­द्धे­श् च । ना­पि स­मा­न­का­ल­स् त­स्य स्व­तं­त्र­त्वा­त्­, यो­ग्य­ता­वि­शे­ष- स्या­पि त­द्व्य­ति­रि­क्त­स्या­सं­भ­वा­त् त­स्या­प्य् अ­नु­भा­व्य­त्वा­सि­द्धेः । प­रे­ण यो­ग्य­ता­वि­शे­षे­णा­नु­भा­व्य­त्वे न­व­स्था­ना­त्­, प्र­का­रां­त­रा­सं­भ­वा­च् च । ना­पि बु­द्धे­र् ग्रा­ह­क­त्वे­न प­रो नु­भ­वो स्ति­, स­र्व­था­नु­भा­व्य­व­द­नु­भा­व­क­स्या­सं­भ­वे त­द­घ­ट­ना­त् । त­तो बु­द्धि­र् ए­व स्व­यं प्र­का­श­ते ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् । त­द् उ­क्तं । "­ना­न्यो नु­भा­व्यो बु­द्ध्या­स्ति त­स्या ना­नु­भ­वो ऽ­प­रः । ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्व­यं सै­व प्र­का­श­ते ॥ " इ­ति ॥ अ­त्रो­च्य­ते­;­ — १­५ना­न्यो­नु­भा­व्यो बु­द्ध्या­स्ति त­स्या ना­नु­भ­वो­प­रः । ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्व­यं सा न प्र­का­श­ते ॥ १­३ ॥ न हि बु­द्ध्या­न्यो नु­भा­व्यो ना­स्ति सं­ता­नां­त­र­स्या­न­नु­भा­व्य­त्वा­नु­षं­गा­त् । कु­त­श्चि­द् अ­व­स्थि­ते­र् अ­यो­गा­त् । त­दु­प- ग­मे च कु­तः स्व­सं­ता­न­सि­द्धिः ? पू­र्वो­त्त­र­क्ष­णा­नां भा­व­तो न­नु­भा­व्य­त्वा­त् । स्या­द् आ­कू­तं । य­था व­र्त- मा­न­बु­द्धिः स्व­रू­प­म् ए­व वे­द­य­ते न पू­र्वा­म् उ­त्त­रां वा बु­द्धिं सं­ता­नां­त­रं ब­हि­र­र्थं वा । त­था­ती­ता­ना­ग­ता च बु­द्धि- स् त­तः स्व­सं­वि­दि­तः स्व­सं­ता­नः स्व­सं­वि­दि­त­क्र­म­व­र्त्य­ने­क­बु­द्धि­क्ष­णा­त्म­क­त्वा­द् इ­ति । त­द् अ­स­त् । व­र्त­मा­न­या २­०बु­द्ध्या पू­र्वो­त्त­र­बु­द्ध्यो­र् अ­वे­द­ना­त् स्व­रू­प­मा­त्र­वे­दि­त्वा­नि­श्च­या­त् । ते चा­नु­मा­न­बु­द्ध्या वे­द्ये­ते । स्व­रू­प­मा­त्र­वे­दि- न्या­व् इ­त्य् अ­प्य् अ­सा­रं । सं­ता­नां­त­र­सि­द्धि­प्र­सं­गा­त् । त­था च सं­ता­नां­त­रं स्व­सं­ता­न­श् चा­नु­मा­न­बु­द्ध्या­नु­भा­व्यो न पु­न­र् ब­हि­र­र्थ इ­ति कु­तो वि­भा­गः स­र्व­था­वि­शे­षा­भा­वा­त् । वि­वा­दा­प­न्ना ब­हि­र­र्थ­बु­द्धि­र् अ­ना­लं­ब­ना बु­द्धि­त्वा­त् स्व­प्ना­दि­बु­द्धि­व­द् इ­त्य् अ­नु­मा­ना­द् ब­हि­र­र्थो न­नु­भा­व्यो बु­द्ध्या सि­द्ध­य­ति न पु­नः सं­ता­नां­त­रं । स्व­सं­ता­न­श् चे­ति न बु­द्ध्या­म­हे­, स्व­प्न­सं­ता­नां­त­र­स्व­सं­ता­न­बु­द्धे­र् अ­ना­लं­ब­न­त्व­द­र्श­ना­द् अ­न्य­था­पि त­था­त्व­सा­ध­न­स्य क­र्तुं श­क्य­त्वा­त् । ब­हि­र­र्थ­ग्रा- २­५ह्य­ता­दू­ष­ण­स्य च सं­ता­नां­त­र­ग्रा­ह्य­ता­यां स­मा­न­त्वा­त् त­स्या­स् त­त्र क­थं­चि­द् अ­दू­ष­ण­त्वे ब­हि­र­र्थ­ग्रा­ह्य­ता­या­म् अ­प्य् अ­दू­ष­ण­त्वा­त् क­थं त­त­स् त­त्प्र­ति­क्षे­प इ­त्य् अ­स्त्य् ए­व बु­द्ध्या­नु­भा­व्यः । ए­ते­न बु­द्धे­र् बु­द्ध्यं­त­रे­णा­नु­भ­वो पि प­रो स्ती­ति नि­श्चि­तं त­तो न ग्रा­ह्य­ग्रा­ह­क­वै­धु­र्या­त् स्व­यं बु­द्धि­र् ए­व प्र­का­श­ते । मा भू­त् सं­ता­नां­त­र­स्य स्व­सं­ता­न­स्य वा व्य­व­स्थि­ति­र् ब­हि­र­र्थ­व­त्सं­वे­द­ना । द्वै­त­स्य ग्रा­ह्य­ग्रा­ह­का­का­र­वि­वे­के­न स्व­यं प्र­का­श­ना­द् इ­त्य् अ­प­रः । त­स्या­पि सं­ता­नां­त­रा­द्य­भा­वो ऽ­नु­भा­व्यः­, सं­वे­द­न­स्य स्या­द् अ­न्य­था त­स्या­द्व­य­स्या­प्र­सि­द्धेः । स्वा­नु­भ­व­न­म् ए­व सं­ता­नां­त­रा­द्य­भा­वा­नु­भ­व­नं सं­वे­द­न­स्ये­ति च न सु­भा­षि­तं­, ३­०स्व­रू­प­मा­त्र­सं­वे­द­न­स्यै­वा­सि­द्धिः । न हि क्ष­णि­का­नं­श­स्व­भा­वं सं­वे­द­न­म् अ­नु­भू­य­ते­, स्प­ष्ट­त­या­नु­भ­व­न­स्यै­व क्ष­णि- क­त्वा­त् । क्ष­णि­कं वे­द­न­म् अ­नु­भू­य­त ए­वे­ति चे­त् न­, ए­क­क्ष­ण­स्था­यि­त्व­स्या­क्ष­णि­क­त्व­स्या­भि­धा­ना­त् । अ­थ स्प­ष्टा- नु­भ­व­न­म् ए­वै­क­क्ष­ण­स्था­यि­त्वं अ­ने­क­क्ष­ण­स्था­यि­त्वे त­द्वि­रो­धा­त् । त­त्र त­द­वि­रो­धे वा­ना­द्य­नं­त­स्प­ष्टा­नु­भ­व­प्र­सं­गा­त् । त­था चे­दा­नीं स्प­ष्टं वे­द­न­म् अ­नु­भ­वा­मी­ति प्र­ती­ति­र् न स्या­द् इ­ति म­तं । त­द् अ­स­त् । क्ष­णि­क­त्वे वे­द­न­स्ये­दा­नी­म् अ­नु- भ­वा­मी­ति प्र­ती­तौ पू­र्वं प­श्चा­च् च त­था प्र­ती­ति­वि­रो­धा­त् । त­द­वि­रो­धे वा क­थ­म् अ­ना­द्य­नं­त­र­सं­वे­द­न­सि­द्धि­र् न १­२­२भ­वे­त् । स­र्व­दे­दा­नी­म् अ­नु­भ­वा­मी­ति प्र­ती­ति­र् ए­व हि नि­त्य­ता सै­व च व­र्त­मा­न­ता त­था­प्र­ती­ते­र् वि­च्छे­दा­भा­वा­त् । त­तो न क्ष­णि­क­सं­वे­द­न­सि­द्धिः । इ­दा­नी­म् ए­वा­नु­भ­व­नं स्प­ष्टं न पू­र्वं न प­श्चा­द् इ­ति प्र­ती­तेः क्ष­णि­कं सं­वे­द­न- म् इ­ति चे­त्­, स्या­द् ए­वं य­दि पू­र्वं प­श्चा­द् वा­नु­भ­व­स्य वि­च्छे­दः सि­द्ध्ये­त् । न चा­सौ प्र­त्य­क्ष­तः सि­द्ध्य­ति त­द­नु- मा­न­स्य वै­फ­ल्य­प्र­सं­गा­त्­, प­श्य­न्न् अ­पी­त्या­दि­ग्रं­थ­स्य वि­रो­धा­त् । प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­क­ल्पा­द् इ­दा­नी­म् अ­नु­भ­व­नं ०­५म­मे­ति नि­श्च­या­न् नो­क्त­ग्रं­थ­वि­रो­धः । त­द्ब­ला­द् इ­दा­नी­म् ए­वे­त्य् अ­नि­श्च­या­च् च ना­नु­मा­ने नै­ष्फ­ल्यं त­त­स् त­था नि­श्च­या­द् इ­ति चे­त्­, नै­त­त् सा­रं । प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­क­ल्प­स्ये­दा­नी­म् अ­नु­भ­वो मे न पू­र्वं प­श्चा­द् वे­ति वि­धि­नि­षे­ध­वि­ष­य­त­या- न् उ­त्प­त्तौ व­र्त­मा­न­मा­त्रा­नु­भ­व­व्य­व­स्था­प­क­त्वा­यो­गा­त् । प­श्य­न्न् अ­पी­त्या­दि­वि­रो­ध­स्य त­द­व­स्थ­त्वा­द् अ­न्य­था स­र्व­त्रे­द­म् उ­प- ल­भे ने­द­म् उ­प­ल­भे ह­म् इ­ति वि­क­ल्प­द्व­या­नु­त्प­त्ता­व् अ­पि दृ­ष्ट­व्य­व­हा­र­प्र­सं­गा­त् । त­द­न्य­व्य­व­च्छे­द­वि­क­ल्पा­भा­वे पी- दा­नीं ते­ना­नु­भ­व­न­नि­श्च­ये त­द् ए­वा­नु­मा­न­नै­ष्फ­ल्य­म् इ­ति य­त् किं­चि­द् ए­त­त् । ए­ते­ना­नु­मा­ना­द् अ­नु­भ­व­स्य पू­र्वो­त्त­र­क्ष­ण- १­०व्य­व­च्छे­दः सि­द्ध्य­ती­ति नि­रा­कृ­तं स्व­त­स् ते­ना­ध्य­क्ष­तो व्या­प्ते­र् अ­सि­द्धेः­, प­र­तो­नु­मा­ना­त् सि­द्धा­व् अ­न­व­स्था­प्र­सं­गा­त् । वि­प­क्षे बा­ध­क­प्र­मा­ण­ब­ला­द् व्या­प्तिः सि­द्धे­ति चे­त् । किं त­त्र बा­ध­कं प्र­मा­णं ? न ता­व­द् अ­ध्य­क्षं त­स्य क्ष­णि­क­त्व- नि­श्चा­यि­त्वे­ना­क्ष­णि­क­त्वे बा­ध­क­त्वा­यो­गा­त् । ना­प्य् अ­नु­मा­नं क्ष­णि­क­त्व­वि­ष­यं त­स्या­सि­द्ध­व्या­प्ति­क­त्वा­त् । प्र­थ­मा- नु­मा­ना­त् त­द्व्या­प्ति­सि­द्धौ प­र­स्प­रा­श्र­य­णा­त् । स­ति सि­द्ध­व्या­प्ति­के वि­प­क्षे बा­ध­के नु­मा­ने प्र­थ­मा­नु­मा­न­स्य सि­द्ध- व्या­प्ति­क­त्वं त­त्सि­द्धौ च त­त्स­द्भा­व इ­ति । वि­प­क्षे बा­ध­क­स्या­नु­मा­न­स्या­पि प­र­स्मा­द् वि­प­क्षे बा­ध­का­नु­मा­ना­द् व्या­प्ति- १­५सि­द्धौ सै­वा­न­व­स्था । ए­ते­न व्या­प­का­नु­प­लं­भा­त् स­त्त्व­स्य क्ष­णि­क­त्वे­न व्या­प्तिं सा­ध­य­न् नि­क्षि­प्तः । स­त्त्व­म् इ- द­म् अ­र्थ­क्रि­या­या व्या­प्तं सा­ध­नं क्र­म­यौ­ग­प­द्या­भ्यां­, ते चा­क्ष­णि­का­द् वि­नि­व­र्त­मा­ने र्थ­क्रि­यां स्व­व्या­प्यां नि­व­र्त­य­तः । सा­पि नि­व­र्त­मा­ना स­त्त्वं । त­त­स् ती­रा­द­र्शि­श­कु­नि­न्या­ये­न क्ष­णि­क­त्व ए­व स­त्त्व­म् अ­व­ति­ष्ठ­त इ­ति हि प्र­मा­णां­त­रं क्र­म­यौ­ग­प­द्य­यो­र् अ­र्थ­क्रि­य­या त­स्या­श् च स­त्त्वे­न व्या­प्य­व्या­प­क­भा­व­स्य सि­द्धौ सि­द्ध्य­ति । त­स्य बा­ध्य­क्ष­तः सि­द्ध्य­सं­भ­वे ऽ­नु­मा­नां­त­रा­द् ए­व सि­द्धौ क­थ­म् अ­न­व­स्था न स्या­त् ? त­त्सि­द्धा­व् अ­पि ना­क्ष­णि­के क्र­म­यौ­ग­प­द्य­यो­र् नि­वृ­त्तिः सि­द्धा २­०श­श्व­द­वि­च्छि­न्ना­त्म­न्य् ए­वा­नु­भ­वे ऽ­ने­क­का­ल­व­र्ति­त्व­ल­क्ष­ण­स्य क्र­म­स्यो­प­प­त्ते­र् यौ­ग­प­द्य­स्य वा­वि­च्छि­न्ना­ने­क­प्र­ति­भा­स­ल- क्ष­ण­स्य त­त्रै­व भा­वा­त् सु­ख­सं­वे­द­ने प्रा­च्य­दुः­ख­सं­वे­द­ना­भा­वा­न् ना­वि­च्छि­न्न­म् ए­कं सं­वे­द­नं य­द­ना­द्य­नं­त­का­ल­व­र्ति­त­या क्र­म­व­त् स्या­द् इ­ति चे­न् न­, सु­ख­दुः­खा­द्या­का­रा­णा­म् अ­ना­द्य­वि­द्यो­प­द­र्शि­ता­ना­म् ए­व वि­च्छे­दा­त् । ए­ते­न ना­ना­नी­ल­पी­ता- दि­प्र­ति­भा­सा­नां दे­श­वि­च्छे­दा­द् यु­ग­प­त्स­क­ल­व्या­पि­नो नु­भ­व­स्या­वि­च्छे­दा­भा­वः प्र­त्यु­क्तः­, त­त्त्व­त­स् त­द्व­द्वि­च्छे­दा­भा- वा­त् । त­तो न क्ष­णि­क­म् अ­द्व­यं सं­वे­द­नं ना­म त­स्य व्या­पि नि­त्य­स्यै­व प्र­ती­ति­सि­द्ध­त्वा­त् । त­द् ए­वा­स्तु ब्र­ह्म­त­त्त्व- २­५म् इ­त्य् अ­प­र­स्तं प्र­त्या­ह­;­ — य­न् न प्र­का­श­सा­मा­न्यं स­र्व­त्रा­नु­ग­मा­त्म­क­म् । त­त्प्र­का­श­वि­शे­षा­णा­म् अ­भा­वे के­न वे­द्य­ते ॥ १­४ ॥ के­न­चि­द् वि­शे­षे­ण शू­न्य­स्य सं­वे­द­न­स्या­नु­भ­वे पि वि­शे­षां­त­रे­णा­शू­न्य­त्वा­न् न स­क­ल­वि­शे­ष­वि­र­हि­त­त्वे­न क­स्य- चि­त् त­द­नु­भ­वः स्व­र­श्रृं­ग­व­त् ॥ ना­त्र सं­वे­द­नं किं­चि­द् अ­नं­शं ब­हि­र­र्थ­व­त् । प्र­त्य­क्षं ब­हि­रं­त­श् च सां­श­स्यै­क­स्य वे­द­ना­त् ॥ १­५ ॥ ३­०य­थै­व क्ष­णि­क­म् अ­क्ष­णि­कं वा ना­नै­कं वा ब­हि­र्व­स्तु ना­नं­शं त­स्य क्ष­णि­के­त­रा­त्म­नो ना­नै­का­त्म­न­श् च सा­क्षा­त् प्र­ति­भा­स­ना­त् त­थां­तः­सं­वे­द­न­म् अ­पि त­द­वि­शे­षा­त् ॥ स्वां­शे­षु नां­शि­नो वृ­त्तौ वि­क­ल्पो­पा­त्त­दू­ष­ण­म् । स­र्व­था­र्थां­त­र­त्व­स्या­भा­वा­द् अं­शां­शि­नो­र् इ­ह ॥ १­६ ॥ ता­दा­त्म्य­प­रि­णा­म­स्य त­योः सि­द्धेः क­थं­च­न । प्र­त्य­क्ष­तो नु­मा­ना­च् च न प्र­ती­ति­वि­रु­द्ध­ता ॥ १­७ ॥ स्वां­शे­ष्व् अं­शि­नः प्र­त्ये­कं का­र्त्स्न्ये­न वृ­त्तौ ब­हु­त्व­म् ए­क­दे­शे­न सा­व­य­व­त्व­म् अ­न­व­स्था चे­ति न दू­ष­णं स­म्य­क् त­स्य ३­५स्वां­शे­भ्यो भि­न्न­स्या­न­भ्यु­प­ग­मा­त् । क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­म­स्य प्र­सि­द्धे­स् त­स्यै­व स­म­वा­य­त्वे­न सा­ध­ना­त् । न- १­२­३वां­शां­शि­नो­स् ता­दा­त्म्या­त् ता­दा­त्म्ये वि­रु­द्धे प्र­त्य­क्ष­त­स् त­थो­प­लं­भा­भा­व­प्र­सं­गा­त् । न च त­थो­प­लं­भो नु­मा­ने­न बा­ध्य­ते त­स्य त­त्सा­ध­न­त्वे­न प्र­वृ­त्तेः । त­था हि­–­य­यो­र् न क­थं­चि­त् ता­दा­त्म्यं त­यो­र् नां­शां­शि­भा­वो य­था स­ह्य­वि­न्ध्य­योः­, अं­शां­शि­भा­व­श् चा­व­य­वा­व­य­वि­नो­र् ध­र्म­ध­र्मि­णो­र् वा स्वे­ष्ट­यो­र् इ­ति नै­कां­त­भे­दः । त­द् ए­वं प­र­मा­र्थ­तो ṃ­शां­शि­स­द्भा­वा- त् सू­क्तं व­स्त्वं­श ए­व त­त्र च प्र­व­र्त­मा­नो न­यः । स्वा­र्थै­क­दे­श­व्य­व­सा­य­फ­ल­ल­क्ष­णो न­यः प्र­मा­ण­म् इ­ति क­श्चि­द् आ­ह­;­ — ०­५य­थां­शि­नि प्र­वृ­त्त­स्य ज्ञा­न­स्ये­ष्टा प्र­मा­ण­ता । त­थां­शे­ष्व् अ­पि किं न स्या­द् इ­ति मा­ना­त्म­को न­यः ॥ १­८ ॥ य­थां­शो न व­स्तु ना­प्य् अ­व­स्तु । किं त­र्हि ? व­स्त्वं­श ए­वे­ति म­तं­, त­थां­शी न व­स्तु ना­प्य् अ­व­स्तु त­स्यां- शि­त्वा­द् ए­व व­स्तु­नों­शां­शि­स­मू­ह­ल­क्ष­ण­त्वा­त् । त­तो ṃ­शे­ष्व् इ­व प्र­व­र्त­मा­नं ज्ञा­न­म् अं­शि­न्य् अ­पि न­यो स्तु नो चे­त् य­था त­त्र प्र­वृ­त्तं ज्ञा­नं प्र­मा­णं त­थां­शे­ष्व् अ­पि वि­शे­षा­भा­वा­त् । त­थो­प­ग­मे च न प्र­मा­णा­द् अ­प­रो न­यो स्ती­त्य् अ­प­रः ॥ त­न् नां­शि­न्य् अ­पि निः­शे­ष­ध­र्मा­णां गु­ण­ता­ग­तौ । द्र­व्या­र्थि­क­न­य­स्यै­व व्या­पा­रा­न् मु­ख्य­रू­प­तः ॥ १­९ ॥ १­०ध­र्मि­ध­र्म­स­मू­ह­स्य प्रा­धा­न्या­र्प­ण­या वि­दः । प्र­मा­ण­त्वे­न नि­र्णी­तेः प्र­मा­णा­द् अ­प­रो न­यः ॥ २­० ॥ गु­णी­भू­ता­खि­लां­शे ṃ­शि­नि ज्ञा­नं न­य ए­व त­त्र द्र­व्या­र्थि­क­स्य व्या­पा­रा­त् । प्र­धा­न­भा­वा­र्पि­त­स­क­लां­शे तु प्र­मा- ण­म् इ­ति ना­नि­ष्टा­प­त्ति­र् अं­शि­नो त्र ज्ञा­न­स्य प्र­मा­ण­त्वे­ना­भ्यु­प­ग­मा­त् । त­तः प्र­मा­णा­द् अ­प­र ए­व न­यः । न­न्व् ए­व­म् अ­प्र­मा- णा­त्म­को न­यः क­थ­म् अ­धि­ग­मो­पा­यः स्या­न् मि­थ्या­ज्ञा­न­व­द् इ­ति च न चो­द्यं । य­स्मा­त्­ — ना­प्र­मा­णं प्र­मा­णं वा न­यो ज्ञा­ना­त्म­को म­तः । स्या­त् प्र­मा­णै­क­दे­श­स् तु स­र्व­था­प्य् अ­वि­रो­ध­तः ॥ २­१ ॥ १­५प्र­मा­णा­द् अ­प­रो न­यो ऽ­प्र­मा­ण­म् ए­वा­न्य­था व्या­धा­तः स­कृ­द् ए­क­स्य प्र­मा­ण­त्वा­प्र­मा­ण­त्व­नि­षे­धा­सं­भ­वा­त् । प्र­मा­ण- त्व­नि­षे­धे­ना­प्र­मा­ण­त्व­वि­धा­ना­द् अ­प्र­मा­ण­प्र­ति­षे­धे­न च प्र­मा­ण­त्व­वि­धे­र् ग­त्यं­त­रा­भा­वा­द् इ­ति न चो­द्यं­, प्र­मा­णै­क­दे­श­स्य ग­त्यं­त­र­स्य स­द्भा­वा­त् । न हि त­स्य प्र­मा­ण­त्व­म् ए­व प्र­मा­णा­द् ए­कां­ते­ना­भि­न्न­स्या­नि­ष्टे­र् ना­प्य् अ­प्र­मा­ण­त्वं भे­द­स्यै­वा- नु­प­ग­मा­त् दे­श­दे­शि­नोः क­थं­चि­द् भे­द­स्य सा­ध­ना­त् । ये­ना­त्म­ना प्र­मा­णं त­दे­क­दे­श­स्य भे­द­स् ते­ना­प्र­मा­ण­त्वं ये­ना­भे­द­स् ते­न प्र­मा­ण­त्व­म् ए­वं स्या­द् इ­ति चे­त् कि­म् अ­नि­ष्टं दे­श­तः प्र­मा­ण­प्र­मा­ण­त्व­यो­र् इ­ष्ट­त्वा­त्­, सा­म­स्त्ये­न न­य­स्य २­०त­न्नि­षे­धा­त् स­मु­द्रै­क­दे­श­स्य त­था­स­मु­द्र­त्वा­स­मु­द्र­त्व­नि­षे­ध­व­त् । का­र्त्स्न्ये­न प्र­मा­णं न­यः सं­वा­द­क­त्वा­त् स्वे­ष्ट­प्र­मा- ण­व­द् इ­ति चे­न् न­, अ­स्यै­क­दे­शे­न सं­वा­द­क­त्वा­त् का­र्त्स्न्ये­न त­त्सि­द्धेः । क­थ­म् ए­वं प्र­त्य­क्षा­दे­स् त­तः प्र­मा­ण­त्व­सि­द्धि- स् त­स्यै­क­दे­शे­न सं­वा­द­क­त्वा­द् इ­ति चे­न् न­, क­ति­प­य­प­र्या­या­त्म­क­द्र­व्ये त­स्य त­त्त्वो­प­ग­मा­त् । त­थै­व स­क­ला­दे­शि- त्व­प्र­मा­ण­त्वे­ना­भि­धा­ना­त् स­क­ला­दे­शः प्र­मा­णा­धी­न इ­ति । न च स­क­ला­द् ए­शि­त्व­म् ए­व स­त्य­त्वं वि­क­ला­दे­शि­नो न­य­स्या­स­त्य­त्व­प्र­स­ङ्गा­त् । न च न­यो पि स­क­ला­दे­शी­, वि­क­ला­दे­शो न­या­धी­न इ­ति व­च­ना­त् । ना­प्य् अ­स­त्यः २­५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­त्वा­त् प्र­मा­ण­व­त् । त­तः सू­क्तं स­क­ला­दे­शि प्र­मा­णं वि­क­ला­दे­शि­नो न­या­द् अ­भ्य­र्हि­त­म् इ­ति स­र्व­था वि­रो­धा­भा­वा­त् ॥ प्र­मा­णे­न गृ­ही­त­स्य व­स्तु­नो ṃ­शे­वि­गा­न­तः । सं­प्र­त्य­य­नि­मि­त्त­त्वा­त् प्र­मा­णा­च् चे­न् न­यो­चिं­तः ॥ २­२ ॥ ना­शे­ष­व­स्तु­नि­र्णी­तेः प्र­मा­णा­द् ए­व क­स्य­चि­त् । ता­दृ­क् सा­म­र्थ्य­शू­न्य­त्वा­त् स­न्न­य­स्या­पि स­र्व­दा ॥ २­३ ॥ न­यो भ्य­र्हि­तः प्र­मा­णा­त् त­द्वि­ष­यां­शे वि­प्र­ति­प­त्तौ सं­प्र­त्य­य­हे­तु­त्वा­द् इ­ति चे­न् न­, क­स्य­चि­त् प्र­मा­णा­द् ए­वा­शे­ष- ३­०व­स्तु­नि­र्ण­या­त् त­द्वि­ष­यां­शे वि­प्र­ति­प­त्ते­र् अ­सं­भ­वा­न् न­या­त् सं­प्र­त्य­या­सि­द्धेः । क­स्य­चि­त् त­त्सं­भ­वे न­या­त् सं­प्र­त्य­य­सि- द्धि­र् इ­ति चे­त्­, स­क­ले व­स्तु­नि वि­प्र­ति­प­त्तौ प्र­मा­णा­त् किं न सं­प्र­त्य­य­सि­द्धिः । सो यं स­क­ल­व­स्तु­वि­प्र­ति- प­त्ति­नि­रा­क­र­ण­स­म­र्था­त् प्र­मा­णा­द् व­स्त्वे­क­दे­श­वि­प्र­ति­प­त्ति­नि­र­स­न­स­म­र्थं स­न्न् अ­य­म् अ­भ्य­र्हि­तं ब्रु­वा­णो न न्या­य­वा­दी ॥ म­ते­र् अ­व­धि­तो वा­पि म­नः­प­र्य­य­तो पि वा । ज्ञा­त­स्या­र्थ­स्य नां­शे स्ति न­या­नां व­र्त­नं न­नु ॥ २­४ ॥ निः­शे­ष­दे­श­का­ला­र्था­गो­च­र­त्व­वि­नि­श्च­या­त् । त­स्ये­ति भा­षि­तं कै­श्चि­द् यु­क्त­म् ए­व त­थे­ष्टि­तः ॥ २­५ ॥ १­२­४न हि म­त्य­व­धि­म­नः­प­र्य­या­णा­म् अ­न्य­त­मे­ना­पि प्र­मा­णे­न गृ­ही­त­स्या­र्थ­स्यां­शे न­याः प्र­व­र्तं­ते ते­षां निः­शे­ष- दे­श­का­ला­र्थ­गो­च­र­त्वा­त् म­त्या­दी­नां त­द­गो­च­र­त्वा­त् । न हि म­नो­म­ति­र् अ­प्य् अ­शे­ष­वि­ष­या क­र­ण­वि­ष­ये त­ज्जा­ती­ये वा प्र­वृ­त्तेः ॥ त्रि­का­ल­गो­च­रा­शे­ष­प­दा­र्थां­शे­षु वृ­त्ति­तः । के­व­ल­ज्ञा­न­मू­ल­त्व­म् अ­पि ते­षां न यु­ज्य­ते ॥ २­६ ॥ ०­५प­रो­क्षा­का­र­ता­वृ­त्तेः स्प­ष्ट­त्वा­त् के­व­ल­स्य तु । श्रु­त­मू­ला न­याः सि­द्धा व­क्ष्य­मा­णाः प्र­मा­ण­व­त् ॥ २­७ ॥ य­थै­व हि श्रु­तं प्र­मा­ण­म् अ­धि­ग­म­ज­स­म्य­ग्द­र्श­न­नि­बं­ध­न­त­त्त्वा­र्था­धि­ग­मो­पा­य­भू­तं म­त्य­व­धि­म­नः­प­र्या­य­के­व­ला­त्म­कं च व­क्ष्य­मा­णं त­था श्रु­त­मू­ला न­याः सि­द्धा­स् ते­षां प­रो­क्षा­का­र­त­या वृ­त्तेः । त­तः के­व­ल­मू­ला न­या­स्त्रि­का­ल­गो- च­रा­शे­ष­प­दा­र्थां­शे­षु व­र्त­ना­द् इ­ति न यु­क्त­म् उ­त्प­श्या­म­स् त­द्व­त् ते­षां स्प­ष्ट­त्व­प्र­सं­गा­त् । न हि स्प­ष्ट­स्या­व­धे­र् म­नः­प­र्य- य­स्य वा भे­दाः स्व­य­म् अ­स्प­ष्टा न यु­ज्यं­ते श्रु­ता­ख्य­प्र­मा­ण­मू­ल­त्वे तु न­या­ना­म् अ­स्प­ष्टा­व­भा­सि­त्वे­ना­वि­रु­द्धा­नां सू­क्तं १­०ते­भ्यः प्र­मा­ण­स्या­भ्य­र्हि­त­त्वा­त् प्रा­ग्व­च­न­म् ॥ न­नु प्र­मा­ण­न­ये­भ्यो धि­ग­म­स्या­भि­न्न­त्वा­न् न त­त्र ते­षां क­र­ण­त्व­नि­र्दे­शः श्रे­या­नि­त्या­रे­का­या­म् आ­ह­;­ — प्र­मा­णे­न न­यै­श् चा­पि स्वा­र्था­का­र­वि­नि­श्च­यः । प्र­त्ये­यो ऽ­धि­ग­म­स् त­ज्ज्ञै­स् त­त्फ­लं स्या­द् अ­भे­द­भृ­त् ॥ २­८ ॥ ते­ने­ह सू­त्र­का­र­स्य व­च­नं क­र­णं कृ­तः । सू­त्रे य­द्घ­ट­नां या­ति त­त्प्र­मा­ण­न­यै­र् इ­ति ॥ २­९ ॥ न हि प्र­मा­णे­न न­यै­श् चा­ध्य­व­सा­या­त्मा­धि­ग­मः क्व­चि­त् सं­भा­व्यः क्ष­ण­क्ष­या­दा­व् अ­पि त­त्प्र­सं­गा­त् । व्य­व­सा­य- १­५ज­न­नः स्व­य­म् अ­ध्य­व­सा­या­त्मा­प्य् अ­धि­ग­मो यु­क्त इ­ति चे­न् न­, त­स्य त­ज्ज­न­न­वि­रो­धा­त् । स्व­ल­क्ष­ण­व­त् बो­धः स्व­य­म् अ- वि­क­ल्प­को पि वि­क­ल्प­म् उ­प­ज­न­य­ति न पु­न­र् अ­र्थ इ­ति किं­कृ­तो वि­भा­गः । पू­र्व­वि­क­ल्प­वा­स­ना­पे­क्षा­दि­वि­क­ल्प- प्र­ति­भा­सा­द् वि­क­ल्प­स्यो­त्प­त्तौ क­थ­म­र्था­त् ता­दृ­शा­न् नो­त्प­त्तिः । य­था चा­प्र­ति­भा­ता­द् अ­र्था­त् त­दु­त्प­त्ता­व् अ­ति­प्र­सं­ग­स् त­था स्व­य­म् अ­नि­श्चि­ता­द् अ­पि । य­दि पु­न­र् अ­र्थ­द­र्श­नं त­द्वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­क­त्वा­द् वि­क­ल्प­स्य ज­न­कं त­दा क्ष­ण­क्ष­या­दौ वि­क­ल्प­ज­न­न­प्र­सं­ग­स् त­त ए­व त­स्य नी­ला­दा­व् इ­व त­त्रा­प्य् अ­वि­शे­षा­त् । क्ष­ण­क्ष­या­दा­व् अ­न­भ्या­सा­न् न २­०त­त्त­द्वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­क­म् इ­ति चे­त्­, को य­म् अ­भ्या­सो ना­म ? ब­हु­शो द­र्श­न­म् इ­ति चे­न् न­, त­स्य नी­ला­दा­व् इ­व त­त्रा­प्य् अ­वि­शे­षा­द् अ­भा­वा­सि­द्धेः । त­द्वि­क­ल्पो­त्प­त्ति­र् अ­भ्या­स इ­ति चे­त्­, त­स्य कु­तः क्ष­ण­क्ष­या­दि­दृ­ष्टा­व् अ­भा­वः ? त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­क­त्वा­भा­वा­द् इ­ति चे­त्­, सो य­म् अ­न्यो­न्य­सं­श्र­यः । सि­द्धे हि क्ष­ण­क्ष­या­दौ द­र्श­न­स्य त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­क­त्वा­भा­वे भ्या­सा­भा­व­स्य सि­द्धि­स् त­त्सि­द्धौ च त­त्सि­द्धि­र् इ­ति । ए­ते­न नी­ला­दौ द­र्श­न­स्य त­द्वा­स­ना­प्र­बो­ध­क­त्वा­भ्या­से­भ्यो ऽ­न्यो­न्या­श्र­यो व्या­ख्या­तः । स­ति त­द्वा­स­ना­प्र­बो­ध- २­५क­त्वे त­द्वि­क­ल्पो­त्प­त्ति­ल­क्ष­णो­भ्या­स­स् त­त्र च स­ति त­द् इ­ति नी­ला­दा­व् इ­व क्ष­ण­क्ष­या­दा­व् अ­पि द­र्श­न­स्या­स्या­वि­शे­ष ए­व­, क्व­चि­द् अ­भ्या­स­स्या­न­भ्या­स­स्य वा व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । व­स्तु­स्व­भा­वा­न् नी­ला­दा­व् अ­नु­भ­वः प­टी­यां­स् त­द्वा- स­ना­याः प्र­बो­ध­को न तु क्ष­ण­क्ष­या­दा­व् इ­ति चे­त्­, कि­म् इ­दं त­त्रा­नु­भ­व­स्य प­टी­य­स्त्वं ? त­द्वि­क­ल्प­ज­न­क­त्व­म् इ­ति चे­त् त­द् ए­व कु­तः ? त­द्वा­स­ना­प्र­बो­ध­क­त्वा­द् इ­ति चे­त्­, सो य­म् अ­न्यो­न्य­सं­श्र­यः । स्प­ष्ट­त्वं तु य­दि त­स्य प­टी­य­स्त्वं त­दा क्ष­ण­क्ष­या­दा­व् अ­पि स­मा­नं । प्र­क­र­णा­र्थि­त्वा­पे­क्षो नी­ला­दा­व् अ­नु­भ­व­स् त­द्वा­स­ना­याः प्र­बो­ध­क इ­त्य् अ- ३­०प्य् अ­सा­रं­, क्ष­ण­क्ष­या­दा­व् अ­पि त­स्या­वि­शे­षा­त् । स­त्य् अ­पि क्ष­ण­क्ष­या­दौ प्र­क­र­णे र्थि­त्वे च त­द्वि­क­ल्प­वा­स­ना­प्र­बो­ध­का­भा- वा­च् च नी­ला­दौ न त­द­पे­क्षं द­र्श­नं त­त्प्र­बो­ध­कं यु­क्तं­, व्य­भि­चा­रा­त् । नी­ला­दौ द­र्श­न­स्य सा­म­र्थ्य­वि­शे­ष­स् त­त्का­र्ये­ण वि­क­ल्पे­ना­नु­मी­य­मा­न­स् त­द्वा­स­ना­याः प्र­बो­ध­को ना­भ्या­सा­द् इ­ति चे­त् त­र्हि सा­म­र्थ्य­वि­शे­षो र्थ­स्यै­व सा­क्षा­द्व्य­व­सा­ये- ना­मी­य­मा­नो व्य­व­सा­य­स्य ज­न­को स्तु कि­म् अ­दृ­ष्ट­प­रि­क­ल्प­न­या ? य­त­श् च सा­म­र्थ्य­वि­शे­षा­द् द­र्श­नं व्य­व­सा­य­स्य ज­न­कं त­द्वा­स­ना­या­श् च प्र­बो­ध­कं त­त ए­वा­त्मा त­ज्ज­न­क­स् त­त्प्र­बो­ध­क­श् चा­स्तु । त­था च ना­म्न्य् ए­व वि­वा­दो द­र्श­न­म् आ­त्मे­ति १­२­५ना­र्थे त­त्त­दा­व­र­ण­वि­च्छे­द­वि­शि­ष्ट­स्या­त्म­न ए­वें­द्रि­या­दि­ब­हि­रं­ग­का­र­णा­पे­क्ष­स्य य­था­सं­भ­वं व्य­व­सा­य­ज­न­क­त्वे­ने- ष्ट­त्वा­त् त­द्व्य­ति­रे­के­ण द­र्श­न­स्या­प्र­ती­ति­क­त्वा­च् चे­ति नि­वे­द­यि­ष्य­ते प्र­त्य­क्ष­प्र­क­र­णे । त­तो ना­ध्य­व­सा­या­त्मा प्र­त्ये­यो धि­ग­मो र्था­नां स­र्व­था­नु­प­प­न्न­त्वा­त् । पु­रु­ष­स्य स्व­व्य­व­सा­य ए­वा­धि­ग­मो ना­र्थ­व्य­व­सा­य­स् त­द्व्य­ति­रे­के­णा­र्थ- स्या­भा­वा­द् इ­ति के­चि­द् वे­दां­त­वा­दि­नः­, ते पि न ता­त्त्वि­काः । पु­रु­षा­द् भि­न्न­स्या­जी­वा­र्थ­स्य जी­वा­दि­सू­त्रे सा­धि­त- ०­५त्वा­त् त­द्व्य­व­सा­य­स्या­पि घ­ट­ना­त् । अ­र्थ­स्यै­व व्य­व­सा­यो न स्व­स्य स्वा­त्म­नि क्रि­या­वि­रो­धा­द् इ­त्य् अ­प­रः । सो पि य­त् किं­च­न­भा­षी­, स्वा­त्म­न्य् ए­व क्रि­या­याः प्र­ती­तेः । स्वा­त्मा हि क्रि­या­याः स्व­रू­पं य­दि त­दा क­थं त­त्र त­द्वि­रो­धः स­र्व­स्य व­स्तु­नः स्व­रू­पे वि­रो­धा­नु­ष­क्ते­र् निः­स्व­रू­प­त्व­प्र­सं­गा­त् । क्रि­या­व­दा­त्मा स्वा­त्मा चे­त्­, त­त्र त­द्वि­रो­धे क्रि­या­या नि­रा­श्र­य­त्वं स­र्व­द्र­व्य­स्य च नि­ष्क्रि­य­त्व­म् उ­प­ढौ­के­त । न चै­वं । क­र्म­स्था­याः क्रि­या­याः क­र्म­णि क­र्तृ­स्था­याः क­र्त­रि प्र­ती­य­मा­न­त्वा­त् । य­दि पु­नः ज्ञा­न­क्रि­या­याः क­र्तृ­स­म­वा­यि­न्याः १­०स्वा­त्म­नि क­र्म­त­या वि­रो­ध­स् त­तो न्य­त्रै­व क­र्म­त्व­द­र्श­ना­द् इ­ति म­तं­, त­दा ज्ञा­ने­ना­र्थ­म् अ­हं जा­ना­मी­त्य् अ­त्र ज्ञा­न­स्य क­र­ण­त­या­पि वि­रो­धः स्या­त् क्रि­या­तो न्य­स्य क­र­ण­त्व­द­र्श­ना­त् । ज्ञा­न­क्रि­या­याः क­र­ण­ज्ञा­न­स्य चा­न्य­त्वा­द् अ­वि­रो­ध इ­ति चे­त्­, किं पु­नः क­र­ण­ज्ञा­नं का वा ज्ञा­न­क्रि­या ? वि­शे­ष­ण­ज्ञा­नं क­र­णं वि­शे­ष्य­ज्ञा­नं त­त्फ­ल­त्वा­त् ज्ञा­न­क्रि­ये­ति चे­त्­, स्या­द् ए­वं य­दि वि­शे­ष­ण­ज्ञा­ने­न वि­शे­ष्यं जा­ना­मी­ति प्र­ती­ति­र् उ­त्प­द्ये­त । न च क­स्य­चि- द् उ­त्प­द्य­ते । वि­शे­ष­ण­ज्ञा­ने­न वि­शे­ष­णं वि­शे­ष्य­ज्ञा­ने­न च वि­शे­ष्यं जा­ना­मी­त्य् अ­नु­भ­वा­त् । क­र­ण­त्वे­न ज्ञा­न­क्रि- १­५या­याः प्र­ती­य­मा­न­त्वा­द् अ­वि­रो­धे क­र्म­त्वे­ना­प्य् अ­त ए­वा­वि­रो­धो स्तु­, वि­शे­षा­भा­वा­त् । च­क्षु­रा­दि­क­र­णं ज्ञा­न­क्रि­या­तो भि­न्न­मे­वे­ति चे­न् न­, ज्ञा­ने­ना­र्थं जा­ना­मी­त्य् अ­पि प्र­ती­तेः । ज्ञा­य­ते ऽ­ने­ने­ति ज्ञा­नं च­क्षु­रा­द्य् ए­व ज्ञा­न­क्रि­या­यां सा­ध­क­त­मं क­र­ण­म् इ­ति चे­त् न­, त­स्य सा­ध­क­त­म­त्व­नि­रा­क­र­णा­त् । त­त्र ज्ञा­न­स्यै­व सा­ध­क­त­म­त्वो­प­प­त्तेः । न­नु य­द् ए­वा­र्थ­स्य ज्ञा­न­क्रि­या­यां ज्ञा­नं क­र­णं सै­व ज्ञा­न­क्रि­या­, त­त्र क­थं क्रि­या­क­र­ण­व्य­व­हा­रः प्र­ती­ति­कः स्या­द् वि- रो­धा­द् इ­ति चे­न् न­, क­थं­चि­द् भे­दा­त् । प्र­मा­तु­र् आ­त्म­नो हि व­स्तु­प­रि­च्छि­त्तौ सा­ध­क­त­म­त्वे­न व्या­पृ­तं रू­पं क­र­णं­, २­०नि­र्व्या­पा­रं तु क्रि­यो­च्य­ते­, स्वा­तं­त्र्ये­ण पु­न­र्व्या­प्रि­य­मा­णः क­र्ता­त्मे­ति नि­र्णी­त­प्रा­यं । ते­न ज्ञा­ना­त्म­क ए­वा­त्मा ज्ञा­ना­त्म­ना­र्थं जा­ना­ती­ति क­र्तृ­क­र­ण­क्रि­या­वि­क­ल्पः प्र­ती­ति­सि­द्ध ए­व । त­द्व­त् त­त्र क­र्म­व्य­व­हा­रो पि ज्ञा­ना­त्मा आ­त्मा­त्मा­न­म् आ­त्म­ना जा­ना­ती­ति घ­ट­ते । स­र्व­था क­र्तृ­क­र­ण­क­र्म­क्रि­या­ना­म् अ­भे­दा­न­भ्यु­प­ग­मा­त्­, ता­सां क­र्तृ­त्वा­दि- श­क्ति­नि­मि­त्त­त्वा­त् क­थं­चि­द् अ­भे­द­सि­द्धेः । त­तो ज्ञा­नं ये­ना­त्म­ना­र्थं जा­ना­ति ते­नै­व स्व­म् इ­ति व­द­तां स्वा­त्म­नि क्रि­या­वि­रो­ध ए­व­, प­रि­च्छे­द्य­स्य रू­प­स्य स­र्व­था प­रि­च्छे­द­क­स्व­रू­पा­द् अ­भि­न्न­स्यो­प­ग­ते­श् च । क­थं­चि­त् त­द्भे­द­वा­दि­नां २­५तु ना­यं दो­षः । न­नु च ये­ना­त्म­ना ज्ञा­न­म् आ­त्मा­नं व्य­व­स्य­ति ये­न चा­र्थं तौ य­दि त­तो न­न्यौ त­दा ता­व् ए­व न ज्ञा­नं त­स्य त­त्र प्र­वे­शा­त्­, स्व­रू­प­व­त् ज्ञा­न­म् ए­व वा त­यो­स् त­त्रा­नु­प्र­वे­शा­त् । त­था च न स्वा­र्थ­व्य­व­सा­यः । य­दि पु­न­स् तौ त­तो न्यौ­, त­दा स्व­सं­वे­द्यौ स्वा­श्र­य­ज्ञा­न­वे­द्यौ वा ? प्र­थ­म­प­क्षे स्व­सं­वि­दि­त­ज्ञा­न­त्र­य­प्र­सं­गः त­त्र च प्र­त्ये­कं स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वे स ए­व प­र्य्नु­यो­गो ऽ­न­व­स्था च । द्वि­ती­य­प­क्षे पि स्वा­र्थ­व्य­व­सा­य­हे­तु­भू­त­योः स्व­स्व­भा­व­यो­र् ज्ञा­नं य­दि व्य­व­सा­या­त्म­कं त­दा स ए­व दो­षो ऽ­न्य­था प्र­मा­ण­त्वा­घ­ट­ना­त् । त­तो न स्वा­र्थ­व्य­व- ३­०सा­यः सं­भ­व­ती­त्य् ए­कां­त­वा­दि­ना­म् उ­पा­लं­भः­, स्या­द्वा­दि­नां न­, य­था­प्र­ती­ति त­द­भ्यु­प­ग­मा­त् स्वा­र्थ­व्य­व­सा­य­स्व- भा­व­द्व­या­त् क­थं­चि­द् अ­भि­न्न­स्यै­क­स्य ज्ञा­न­स्य प्र­ति­प­त्तेः । स­र्व­था त­त­स् त­स्य भे­दा­भे­द­यो­र् अ­सं­भ­वा­त्­, त­त्प­क्ष­भा­वि- दू­ष­ण­स्य नि­र्वि­ष­य­त्वा­द् दू­ष­णा­भा­स­तो­प­प­त्तेः । प­रि­क­ल्पि­त­यो­र् भे­दा­भे­दै­कां­त­यो­स् त­द्दू­ष­ण­स्य प्र­वृ­त्तौ स­र्व­त्र प्र­वृ­त्ति- प्र­सं­गा­त् क­स्य­चि­द् इ­ष्ट­त­त्त्व­व्य­व­स्था­नु­प­प­त्तेः । सं­वे­द­न­मा­त्र­म् अ­पि हि स्व­रू­पं सं­वे­द­य­मा­नं ये­ना­त्म­ना सं­वे­द­य­ते त­स्य हे­तो­र् भे­दा­भे­दै­कां­त­क­ल्प­ना­यां य­थो­प­व­र्णि­त­दू­ष­ण­म् अ­व­त­र­ति किं पु­न­र् अ­न्य­त्र । य­दि पु­नः सं­वे­द­नं सं­वे­द- ३­५न­म् ए­व­, त­स्य स्व­रू­पे वे­द्य­वे­द­क­भा­वा­त् सं­वृ­त्या त­त्स्व­रू­पं सं­वे­द­य­त इ­ति व­च­नं त­दा स्वा­र्थ­व्य­व­सा­यः । १­२­६स्वा­र्थ­व्य­व­सा­य ए­व स्व­स्या­र्थ­स्य च व्य­व­सा­य इ­त्य् अ­यो­द्धा­र­क­ल्प­न­या न­य­व्य­व­हा­रा­त् । त­तो ना­सं­भ­वः । स्वा­र्थ- वि­नि­श्च­य­स्य स्व­सं­वे­द­ने र्थ­व्य­व­सा­या­स­त्त्वा­द् अ­व्या­प्ति­र् इ­ति चे­न् न­, ज्ञा­न­स्व­रू­प­स्यै­वा­र्थ­त्वा­त् त­स्या­र्य­मा­ण­त्वा­द् अ­न्य­था ब­हि­र­र्थ­स्या­प्य् अ­न­र्थ­त्व­प्र­सं­गा­त् । न­नु स्व­रू­प­स्य बा­ह्य­स्य चा­र्थ­त्वे ऽ­र्थ­व्य­व­सा­य इ­त्य् अ­स्तु­, ना­र्थः स्व­ग्र­ह­णे­न । स­त्यं । के­व­लं स्व­स्मै यो­ग्यो र्थः स्वा­त्मा प­रा­त्मा त­दु­भ­यं वा स्वा­र्थ इ­त्य् अ­पि व्या­ख्या­ने त­द्ग्र­ह­ण­स्य सा­र्थ­क­त्वा­न् न ०­५दो­षः । स्व­रू­प­ल­क्ष­णे र्थे व्य­व­सा­य­स्या­प्र­मा­णे पि भा­वा­द् अ­ति­व्या­प्ति­र् इ­ति चे­त् न­, त­त्र स­र्व­वे­द­न­स्य प्र­मा­ण­त्वो- प­ग­मा­त् । न च प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् ए­क­त्र वि­रो­धः­, सं­वा­दा­सं­वा­द­द­र्श­ना­त् त­था व्य­व­स्था­ना­त् । स­र्व­त्र प्र­मा­णे­त­र­त्व­यो­स् ता­व­न्मा­त्रा­य­त्त­त्वा­द् इ­ति व­क्ष्य­ते । च­क्षु­र्द­र्श­ना­दौ किं­चि­द् इ­ति स्वा­र्थ­वि­नि­श्च­य­स्य भा­वा­द् अ­ति­व्या- प्ति­र् इ­त्य् अ­पि न शं­क­नी­यं­, आ­का­र­ग्र­ह­णा­त् । न हि त­त्र स्वा­र्था­का­र­स्य वि­नि­श्च­यो स्ति नि­रा­का­र­स्य स­न्मा­त्र­स्य ते­ना­लो­च­ना­त् । वि­प­र्य­य­ज्ञा­ने क­स्य­चि­त् क­दा­चि­त् क्व­चि­त् स्वा­र्था­का­र­नि­श्च­य­स्य भा­वा­द् अ­पि ना­ति­व्या­प्ति­र् वि- १­०ग्र­ह­णा­त् । वि­शे­षे­ण दे­श­का­ल­न­रां­त­रा­पे­क्ष­बा­ध­का­भा­व­रू­पे­ण नि­श्च­यो हि वि­नि­श्च­यः­, स च वि­प­र्य­य­ज्ञा­ने ना- स्ती­ति नि­र­व­द्यः स्वा­र्था­का­र­वि­नि­श्च­यो धि­ग­मः का­र्त्स्न­य­तः प्र­मा­ण­स्य दे­श­तो न­या­ना­म् अ­भि­न्न­फ­ल­त्वे­न क­थं­चि- त् प्र­त्ये­यः प्र­मा­ण­न­य­त­त् फ­ल­वि­द्भिः । ए­वं च प्र­मा­ण­न­यै­र् अ­धि­ग­म इ­त्य् अ­त्र सू­त्रे प्र­मा­ण­न­या­नां य­त् क­र­ण­त्वे­न व­च­नं सू­त्र­का­र­स्य त­द्घ­ट­नां या­त्य् ए­व­, ते­भ्यो धि­ग­म­स्य फ­ल­स्य क­थं­चि­द् भे­द­सि­द्धेः ॥ सा­रू­प्य­स्य प्र­मा­ण­स्य स्व­भा­वो धि­ग­मः फ­ल­म् । त­द्भे­दः क­ल्प­ना­मा­त्रा­द् इ­ति के­चि­त् प्र­पे­दि­रे ॥ ३­० ॥ १­५सं­वे­द­न­स्या­र्थे­न सा­रू­प्यं प्र­मा­णं त­त्र ग्रा­ह­क­त­या व्या­प्रि­य­मा­ण­त्वा­त् पु­त्र­स्य पि­त्रा सा­रू­प्य­व­त् । पि­तृ- स्व­रू­पो हि पु­त्रः पि­तृ­रू­पं गृ­ह्णा­ती­ति लो­को भि­म­न्य­ते न च त­त्त्व­त­स् त­स्य ग्रा­ह­को नी­रु­प­त्व­प्र­सं­गा­त् । त­द्व­द­र्थ­स­रू­प­सं­वे­द­न­म् अ­र्थं गृ­ह्णा­ती­ति व्य­व­ह­र­ती­ति त­त् त­स्य ग्रा­ह­क­त्वा­त् प्र­मा­ण­म् अ­र्था­धि­ग­तिः फ­लं त­स्य त­द­र्थ­त्वा­त् । न च सं­वे­द­ना­द् अ­र्थ­सा­रू­प्य­म् अ­न्य­द् ए­व स्व­सं­वे­द्य­त्वा­द् अ­धि­ग­ति­व­त् । न ह्य् अ­धि­ग­तिः सं­वे­द­ना­द् अ­न्या त­स्या- न­धि­ग­म् अ­प्र­सं­गा­त् । त­त­स् त­द् ए­व प्र­मा­णं फ­लं न पु­नः प्र­मा­णा­त् त­त्फ­लं भि­न्न­म् अ­न्य­त्र क­ल्प­ना­मा­त्रा­द् इ­ति के­चि­त् ॥ २­०त­न् न यु­क्तं नि­रं­शा­याः सं­वि­त्ते­र् द्व­य­रू­प­तां । प्र­ति­क­ल्प­य­तां हे­तु­वि­शे­षा­सं­भ­वि­त्व­तः ॥ ३­१ ॥ न हि नि­रं­शां सं­वि­त्तिं स्व­य­म् उ­पे­त्य प्र­मा­ण­फ­ल­द्व­य­रू­प­तां त­त्त्व­प्र­वि­भा­गे­न क­ल्प­यं­तो यु­क्ति­वा­दि­न­स् त­था- क­ल्प­ने हे­तु­वि­शे­ष­स्या­सं­भ­वि­त्वा­त् ॥ वि­ना हे­तु­वि­शे­षे­ण ना­न्य­व्या­वृ­त्ति­मा­त्र­तः । क­ल्पि­तो र्थो र्थ­सं­सि­द्ध्यै स­र्व­था­ति­प्र­सं­ग­तः ॥ ३­२ ॥ न हि नि­मि­त्त­वि­शे­षा­द् वि­ना क­ल्पि­तं सा­रू­प्य­म् अ­न्य­द् वा किं­चि­द् अ­र्थं सा­ध­य­ति­, म­नो­रा­ज्या­दे­र् अ­पि त­था­नु­षं- २­५गा­त् । ना­प्य् अ­सा­रू­प्य­व्या­वृ­त्ति­तः सा­रू­प्यं अ­न­धि­ग­ति­व्या­वृ­त्ति­तो धि­ग­तिः सं­वे­द­ने नं­शे पि व­स्तु­तो व्य­व- ह्रि­य­त इ­ति यु­क्तं­, द­रि­द्रे प्य् अ­रा­ज्य­व्या­वृ­त्त्या रा­ज्यं अ­निं­द्र­त्व­व्या­वृ­त्त्या इं­द्र­त्व­म् इ­त्या­दि­व्य­व­हा­रा­नु­षं­गा­त् । य­दि पु­न­स् त­त्र रा­ज्या­दे­र् अ­भा­वा­त् त­द्व्या­वृ­त्ति­र् अ­सि­द्धा त­दा सं­वे­द­न­स्य सा­रू­प्या­दि­शू­न्य­त्वा­त् क­थ­म् अ­सा­रू­प्या­दि- व्या­वृ­त्तिः ? य­त­स् त­न्नि­बं­ध­नं सा­रू­प्य­क­ल्प­नं त­स्या­त्र स्या­त् । त­तो न सा­का­रो बो­धः प्र­मा­ण­म् ॥ प्र­ति­क­र्म­व्य­व­स्था­न­स्या­न्य­था­नु­प­प­त्ति­तः । सा­का­र­स्य च बो­ध­स्य प्र­मा­ण­त्वा­प­व­र्ण­न­म् ॥ ३­३ ॥ ३­०क्ष­ण­क्ष­या­दि­रू­प­स्य व्य­व­स्था­प­क­ता न कि­म् । ते­न त­स्य स्व­रू­प­त्वा­द् वि­शे­षां­त­र­हा­नि­तः ॥ ३­४ ॥ य­थै­व हि नी­ल­वे­द­नं नी­ल­स्या­का­रं बि­भ­र्ति त­था क्ष­ण­क्ष­या­दे­र् अ­पि त­द­भि­न्न­त्वा­द् वि­शे­षां­त­र­स्य चा­भा­वा­त् । त­तो नी­ला­का­र­त्वा­न् नी­ल­वे­द­न­स्य नी­ल­व्य­व­स्था­प­क­त्वे क्ष­ण­क्ष­या­दि­व्य­व­स्था­प­क­ता­प­त्ति­र् अ­न्य­था त­दा­का­रे­ण व्य- भि­चा­रा­त् न त­दा­का­र­त्वा­त् त­द्व्य­व­स्था­प­क­त्वं सा­ध्य­ते । किं त­र्हि त­द्व्य­व­स्था­प­क­त्वा­त् त­दा­का­र­त्व­म् इ­ति चे­न् न­, स्व­रू­प­व्य­व­स्था­प­क­त्वे­ना­ने­कां­ता­त् ॥ १­२­७प्र­मा­णं यो­ग्य­ता­मा­त्रा­त् स्व­रू­प­म् अ­धि­ग­च्छ­ति । य­था त­था­र्थ­म् इ­त्य् अ­स्तु प्र­ती­त्य­न­ति­लं­घ­ना­त् ॥ ३­५ ॥ स्व­रू­पे­पि च सा­रू­प्या­न् ना­धि­ग­त्यु­प­व­र्ण­न­म् । यु­क्तं त­स्य द्वि­नि­ष्ठ­त्वा­त् क­ल्पि­त­स्या­प्य् अ­सं­भ­वा­त् ॥ ३­६ ॥ क­ल्प­ने वा­न­व­स्था­ना­त् कु­तः सं­वि­त्ति­सं­भ­वः । स्वा­र्थे­न घ­ट­य­त्ये­नां प्र­मा­णे स्वा­वृ­ति­क्ष­या­त् ॥ ३­७ ॥ ना­यं दो­ष­स् त­तो नै­व सा­रू­प्य­स्य प्र­मा­ण­ता । ना­भि­न्नो धि­ग­म­स् त­स्मा­द् ए­कां­ते­ने­ति नि­श्च­यः ॥ ३­८ ॥ ०­५स्व­रू­पे प्र­ति­नि­य­म­व्य­व­स्था­प­क­त्वं सं­वे­द­न­स्य सा­रू­प्या­पा­ये पि ब्रु­वा­णः क­थ­म­र्थे सा­रू­प्यं त­तः सा­ध­ये­त् । नि­रा­का­र­स्य बो­ध­स्य के­न­चि­द् अ­र्थे­न प्र­त्या­स­त्ति­वि­क­र्षा­भा­वा­त् स­र्वै­क­वे­द­ना­प­त्ति­र् इ­त्य् अ­यु­क्तं­, स्व­रू­प­सं­वे­द­न­स्या­पि त­था प्र­सं­गा­त् । न­नु च सं­वे­द­न­म् अ­सं­वे­द­ना­द् भि­न्नं स्व­का­र­णा­त् त­दु­त्प­न्नं स्व­रू­प­प्र­का­श­कं यु­क्त­म् ए­व अ­न्य­था त­स्या­सं­वे- द­न­त्व­प्र­स­क्ते­र् इ­ति चे­त्­, त­र्ह्य् अ­र्थ­सं­वे­द­न­म् अ­प्य् अ­न­र्थ­सं­वे­द­ना­द् भि­न्नं स्व­हे­तो­र् उ­प­जा­त­म् अ­र्थ­प्र­का­श­क­म् अ­स्तु त­स्या­न्य­था­न- र्थ­सं­वे­द­न­त्वा­प­त्ति­र् इ­ति स­मा­नं । स­र्व­स्या­र्थ­स्य प्र­का­श­कं क­स्मा­न् ने­ति चे­त्­, स्व­सं­वे­द­न­म् अ­पि प­र­रू­प­स्य क­स्मा­न् न १­०प्र­का­श­कं ? स्व­रू­प­प्र­का­श­ने यो­ग्य­ता­स­द्भा­वा­त् । प­र­रू­प­प्र­का­श­ने तु त­द­भा­वा­द् इ­ति चे­त्­, प्र­ति­नि­य­ता­र्थ­प्र- का­श­ने स­र्वा­र्थ­प्र­का­श­ना­भा­वा­त् स­मः प­रि­हा­रः । प्र­ती­त्य­न­ति­लं­घ­न­स्या­प्य् अ­वि­शे­षा­त् सं­वृ­त्त्या सा­रू­प्ये पि सं- वे­द­न­स्य सा­रू­प्या­द् अ­धि­ग­ति­र् इ­त्य् अ­यु­क्तं­, त­स्य द्वि­ष्ठ­त्वा­द् ए­क­त्रा­सं­भ­वा­त् । ग्रा­ह्य­स्य स्व­रू­प­स्य ग्रा­ह­का­त् स्व­रू­पा- द् भे­द­क­ल्प­न­या त­स्य ते­न सा­रू­प्य­क­ल्प­ना­द् अ­दो­ष इ­ति चे­त् । त­द् अ­पि ग्रा­ह्यं ग्रा­ह­कं च स्व­रू­पं । य­दि स्व­सं- वि­दि­तं त­दा­न्य­ग्रा­ह्य­ग्रा­ह­क­स्व­रू­प­क­ल्प­ने प्र­त्ये­क­म् अ­न­व­स्था । त­द­स्व­सं­वि­दि­तं चे­त् क­थं सं­वे­द­न­स्व­रू­प­म् इ­ति १­५य­त् किं­चि­द् ए­त­त् । न चा­यं दो­षः स­मा­नः सं­वि­त्तिं स्वा­र्थे­न घ­ट­य­ति स­ति प्र­मा­णे स्वा­व­र­ण­क्ष­या­त् क्ष­यो- प­श­मा­द् वा त­था­स्व­भा­व­त्वा­त् प्र­मा­ण­स्य । त­न् न सा­रू­प्य­म् अ­स्य प्र­मा­ण­म् अ­धि­ग­तिः फ­ल­म् ए­कां­त­तो न­र्थां­त­रं त­त इ­ति नि­श्चि­त­म् ॥ भि­न्न ए­वे­ति चा­यु­क्तं स्व­य­म् अ­ज्ञा­न­ता­प्ति­तः । प्र­मा­ण­स्य घ­ट­स्यै­व प­र­त्वा­त् स्वा­र्थ­नि­श्च­या­त् ॥ ३­९ ॥ य­त्स्वा­र्था­धि­ग­मा­द् अ­त्यं­तं भि­न्नं त­द­ज्ञा­न­म् ए­व य­था घ­टा­दि । त­था च क­स्य­चि­त् प्र­मा­णं न वा­ज्ञा­न­स्य २­०प्र­मा­ण­ता यु­क्ता ॥ च­क्षु­रा­दि प्र­मा­णं चे­द् अ­चे­त­न­म् अ­पी­ष्य­ते । न सा­ध­क­त­म­त्व­स्या­भा­वा­त् त­स्या­चि­तः स­दा ॥ ४­० ॥ चि­त­स् तु भा­व­ने त्रा­देः प्र­मा­ण­त्वं न वा­र्य­ते । त­त्सा­ध­क­त­म­त्व­स्य क­थं­चि­द् उ­प­प­त्ति­तः ॥ ४­१ ॥ सा­ध­क­त­म­त्वं प्र­मा­ण­त्वे­न व्या­प्तं त­द­र्थ­प­रि­च्छि­त्तौ च­क्षु­रा­दे­र् उ­प­ल­भ्य­मा­नं प्र­मा­ण­त्वं सा­ध­य­ती­ति य­दी- ष्य­ते त­दा त­द्द्र­व्य­च­क्षु­रा­दि भा­व­च­क्षु­रा­दि वा ? न ता­व­द्द्र­व्य­ने त्रा­दि त­स्य सा­ध­क­त­म­त्वा­सि­द्धेः । न हि त- २­५त्सा­ध­क­त­मं स्वा­र्थ­प­रि­च्छि­त्ता­व् अ­चे­त­न­त्वा­द् वि­ष­य­व­त् । य­त् तु सा­ध­क­त­मं त­च्चे­त­नं दृ­ष्टं य­था वि­शे­ष­ण­ज्ञा­नं वि­शे- ष्य प­रि­च्छि­त्तौ । न च चे­त­नं पौ­द्ग­लि­कं द्र­व्य­न­य­ना­दी­ति न सा­ध­क­त­मं­, य­तः प्र­मा­णं सि­द्ध्ये­त् । छि­दौ प­र­श्वा­दि­ना सा­ध­क­त­मे­न व्य­भि­चा­र इ­ति चे­न् न­, स्वा­र्थ­प­रि­च्छि­त्तौ सा­ध­क­त­म­त्वा­भा­व­स्य सा­ध्य­त्वा­त् । न हि स­र्व­त्र सा­ध­क­त­म­त्वं प्र­मा­ण­त्वे­न व्या­प्तं प­र­श्वा­दे­र् अ­पि प्र­मा­ण­त्व­प्र­सं­गा­त् । भा­व­ने त्रा­दि­चे­त­नं प्र­मा­ण­म् इ­ति तु ना­नि­ष्टं त­स्य क­थं­चि­त् सा­ध­क­त­म­त्वो­प­प­त्तेः­, आ­त्मो­प­यो­ग­स्य स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­त् त­स्य भा­वें­द्रि- ३­०य­त्वो­प­ग­मा­त् ॥ हा­ना­दि­वे­द­नं भि­न्नं फ­ल­म् इ­ष्टं प्र­मा­ण­तः । त­द­भि­न्नं पु­नः स्वा­र्था­ज्ञा­न­व्या­व­र्त­नं स­म­म् ॥ ४­२ ॥ स्या­द्वा­दा­श्र­य­णे यु­क्त­म् ए­त­द् अ­प्य् अ­न्य­था न तु । हा­ना­दि­वे­द­न­स्या­पि प्र­मा­णा­दि­भि­दे­क्ष­णा­त् ॥ ४­३ ॥ हा­नो­पा­दा­ना­न­पे­क्ष्यं ज्ञा­नं व्य­व­हि­तं फ­लं प्र­मा­ण­स्या­ज्ञा­न­व्या­वृ­त्ति­र् अ­व्य­व­हि­त­म् इ­त्य् अ­पि स्या­द्वा­दा­श्र­य­णे यु­क्तं- म् अ­न्य­था त­द­यो­गा­त्­, हा­ना­दि­ज्ञा­न­स्या­पि प्र­मा­णा­त् क­थं­चि­द् अ­व्य­व­धा­नो­प­ल­ब्धेः स­र्व­था व्य­व­हि­त­त्वा­सि­द्धेः । ३­५त­था हि-१­२­८ये­नै­वा­र्थो म­या ज्ञा­त­स् ते­नै­व त्य­ज्य­ते धु­ना । गृ­ह्ये तो पे­क्ष­ते चे­ति त­दै­क्यं के­न ने­ष्य­ते ॥ ४­४ ॥ भे­दै­कां­ते पु­न­र् न स्या­त् प्र­मा­ण­फ­ल­ता ग­तिः । सं­ता­नां­त­र­व­त्स्वे­ष्टे प्य् ए­क­त्रा­त्म­नि सं­वि­दोः ॥ ४­५ ॥ न ह्य् ए­के­न प्र­मि­ते र्थे प­र­स्य हा­ना­दि­वे­द­नं त­त्प्र­मा­ण­फ­लं यु­क्त­म् अ­ति­प्र­सं­गा­त् । य­स्य य­त्र प्र­मा­णं ज्ञा­नं त­स्यै­व त­त्र फ­ल­ज्ञा­न­म् इ­त्य् उ­प­ग­मे सि­द्धं प्र­मा­ण­फ­ल­यो­र् ए­क­प्र­मा­त्रा­त्म­क­यो­र् ए­क­त्वं । न चै­वं त­यो­र् भे­द­प्र­ति­भा­सो ०­५वि­रु­ध्य­ते वि­शे­षा­पे­क्ष­या त­स्य व्य­व­स्था­ना­त् ॥ प­र्या­या­र्था­र्प­णा­द् भे­दो द्र­व्या­र्था­द् अ­भि­दा­स् तु नः । प्र­मा­ण­फ­ल­योः सा­क्षा­द् अ­सा­क्षा­द् अ­पि त­त्त्व­तः ॥ ४­६ ॥ सा­क्षा­त् प्र­मा­ण­फ­ल­यो­र् अ­भे­द ए­वे­त्य् अ­यु­क्तं प­र्या­य­श­क्ति­भे­द­म् अं­त­रे­ण क­र­ण­सा­ध­न­स्य भा­व­सा­ध­न­स्य च फ­ल­स्या- नु­प­प­त्तेः । स­र्व­थै­क्ये त­यो­र् ए­क­सा­ध­न­त्वा­प­त्तेः क­र­णा­द्य­ने­क­का­र­क­स्यै­क­त्रा­पि क­ल्प­ना­मा­त्रा­द् उ­प­प­त्ति­र् इ­ति चे­न् न­, त­त्त्व­तः सं­वे­द­न­स्या­का­र­क­त्वा­नु­ष­क्तेः । न चा­का­र­कं व­स्तु कू­ट­स्थ­व­त् त­यो­र् अ­सा­क्षा­द् भे­द ए­वे­त्य् अ­प्य् अ­सं­ग­तं­, त- १­०दे­को­पा­दा­न­त्वा­भा­व­प्र­सं­गा­त् । न च त­यो­र् भि­न्नो­पा­दा­न­ता यु­क्ता सं­ता­नां­त­र­व­द् अ­नु­सं­धा­न­वि­रो­धा­त् । य­दा पु­न­र् अ­व्य­व­हि­तं व्य­व­हि­तं च फ­लं प्र­मा­णा­द् द्र­व्या­र्था­द् अ­भि­न्नं प­र्या­या­र्था­द् भि­न्न­म् इ­ष्य­ते त­दा न क­श्चि­द् वि­रो- ध­स् त­था­प्र­ती­तेः । त­त्प्र­मा­णा­न् न­या­च् च स्या­त् त­त्त्व­स्या­धि­ग­मो प­रः । स स्वा­र्थ­श् च प­रा­र्थ­श् च ज्ञा­न­श­ब्दा­त्म­का­त् त­तः ॥ ४­७ ॥ ज्ञा­नं म­त्या­दि­भे­दे­न व­क्ष्य­मा­णं प्र­पं­च­तः । श­ब्द­स् तु स­प्त­धा वृ­त्तो ज्ञे­यो वि­धि­नि­षे­ध­गः ॥ ४­८ ॥ १­५म­त्या­दि­ज्ञा­नं व­क्ष्य­मा­णं त­दा­त्म­कं प्र­मा­णं स्वा­र्थं श­ब्दा­त्म­कं प­रा­र्थं­, श्रु­त­वि­ष­यै­क­दे­श­ज्ञा­नं न­यो व­क्ष्य- मा­णः स स्वा­र्थः श­ब्दा­त्म­कः प­रा­र्थः का­र्त्स्न्य­तो दे­श­त­श् च त­त्त्वा­र्था­धि­ग­मः फ­ला­त्मा स च प्र­मा­णा­न् न­या­च् च क­थं­चि­द् भि­न्न इ­ति सू­क्तं प्र­मा­ण­न­य­पू­र्व­कः । श­ब्दो वि­धि­प्र­धा­न ए­वे­त्य् अ­यु­क्तं­, प्र­ति­षे­ध­स्य श­ब्दा­द् अ­प्र­ति­प­त्ति- प्र­सं­गा­त् । त­स्य गु­ण­भा­वे­नै­व त­तः प्र­ति­प­त्ति­र् इ­त्य् अ­प्य् अ­सा­रं­, स­र्व­त्र स­र्व­दा स­र्व­था प्र­धा­न­भा­वे­ना­प्र­ति­प­न्न­स्य गु­ण­भा­वा­नु­प­प­त्तेः । स्व­रू­पे­ण मु­ख्य­तः प्र­ति­प­न्न­स्य क्व­चि­द् वि­शे­ष­ण­त्वा­दि­द­र्श­ना­त् प्र­ति­षे­ध­प्र­धा­न ए­व श­ब्द २­०इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं । क्र­मा­द् उ­भ­य­प्र­धा­न ए­व श­ब्द इ­त्य् अ­पि न सा­धी­यः­, त­स्यै­कै­क­प्र­धा­न­त्व­प्र­ती­ते­र् अ­प्य् अ­बा­धि­त- त्वा­त् । स­कृ­द्वि­धि­नि­षे­धा­त्म­नो र्थ­स्या­वा­च­क ए­वे­ति च मि­थ्या­, त­स्या­वा­च्य­श­ब्दे­ना­प्य् अ­वा­च्य­त्व­प्र­स­क्तेः । वि­ध्या­त्म­नो र्थ­स्य वा­च­क ए­वो­भ­या­त्म­नो यु­ग­प­द­वा­च­क ए­वे­त्य् ए­कां­तो पि न यु­क्तः­, प्र­ति­षे­धा­त्म­नः उ­भ­या- त्म­न­श् च स­हा­र्थ­स्य वा­च­क­त्वा­वा­च­क­त्वा­भ्यां श­ब्द­स्य प्र­ती­तेः । इ­त्थ­म् ए­वे­त्य् अ­प्य् अ­सं­ग­त­म् अ­न्य­था­पि सं­प्र­त्य­या­त् । क्र­मा­क्र­मा­भ्या­म् उ­भ­या­त्म­नो र्थ­स्य वा­च­क­श् चा­वा­च­क­श् च ना­न्य­थे­त्य् अ­पि प्र­ती­ति­वि­रु­द्धं­, वि­धि­मा­त्रा­दि­प्र­धा­न­त­या­पि २­५त­स्य प्र­सि­द्धे­र् इ­ति स­प्त­धा प्र­वृ­त्तो र्थे श­ब्दः प्र­ति­प­त्त­व्यो वि­धि­प्र­ति­षे­ध­वि­क­ल्पा­त् ॥ त­त्र प्र­श्न­व­शा­त् क­श्चि­द् वि­धौ श­ब्दः प्र­व­र्त­ते । स्या­द् अ­स्त्य् ए­वा­खि­लं य­द्व­त्स्व­रू­पा­दि­च­तु­ष्ट­या­त् ॥ ४­९ ॥ स्या­न् ना­स्त्ये­व वि­प­र्या­सा­द् इ­ति क­श्चि­न् नि­षे­ध­ने । स्या­द् द्वै­त­म् ए­व त­द्द्वै­ता­द् इ­त्य् अ­स्ति­त्व­नि­षे­ध­योः ॥ ५­० ॥ क्र­मे­ण यौ­ग­प­द्या­द् वा स्या­द् अ­व­क्त­व्य­म् ए­व त­त् । स्या­द् अ­स्त्य् अ­वा­च्य­म् ए­वे­ति य­थो­चि­त­न­या­र्प­णा­त् ॥ ५­१ ॥ स्या­न् ना­स्त्य् अ­वा­च्य­म् ए­वे­ति त­त ए­व नि­ग­द्य­ते । स्या­द् द्व­या­वा­च्य­म् ए­वे­ति स­प्त­भं­ग्य­वि­रो­ध­तः ॥ ५­२ ॥ ३­०न ह्य् ए­क­स्मि­न् व­स्तु­नि प्र­श्न­व­शा­द् वि­धि­नि­षे­ध­यो­र् व्य­स्त­योः स­म­स्त­यो­श् च क­ल्प­न­योः स­प्त­धा व­च­न­मा­र्गो वि­रु­ध्य­ते­, त­त्र त­था­वि­ध­यो­स् त­योः प्र­ती­ति­सि­द्ध­त्वा­द् ए­कां­त­मं­त­रे­ण व­स्तु­त्वा­नु­प­प­त्ते­र् अ­सं­भ­वा­त् । स्व­ल­क्ष­णे त­यो­र् अ­प्र­ती­ते­र् वि­क­ल्पा­का­र­त­या सं­वे­द­ना­न् न प्र­ती­ति­सि­द्ध­म् इ­ति चे­त्­, किं पु­न­र् व्य­स्त­स­म­स्ता­भ्यां वि­धि­प्र­ति- षे­धा­भ्यां शू­न्यं स्व­ल­क्ष­ण­म् उ­प­ल­क्ष्य­ते क­दा­चि­त् ? सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म् उ­प­ल­क्ष्य­त ए­व त­द­नं­त­रं व्यु­च्छि­त्त­चि­त्त­द­शा­या­म् इ­द­म् इ­त्थ­म् अ­स्त्य् अ­न्य­था ना­स्ती­त्या­दि­वि­धि­प्र­ति­षे­ध­ध­र्म­वि­शे­ष­प्र­ती­तेः पू­र्वं त­था­वि­घ- १­२­९वा­स­नो­प­ज­नि­त­वि­क­ल्प­बु­द्धौ प्र­वृ­त्तेः । के­व­लं ता­न् ध­र्म­वि­शे­षां­स् त­त्र प्र­ति­भा­स­मा­ना­न् अ­पि कु­त­श्चि­द् वि­भ्र­म­हे­तोः स्व­ल­क्ष­णे प्य् आ­रो­प­यं­स् त­द् अ­पि त­द्ध­र्मा­त्म­कं व्य­व­हा­री म­न्य­ते । व­स्तु­त­स् त­द्ध­र्मा­णा­म् अ­सं­भ­वा­त् । सं­भ­वे वा प्र­त्य­क्षे प्र­ति­भा­स­प्र­सं­गा­द् ए­क­त्रा­पि ना­ना­बु­द्धी­नां नि­वा­र­यि­तु­म् अ­श­क्ते­र् इ­ति के­चि­त् । ते पि प­र्य­नु­यो­ज्याः । कु­तः ? स­क­ल­ध­र्म­वि­क­लं स्व­ल­क्ष­ण­म् अ­भि­म­त­द­शा­यां प्र­ति­भा­स­मा­नं वि­नि­श्चि­त­म् इ­ति । प्र­त्य­क्ष­त ए­वे­ति चे­न् न­, त­स्या- ०­५नि­श्चा­य­क­त्वा­त् । नि­श्च­य­ज­न­क­त्वा­न् नि­श्चा­य­क­म् ए­व त­द् इ­ति चे­त्­, त­र्ह्य् अ­स्ति­त्वा­दि­ध­र्म­नि­श्च­य­ज­न­ना­त् त­न्नि­श्च­यो पि प्र­त्य­क्षो स्तु त­स्य त­न्नि­श्चा­य­क­त्वो­प­प­त्तेः अ­न्य­था स्व­ल­क्ष­ण­नि­श्चा­य­क­त्व­स्य वि­रो­धा­त् । य­दि पु­न­र् अ­स्ति­त्वा­दि- ध­र्म­वा­स­ना­व­शा­त् त­द्ध­र्म­नि­श्च­य­स्यो­त्प­त्ते­र् न प्र­त्य­क्षं त­न्नि­श्च­य­स्य ज­न­क­म् इ­ति म­तं त­दा स्व­ल­क्ष­णं शु­द्धं प्र­ति­भा­त- म् इ­ति नि­श्च­य­स्या­पि स्व­ल­क्ष­ण­वा­स­ना­ब­ला­द् उ­द­या­न् न त­त् त­स्य ज­न­कं स्या­त् । स्व­ल­क्ष­णे नु­भ­व­ना­भा­वे नि­श्च­या­यो­गो न पु­न­र् अ­स्ति­त्वा­दि­ध­र्मे­ष्व् इ­ति स्व­रु­चि­प्र­का­श­मा­त्रं श्रु­ति­मा­त्रा­त् त­द्ध­र्म­नि­श्च­य­स्यो­त्प­त्तौ स्व­ल­क्ष­ण­नि­र्ण­य­स्या­पि त­त १­०ए­वो­त्प­त्ति­र् अ­स्तु । त­था च न व­स्तु­तः स्व­ल­क्ष­ण­स्य सि­द्धि­स् त­द्ध­र्म­व­त् स्व­ल­क्ष­ण­स्य त­न्नि­श्च­य­ज­न­ना­स­म­र्था­द् अ­पि प्र­त्य­क्षा­त् सि­द्धौ त­द्ध­र्मा­णा­म् अ­पि त­था­वि­धा­द् ए­वा­ध्य­क्षा­त् सि­द्धिः स्या­त् । प्र­त्य­क्षे स्व­ल­क्ष­ण­म् ए­व प्र­ति­भा­ति न तु कि­यं­तो ध­र्मा इ­त्य् अ­यु­क्तं­, स­त्त्वा­दि­ध­र्मा­क्रां­त­स्यै­व व­स्तु­नः प्र­ति­भा­स­ना­त् । प्र­त्य­क्षा­द् उ­त्त­र­का­ल­म् अ­नि­श्चि­ताः क­थं प्र­ति­भा­सं­ते ना­म त­द्ध­र्मा इ­ति चे­त्­, स्व­ल­क्ष­णं क­थं ? स्व­ल­क्ष­ण­त्वे­न सा­मा­न्ये­न रू­पे­ण नि­श्चि­त­म् ए­व त­त् प्र­त्य­क्ष­पृ­ष्ट­भा­वि­ना नि­श्च­ये­ने­ति चे­त्­, त­द्ध­र्माः क­थं सा­मा­न्ये­ना­नि­श्चि­ताः स­मा­ना­का­र­स्या­व­स्तु­त्वा­त् । ते­न १­५नि­श्चि­ता न ते वा­स्त­वाः स्यु­र् इ­ति चे­त् स्व­ल­क्ष­णं क­थं ते­न नि­श्ची­य­मा­नं व­स्तु स­त् । त­था त­द­व­स्त्व् ए­वे­ति चे­त् य­था न नि­श्ची­य­ते त­था व­स्तु त­द् इ­त्य् आ­या­तं । त­च् चा­नु­प­प­न्नं । पु­रु­षा­द्य­द्वै­त­व­त् स्व­ल­क्ष­ण­म् ए­व व­स्तु स­त् स्वा­र्थ- क्रि­या­नि­मि­त्त­त्वा­न् ना­त्मा­द्य­द्वै­त­म् इ­त्य् अ­पि न स­त्यं­, स­त्त्वा­दि­ध­र्मा­णा­म् अ­भा­वे त­स्य त­न्नि­मि­त्त­त्वा­सि­द्धेः स्व­र­श्रृं- गा­दि­व­त् स­र्व­त्र स­र्व­थै­कां­ते प्य् अ­क्रि­या­नि­मि­त्त­त्व­स्य नि­रा­कृ­त­त्वा­च् च । ब­हि­रं­त­र् वा­ने­कां­ता­त्म­न्य् ए­व त­स्य स­म­र्थ- ना­त् क्ष­णि­क­स्व­ल­क्ष­ण­स्य त­न्नि­मि­त्त­त्व­म् अं­गी­कृ­त्या­श­क्य­नि­श्च­य­स्या­पि ध­र्मा­णां त­त्प्र­ति­क्षे­पे ता­न्य् अ­प्य् अं­गी­कृ­त्य २­०स्व­ल­क्ष­णे त­त्प्र­ति­क्षे­प­स्य क­र्तुं सु­श­क­त्वा­त् । त­था हि­–­स­त्त्वा­द­यो ध­र्मा ए­वा­र्थ­क्रि­या­का­रि­णः सं­हृ­त­स­क­ल- वि­क­ल्पा­व­स्था­या­म् उ­प­ल­क्ष्यं­ते न स्व­ल­क्ष­णं त­स्य स्व­वा­स­ना­प्र­बो­धा­द् वि­क­ल्प­बु­द्धौ प्र­ति­भा­स­ना­त् । के­व­लं त­त्रा­व- भा­स­मा­न­म् अ­पि त­द्ध­र्मे ध्या­रो­प­य­न् कु­त­श्चि­द् वि­भ्र­मा­द् अ­र्थ­क्रि­या­नि­मि­त्त­म् इ­व ज­नो नु­म­न्य­ते प­र­मा­र्थ­त­स् त­स्या­सं­भ- वा­त् । सं­भ­वे वा­ध्य­क्षे ऽ­व­भा­सा­नु­षं­गा­त् चि­त्र­सं­वि­दां स­कृ­द् अ­प­ने­तु­म् अ­श­क्तेः । स्व­ल­क्ष­ण­स्य व­स्तु­तो स­त्त्वे क­स्या­य­त्ताः स­त्त्वा­द­यो ध­र्मा इ­ति चे­त् ते­षां प­र­मा­र्थ­तो स­त्त्वे क­स्य स्व­ल­क्ष­ण­म् आ­श्र­य इ­ति स­मः प­र्य- २­५नु­यो­गः । स्व­रू­प­स्यै­वे­ति चे­त् त­र्हि ध­र्माः स्व­रू­पा­य­त्ता ए­व सं­तु स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्यं स्व­स्य प­र­स्य वा­श्र- य­त्वे­ना­न्य­था वा नि­र्दे­ष्टु­म् अ­श­क्य­त्वा­द् इ­ति चे­त् त­त ए­व ध­र्मा­स् त­था भ­वं­तु वि­रो­धा­भा­वा­त् । स्या­द्वा­दि­नां शु­द्ध­द्र­व्य­स्ये­वा­र्थ­प­र्या­या­णा­म् अ­नि­र्दि­श्य­त्वो­प­ग­मा­त् । य­था च व्यं­ज­न­प­र्या­या­णां स­दृ­श­प­रि­णा­म­ल­क्ष­णा­नां नि­र्दे- श्य­त्वं तै­र् इ­ष्टं त­था द्र­व्य­स्या­प्य् अ­शु­द्ध­स्ये­ति नै­कां­त­तः किं­चि­द् अ­नि­र्दे­श्यं नि­र्दे­श्यं वा कु­तः । स­मा­ने­त­र- प­रि­णा­मा ध­र्मा इ­ति चे­त् स्व­ल­क्ष­णा­नि कु­तः ? त­था स्व­का­र­णा­द् उ­त्प­त्ते­र् इ­ति चे­त् तु­ल्य­म् इ­त­र­त्र । स्व­ल­क्ष- ३­०णा­न्य् ए­क­का­र्य­क­र­णा­क­र­णा­भ्यां स­मा­ने­त­र­रू­पा­णी­त्य् अ­यु­क्तं­, के­षां­चि­द् ए­क­का­र्य­का­रि­णा­म् अ­पि वि­स­दृ­श­त्वे­क्ष­णा­त् क­थ­म् अ­न्य­थें­द्रि­य­वि­ष­य­म­न­स्का­रा­णां ग­डू­च्या­दी­नां च ज्ञा­ना­दे­र् ज्व­रो­प­श­म­ना­दे­श् चै­क­का­र्य­स्य क­र­णं भे­दे स्व­भा- व­त ए­वो­दा­ह­र­णा­र्हं । चि­त्र­का­ष्ठ­क­र्मा­द्य­ने­क­का­र्य­का­रि­णा­म् अ­पि म­नु­ष्या­णां स­मा­न­त्व­द­र्श­ना­त् स­मा­न इ­ति प्र­ती­ते­र् अ­न्य­था­नु­प­प­त्तेः । स­मा­ना­स­मा­न­का­र्य­क­र­णा­द् भा­वा­नां त­था­भा­व इ­ति चे­त् कु­त­स् त­त्का­र्या­णां त­था भा­वः ? स­मा­ने­त­र­स्व­का­र्य­क­र­णा­द् इ­ति चे­त्­, स ए­व प­र्य­नु­यो­गो न­व­स्था च । त­थो­त्प­त्ति­र् इ­ति चे­त् स­र्व- ३­५भा­वा­नां त­त ए­व त­था­भा­वो स्तु । स­मा­ने­त­र­का­र­ण­त्वा­त् ते­षां त­था­भा­व इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं­, स­मा­ने­त­र­प­रि- १­३­०णा­म­यो­गा­द् अ­र्था­स् त­थे­त्य् अ­प्य् अ­सा­रं­, त­त्प­रि­णा­मा­ना­म् अ­प­र­था­प­रि­णा­म­यो­गा­त् त­था­भा­वे न­व­स्थि­तेः । स्व­त­स्तु त­था­त्वे र्था­ना­म् अ­पि व्य­र्थ­स् त­था­प­रि­णा­म­यो­गः­, स­मा­ने­त­रा­का­रौ वि­क­ल्प­नि­र्भा­सि­ना­व् ए­व स्व­ल­क्ष­णे­ष्व् अ­ध्या­रो­प्ये­ते न तु वा­स्त­वा­व् इ­त्य् अ­प्य् अ­यु­क्तं त­यो­स् त­त्र स्प­ष्ट­म् अ­व­भा­स­ना­त् त­द्वि­क­ल्पा­नां ते­षां जा­तु­चि­द­प्र­ति­प­त्ते­र् इ­ति । त­था प­रि­ण­ता­ना­म् ए­व स्व­ल­क्ष­णा­नां त­था­त्व­सि­द्धि­र् अ­प्र­ति­बं­धा त­द्व­द्ध­र्मा­णा­म् अ­स्ति­त्वा­दी­ना­म् अ­पी­ति प­र­मा­र्थ­त ए­व स­मा- ०­५ना­का­राः प­र्या­याः श­ब्दौ­र् नि­र्दे­श्याः प­र्या­यि­व­त् । सू­क्ष्मा­स् त्व् अ­र्थ­प­र्या­याः के­चि­द् अ­त्यं­ता­स­मा­ना­का­रा न तै­र् नि- र्दे­श्याः इ­ति नि­र­व­द्यं द­र्श­नं न पु­न­र् वि­क­ल्प­प्र­ति­भा­सि­नो­र् वि­क­ल्पा­त्म­न ए­व स­मा­ना­का­राः श­ब्दै­र् अ­भि­धे­याः । बा­ह्या­र्थः स­र्व­था­न­भि­धे­य इ­त्य् ए­कां­तः प्र­ती­ति­वि­रो­धा­त् । प्र­ति­पा­द­यि­त्रा य ए­वो­द्धृ­त्य कु­त­श्चि­ज् जा­त्यं­त­रा­द् अ­र्था- त् स्व­य­म् अ­धि­ग­त्य ध­र्मी ध­र्मो वा श­ब्दे­न नि­र्दि­ष्टः स ए­व म­या प्र­ति­न्न इ­ति व्य­व­हा­र­स्या­वि­सं­वा­दि­नः सु­प्र­सि­द्ध­त्वा­च् च । त­द्भ्रां­त­त्व­व्य­व­स्था­प­नो­पा­या­पा­या­त् । न­न्व् ए­क­त्र व­स्तु­न्य् अ­नं­ता­नां ध­र्मा­णा­म् अ­भि­ला­प­यो­ग्या­ना- १­०म् उ­प­ग­मा­द् अ­नं­ता ए­व व­च­न­मा­र्गाः स्या­द्वा­दि­नां भ­वे­युः न पु­नः स­प्तै­व वा­च्ये­य­त्ता­त्वा­त् वा­च­के­य­त्ता­याः । त­तो वि­रु­द्धै­व स­प्त­भं­गी­ति चे­त् न­, वि­धी­य­मा­न­नि­षि­ध्य­मा­न­ध­र्म­वि­क­ल्पा­पे­क्ष­या त­द­वि­रो­धा­त् "­प्र­ति­प­र्या­यं स­प्त­भं­गी व­स्तु­नि­" इ­ति व­च­ना­त् त­था­नं­ताः स­प्त­भं­ग्यो भ­वे­यु­र् इ­त्य् अ­पि ना­नि­ष्टं­, पू­र्वा­चा­र्यै­र् अ­स्ति­त्व­ना­स्ति­त्व­वि- क­ल्पा­त् स­प्त­भं­गी­म् उ­दा­हृ­त्य "­ए­का­ने­क­वि­क­ल्पा­दा­व् उ­त्त­र­त्रा­पि यो­ज­ये­त् । प्र­क्रि­यां भं­गि­नी­म् ए­नां न­यै­र् न­य­वि­शा­र­द­" इ­त्य् अ­ति­दे­श­व­च­ना­त् त­द­नं­त­त्व­स्या­प्र­ति­षे­धा­त् । न­नु च प्र­ति­प­र्या­य­म् ए­क ए­व भ­गः स्या­द्व­च­न­स्य न तु स­प्त- १­५भं­गी त­स्य स­प्त­धा व­क्तु­म् अ­श­क्तेः । प­र्या­य­श­ब्दै­स् तु त­स्या­भि­धा­ने क­थं त­न्नि­य­मः स­ह­स्र­भं­ग्या अ­पि त­था नि­षे­द्धु­म् अ­श­क्ते­र् इ­ति चे­त् नै­त­त्सा­रं­, प्र­श्न­व­शा­द् इ­ति व­च­ना­त् । त­स्य स­प्त­धा प्र­वृ­त्तौ त­त्प्र­ति­व­च­न­स्य स­प्त­वि­ध- त्वो­प­प­त्तेः प्र­श्न­स्य तु स­प्त­धा प्र­वृ­त्तिः व­स्तु­न्य् ए­क­स्य प­र्या­य­स्या­भि­धा­ने प­र्या­यां­त­रा­णा­म् आ­क्षे प­सि­द्धेः । कु­त­स् त­दा­क्षे­प इ­ति चे­त् त­स्य त­न्नां­त­री­य­क­त्वा­त् । य­थै­व हि क्व­चि­द् अ­स्ति­त्व­स्य जि­ज्ञा­सा­यां प्र­श्नः प्र­व­र्त­ते त­था त­न्नां­त­री­य­के ना­स्ति­त्वे पि क्र­मा­र्पि­तो­भ­य­रू­प­त्वा­दौ चे­ति जि­ज्ञा­सा­याः स­प्त­वि­ध­त्वा­त् प्र­श्न­स­प्त­वि­ध­त्वं त­तो व­च­न­स­प्त­वि- २­०ध­त्वं । क्व­चि­द् अ­स्ति­त्व­स्य ना­स्ति­त्वा­दि­ध­र्म­ष­ट्क­नां­त­री­य­क­त्वा­सि­द्धे­स् त­ज्जि­ज्ञा­सा­याः स­प्त­वि­ध­त्व­म् अ­यु­क्त­म् इ­ति चे­न् न­, त­स्य यु­क्ति­सि­द्ध­त्वा­त् । त­था हि­–­ध­र्मि­ण्ये­क­त्रा­स्ति­त्वं प्र­ति­षे­ध्य­ध­र्मै­र् अ­वि­ना­भा­वि ध­र्म­त्वा­त् सा­ध­ना­स्ति­त्व­व­त् । न हि क्व­चि­द् अ­नि­त्य­त्वा­दौ सा­ध्ये स­त्त्वा­दि­सा­ध­न­स्या­स्ति­त्वं वि­प­क्षे ना­स्ति­त्व­म् अं­त­रे­णो­प­प­न्नं त­स्य सा­ध­ना­भा­स- त्व­प्र­सं­गा­त् इ­ति सि­द्ध­म् उ­दा­ह­र­णं । हे­तु­म् अ­न­भ्यु­प­ग­च्छ­तां तु स्वे­ष्ट­त­त्त्वा­स्ति­त्व­म् अ­नि­ष्ट­रू­प­ना­स्ति­त्वे­ना­वि­ना­भा­वि सि­द्धं­, अ­न्य­था त­द­व्य­व­स्थि­ते­र् इ­ति त­द् ए­व नि­द­र्श­नं । न­नु च सा­ध्या­भा­वे सा­ध­न­स्य ना­स्ति­त्वं नि­य­तं २­५सा­ध्य­स­द्भा­वे स्ति­त्व­म् ए­व त­त्क­थं त­त्प्र­ति­षे­ध्य­त्वा­नु­प­प­त्तेः स्व­रू­प­ना­स्ति­त्वं तु य­त् त­त्प्र­ति­षे­ध्यं ते­ना­वि­ना­भा­वि- त्वे­न स्व­रू­पा­स्ति­त्व­स्य व्या­घा­त­स् ते­नै­व रू­पे­णा­स्ति ना­स्ति चे­ति प्र­ती­त्य­भा­वा­त् । त­था स्वे­ष्ट­त­त्त्वे स्ति­त्व­म् ए­वा- नि­ष्ट­त­त्वे ना­स्ति­त्व­म् इ­ति न त­त्प्र­ति­षे­ध्यं ये­न त­स्य त­द­वि­ना­भा­वि­त्वं सि­द्ध्ये­त् । ते­नै­व तु रू­पे­ण ना­स्ति­त्वं वि­प्र­ति­षि­द्ध­म् इ­ति क­थं नि­द­र्श­नं ना­म प्र­कृ­त­सा­ध्ये स्या­द् इ­ति चे­न् न­, हे­तो­स् त्रि­रू­प­त्वा­दि­वि­रो­धा­त् । स्वे­ष्ट­त­त्त्वं वि­धौ चा­व­धा­र­ण­वै­य­र्थ्या­त् । प­क्ष­स­प­क्ष­यो­र् अ­स्ति­त्व­म् अ­न्य­त्सा­ध­न­स्य वि­प­क्षे ना­स्ति­त्वं ब्रु­वा­णः स्वे­ष्ट­त­त्त्व­स्य च ३­०क­थ­म् ए­क­स्य वि­धि­प्र­ति­षे­ध­यो­र् वि­प्र­ति­षे­धा­न् नि­द­र्श­ना­भा­वं वि­भा­व­ये­त् । क्व­चि­द् अ­स्ति­त्व­सि­द्धि­सा­म­र्थ्या­त् त­स्या­न्य­त्र ना­स्ति­त्व­स्य सि­द्धे­र् न रू­पां­त­र­त्व­म् इ­ति चे­त् व्या­ह­त­म् ए­त­त् सि­द्धौ सा­म­र्थ्य­सि­द्धं च न रू­पां­त­रं चे­ति क­थ­म् अ- व­धे­यं क­स्य­चि­त् क्व­चि­न् ना­स्ति­त्व­सा­म­र्थ्या­च् चा­स्ति­त्व­स्य सि­द्धे­स् त­तो रू­पां­त­र­त्वा­भा­व­प्र­सं­गा­त् । सो यं भा­वा­भा­व- यो­र् ए­क­त्व­म् आ­च­क्षा­णः स­र्व­था न क्व­चि­त् प्र­व­र्ते­त ना­पि कु­त­श्चि­न् नि­व­र्ते­त त­न्नि­वृ­त्ति­वि­ष­य­स्य भा­व­स्या­भा­व­प­रि­हा- रे­णा­सं­भ­वा­द् अ­भा­व­स्य च भा­व­प­रि­हा­रे­णे­ति । व­स्तु­तो स्ति­त्व­ना­स्ति­त्व­योः क्व­चि­द् रू­पां­त­र­त्व­म् ए­ष्ट­व्यं । त­था चा­स्ति­त्वं ३­५ना­स्ति­त्वे­न प्र­ति­षे­ध्ये­ना­वि­ना­भा­वे ध­र्म­रू­पं च य­त्र हे­तौ स्वे­ष्ट­त­त्त्वे वा सि­द्धं त­द् ए­व नि­द­र्श­न­म् इ­ति न त­द­भा- १­३­१वा­शं­का । प्र­ति­षे­ध्यं पु­न र्य­था­स्ति­त्व­स्य ना­स्ति­त्वं त­था प्र­धा­न­भा­व­तः क्र­मा­र्पि­तो­भ­या­त्म­क­त्वा­दि­ध­र्म­पं­च­क- म् अ­पि त­स्य त­द्व­त्प्र­धा­न­भा­वा­र्पि­ता­स्ति­त्वा­द् अ­न्य­त्वो­प­प­त्तेः । ए­ते­न ना­स्ति­त्वं क्र­मा­र्पि­तं द्वै­तं स­हा­र्पि­तं चा­व­क्त- व्यो­त्त­र­शे­ष­भं­ग­त्र­यं व­स्तु­तो न्ये­न ध­र्म­ष­ट्के­न प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि सा­धि­तं प्र­ति­प­त्त­व्यं । क्र­मा­र्पि­तो­भ­या­दी­नां वि­रु­द्ध­त्वे­न सं­भ­वा­न् न त­द­वि­ना­भा­वि­त्वं श­क्य­सा­ध­नं ध­र्मि­णः सा­ध­न­स्य वा­सि­द्धे­र् इ­ति चे­त् न­, स्व­रू­पा­दि- ०­५च­तु­ष्ट­ये­न क­स्य­चि­द् अ­स्ति­त्व­स्य प­र­रू­पा­दि­च­तु­ष्ट­ये­न च ना­स्ति­त्व­स्य सि­द्धौ क्र­म­त­स् त­द्द्व­या­द् अ­स्ति­त्व­ना­स्ति­त्व­द्व­य­स्य स­हा­व­क्त­व्य­स्य स­हा­र्पि­त­स्व­प­र­रू­पा­दि­च­तु­ष्ट­या­भ्यां स्व­रू­प­च­तु­ष्ट­या­च् चा­स्त्य् अ­व­क्त­व्य­त्व­स्य ता­भ्यां प­र­रू­पा­दि­च­तु- ष्ट­या­च् च ना­स्त्य् अ­व­क्त­व्य­त्व­स्य क्र­मा­क्र­मा­र्पि­ता­भ्यां ता­भ्या­म् उ­भ­या­व­क्त­व्य­त्व­स्य च प्र­सि­द्धे­र् वि­रो­धा­भा­वा­च् च ध­र्मि­णः सा­ध­न­स्य च प्र­सि­द्धेः । न हि स्व­रू­पे स्ति व­स्तु न प­र­रू­पे स्ती­ति वि­रु­ध्य­ते­, स्व­प­र­रू­पा­दा­ना­पो­ह­न­व्य­व­स्था­पा- द्य­त्वा­द् व­स्तु­त्व­स्य­, स्व­रू­पो­पा­दा­न­व­त् प­र­रू­पो­पा­दा­ने स­र्व­था स्व­प­र­वि­भा­गा­भा­व­प्र­सं­गा­त् । स चा­यु­क्तः­, पु­रु­षा­द्वै­ता- १­०दे­र् अ­पि प­र­रू­पा­द् अ­पो­ढ­स्य त­था­भा­वो­प­प­त्ते­र् अ­न्य­था द्वै­त­रू­प­त­या­पि त­द्भा­व­सि­द्धे­र् ए­का­ने­का­त्म­व­स्तु­नो नि­षे­द्धु­म् अ­श­क्तेः प­र­रू­पा­पो­ह­न­व­त्स्व­रू­पा­पो­ह­ने तु नि­रू­पा­ख्य­त्व­स्य प्र­सं­गा­त् । त­च् चा­नु­प­प­न्नं । ग्रा­ह्या­ग्रा­ह­क­भा­वा­दि­शू­न्य­स्या­पि सं­वि­न्मा­त्र­त्व­स्य स्व­रू­पो­पा­दा­ना­द् ए­व त­था व्य­व­स्था­प­ना­द् अ­न्य­था प्र­ति­षे­धा­त् । त­था स­र्वं व­स्तु स्व­द्र­व्ये स्ति न प­र- द्र­व्ये त­स्य स्व­प­र­द्र­व्य­स्वी­का­र­ति­र­स्का­र­व्य­व­स्थि­ति­सा­ध्य­त्वा­त् । स्व­द्र­व्य­व­त् प­र­द्र­व्य­स्य स्वी­का­रे द्र­व्या­द्वै­त­प्र­स­क्तेः स्व­प­र­द्र­व्य­वि­भा­गा­भा­वा­त् । त­च् च वि­रु­द्धं । जी­व­पु­द्ग­ला­दि­द्र­व्या­णां भि­न्न­ल­क्ष­णा­नां प्र­सि­द्धेः । क­थ­म् ए­कं १­५द्र­व्य­म् अ­नं­त­प­र्या­य­म् अ­वि­रु­द्ध­म् उ­क्त­म् इ­ति चे­त्­, जी­वा­दी­ना­म् अ­नं­त­द्र­व्या­णा­म् अ­नि­रा­क­र­णा­द् इ­ति ब्रू­मः । स­न्मा­त्रं हि शु­द्धं द्र­व्यं ते­षा­म् अ­नं­त­भे­दा­नां व्या­प­क­म् ए­कं त­द­भा­वे क­थ­म् आ­त्मा­नं ल­भ­ते । क­थ­म् इ­दा­नीं त­द् ए­व स्व­द्र­व्ये स्ति प­र­द्र­व्ये ना­स्ती­ति सि­द्ध्ये­त् । न हि त­स्य स्व­द्र­व्य­म् अ­स्ति प­र्या­य­त्व­प्र­सं­गा­द् य­त­स् त­त्रा­स्ति­त्वं । ना­पि द्र­व्यां­त­रं य­त्र ना­स्ति- त्व­म् इ­ति चे­न् न क­थं­चि­त्­, न हि स­न्मा­त्रं स्व­द्र­व्ये स्ति प­र­द्र­व्ये ना­स्ती­ति नि­ग­द्य­ते । किं त­र्हि, व­स्तु । न च त­त्सं­ग्र­ह­न­य­प­रि­च्छे­द्यं व­स्तु व­स्त्वे­क­दे­श­त्वा­त् प­र्या­य­व­त् । त­तो य­था जी­व­व­स्तु पु­द्ग­ला­दि­व­स्तु वा स्व­द्र­व्ये २­०जी­व­त्वे न्व­यि­नि पु­द्ग­ला­दि­त्वे वा प­र्या­ये च स्व­भा­वे ज्ञा­ना­दौ रू­पा­दौ वा­स्ति न प­र­द्र­व्ये प­र­स्व­रू­पे वा त­था प­र­मं व­स्तु स­त्त्व­मा­त्रे स्व­द्र­व्ये स्व­प­र्या­ये च जी­वा­दि­भे­द­प्र­भे­दे स्ति न प­रि­क­ल्पि­ते स­र्व­थै­कां­ते क­थं­चि- द् इ­ति नि­र­व­द्यं त­था स्व­क्षे­त्रे स्ति प­र­क्षे­त्रे ना­स्ती­त्य् अ­पि न वि­रु­ध्य­ते स्व­प­र­क्षे­त्र­प्रा­प्ति­प­रि­हा­रा­भ्यां व­स्तु­नो व­स्तु­त्व­सि­द्धे­र् अ­न्य­था क्षे­त्र­सं­क­र­प्र­सं­गा­त् । स­र्व­स्या­क्षे त्र­त्वा­प­त्ते­श् च । न चै­त­त्सा­धी­यः प्र­ती­ति­वि­रो­धा­त् । त­त्र प­र­म­स्य व­स्तु­नः स्वा­त्मै­व क्षे­त्रं त­स्य स­र्व­द्र­व्य­प­र्या­य­व्या­पि­त्वा­त् । त­द्व्य­ति­रि­क्त­स्य क्षे­त्र­स्या­भा­वा­त् त­द­प­र­स्य २­५व­स्तु­नो ग­ग­न­स्या­ने­न स्वा­त्मै­व क्षे­त्र­म् इ­त्य् उ­क्तं त­स्या­नं­त्या­त् क्षे­त्रां­त­रा­घ­ट­ना­त् । जी­व­पु­द्ग­ल­ध­र्मा­ध­र्म­का­ल­व­स्तू­नां तु नि­श्च­य­न­या­त् स्वा­त्मा व्य­व­हा­र­न­या­द् आ­का­शं क्षे­त्रं त­तो प्य् अ­प­र­स्य व­स्तु­नो जी­वा­दि­भे­द­रू­प­स्य य­था­यो­गं पृ­थि­व्या­दि क्षे­त्रं प्र­त्ये­यं । न चै­वं स्व­रू­पा­त् स्व­द्र­व्या­द् वा क्षे­त्र­स्या­न्य­ता न स्या­त् त­द्व्य­प­दे­श­हे­तोः प­रि­णा­म­वि­शे­ष­स्य त­तो न्य­त्वे­न प्र­ती­ते­र् अ­वि­रो­धा­त् । त­था स्व­का­ले स्ति प­र­का­ले ना­स्ती­त्य् अ­पि न वि­रु­द्धं स्व­प­र­का­ल­ग्र­ह­ण­प­रि- त्या­गा­भ्यां व­स्तु­न­स् त­त्त्व­प्र­सि­द्धे­र् अ­न्य­था का­ल­सां­क­र्य­प्र­सं­गा­त् । स­र्व­दा स­र्व­स्या­भा­व­प्र­सं­गा­च् च । त­त्र प­र­म­स्य ३­०व­स्तु­नो ना­द्य­नं­तः का­लो­प­र­स्य च जी­वा­दि­व­स्तु­नः स­र्व­दा वि­च्छे­दा­भा­वा­त् त­त्र त­द् अ­स्ति न प­र­का­ले न्य­था क­ल्पि­ते क्ष­ण­मा­त्रा­दौ जी­व­वि­शे­ष­रू­पं तु मा­नु­षा­दि­व­स्तु स्वा­युः प्र­मा­ण­स्व­का­ले स्ति न प­रा­युः­प्र­मा­णे पु­द्ग­ल- वि­शे­ष­रू­पं च पृ­थि­व्या­दि त­था प­रि­णा­म­स्थि­ति­नि­मि­त्ते स्व­का­ले स्ति न त­द्वि­प­री­ते त­दा त­स्या­न्य­व­स्तु­वि­शे­ष- त्वे­ना­भा­वा­त् । न­न्व् ए­वं यु­ग­प­द् ए­क­त्र व­स्तु­नि स­त्त्वा­स­त्त्व­द्व­य­स्य प्र­सि­द्धे­स् त­द् ए­व प्र­ति­षे­ध्ये­ना­वि­ना­भा­वि सा­ध्यं न तु के­व­ल­म् अ­स्ति­त्वं ना­स्ति­त्वा­दि वा त­स्य त­था­भू­त­स्या­सं­भ­वा­द् इ­ति चे­न् न­, न­यो­प­नी­त­स्य के­व­ला­स्ति­त्वा­दे­र् अ­पि ३­५भा­वा­त् सि­द्धे व­स्तु­न्य् ए­क­त्रा­स्ति­त्वा­दौ ना­ना­ध­र्मे वा­दि­प्र­ति­वा­दि­नोः प्र­सि­द्धो ध­र्म­स् त­द­प्र­सि­द्धे­न ध­र्मे­णा­वि­ना- १­३­२भा­वी सा­ध्य­त इ­ति यु­क्ति­सि­द्ध­म् अ­स्ति­त्वा­दि­ध­र्म­स­प्त­कं कु­त­श्चि­त् प्र­ति­प­त्तु­र् वि­प्र­ति­प­त्ति­स­प्तं­क ज­न­ये­त् । जि­ज्ञा- सा­याः स­प्त­वि­ध­त्वं त­च् च प्र­श्न­स­प्त­वि­ध­त्वं त­द् अ­पि व­च­न स­प्त­वि­ध­त्व­म् इ­ति सू­क्ता प्र­श्न­व­शा­द् ए­क­त्र स­प्त­भं­गी­, भं­गां­त­र­नि­मि­त्त­स्य प्र­श्नां­त­र­स्या­सं­भ­वा­त् । त­द­भा­व­श् च जि­ज्ञा­सां­त­रा­सं­भ­वा­त् त­द­सं­भ­वो पि वि­प्र­ति­प­त्त्यं­त­रा- यो­गा­त् त­द­यो­गो पि वि­धि­प्र­ति­षे­ध­वि­क­ल्प­न­या ध­र्मां­त­र­स्य व­स्तु­न्य् अ­वि­रु­द्ध­स्या­नु­प­प­त्तेः­, त­द­नु­प­प­त्ता­व् अ­पि ०­५प्र­श्नां­त­र­स्या­प्र­व­र्त­मा­न­स्या­सं­बं­ध­प्र­ला­प­मा­त्र­त­या प्र­ति­व­च­ना­न­र्ह­त्वा­त् । त­द् धि प्र­श्नां­त­रं व्य­स्ता­स्ति­त्व­ना­स्ति­त्व- वि­ष­यं स­म­स्त­त­द्वि­ष­यं वा ? प्र­थ­म­प­क्षे प्र­धा­न­भा­वे­न प्र­थ­म­द्वि­ती­य­प्र­श्ना­व् ए­व गु­ण­भा­वे­न तु स­त्त्व­स्य द्वि­ती­य- प्र­श्नः स्या­द् अ­स­त्त्व­स्य प्र­थ­मः । स­म­स्ता­स्ति­त्व­ना­स्ति­त्व­वि­ष­ये तु प्र­श्नां­त­रं क्र­म­त­स् तृ­ती­यः स­ह च­तु­र्थः प्र­थ­म­च­तु­र्थ­स­मु­दा­य­वि­ष­यः पं­च­मः द्वि­ती­य­च­तु­र्थ­स­मु­दा­य­वि­ष­यः ष­ष्ठ­स्तृ­ती­य­च­तु­र्थ­स­मु­दा­य­वि­ष­यः स­प्त­म इ­ति स­प्त­स्व् ए­वां­त­र्भ­व­ति । प्र­थ­म­तृ­ती­य­योः स­मु­दा­ये तु प्र­श्नः पु­न­र् उ­क्तः­, प्र­थ­म­स्य तृ­ती­या­व­य­व­त्वे­न पृ­ष्ट- १­०त्वा­त् । त­था प्र­थ­म­स्य च­तु­र्था­दि­भि­र् द्वि­ती­य­स्य तृ­ती­या­दि­भि­स् तृ­ती­य­स्य च­तु­र्था­दि­भि­श् च­तु­र्थ­स्य पं­च­मा­दि­भिः पं­च­म­स्य ष­ष्ठा­दि­ना ष­ष्ठ­स्य स­प्त­मे­न स­ह­भा­वे प्र­श्नः पु­न­र् उ­क्तः प्र­त्ये­य­स् त­तो न त्रि­च­तुः­पं­च­ष­ट्स­प्त­यो­ग­क­ल्प- न­या प्र­ति­व­च­नां­त­रं सं­भ­व­ति । ना­पि त­त्सं­यो­गा­न­व­स्था­नं य­तः स­प्त­भं­गी­प्र­सा­दे­न स­प्त­श­त­भं­ग्य् अ­पि जा­य­त इ­ति चो­द्यं भ­वे­त् । न­न्व् ए­वं तृ­ती­या­दी­ना­म् अ­पि प्र­श्ना­नां पु­न­र् उ­क्त­त्व­प्र­स­क्ति­र् इ­ति चे­न् न­, तृ­ती­ये द्व­योः क्र­म­शः प्र­धा­न­भा­वे­न पृ­ष्टेः प्र­थ­मे द्वि­ती­ये वा त­था त­यो­र् अ­पृ­ष्टेः । स­त्त्व­स्यै­वा­स­त्त्व­स्यै­व च प्र­धा­न­त­या पृ­ष्ट­त्वा­त् । १­५च­तु­र्थे तु द्व­यो स­ह प्र­धा­न­त्वे पृ­ष्टे­र् न पु­न­र् उ­क्त­ता । पं­च­मे तु स­त्त्वा­व­क्त­व्य­त­योः प्र­धा­न­त­या पृ­ष्टेः पू­र्वं त­यो­र् अ­पृ­ष्टे­र् अ­पु­न­र् उ­क्त­या । ष­ष्ठे पि ना­स्ति­त्वा­व­क्त­व्य­त­यो­स् त­था पृ­ष्टे­र् ए­व । स­प्त­मे क्र­मा­क्र­मा­र्पि­त­योः स­त्त्वा- स­त्त्व­योः प्र­धा­न­त­या पृ­ष्टेः कु­तः पौ­न­र् उ­क्त्यं । न­न्व् ए­वं तृ­ती­य­स्य प्र­थ­मे­न सं­यो­गे द्व­यो­र् अ­स्ति­त्व­यो­र् ए­क­स्य ना­स्ति­त्व­स्य प्रा­धा­न्या­द् द्वि­ती­ये­न सं­यो­गे द्व­यो­र् ना­स्ति­त्व­यो­र् ए­क­स्या­स्ति­त्व­स्य क्र­म­शः पृ­ष्ठे­ना­पु­न­रु­क्त­ता­स्तु पू­र्वं त­था पृ­ष्टे­र् अ­भा­वा­त् । त­था च­तु­र्थ­स्य पं­च­मे­न सं­यो­गे द्व­यो­र् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य ष­ष्ठे­न सं­यो­गे द्व­यो­र् अ- २­०व्य­क्त­यो­र् ए­क­स्य ना­स्ति­त्व­स्य स­प्त­मे­न सं­यो­गे द्व­यो­र् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य ना­स्ति­त्व­स्य च क्र­मे­ण प्र­धा­न- त­या पृ­ष्टे­र् न पु­न­र् उ­क्त­ता । त­था पं­च­म­स्य ष­ष्ठे­न सं­यो­गे द्व­यो­र् अ­व्य­क्त­यो­र् ए­क­स्या­स्ति­त्व­स्य ना­स्ति­त्व­स्य पृ­ष्टेः पं­च­म­स्य स­प्त­मे­न सं­यो­गे द्व­यो­र् अ­व्य­क्त­यो­र् ना­स्ति­त्व­यो­श् चै­क­स्या­स्ति­त्व­स्य स­प्त­म­स्य प्र­थ­मे­न सं­यो­गे द्व­यो­र् अ­स्ति­त्व- यो­र् ए­क­स्य ना­स्ति­त्व­स्या­व­क्त­व्य­स्य च द्वि­ती­ये­न सं­यो­गे द्व­यो­र् ना­स्ति­त्व­यो­र् ए­क­स्या­व­क्त­व्य­स्य च तृ­ती­ये­न सं­यो­गे द्व­यो­र् अ­स्ति­त्व­यो­र् ना­स्ति­त्व­यो­श् चै­क­स्या­व­क्त­व्य­स्य क्र­म­शः प्र­धा­न­भा­वे­न पृ­ष्टे­र् न पु­न­र् उ­क्त­त्व­म् इ­ति त­त्प्र­ति­व­च­ना­ना­म् अ­प्य् ए- २­५का­द­शा­ना­म् अ­पु­न­रु­क्त­त्व­सि­द्धे­र् अ­ष्टा­द­श­भं­गा­स् त­था सं­यो­गे च भं­गां­त­रा­णि सि­द्ध्ये­यु­स् त­था त­त्सं­यो­गे पि त­तो भं­गां- त­रा­णी­ति क­थं श­त­भं­गी नि­षि­ध्य­ते ? द्वि­भं­गी­प्र­सं­गा­द् इ­ति के­चि­त्­, त­द् अ­यु­क्तं । अ­स्ति­त्व­स्य ना­स्ति­त्व­स्य त­द- व­क्त­व्य­स्य चा­ने­क­स्यै­क­त्र व­स्तु­न्य­भा­वा­त् ना­ना व­स्तु­षु स­प्त­भं­ग्याः स्व­य­म् अ­नि­ष्टेः । य­त् पु­न­र् जी­व­व­स्तु­नि जी­व­त्वे- ना­स्ति­त्व­म् ए­वा­जी­व­त्वे­न च ना­स्ति­त्वं मु­क्त­त्वे­ना­प­र­म­म् उ­क्त­त्वे­न चे­त्या­द्य­नं­त­स्व­प­र­प­र्या­या­पे­क्ष­या­ने­कं त­त् सं­भ­व­ति व­स्तु­नो ऽ­नं­त­प­र्या­या­त्म­क­त्वा­द् इ­ति व­च­नं त­द् अ­पि न स­प्त­भं­गी­वि­धा­त­कृ­त­, जी­व­त्वा­जी­व­त्वा­पे­क्षा­भ्या­म् इ­वा­स्ति- ३­०ना­स्ति­त्वा­भ्यां मु­क्त­त्वा­म् उ­क्त­त्वा­द्य­पे­क्षा­भ्या­म् अ­पि पृ­थ­क् स­प्त­भं­गी­क­ल्प­ना­त् वि­व­क्षि­त­व­क्त­व्य­त्वा­व­क्त­व्य­त्वा­भ्या- म् अ­पि स­प्त­भं­गी प्र­क­ल्प­मा­ना­न्यै­वा­ने­न प्र­ति­पा­दि­ता । प्र­कृ­ता­भ्या­म् ए­व ध­र्मा­भ्यां स­हा­र्पि­ता­भ्या­म् अ­व­क्त­व्य­त्व­स्या­ने- क­स्या­सं­भ­वा­द् ए­क­त्र त­त्प्र­क­ल्प­न­या भं­गां­त­रा­नु­प­प­त्तेः । य­त् तु ता­भ्या­म् ए­वा­स­हा­र्पि­ता­भ्यां व­क्त­व्य­त्वं त­द् अ­पि न शे­ष­भं­गे­भ्यो भि­द्य­ते­, ते­षा­म् ए­व व­क्त­व्य­त्वा­त् । त­तो ना­ति­व्या­पि­नी स­प्त­भं­गी ना­प्य् अ­व्या­पि­न्य् अ­सं­भ­वि­नी वा य­तः प्रे­क्षा­व­द्भि­र् ना­श्री­य­ते । न­नु च स­प्त­सु व­च­न­वि­क­ल्पे­ष्व् अ­न्य­त­मे­ना­नं­त­ध­र्मा­त्म­क­स्य व­स्तु­नः प्र­धा­न­गु­ण­भा­वे­न १­३­३प्र­ति­पा­द­ना­च् छे­ष­व­च­न­वि­क­ल्पा­ना­म् आ­न­र्थ­क्या­द् अ­ना­श्र­य­णी­य­त्व­म् ए­वे­ति चे­त् न­, ते­ष्व् अ­प­रा­प­र­ध­र्म­प्रा­धा­न्ये­न शे­ष- ध­र्म­गु­ण­भा­वे­न च व­स्तु­नः प्र­ति­प­त्तेः सा­फ­ल्या­त् । त­त्रा­स्त्य् ए­व स­र्व­म् इ­त्या­दि­वा­क्ये ऽ­व­धा­र­णं कि­म­र्थ­म् इ­त्य् आ­ह­;­ — वा­क्ये­व­धा­र­णं ता­व­द् अ­नि­ष्टा­र्थ­नि­वृ­त्त­ये । क­र्त­व्य­म् अ­न्य­था­नु­क्त­स­म­त्वा­त् त­स्य कु­त्र­चि­त् ॥ ५­३ ॥ ०­५न­नु गौ­र् ए­वे­त्या­दि­षु स­त्य् अ­प्य् अ­व­धा­र­णे नि­ष्टा­र्थ­नि­वृ­त्ते­र् अ­भा­वा­द् अ­स­त्य् अ­पि चै­व­का­रे भा­वा­न् ना­व­धा­र­ण­सा­ध्या­न्य- नि­वृ­त्ति­स् त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­भा­वा­त् । न ह्य् ए­व का­रो नि­ष्टा­र्थ­नि­वृ­त्तिं कु­र्व­न्न् ए­व­का­रां­त­र­म् अ­पे­क्ष­ते अ­न­व­स्था- प्र­सं­गा­त् । त­त्प्र­यो­गे प्र­क­र­णा­दि­भ्यो ऽ­नि­ष्टा­र्थ­नि­वृ­त्ति­र् अ­यु­क्ता स­र्व­श­ब्द­प्र­यो­गे त­त ए­व त­त्प्र­स­क्ते­स् त­तो न त­द­र्थ­म् अ­व­धा­र­णं क­र्त­व्य­म् इ­त्य् ए­के­, ते पि न श­ब्दा­म्ना­यं विं­दं­ति । त­त्र हि ये श­ब्दाः स्वा­र्थ­मा­त्रे­न व­धा­रि­ते सं­के­ति­ता­स्ते त­द­व­धा­र­ण­वि­व­क्षा­या­म् ए­व­का­र­म् अ­पे­क्षं­ते त­त्स­मु­च्च­या­दि­वि­व­क्षा­यां तु च­का­रा­दि­श­ब्दं । न चै­व­म् ए­व- १­०का­रा­दी­ना­म् अ­व­धा­र­णा­द्य­र्थं ब्रु­वा­णा­नां त­द­न्य­नि­वृ­त्ता­व् ए­व­का­रां­त­रा­द्य­पे­क्षा सं­भ­व­ति य­तो न­व­स्था ते­षां स्व­यं द्यो­त- क­त्वा­त् द्यो­त­कां­त­रा­न­पे­क्ष­त्वा­त् प्र­दी­पा­दि­व­त् । न­न्व् ए­व­म् ए­वे­त्या­दि­श­ब्द­प्र­यो­गे द्यो­त­क­स्या­प्य् ए­वं­श­ब्द­स्या­न्य­नि­वृ­त्तौ द्यो­त­कां­त­र­स्यै­व­का­रा­दे­र् अ­पे­क्ष­णी­य­स्य भा­वा­त् स­र्वो द्यो­त­को द्यो­त्ये र्थे द्यो­त­कां­त­रा­पे­क्षः स्या­त् त­था चा­न­व­स्था- ना­न् न क्व­चि­द् अ­व­धा­र­णा­द्य­र्थ­प्र­ति­प­त्ति­र् इ­ति चे­त् न­, ए­व­श­ब्दा­देः स्वा­र्थे वा­च­क­त्वा­द् अ­न्य­नि­वृ­त्तौ द्यो­त­कां­त­रा- पे­क्षो­प­प­त्तेः । न हि द्यो­त­का ए­व नि­पा­ताः क्व­चि­द् वा­च­का­ना­म् अ­पि ते­षा­म् इ­ष्ट­त्वा­त् । द्यो­त­का­श् च भ­वं­ति नि­पा­ता १­५इ­त्य् अ­त्र च­श­ब्दा­द् वा­च­का­श् चे­ति व्या­ख्या­ना­त् । न चै­वं स­र्वे श­ब्दा नि­पा­त­व­त्स्वा­र्थ­स्य द्यो­त­क­त्वे­ना­म्ना­ता ये­न त­न्नि­य­मे द्यो­त­कं ना­पे­क्षे­र­न् । त­तो वा­च­क­श­ब्द­प्र­यो­गे त­द­नि­ष्टा­र्थ­नि­वृ­त्त्य­र्थः श्रे­या­न् ए­व­का­र­प्र­यो­गः स­र्व- श­ब्दा­ना­म् अ­न्य­व्या­वृ­त्ति­वा­च­क­त्वा­त् । त­त ए­व त­त्प्र­ति­प­त्ते­स् त­द­र्थ­म् अ­व­धा­र­ण­म् अ­यु­क्त­म् इ­त्य् अ­न्ये­, ते­षां वि­धि­रू­प­त- या­र्थ­प्र­त­प­त्तिः श­ब्दा­त् प्र­सि­द्धा वि­रु­ध्य­ते क­थं चा­न्य­व्या­वृ­त्ति­स्व­रू­पं वि­धि­रू­प­त­या­न्य­व्या­वृ­त्ति­श­ब्दः प्र­ति- पा­द­ये­न् न पु­नः स­र्वे श­ब्दाः स्वा­र्थ­म् इ­ति बु­ध्या­म­हे । त­स्या­पि त­द­न्य­था वृ­त्ति­प्र­ति­पा­द­ने न­व­स्था­नं स्वा­र्थ­वि­धि- २­०प्र­ति­पा­दि­ता सि­द्धि­र् वे­त्य् उ­क्त­प्रा­यं । वि­धि­रू­पं ए­व श­ब्दा­र्थो ना­न्य­नि­वृ­त्ति­रू­पो य­त­स् त­त्प्र­ति­प­त्त­ये व­धा­र­ण­म् इ­त्य् अ­प­रे­, ते­षा­म् अ­पि स्व­व­च­न­वि­रो­धः । सु­रा न पा­त­व्ये­त्य् आ­दि­न­ञ् के­षां­चि­त् प्र­ति­षे­ध ए­व द्वै­रा­श्ये­न स्थि­त­त्वा­द् बो­ध­व­त् इ­ति तु ये­षां म­तं ते­षां घ­ट­मा­न­ये­त्या­दि­वि­धा­य­क­श­ब्द- प्र­यो­गे घ­ट­म् ए­व ना­घ­ट­मा­न­यै­व मा नै­षी­रि­त्य् अ­न्य­व्या­वृ­त्ते­र् अ­प्र­ति­प­त्ते­स् त­द्वै­य­र्थ्य­प्र­सं­गो नु­क्त­स­म­त्वा­त् । सु­रा न पा­त­व्ये­त्या­दि­प्र­ति­षे­ध­क­श­ब्द­प्र­यो­गे च सु­रा­तो न्य­स्यो­द­का­देः पा­न­वि­धे­र् अ­प्र­ती­तेः सु­रा­श­ब्द­प्र­यो­ग­स्या­न­र्थ­क­त्वा- २­५प­त्तिः­, सु­रा­पा­न­स्यै­व त­तः प्र­ति­षे­धा­त् प­यः­पा­ना­दे­र् अ श­ब्द­स्य क्व­चि­त् प्र­ति­षे­ध­नं त­द­न्य­त्रौ­दा­सी­न्यं च वि­ष­यः स्या­त् त­था क्व­चि­द् वि­धा­नं त­द­न्य­त्र वि­धा­नं न प्र­ति- षे­ध­नं चे­ति नै­वं व्या­घा­ता­द् इ­ति चे­त्­, त­त ए­वा­न्या­प्र­ति­षे­धे स्वा­र्थ­स्य वि­धा­नं त­द­वि­धा­ने चा­न्य­प्र­ति­षे­धो मा भू­त् । स­र्व­स्य श­ब्द­स्य वि­धि­प्र­ति­षे­ध­द्व­यं वि­ष­यो स्तु त­था चा­व­धा­र­ण­म् अ­न­र्थ­कं त­द­भा­वे पि स्वा­र्थ­वि­धा­ने न्य­नि­वृ­त्ति­सि­द्धे­र् इ­त्य् अ­प­रः­, त­स्या­पि स­कृ­द्वि­धि­प्र­ति­षे­धौ स्वा­र्थे­त­र­योः श­ब्दः प्र­ति­पा­द­यं­स् त­द­नु­भ­य­व्य­व­च्छे­दं य­दि ३­०कु­र्वी­त त­दा यु­क्त­म् अ­व­धा­र­णं त­द­र्थ­त्वा­त् । नो चे­त् अ­नु­क्त­स­मः त­द­नु­भ­य­स्य व्या­घा­ता­द् ए­वा­सं­भ­वा­द् । व्य­व- च्छे­द­क­र­ण­म् अ­न­र्थ­क­म् इ­ति चे­त् न­, अ­सं­भ­वि­नो पि के­न­चि­द् आ­शं­कि­त­स्य व्य­व­च्छे­द्य­तो­प­प­त्तेः स्व­य­म् अ­नि­ष्ट­त­त्त्व- व­त् । य­द् ए­व मू­ढ­म­ते­र् आ­शं­का­स्था­नं त­स्यै­व नि­व­र्त्य­त्वा­त् क्व­चि­त् किं­चि­द् अ­ना­शं­क­मा­न­स्य प्र­ति­पा­द्य­त्वा­सं­भ­वा­त् तं प्र­युं­जा­न­स्य य­त् किं­च­न भा­षि­त्वा­द् उ­पे­क्षा­र्ह­त्वा­त् । त­त ए­व स­र्वः श­ब्दः स्वा­र्थ­स्य वि­धा­य­कः प्रा­धा­न्या­त् सा­म­र्थ्या­द् अ­न्य­स्य नि­व­र्त­कः स­कृ­त्स्वा­र्थ­वि­धा­न­स्या­न्य­नि­व­र्त­न­स्य वा यो­गा­त् । न हि श­ब्द­स्य द्वौ व्या­पा­रौ १­३­४स्वा­र्थ­प्र­ति­पा­द­न­म् अ­न्य­नि­व­र्त­नं चे­ति­, त­द­न्य­नि­वृ­त्ते­र् ए­वा­सं­भ­वा­त् त­स्याः स्व­ल­क्ष­णा­द् अ­भि­न्ना­याः स्व­मा­न­स्व­ल­क्ष­णे- ष्व् अ­नु­ग­म­ना­यो­गा­द् ए­क­स्व­ल­क्ष­ण­व­त् । त­तो भि­न्ना­या­स् त­द­न्य­व्या­वृ­त्ति­रू­प­त्वा­घ­ट­ना­त् स्व­ल­क्ष­णां­त­र­व­त् स्वा­न्य- व्या­वृ­त्ते­र् अ­पि च त­स्या व्या­वृ­त्तौ स­जा­ती­ये­त­र­स्व­ल­क्ष­ण­यो­र् ऐ­क्य­प्र­सं­गा­द् अ­व­स्तु­रू­पा­याः स्व­त्वा­न्य­त्वा­भ्या­म् ए­वा- वा­च्या­यां नि­रू­प­त्वा­त् इ­द­म् अ­स्मा­द्व्या­वृ­त्त­म् इ­ति प्र­त्य­यो­प­ज­न­ना­स­म­र्थ­त्वा­न् न श­ब्दा­र्थ­त्वं ना­पि त­द्वि­शि­ष्टा­र्थ­स्य ०­५त­स्या­वि­शे­ष­ण­त्वा­यो­गा­त् त­द्वि­शे­ष­ण­त्वे वा वि­शे­ष्य­स्य नि­रू­प­त्व­प्र­सं­गा­द् अ­न्य­था नी­लो­प­हि­त­स्यो­त्प­ला­दे­र् नी­ल­त्व- वि­रो­धा­त् त­द­न्य­व्या­वृ­त्त­व­स्तु­द­र्श­न­भा­वि­ना तु प्र­ति­षे­ध­वि­क­ल्पे­न प्र­द­र्शि­ता­या­स् त­स्याः प्र­ती­ते­र् वि­धि­वि­क­ल्पो- प­द­र्शि­त­श­ब्दा­र्थ­वि­धि­सा­म­र्थ्या­द् ग­ति­र् अ­भि­धी­य­त इ­ति के­षां­चि­द् अ­भि­नि­वे­शः सो पि पा­पी­या­न्­, स्वा­र्थ­वि­धि- सा­म­र्थ्या­द् अ­न्य­व्या­वृ­त्ति­ग­ति­व­त् क्व­चि­द् अ­न्य­व्या­वृ­त्ति­सा­म­र्थ्या­द् अ­पि स्वा­र्थ­वि­धि­ग­ति­प्र­सि­द्धेः श­ब्दा­नि­त्य­त्व­सा­ध­ने स­त्त्वा­दे­र् व्य­ति­रे­क­ग­ति­सा­म­र्थ्या­द् अ­न्व­य­ग­ते­र् अ­भ्यु­प­ग­मा­त् त­द­भि­धा­ने न्य­था पु­न­र् उ­क्त­त्वा­घ­ट­ना­त् श­ब्दे­न वि­धी­य- १­०मा­न­स्य नि­षि­ध्य­मा­न­स्य च ध­र्म­स्य व­स्तु­स्व­भा­व­त­या सा­धि­त­त्वा­त् । स­र्व­था ध­र्म­नै­रा­त्म्य­स्य सा­ध­यि­तु­म् अ- श­क्ते­श् च­, बौ­द्धे पि च श­ब्द­स्या­र्थे अ­न­व­धा­र­ण­स्या­सि­द्धे­र् अ­लं वि­वा­दे­न । के­चि­द् आ­हुः­– नै­कं वा­क्यं स्वा­र्थ­स्य वि­धा­य­कं सा­म­र्थ्या­द् अ­न्य­नि­वृ­त्तिं ग­म­य­ति । किं त­र्हि ? प्र­ति­षे­ध­वा­क्यं­, त­त्सा­म­र्थ्य­ग­तौ तु त­तो न्य­प्र­ति­षे­ध- ग­ति­र् इ­ति ते पि ना­व­धा­र­णं नि­रा­क­र्तु­म् ई­शा­स् त­द­भा­वे वि­धा­य­क­वा­क्या­द् अ­न्य­प्र­ति­षे­ध­क­वा­क्य­ग­ते­र् अ­यो­गा­त् । य­दि चै­कं वा­क्य­म् ए­क­म् ए­वा­र्थं ब्रू­या­द् अ­ने­का­र्थ­स्य ते­न व­च­ने भि­द्ये­त त­द् इ­ति म­तं त­दा प­द­म् अ­पि ना­ने­का­र्थ­म् आ­च- १­५क्षी­ता­ने­क­त्व­प्र­सं­गा­त् । त­था च य ए­व लौ­कि­काः श­ब्दा­स् त ए­व वै­दि­का इ­ति व्या­ह­न्ये­त । प­द­म् ए­क­म् अ­ने­क- म् अ­र्थं प्र­ति­पा­द­य­ति न पु­न­स् त­त्क्र­मा­त्म­कं वा­क्य­म् इ­ति त­मो­वि­जृं­भि­त­मा­त्रं­, प­दे­भ्यो हि या­व­तां प­दा­र्था­नां प्र­ति­प­त्ति­स् ता­व् अं­त­स् त­द­व­बो­धा­स् त­द्धे­तु­का­श् च वा­क्या­र्था­व­बो­धा इ­ति च­तुः­सं­धा­ना­दि­वा­क्य­सि­द्धि­र् न वि­रु­ध्य­ते । के­व­लं प­द­म् अ­न­र्थ­क­म् ए­व ज्ञे­या­दि­प­द­व­द्व्य­व­च्छे­द्व्या­भा­वा­द् वा­क्य­स्थ­स्यै­व त­स्य व्य­व­च्छे­द्य­स­द्भा­वा­द् इ­ति ये प्य् आ­हु­स् ते पि श­ब्द­न्या­य­ब­हि­ष्कृ­ता ए­व­, वा­क्य­स्था­ना­म् इ­व के­व­ला­ना­म् अ­पि प­दा­ना­म् अ­र्थ­व­त्त्व­प्र­ती­तेः । स­मु­दा­या­र्थे­न ते­षा- २­०म् अ­न­र्थ­व­त्त्वे वा­क्य­ग­ता­ना­म् अ­पि त­द् अ­स्तु वि­शे­षा­भा­वा­त् । प­दां­त­रा­पे­क्ष­त्वा­त् ते­षां वि­शे­ष­स् त­न्नि­र­पे­क्षे­भ्यः के­व­ले­भ्य इ­ति के­चि­त् । न । त­स्य स­तो पि त­था प्र­वि­भा­ग­क­र­णा­सा­म­र्थ्या­त् । न हि स्व­य­म् अ­स­म­र्था­नां वा­क्या­र्थ- प्र­ति­पा­द­ने स­र्व­था प­दां­त­रा­पे­क्षा­या­म् अ­पि सा­म­र्थ्य­म् उ­प­प­न्न­म् अ­ति­प्र­सं­गा­त्­, त­दा त­त्स­म­र्थ­त्वे­न ते­षा­म् उ­त्प­त्तेः । के­व­ला­व­स्था­तो वि­शे­ष इ­ति चे­त् त­र्हि वा­क्य­म् ए­व वा­क्या­र्थ­प्र­का­श­ने स­म­र्थं त­था प­रि­ण­ता­नां प­दा­नां प­द­व्य- प­दे­शा­भा­वा­त् । य­दि पु­न­र् अ­व­य­वा­र्थे­ना­न­र्थ­व­त्त्वं के­व­ला­नां त­दा प­दा­र्था­भा­व ए­व स­र्व­त्र स्या­त् त­तो न्ये­षां २­५प­दा­ना­म् अ­भा­वा­त् । वा­क्ये­भ्यो­द्धृ­त्य क­ल्पि­ता­ना­म् अ­र्थ­व­त्त्वं न पु­न­र् अ­क­ल्पि­ता­नां के­व­ला­ना­म् इ­ति ब्रु­वा­णः क­थं स्व­स्थः । व्य­व­च्छे­द्या­भा­व­श् चा­सि­द्धः के­व­ल­ज्ञे­य­प­द­स्या­ज्ञे­य­व्य­व­च्छे­दे­न स्वा­र्थ­नि­श्च­य­न­हे­तु­त्वा­त् । स­र्वं हि व­स्तु ज्ञा­नं ज्ञे­यं चे­ति द्वै­रा­श्ये­न य­दा व्या­प्त­म् अ­व­ति­ष्ठ­ते त­दा ज्ञे­या­द् अ­न्य­ता­मा­द् अ­धा­नं ज्ञा­न­म् अ­ज्ञे­यं प्र­सि­द्ध­म् ए­व त­तो ज्ञे­य­प­द­स्य त­द्व्य­व­च्छे­द्यं क­थं प्र­ति­क्षि­प्य­ते । य­दि पु­न­र् ज्ञा­न­स्या­पि स्व­तो ज्ञा­य­मा­न­त्वा­न् ना­ज्ञे­य­त्व­म् इ­ति म­तं­, त­दा स­र्व­था ज्ञा­ना­भा­वा­त् कु­तो ज्ञे­य­व्य­व­स्था ? स्व­तो ज्ञे­यं ज्ञा­न­म् इ­ति चे­त् न­, ज्ञा­प­क­स्य रू­प­स्य क­र्तृ- ३­०सा­ध­ने­न ज्ञा­न­श­ब्दे­न वा­च्य­स्य क­र­ण­सा­ध­ने­न वा सा­ध­क­त­म­स्य भा­व­सा­ध­ने­न च क्रि­या­मा­त्र­स्य क­र्म- सा­ध­ने­न प्र­ती­य­मा­ना­द् रू­पा­द् भे­दे­न प्र­सि­द्धे­र् अ­ज्ञे­य­त्वो­प­प­त्तेः । क­थ­म् अ­ज्ञे­य­स्य ज्ञा­प­क­त्वा­दे­र् ज्ञा­न­रू­प­स्य सि­द्धिः ? ज्ञा­य­मा­न­स्य कु­तः ? स्व­त ए­वे­ति चे­त्­, प­र­त्र स­मा­नं । य­थै­व हि ज्ञा­नं ज्ञे­य­त्वे­न स्व­यं प्र­का­श­ते त­था ज्ञा­य­क­त्वा­दि­ना­पि वि­शे­षा­भा­वा­त् । ज्ञे­यां­त­रा­द्य­न­पे­क्ष­स्य क­थं ज्ञा­य­क­त्वा­दि­रू­पं त­स्ये­ति चे­त् ज्ञा­य­का­द्य­न- पे­क्ष­स्य ज्ञे­य­त्वं क­थं ? स्व­तो न ज्ञे­य­रू­पं ना­पि ज्ञा­य­का­दि­रू­पं ज्ञा­नं स­र्व­था व्या­घा­ता­त् किं­तु ज्ञा­न­स्व­रू­प- ३­५म् ए­वे­ति चे­न् न­, त­द­भा­वे त­स्या­प्य् अ­भा­वा­नु­षं­गा­त् । त­द्भा­वे पि च सि­द्धं ज्ञे­य­प­द­स्य व्य­व­च्छे­द्य­म् इ­ति सा­र्थ­क­त्व- १­३­५म् ए­व । ज्ञा­नं हि स्या­द् ज्ञे­यं स्या­द् ज्ञा­नं । अ­ज्ञा­नं तु ज्ञे­य­म् ए­वे­ति स्या­द्वा­दि­म­ते प्र­सि­द्धं सि­द्ध­म् ए­व । क­थं­चि­त् त­द्व्य- व­च्छे­द्यं न च ज्ञा­नं स्व­तः प­र­तो वा­, ये­न रू­पे­ण ज्ञे­यं ते­न ज्ञे­य­म् ए­व ये­न तु ज्ञा­नं ते­न ज्ञा­न­म् ए­वे­त्य् अ­व­धा­र­णे स्या­द्वा­दि­वि­रो­धः­, स­म्य­गे­कां­त­स्य त­थो­प­ग­मा­त् । ना­प्य् अ­न­व­स्था प­रा­प­र­ज्ञा­न­ज्ञे­य­रू­प­प­रि­क­ल्प­ना­भा­वा­त् ता­व- तै­व क­स्य­चि­द् आ­कां­क्षा­नि­वृ­त्तेः । सा­कां­क्ष­स्य तु त­त्र त­त् रू­पां­त­र­क­ल्प­ना­या­म् अ­पि दो­षा­भा­वा­त् स­र्वा­र्थ­ज्ञा­नो- ०­५त्प­त्तौ स­क­ला­पे­क्षा­प­र्य­व­सा­ना­त् । प­रा­शं­कि­त­स्य वा स­र्व­स्या­ज्ञे­य­स्य व्य­व­च्छे­द्य­त्व­व­च­ना­न् न ज्ञे­य­प­द­स्या­न­र्थ­क­त्वं स­र्व­प­दं द्व्या­दि­सं­ख्या­प­दं वा­ने­न सा­र्थ­क­म् उ­क्त­म् अ­स­र्व­स्या­द्व्या­दे­श् च व्य­व­च्छे­द्य­स्य स­द्भा­वा­त् । न ह्य् अ­स­र्व­श­ब्दा- भि­धे­या­नां स­मु­दा­यि­नां व्य­व­च्छे­दे त­दा­त्म­नः स­मु­दा­य­स्य स­र्व­श­ब्द­वा­च्य­स्य प्र­ति­षे­धा­दि­ष्टा­प­वा­दः सं­भ­व­ति­, स­मु­दा­यि­भ्यः क­थं­चि­द् भे­दा­त् स­मु­दा­य­स्य । ना­प्य् अ­द्व्या­दी­नां प्र­ति­षे­धे द्व्या­दि­वि­धा­न­वि­रो­धः प­र­म­सं­ख्या­तो ल्प- सं­ख्या­याः क­थं­चि­द् अ­न्य­त्वा­त् । त­द् ए­वं वि­वा­दा­प­न्नं के­व­लं प­दं स­व्य­व­च्छे­द्यं प­द­त्वा­द् घ­टा­दि­प­द­व­त् स­व्य­व­च्छे- १­०द्य­त्वा­च् च सा­र्थ­कं त­द्व­द् इ­ति प्र­ति­यो­गि­व्य­व­च्छे­दे­न स्वा­र्थ­प्र­ति­पा­द­ने वा­क्य­प्र­यो­ग­व­त्प­द­प्र­यो­गे पि यु­क्त­म् अ­व- धा­र­ण­म् अ­न्य­था­नु­क्त­स­म­त्वा­त् त­त्प्र­यो­ग­स्या­न­र्थ­क्या­त् । अ­न्ये त्व् आ­हुः स­र्वं व­स्त्व् इ­ति श­ब्दो द्र­व्य­व­च­नो जी­व इ­त्या­दि­श­ब्द­व­त् त­द­भि­धे­य­स्य वि­शे­ष्य­त्वे­न द्र­व्य­त्वा­त्­, अ­स्ती­ति गु­ण­व­च­न­स् त­द­र्थ­स्य वि­शे­ष­ण­त्वे­न गु­ण- त्वा­त् । त­योः सा­मा­न्या­त्म­नो­र् वि­शे­षा­द् व्य­व­च्छे­दे­न वि­शे­ष­ण­वि­शे­ष्य­सं­भ­व­त्वा­व­द्यो­त­ना­र्थ ए­व­का­रः । शु­क्ल ए­व प­ट इ­त्या­दि­व­त् स्वा­र्थ­सा­मा­न्या­भि­धा­य­क­त्वा­द् वि­शे­ष­वि­शे­ष्य­श­ब्द­यो­स् त­त्सं­बं­ध­सा­मा­न्य­द्यो­त­क­त्वो­प­प­त्तेः १­५ए­व­का­र­स्ये­ति । ते पि य­दि वि­शि­ष्ट­प­द­प्र­यो­गे­नै­व­का­रः प्र­यो­क्त­व्य इ­त्य् अ­भि­म­न्यं­ते स्मृ­ते त­दा न स्या­द्वा­दि­न- स् ते­षां नि­य­त­प­दा­र्था­व­द्यो­त­क­त्वे­ना­प्य् ए­व­का­र­स्ये­ष्ट­त्वा­त् । अ­था­स्त्य् ए­व स­र्व­म् इ­त्या­दि­वा­क्ये वि­शे­ष्य­वि­शे­ष­ण- सं­बं­ध­सा­मा­न्या­व­द्यो­त­ना­र्थ ए­व­का­रो न्य­त्र प­द­प्र­यो­गे नि­य­त­प­दा­र्था­व­द्यो­त­ना­र्थो पी­ति नि­ज­गु­स् त­दा न दो­षः । के­न पु­नः श­ब्दे­नो­पा­त्तो र्थ ए­व­का­रे­ण द्यो­त्य­त इ­ति चे­त्­, ये­न स­ह प्र­यु­ज्य­ते अ­सा­व् इ­ति प्र­त्ये­यं । प­दे­न हि स­ह प्र­यु­क्तो सौ नि­य­तं त­द­र्थ­म् अ­व­द्यो­त­य­ति वा­क्ये­न वा­क्या­र्थ­म् इ­ति सि­द्धं । न­नु च स­द् ए­व स­र्व­म् इ­त्य् उ­क्ते २­०स­र्व­स्य स­र्व­था स­त्त्व­प्र­स­क्तिः स­त्त्व­सा­मा­न्य­स्य वि­शे­ष­ण­त्वा­द् व­स्तु­सा­मा­न्य­स्य च वि­शे­ष्य­त्वा­त् त­त्सं­बं­ध­स्य च सा­मा­न्या­द् ए­व­का­रे­ण द्यो­त­ना­त् । त­था च जी­वो प्य् अ­जी­व­स­त्त्वे ना­स्ती­ति व्या­प्तं स्व­प्र­ति­यो­गि­नो ना­स्ति­त्व­स्यै- वा­स्ती­ति प­दे­न व्य­व­च्छे­दा­त् जी­व ए­वा­स्ती­त्य् अ­व­धा­र­णे तु भ­वे­द् अ­जी­व­ना­स्ति­ता । नै­व से­ष्टा प्र­ती­ति­वि­रो- धा­त् । त­तः क­थ­म् अ­स्त्य् ए­व जी­व इ­त्या­दि­व­त् स­द् ए­व स­र्व­म् इ­ति व­च­नं घ­ट­त इ­त्य् आ­रे­का­या­म् आ­ह­;­ — स­र्व­था त­त्प्र­यो­गे पि स­त्त्वा­दि­प्रा­प्ति­वि­च्छि­दे । स्या­त्का­रः सं­प्र­यु­ज्ये­ता­ने­कां­त­द्यो­त­क­त्व­तः ॥ ५­४ ॥ २­५स्या­द् अ­स्त्य् ए­व जी­व इ­त्य् अ­त्र स्या­त्का­रः सं­प्र­यो­ग­म् अ­र्ह­ति त­द­प्र­यो­गे जी­व­स्य पु­द्ग­ला­द्य­स्ति­त्वे­ना­पि स­र्व­प्र­का­रे- णा­स्ति­त्व­प्रा­प्ते­र् वि­च्छे­दा­घ­ट­ना­त् त­त्र त­था­श­ब्दे­ना­प्रा­प्ति­त्वा­त् । प्र­क­र­णा­दे­र् जी­वे पु­द्ग­ला­द्य­स्ति­त्व­व्य­व­च्छे­दे तु त­स्या­श­ब्दा­र्थ­त्वं त­त्प्र­क­र­णा­दे­र् अ­श­ब्द­त्वा­त् । न चा­श­ब्दा­द् अ­र्थ­प्र­ति­प­त्ति­र् भ­वं­ती शा­ब्दी यु­क्ता­ति­प्र­सं­गा­त् । न­न्व् अ- स्ति­त्व­सा­मा­न्ये­न जी­व­स्य व्या­प्त­त्वा­त् पु­द्ग­ला­द्य­स्ति­त्व­वि­शे­षै­र् अ­व्या­प्ते­र् न त­त्प्र­स­क्तिः कृ­त­क­स्या­नि­त्य­त्व­सा­मा­न्ये­न व्या­प्त­स्या­नि­त्य­त्व­वि­शे­षा­प्र­स­क्ति­व­त् । त­तो न­र्थ­क­स् त­न्नि­वृ­त्त­ये स्या­त् प्र­यो­ग इ­ति चे­न् न­, अ­व­धा­र­ण­वै­य­र्थ्य­प्र­सं­गा­त् । ३­०स्व­ग­ते­ना­स्ति­त्व­वि­शे­षे­ण जी­व­स्या­स्ति­त्वा­व­धा­र­णा­त् प्र­ती­य­ते कृ­त­क­स्य स्व­ग­ता­नि­त्य­त्व­वि­शे­षे­णा­नि­त्य­त्व­व­द् इ­ति चे­न् न­, स्व­ग­ते­ने­ति वि­शे­ष­णा­त् प­र­ग­ते­न नै­वे­ति सं­प्र­त्य­या­द् अ­व­धा­र­णा­न­र्थ­क्य­स्य त­द­व­स्थ­त्वा­त् । न चा­न­व- धा­र­ण­कं वा­क्यं यु­क्तं­, जी­व­स्या­स्ति­त्व­व­न् ना­स्ति­त्व­स्या­प्य् अ­नु­षं­गा­त् कृ­त­क­स्य नि­त्य­त्वा­नु­षं­ग­व­त् । त­त्रा­स्ति- त्वा­स्वा­न­व­धृ­त­त्वा­त् कृ­त­के­ना­नि­त्य­त्वा­न­व­धा­र­णे नि­त्य­त्य­व­त् । स­र्वे­ण हि प्र­का­रे­ण जी­वा­दे­र् अ­स्ति­त्वा­भ्यु­प­ग­मे त­न्ना­स्ति­त्व­नि­रा­से वा­व­धा­र­णं फ­ल­व­त् स्या­त् । य­था कृ­त­क­स्य स­र्वे­णा­नि­त्य­त्वे­न श­ब्द­घ­टा­दि­ग­ते­ना­नि­त्वा- १­३­६भ्यु­प­ग­मे त­न्नि­त्य­त्व­नि­रा­से च ना­न्य­था­, त­था­व­धा­र­ण­सा­फ­ल्यो­प­ग­मे च जी­वा­दि­र् अ­स्ति­त्व­सा­मा­न्ये­ना­स्ति­, न पु­न­र् अ­स्ति­त्व­वि­शे­षे­ण पु­द्ग­ला­दि­ग­ते­ने­ति प्र­ति­प­त्त­ये यु­क्तः स्या­त् का­र­प्र­यो­ग­स् त­स्य ता­दृ­ग­र्थ­द्यो­त­क­त्वा­त् । न­नु च यो स्ति स स्वा­य­त्त­द्र­व्य­क्षे­त्र­का­ल­भा­वै­र् ए­व ने­त­रै­स् ते­षा­म् अ­प्र­स्तु­त­त्वा­द् इ­ति के­चि­त्­, स­त्यं । स तु ता­दृ­शो र्थः श­ब्दा­त् प्र­ती­य­मा­नः । की­दृ­शा­त् प्र­ती­य­ते इ­ति शा­ब्द­व्य­व­हा­र­चिं­ता­यां स्या­त्का­रो द्यो­त­को नि­पा­तः प्र­यु­ज्य­ते ०­५लि­ङं­त­प्र­ति­रू­प­कः । के­न पु­नः श­ब्दे­नो­क्तो ने­कां­तः ? स्या­त्का­रे­ण द्यो­त्य­त इ­ति चे­त्­, स­द् ए­व स­र्व­म् इ­त्या­दि­वा­क्ये- ना­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण चे­ति ब्रू­मः । स­क­ला­दे­शो हि यौ­ग­प­द्ये­ना­श­षे­ध­र्मा­त्म­कं व­स्तु का­ला­दि­भि­र् अ­भे­द­वृ­त्त्या प्र­ति­पा­द­य­त्य् अ­भे­दो­प­चा­रे­ण वा त­स्य प्र­मा­णा­धी­न­त्वा­त् । वि­क­ला­दे­श­स् तु क्र­मे­ण भे­दो­प­चा­रे­ण भे­द­प्रा­धा­न्ये­न वा त­स्य न­या­य­त्त­त्वा­त् । कः पु­नः क्र­मः किं वा यौ­ग­प­द्यं ? य­दा­स्ति­त्वा­दि­ध­र्मा­णां का­ला­दि­भि­र् भे­द­वि­व­क्षा त­दै­क­स्य श­ब्द­स्या­ने­का­र्थ­प्र­त्या­य­ने श­क्त्य­भा­वा­त् क्र­मः । य­दा तु ते­षा­म् ए­व ध­र्मा­णां का­ला­दि­भि­र् अ­भे­दे­न वृ­त्त­म् आ­त्म- १­०रू­प­म् उ­च्य­ते त­दै­के­ना­पि श­ब्दे­नै­क­ध­र्म­प्र­त्या­य­न­मु­खे­न त­दा­त्म­क­ता­म् आ­प­न्न­स्या­ने­का­शे­ष­रू­प­स्य प्र­ति­पा­द­न­सं­भ­वा- द् यौ­ग­प­द्यं । के पु­नः का­ला­द­यः ? का­लः आ­त्म­रू­पं अ­र्थः सं­बं­धः उ­प­का­रो गु­णि­दे­शः सं­स­गः श­ब्द इ­ति । त­त्र स्या­ज् जी­वा­दि व­स्तु अ­स्त्य् ए­व इ­त्य् अ­त्र य­त् का­ल­म् अ­स्ति­त्वं त­त्का­लाः शे­षा­नं­त­ध­र्मी व­स्तु­न्य् ए­क­त्रे­ति­, ते­षां का­ले­ना­भे­द­वृ­त्तिः । य­द् ए­व चा­स्ति­त्व­स्य त­द्गु­ण­त्व­म् आ­त्म­रू­पं त­द् ए­वा­न्या­नं­त­गु­णा­ना­म् अ­पी­त्य् आ­त्म­रू­पे­णा­भे­द- वृ­त्तिः । य ए­व चा­धा­रो र्थो द्र­व्या­ख्यो स्ति­त्व­स्य स ए­वा­न्य­प­र्या­या­णा­म् इ­त्य् अ­र्थे­ना­भे­द­वृ­त्तिः । य ए­वा­वि­ष्व- १­५ग्भा­वः क­थं­चि­त् ता­दा­त्म्य­ल­क्ष­णः सं­बं­धो स्ति­त्व­स्य स ए­वा­शे­ष­वि­शे­षा­णा­म् इ­ति सं­बं­धे­ना­भे­द­वृ­त्तिः । य ए­व चो­प­का­रो स्ति­त्वे­न स्वा­नु­र­क्त­क­र­णं स ए­व शे­षै­र् अ­पि गु­णै­र् इ­त्य् उ­प­का­रे­णा­भे­द­वृ­त्तिः । य ए­व च गु­णि­दे­शो स्ति- त्व­स्य स ए­वा­न्य­गु­णा­ना­म् इ­ति गु­णि­दे­शे­ना­भे­द­वृ­त्तिः । य ए­व चै­क­व­स्त्वा­त्म­ना­स्ति­त्व­स्य सं­स­र्गः स ए­व शे­ष­ध­र्मा­णा­म् इ­ति सं­स­र्गे­णा­भे­द­वृ­त्तिः । य ए­व वा­स्ती­ति श­ब्दो स्ति­त्व­ध­र्मा­त्म­क­स्य व­स्तु­नो वा­च­कः स ए­व शे­षा­नं­त­ध­र्मा­त्म­क­स्या­पी­ति श­ब्दे­ना­भे­द­वृ­त्तिः । प­र्या­या­र्थे गु­ण­भा­वे द्र­व्या­र्थि­क­त्व­प्रा­धा­न्या­द् उ­प­प­द्य­ते­, द्र­व्या­र्थि- २­०क­गु­ण­भा­वे­न प­र्या­या­र्थि­क­प्रा­धा­न्ये तु न गु­णा­नां का­ला­दि­भि­र् अ­भे­द­वृ­त्तिः अ­ष्ट­धा सं­भ­व­ति । प्र­ति­क्ष­ण­म् अ­न्य­तो प­प­त्ते­र् भि­न्न­का­ल­त्वा­त् । स­कृ­द् ए­क­त्र ना­ना­गु­णा­ना­म् अ­सं­भ­वा­त् । सं­भ­वे वा त­दा­श्र­य­स्य ता­व­द् वा भे­द­प्र­सं­गा­त् । ते­षा­म् आ­त्म­रू­प­स्य च भि­न्न­त्वा­त् त­द­भे­दे त­द्भे­द­वि­रो­धा­त् । स्वा­श्र­य­स्या­र्थ­स्या­पि ना­ना­त्वा­त् अ­न्य­था ना­ना- गु­णा­श्र­य­त्व­वि­रो­धा­त् सं­बं­ध­स्य च सं­बं­धि­भे­दे­न भे­द­द­र्श­ना­त् ना­ना­सं­बं­धि­भि­र् ए­क­त्रै­क­सं­बं­धा­घ­ट­ना­त् तैः क्रि­य- मा­ण­स्यो­प­का­र­स्य च प्र­ति­नि­य­त­रू­प­स्या­ने­क­त्वा­त् गु­णि­दे­श­स्य च प्र­ति­गु­णं भे­दा­त् त­द­भे­दे भि­न्ना­र्थ­गु­णा­ना- २­५म् अ­पि गु­णि­दे­शा­भे­द­प्र­सं­गा­त् । सं­स­र्ग­स्य च प्र­ति­सं­स­र्गि­भे­दा­त् त­द­भे­दे सं­स­र्गि­भे­द­वि­रो­धा­त् । श­ब्द­स्य च प्र­ति­वि­ष­यं ना­ना­त्वा­त् स­र्व­गु­णा­ना­म् ए­क­श­ब्द­वा­च्य­ता­यां स­र्वा­र्था­ना­म् ए­क­श­ब्द­वा­च्य­ता­प­त्तेः श­ब्दां­त­र­वै­फ- ल्या­त् । त­त्त्व­तो स्ति­त्वा­दी­ना­म् ए­क­त्र व­स्तु­न्य् ए­व­म् अ­भे­द­वृ­त्ते­र् अ­सं­भ­वे का­ला­दि­भि­र् भि­न्ना­त्म­ना­म् अ­भे­दो­प­चा­रः क्रि­य­ते । त­दे­वा­भ्या­म् अ­भे­द­वृ­त्त्य­भे­दो­प­चा­रा­भ्या­म् ए­के­न श­ब्दे­नै­क­स्य जी­वा­दि­व­स्तु­नो ऽ­नं­त­ध­र्मा­त्म­क­स्यो­पा­त्त­स्य स्या­त्का­रो द्यो­त­कः स­म­व­ति­ष्ठ­ते ॥ ३­०स्या­च् छा­ब्दा­द् अ­प्य् अ­ने­कां­त­सा­मा­न्य­स्वा­व­बो­ध­ने । श­ब्दां­त­र­प्र­यो­गो त्र वि­शे­ष­प्र­ति­प­त्त­ये ॥ ५­५ ॥ स्या­द् इ­ति नि­पा­तो ऽ­य­म् अ­ने­कां­त­वि­धि­वि­चा­रा­दि­षु ब­हु­ष्व् अ­र्थे­षु व­र्त­ते­, त­त्रै­का­र्थ­वि­व­क्षा च स्या­द् अ­ने­कां­ता­र्थ­स्य वा­च­को गृ­ह्य­ते इ­त्य् ए­के । ते­षां श­ब्दां­त­र­प्र­यो­गो ऽ­न­र्थ­कः स्या­च् छ­ब्दे­नै­वा­ने­कां­ता­त्म­नो व­स्तु­नः प्र­ति­पा­दि- त­त्वा­द् इ­त्य् अ­प­रे­, ते पि य­द्य् अ­ने­कां­त­वि­शे­ष­स्य वा­च­के स्या­च् छ­ब्दे प्र­यु­क्ते श­ब्दां­त­र­प्र­यो­ग­म् अ­न­र्थ­क­म् आ­च­क्ष­ते त­दा न नि­वा­र्यं­ते­, श­ब्दां­त­र­त्व­स्य स्या­च् छ­ब्दे­न कृ­त­त्वा­त् । अ­ने­कां­त­सा­मा­न्य­स्य तु वा­च­के त­स्मि­न् प्र­यु­क्ते १­३­७जी­वा­दि­श­ब्दां­त­र­प्र­यो­गो ना­न­र्थ­क­स् त­स्य त­द्वि­शे­ष­प्र­ति­प­त्त्य­र्थ­त्वा­त् क­स्य­चि­त् सा­मा­न्ये­नो­पा­दा­ने पि वि­शे­षा- र्थि­ना वि­शे­षो ऽ­नु­प्र­यो­क्त­व्यो वृ­क्ष­श­ब्दा­द् वृ­क्ष­त्व­सा­मा­न्य­स्यो­पा­दा­ने पि ध­वा­दि­त­द्वि­शे­षा­र्थि­त­या ध­वा­दि­श­ब्द- वि­शे­ष­व­द् इ­ति व­च­ना­त् । भ­व­तु ना­म द्यो­त­को वा­च­क­श् च स्या­च् छ­ब्दो ऽ­ने­कां­त­स्य तु प्र­ति­प­दं प्र­ति­वा­क्यं वा श्रू­य­मा­णः स­म­ये लो­के च कु­त­स् त­था प्र­ती­य­त इ­त्य् आ­ह­;­ — ०­५सो प्र­यु­क्तो पि वा त­ज्ज्ञैः स­र्व­त्रा­र्था­त् प्र­ती­य­ते । य­थै­व­का­रो यो­गा­दि­व्य­व­च्छे­द­प्र­यो­ज­नः ॥ ५­६ ॥ य­था चै­त्रो ध­नु­र्ध­रः पा­र्थो ध­नु­र्ध­रः नी­लं स­रो­जं भ­व­ती­त्य् अ­त्रा­यो­ग­स्या­न्य­यो­ग­स्या­त्यं­त­यो­ग­स्य च व्य­व­च्छे­दा- या­प्र­यु­क्तो प्य् ए­व­का­रः प्र­क­र­ण­वि­शे­ष­सा­म­र्थ्या­त् त­द्वि­द्भि­र् अ­व­ग­म्य­ते­, त­स्या­न्य­त्र वि­शे­ष­णे­न क्रि­य­या च स­ह प्र­यु­क्त­स्य त­त्फ­ल­त्वे­न प्र­ति­प­न्न­त्वा­त् । त­था स­र्व­त्र स्या­त्का­रो पि स­र्व­स्या­ने­कां­ता­त्म­क­त्व­व्य­व­स्था­प­न­सा­म­र्थ्या­द् ए­कां­त­व्य- व­च्छे­दा­य किं न प्र­ती­य­ते । न हि क­श्चि­त् प­दा­र्थो वा­क्या­र्थो वा स­र्व­थै­कां­ता­त्म­को स्ति प्र­ती­ति­वि­रो­धा­त् । १­०क­थं­चि­द् ए­कां­ता­त्म­क­स् तु सु­न­या­पे­क्षो ने­कां­ता­त्म­क ए­व त­तो यु­क्तः प्र­मा­ण­वा­क्ये न­य­वा­क्ये च स­प्त­वि­क­ल्पे स्या­त्का­र­स् त­द­र्थं श­ब्दां­त­रं वा श्रू­य­मा­णं ग­म्य­मा­नं वा­व­धा­र­ण­व­त् । किं पु­नः प्र­मा­ण­वा­क्यं किं वा न­य- वा­क्यं ? स­क­ला­दे­शः प्र­मा­ण­वा­क्यं वि­क­ला­दे­शो न­य­वा­क्य­म् इ­त्य् उ­क्तं । कः पु­नः स­क­ला­दे­शः को वा वि­क­ला­दे­शः ? अ­ने­का­त्म­क­स्य व­स्तु­नः प्र­ति­पा­द­नं स­क­ला­दे­शः­, ए­क­ध­र्मा­त्म­क­व­स्तु­क­थ­नं वि­क­ला­दे­श इ­त्य् ए­के­, ते­षां स­प्त­वि­ध­प्र­मा­ण­न­य­वा­क्य­वि­रो­धः । स­त्त्वा­स­त्त्वा­व­क्त­व्य­व­च­ना­नां सै­कै­क­ध­र्मा­त्म­जी­वा­दि­व­स्तु- १­५प्र­ति­पा­द­न­प्र­मा­णा­नां स­र्व­दा वि­क­ला­दे­श­त्वे­न य­था­वा­क्य­ता­नु­षं­गा­त् क्र­मा­र्पि­तो­भ­य­स­द­व­क्त­व्या­स­द­व­क्त­व्यो- भ­या­व­क्त­व्य­व­च­ना­नां वा­ने­क­ध­र्मा­त्म­क­व­स्तु­प्र­का­शि­नां स­दा स­क­ला­दे­श­त्वे­न प्र­मा­ण­वा­क्य­ता­प­त्तेः । न च त्री­ण्य् ए­व न­य­वा­क्या­नि च­त्वा­र्य् ए­व प्र­मा­ण­वा­क्या­नी­ति यु­क्तं सि­द्धां­त­वि­रो­धा­त् । ध­र्मि­मा­त्र­व­च­नं स­क­ला­दे­शः ध­र्म­मा­त्र­क­थ­नं तु वि­क­ला­दे­श इ­त्य् अ­प्य् अ­सा­रं­, स­त्त्वा­द्य­न्य­त­मे­ना­पि ध­र्मे­णा­वि­शे­षि­त­स्य ध­र्मि­णो व­च­ना­सं­भ- वा­त् । ध­र्म­मा­त्र­स्य क्व­चि­द् ध­र्मि­ण्य् अ­व­र्त­मा­न­स्य व­क्तु­म् अ­श­क्तेः । स्या­ज् जी­व ए­व स्या­द् अ­स्त्य् ए­वे­ति ध­र्मि­मा­त्र­स्य च २­०ध­र्म­मा­त्र­स्य व­च­नं सं­भ­व­त्य् ए­वे­ति चे­त् न­, जी­व­श­ब्दे­न जी­व­त्य् अ­ध­र्मा­त्म­क­स्य जी­व­व­स्तु­नः क­थ­ना­द् अ­स्ति­श­ब्दे­न चा­स्ति­त्व­स्य क्व­चि­द् वि­शे­ष्ये वि­शे­ष­ण­त­या प्र­ती­य­मा­न­स्या­भि­धा­ना­त् । द्र­व्य­श­ब्द­स्य भा­व­श­ब्द­स्य चै­वं वि­भा­गा­भा­व इ­ति चे­न् न­, त­द्वि­भा­ग­स्य ना­मा­दि­सू­त्रे प्र­रू­पि­त­त्वा­त् । ये पि हि पा­च­को ऽ­यं पा­च­क­त्व­म् अ­स्ये­ति द्र­व्य­भा­व­वि­धा­यि­नोः श­ब्द­यो­र् वि­भा­ग­म् आ­हु­स् ते­षा­म् अ­पि न पा­च­क­त्व­ध­र्मा­दि­वि­शे­षः पा­च­क­श­ब्दा­भि­धे­यो र्थः सं­भ­व­ति­, ना­पि पा­च­का­ना­श्रि­तः पा­च­क­त्व­ध­र्म इ­त्य् अ­लं वि­वा­दे­न । स­दा­दि­वा­क्यं स­प्त­वि­ध­म् अ­पि प्र­त्ये­कं २­५वि­क­ला­दे­शः स­मु­दि­तं स­क­ला­दे­श इ­त्य् अ­न्ये­, ते पि न यु­क्त्या­ग­म­कु­श­ला­स् त­था यु­क्त्या­ग­म­यो­र् अ­भा­वा­त् । स­क­ला­प्र­ति­पा­द­क­त्वा­त् प्र­त्ये­कं स­दा­दि­वा­क्यं वि­क­ला­दे­श इ­ति न स­मी­ची­नां यु­क्ति­स् त­त्स­मु­दा­य­स्या­पि वि­क­ला­दे­श­त्व­प्र­सं­गा­त् । न हि स­दा­दि­वा­क्य­स­प्त­कं स­मु­दि­तं स­क­ला­र्थ­प्र­ति­पा­द­कं स­क­ल­श्रु­त­स्यै­व त­था- भा­व­प्र­सि­द्धेः । ए­ते­न स­क­ला­र्थ­प्र­ति­पा­द­क­त्वा­त् स­प्त­भं­गी­वा­क्यं स­क­ला­दे­श इ­ति यु­क्ति­र् अ­स­मी­ची­नो­क्ता­, हे­तो­र् अ­सि­द्ध­त्वा­त् । स­दा­दि­वा­क्य­स­प्त­क­म् ए­व स­क­ल­श्रु­तं ना­न्य­त्त­द्व्य­ति­रि­क्त­स्या­भा­वा­त् अ­तो न हे­तो­र् अ­सि­द्धि­र् इ­ति ३­०चे­न् न­, ए­का­ने­का­दि­स­प्त­भं­गा­त्म­नो वा­क्य­स्या­श्रु­त­त्व­प्र­सं­गा­त् । स­क­ल­श्रु­ता­र्थ­स्य स­दा­दि­स­प्त­वि­क­ल्पा­त्म­क- वा­क्ये­नै­व प्र­का­श­ना­त् त­स्य प्र­का­शि­त­प्र­का­श­न­त­या­न­र्थ­क­त्वा­त् । ते­न स­त्त्वा­दि­ध­र्म­स­प्त­क­स्यै­व प्र­ति­पा­द­ना­द् ए- क­त्वा­दि­ध­र्म­स­प्त­क­स्य चै­का­ने­का­दि­स­प्त­वि­शे­षा­त्म­क­वा­क्ये­न क­थ­ना­त् त­स्या­न­र्थ­क्या­द् अ­श्रु­त­त्व­प्र­सं­ग इ­ति चे­न् न­, त­स्य स­क­ला­दे­श­त्वा­भा­वा­प­त्ते­र् अ­नं­त­ध­र्मा­त्म­क­स्य व­स्तु­नो ऽ­प्र­ति­पा­द­ना­त् । य­दि पु­न­र् अ­स्ति­त्वा­दि­ध­र्म­स­प्त­क­मु­खे­ना- शे­षा­नं­त­स­प्त­भं­गी­वि­ष­या­नं­त­ध­र्म­स­प्त­क­स्व­भा­व­स्य व­स्तु­नः का­ला­दि­भि­र् अ­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण प्र­क­श­ना­त् स­दा­दि- १­३­८स­प्त­वि­क­ल्पा­त्म­क­वा­क्य­स्य स­क­ला­दे­श­त्व­सि­द्धि­स् त­दा स्या­द् अ­स्त्य् ए­व जी­वा­दि­व­स्त्व् इ­त्य् अ­स्य स­क­ला­दे­श­त्व­म् अ­स्तु । वि­व­क्षि­ता­स्ति­त्व­मु­खे­न शे­षा­नं­त­ध­र्मा­त्म­नो व­स्तु­न­स् त­था­वृ­त्त्या क­थ­ना­त् । स्या­न् ना­स्त्य् ए­वे­त्य् अ­स्य च ना­स्ति­त्व- मु­खे­न­, स्या­द् अ­व­क्त­व्य­म् ए­वे­त्य् अ­स्या­व­क्त­व्य­त्व­मु­खे­न­, स्या­द् उ­भ­य­म् ए­वे­त्य् अ­स्य च क्र­मा­र्पि­तो­भ­या­त्म­क­त्व­मु­खे­न­, स्या­द् अ- स्त्य् अ­व­क्त­व्य­म् ए­वे­त्य् अ­स्य चा­स्त्य् अ­व­क्त­व्य­त्व­मु­खे­न­, स्या­न् ना­स्त्य् अ­व­क्त­व्य­म् ए­वे­त्य­स्य च ना­स्त्य् अ­व­क्त­व्य­त्व­मु­खे­न स्या­द् उ- ०­५भ­या­व­क्त­व्य­म् ए­वे­त्य् अ­स्य चो­भ­या­व­क्त­व्य­त्व­मु­खे­ने­ति प्र­त्ये­कं स­प्ता­ना­म् अ­पि वा­क्या­नां कु­तो वि­क­ला­दे­श­त्वं ? प्र­थ­मे­नै­व वा­क्ये­न स­क­ल­स्य व­स्तु­नः क­थ­ना­त् द्वि­ती­या­दी­ना­म् अ­फ­ल­त्व­म् इ­ति चे­त्­, त­दा­प्य् ए­क­स­प्त­भं­ग्या स­क­ल­स्य व­स्तु­नः प्र­ति­पा­द­ना­त् प­रा­सां स­प्त­भं­गी­ना­म् अ­फ­ल­त्वं किं न भ­वे­त् ? प्र­धा­न­भा­वे­न स्व­वि­ष­य­ध­र्म- स­प्त­क­स्व­भा­व­स्यै­वा­र्थ­स्यै­क­या स­प्त­भं­ग्या प्र­क­थ­ना­त्­, स्व­गो­च­र­ध­र्म­स­प्त­कां­त­रा­णा­म् अ­प­रा­भिः स­प्त­भं­गी­भिः क­थ- ना­न् न ता­सा­म् अ­फ­ल­त्व­म् इ­ति चे­त्­, त­र्हि प्र­थ­मे­न वा­क्ये­न स्व­वि­ष­यै­क­ध­र्मा­त्म­क­स्य व­स्तु­नः प्र­धा­न­भा­वे­न १­०क­थ­ना­त् द्वि­ती­या­दि­भिः स्व­गो­च­रै­कै­क­ध­र्मा­त्म­क­स्य प्र­का­श­ना­त् कु­त­स् ते­षा­म् अ­फ­ल­ता क­थं पु­न­र् अ­र्थ­स्यै­क­ध­र्मा­त्म- क­त्वं प्र­धा­नं त­था श­ब्दे­नो­पा­त्त­त्वा­त् शे­षा­नं­त­ध­र्मा­त्म­क­त्व­म् अ­प्य् ए­वं प्र­धा­न­म् अ­स्त्व् इ­ति चे­न् न­, त­स्यै­क­तो वा­क्या­द- श्रू­य­मा­ण­त्वा­त् । क­थं त­त­स् त­स्य प्र­ति­प­त्तिः अ­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण वा ग­म्य­मा­न­त्वा­त् । त­र्हि श्रू­य­मा­ण- स्ये­व ग­म्य­मा­न­स्या­पि वा­क्या­र्थ­त्वा­त् प्र­धा­न­त्व­म् अ­न्य­था श्रू­य­मा­ण­स्या­प्य् अ­प्र­धा­न­त्व­म् इ­ति चे­न् न­, अ­ग्नि­र् मा­ण­व­क इ­त्या­दि वा­क्यै­क्या­र्थे­ना­नै­कां­ता­त् । मा­ण­व­के ग्नि­त्वा­ध्या­रो­पो हि त­द्वा­क्या­र्थो भ­व­ति न च प्र­धा­न­म् आ­रो- १­५पि­त­स्या­ग्ने­र् अ­प्र­धा­न­त्वा­त् । त­त्र त­दा­रो­पो पि प्र­धा­न­भू­त ए­व त­था श­ब्दे­न वि­व­क्षि­त­त्वा­द् इ­ति चे­त्­, क­स् त­र्हि गौ­णः श­ब्दा­र्थो स्तु न क­श्चि­द् इ­ति चे­न् न­, गौ­ण­मु­ख्य­यो­र् मु­ख्ये सं­प्र­त्य­य­व­च­ना­त् । धृ­त­म् आ­यु­र­न्नं वै प्रा­णा इ­ति का­र­णे का­र्यो­प­चा­रं­, मं­चाः क्रो­शं­ती­ति ता­त्स्था­त्ता­च् छ­ब्दो­प­चा­रः । सा­ह­च­र्या­द्य­ष्टिः पु­रु­ष इ­ति­, सा­मी­प्या­द् वृ­क्षा ग्रा­म इ­ति च गौ­णं श­ब्दा­र्थं व्य­व­ह­र­न् स्व­य­म् अ­गौ­णः श­ब्दा­र्थः स­र्वो पी­ति क­थ­म् आ­ति­ष्ठे­त ? न चे­द् उ­न्म­त्तः । गौ­ण ए­व च श­ब्दा­र्थ इ­त्य् अ­प्य् अ­यु­क्तं­, मु­ख्या­भा­वे त­द­नु­प­प­त्तेः । क­ल्प­ना­रो­पि­त­म् अ­पि हि २­०स­क­लं श­ब्दा­र्थ­म् आ­च­क्षा­णै­र् अ­गो­व्या­वृ­त्तो र्था­द् अ­र्थो बु­द्धि­नि­र्भा­सी गो­श­ब्द­स्य मु­ख्यो र्थ­स् त­तो न्यो बा­ही­का­दि­र् गौ­ण इ­त्य् अ­भ्यु­प­गं­त­व्यं । त­था च गौ­ण­मु­ख्य­यो­र् वा­क्या­र्थ­योः स­र्वैः श­ब्द­व्य­व­हा­र­वा­दि­भि­र् इ­ष्ट­त्वा­न् न क­स्य­चि­त् त­द- प­ह्न­वो यु­क्तो ऽ­न्य­त्र व­च­ना­न­धि­कृ­ते­भ्यः । न­नु य­त्र श­ब्दा­द् अ­स्ख­ल­त्प्र­त्य­यः स मु­ख्यः श­ब्दा­र्थः श्रू­य­मा­ण इ­व ग­म्य­मा­ने पि य­त्र त्व् अ­स्ख­ल­त्प्र­त्य­यः स गौ­णो स्तु­, त­तो न श्रू­य­मा­ण­त्वं मु­ख्य­त्वे­न व्या­प्तं गौ­ण­त्वे­न वा ग­म्य­मा­न­त्वं ये­न श­ब्दो­पा­त्त ए­व ध­र्मो मु­ख्यः स्या­द् अ­प­र­स् तु गौ­ण इ­ति चे­न् न­, अ­स्ख­ल­त्प्र­त्य­य­त्व­स्या­पि २­५मु­ख्य­त्वे­न व्या­प्त्य­भा­वा­त् प्र­क­र­णा­दि­सि­द्ध­स्या­स्ख­ल­त्प्र­त्य­य­स्या­पि गौ­ण­त्व­सि­द्धेः प्र­ति­प­त्रा बु­भु­त्सि­तं व­स्तु य­दा मु­ख्यो र्थ­स् त­दा तं प्र­ति प्र­यु­ज्य­मा­ने­न श­ब्दे­नो­पा­त्तो ध­र्मः प्र­धा­न­भा­व­म् अ­नु­भ­व­ती­ति वि­शे­षा­नं­त­ध­र्मे­षु गु­ण­भा­व­सि­द्धेः । न­न्व् अ­स्तु प्र­थ­म­द्वि­ती­य­वा­क्या­भ्या­म् ए­कै­क­ध­र्म­मु­ख्ये­न शे­षा­नं­त­ध­र्मा­त्म­क­स्य व­स्तु­नः प्र­ति­प­त्तिः क­थं­चि­द् अ­भि­हि­त­प्र­का­रा­श्र­य­णा­त् तृ­ती­या­दि­वा­क्यै­स् तु क­थं स­त्त्व­स्यै­व वा­नं­श­श­ब्द­स्य ते­भ्यो ऽ­प्र­ति­प­त्ते­र् इ­ति चे­न् न­, तृ­ती­या­द् वा­क्या­द् द्वा­भ्या­म् आ­त्म­का­भ्यां स­त्त्वा­स­त्त्वा­भ्यां स­हा­र्पि­ता­भ्यां नि­ष्प­न्न­स्यै­क­स्या­व­क्त­व्य­त्व­स्या­नं­श­श­ब्द­स्य ३­०प्र­ती­तेः । च­तु­र्था­त् ता­भ्या­म् ए­व क्र­मा­र्पि­ता­भ्या­म् उ­भ­या­त्म­क­त्व­स्य द्व्यं­श­स्य प्र­त्य­या­त् । पं­च­मा­स् त्रि­भि­र् आ­त्म­भि­र् द्व्यं- श­स्या­स्त्य् अ­व­क्त­व्य­त्व­स्य नि­र्ज्ञा­ना­त् । ष­ष्ठा­च् च त्रि­भि­र् आ­त्म­भि­र् द्व्यं­श­स्य ना­स्त्य् अ­व­क्त­व्य­त्व­स्या­व­ग­मा­त् । स­प्त­मा­च् च­तु- र्भि­र् आ­त्म­भि­स् त्र्यं­श­स्या­स्ति­ना­स्त्य­व­क्त­व्य­त्व­स्या­व­बो­धा­त् । न च ध­र्म­स्य सां­श­त्वे­नै­क­स्व­भा­व­त्वे वा ध­र्भि­त्व­प्र­सं­गः द्वि­त्वा­दि­सं­ख्या­या­स् त­था­भा­वे पि ध­र्म­त्व­द­र्श­ना­त् । नि­रं­शै­क­स्व­भा­वा द्वि­त्वा­दि­सं­ख्ये­ति चे­न् न­, द्वे द्र­व्ये इ­ति सां­शा­ने­क­स्व­भा­व­ता प्र­ती­ति­वि­रो­धा­त् । सं­ख्ये­य­यो­र् द्र­व्य­यो­र् अ­ने­क­त्वा­त् त­त्र त­था प्र­ती­ति­र् इ­ति चे­त्­, क­थ­म् अ­न्य­त्रा- ३­५ने­क­त्वे त­त्र त­था­भा­व­प्र­त्य­यो ति­प्र­सं­गा­त् । स­म­वा­या­द् इ­ति चे­त्­, स को न्यो न्य­त्र क­थं­चि­त् ता­दा­त्म्या­द् इ­ति । १­३­९सं­ख्ये­य­व­त् क­थं­चि­त् त­द­भि­न्ना­याः सं­ख्या­याः सां­श­त्वा­द् अ­ने­क­स्व­भा­व­त्व­सि­द्धेः । ए­वं स्व­भा­व­स्या­ने­क­त्वे पि त­द्व­तो द्र­व्य­स्य क­थं­चि­त् त­द­भि­न्न­स्यै­क­त्वा­ने­कां­श­त्व­म् अ­व­क्त­व्य­त्व­स्य सि­द्ध­म् अं­श­स्य चा­ने­क­त्वे प्य् ए­क­ध­र्म­त्व­म् अ­स्त्य् अ­व­क्त­व्य- त्वा­दे­र् अ­वि­रु­द्धं­, त­था श्रु­त­ज्ञा­ने व­भा­स­मा­न­त्वा­त् त­द्बा­ध­का­भा­वा­च् च । त ए­ते स्ति­त्वा­द­यो ध­र्मा जी­वा­दि­व­स्तु­नि स­र्व­सा­मा­न्ये­न त­द­भा­वे­न च­, वि­शि­ष्ट­सा­मा­न्ये­न त­द­भा­वे­न­, वि­शि­ष्ट­सा­मा­न्ये­न त­द­भा­व­सा­मा­न्ये­न च­, ०­५वि­शि­ष्ट­सा­मा­न्ये­न च द्र­व्य­सा­मा­न्ये­न गु­ण­सा­मा­न्ये­न च ध­र्म­स­मु­दा­ये­न त­द्व्य­ति­रे­के­ण च ध­र्म­सा­मा­न्य­सं­बं­धे­न त­द­भा­वे­न च ध­र्म­वि­शे­ष­सं­बं­धे­न त­द­भा­वे­न च नि­रू­प्यं­ते । त­त्रा­र्थ­प्र­क­र­ण­सं­भ­व­लिं­गौ­चि­त्य­दे­श­का­ला­भि- प्रा­य­ग­म्यः श­ब्द­स्या­र्थ इ­त्य् अ­र्था­द्य­ना­श्र­य­णो भि­प्रा­य­मा­त्र­व­श­व­र्ति­ना स­र्व­सा­मा­न्ये­न च व­स्तु­त्वे­न जी­वा­दि­र् अ­स्त्य् ए­व त­द­भा­वे­न चा­व­स्तु­त्वे­न ना­स्त्य् ए­वे­ति नि­रू­प्य­ते । त­था श्रु­त्यु­पा­त्ते­न वि­शि­ष्ट­सा­मा­न्ये­न जी­वा­दि­त्वे­ना­स्ति त­त्प्र­ति­यो­गि­ना त­द­भा­वे­ना­जी­वा­दि­त्वे­न ना­स्ती­ति च भं­ग­द्व­यं । ते­नै­व वि­शि­ष्ट­सा­मा­न्ये­ना­स्ति त­द­भा­व- १­०सा­मा­न्ये­न व­स्त्वं­त­रा­त्म­ना स­र्वे­ण सा­मा­न्ये­न ना­स्ती­ति च भं­ग­द्वं­य­, ते­नै­व वि­शि­ष्ट­सा­मा­न्ये­ना­स्ति त­द्वि­शे­ष­ण- मु­ख्य­त्वे­न ना­स्ती­ति च भं­ग­द्व­यं­, सा­मा­न्ये­ना­वि­शे­षि­ते­न द्र­व्य­त्वे­ना­स्ति वि­शि­ष्ट­सा­मा­न्ये­न प्र­ति­यो­गि­नै­वा- जी­वा­दि­त्वे­न ना­स्ती­ति च भं­ग­द्व­यं­, द्र­व्य­सा­मा­न्ये­ना­वि­शे­षि­ते­नै­वा­स्ति गु­ण­सा­मा­न्ये­न गु­ण­त्वे­न स ए­व ना­स्ती­ति च भं­ग­द्व­यं­, ध­र्म­स­मु­दा­ये­न त्रि­का­ल­गो­च­रा­नं­त­श­क्ति­ज्ञा­ना­दि­स­मि­ति­रू­पे­णा­स्ति त­द्व्य­ति­रे­के­णो- प­ल­भ्य­मा­ने­न रू­पे­ण­, ना­स्ती­ति च भं­ग­द्व­यं­, ध­र्म­सा­मा­न्य­सं­बं­धे­न य­स्य क­स्य­चि­द् ध­र्म­स्या­श्र­य­त्वे­ना­स्ति त­द- १­५भा­वे­न क­स्य­चि­द् अ­पि ध­र्म­स्या­ना­श्र­य­त्वे­न ना­स्ती­ति च भं­ग­द्व­यं­, ध­र्म­वि­शे­ष­सं­बं­धे­न नि­त्य­त्व­चे­त­न­त्वा­द्य­न्य­त­म- ध­र्म­सं­बं­धि­त्वे­ना­स्ति त­द­भा­वे­न त­द­सं­बं­धि­त्वे­न ना­स्ती­ति च भं­ग­द्व­य­म् इ­त्य् अ­ने­क­धा वि­धि­प्र­ति­षे­ध­क­ल्प­न­या स­र्व­त्र मू­ल­भं­ग­द्व­यं नि­रू­प­णी­यं । अ­था­स्ति जी­व इ­त्य् अ­स्ति­श­ब्द­वा­च्या­द् अ­र्था­द् भि­न्न­स्व­भा­वो जी­व­श­ब्द­वा­च्यो र्थः स्या­द् अ­भि­न्न­स्व­भा­वो वा ? य­द्य् अ­भि­न्न­स्व­भा­व­स् त­दा त­योः सा­मा­ना­धि­क­र­ण्य­वि­शे­ष­त्वा­भा­वो घ­ट­कु­ट­श­ब्द­व­त् त­द­न्य­त­रा­प्र­यो­ग­श् च­, त­द्व­द् ए­व वि­प­र्य­य­प्र­सं­गो वा । स­र्व­द्र­व्य­प­र्या­य­वि­ष­या­स्ति­श­ब्द­वा­च्या­द् अ­भि­न्न­स्य च जी­व­स्य २­०स­र्व­द्र­व्य­प­र्या­या­त्म­क­त्व­प्र­सं­गः स­र्व­द्र­व्य­प­र्या­या­णां वा जी­व­त्व­म् इ­ति सं­क­र­व्य­ति­क­रौ स्या­तां । य­दि पु­न­र् अ­स्ति- वा­च्या­द् अ­र्था­द् भि­न्न ए­व जी­व­श­ब्द­वा­च्यो र्थः क­ल्प्य­ते त­दा जी­व­स्या­स­द्रू­प­त्व­प्र­सं­गो स्ति­श­ब्द­वा­च्या­द् अ­र्था­द् भि­न्न- त्वा­त् स्व­र­श्रृं­ग­व­त् वि­प­र्य­य­प्र­सं­गा­त् । जी­व­व­त्स­क­ला­र्थे­भ्यो भि­न्न­स्या­स्ति­त्व­स्या­भा­व­प्र­स­क्ति­र् अ­ना­श्र­य­त्वा­त् । त­स्य जी­वा­दि­षु स­म­वा­या­द् अ­दो­षो ऽ­य­म् इ­ति चे­न् न­, स­म­वा­य­स्य स­त्त्वा­द्भि­न्न­स्या­स­द्रू­प­त्वा­त् स त­द्व­तोः सं­बं­ध­त्व­वि­रो- धा­त् । न च स­म­वा­ये स­त्त्व­स्य स­म­वा­यां­त­र­म् उ­प­प­न्नं अ­न­व­स्था­नु­षं­गा­त् स्व­यं त­था­नि­ष्टे­श् च । त­त्र त­स्य २­५वि­शे­ष­णा­भा­वा­द् अ­दो­ष इ­ति चे­त् सो पि वि­शे­ष­णा­भा­वः सं­बं­धो य­दि स­त्त्वा­द् भि­न्न­स् त­दा न स­द्रू­प इ­ति स्व­र- वि­षा­ण­व­त् क­थं सं­बं­धः ? प­र­स्मा­द् वि­शे­ष­णी­भा­वा­त् स­त्त्व­स्य प्र­थ­म­वि­शे­ष­णी­भा­वे य­द्य् अ­स­द्रू­प­त्वा­भा­व­स् त­दा सै­वा­न- व­स्था त­त्रा­पि स­त्त्व­स्य भि­न्न­स्या­न्य­वि­शे­ष­णी­भा­व­क­ल्प­ना­द् इ­ति न किं­चि­त् स­न् ना­म । स­त्त्वा­द् भि­न्न­स्य स­र्व­स्य स्व­भा­व­स्या­स­द्रू­प­त्व­प्र­सि­द्धे­र् इ­ति । स­र्व­थै­कां­त­वा­दि­ना­म् उ­पा­लं­भो न स्या­द्वा­दि­ना­म् अ­स्ति­श­ब्द­वा­च्या­द् अ­र्था­ज् जी­व­श­ब्द- वा­च्य­स्या­र्थ­स्य क­थं­चि­द् भि­न्न­त्वो­प­ग­मा­त् । त­थै­व वा­चिं­त्य­प्र­ती­ति­स­द्भा­वा­च् च । प­र्या­या­र्था­दे­शा­द् धि भ­व­न- ३­०जी­व­न­योः प­र्या­य­यो­र् अ­स्ति­जी­व­श­ब्दा­भ्यां वा­च्य­योः प्र­ती­ति­वि­शि­ष्ट­त­या प्र­ती­ते­र् भे­दः द्र­व्या­र्था­दे­शा­त् तु त­यो­र् अ- व्य­ति­रे­का­द् ए­क­त­र­स्य ग्र­ह­णे­ना­न्य­त­र­स्य ग्र­ह­णा­द् अ­भे­दः प्र­ति­भा­स­त इ­ति न वि­रो­धः सं­श­यो वा त­था नि­श्च- या­त् । त­त ए­व न सं­क­रो व्य­ति­क­रो वा­, ये­न रू­पे­ण जी­व­स्या­स्ति­त्वं ते­नै­व ना­स्ति­त्वा­नि­ष्टेः ये­न च ना­स्ति­त्वं ते­नै­वा­स्ति­त्वा­नु­प­ग­मा­त् त­दु­भ­य­स्या­प्य् उ­भ­या­त्म­क­त्वा­ना­स्था­ना­च् च । न चै­व­म् ए­कां­तो­प­ग­मे क­श्चि­द् दो­षः सु­न­या­र्पि­त­स्यै­कां­त­स्य स­मी­ची­न­त­या स्थि­त­त्वा­त् प्र­मा­णा­र्पि­त­स्या­स्ति­त्वा­ने­कां­त­स्य प्र­सि­द्धेः । ये­ना­त्म­ना- ३­५ने­कां­त­स् ते­ना­त्म­ना­ने­कां­त ए­वे­त्य् ए­कां­ता­नु­षं­गो पि ना­नि­ष्टः प्र­मा­ण­सा­ध­न­स्यै­वा­ने­कां­त­त्व­सि­द्धः न­य­सा­ध­न­स्यै­कां­त- १­४­०त्व­व्य­व­स्थि­ते­र् अ­ने­कां­तो प्य् अ­ने­कां­त इ­ति प्र­ति­ज्ञा­ना­त् ॥ त­द् उ­क्तं । "­अ­ने­कां­तो प्य् अ­ने­कां­तः प्र­मा­ण­न­य­सा­ध­नः । अ­ने­कां­तः प्र­मा­णा­त् ते त­दे­कां­ता­र्पि­ता­न् न­या­त्­" इ­ति । न चै­व­म् अ­न­व­स्था­ने­कां­त­स्यै­कां­ता­पे­क्षि­त्वे­नै­वा­ने­कां­त­त्व- व्य­व­स्थि­तेः ए­कां­त­स्या­प्य् अ­ने­कां­ता­पे­क्षि­त­यै­वै­कां­त­व्य­व­स्था­ना­त् । न चे­त्थ­म् अ­न्यो­न्या­श्र­य­णं­, स्व­रू­पे­णा­ने­कां­त­स्य व­स्तु­नः प्र­सि­द्ध­त्वे­नै­कां­ता­न­पे­क्ष­त्वा­द् ए­कां­त­स्या­प्य् अ­ने­कां­ता­न­पे­क्ष­त्वा­त् । त­त ए­व त­यो­र् अ­वि­ना­भा­व­स्या­न्यो­न्या- ०­५पे­क्ष­या प्र­सि­द्धेः का­र­क­ज्ञा­प­का­दि­वि­शे­ष­व­त् । त­द् उ­क्तं । "­ध­र्म­ध­र्म्य­वि­ना­भा­वः सि­द्ध्य­त्य् अ­न्यो­न्य­वी­क्ष­या । न स्व­रू­पं स्व­तो ह्य् ए­त­त्का­र­क­ज्ञा­प­कां­ग­व­त् ॥ " इ­ति । किं चा­र्था­भि­धा­न­प्र­त्या­य­ना­त् तु­ल्य­ना­म­त्वा­त् त­द­न्य­त­म­स्या- प­ह्न­वे स­क­ल­व्य­व­हा­र­वि­लो­पा­त् ते­षां भ्रा­त­त्वै­का­ते क­स्य­चि­द् अ­भ्रां­त­स्य त­त्त्व­स्या­प्र­ति­ष्ठि­ते­र् अ­व­श्यं प­र­मा­र्थ­स­त्त्व­म् उ­र­री- क­र्त­व्यं । त­था चा­र्था­भि­धा­न­प्र­त्य­या­त्म­ना स्या­द् अ­स्त्य् ए­व जी­वा­दि­स् त­द्वि­प­री­ता­त्म­ना तु स ए­व ना­स्ती­ति भं­ग­द्व­यं स­र्व­प्र­वा­दि­नां सि­द्ध­म् अ­न्य­था स्वे­ष्ट­त­त्त्वा­व्य­व­स्थि­तेः । त­था चो­क्तं । "­स­द् ए­व स­र्व को ने­च्छे­त् स्व­रू­पा­दि- १­०च­तु­ष्ट­या­त् । अ­स­द् ए­व वि­प­र्या­सा­न् न चे­न् न व्य­व­ति­ष्ठ­ते ॥ " इ­ति क­थ­म् अ­व­क्त­व्यो जी­वा­दिः ? द्वा­भ्यां य­थो­दि­त- प्र­का­रा­भ्यां प्र­ति­यो­गि­भ्यां ध­र्मा­भ्या­म् अ­व­धा­र­णा­त्म­का­भ्यां यु­ग­प­त्प्र­धा­न­न­या­र्पि­ता­भ्या­म् ए­क­स्य व­स्तु­नो भ­वि- त्सा­यां ता­दृ­श­स्य श­ब्द­स्य प्र­क­र­णा­दे­श् चा­सं­भ­वा­द् इ­ति के­चि­त् । त­त्र को यं गु­णा­नां यु­ग­प­द्भा­वो ना­मे­ति चिं­त्यं । का­ला­द्य­भे­द­वृ­त्ति­र् इ­ति चे­त् न­, प­र­स्प­र­वि­रु­द्धा­नां गु­णा­ना­म् ए­क­त्र व­स्तु­न्य् ए­क­स्मि­न् का­ले वृ­त्ते­र् अ­द­र्श­ना­त् सु­ख­दुः­खा­दि­व­त् । ना­प्य् आ­त्म­रू­पे­णा­भे­द­वृ­त्ति­स् ते­षां यु­ग­प­द्भा­व­स्त­दा­त्म­रू­प­स्य प­र­स्प­र­वि­भ­क्त­त्वा­त् त­द्व­त् । न १­५चै­क­द्र­व्या­धा­र­त­या वृ­त्ति­र् यु­ग­प­द्भा­व­स् ते­षां भि­न्ना­धा­र­त­या प्र­ती­तेः शी­तो­ष्ण­स्प­र्श­व­त् । सं­बं­धा­भे­दो यु­ग­प­द्भा­व इ­त्य् अ­प्य् अ­यु­क्तं­, ते­षां सं­बं­ध­स्य भि­न्न­त्वा­द् दे­व­द­त्त­स्य छ­त्र­दं­डा­दि­सं­बं­ध­व­त् स­म­वा­य­स्या­प्य् ए­क­त्वा­घ­ट­ना­द् भि­न्ना­भि­धा­न- प्र­त्य­य­हे­तु­त्वा­त् सं­यो­ग­व­त् । न चो­प­का­रा­भे­द­स् ते­षां यु­ग­प­द्भा­वः प्र­ति­गु­ण­म् उ­प­का­र­स्य भि­न्न­त्वा­न् नी­ल­पी­ता­द्य नु­रं­ज­न­व­त् प­टा­दौ । न चै­क­दे­शो गु­णि­नः सं­भ­व­ति नि­रं­श­त्वो­प­ग­मा­त् । य­तो गु­णि­दे­शा­भे­दो यु­ग­प­द्भा­वो गु­णा­ना­म् उ­प­प­द्ये­त । न ते­षा­म् अ­न्यो­न्यं सं­स­र्गो यु­ग­प­द्भा­व­स् त­स्या­सं­भ­वा­द् आ­सं­सृ­ष्ट­रू­प­त्वा­द् गु­णा­नां शु­क्ल­कृ­ष्णा­दि­व­त् २­०त­त्सं­स­र्गे गु­ण­भे­द­वि­रो­धा­त् । न च श­ब्दा­भे­दो यु­ग­प­द्भा­वो गु­णा­नां भि­न्न­श­ब्दा­भि­धे­य­त्वा­न् नी­ला­दि­व­त् । त­तो यु­ग­प­द्भा­वा­त् स­द­स­त्त्वा­दि­गु­णा­नां न त­द्वि­व­क्षा यु­क्ता य­स्या­म् अ­व­क्त­व्यं व­स्तु स्या­त् इ­त्य् ए­कां­त­वा­दि­ना- म् उ­प­द्र­वः­, स्या­द्वा­दि­नां का­ला­दि­भि­र् अ­भे­द­वृ­त्तेः प­र­स्प­र­वि­रु­द्धे­ष्व् अ­पि गु­णे­षु स­त्त्वा­दि­ष्व् ए­क­त्र व­स्तु­नि प्र­सि­द्धेः प्र­मा­णे त­थै­व प्र­ति­भा­स­ना­त् स्व­रू­पा­दि­च­तु­ष्ट­या­पे­क्ष­या वि­रो­धा­भा­वा­त् । के­व­लं यु­ग­प­द्वा­च­का­भा­वा­त् स­द- स­त्त्व­यो­र् ए­क­त्रा­वा­च्य­ता स­त्ता­मा­त्र­नि­बं­ध­न­त्वा­भा­वा­द् वा­च्य­ता­याः । वि­द्य­मा­न­म् अ­पि हि स­द­स­त्त्व­गु­ण­द्व­यं यु­ग- २­५प­द् ए­क­त्र स­द् इ­त्य् अ­भि­धा­ने­न व­क्तु­म् अ­श­क्यं त­स्या­स­त्त्व­प्र­ति­पा­द­ना­स­म­र्थ­त्वा­त् त­थै­वा­स­द् इ­त्य् अ­भि­धा­ने­न त­द्व­क्तु- म् अ­श­क्यं त­स्य स­त्त्व­प्र­त्या­य­ने सा­म­र्थ्या­भा­वा­प­त्तेः । सां­के­ति­क­म् ए­क­प­दं त­द­भि­धा­तुं स­म­र्थ­म् इ­त्य् अ­पि न स­त्यं­, त­स्या­पि क्र­मे­णा­र्थ­द्व­य­प्र­त्या­य­ने सा­म­र्थ्यो­प­प­त्तेः । तौ स­द् इ­ति श­तृ­शा­न­योः सं­के­ति­त­स­च्छ­ब्द­व­त् द्वं­द्व­वृ­त्ति- प­दं त­योः स­कृ­द­भि­धा­य­क­म् इ­त्य् अ­ने­ना­पा­स्तं­, स­द­स­त्त्वे इ­त्य् आ­दि­प­द­स्य क्र­मे­ण ध­र्म­द्व­य­प्र­त्या­य­न­स­म­र्थ­त्वा­त् । क­र्म­धा­र­या­दि­वृ­त्ति­प­द­म् अ­पि न त­यो­र् अ­भि­धा­य­कं­, त­त ए­व प्र­धा­न­भा­वे­न ध­र्म­द्व­य­प्र­त्या­य­ने त­स्या­सा­म­र्थ्या­च् च । ३­०वा­क्यं त­यो­र् अ­भि­धा­य­क­म् अ­ने­नै­वा­पा­स्त­म् इ­ति स­क­ल­वा­च­क­र­हि­त­त्वा­द् अ­व­क्त­व्यं व­स्तु यु­ग­प­त्स­द­स­त्त्वा­भ्यां प्रा­धा­न- भा­वा­र्पि­ता­भ्या­म् आ­क्रां­तं व्य­व­ति­ष्ठ­ते त­च् च न स­र्व­थै­वा­व­क्त­व्य­म् ए­व श­ब्दे­ना­स्य व­क्त­व्य­त्वा­द् इ­त्य् ए­के । ते च पृ­ष्ट­व्याः । कि­म् अ­भि­धे­य­म् अ­व­क्त­व्य­श­ब्द­स्ये­ति ? यु­ग­प­त्प्र­धा­न­भू­त­स­द­स­त्त्वा­दि­ध­र्म­द्व­या­क्रां­तं व­स्त्व् इ­ति चे­त्­, क­थं त­स्य स­क­ल­वा­च­क­र­हि­त­त्वं ? अ­व­क्त­व्य­प­द­स्यै­व त­द्वा­च­क­स्य स­द्भा­वा­त् । य­था व­क्त­व्य­म् इ­ति प­दं सां­के­ति­कं त­स्य वा­च­कं त­था­न्य­द् अ­पि किं न भ­वे­त् ? त­स्य क्र­मे­णै­व त­त्प्र­त्या­य­क­त्वा­द् इ­ति चे­त्­, त­त ३­५ए­वा­व­क्त­व्य­म् इ­ति प­द­स्य त­द्वा­च­क­त्वं मा भू­त् । त­तो पि हि स­कृ­त्प्र­धा­न­भू­त­स­द­स­त्त्वा­दि­ध­र्मा­क्रां­तं व­स्तु क्र­मे- १­४­१णै­व प्र­ती­य­ते सां­के­ति­क­प­दां­त­रा­द् इ­व वि­शे­षा­भा­वा­त् व­क्त­व्य­त्वा­भा­व­स्यै­वै­क­स्य ध­र्म­स्या­व­क्त­व्य­प­दे­न प्र­त्या­य- ना­च् च न त­था­वि­ध­व­स्तु­प्र­त्या­य­नं सु­घ­टं ये­ना­व­क्त­व्य­प­दे­न त­द्व्य­क्त­म् इ­ति यु­ज्य­ते । क­थ­म् इ­दा­नीं "­अ­वा­च्य- तै­कां­ते प्य् उ­क्ति­र् ना­वा­च्य­म् इ­ति यु­ज्य­ते­" इ­त्य् उ­क्तं घ­ट­ते­? स­कृ­द्ध­र्म­द्व­या­क्रां­त­त्वे­ने­व स­त्त्वा­द्ये­कै­क­ध­र्म­स­मा­क्रां­त- त्वे­ना­प्य् अ­वा­च्य­त्वे व­स्तु­नो वा­च्य­त्वा­भा­व­ध­र्मे­णा­क्रां­त­स्या­वा­च्य­प­दे­ना­भि­धा­नं न यु­ज्य­ते इ­ति व्या­ख्या­ना­त् । ०­५ये­न रू­पे­णा­वा­च्यं ते­नै­व वा­च्य­म् अ­वा­च्य­श­ब्दे­न व­स्त्व् इ­ति व्या­च­क्षा­णो व­स्तु ये­ना­त्म­ना स­त् ते­नै­वा- स­द् इ­ति वि­रो­धा­न् नो­म­यै­का­त्म्यं व­स्तु­न इ­ति क­थं व्य­व­स्था­प­ये­त्­? स­र्व­त्र स्या­द्वा­द­न्या­य­वि­द्वे­षि­ता­प­त्तेः । त­तो व­स्तु­नि मु­ख्य­वृ­त्त्या स­मा­न­ब­ल­योः स­द­स­त्त्व­योः प­र­स्प­रा­भि­धा­न­व्या­घा­ते­न व्या­घा­ते स­ती­ष्ट­वि­प­री­त- नि­र्गु­ण­त्वा­प­त्तेः । वि­व­क्षि­तो­भ­य­गु­णे­ना­भि­धा­ना­त् अ­व­क्त­व्यो र्थ इ­त्य् अ­य­म् अ­पि स­क­ला­दे­शः प­र­स्प­रा­व­धा­रि­त- वि­वि­क्त­रू­पै­का­त्म­का­भ्यां गु­णा­भ्यां गु­णि­वि­शे­ष­ण­त्वे­न यु­ग­प­दु­प­क्षि­प्ता­भ्या­म् अ­वि­व­क्षि­तां­श­भे­द­स्य व­स्तु­नः स­म­स्तै- १­०के­न गु­ण­रू­पे­णा­भे­द­वृ­त्त्या­भे­दो­प­चा­रे­ण वा­भि­धा­तुं प्र­क्रां­त­त्वा­त् । स चा­व­क्त­व्य­श­ब्दे­ना­न्यै­श् च ष­ड्भि­र् व­च­नैः प­र्या­यां­त­र­वि­व­क्ष­या च व­क्त­व्य­त्वा­त् स्या­द् अ­व्य­क्त­व्य इ­ति नि­र्णी­त­म् ए­त­त् । ए­ते­न स­र्व­था व­स्तु स­त् स्व­ल­क्ष­ण- म् अ­व­क्त­व्य­म् ए­वे­ति म­त­म् अ­पा­स्तं स्व­ल­क्ष­ण­म् अ­नि­र्दे­श्य­म् इ­त्या­दि­व­च­न­व्य­व­हा­र­स्य त­त्रा­भा­व­प्र­सं­गा­त् । य­दि पु­न­र् अ­स्व- ल­क्ष­णं श­ब्दे­नो­च्य­ते नि­र्दे­श्य­व्या­वृ­त्त्या च नि­र्दे­श्य­श­ब्दे­न वि­क­ल्प­प्र­ति­भा­सि­न ए­वा­भि­धा­ना­त् न तु व­स्तु रू­पं प­रा­मृ­श्य­त इ­ति म­तं­, त­दा क­थं व­स्तु त­था प्र­ति­प­न्नं स्या­त्­? त­था व्य­व­सा­या­द् इ­ति चे­त्­, सो पि १­५व्य­व­सा­यो य­दि व­स्तु­सं­स्प­र्शी श­ब्द­स् तं स्पृ­श­तु क­र­ण­व­त् । न हि क­र­ण­ज­नि­तं ज्ञा­नं व­स्तु सं­स्पृ­श­ति न पु­नः क­र­ण­म् इ­ति यु­क्तं । क­र­ण­म् उ­प­चा­रा­त् त­त्स्पृ­श­ती­ति चे­त् त­था श­ब्दो पी­ति स­मा­नं । श­ब्द­ज­नि­तो व्य­व­सा- यो पि न व­स्तु सं­स्पृ­श­ती­ति चे­त् क­थं त­तो व­स्तु­रू­पं प्र­त्ये­यं­? भ्रां­ति­मा­त्रा­द् इ­ति चे­त्­, न हि प­र­मा­र्थ- त­स् त­द­नि­र्दे­श्य­म् अ­व­धा­र­णं वा सि­द्ध्ये­त् । द­र्श­ना­त् त­था त­त्सि­द्धि­र् इ­ति चे­त् न­, त­स्या­पि त­त्रा­सा­म­र्थ्या­त् । न हि प्र­त्य­क्षं भा­व­स्या­नि­र्दे­श्य­तां प्र­त्ये­ति नि­र्दे­श­यो­ग्य­स्य सा­धा­र­णा­सा­धा­र­ण­रू­प­स्य व­स्तु­न­स् ते­न सा­क्षा­त्क­र- २­०णा­त् । स्व­ल­क्ष­ण­व्य­क्ति­रि­क्ता के­यं नि­र्दे­श्य­ता सा­धा­र­ण­ता वा प्र­ति­भा­ती­ति चे­त् त­स्या­सा­धा­र­ण­ता­नि­र्दे­श्य­ता वा के­ति स­मः प­र्य­नु­यो­गः । स्व­ल­क्ष­ण­त्व­म् ए­व से­ति चे­त् स­मः स­मा­धिः­, सा­धा­र­ण­ता­नि­र्दे­श्य­त­यो­र् अ­पि त­त्स्व­रू­प­त्वा­त् । त­र्हि नि­र्दे­श्यं सा­धा­र­ण­म् इ­ति स्व­ल­क्ष­ण­म् ए­व ना­मां­त­रे­णो­क्तं स्या­द् इ­ति चे­त् त­वा­प्य् अ­सा­धा­र­ण- म् अ­नि­र्दे­श्य­म् इ­ति किं न ना­मां­त­रे­ण त­द् ए­वा­भि­म­तं । त­थे­ष्टौ व­स्तु न सा­धा­र­णं ना­प्य् अ­सा­धा­र­णं न नि­र्दे­श्यं ना­प्य् अ­नि­र्दे­श्य­म् अ­न्य­था चे­त्य् आ­या­तं । त­तो ऽ­किं­चि­द् रू­पं जा­त्यं­त­रं भ­व­न् न दू­री­क­र्त­व्यं ग­त्यं­त­रा­भा­वा­त् । त­द् अ- २­५किं­चि­द्रू­पं चे­त् क­थं व­स्तु व्या­घा­तं स­कृ­त्क­ल्पि­त­रू­पा­भा­वा­द् अ­किं­चि­द् रू­पं ना­नु­भू­य­मा­न­रू­पा­भा­वा­द् इ­ति चे­त् त­वा­प्य् अ­सा­धा­र­णं । त­त् कि­म् इ­दा­नी­म् अ­नु­भू­य­मा­न­रू­पं व­स्तु स्थि­तं त­था वा­? स्था­ने तै­मि­रि­का­नु­भू­य­मा­न­म् अ­पीं- दु­द्व­यं व­स्तु स्या­त् । सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णं व­स्तु ना­न्य­द् इ­ति चे­त् त­र्हि य­था प्र­त्य­क्ष­तो नु­भू­य­मा­नं ता­दृ­शं व­स्तु त­द्व­ल्लिं­ग­श­ब्दा­दि­वि­क­ल्पो­प­द­र्शि­त­म् अ­पि दे­श­का­ल­न­रां­त­रा­बा­धि­त­रू­प­त्वे स­ति किं ना­भ्यु­पे­य­ते वि­शे­षा­भा­वा­त् । त­तो जा­त्यं­त­र­म् ए­व स­र्व­थै­कां­त­क­ल्प­ना­ती­तं व­स्तु­त्व­म् इ­त्य् उ­क्तेः स्या­द् अ­व­क्त­व्य­म् इ­ति सू­क्तं ३­०"­क्र­मा­र्पि­ता­भ्यां तु स­द­स­त्त्वा­भ्यां वि­शे­षि­तं­" । जी­वा­दि व­स्तु स्या­द् अ­स्ति च ना­स्ति चे­ति व­क्तुं श­क्य- त्वा­द् व­क्त­व्यं स्या­द् अ­स्ती­त्य् आ­दि­व­त् । क­थ­म् अ­स्त्य् अ­व­क्त­व्य­म् इ­ति चे­त् प्र­ति­षे­ध­श­ब्दे­न व­क्त­व्य­म् ए­वा­स्ती­त्या­दि वि­धि- श­ब्दे­ना­व­क्त­व्य­म् इ­त्य् ए­के त­द­यु­क्तं­, स­र्व­था­प्य् अ­स्ति­त्वे­ना­व­क्त­व्य­स्य ना­स्ति­त्वे­न व­क्त­व्य­ता­नु­प­प­त्तेः वि­धि­पू­र्व­क- त्वा­त् प्र­ति­षे­ध­स्य । स­र्व­थै­कां­त­प्र­ति­षे­धो पि हि वि­धि­पू­र्व­क ए­वा­न्य­था मि­थ्या­दृ­ष्टि­गु­ण­स्था­ना­भा­व­प्र­सं­गा­त् । दु­र्न­यो­प­क­ल्पि­तं रू­पं सु­न­य­प्र­मा­ण­वि­ष­य­भू­तं न भ­व­ती­ति प्र­ति­षे­धे स­र्व­थै­कां­त­स्य न क­श्चि­द् व्या­घा­तः । अ­स्ति- ३­५त्व­वि­शि­ष्ट­त­या स­हा­र्पि­त­त­द­न्य­ध­र्म­द्व­य­वि­शि­ष्ट­त­या च व­स्तु­नि प्र­ति­पि­त्सि­ते त­द् अ­स्त्य् अ­व­क्त­व्य­म् इ­त्य् अ­न्ये­, त­द् अ­प्य् अ- १­४­२सा­रं । त­त्रा­स्त्य् अ­व­क्त­व्या­व­क्त­व्या­दि­भं­गां­त­र­प्र­सं­गा­त् । त­तो पि स­हा­र्पि­त­त­द­न्य­ध­र्म­द्व­य­वि­शि­ष्ट­स्य त­तो प्य् अ­प­र- स­हा­र्पि­त­ध­र्म­द्व­य­वि­शि­ष्ट­स्य व­स्तु­नो वि­व­क्षा­या नि­रा­क­र्तु­म् अ­श­क्तेः प्र­ति­यो­गि­ध­र्म­यु­ग­ला­ना­म् ए­क­त्र व­स्तु­न्य­नं­ता­नां सं­भ­वा­त् ते­षां च स­हा­र्पि­ता­नां व­क्तु­म् अ­श­क्य­त्वा­त् अ­स्त्य् अ­नं­ता­व­क्त­व्यं व­स्तु स्या­त् त­च् चा­नि­ष्टं । ये­न रू­पे­ण व­स्त्व् इ­ति ते­न त­त्प्र­ति­यो­गि­ना च स­हा­क्रां­तं य­दा प्र­ति­प­त्तु­म् इ­ष्टं त­दा­स्त्य् अ­व­क्त­व्य­म् इ­ति के­चि­त्­, ते पि या­व­द्भिः ०­५स्व­भा­वैः या­वं­ति व­स्तु­नो स्ति­त्वा­नि त­त्प्र­ति­यो­गि­भि­स् ता­व­द्भि­र् ए­व ध­र्मैः­, या­वं­ति च ना­स्ति­त्वा­नि त­द्यु­ग­लैः स­हा­र्पि- तै­स् ता­वं­त्य् अ­व­क्त­व्या­नि च रू­पा­णि त­त­स् ता­वं­त्यः स­प्त­भं­ग्य इ­त्य् आ­च­क्ष­ते चे­त् प्र­ति­ष्ठ­त्य् ए­व यु­क्त्या­ग­मा­वि­रो­धा­त् । ए­ते­न ना­स्त्य् अ­व­क्त­व्यं चिं­ति­तं प्र­त्ये­यं­, स्या­द् अ­स्ति ना­स्त्य् अ­व­क्त­व्यं च व­स्त्व् इ­ति प्र­मा­ण­स­प्त­भं­गी स­क­ल­वि­रो­ध- वै­धु­र्या­त् सि­द्धा । न­य­स­प्त­भं­गी तु न­य­सू­त्रे प्र­पं­च­तो नि­रू­प­यि­ष्य­ते । त­तः प­रा­र्थो धि­ग­मः प्र­मा­ण­न­यै­र् व­च- ना­त्म­भिः क­र्त­व्यः स्वा­र्थ इ­व ज्ञा­ना­त्म­भिः­, अ­न्य­था का­र्त्स्न्ये­नै­क­दे­शे­न च त­त्त्वा­र्था­धि­ग­मा­नु­प­प­त्तेः ॥ १­०त­द् ए­वं सं­क्षे­प­तो धि­ग­मो­पा­यं प्र­ति­पा­द्य म­ध्य­म­प्र­स्था­न­त­स् त­म् उ­प­द­र्श­यि­तु­म­नाः सू­त्र­का­रः प्रा­ह­;­ — नि­र्दे­श­स्वा­मि­त्व­सा­ध­ना­धि­क­र­ण­स्थि­ति­वि­धा­न­तः ॥  ॥ नि­र्दे­शा­दी­ना­म् इ­त­रे­त­र­यो­गे द्वं­द्वः क­र­ण­नि­र्दे­श­श् च ब­हु­व­च­नां­तः प्र­त्ये­य­स् त­था त­सि वि­धा­ना­त् । स्थि­ति- श­ब्द­स्य स्व­तं­त्र­त्वा­द् अ­ल्पा­क्ष­र­त्वा­च् च पू­र्व­नि­पा­तो स्त्व् इ­ति न चो­द्यं­, ब­हु­ष्व् अ­नि­य­मा­त् । स­र्व­स्य नि­र्दे­श­पू­र्व­क- त्वा­त् स्वा­मि­त्वा­दि­नि­रू­प­ण­स्य पू­र्व नि­र्दे­श­ग्र­ह­ण­म् अ­र्था­न् न्या­या­न् न वि­रु­ध्य­ते स्वा­मि­त्वा­दी­नां तु प्र­श्न­व­शा­त् क्र­मः । १­५न­नु च सं­क्षि­प्तैः प्र­मा­ण­न­यैः सं­क्षे­प­तो ऽ­धि­ग­मो व­क्त­व्यो म­ध्य­म­प्र­स्था­न­त­स् तै­र् ए­व म­ध्य­म­प्र­पं­चै­र् न पु­न­र् नि­र्दे­शा­दि- भि­स् त­तो ने­दं सू­त्र­म् आ­रं­भ­णी­य­म् इ­त्य् अ­नु­प­प­त्ति­चो­द­ना­या­म् इ­द­म् आ­ह­;­ — नि­र्दे­शा­द्यै­श् च क­र्त­व्यो धि­ग­मः कां­श्च­न प्र­ति । इ­त्य् आ­ह सू­त्र­म् आ­चा­र्यः प्र­ति­पा­द्या­नु­रो­ध­तः ॥  ॥ ये हि नि­र्दे­श्य­मा­ना­दि­षु स्व­भा­वे­षु त­त्त्वा­न्य­प्र­ति­प­न्नाः प्र­ति­पा­द्या­स् ता­न् प्र­ति नि­र्दे­शा­दि­भि­स् ते­षा­म् अ­धि­ग­मः क­र्त­व्यो न के­व­लं प्र­मा­ण­न­यै­र् ए­वे­ति सू­क्तं नि­र्दे­शा­दि­सू­त्रं वि­ने­या­श­य­व­श­व­र्ति­त्वा­त् सू­त्र­का­र­व­च­न­स्य । २­०वि­ने­या­श­यः कु­त­स् ता­दृ­श इ­ति चे­त् त­तो न्या­दृ­शः कु­तः त­था वि­वा­दा­द् इ­ति । त­त ए­वा­य­म् ई­दृ­शो स्तु न्या­य­स्य स­मा­न­त्वा­त् ॥ किं पु­न­र् नि­र्दे­शा­द­य इ­त्य् आ­ह­;­ — य­त् कि­म् इ­त्य् अ­नु­यो­गे र्थ­स्व­रू­प­प्र­ति­पा­द­न­म् । का­र्स्न्त्य­तो दे­श­तो वा­पि स नि­र्दे­शो वि­दां म­तः ॥  ॥ क­स्य चे­त्य् अ­नु­यो­गे स­त्या­धि­प­त्य­नि­वे­द­नं । स्वा­मि­त्वं सा­ध­नं के­ने­त्य् अ­नु­यो­गे त­था व­चः ॥  ॥ २­५क्वे­ति प­र्य­नु­यो­गे तु व­चो धि­क­र­णं वि­दुः । कि­य­च् चि­र­म् इ­ति प्र­श्ने प्र­त्यु­त्त­र­व­चः स्थि­तिः ॥  ॥ क­ति­धे­द­म् इ­ति प्र­श्ने व­च­नं त­त्त्व­वे­दि­ना­म् । वि­धा­नं की­र्ति­तं श­ब्दं त­त् त्व् ऽ­अ­ज्ञा­नं च ग­म्य­ता­म् ॥  ॥ किं क­स्य के­न क­स्मि­न् कि­य­च् चि­रं क­ति­वि­धं वा व­स्तु त­द्रू­पं चे­त्य् अ­नु­यो­गे का­र्त्स्न्ये­न दे­शे­न च त­था प्र­ति­व­च­नं । नि­र्दे­शा­द­य इ­ति व­च­ना­त् प्र­व­क्तुः प­दा­र्थाः श­ब्दा­त्म­का­स् ते प्र­त्ये­याः त­था प्र­की­र्ति­ता­स् तु स­र्वे सा­म­र्थ्या­त् ते ज्ञा­ना­त्म­का ग­म्यं­ते ऽ­न्य­था त­द­नु­प­प­त्तेः । स­त्य् अ­ज्ञा­न­पू­र्व­का मि­थ्या­ज्ञा­न­पू­र्व­का वा­? श­ब्दा ३­०नि­र्दे­शा­द­यः स­त्या ना­म सु­षु­प्ता­दि­व­त्­, ना­प्य् अ­स­त्या ए­व ते सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­दि­व­त् ॥ किं स्व­भा­वै­र् नि­र्दे­शा­दि­भि­र् अ­र्थ­स्या­धि­ग­मः स्या­द् इ­त्य् आ­ह­;­ — तै­र् अ­र्था­धि­ग­मो भे­दा­त् स्या­त् प्र­मा­ण­न­या­त्म­भिः । अ­धि­ग­म्य­स्व­भा­वै­र् वा व­स्तु­नः क­र्म­सा­ध­नः ॥  ॥ क­र्तृ­स्थो ऽ­धि­ग­म­स् ता­व­द्व­स्तु­नः सा­क­ल्ये­न प्र­मा­णा­त्म­भि­र् भे­दे­न नि­र्दे­शा­दि­भि­र् भ­व­ती­ति प्र­मा­ण­वि­शे­षा­स् त्व् ए­ते । १­४­३दे­श­स् तु न­या­त्म­भि­र् इ­ति न­याः त­तो ना­प्र­मा­ण­न­या­त्म­कै­स् तै­र् अ­धि­ग­ति­र् इ­ष्टा य­तो व्या­घा­तः । क­स्य पु­नः प्र­मा­ण- स्यै­ते वि­शे­षाः श्रु­त­स्या­स्प­ष्ट­स­र्वा­र्था­वि­ष­य­ता प्र­ती­ति­र् इ­ति के­चि­त् । म­ति­श्रु­त­यो­र् इ­त्य् अ­प­रे । ते­त्र प्र­ष्ट­व्याः । कु­तो म­ते­र् भे­दा­स् ते इ­ति­? म­ति­पू­र्व­क­त्वा­द् उ­प­चा­रा­द् इ­ति चे­न् न­, अ­व­धि­म­नः­प­र्य­य­वि­शे­ष­त्वा­नु­षं­गा­त् । य­थै­व हि म­त्या­र्थं प­रि­च्छि­द्य श्रु­त­ज्ञा­ने­न प­रा­मृ­श­न्नि­र्दे­शा­दि­भिः प्र­रू­प­य­ति त­था­व­धि­म­नः प­र्य­ये­ण वा । न चै­वं­, ०­५श्रु­त­ज्ञा­न­स्य त­त्पू­र्व­क­त्व­प्र­सं­गः सा­क्षा­त् त­स्या­निं­द्रि­य­म­ति­पू­र्व­क­त्वा­त् प­रं­प­र­या तु त­त्पू­र्व­क­त्वं ना­नि­ष्टं । श­ब्दा­त्म- न­स् तु श्रु­त­स्य सा­क्षा­द् अ­पि ना­व­धि­म­नः­प­र्य­य­पू­र्व­क­त्वं वि­रु­ध्य­ते के­व­ल­पू­र्व­क­त्व­व­त् । त­तो मु­ख्य­तः श्रु­त­स्यै­व भे­दा नि­र्दे­शा­द­यः प्र­ति­प­त्त­व्याः कि­म् उ­प­चा­रे­ण­, प्र­यो­ज­ना­भा­वा­त् । त­त ए­व श्रु­तै­क­दे­श­ल­क्ष­ण­न­य­वि­शे­षा­श् च ते व्य­व­ति­ष्ठं­ते । ये­षां तु श्रु­तं प्र­मा­ण­म् ए­व ते­षां त­द्व­च­न­म् अ­सा­ध­नां­ग­त­या नि­ग्र­ह­स्था­न­म् आ­स­ज्य­त इ­ति क्व­चि- त् क­थं­चि­त् प्र­श्न­प्र­ति­व­च­न­व्य­व­हा­रो न स्या­त् । स्व­प­रा­र्था­नु­मा­ना­त्म­को सौ इ­ति चे­न् न­, त­स्य स­र्व­त्रा­प्र­वृ­त्ते­र् अ­त्यं­त- १­०प­रो­क्षे­ष्व् अ­र्थे­षु त­द­भा­व­प्र­सं­गा­त् । न च श्रु­ता­द् अ­न्य­द् ए­व स्वा­र्था­नु­मा­नं म­ति­पू­र्व­कं प­रा­र्था­नु­मा­नं चे­ति­, त­द्भे­द- त्व­म् इ­ष्ट­म् ए­व नि­र्दे­शा­दी­नां । प्रा­मा­ण्यं पु­नः श्रु­त­स्या­ग्रे स­म­र्थ­यि­ष्य­त इ­ति ने­ह प्र­त­न्य­ते । क­र्म­स्थः पु­न­र् अ­धि­ग- मो र्था­ना­म् अ­धि­ग­म्य­मा­ना­नां स्व­भा­व­भू­तै­र् ए­व नि­र्दे­शा­दि­भिः का­र्त्स्न्यै­क­दे­शा­भ्यां प्र­मा­ण­न­य­वि­ष­यै­र् व्य­व­स्था­प्य­ते । नि­र्दे­श्य­मा­न­त्वा­दि­भि­र् ए­व ध­र्मै­र् अ­र्था­ना­म् अ­धि­ग­ति­प्र­ती­तेः क­र्म­त्वा­त् ते­षां क­थं क­र­ण­त्वे­न घ­ट­ने­ति चे­त्­, त­था प्र­ती­तेः । अ­ग्ने­र् उ­ष्ण­त्वे­ना­धि­ग­म इ­त्य् अ­त्र य­था । न­न्व् अ­ग्नेः क­र्म­णः क­र­ण­म् उ­ष्ण­त्वं भि­न्न­म् ए­वे­ति चे­त्, त­द्भे- १­५दै­कां­त­स्य नि­रा­क­र­णा­त् । क­थं­चि­द् भे­द­स् तु स­मा­नो न्य­त्र । न हि नि­र्दे­श­त्वा­द­यो ध­र्माः क­र­ण­त­या स­म­भि­धी­य- मा­ना जी­वा­देः क­र्म­णः प­र्या­या­र्था­द्भि­न्ना ने­ष्यं­ते । द्र­व्या­र्था­त् तु त­त­स् ते­षा­म् अ­भे­दे पि भे­दो­प­चा­रा­त् क­र्म­क­र­ण­नि­र्दे­श- घ­ट­ने­ति के­चि­त् । प­रे पु­नः क­र्म­सा­ध­ना­धि­ग­म­प­क्षे नि­र्दे­श्य­त्वा­दी­नां क­र्म­त­या प्र­ती­तेः क­र­ण­त्व­म् ए­व ने­च्छं­ति ते­षां वि­शे­ष­ण­त्वे­न घ­ट­ना­त् । न हि य­था­ग्नि­र् उ­ष्ण­त्वे­न वि­शि­ष्टो धि­ग­मो­पा­यै­र् अ­धि­ग­म्य­त इ­ति प्र­ती­ति­र् अ- वि­रु­द्धा त­था स­र्वे र्था नि­र्दे­श्या­दि­भि­र् भा­वै­र् अ­धि­ग­म्यं­त इ­ति नि­र्ण­यो प्य् अ­वि­रु­द्धो ना­व­धा­र्य­ते । त­था स­ति २­०प­रा­प­र­क­र­ण­प­रि­क­ल्प­ना­यां मु­ख्य­तो गु­ण­तो वा­न­व­स्था­प्र­स­क्ति­र् अ­पि नि­वा­रि­ता स्या­त् । त­द­प­रि­क­ल्प­ना­यां वा स्वा­भि­म­त­ध­र्मा­णा­म् अ­पि क­र­ण­त्वं मा भू­द् इ­त्य् अ­पि चो­द्य­मा­न­म् अ­न­व­का­श्यं स्या­त् । न­न्व् ए­व­म् अ­प­रा­प­र­वि­शे­ष­ण- क­ल्प­ना­या­म् अ­प्य् अ­न­व­स्था वि­शे­ष­णां­त­र­र­हि­त­स्य वा जी­वा­देः स्वा­भि­म­त­ध­र्म­वि­शे­ष­णैः प्र­ति­प­त्तौ तै­र् अ­पि र­हि­त­स्य प्र­ति­प­त्ति­र् अ­स्तु वि­शे­षा­भा­वा­द् इ­ति चे­न् न­, वि­शे­ष्या­त् क­थं­चि­द् अ­भि­न्न­त्वा­द् वि­शे­ष­णा­नां । व­स्तु­तो ऽ­नं­ता वि­ध­यो पि हि ध­र्मा नि­र्दे­शा­दि­भिः सं­गृ­ही­ता वि­शे­ष­णा­न्य् ए­व­, त­द्व्य­ति­रि­क्त­स्य ध­र्म­स्या­सं­भ­वा­त् । त­त्र जी­वा­दि­व­स्तु २­५वि­शे­ष्य­म् ए­व द्र­व्या­र्था­दे­शा­त् नि­र्दे­श्य­त्वा­दि वि­शे­ष­ण­म् ए­व प­र्या­या­र्था­त् । प्र­मा­णा­दे­शा­द् अ­पि वि­शे­ष­ण­वि­शे­ष्या- त्म­कं व­स्तु जा­त्यं­त­र­म् इ­ति प्र­रू­प­णा­यां नो­क्त­दो­षा­व­का­शः । न­न्व् ए­वं नि­र्दे­शा­दि­ध­र्मा­णां क­र­ण­त्व­प­क्षे पि न प­रा­प­र­ध­र्म­क­र­ण­त्व­प­रि­क­ल्प­ना­द् अ­न­व­स्था त­द्व्य­ति­रे­के­ण प­रा­प­र­ध­र्मा­णा­म् अ­भा­वा­त् ते­षां तु क­र­ण­त्वं तै­र् अ­धि­ग­म्य­मा­न- स्या­र्थ­स्य क­र्म­ता न­या­दे­शा­त्­, प्र­मा­णा­दे­शा­त् तु क­र्म­क­र­णा­त्म­कं जा­त्यं­त­रं व­स्तु प्र­रू­प्य­ते इ­ति न किं­चि­द् अ- व­द्यं । नै­त­त् सा­धी­यः । क­र­ण­त्वे नि­र्दे­शा­दी­नां क­र्म­सा­ध­न­ता­नु­प­प­त्तेः वि­शे­ष­ण­त्वे तु त­दु­प­प­त्तेः । वि­शे­ष­ण- ३­०वि­शे­ष्य­भू­त­स्य जी­वा­द्य­र्थ­स्य क­र्म­सा­ध­नो धि­ग­मः प्र­ति­प­त्तुं श­क्य­त इ­ति वि­शे­ष­ण­त्व­प­क्ष ए­व श्रे­या­न् स­क­ल­वि­शे­ष­ण­र­हि­त­त्वा­द् व­स्तु­नो न सं­भ­व­त्य् ए­व नि­र्दि­श्य­मा­न­रू­प­म् इ­ति म­त­म् अ­पा­कु­र्व­न्न् आ­ह­;­ — भा­वा ये­न नि­रू­प्यं­ते त­द्रू­पं ना­स्ति त­त्त्व­तः । त­त्स्व­रू­प­व­चो मि­थ्ये­त्य् अ­यु­क्तं निः­प्र­मा­ण­क­म् ॥  ॥ य­त् त­द् ए­क­म् अ­ने­कं च रू­पं ते­षां प्र­ती­य­ते । प्र­त्य­क्ष­तो नु­मा­ना­च् चा­बा­धि­ता­द् आ­ग­मा­द् अ­पि ॥  ॥ न हि प्र­त्य­क्षा­नु­मे­या­ग­म­ग­म्य­मा­ना­ना­म् अ­र्था­नां प्र­त्य­क्षा­नु­मा­ना­ग­मै­र् ए­क­म् अ­ने­कं च रू­पं प­र­स्प­रा­पे­क्षं न १­४­४प्र­ती­य­ते प­र­स्प­र­नि­रा­क­र­ण­प्र­व­ण­स्यै­व त­स्या­प्र­ती­तेः । न चा­प्र­ती­य­मा­न­स्य स­र्व­थै­कां­त­स्या­प्य् अ­व­स्थि­तौ प्र­ती­य- मा­न­स्या­पि जा­त्यं­त­र­स्या­व­स्थि­ति­र् ना­म स्वे­ष्ट­रू­प­स्या­पि त­त्प्र­सं­गा­त् । त­था चै­क­रू­पा­भा­व­स्य भा­वे­ष्व् अ­न­व­स्थि­तौ स्या­द् ए­वै­क­रू­प­स्य वि­धि­स् त­द­न­व­स्थि­तौ अ­ने­क­रू­प­स्य प­र­स्प­र­व्य­व­च्छे­द­रू­प­यो­र् ए­क­त­र­प्र­ति­षे­धो न्य­त­र­स्य वि­धे­र् अ- व­श्यं भा­वा­न् नी­ल­त्वा­नी­ल­त्व­व­त् प­र­स्प­र­व्य­व­च्छे­द­स्व­भा­वौ ए­क­रू­प­भा­वा­भा­वौ प्र­ती­तौ­, त­द­ने­ना­ने­क­रू­पा­भा­व­स्य ०­५भा­वे­ष्व् अ­न­व­स्थि­ता­व् अ­ने­क­रू­प­स्य वि­धि­स् त­द­न­व­स्थि­ता­व् ए­क­रू­प­स्य नि­वे­दि­तः स­मा­न­त्वा­न् न्या­य­स्य न तु वा­ध्य­क्षे स­क­ल­ध­र्म­र­हि­त­स्य स्व­ल­क्ष­ण­स्य प्र­ति­भा­स­ना­त् न त­त्रै­क­म् अ­ने­कं वा रू­पं प­र­स्प­रं सा­पे­क्षं नि­र­पे­क्षं वा त­द्र- हि­त­त्वं वा प्र­ति­भा­ति क­ल्प­ना­रो­पि­त­स्य तु त­था प्र­ति­भा­स­न­स्य त­त्त्व­तो स­त्त्वा­त् । सं­वृ­त्त्या त­त्स­द्भा­वो भी­ष्ट ए­व । त­था चै­क­रू­प­त­द­भा­व­यो­र् अ­ने­क­रू­प­त­द­भा­व­यो­श् चै­का­ने­क­रू­प­योः प­र­स्प­र­व्य­व­च्छे­द­स्व­भा­व­यो­र् ए­क­त­र­स्य प्र­ति­षे­धे ऽ­न्य­त­र­स्य वि­धे­र् अ­व­श्यं­भा­वे पि न किं­चि­द् वि­रु­द्धं­, भा­वा­भा­वो­भ­य­व्य­व­हा­र­स्या­ना­दि­श­ब्द­वि­क­ल्प­वा­स- १­०नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­त­स्य श­ब्दा­र्थ­त­यो­प­ग­मा­त् । त­द् उ­क्तं । "­अ­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­तः । श­ब्दा­र्थ­स् त्रि­वि­धो ध­र्मो भा­वा­भा­वो­भ­या­श्र­यः ॥ " इ­ति के­चि­त् । ते पि ना­न­व­द्य­व­च­सः । सु­ख­नी­ला­दी­ना­म् अ­पि रू­पा­णां क­ल्पि­त­त्व­प्र­सं­गा­त् । स्प­ष्ट­म् अ­व­भा­स­मा­न­त्वा­न् न ते­षां क­ल्पि­त­त्व­म् इ­ति चे­न् न­, स्व­प्ना­व­भा­सि­भि­र् अ­ने- कां­ता­त् । न हि चै­षा­म् अ­पि क­ल्पि­त­त्वं मा­न­स­वि­भ्र­मा­त्म­ना स्व­प्न­स्यो­प­ग­मा­त् त­स्य क­र­ण­ज­वि­भ्र­मा­त्म­नो­प­ग­मे वा क­थ­म् इं­द्रि­य­ज­वि­भ्र­मा­त् त­द्भ्रां­तेः पृ­थ­क् प्र­रू­प­णं न वि­रु­ध्य­ते । मा­न­स­वि­भ्र­म­त्वे पि वि­श­द­त्वं स्व­प्न­स्य १­५वि­रु­ध्य­त इ­ति चे­न् न­, वि­श­दा­क्ष­ज्ञा­न­वा­स­ना­स­द्भू­त­त्वे­न त­स्य वै­श­द्य­सं­भ­वा­त् । न च त­त्र वि­श­द­रू­प­त­या- व­भा­स­मा­ना­ना­म् अ­पि सु­ख­नी­ला­दी­नां पा­र­मा­र्थि­क­त्वं वि­सं­वा­दा­त् । त­द्व­ज्जा­ग्र­द्द­शा­या­म् अ­पि ते­षा­म् अ­ना­दीं­द्रि­या­दि- ज­ज्ञा­न­वा­स­नो­द्भू­त­प्र­ति­भा­स­प­रि­नि­ष्ठि­त्वा­त् प्र­त्य­क्षा ए­व ते न व­स्तु­स्व­भा­वा इ­ति श­क्यं व­क्तुं । बा­ध­का­भा­वा- द् वा­स्त­वा­स् ते इ­ति चे­त्­, श­ब्दा­र्था­स् त­था सं­तु । न चा­भा­व­स्या­पि श­ब्दा­र्थ­त्वा­त् स­र्व­श­ब्दा­र्था­ना­म् अ­वा­स्त­व­त्व­म् इ­ति यु­क्तं­, भा­वां­त­र­रू­प­त्वा­द् अ­भा­व­स्य । न­नु तु­च्छा­भा­व­स्या­श­ब्दा­र्थ­त्वे क­थं प्र­ति­षे­धो ना­म नि­र्वि­ष­य­प्र­सं­गा­द् इ­ति २­०चे­न् न­, व­स्तु­स्व­भा­व­स्या­भा­व­स्य वि­धा­ना­द् ए­व तु­च्छ­स्व­भा­व­स्य त­स्य प्र­ति­षे­ध­सि­द्धेः क्व­चि­द् अ­ने­कां­त­वि­धा­ना­त् । स­र्व­थै­कां­त­प्र­ति­षे­ध­सि­द्धि­व­त् त­था त­स्य मु­ख्यः प्र­ति­षे­धो न स्या­द् इ­ति चे­न् न किं­चि­द् अ­नि­ष्टं­, न हि स­र्व­स्य मु­ख्ये­नै­व प्र­ति­षे­धे­न भ­वि­त­व्यं गौ­णे­न वे­ति नि­य­मो स्ति य­था­प्र­ती­त­स्यो­प­ग­मा­त् । न­नु गौ­णे पि प्र­ति­षे­धे तु­च्छा­भा­व­स्य श­ब्दा­र्थ­त्व­सि­द्धि­र् ग­म्य­मा­न­स्य श­ब्दा­र्थ­त्वा­वि­रो­धा­त् स­र्व­थै­कां­त­व­द् इ­ति चे­न् न­, त­स्या­ग­म्य­मा­न- त्वा­त् त­द्व­त् । य­थै­व हि व­स्तु­नो ने­कां­ता­त्म­क­त्व­वि­धा­ना­त् स­र्व­थै­कां­ता­भा­वो ग­म्य­ते न स­र्व­थै­कां­त­स् त­था २­५व­स्तु­रू­प­स्या­भा­व­स्य वि­धा­ना­त् तु­च्छा­भा­व­स्या­भा­वो न तु स ग­म्य­मा­नः । न­नु तु­च्छा­भा­व­स्या­भा­व­ग­तौ त­स्य ग­ति­र् अ­व­श्यं­भा­वि­नो प्र­ति­षे­ध्य­नां­त­री­य­क­त्वा­त् प्र­ति­षे­ध­स्ये­ति चे­न् न­, व्या­घा­ता­त् । तु­च्छा­भा­व­स्या­भा­व­श् च कु­त­श्चि­द् ग­म्य­ते भा­व­श् चे­ति को हि ब्रू­या­त् स्व­स्थः । न­नु व­स्तु­रू­प­स्या­भा­व­स्य वि­धा­ना­त् तु­च्छा­भा­व­स्या­भा­व­ग­ति­स् त- द्ग­ते­स् त­स्य ग­ति­स् त­तो न व्या­घा­तो ना­म­, य­त ए­व हि त­स्या­भा­व­ग­ति­स् त­त ए­व भा­व­स्या­पि ग­तौ व्या­घा­तो ना­न्य­थे­ति चे­न् न­, सा­म­स्त्ये­न त­स्या­भा­व­ग­तौ पु­न­र् भा­व­ग­ते­र् व्या­ह­ते­र् अ­व­स्था­ना­त् । प्र­ति­नि­य­त­दे­शा­दि­त­या तु ३­०क­स्य­चि­द् अ­भा­व­ग­ता­व् अ­पि न भा­व­ग­ति­र् वि­ह­न्य­त इ­ति यु­क्तं । क­थ­म् इ­दा­नीं "­सं­ज्ञि­नः प्र­ति­षे­धो न प्र­ति- षे­ध्या­दृ­ते क्व­चि­त्­" इ­ति म­तं न वि­रु­ध्य­ते­? तु­च्छा­भा­व­स्य प्र­ति­षे­ध्य­स्या­भा­वे पि प्र­ति­षे­ध­सि­द्धे­र् अ­न्य­था त­स्य श­ब्दा­र्थ­ता­प­त्ते­र् इ­ति चे­न् न­, सं­ज्ञि­नः स­म्य­ग्ज्ञा­न­व­तः प्र­ति­षे­ध्या­दृ­ते न क्व­चि­द् अं­त­र् ब­हि­र् वा प्र­ति­षे­ध इ­ति व्या­ख्या­ना­त् त­द­वि­रो­धा­त् । स­क­ल­प्र­मा­णा­वि­ष­य­स्य तु­च्छा­भा­व­स्य प्र­ति­षे­धः स्व­य­म् अ­नु­भू­त­स­क­ल­प्र­मा­णा­वि­ष­य­त्वे­न त­द­नु­व­द­न­म् ए­वे­ति स्या­त् प्र­ति­षे­धा­दृ­ते प्र­ति­षे­धः स्या­न् ने­त्य् अ­ने­कां­त­वा­दि­ना­म् अ­वि­रो­धः प्र­मा­ण­वृ­त्तां­त­वा­द­प­र­त्वा­त् ते­षां । ३­५न हि य­था जी­वा­दि­व­स्तु प्र­ति­नि­य­त­दे­शा­दि­त­या वि­द्य­मा­न­म् ए­व दे­शां­त­रा­दि­त­या ना­स्ती­ति प्र­मा­ण­म् उ­प- १­४­५द­र्श­य­ति त­था तु­च्छा­भा­वं त­स्य भा­व­रू­प­त्व­प्र­सं­गा­त् । स­र्व­त्र स­र्व­दा स­र्व­था व­स्तु­रू­प­म् ए­वा­भा­वं त­दु­प­द­र्श- य­ति त­था तु­च्छा­भा­वा­भा­व­म् उ­प­द­र्श­य­ती­ति त­द्व­च­ने दो­षा­भा­वः । न­न्व् ए­वं तु­च्छा­भा­व­स­दृ­श­स्या­न­र्थ­क­त्वे प्र­यो­गो न यु­क्तो ति­प्र­सं­गा­त्­, प्र­यो­गे पु­न­र् अ­र्थः क­श्चि­द् व­क्त­व्यः स च ब­हि­र्भू­तो ना­स्त्य् ए­व च क­ल्प­ना­रू­ढ- स् त्व् अ­न्य­व्य­व­च्छे­द ए­वो­क्तः स्या­त् त­द्व­त्स­र्व­श­ब्दा­ना­म् अ­न्या­पो­ह­वि­ष­य­त्वे सि­द्धे­र् न वा­स्त­वाः श­ब्दा­र्था इ­ति चे­त् ०­५नै­त­द् अ­पि सा­रं­, अ­भा­व­श­ब्द­स्या­भा­व­सा­मा­न्य­वि­ष­य­त्वा­त् त­स्य वि­वा­दा­प­न्न­त्वा­त् । स­र्वो हि कि­म् अ­य­म् अ­भा­वो व­स्तु- ध­र्मः किं वा तु­च्छ इ­ति प्र­ति­प­द्य­ते न ना­स्ती­ति प्र­त्य­या­र्थो ऽ­भा­व­मा­त्रे । त­त्र च व­स्तु­ध­र्म­ता­म् अ­भा­व­स्या­च­क्षा­णाः स्या­द्वा­दि­नः क­थ­म् अ­भा­व­श­ब्दं क­ल्पि­ता­र्थं स्वी­कु­र्युः­? स्व­यं तु­च्छ­रू­प­तां तु त­स्य नि­रा­कु­र्वं­तः प­रै­र् आ­रो­पि- ता­म् आ­शं­कि­तां वा­नु­व­द­ती­त्य् उ­क्त­प्रा­यं । न चा­त्यं­ता­सं­भ­वि­नो रू­प­स्य व­स्तु­न्य् आ­रो­पि­त­स्य के­न­चि­द् आ­शं­कि­त­स्य चा­तु­च्छा­देः स­र्व­श­ब्दा­ना­म् अ­न्य­व्य­व­च्छे­द­वि­ष­य­त्व­प्र­सं­ज­नं प्रा­यः प्र­ती­ति­वि­रो­धा­त् । क­थ­म् अ­न्य­था क­स्य­चि­त् प्र- १­०त्य­क्ष­स्य नी­ल­वि­ष­य­त्वे स­र्व­प्र­त्य­क्षा­णां नी­ल­वि­ष­य­त्व­प्र­सं­ज­नं ना­नु­ज्ञा­य­ते स­र्व­था वि­शे­षा­भा­वा­त् । अ­थ य­त्र प्र­त्य­क्षे नी­लं प्र­ति­भा­स­ते नि­र्बा­धा­त् त­न्नी­ल­वि­ष­यं य­त्र पी­ता­दि त­त्त­द्वि­ष­य­म् इ­त्य् अ­नु­ग­म्य­ते त­र्हि य­त्र शा­ब्दे ज्ञा­ने व­स्तु­रू­प­म् अ­क­ल्पि­त­म् आ­भा­ति त­द्व­स्तु­रू­प­वि­ष­यं य­त्र तु क­ल्प­ना­रो­पि­त­रू­पं त­त्त­द्गो­च­र­म् इ- त्य् उ­क्तं । त­तः श­ब्दा­र्था­नां भा­वा­भा­वो­भ­य­ध­र्मा­णा­म् अ­भा­वा­दि­वा­स­नो­दि­त­वि­क­ल्प­प­रि­नि­ष्ठि­त­त्वे प्र­त्य­क्षा­र्था­ना­म् अ­पि त­त् स्या­त् ते­षां बा­ध­का­भा­वा­त् । पा­र­मा­र्थि­क­त्वे वा त­त ए­व श­ब्दा­र्था­ना­म् अ­पि त­द् भ­वे­द् इ­ति न प्र­ति­पा­दि­त- १­५वि­रो­धा­भा­वः । य­द् अ­प्य् उ­क्तं प्र­त्य­क्षे स­क­ल­ध­र्म­र­हि­त­स्य स्व­ल­क्ष­ण­स्य प्र­ति­भा­स­ना­न् न त­त्रै­क­म् अ­ने­कं वा रू­पं वा प­र­स्प­र­सा­पे­क्षं वा नि­र­पे­क्षं वा त­द्र­हि­तं वा प्र­ति­भा­ती­ति । त­द् अ­पि मो­ह­वि­ल­सि­त­म् ए­व­, अ­ने­कां­ता­त्म­क- व­स्तु­प्र­ती­ते­र् अ­प­ह­वा­त् । को हि म­हा­मो­ह­वि­डं­बि­तः प्र­ति­भा­स­मा­न­म् आ­बा­ल­म् अ­बा­धि­त­म् ए­क­म् अ­ने­का­का­रं व­स्तु प्र­त्य­क्ष­वि­ष­य­त­या­ना­दृ­त्य क­थ­म् अ­प्य् अ­प्र­ति­भा­स­मा­नं ब्र­ह्म­त­त्त्व­म् इ­व स्व­ल­क्ष­णं त­था आ­च­क्षी­त­? अ­ति­प्र­सं­गा­त् त­था­नु­मा­ना­द् आ­ग­मा­च् च भा­व­स्यै­का­ने­क­रू­प­वि­शि­ष्ट­स्य प्र­ती­य­मा­न­त्वा­न् न "­भा­वा ये­न नि­रू­प्यं­ते त­द्रू­पं ना­स्ति २­०त­त्त्व­तः­" इ­ति व­च­नं निः­प्र­मा­ण­क­म् ए­वो­र­री­का­र्यं­, य­तः स्व­रू­प­व­च­नं सू­त्रे मि­थ्या स्या­त् । य­था च प्र­त्य­क्ष- म् अ­नु­मा­न­म् आ­ग­मो वा­ने­कां­ता­त्म­कं व­स्तु प्र­का­श­य­ति स्व­नि­र्णी­ता­बा­धं त­था­ग्रे प्र­पं­च­यि­ष्य­ते । किं च­ — निः­शे­ष­ध­र्म­नै­रा­त्म्यं स्व­रू­पं व­स्तु­नो य­दि । त­दा न निः­स्व­रू­प­त्व­म् अ­न्य­था ध­र्म­यु­क्त­ता ॥  ॥ त­त्त्वं स­क­ल­ध­र्म­र­हि­त­त्व­म् अ­क­ल्प­ना­रो­पि­तं प्र­त्य­क्ष­तः स्फु­ट­म् अ­व­भा­स­मा­नं व­स्तु­नः स्व­रू­प­म् ए­व­, ते­न त­स्य न निः­स्व­रू­प­त्व­म् इ­ती­ष्ट­सि­द्धिं । क­ल्प­ना­रो­पि­तं तु त­न् न व­स्तु­नः स्व­रू­प­म् आ­च­क्ष्म­हे । न च क­ल्पि­त­निः­शे­ष- २­५ध­र्म­नै­रा­त्म्य­स्या­त्म­स्व­रू­प­त्वे व­स्तु­नो निः­शे­ष­ध­र्म­यु­क्त­ता­नि­ष्टा­, क­ल्पि­त­स­क­ल­ध­र्म­यु­क्त­स्य त­स्ये­ष्ट­त्वा­त् । व­स्तु­कृ­ता­खि­ल­ध­र्म­स­हि­त­ता तु न श­क्या­पा­द­यि­तुं त­या व­स्तु­नि क­ल्पि­त­निः­शे­ष­ध­र्म­नै­रा­त्म्य­स्व­रू­प­त्व­स्या- वि­ना­भा­वा­त् ता­म् अं­त­रे­णा­पि त­स्यो­प­प­त्ते­र् इ­ति के­चि­त् । ते पि म­हा­मो­हा­भि­भू­त­म­न­सः । स्व­यं व­स्तु­भू­त­स­क­ल- ध­र्मा­त्म­क­ता­याः स्वी­क­र­णे पि त­द­सं­भ­वा­भि­धा­ना­त् । क­ल्पि­ता­खि­ल­ध­र्म­र­हि­त­त्वं हि व­स्तु­नः स्व­रू­पं ब्रु­वा­णे­न व­स्तु­भू­त­स­क­ल­ध­र्म­स­हि­त­ता स्वी­कृ­तै­व त­स्य त­न् नां­त­री­य­क­त्वा­त् । क­ल्प­ना­पो­ढं प्र­त्य­क्ष­म् इ­त्य् अ­त्र क­ल्प­ना­का­र- ३­०र­हि­त­त्व­स्य व­स्तु­भू­ता­का­र­नां­त­री­य­क­त्वे­न प्र­त्य­क्षे त­द्व­च­ना­त् त­त्सि­द्धि­व­त् त­था क­ल्प­ना­का­र­र­हि­त­त्व­स्य व­च­ना- द् व­स्तु­भू­ता­का­र­सि­द्धि­र् न प्र­त्य­क्षे स्वी­कृ­तै­वे­ति चे­त्­, त­त् कि­म् इ­दा­नीं स­क­ला­का­र­र­हि­त­त्व­म् अ­स्तु त­स्य सं­वि­दा­का­र- मा­त्र­त्वा­त् त­त्त्व­त­स् त­था­पि ने­ति चे­त् क­थं न व­स्तु­भू­ता­का­र­सि­द्धिः । न हि सं­वि­दा­का­रो व­स्तु­भू­तो न भ­व­ति सं­वि­द­द्वै­त­स्या­प्य् अ­भा­व­प्र­सं­गा­त् । त­तः क­ल्पि­त­त्वे­न निः­शे­ष­ध­र्मा­णां नै­रा­त्म्यं य­दि व­स्तु­नः स्व­रू­पं त­दा स्व­रू­प­सं­सि­द्धिः य­स्मा­द् अ­न्य­था व­स्तु­भू­त­त्वे­ना­खि­ल­ध­र्म­यु­क्त­ता त­स्य सि­द्धे­ति व्या­ख्या प्रे­य­सी । अ­थ­वा १­४­६व­स्तु­भू­त­निः­शे­ष­ध­र्मा­णां नै­रा­त्म्यं व­स्तु­नो य­दि स्व­रू­पं त­दा त­स्य स्व­रू­प­सं­सि­द्धि­स् त­त्स्व­रू­प­स्या­नि­रा­क­र­णा­त् । अ­न्य­था त­स्य प­र­रू­प­त्व­प्र­का­रे­ण तु सै­व व­स्तु­भू­त­ध­र्म­यु­क्त­ता वा­स्त­वा­खि­ल­ध­र्मा­भा­व­स्य व­स्तु­नः प­र­भा­वे ता­दृ­श­स­क­ल­ध­र्मा­स­द्भा­व­स्य स्वा­त्म­भू­त­त्व­प्र­सि­द्धे­र् अ­न्य­था त­द­नु­प­प­त्तेः । अ­थ­वा क­ल्पि­ता­नां व­स्तु­भू­ता­नां च निः­शे­ष­ध­र्मा­णां नै­रा­त्म्यं व­स्तु­नः स्व­रू­पं य­दि त­दा त­स्य स्व­रू­प­सं­सि­द्धि­र् अ­न्य­था क­ल्पि­ता­क­ल्पि­त­स­क­ल­ध­र्म- ०­५यु­क्त­ता त­स्ये­ति व्या­ख्ये­यं सा­मा­न्ये­न निः­शे­ष­ध­र्म­व­च­ना­त् । व्या­घा­त­श् चा­स्मि­न् प­क्षे ना­शं­क­नी­यः क­ल्पि­ता­नां व­स्तु­भू­ता­नां च ध­र्मा­णां व­स्तु­नि य­था­प्र­मा­णो­प­प­न्न­त्वा­त् । त­त य­त् स­क­ल­ध­र्म­र­हि­तं त­न् न व­स्तु य­था पु­रु­षा- द्य­द्वै­तं त­था च क्ष­णि­क­त्व­ल­क्ष­ण­म् इ­ति जी­वा­दि­व­स्तु­नः स्व­ध­र्म­सि­द्धिः स­क­ल­ध­र्म­र­हि­ते­न ध­र्मे­णा­ने­कां­त­स्त­स्य व­स्तु­त्वा­द् इ­ति चे­न् न­, व­स्त्वं­श­त्वे­न त­स्य प्र­रू­पि­त­त्वा­त् व­स्तु­त्वा­सि­द्धेः । अ­न्य­था व­स्त्व­न­व­स्था­ना­नु­षं­गा­त् । त­द् ए­वं स­र्व­था व­स्तु­नि स्व­रू­प­स्य नि­रा­क­र्तु­म् अ­श­क्तेः सू­क्तं नि­र्दे­श्य­मा­न­त्व­म् अ­धि­ग­म्यं ॥ १­०न क­श्चि­त् क­स्य­चि­त् स्वा­मी सं­बं­धा­भा­व­तो ṃ­ज­सा । पा­र­तं­त्र्य­वि­ही­न­त्वा­त् सि­द्ध­स्ये­त्य् अ­प­रे वि­दुः ॥ १­० ॥ सं­बं­धो हि न ता­व­द् अ­सि­द्ध­योः स्व­स्वा­मि­नोः श­शा­श्व­वि­षा­ण­व­त्­, ना­पि सि­द्धा­सि­द्ध­यो­स् त­त् वं­ध्या­पु­त्र­व­त् । सि­द्ध­यो स्तु पा­र­तं­त्र्या­भा­वा­द् ए­वा­सं­बं­ध ए­व अ­न्य­था­ति­प्र­सं­गा­त् । के­न­चि­द् रू­पे­ण सि­द्ध­स्या­सि­द्ध­स्य च पा­र­तं­त्र्ये सि­द्धे प­र­तं­त्र­सं­बं­ध इ­त्य् अ­पि मि­थ्या­, प­क्ष­द्व­य­भा­वि­दो­षा­नु­षं­गा­त् । न चै­क­स्य नि­ष्प­न्ना­नि­ष्प­न्ने रू­पे स्तः प्र­ती­घा­ता­त् । त­न् न त­त्त्व­तः सं­बं­धो स्ती­ति । त­द् उ­क्तं । "­पा­र­तं­त्र्ये हि सं­बं­धे सि­द्धे का प­र­तं­त्र­ता । त­स्मा- १­५त् स­र्व­स्य भा­व­स्य सं­बं­धो ना­स्ति त­त्त्व­तः ॥ " इ­ति सं­बं­ध­मा­त्रा­भा­वे च सि­द्धे स­ति न क­श्चि­त् क­स्य­चि­त् स्वा­मी ना­म य­तः स्वा­मि­त्व­म् अ­र्था­ना­म् अ­धि­ग­म्यं स्या­द् इ­त्य् ए­के ॥ त­था स्या­द्वा­द­सं­बं­धो भा­वा­नां प­र­मा­र्थ­तः । स्वा­तं­त्र्या­त् किं न दे­शा­दि­नि­य­मो­द्भू­ति­र् ई­क्ष्य­ते ॥ १­१ ॥ पा­र­तं­त्र्य­स्या­भा­वा­द् भा­वा­नां सं­बं­धा­भा­व­म् अ­भि­द­धा­ना­स् ते­न सं­बं­धं व्या­प्तं क्व­चि­त् प्र­ति­प­द्यं­ते न वा­? प्र­ति­प­द्यं­ते चे­त् क­थं स­र्व­त्र स­र्व­दा सं­बं­धा­भा­व­म् अ­भि­द­धु­र्वि­रो­धा­त् । नो चे­त् क­थ­म् अ­व्या­प­का­भा­वा­द् अ­व्या­प्या­भा­व­सि­द्धेः । २­०प­रो­प­ग­मा­त् त­स्य ते­न व्या­प्ति­सि­द्धे­र् अ­दो­ष इ­ति चे­न् न­, त­था स्व­प्र­ति­प­त्ते­र् अ­भा­वा­नु­षं­गा­त् । प­रो­प­ग­मा­द् धि प­रः प्र­ति­पा­द­यि­तुं श­क्यः । स­र्व­था सं­बं­धा­भा­वा­न् ना­श­क्य ए­व प्र­त्य­क्ष­त इ­ति चे­न् न­, त­स्य स्वां­श­मा­त्र­प­र्य­व­सा­ना­त् । न क­श्चि­त् के­न­चि­त् क­थं­चि­त् क­दा­चि­त् सं­बं­ध इ­ती­य­तो व्या­पा­रा­त् क­र्तु­म् अ­स­म­र्थ­त्वा­द् अ­न्य­था स­र्व­ज्ञ­त्वा­प­त्तेः । स­र्वा­र्था­नां सा­क्षा­त्क­र­ण­म् अं­त­रे­ण सं­बं­धा­भा­व­स्य ते­न प्र­ति­प­त्तु­म् अ­श­क्तेः । के­षां­चि­द् अ­र्था­नां स्वा­तं­त्र्य­म् अ­सं­बं­धे­न व्या­प्तं स­र्वो­प- सं­हा­रे­ण प्र­ति­प­द्य त­तो न्ये­षा­म् अ­सं­बं­ध­प्र­ति­प­त्ति­र् आ­नु­मा­नि­की स्या­द् इ­ति चे­त् त­त् त­र्हि स्वा­तं­त्र्य­म् अ­र्था­नां न ता­व­द् अ- २­५सि­द्धा­नां­, सि­द्धा­नां तु स्वा­तं­त्र्या­त् सं­बं­धा­भा­वे त­त्त्व­तः किं­न् न दे­शा­दि­नि­य­मे­नो­द्भ­वो दृ­श्य­ते त­स्य पा­र­तं­त्र्ये­ण व्या­प्त­त्वा­त् । न हि स्व­तं­त्रो र्थः स­र्व­नि­र­पे­क्ष­त­या नि­य­त­दे­श­का­ल­द्र­व्य­भा­व­ज­न्मा­स्ति न चा­ज­न्मा स­र्व­था­र्थ- क्रि­या­स­म­र्थः स्व­यं त­स्या­का­र­णा­त् । प्र­त्या­स­त्ति­वि­शे­षा­द् दे­शा­दि­भि­स् त­न्नि­य­तो­त्प­त्ति­र् अ­र्थ­स्य स्या­द् इ­ति चे­त्­, स ए­व प्र­त्या­स­त्ति­वि­शे­षः सं­बं­धः पा­र­मा­र्थि­कः सि­द्ध इ­त्य् आ­ह­;­ — द्र­व्य­तः क्षे­त्र­तः का­ल­भा­वा­भ्यां क­स्य­चि­त् स्व­तः । प्र­त्या­स­न्न­कृ­तः सि­द्धः सं­बं­धः के­न­चि­त् स्फु­टः ॥ १­२ ॥ ३­०क­स्य­चि­त् प­र्या­य­स्य स्व­तः के­न­चि­त् प­र्या­ये­ण स­है­क­त्र द्र­व्ये स­म­वा­या­द् द्र­व्य­प्र­त्या­स­त्ति­र् य­था स्म­र­ण­स्या­नु­भ­वे­न स­हा­त्म­न्य् ए­क­त्र स­म­वा­य­स् त­म् अं­त­रे­ण त­त्रै­व य­था­नु­भ­व­स्म­र­णा­नु­प­प­त्तेः सो­म­मि­त्रा­नु­भ­वा­द् वि­ष्णु­मि­त्र­स्म­र­णा­नु­प­प­त्ति- व­त् । सं­ता­नै­क­त्वा­द् उ­प­प­त्ति­र् इ­ति चे­न् न­, सं­ता­न­स्या­व­स्तु­त्वे­न त­न्नि­य­म­हे­तु­त्वा­घ­ट­ना­त् । व­स्तु­त्वे वा ना­म­मा­त्रं भि­द्ये­त स­तां नो द्र­व्य­म् इ­ति । त­थै­क­सं­ता­ना­श्र­य­त्व­म् ए­व द्र­व्या­द्र­व्या­श्र­य­त्वं चे­ति व क­श्चि­द् वि­शे­षः य­त् सं­ता­नो वा­स­ना­प्र­बो­ध­स् त­त्सं­ता­नं स्म­र­ण­म् इ­ति नि­य­मो­प­ग­मो पि न श्रे­या­न्­, प्रो­क्त­दो­षा­न­ति­क्र­मा­त् । सं­ता­न­स्या­त्म- १­४­७द्र­व्य­त्वो­प­प­त्तौ य­दा­त्म­द्र­व्य­प­रि­णा­मो वा­स­ना­प्र­बो­ध­स् त­दा­त्म­द्र­व्य­वि­व­र्तः स्म­र­ण­म् इ­ति प­र­म­त­सि­द्धेः । क­थं प­र­स्प­र­भि­न्न­स्व­भा­व­का­ल­यो­र् ए­क­म् आ­त्म­द्र­व्यं व्या­प­क­म् इ­ति च न चो­द्यं­, स­कृ­न्ना­ना­का­र­व्या­पि­ना ज्ञा­ने­नै­के­न प्र­ति­वि­हि­त­त्वा­त् । स­म­स­म­य­व­र्ति­नो र­स­रू­प­यो­र् ए­क­गु­णि­व्या­प्त­यो­र् अ­नु­मा­ना­नु­मे­य­व्य­व­हा­र­यो­र् ए­क­द्र­व्य­प्र­त्या­स­त्ति­र् अ- ते­नो­क्ता त­द­भा­वे त­यो­स् त­द्व्य­व­हा­र­यो­ग्य­ता­नु­प­प­त्तेः । ए­क­सा­म­ग्र्य­धी­न­त्वा­त् त­दु­प­प­त्ति­र् इ­ति चे­त् क­थ­म् ए­का- ०­५सा­म­ग्री ना­म­? ए­कं का­र­ण­म् इ­ति चे­त्­, त­त्स­ह­का­र्यु­पा­दा­नं वा­? स­ह­का­रि चे­त् कु­ला­ल­क­ल­श­यो­र् द­ण्डा­दि- र् ए­का सा­म­ग्री स्या­त् स­मा­न­क्ष­ण­यो­स् त­यो­र् उ­त्प­त्तौ त­स्य स­ह­का­रि­त्वा­त् । त­था ए­त­यो­र् अ­नु­मा­ना­नु­मे­य­व्य­व­हा­र- यो­ग्य­ता अ­व्य­भि­चा­रि­णी स्या­त् त­दे­क­सा­म­ग्र्य­धी­न­त्वा­त् । ए­क­स­मु­दा­य­व­र्ति­स­ह­का­रि­का­र­ण­म् ए­का सा­म­ग्री न भि­न्न­स­मु­दा­य­व­र्ति य­तो य­म् अ­ति­प्र­सं­ग इ­ति चे­त्­, कः पु­न­र् अ­य­म् ए­कः स­मु­दा­यः­? सा­धा­र­णा­र्थ­क्रि­या­नि­य­ताः प्र­वि­भा­ग­र­हि­ता रू­पा­द­य इ­ति चे­त् क­थं प्र­वि­भा­ग­र­हि­त­त्व­म् ए­क­त्व­प­रि­णा­मा­भा­वे ते­षा­म् उ­प­प­द्य­ते­ति प्र­सं­गा­त् । १­०सां­वृ­त्यै­क­त्व­प­रि­णा­मे­ने­ति चे­न् न­, त­स्य प्र­वि­भा­गा­भा­व­हे­तु­त्वा­यो­गा­त् । प्र­वि­भा­गा­भा­वो पि ते­षां सां­वृ­त इ­ति चे­न् न हि त­त्त्व­तः प्र­वि­भ­क्ता ए­व रू­पा­द­यः स­मु­दा­य इ­त्य् आ­प­न्नं । न चै­वं के­षां­चि­त् स­मु­दा­ये­त­र­व्य­व­स्था सा­धा­र­णा­र्थ­क्रि­या­नि­य­त­त्वे­त­रा­भ्यां सो­प­प­न्ने­ति वा यु­क्तं­, सू­र्यां­बु­ज­यो­र् अ­पि स­मु­दा­य­प्र­सं­गा­त् । त­यो­र् अं­बु­ज- प्र­बो­ध­र­व्योः सा­धा­र­णा­र्थ­क्रि­या­नि­य­त­त्वा­त् । त­तो वा­स्त­व­म् ए­व प्र­वि­भा­ग­र­हि­त­स­मु­दा­य­वि­शे­ष­स् ते­षा­म् ए­क­त्वा- ध्य­व­सा­य­हे­तु­र् अं­गी­क­र्त­व्यः । स चै­क­त्व­प­रि­णा­मं ता­त्त्वि­क­म् अं­त­रे­ण न घ­ट­त इ­ति सो पि प्र­ति­प­त्त­व्य ए­व­, १­५स चै­कं द्र­व्य­म् इ­ति सि­द्धं । स्व­गु­ण­प­र्या­या­णां स­मु­दा­य­स्कं­ध इ­ति व­च­ना­त् । त­था­स­ति र­स­रू­प­यो­र् ए­का­र्था­त्म- क­यो­र् ए­क­द्र­व्य­प्र­त्या­स­त्ति­र् ए­वं लिं­ग­लिं­गि­व्य­व­हा­र­हे­तुः का­र्य­का­र­ण­भा­व­स्या­पि नि­य­त­स्य त­द­भा­वे नु­प­प­त्तेः सं­ता­नां­त­र­व­त् । न हि क्व­चि­त् पू­र्वे र­सा­दि­प­र्या­याः प­र­र­सा­दि­प­र्या­या­णा­म् उ­पा­दा­नं ना­न्य­त्र द्र­व्ये व­र्त­मा­ना इ­ति नि­य­म­स् ते­षा­म् ए­क­द्र­व्य­ता­दा­त्म्य­वि­र­हे क­थं­चि­द् उ­प­प­न्नः । ए­क­म् उ­पा­दा­न­म् ए­का सा­म­ग्री­ति द्वि­ती­यो पि प­क्षः सौ­ग­ता­ना­म् अ­सं­भा­व्य ए­व­, ना­ना­का­र्य­स्यै­को­पा­दा­न­त्व­वि­रो­धा­त् । य­दि पु­न­र् ए­कं द्र­व्य­म् अ­ने­क­का­र्यो­पा­दा­नं २­०भ­वे­त् त­दा सै­वे­क­द्र­व्य­प्र­त्या­स­त्ति­र् आ­या­ता । र­स­रू­प­योः क्षे­त्र­प्र­त्या­स­त्ति­र् य­था ब­ला­का­स­लि­ल­यो­र् ए­क­स्यां भू­मौ- स्थि­त­योः सं­यु­क्त­सं­यो­गो हि त­तो ना­न्यः प्र­ति­ष्ठा­म् इ­य­र्ति । ज­न्य­ज­न­क­भा­व ए­व त­योः प­र­स्प­रं प्र­त्या­स­त्ति- र् इ­ति चे­न् न­, अ­न्य­त­र­स­मु­द्भू­ता­याः प­र­त्र स­र­सि ब­ला­का­या नि­वा­स­सं­भ­वा­त् । नै­का ब­ला­का पू­र्वं स­रः प्र­वि­हा­य स­रो ṃ­त­र­म् अ­धि­ति­ष्ठं­ती का­चि­द् अ­स्ति प्र­ति­क्ष­णं त­द्भे­दा­द् इ­ति चे­न् न­, क­थं­चि­त् त­द­क्ष­णि­क­त्व­स्य प्र­ती­ते­र् बा­ध- का­भा­वा­त् त­द्भां­त­त्वा­नु­प­प­त्तेः । क्षि­तेः प्र­ति­प्र­दे­शं भे­दा­द् ए­क­त्र प्र­दे­शे ब­ला­का­स­लि­ल­यो­र् अ­न­व­स्था­ना­न् नै­व २­५त­त्क्षे­त्र­प्र­त्या­स­त्ति­र् इ­ति चे­न् न­, क्षि­त्या­द्य­व­य­वि­न­स् त­दा­धा­र­स्यै­क­स्य सा­ध­ना­त् । न चै­क­स्या­व­य­वि­नो ना­ना­व­य­व- व्या­पि­नः स­कृ­द­सं­भ­वः प्र­ती­ति­सि­द्ध­त्वा­द् वे­द्या­द्या­का­र­व्या­प्य् ए­क­ज्ञा­न­व­त् । का­ल­प्र­त्या­स­त्ति­र् य­था स­ह­च­र­योः स­म्य­ग्द­र्श­न­ज्ञा­न­सा­मा­न्य­योः श­री­रे जी­व­स्प­र्श­वि­शे­ष­यो­र् वा पू­र्वो­त्त­र­यो­र् भ­र­णि­कृ­त्ति­क­योः कृ­त्ति­का­रो­हि­ण्यो­र् वा त­योः प्र­त्या­स­त्त्य् अं­त­र­स्या­व्य­व­स्था­ना­त् । भा­व­प्र­त्या­स­त्ति­र् य­था गो­ग­व­य­योः के­व­लि­सि­द्ध­यो­र् वा त­यो­र् ए­क­त­र­स्य हि या­दृ­ग्भा­वः सं­स्था­ना­दि­र् अ­नं­त­ज्ञा­ना­दि­र् वा ता­दृ­क्त­द­न्य­त­र­स्य सु­प्र­ती­त इ­ति न प्र­त्या­स­त्त्यं­त­रं क­यो­श्चि­द् अ­ने­क- ३­०प्र­त्या­स­त्ति­सं­बं­धे वा न किं­चि­द् अ­नि­ष्टं प्र­ति­नि­य­तो­द्भू­तेः स­र्व­प­दा­र्था­नां द्र­व्या­दि­प्र­त्या­स­त्ति­च­तु­ष्ट­य­व्य­ति­रे­के­णा- नु­प­प­द्य­मा­न­त्वे­न प्र­सि­द्धेः । सै­व च­तु­र्वि­धा प्र­त्या­स­त्तिः स्फु­टः सं­बं­धो बा­ध­का­भा­वा­द् इ­ति न सं­बं­धा­भा­वो व्य­व­ति­ष्ठ­ते । न­नु च द्र­व्य­प्र­त्या­स­त्ति­र् ए­के­न द्र­व्ये­ण क­यो­श्चि­त् प­र्या­य­योः क्र­म­भु­वोः स­ह­भु­वो­र् वा ता­दा­त्म्यं त­च् च रू­प­श्ले­षः स च द्वि­त्वे स­ति सं­बं­धि­नो­र् अ­यु­क्त ए­व वि­रो­धा­त् त­यो­र् ऐ­क्ये पि न सं­बं­धः सं­बं­धि­नो­र् अ­भा­वे त­स्वा­घ­ट­ना­त् द्वि­ष्ठ­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् । नै­रं­त­र्यं त­यो रू­प­श्ले­षः इ­त्य् अ­प्य् अ­यु­क्तं­, त­स्यां­त­रा­भा­व­रू­प­त्वे ३­५ता­त्त्वि­क­त्वा­यो­गा­त् प्रा­प्ति­रू­प­त्वे पि प्रा­प्तेः । प­र­मा­र्थ­तः का­र्त्स्यै­क­दे­शा­भ्या­म् अ­सं­भ­वा­द् ग­त्यं­त­रा­भा­वा­त् । क­ल्पि- १­४­८त­स्य तु रू­प­श्ले­ष­स्या­प्र­ति­षे­धा­त् न स ता­त्त्वि­कः सं­बं­धो स्ति प्र­कृ­ति­भि­न्ना­नां स्व­स्व­भा­व­व्य­व­स्थि­तेः अ­न्य­था सां­त­र­त्व­स्य सं­बं­ध­प्र­सं­गा­द् इ­ति के­चि­त् । त­द् उ­क्तं । "­रू­प­श्ले­षो हि सं­बं­धो द्वि­त्वे स च क­थं भ­वे­त् । त­स्मा­त् प्र­कृ­ति­भि­न्ना­नां सं­बं­धो ना­स्ति त­त्त्व­तः ॥ " इ­ति । त­द् ए­त­दे­कां­त­वा­दि­न­श् चो­द्यं न पु­नः स्या­द्वा­दि­नां । ते हि क­थं­चि­द् ए­क­त्वा­प­त्तिं सं­बं­धि­नो रू­प­श्ले­षं सं­बं­ध­म् आ­च­क्ष­ते । न च सा द्वि­त्व­वि­रो­धि­नी क­थं­चि­त् स्व­भा­व- ०­५नै­रं­त­र्यं वा त­द् अ­पि नां­त­रा­भा­व­रू­प­म् अ­स्ति­त्वं छि­द्र­म् अ­ध्य­वि­र­हे­ष्व् अ­न्य­त­म­स्यां­त­र­स्या­भा­वो हि त­त्स्व­भा­वां­त­रा­त्म­को व­स्तु­भू­त ए­व य­दा रू­प­श्ले­षः क­यो­श्चि­द् आ­स्थी­य­ते नि­र्बा­धं त­था प्र­त्य­य­वि­ष­य­स् त­दा क­थं क­ल्प­ना­रो­पि­तः स्या­त् । के­न­चि­द् अं­शे­न ता­दा­त्म्य­म् अ­ता­दा­त्म्यं च सं­बं­धि­नो­र् वि­रु­द्ध­म् इ­त्य् अ­पि न मं­त­व्यं त­था­नु­भ­वा­च् चि­त्रा­का­र­सं­वे­द­न- व­त् । ए­ते­न प्रा­प्त्या­दि­रू­पं नै­रं­त­र्यं रू­प­श्ले­ष इ­त्य् अ­पि स्वी­कृ­तं त­स्या­पि क­थं­चि­त्ता­दा­त्म्या­न­ति­क्र­मा­त् । त­तः स्व­स्व­भा­व­व्य­व­स्थि­तेः प्र­कृ­ति­भि­न्ना­ना­म् अ­र्था­नां न सं­बं­ध­स् ता­त्त्वि­क इ­त्य् अ­यु­क्तं त­त ए­व ते­षां सं­बं­ध­सि­द्धेः । स्व­स्व- १­०भा­वो हि भा­वा­नां प्र­ती­य­मा­नः क­थं­चि­त् प्र­त्या­स­त्ति­वि­प्र­क­र्ष­श् च स­र्व­था त­द­प्र­ती­ते­स् ते­न चा­व­स्थि­तिः क­थं सं­बं­धा­भा­वै­कां­तं सा­ध­ये­त् सं­बं­धै­कां­त­व­त् । न चा­पे­क्ष­त्वा­त् सं­बं­ध­स्व­भा­व­स्य मि­थ्या­प्र­ति­भा­सः सू­क्ष्म­त्वा­दि- व­द् अ­सं­बं­ध­स्व­भा­व­स्या­पि त­था­नु­षं­गा­त् । स चा­सं­बं­ध­स्व­भा­वो ऽ­ना­पे­क्षि­कः क­थं­चि­द् अ­र्थ­म् अ­पे­क्ष्य क­स्य­चि­त् त­द्व्य­व­स्थि- ते­र् अ­न्य­था­नु­प­प­त्तेः । स्थू­ल­त्वा­दि­व­त् प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नो अ­ना­पे­क्षि­क ए­व त­त्पृ­ष्ट­भा­वि­ना तु वि­क­ल्पे- ना­ध्य­व­सी­य­मा­नो य­था­पे­क्षि­क­स् त­था वा­स्त­वो भ­व­ती­ति चे­त्­, सं­बं­ध­स्व­भा­वो पि स­मा­नं । न हि स प्र­त्य­क्षे­न १­५प्र­ति­भा­स­ते य­तो ऽ­ना­पे­क्षि­को न स्या­त् । न­नु च प­रा­पे­क्षै­व सं­बं­ध­स् त­स्य त­न्नि­ष्ठ­त्वा­त् त­द­भा­वे स­र्व­था­प्य् अ- सं­भ­वा­त् । प­रा­पे­क्ष­मा­णो भा­वः स्व­य­म् अ­स­त्त्वा­द् अ­पे­क्ष­ते स त­था न ता­व­द् अ­स­न्न् अ­पे­क्षो ध­र्मा­श्र­य­त्व­वि­रो­धा­त् ख­र­शृ­गं­व­त् । ना­पि स­न् स­र्व­नि­रा­शं­स­त्वा­द् अ­न्य­था स­त्त्व­वि­रो­धा­त् क­थं­चि­त् स­न्न् अ­स­न्न् आ­पे­क्ष्य इ­त्य् अ­य­म् अ­पि प­क्षो न श्रे­या­न् प­क्ष­द्व­य­दो­षा­न­ति­क्र­मा­त् । न चै­को र्थः स­न्न् अ­सं­श् च के­न­चि­द् रू­पे­ण सं­भ­व­ति वि­रो­धा­द् अ­न्य­था­ती­ता­ना­ग- ता­द्य­शे­षा­त्म­को व­र्त­मा­ना­र्थः स्या­द् इ­ति न क्व­चि­त् स­द­स­त्त्व­व्य­व­स्था­, सं­क­र­व्य­ति­क­रा­प­त्तेः । त­तो प­रा­पे­क्षा- २­०णा­म् अ­स­न्नि­बं­ध­नः सं­बं­धः सि­ध्ये­त् । त­द् उ­क्तं । "­प­रा­पे­क्षा­दि­सं­बं­धः सो स­त् क­थ­म् अ­पे­क्ष­ते । सं­श् च स­र्व­नि­रा­शं­सो भा­वः क­थ­म् अ­पे­क्ष्य­ते ॥ " इ­ति क­श्चि­त् । सो पि स­र्व­था स­द­स­त्त्वा­भ्यां भा­व­स्य प­रा­पे­क्षा­या वि­रो­ध­म् अ­प्र­ति­प­द्य­मा­नः क­थं तां प्र­ति­षे­ध्या­त् । प्र­ति­प­द्य­मा­न­स् तु स्व­यं प्र­ति­षे­द्धु­म् अ­स­म­र्थ­स् त­स्याः क्व­चि- त् सि­द्धे­र् अ­न्य­था वि­रो­धा­यो­गा­त् क­थं चा­नि­रा­कु­र्व­न्न् अ­पि प­रा­पे­क्षां स­र्व­त्र सं­बं­ध­स्या­ना­पे­क्षि­क­त्वं प्र­त्या­च­क्षी­त­? न चे­द् उ­न्म­त्तः । स्व­ल­क्ष­ण­म् ए­व सं­बं­धो ऽ­ना­पे­क्षि­कः स्या­न् न त­तो ऽ­न्यः । स चे­ष्टो ना­म­मा­त्रे वि­वा­दा­द् व­स्तु­न्य् अ- २­५वि­वा­दा­द् इ­ति चे­त् । कः पु­नः सं­बं­ध­म् अ­स्व­ल­क्ष­ण­म् आ­ह­त­स्या­पि स्वे­न रू­पे­ण ल­क्ष्य­मा­ण­स्य स्व­ल­क्ष­ण­त्वा­त् । न­नु कु­तः सं­बं­ध­स् त­था द्व­योः सं­बं­धि­नोः सि­द्धः­? ए­के­न गु­णा­ख्ये­न सं­यो­गे­ना­न्ये­न वा ध­र्मे­णां­त­र­स्थि­ते­ना­वा­च्ये­न वा व­स्तु­रू­पे­ण सं­बं­धा­द् इ­ति चे­त्­, स त­त्सं­बं­धि­नो­र् अ­न­र्थां­त­र­म् अ­र्थां­त­रं वा­? य­द्य् अ­न­र्थां­त­रं त­दा सं­बं­धि­ना­व् ए­व प्र­स­ज्ये­ते । त­था च न सं­बं­धो ना­म । स त­तो र्थां­त­रं चे­त् सं­बं­धि­नौ के­व­लौ क­थं सं­बं­धौ स्या­तां त­त्त्वा­न्य- त्वा­भ्या­म् अ­वा­च्य­श् चे­त् क­थं व­स्तु­भू­तः स्या­त् । भ­व­तु चा­र्थां­त­र­म् अ­न­र्थां­त­रं वा सं­बं­धः । स तु द्व­यो­र् ए­के­न ३­०कु­तः स्या­त् । प­रे­णै­के­न सं­बं­धा­द् इ­ति चे­त् ते­ना­पि न सं­बं­धः । प­रे­णै­के­न सं­बं­धा­द् इ­त्य् अ­न­व­स्था­ना­त् सं­बं­ध- म­तिः सु­दू­र­म् अ­पि ग­त्वा द्व­यो­र् ए­का­भि­सं­बं­ध­म् अं­त­रे­णा­पि सं­बं­ध­त्वे­न .­.­.(­? ) अ­भि­सं­बं­ध­त्व­म­तिः के­व­ल­योः सं­बं­धि­नो­र् अ­ति­प्र­सं­गा­त् । य­दि सं­बं­ध­श् च स्वे­ना­सा­धा­र­णे­न रू­पे­ण स्थि­त­स् त­दा सि­द्ध­म् अ­मि­श्र­ण­म् अ­र्था­नां प­र­मा­र्थ­तः । त­द् उ­क्तं । "­द्व­यो­र् ए­का­भि­सं­बं­धा­त् सं­बं­धो य­दि त­द्द्व­योः । कः सं­बं­धो ऽ­न­व­स्था च न सं­बं­ध­म­ति­स् त­था ॥ " "­तौ च भा­वौ त­द­न्य­श् च स­र्वे ते स्वा­त्म­नि स्थि­ताः । इ­त्य् अ­मि­श्राः स्व­यं भा­वा­स् त­न् मि­श्र­य­ति क­ल्प­ना ॥ " ३­५इ­ति क­थं सं­बं­धः स्व­ल­क्ष­ण­म् इ­ष्य­ते सं­बं­धि­नो­र् अ­र्थां­त­रं त­प्तो ऽ­न­र्थां­त­र­स्य तु त­थे­ष्टौ न व­स्तु­व्य­ति­रे­के­ण १­४­९सं­बं­धो न्य­त्र क­ल्प­ना­मा­त्रा­द् इ­ति व­द­न्न् अ­पि न स्या­द्वा­दि­म­त­म् अ­व­बु­ध्य­ते । त­द्वि­भे­दा­भे­दै­कां­त­प­रा­ङ्मु­खं न त­द्दो- षा­स्प­दं । ये­न रू­पे­ण ल­क्ष्य­मा­णः सं­बं­धो अ­न्यो वा­र्थः स्व­ल­क्ष­ण­म् इ­ति तु प­र­स्प­रा­पे­क्ष­भे­दा­भे­दा­त्म­कं जा­त्यं- त­र­म् ए­वो­क्तं त­स्या­बा­धि­त­प्र­ती­ति­सि­द्ध­त्वे­न स्व­ल­क्ष­ण­व्य­प­दे­शा­त् । त­तो न क­ल्प­ना­म् ए­वा­नु­रुं­धा­नैः प्र­ति­प­त्तृ­भिः क्रि­या­का­र­क­वा­चि­नः श­ब्दाः सं­यो­ज्यं­ते ऽ­न्या­पो­ह­प्र­ती­त्य­र्थ­म् ए­वे­ति घ­ट­ते ये­ने­दं शो­भे­त । "­ता­म् ए­व चा­नु­रुं­धा­नौ ०­५क्रि­या­का­र­क­वा­चि­नः । भा­व­भे­द­प्र­ती­त्य­र्थं सं­यो­ज्यं­ते ऽ­भि­धा­यि­काः ॥ " इ­ति क्रि­या­का­र­का­दी­नां सं­बं­धि­न- त­त्सं­बं­ध­स्य च व­स्तु­रू­प­प्र­ती­त­ये त­द­भि­धा­यि­का­नां प्र­यो­ग­सि­द्धेः स­र्व­त्रा­न्या­पो­ह­स्यै­व श­ब्दा­र्थ­त्व­नि­रा­क­र­णा­च् च । त­तः क­श्चि­त् क­स्य­चि­त् स्वा­मी सं­बं­धा­त् सि­ध्य­त्य् ए­वे­ति स्वा­मि­त्व­म् अ­र्था­ना­म् अ­धि­ग­म्यं नि­र्दे­श्य­त्व­व­द् उ­प­प­न्न­म् ए­व ॥ न किं­चि­त् के­न­चि­द् व­स्तु सा­ध्य­ते स­न् न चा­प्य् अ­स­त् । त­तो न सा­ध­नं ना­मे­त्य् अ­न्ये ते प्य् अ­स­दु­क्त­यः ॥ १­३ ॥ सा­ध­नं हि का­र­णं त­च् च न स­द् ए­व का­र्यं सा­ध­य­ति स्व­रू­प­व­त्­, ना­प्य् अ­स­त्ख­र­वि­षा­ण­व­त् । प्रा­ग­स­त्सा­ध­य­ऽ १­०ती­ति न वा यु­क्तं­, स­द् ए­व सा­ध­य­ती­ति प­क्षा­न­ति­क्र­मा­त् । न ह्य् उ­त्प­त्तेः प्रा­ग् अ­स­त् प्रा­ग् ए­व का­र­णं नि­ष्पा­द- य­ति­, त­स्या­स­त ए­व नि­ष्पा­द­न­प्र­स­क्तेः । उ­त्प­त्ति­का­ले स­द् ए­व क­रो­ती­ति तु क­थ­ने­न क­थं न स­त्प­क्षः । क­थं­चि­त् स­ह क­रो­ती­त्य् अ­पि न व्य­व­ति­ष्ठ­ते­, ये­न रू­पे­ण स­त्ते­न क­र­णा­यो­गा­द् अ­न्य­था स्वा­त्म­नो पि क­र­ण­प्र­सं­गा­त् । ये­न चा­त्म­ना त­द­स­त्ते­ना­पि न का­र्य­ता­म् इ­य­र्ति श­श­वि­षा­ण­व­द् इ­त्य् उ­भ­य­दो­षा­व­का­शा­त् । स­द­स­द्रू­पं का­र्यं ना­ऽ­ना­कु­लं­, न च क­थं­चि­द् अ­पि का­र्य­म् अ­सा­ध­य­त् किं­चि­त् सा­ध­नं ना­म का­र्य­क­र­ण­भा­व­स्य त­त्त्व­तो सं­भ­वा­च् च । १­५त­द् उ­क्तं । "­का­र्य­का­र­ण­भा­वो पि त­यो­र् अ­स­ह­भा­व­तः । प्र­सि­द्ध्य­ति क­थं द्वि­ष्ठो ऽ­द्वि­ष्ठे सं­बं­ध­ता क­थं ॥ " "­क्र­मे­ण भा­व ए­क­त्र व­र्त­मा­नो न्य­नि­स्पृ­हः । त­द­भा­वे पि भा­वा­च् च सं­बं­धो नै­क­वृ­त्ति­मा­न् ॥ " "­य­द्य् अ­पे­क्ष्य त­यो­र् ए­क­म् अ­न्य- त्रा­सौ प्र­व­र्त­ते । उ­प­का­री ह्य् अ­पे­क्षः स्या­त् क­थं चो­प­क­रो­त्य् अ­स­त् ॥ " "­य­द्य् ए­का­र्था­भि­सं­बं­धा­त् का­र्य­का­र­ण­ता त­योः । प्रा­प्ता द्वि­त्वा­दि­सं­बं­धा­त् स­व्ये­त­र­वि­षा­ण­योः ॥ " "­द्वि­ष्ठो हि क­श्चि­त् सं­बं­धो ना­तो न्य­त् त­स्य ल­क्ष­णं । भा­वा­भा­वो­प­धि­र् यो­गः का­र्य­का­र­ण­ता य­दि ॥ " यो­गो­पा­धी न ता­व् ए­व का­र्य­का­र­ण­ता­त्र किं । भे­दा­च् चे­न् न त्व् अ­यं २­०श­ब्दो नि­यो­क्ता­रं स­मा­श्रि­तः ॥ " "­प­श्य­न्न् ए­क­म् अ­दृ­ष्ट­स्य द­र्श­ने त­द­द­र्श­ने । अ­प­श्य­त्का­र्य­म् अ­न्वे­ति वि­ना­प्य् आ- ख्या­तृ­भि­र् ज­नः ॥ " "­द­र्श­ना­द् अ­र्श­ने मु­क्त्वा का­र्य­बु­द्धे­र् अ­सं­भ­वा­त् । का­र्या­दि­श्रु­ति­र् अ­प्य् अ­त्र ला­घ­वा­र्थं नि­वे­शि­ता ॥ ऽ "­त­द्भा­व­भा­वा­त् त­त्का­र्य­ग­ति­र् य­स्य तु व­र्त­ते । सं­के­त­वि­ष­या­ख्या सा सा­स्ना­दे­र् गो­ग­ति­र् य­था ॥ " "­भा­वे भा­वि­नि त­द्भा­वो भा­व ए­व च भा­वि­ता । प्र­सि­द्धे हे­तु­फ­ल­ते प्र­त्य­क्षा­नु­प­लं­भ­तः ॥ " "­ए­ता­व­न्मा­त्र­त­त्त्वा­र्थाः का­र्य- का­र­ण­गो­च­राः । वि­क­ल्पा द­र्श­यं­त्य् अ­र्था­न् मि­थ्या­र्था­न् घ­टि­ता­न् इ­व ॥ " "­भि­न्ने का घ­ट­ना­ऽ­भि­न्ने २­५का­र्य­का­र­ण­ता­पि का । भा­वे वा­न्य­स्य वि­श्लि­ष्टौ श्लि­ष्टौ स्या­तां क­थं न तौ । " इ­ति । त­द् ए­त­द­स­द्दू­ष­णं । स्वा­भि­म­ते प्य् अ­का­र्य­का­र­ण­भा­वे स­मा­न­त्वा­त् । त­था हि । अ­का­र्य­का­र­ण­भा­वो­द्वि­ष्ठ ए­व क­थ­म् अ­स­ह­भा­वि­नोः का­र्य­का­र­ण­त्वा­भ्यां नि­षे­ध्य­यो­र् अ­र्थ­यो­र् व­र्त­ते । न वा द्वि­ष्ठो सौ सं­बं­धा­भा­व­त्त्व­वि­रो­धा­त् । पू­र्व­त्र भा­वे व­र्ति­त्वा प­र­त्र क्र­मे­ण व­र्त­मा­नो पि य­दि सो न्य­नि­स्पृ­ह ए­वै­क­त्र ति­ष्ठ­त्क­थ­म् अ­सं­बं­धः­? प­र­स्य ह्य् अ­नु­त्प­न्न­स्या­भा­वे पि पू­र्व­त्र व­र्त­मा­नः पू­र्व­स्य च न­ष्ट­त्वे­ना­भा­वे पि प­र­त्र व­र्त­मा­नो सा­व् ए­क­वृ­त्ति­र् ए­व स्या­त् । पू­र्व­त्र व­र्त­मा­नः प­र­म् अ­पे­क्ष­ते ३­०प­र­त्र च ति­ष्ठ­त्पू­र्व­म­तो सं­बं­धो द्वि­ष्ठ ए­वा­न्य­नि­स्पृ­ह­त्वा­भा­वा­द् इ­ति चे­त् क­थ­म् अ­नु­प­का­रं त­थो­त्त­र­म् अ­पे­क्ष्य­ते­ति प्र­सं­गा­त् । सो­प­का­र­क­म् अ­पे­क्ष­त इ­ति चे­त् ना­स­त­स् त­दो­प­का­र­क­त्वा­यो­गा­त् । य­दि पु­न­र् ए­के­ना­भि­सं­बं­धा­त् पू­र्व- प­र­यो­र् अ­का­र्य­का­र­ण­भा­व­स् त­दा स­व्ये­त­र­वि­षा­ण­योः स स्या­द् ए­के­न द्वि­त्वा­दि­ना­भि­सं­बं­धा­त् । त­था च सि­द्ध- सा­ध्य­ता । द्वि­ष्ठो हि क­श्चि­द् अ­सं­बं­धो ना­तो न्य­त् त­स्य ल­क्ष­णं ये­ना­भि­म­त­सि­द्धिः । य­दि पु­नः पू­र्व­स्या­भा­व ए­व यो भा­वो ऽ­भा­वे ऽ­भा­व­स् त­दु­प­धि­यो­गो­का­र्य­का­र­ण­भा­व­स् त­दा ता­व् ए­व भा­वा­भा­वा­व­यो­गो­पा­धी किं नो ऽ­का­र्य- १­५­०का­र­ण­भा­वः स्या­त् त­यो­र् भे­दा­द् इ­ति चे­त्­, श­ब्द­स्य नि­यो­क्तृ­स­मा­श्रि­त­त्वे­न भे­दे प्य् अ­भे­द­वा­चि­नः प्र­यो­गा­भ्यु­प­ग- मा­त् । स्व­यं हि लो­को य­म् ए­क­म् अ­दृ­ष्ट­स्य द­र्श­ने प्य् अ­प­श्यं­स् त­द­द­र्श­ने च प­श्य­द् वि­ना­प्य् आ­ख्या­तृ­भि­र् अ­का­र्य­म् अ­व­बु­ध्य­ते । न च त­था द­र्श­ना­द­र्श­ने मु­क्त्वा क्व­चि­द् अ­का­र्य­बु­द्धि­र् अ­स्ति । न च त­यो­र् अ­का­र्या­दि­श्रु­ति­र् वि­रु­ध्य­ते ला­घ­वा­र्थ­त्वा­त् त­न्नि­वे­श­स्य । या पु­न­र् अ­त­द्भा­वा­भा­वा­द् अ­का­र्य­ग­ति­र् उ­प­व­र्ण्य­ते सा सं­के­त­वि­ष­या­ख्या­, य­था अ­सा­स्ना­दे­र् अ­गो­ग­तिः । ०­५नै­ता­व् अ­ता त­त्त्व­तो का­र्य­का­र­ण­भा­वो ना­म । भा­वे हि अ­भा­वि­नी वा भा­वि­ता अ­हे­तु­फ­ल­ते प्र­सि­द्धे । प्र­सि­द्धे प्र­त्य­क्षा­नु­प­लं­भा­भ्या­म् ए­व । त­द् ए­ता­व­न्मा­त्र­त­त्त्वा­र्था ए­वा­का­र्य­का­र­ण­गो­च­रा वि­क­ल्पा द­र्श­यं­त्य् अ­र्था­न् मि­थ्या­र्था­त् स्व­य­म् अ­घ­टि­ता­न् अ­पी­ति स­मा­या­तं । भि­न्ने हि भा­वे का ना­मा­घ­ट­ना त­त् क्वा­न्या­व­भा­स­ते­? ये­ना­सौ ता­त्त्वि­की स्या­त् । अ­भि­न्ने सु­त­रां ना­घ­ट­ना । न च भि­न्ना­व् अ­र्थौ के­न­चि­द् अ­का­र्य­का­र­ण­भा­वे­न यो­गा­द् अ­का­र्य- का­र­ण­भू­तौ स्या­तां सं­बं­ध­वि­धि­प्र­सं­गा­त् । त­द् ए­वं न ता­त्त्वि­को ऽ­र्थो ना­म का­र्य­का­र­ण­भा­वो व्य­व­ति­ष्ठ­ते ऽ­का­र्य- १­०का­र­ण­भा­व­व­त् । स्व­स्व­भा­व­व्य­व­स्थि­ता­र्था­न् वि­हा­य ना­न्यः क­श्चि­द् अ­का­र्य­का­र­ण­भा­वो स्त्व् इ­ति । त­था व्य­व­हा­र­स् तु क­ल्प­ना­मा­त्र­नि­र्मि­त ए­व का­र्य­का­र­ण­व्य­व­हा­र­व­द् इ­ति चे­त् त­र्हि वा­स्त­व ए­व का­र्य­का­र­ण­भा­वो ऽ­का­र्य­का­र­ण- भा­व­व­त् । के­व­लं त­द्व्य­व­हा­रो वि­क­ल्प­श­ब्द­ल­क्ष­णो वि­क­ल्प­नि­र्मि­त इ­ति कि­म् अ­नि­ष्टं । व­स्तु­रू­प­यो­र् अ­पि का­र्य- का­र­ण­भा­वे त­यो­र् अ­भा­वो व­स्तु­त्वे­ति न तु यु­क्तं­, व्या­घा­ता­त् क्व­चि­न् नी­ले­त­र­त्वा­भा­व­व­त् । त­तो य­दि कु­त­श्चि­त् प्र- मा­णा­त् का­र्य­का­र­ण­भा­वः प­र­मा­र्थ­तः के­षां­चि­द् अ­र्था­नां सि­ध्ये­त् त­दा त­त ए­व का­र्य­का­र­ण­भा­वो पि प्र­ती­ते­र् अ- १­५वि­शे­षा­त् त­थै­व हि ग­वा­दी­ना­म् अ­सा­ध्य­सा­ध­न­भा­वः प­र­स्प­र­म् अ­त­द्भा­व­भा­वि­त्व­प्र­ती­ते­र् व्य­व­ति­ष्ठ­ते । त­था­ग्नि­धू­मा- दी­नां सा­ध्य­सा­ध­न­भा­वो पि त­द्भा­व­भा­वि­त्व­प्र­ती­ते­र् बा­ध­का­भा­वा­त् । न­न्व् अ­क­स्मा­द् अ­ग्निं धू­मं वा के­व­लं प­श्य­तः का­र­ण­त्वं का­र्य­त्वं वा किं न प्र­ति­भा­ती­ति चे­त् किं पु­न­र् अ­का­र­ण­त्व­म् अ­का­र्य­त्वं वा प्र­ति­भा­ति । सा­ति­श­य- सं­वि­दां प्र­ति­भा­त्य् ए­वे­ति चे­त्­, का­र­ण­त्वं का­र्य­त्वं वा त­त्र ते­षां न प्र­ति­भा­ती­ति को­श­पा­नं वि­धे­यं । अ­स्म­दा­दी­नां तु त­द­प्र­ति­भा­स­नं त­था नि­श्च­या­नु­प­प­त्तेः क्ष­ण­क्ष­या­दि­व­त् । त­थो­भ­य­त्र स­मा­नं । य­थै­व हि २­०त­द्भा­व­भा­वि­त्वा­न­ध्य­व­सा­यि­नां न क्व­चि­त् का­र्य­त्व­का­र­ण­त्व­नि­श्च­यो स्ति त­था स्व­य­म् अ­त­द्भा­व­भा­वि­त्व­व्य­व­सा­यि- ना­म् अ­का­र्य­का­र­ण­त्व­नि­श्च­यो पि प्र­ति­नि­य­त­सा­म­ग्री­सा­पे­क्ष­क­त्वा­द् व­स्तु­ध­र्म­नि­श्च­य­स्य । न हि स­र्व­त्र स­मा­न­सा­म­ग्री- प्र­भा­वो नि­र्ण­य­स् त­स्यां­त­रं­ग­ब­हि­रं­ग­सा­म­ग्री­वै­चि­त्र्य­द­र्श­ना­त् । धू­मा­दि­ज्ञा­न­सा­म­ग्री­मा­त्रा­त् त­त्का­र्य­त्वा­दि­नि­श्च­या- नु­त्प­त्तेः न का­र्य­त्वा­दि धू­मा­दि­स्व­रू­प­म् इ­ति चे­त् त­र्हि क्ष­णि­क­त्वा­दि­र् अ­पि त­त्स्व­रू­पं मा भू­त् त­त ए­व क्ष­णि­क­त्वा- भा­वे व­स्तु­त्व­म् ए­व न स्या­द् इ­ति चे­त् का­र्य­त्व­का­र­ण­त्वा­भा­वे पि कु­तो व­स्तु­त्वं स्व­र­शृं­ग­व­त् । स­र्व­था­प्य् अ­का­र्य- २­५का­र­ण­स्य व­स्तु­त्वा­नु­प­प­त्तेः कू­ट­स्थ­व­त् । क्ष­णि­कै­कां­त­व­द् वा वि­शे­षा­सं­भ­वा­त् । न­नु च स­द् अ­पि का­र्य­त्वं का­र­ण­त्वं वा व­स्तु­त्व­स्व­रू­पं न सं­बं­धो ऽ­द्वि­ष्ठ­त्वा­त् । का­र्य­त्वं का­र­णे हि न व­र्त­ते का­र­ण­त्वं वा का­र्ये ये­न द्वि­ष्ठं भ­वे­त् । का­र्य­का­र­ण­भा­व­स् त­यो­र् ए­को व­र्त­मा­नः सं­बं­ध इ­ति चे­न् न­, त­स्य का­र्य­का­र­णा­भ्यां भि­न्न­स्या- प्र­ती­तेः । स­तो पि प्र­त्ये­क­प­रि­स­मा­प्त्या त­त्र वृ­त्तौ त­स्या­ने­क­त्वा­प­त्तेः । ए­क­दे­शे­न वृ­त्तौ सा­व­य­व­त्वा­नु­ष­क्तेः स्वा­व­य­वे­ष्व् अ­पि वृ­त्तौ प्र­कृ­त­प­र्य­नु­यो­ग­स्य त­द­व­स्थ­त्वा­द् अ­न­व­स्था­ना­व­ता­रा­त् । का­र्य­का­र­णां­त­रा­ले त­स्यो­प­लं­भ- ३­०प्र­सं­गा­च् च ता­भ्यां त­स्या­भे­दे पि क­थ­म् ए­क­त्वं भि­न्ना­भ्या­म् अ­भि­न्न­स्या­भि­न्न­त्व­वि­रो­धा­त् । स्व­य­म् अ­भि­न्न­स्या­पि भि­न्ना­र्थै­स् ता­दा­त्म्ये प­र­मा­णो­र् ए­क­स्य स­क­ला­र्थै­स् ता­दा­त्म्य­प्र­सं­गा­द् ए­क­प­र­मा­णु­मा­त्रं ज­ग­त् स्या­त् स­क­ल­ज­ग­त्स्व­रू­पो वा प­र­मा­णु­र् इ­ति भे­दा­भे­दै­कां­त­वा­दि­नो­र् उ­प­लं­भः स्या­द्वा­दि­न­स् त­था­न­भ्यु­प­ग­मा­त् । का­र्य­का­र­ण­भा­व­स्य हि सं­बं­ध­स्या- बा­धि­त­त­था­वि­ध­प्र­त्य­या­रू­ढ­स्य स्व­सं­बं­धि­नो वृ­त्तिः क­थं­चि­त् ता­दा­त्म्य­म् ए­वा­ने­कां­त­वा­दि­नो­च्य­ते । स्वा­का­रे­षु ज्ञा­न­वृ­त्ति­व­त् कु­तो ने­क­सं­बं­धि­ता­दा­त्म्ये का­र्य­का­र­ण­भा­व­स्य सं­बं­ध­स्यै­क­त्वं न वि­रु­ध्य­ते इ­ति चे­त्­, ना­ना­का­र- ३­५ता­दा­त्म्ये ज्ञा­न­स्यै­क­त्वं कु­तो न वि­रु­ध्य­ते­? त­द­श­क्य­वि­वे­च­न­त्वा­द् इ­ति चे­त् त­त ए­वा­न्य­त्रा­पि का­र्य­का­र­ण- १­५­१यो­र् हि द्र­व्य­रू­प­त­यै­क­त्वा­त् का­र्य­का­र­ण­भा­व­स्यै­क­त्व­म् उ­च्य­ते न च त­स्य श­ब्दे वि­वे­च­न­त्वं मृ­द्द्र­व्या­त् कु­शू­ल- घ­ट­यो­र् हे­तु­फ­ल­भा­वे­नो­प­ग­त­यो­र् द्र­व्यां­त­रं ने­तु­म् अ­श­क्तेः । क्र­म­भु­वोः प­र्या­य­यो­र् ए­क­द्र­व्य­प्र­त्या­स­त्ते­र् उ­पा­दा­नो­पा­दे­य- त्व­स्य व­च­ना­त् । न चै­वं­वि­धः क­र्य­का­र­ण­भा­वः सि­द्धां­त­वि­रू­द्धः स­ह­का­रि­का­र­णे­न का­र्य­स्य क­थं य­त् स्या­द् ए­क­द्र­व्य­प्र­त्या­स­त्ते­र् अ­भा­वा­द् इ­ति चे­त् का­ल­प्र­त्या­स­त्ति­वि­शे­षा­त् त­त्सि­द्धिः । य­द् अ­नं­त­रं हि य­द् अ­व­श्यं भ­व­ति ०­५त­त् त­स्य स­ह­का­रि­का­र­ण­म् इ­त­र­त्का­र्य­म् इ­ति प्र­ती­तं । न चे­दं स­ह­का­रि­त्वं क्व­चि­द् भा­व­प्र­त्या­स­त्तिः क्षे­त्र­प्र­त्या- स­त्ति­र् वा नि­य­मा­भा­वा­त् । नि­क­ट­दे­श­स्या­पि च­क्षु­षो रू­प­ज्ञा­नो­त्प­त्तौ स­ह­का­रि­त्व­द­र्श­ना­त् । सं­दं­श­का­दे­श् चा- सु­व­र्ण­स्व­भा­व­स्य सौ­व­र्ण­क­ट­को­त्प­त्तौ य­दि पु­न­र् या­व­त्क्षे­त्रं य­द्य् अ­स्यो­त्प­त्तौ स­ह­का­रि दृ­ष्टं य­था­भा­वं च त­त् ता­व­त्क्षे­त्रं त­था­भा­व­म् ए­व स­र्व­त्रे­ति नि­य­ता क्षे­त्रा­भा­व­प्र­त्या­स­त्तिः स­ह­का­रि­त्वं का­ये नि­ग­द्य­ते त­दा न दो­षो वि­रो­धा- भा­वा­त् । त­द् ए­वं व्य­व­हा­र­न­य­स­मा­श्र­य­णे का­र्य­का­र­ण­भा­वो द्वि­ष्ठः सं­बं­धः सं­यो­ग­स­म­वा­या­दि­व­त्प्र­ती­ति­सि­द्ध- १­०त्वा­त् पा­र­मा­र्थि­क ए­व न पु­नः क­ल्प­ना­रो­पि­तः स­र्व­था­प्य् अ­न­व­द्य­त्वा­त् । सं­ग्र­ह­र्जु­सू­त्र­न­या­श्र­य­णे तु न क­स्य- चि­त् क­श्चि­त् सं­बं­धो न्य­त्र क­ल्प­ना­मा­त्रा­त् इ­ति स­र्व­म् अ­वि­रू­द्धं । न चा­त्र सा­ध्य­सा­ध­न­भा­व­स्य व्य­व­हा­र­न­या­द् आ- श्र­य­णे क­थं­चि­द् अ­सं­भ­व इ­ति सू­क्तं सा­ध­न­त्व­म् अ­धि­ग­म्य­म् अ­र्था­नां त­द­प­ल­पं­तो ऽ­स­दु­क्त­य ए­व इ­त्य् आ­ह­;­ — मो­क्षा­दि­सा­ध­ना­भ्या­सा­भा­वा­स­क्ते­स् त­द­र्थि­ना­म् । त­त्रा­वि­द्या­वि­ला­से­ष्टौ क्व मु­क्तिः पा­र­मा­र्थि­की ॥ १­४ ॥ सं­वि­च् चे­त् सं­वि­द् ए­वे­त्य् अ­दो­षः सा य­द्य् अ­सा­ध­ना । नि­त्या स्या­द् अ­न्य­था सि­द्धं सा­ध­नं प­र­मा­र्थ­तः ॥ १­५ ॥ १­५नि­त्य­स­र्व­ग­ते­ष्व् इ­ष्टौ त­स्याः सं­वि­त्त्य­सं­भ­वा­त् । क्व व्य­व­स्था­प­ना­नं­श­क्ष­णि­क­ज्ञा­न­त­त्त्व­व­त् ॥ १­६ ॥ न हि क्ष­णि­का­नं­श­सं­वे­द­नं स्व­तः प्र­ति­भा­स­ते स­र्व­स्य भ्रां­त्य­भा­वा­नु­षं­गा­त् । त­द्व­न्नि­त्यं स­र्व­ग­तं ब्र­ह्मे­ति न त­त्सं­वे­द­न­म् ए­व मु­क्तिः पा­र­मा­र्थि­की यु­क्ता­, त­तः स­क­ल­क­र्म­वि­प्र­मो­क्षो मु­क्ति­र् उ­र­री­क­र्त­व्या । सा बं­ध­पू­र्वि- के­ति ता­त्त्वि­को बं­धो भ्यु­प­गं­त­व्यः त­योः स­सा­ध­न­त्वा­त् । अ­न्य­था का­दा­चि­त्क­त्वा­यो­गा­त् सा­ध­नं ता­त्त्वि­क- म् अ­भ्यु­प­गं­त­व्यं न पु­न­र् अ­वि­द्या­वि­ला­स­मा­त्र­म् इ­ति सू­क्तं सा­ध­न­म् अ­धि­ग­म्य­म् ॥ २­०आ­धा­रा­धे­य­भा­व­स्य प­दा­र्था­ना­म् अ­यो­ग­तः । त­त्त्व­तो वि­द्य­ते ना­धि­क­र­णं किं­चि­द् इ­त्य् अ­स­त् ॥ १­७ ॥ स्फु­टं द्र­व्य­गु­णा­दी­ना­म् आ­धा­रा­धे­य­ता­ग­तेः । प्र­सि­द्धि­बा­धि­त­त्वे­न त­द­भा­व­स्य स­र्व­था ॥ १­८ ॥ न हि द्र­व्य­म् अ­प्र­सि­द्धं गु­णा­द­यो वा प्र­त्य­भि­ज्ञा­ना­दि­प्र­त्य­ये­ना­बा­धि­ते­न त­न्नि­रू­प­णा­त् । ना­प्य् आ­धा­रा­धे­य­ता द्र­व्य­गु­ण­दी­ना­म् अ­प्र­सि­द्धा य­तः स­र्व­था­धि­क­र­ण­म् अ­स­द् इ­ति प­क्षः प्र­सि­द्धि­बा­धि­तो न स्या­त् । हे­तु­श् चा­सि­द्धः प­दा­र्था­ना­म् आ­धा­रा­धे­य­भा­व­स्य वि­चा­र्य­मा­ण­स्या­यो­गा­द् इ­ति । स्था­ल्यां द­धि प­टे रू­प­म् इ­ति त­त्प्र­त्य­य­स्य नि­र्बा- २­५ध­स्य त­त्सा­ध­न­त्वा­त् का­र्य­का­र­ण­भा­व­वि­शे­ष­स्य सा­ध­को यं प्र­त्य­य इ­ति चे­त् स ए­वा­धा­रा­धे­य­भा­वो स्तु । सां­वृ­तो सा­व् इ­ति चे­त् न­, का­र्य­का­र­ण­भा­व­स्य ता­त्त्वि­क­स्य सा­धि­त­त्वा­त् । त­द्वि­शे­ष­स्य ता­त्त्वि­क­त्व­सि­द्धेः । क­थं त­र्हि गु­णा­दी­नां द्र­व्या­धा­र­त्वे द्र­व्य­स्या­प्य् अ­न्या­धा­र­त्वं न स्या­द् य­तो ऽ­न­व­स्था नि­वा­र्ये­त । ते­षां वा द्र­व्या­ना- धा­र­त्व­प्र­स­क्ति­र् इ­ति चे­त्­ — ना­न­व­स्था­प्र­सं­गो त्र व्यो­म्नः स्वा­श्र­य­ता­स्थि­तेः । स­र्व­लो­का­श्र­य­स्यां­त­वि­ही­न­स्य स­मं­त­तः ॥ १­९ ॥ ३­०स्वा­श्र­यं व्यो­म­, स­मं­त­तो ṃ­त­वि­ही­न­त्वा­न्य­था­नु­प­प­त्तेः । स­मं­त­तो ṃ­त­वि­ही­नं त­त् स­क­ला­स­र्व­ग­ता­र्था­भा­व­स्व­भा­व­त्वे स­त्य् ए­क­द्र­व्य­रू­प­त्वा­त् । रू­पा­दि­प­र­मा­णू­नां र­सा­दि­प­र­मा­णु­भा­व­रू­प­त्वा­द् अ­वि­रो­ध इ­ति चे­त् ते त­र्हि रू­प­र- सा­दि­प­र­मा­ण­वः स­र्वे स­कृ­त्प­र­स्प­रं सं­सृ­ष्टा व्य­व­हि­ता वा स्युः ? न ता­व­त् सं­सृ­ष्टाः का­र्त्स्न्ये­नै­क­दे­शे­न वा सं­स­र्ग­स्य स्व­यं नि­रा­क­र­णा­त् । व्य­व­हि­त­त्वे तु ते­षा­म् अ­नं­ता­ना­म् अ­नं­त­प्र­दे­शं व्य­व­धा­य­कं किं­चि­द् उ­र­री­क­र्त­व्यं त­द् ए­व व्यो­म ते­षा­म् अ­भा­वे । इ­ति सि­द्धं स­क­ला­स­र्वा­ग­ता­र्था­भा­व­स्व­भा­व­त्वं व्यो­म्नः । न च त­स्या­नं­ताः प्र­दे­शाः १­५­२प­र­स्प­र­म् ए­क­शो व्य­व­हि­ता य­त­स् त­द्व्य­व­धा­य­कां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था क­थं­चि­द् ए­क­द्र­व्य­ता­दा­त्म्ये­ना­व्य­व­हि­त­त्वा­त् अ­न्य­था त­द­व्य­व­धा­ना­यो­गा­त् । भ­वि­त­व्यं वा व्य­व­धा­ने­न ते­षां प्र­सि­द्ध­स­त्त्वा­नां व्य­व­धा­ने न­व­स्था­ना­त् । ये­न चै­के­न द्र­व्ये­ण ते­षां क­थं­चि­त् ता­दा­त्म्यं त­तो व्यो­मे­ति त­स्यै­क­द्र­व्य­त्व­सि­द्धि­र् इ­ति ना­सि­द्धं व्यो­म्नो ग­त­त्त्व- सा­ध­नं । त­त­स् त­द­नं­तं स­र्व­लो­का­धि­क­र­ण­म् इ­ति ना­न­व­स्था त­दा­धा­रा­न्त­रा­नु­प­प­त्तेः ॥ ०­५व्यो­म­व­त्स­र्व­भा­वा­नां स्व­प्र­ति­ष्ठा­नु­षं­ज­नं । क­र्तुं नै­कां­त­तो यु­क्तं स­र्व­ग­त्वा­नु­षं­ग­व­त् ॥ २­० ॥ नि­श्च­य­न­या­त् स­र्वे भा­वाः स्व­प्र­ति­ष्ठा इ­ति यु­क्तं न पु­नः स­र्व­था व्यो­म­व­त् ते­षां स­र्व­ग­त­त्वा­मू­र्त­त्वा­दि­प्र­सं­ग- स्या­पि दु­र्नि­वा­र­त्वा­त् । स­र्व­द्र­व्या­णां स­र्व­ग­त­त्वे को दो­ष इ­ति चे­त् प्र­ती­ति­वि­रो­ध ए­वा­मू­र्त­त्वा­द् इ­ति व­क्ष्या­मः । प्र­ती­त्य­ति­क्र­मे तु का­र­णा­भा­वा­त् स­र्व­म् अ­स­मं­ज­सं मा­न­म् ए­यं प्र­ला­प­मा­त्र­म् उ­पे­क्ष­णी­यं स्या­द् इ­ति य­था- प्र­ती­ति­सि­द्ध­म् अ­धि­क­र­ण­म् अ­धि­ग­म्य­म् अ­र्था­ना­म् ॥ १­०अ­स्थि­र­त्वा­त् प­दा­र्था­नां स्थि­ति­र् नै­वा­स्ति ता­त्त्वि­की । क्ष­णा­दू­र्ध्व­म् इ­ती­च्छं­ति के­चि­त् त­द् अ­पि दु­र्घ­ट­म् ॥ २­१ ॥ नि­र­न्व­य­क्ष­यै­कां­ते सं­ता­ना­द्य­न­व­स्थि­तेः । पु­ण्य­पा­पा­द्य­नु­ष्ठा­ना­भा­वा­स­क्ते­र् नि­रू­प­णा­त् ॥ २­२ ॥ सं­वृ­त्या सं­ता­न­स­मु­दा­य­सा­ध­र्म्या­त् प्रे­त्य­भा­वा­नां पु­ण्य­पा­प­मु­क्ति­मा­र्गा­नु­ष्ठा­न­स्य चा­भ्यु­प­ग­मा­त् प­र­मा­र्थ- त­स् त­द­भा­वा­स­क्ति­र् ना­नि­ष्टे­ति चे­त्­, कि­म् इ­दा­नीं सं­वे­द­ना­द्वै­त­म् अ­स्तु प­र­मा­र्थं स­त् नि­र­न्व­य­वि­न­श्व­रा­णा­म् ए­क­क्ष­ण- स्थि­ती­नां ना­ना­प­दा­र्था­ना­म् अ­नु­भ­वा­त् । त­द् अ­पि ने­ति चे­त् त­र्हि इ­ष्टं सं­ता­ना­दि स­र्वं नि­रं­कु­श­त्वा­त् त­च् च नि­र­न्व- १­५य­क्ष­यै­कां­ते सं­वृ­त्त्या­पि न स्या­त् । त­था च नि­रू­पि­तं "­सं­ता­नः स­मु­दा­य­श् च सा­ध­र्म्यं च नि­रं­कु­शः । प्रे­त्य- भा­व­श् च त­त् स­र्वं न स्या­द् ए­क­त्व­नि­ह्न­वे ॥ " इ­ति । न­नु च बी­जां­कु­रा­दी­ना­म् ए­क­त्वा­भा­वे पि सं­ता­नः सि­द्ध­स् ति- ला­दी­नां स­मु­दा­य­सा­ध­र्म्यं च त­द्व­त् स­र्व­त्र त­त्सि­द्धौ कि­म् ए­क­त्वे­ने­ति चे­न् न­, स­र्व­बी­जां­कु­रा­दी­ना­म् ए­क­सं­ता­न- त्वा­प­त्तेः­, स­क­ल­ति­ला­दी­नां वा स­मु­दा­य­सा­ध­र्म्य­प्र­स­क्तेः । प्र­त्या­स­त्ते­र् वि­शे­षा­त् के­षां­चि­द् ए­व सं­ता­नः स­मु­दा­यः सा­ध­र्म्यं च वि­शि­ष्ट­म् इ­ति चे­त्­, स को न्यो ऽ­न्य­त्रै­क­द्र­व्य­क्षे­त्र­भा­व­प्र­त्या­स­त्ते­र् इ­ति ना­न्व­य­नि­ह्न­वो यु­क्तः । २­०न ह्य् अ­व्य­भि­चा­री का­र्य­का­र­ण­भा­वः सं­ता­न­नि­य­म­हे­तुः­, सु­ग­ते­त­र­चि­त्ता­ना­म् ए­क­सं­ता­न­त्व­प्र­सं­गा­द् इ­ति स­म­र्थि­तं प्रा­क् । ना­प्य् ए­क­सा­म­ग्र्य­धी­न­त्वं स­मु­दा­यै­क­त्व­नि­य­म­नि­बं­ध­नं धू­में­ध­न­वि­का­रा­दि­रू­पा­दी­नां ना­ना­स­मु­दा­या­ना- म् ए­क­स­मु­दा­य­त्वा­नु­षं­गा­त् प्र­ती­त­मा­तु­लिं­ग­रू­पा­दि­व­त् । ए­ते­न स­मा­न­का­ल­त्वं त­न्नि­मि­त्त­म् इ­ति प्र­त्यु­क्तं­, ए­क- द्र­व्या­धि­क­र­ण­त्वं तु स­ह­भु­वा­म् ए­क­स­मु­दा­य­त्व­व्य­व­स्था­हे­तु­र् इ­ति स­त्य् ए­वा­न्वि­ते द्र­व्ये ति­ला­दि­रू­पा­दि­स­मु­दा­यै- क­त्व­नि­य­मः सा­ध­र्म्यं । न पु­न­र् ना­ना­द्र­व्या­णां स­मा­न­हे­तु­क­त्वा­द् इ­ति वा­र्ता­मा­त्रं­, वि­स­दृ­श­हे­तू­ना­म् अ­पि ब­हु­लं २­५सा­ध­र्म्य­द­र्श­ना­त् । र­ज­त­शु­क्ति­का­दि­व­त् स­मा­न­प­रि­णा­म­स­त्त्वा­त् सा­ध­र्म्ये भा­व­प्र­त्या­स­त्ति­वि­शे­षा­द् ए­व सा­ध­र्म्यं । न च स­मा­न­प­रि­णा­मो ना­ना प­रि­णा­मि­द्र­व्या­भा­वे सं­भ­व­ती­ति न त­द्वा­दि­ना­म् ए­क­द्र­व्या­प­ह्न­वः श्रे­या­न् । प्रे­त्य­भा­वः क­थ­म् ए­क­त्वा­भा­वे न स्या­द् इ­ति चे­त् त­स्य मृ­त्वा पु­न­र् भ­व­न­ल­क्ष­ण­त्वा­त् । सं­ता­न­स्यै­व मृ­त्वा पु­न­र् भ­व­नं न पु­न- र् द्र­व्य­स्ये­ति चे­न् न­, सं­ता­न­स्यै­क­द्र­व्या­भा­वे नि­य­मा­यो­ग­स्य प्र­ति­पा­द­ना­त् । क­थं­चि­द् ए­क­द्र­व्या­त्म­नो जी­व­स्य प्रे­त्य- भा­व­सि­द्धेः । पु­ण्य­पा­पा­द्य­नु­ष्ठा­नं पु­न­र् अ­पि सं­वा­ह­क­र्तृ­क्रि­या­फ­ला­नु­भ­वि­तृ­ना­ना­त्वे कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­स­क्ते- ३­०र् दू­रो­त्सा­रि­त­म् ए­व । त­त्सं­ता­नै­क्ये चै­क­द्र­व्य­त्व­स्य सि­द्धे­र् न नि­र­न्व­य­क्ष­यै­कां­त­स् त­द्वा­दि­भि­र् अ­भ्यु­प­गं­त­व्यः । त­तः स­र्व­था सं­ता­ना­द्यु­प­ग­मे द्र­व्य­स्य का­लां­त­र­स्था­यि­नः प्र­सि­द्धे­र् न क्ष­णा­द् ऊ­र्ध्व­म् अ­स्थि­तिः प­दा­र्था­ना­म् ॥ य­था चै­क­क्ष­ण­स्था­यी भा­वो हे­तोः स­मु­द्भ­वे­त् । त­था­ने­क­क्ष­ण­स्था­यी कि­न् न लो­के प्र­ती­य­ते ॥ २­३ ॥ न­नु प्र­थ­मे क्ष­णे य­था­र्था­नां क्ष­ण­द्व­य­स्था­स्नु­ता त­था द्वि­ती­ये पी­ति न क­दा­चि­द् वि­ना­शः स्या­द् अ­न्य­था सै­व क्ष­ण­स्थि­तिः प्र­ति­क्ष­णं स्व­भा­वा­त् त­तो न का­लां­त­र­स्था­यी भा­वो हे­तोः स­मु­द्भ­व­न् प्र­ती­य­ते ऽ­न्य­त्र वि­भ्र­मा­द् इ­ति १­५­३न मं­त­व्यं­, क्ष­ण­क्ष­य­स्था­यि­नां तृ­ती­या­दि­क­क्ष­ण­स्था­यि­त्व­वि­रो­धा­त् । प्र­थ­म­क्ष­णे द्वि­ती­य­क्ष­णा­पे­क्षा­या­म् इ­व द्वि­ती­य­क्ष­णे प्र­थ­म­क्ष­णा­पे­क्षा­यां क्ष­ण­द्व­य­स्था­स्नु­त्वा­वि­शे­षा­त् प्र­ति­क्ष­णं स्व­भा­व­भे­दा­नु­प­प­त्तेः का­लां­त­र­स्था­यि­त्व- सि­द्धेः । न­नु च प्र­थ­म­क्ष­णे द्वि­ती­य­क्ष­णा­पे­क्षं क्ष­ण­द्व­य­स्था­यि­त्व­म् अ­न्य­द् ए­व­, द्वि­ती­य­क्ष­णे प्र­थ­म­क्ष­णा­पे­क्षा­त् त­तो स्त्य् ए­व प्र­ति­क्ष­णं स्व­भा­व­भे­दो ऽ­स­त्तः क्ष­ण­मा­त्रा­स्थि­तिः सि­द्ध्ये­त् स­र्वा­र्था­ना­म् इ­ति व­दं­तं प्र­त्या­ह­;­ — ०­५क्ष­ण­मा­त्र­स्थि­तिः सि­द्धै­व­र्जु­सू­त्र­न­या­द् इ­ह । द्र­व्या­र्थि­क­न­या­द् ए­व सि­द्धा का­लां­त­र­स्थि­तिः ॥ २­४ ॥ न हि व­य­मृ­जु­सू­त्र­न­या­त् प्र­ति­क्ष­ण­स्व­भा­व­भे­दा­त् क्ष­ण­मा­त्र­स्थि­तिं प्र­ती­क्ष­या­मः त­तः का­लां­त­र­स्थि­ति­वि­रो- धा­त् । के­व­लं य­था­र्जु­सू­त्रा­त् क्ष­ण­स्थि­ति­र् ए­व भा­वः स्व­हे­तो­रू­त्प­न्न­स् त­था द्र­व्या­र्थि­क­न­या­त् का­लां­त­र­स्थि­ति­र् ए­वे­ति प्र­ति­च­क्ष्म­हे स­र्व­था­प्य् अ­बा­धि­त­प्र­त्य­या­त् त­त्सि­द्धि­र् इ­ति स्थि­ति­र् अ­धि­ग­म्या ॥ वि­श्व­म् ए­कं स­दा­का­रा­वि­शे­षा­द् इ­त्य् अ­सं­भ­वि । वि­धा­नं वा­स्त­वं व­स्तु­न्य् ए­वं के­चि­त् प्र­ला­पि­नः ॥ २­५ ॥ १­०स­दा­का­रा­वि­शे­ष­स्य ना­ना­र्था­ना­म् अ­प­ह्न­वे । सं­भ­वा­भा­व­तः सि­द्धे वि­धा­न­स्यै­व त­त्त्व­तः ॥ २­६ ॥ स­र्व­म् ए­कं स­द­वि­शे­षा­द् इ­ति वि­रु­द्धं सा­ध­नं­, ना­ना­र्था­भा­वे स­द­वि­शे­ष­स्या­नु­प­प­त्ते­स् त­स्या­भे­द­नि­ष्ठ­त्वा­त् । न­नु च स­दे­क­त्वं स­द­वि­शे­षो न त­त्सा­ध­र्म्यं य­तो वि­रू­द्धं सा­ध­ये­द् इ­ति चे­न् न­, त­स्य सा­ध्य­स­म­त्वा­त् । को हि स­द् ए­क­म् इ­च्छ­त् स­र्व­म् ए­कं ने­च्छे­त् । य­दि पु­नः स­त्ता­वि­शे­षा­भा­वा­द् इ­ति हे­तु­स् त­दा­प्य् अ­सि­द्धं­, स­द्घ­टः स­त्प­ट इ­ति वि­शे­ष­स्य प्र­ती­तेः । मि­थ्ये­यं प्र­ती­ति­र् घ­टा­दि­वि­शे­ष­स्य स्व­प्ना­दि­व­द्व्य­भि­चा­रा­द् इ­ति चे­न् न­, स­त्ता- १­५द्वै­ते स­म्य­ङ्मि­थ्या­प्र­ती­ति­वि­शे­ष­स्या­सं­भ­वा­त् सं­भ­वे वा त­द्व­द् अ­न्य­त्र त­त्सं­भ­वः क­थं ना­नु­म­न्य­ते ? मि­थ्या- प्र­ती­ते­र् अ­वि­द्या­त्वा­द् अ­वि­द्या­या­श् च नी­रू­प­त्वा­न् न सा स­न्मा­त्र­प्र­ती­ते­र् द्वि­ती­या य­तो भे­दः सि­द्ध्ये­त् इ­ति चे­न् न­, व्या­घा­ता­त् । प्र­ती­ति­र् हि स­र्वा स्व­यं प्र­ति­भा­स­मा­न­रू­पा सा क­थं नी­रू­पा स्या­त् । ग्रा­ह्य­रू­पा­भा­वा­न् नी­रू­पा मि­थ्या­प्र­ती­ति­र् इ­ति चे­त् त­र्हि ग्रा­ह्य­रू­प­स­हि­ता स­म्य­क् प्र­ती­ति­र् इ­ति त­द्वि­शे­ष­सि­द्धेः । स­म्य­क्प्र­ती­ति­र् अ­पि ग्रा­ह्य- रू­प­र­हि­ते­ति चे­त् क­थ­म् इ­दा­नीं स­त्ये­त­र­प्र­ती­ति­व्य­व­स्था ? य­थै­व हि स­न्मा­त्र­प्र­ती­तिः स्व­रू­प ए­वा­व्य­भि- २­०चा­रा­त् स­त्या त­था भे­द­प्र­ती­ति­र् अ­पि । य­था वा सा ग्रा­ह्या­भा­वा­द् अ­स­त्या त­था स­न्मा­त्र­प्र­ती­ति­र् अ­पी­ति न वि­द्या- वि­द्या­वि­भा­गं बु­द्ध्या­म­हे न्य­त्र क­थं­चि­द् भे­द­वा­दा­त् । त­तो न स­न्मा­त्रं त­त्त्व­तः सि­द्धं सा­ध­ना­घ­ट­ना­द् इ­ति वि­धा­न­स्यै­व ना­ना­र्था­श्र­य­स्य सि­द्धे­स् त­द­धि­ग­म्य­म् ए­व नि­र्दे­शा­दि­व­त् ॥ त­द् ए­वं मा­न­तः सि­द्धै­र् नि­र्दे­शा­दि­भि­र् अं­ज­सा । यु­क्तं जी­वा­दि­षू­क्ते­षु नि­रू­प­ण­म् अ­सं­श­य­म् ॥ २­७ ॥ न हि प्र­मा­ण­न­या­त्म­भि­र् ए­व नि­र्दे­शा­दि­भि­र् जी­वा­दि­षु भा­व­सा­ध­नो धि­ग­मः क­र्त­व्य इ­ति यु­क्तं त­द्वि­ष­यै­र् अ­पि २­५नि­र्दि­श्य­मा­न­त्वा­दि­भिः का­र्त्स्न्यै­क­दे­शा­र्पि­तैः क­र्म­सा­ध­न­स्या­धि­ग­म­स्य क­र­णा­त् ते­षा­म् उ­क्त­प्र­मा­ण­सि­द्ध­त्वा­द् इ­ति व्य­व­ति­ष्ठ­ते ॥ य­था­ग­म­म् उ­दा­हा­र्या नि­र्दे­ष्ट­व्या­द­यो बु­धैः । नि­श्च­य­व्य­व­हा­रा­भ्यां न­या­भ्यां मा­न­तो पि वा ॥ २­८ ॥ नि­श्च­य­न­य ए­वं­भू­तः व्य­व­हा­र­न­यो ऽ­शु­द्ध­द्र­व्या­र्थि­क­स् ता­भ्यां नि­र्दे­ष्ट­व्या­द­यो य­था­ग­म­म् उ­दा­ह­र्त­व्या वि­क­ला- दे­शा­त् प्र­मा­ण­त­श् च स­क­ला­दे­शा­त् । त­द् य­था । नि­श्च­य­न­या­द् अ­ना­दि­पा­रि­णा­मि­क­चै­त­न्य­ल­क्ष­ण­जी­व­त्व­प­रि­ण­तो ३­०जी­वः व्य­व­हा­रा­दौ­प­श­मि­का­दि­भा­व­च­तु­ष्ट­य­स्व­भा­वः­, नि­श्च­य­तः स्व­प­रि­णा­म­स्य व्य­व­हा­र­तः स­र्वे­षां­, नि­श्च- य­तो जी­व­त्व­सा­ध­नः व्य­व­हा­रा­दौ­प­श­मि­का­दि­भा­व­सा­ध­न­श्च­, नि­श्च­य­तः स्व­प्र­दे­शा­धि­क­र­णो व्य­व­हा­र­तः श­री­रा­द्य­धि­क­र­णः­, नि­श्च­य­तो जी­व­न­स­म­य­स्थि­तिः व्य­व­हा­र­तो द्वि­स­म­या­दि­स्थि­ति­र् अ­ना­द्य­वा­स­न­स्थि­ति­र् वा­, नि­श्च­य­तो नं­त­वि­धा­न ए­व व्य­व­हा­र­तो ना­र­का­दि­सं­ख्ये­या­सं­ख्ये­या­नं­त­वि­धा­न­श् च । प्र­मा­ण­त­स् त­दु­भ­य­न­य- प­रि­च्छि­त्ति­रू­प­स­मु­दा­य­स्व­भा­व इ­त्या­द­यो जी­वा­दि­ष्व् अ­प्य् आ­ग­मा­वि­रो­धा­न् नि­र्दे­शा­दी­ना­म् उ­दा­ह­र­ण­म् अ­व­गं­त­व्य­म् ॥ १­५­४न के­व­लं नि­र्दे­शा­दी­ना­म् अ­धि­ग­म­स्त­त्त्वा­र्था­नां किं त­र्हि­;­ — स­त्सं­ख्या­क्षे­त्र­स्प­र्श­न­का­लां­त­र­भा­वा­ल्प­ब­हु­त्वै­श् च ॥  ॥ स्वा­र्थो ऽ­धि­ग­मो ज्ञा­ना­त्म­कैः­, प­रा­र्थः श­ब्दा­त्म­कैः क­र्त­व्य इ­ति घ­ट­ना­त् ॥ न­नु पू­र्व­सू­त्र ए­वा­धि­ग­म­स्य हे­तोः प्र­ति­पा­दि­त­त्वा­त् किं चि­की­र्षु­र् इ­दं सू­त्र­म् अ­ब्र­वी­त् इ­ति चे­त्­;­ — ०­५स­दा­दि­भिः प्र­पं­चे­न त­त्त्वा­र्था­धि­ग­मं मु­निः । सं­दि­द­र्श­यि­षुः प्रा­ह सू­त्रं शि­ष्या­नु­रो­ध­तः ॥  ॥ ये हि शि­ष्याः सं­क्षे­प­रु­च­य­स् ता­न् प्र­ति "­प्र­मा­ण­न­यै­र् अ­धि­ग­मः­" इ­ति सू­त्र­म् आ­ह­, ये च म­ध्य­म­रु­च­य­स्त् आ­न् प्र­ति नि­र्दे­शा­दि­सू­त्रं­, ये पु­न­र् वि­स्त­र­रु­च­य­स् ता­न् प्र­ति स­दा­दि­भि­र् अ­ष्टा­भि­स् त­त्त्वा­र्था­धि­ग­मं द­र्श­यि­तु­म् इ­दं सू­त्रं­, शि­ष्या­नु­रो­धे­ना­चा­र्य­व­च­न­प्र­वृ­त्तेः ॥ ना­स्ति­त्वै­कां­त­वि­च्छि­त्त्यै ता­व­त् प्रा­क् च प्र­रू­प­ण­म् । सा­मा­न्य­तो वि­शे­षा­त् तु जी­वा­द्य­स्ति­त्व­भि­द्वि­दे ॥  ॥ १­०न­न्व् ए­क­त्वा­द् अ­स्ति­त्व­स्य न सा­मा­न्य­वि­शे­ष­सं­भ­वो ये­न सा­मा­न्य­तो ना­स्ति­त्वै­कां­त­स्य वि­शे­ष­तो जी­वा­दि- ना­स्ति­त्व­स्य व्य­व­च्छे­दा­त् त­त्प्र­रू­प­णं प्रा­ग् ए­व सं­ख्या­दि­भिः क्रि­य­ते । न ह्य् ए­का स­त्ता स­र्व­त्र­, स­र्व­दा त­स्या वि­च्छे­दा­भा­वा­त् । स­त्ता­शू­न्य­स्य क­स्य­चि­द् दे­श­स्य वा­नु­प­प­त्तेः­, स­त्प्र­त्य­य­स्य स­र्व­त्र स­र्व­दा स­द्भा­वा­त् । स­त्प्र­त्य- य­स्यै­क­रू­प­त्वे पि स­त्ता­ने­क­त्वे च न किं­चि­द् ए­कं स्या­द् इ­ति क­श्चि­त्­, सो ऽ­स­मी­क्षि­ता­भ्य­धा­यी । स­त्ता­या­स् त- द्बा­ह्या­र्थे­भ्यः स­र्व­था भि­न्ना­याः प्र­ती­त्य­भा­वा­त् ते­भ्यः क­थं­चि­द् भि­न्ना­या­स् तु प्र­ती­तौ त­द्व­त्सा­मा­न्य­वि­शे­ष­व­त्त्व- १­५सि­द्धे नो­क्तो­पा­लं­भः ॥ स­र्व­म् अ­स­द् ए­वे­ति व­दं­तं प्र­त्या­ह­;­ — स­न्मा­त्रा­प­ह्न­वे सं­वि­त्स­त्त्वा­भा­वा­न् न सा­ध­न­म् । स्वे­ष्ट­स्य दू­ष­णं वा­स्ति ना­नि­ष्ट­स्य क­थं­च­न ॥  ॥ सं­वे­द­ना­धी­नं ही­ष्ट­स्य सा­ध­न­म् अ­नि­ष्ट­स्य च दू­ष­णं ज्ञा­ना­त्म­कं न च स­र्व­शू­न्य­ता­वा­दि­नः सं­वे­द­न­म् अ­स्ति­, वि­प्र­ति­षे­धा­त् । त­तो न त­स्य च यु­क्तं । ना­पि प­रा­र्थं व­च­ना­त्म­कं त­त ए­वे­ति न स­न्मा­त्रा­प­ह्न­वो­पा­या­त् २­०सं­वि­न्मा­त्रं ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्य­त्वा­च् छू­न्य­म् इ­ति चे­त्­;­ — ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्यं सं­वि­त्ति­मा­त्र­क­म् । न स्व­तः सि­द्ध­मा­रे­का­भा­वा­प­त्ते­र् अ­शे­ष­तः ॥  ॥ प­र­तो ग्र­ह­णे त­स्य ग्रा­ह्य­ग्रा­ह­क­ता­स्थि­तिः । प­रो­प­ग­म­तः सा चे­त् स्व­तः सा­पि न सि­ध्य­ति ॥  ॥ कु­त­श्चि­द् ग्रा­ह­का­त् सि­द्धः प­रा­भ्यु­प­ग­मो य­दि । ग्रा­ह्य­ग्रा­ह­क­भा­वः स्या­त् त­त्त्व­तो ना­न्य­था स्थि­तिः ॥  ॥ ग्रा­ह्य­ग्रा­ह­क­भा­वो­तः सि­द्ध­स् स्वे­ष्ट­स्य सा­ध­ना­त् । स­र्व­थै­वा­न्य­था त­स्या­नु­प­प­त्ति­र् वि­नि­श्च­या­त् ॥  ॥ २­५न हि ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्य­स्य सं­वे­द­न­स्य स्व­य­म् इ­ष्ट­स्य सा­ध­नं स्वा­भ्यु­प­ग­म­तः प­रा­भ्यु­प­ग­म­तो वा स्व­तः प­र­तो वा प­र­मा­र्थ­तः ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वे घ­ट­ते­, अ­ति­प्र­सं­गा­त् । सं­वृ­त्या घ­ट­त ए­वे­ति चे­त्­, त­र्हि सं­वे­द­न­मा­त्रं प­र­मा­र्थं स­त् सं­वृ­त्ति­सि­द्धं । ग्रा­ह­क­वे­द्य­त्वा­द् भे­द­व्य­व­हा­र­व­त् स्व­रू­प­स्य स्व­तो ग­ति­र् इ­ति चे­त्­, कु­त­स् त­त्र सं­श­यः ? त­था नि­श्च­या­नु­प­प­त्ते­र् इ­ति चे­न् न­, सु­ग­त­स्या­पि त­त्र त­त्प्र­सं­गा­त् । त­स्य वि­धू­त­क­ल्प­ना- जा­ल­त्वा­न् न स्व­रू­पे सं­श­य इ­ति चे­त्­; त­द् इ­द­म् अ­न­व­स्थि­त­प्र­ज्ञा­स्य सु­भा­षि­तं सं­वे­द­ना­द्वै­त­त­त्त्वं प्र­ति­ज्ञा­य ३­०वि­धू­त­क­ल्प­ना­जा­लः सु­ग­तः­, पृ­थ­ग्ज­नाः क­ल्प­ना­जा­ला­वृ­त्त­म­न­स इ­ति भे­द­स्य क­थ­ना­त् क­थं च सं­वे­द­ना- द्वै­त­वा­दि­नः सं­वृ­त्ति­प­र­मा­र्थ­स­त्य­द्व­य­वि­भा­गः सि­द्धः­? सं­वृ­त्त्ये­ति चे­त्­, सो ऽ­य­म् अ­न्यो­न्य­सं­श्र­यः । सि­द्धे हि प­र­मा­र्थ­सं­वृ­त्ति­स­त्य­वि­भा­गे सं­वृ­त्ति­र् आ­श्री­य­ते त­स्यां च सि­द्धा­यां त­द्वि­भा­ग इ­ति कु­तः किं सि­द्ध्ये­त्­, त­न् न त­त्त्व­तो ग्रा­ह्य­ग्रा­ह­क­भा­वा­भा­वे स्वे­ष्ट­सा­ध­नं ना­मे­ति वि­नि­श्च­यः ॥ १­५­५बा­ध्य­बा­ध­क­भा­व­स्या­प्य् अ­बा­धे नि­ष्ट­सा­ध­नं । स्वा­न्यो­प­ग­म­तः सि­द्ध्ये­न् ने­त्य् अ­सा­व् अ­पि ता­त्त्वि­क­म् ॥  ॥ न हि बा­ध्य­बा­ध­क­भा­वा­दे­र् अ­नि­ष्ट­स्या­बा­ध­नं स्व­तः स­र्वे­षां प्र­ति­भा­स­ते­, वि­प्र­ति­प­त्ता­व­भा­व­प्र­सं­गा­त् । सं­वि­न्मा­त्र­प्र­ति­भा­स­न­म् ए­व त­त्प्र­ति­भा­स­न­म् इ­ति चे­त् न­, त­स्या­सि­द्ध­त्वा­त् । प­र­तो बा­ध­का­द् अ­नि­ष्ट­स्य बा­ध­न­म् इ­ति चे­त् सि­द्ध­स् त­र्हि बा­ध्य­बा­ध­क­भा­वः इ­ति त­न्नि­रा­क­र­ण­प्र­क­र­ण­सं­ब­धं प्र­ला­प­मा­त्रं । सं­वृ­त्त्या अ­नि­ष्ट­स्य बा­ध­ना­द् अ- ०­५दो­ष इ­ति चे­त् त­र्हि त­त्त्व­तो न वा बा­ध्य­बा­ध­क­भा­व­स्य बा­ध­न­म् इ­ति दो­ष ए­व । प­रा­भ्यु­प­ग­मा­त् त­द्बा­ध­न- म् इ­ति चे­त् त­स्य सां­वृ­त­त्वे दो­ष­स्य त­द­व­स्थ­त्वा­त् । पा­र­मा­र्थि­क­त्वे पि त­द­न­ति­क्र­म ए­वे­ति स­र्व­था बा­ध्य- बा­ध­क­भा­वा­भा­वे त­त्त्व­तो ना­नि­ष्ट­बा­ध­न­म् अ­नु­प­प­न्न­म् ॥ का­र्य­का­र­ण­भा­व­स्या­भा­वे सं­वि­द­का­र­णा । स­ती नि­त्या­न्य­था व्यो­मा­र­विं­दा­दि­व­द­प्र­मा ॥  ॥ स­र्व­थै­वा­फ­ल­त्वा­च् च त­स्याः सि­ध्ये­न् न व­स्तु­ता । स­फ­ल­त्वे पु­नः सि­द्धा का­र्य­का­र­ण­तां­ज­सा ॥ १­० ॥ १­०न सं­वि­द­का­र­णा ना­पि स­का­र­णा ना­फ­ला ना­पि स­फ­ला य­तो ऽ­यं दो­षः । किं त­र्हि ? सं­वि­त्सं­वि­द् ए­वे­ति चे­त्­, नै­वं प­र­म­ब्र­ह्म­सि­द्धेः सं­वि­न्मा­त्र­स्य स­र्व­था­प्य् अ­सि­द्धेः स­म­र्थ­ना­त् ॥ वा­च्य­वा­च­क­ता­प्य् ए­व­मि­ष्टा­नि­ष्टा­त्म­नोः स्व­य­म् । सा­ध­ना­द् दू­ष­णा­च् चा­पि वा­ग्भिः सि­द्धा­न्य­था न त­त् ॥ १­१ ॥ स्व­य­म् इ­ष्टा­नि­ष्ट­योः सा­ध­न­दू­ष­णे प­रं प्र­ति वा­ग्भिः प्र­का­श­यि­त्वा­ती­त्य वा­च­क­भा­वं नि­रा­क­रो­ति क­थं स्व­स्थः । नो चे­त् क­थ­म् इ­ष्टा­नि­ष्ट­योः सा­ध­न­दू­ष­ण­म् इ­ति चिं­त्यं । सं­वृ­त्त्या चे­त् न त­या त­स्यो­क्त­स्या­प्य् अ- १­५नु­क्त­स­म­त्वा­त् । स्व­प्ना­दि­व­त्सं­वृ­त्ते­र् मृ­षा­रू­प­त्वा­त् । त­द­मृ­षा­रू­प­त्वे प­र­मा­र्थ­स्य सं­वृ­ति­र् इ­ति ना­म­क­र­ण­मा­त्रं स्या­त् त­तो न ग्रा­ह्य­ग्रा­ह­क­भा­वा­दि­शू­न्यं सं­वि­त्ति­मा­त्र­म् अ­पि शू­न्य­सा­ध­ना­भा­वा­त् स­र्व­शू­न्य­ता­व­त् ॥ त­त्स­त्प्र­रू­प­णं यु­क्त­म् आ­दा­व् ए­व वि­प­श्चि­ता­म् । क्वा­न्य­था प­र­ध­र्मा­णां नि­रू­प­ण­म् अ­ना­कु­ल­म् ॥ १­२ ॥ स­त्प्र­रू­प­णा­भा­वे ऽ­र्था­नां ध­र्मि­णा­म् अ­स­त्त्वा­त् क्व सं­ख्या­दि­ध­र्मा­णां प्र­रू­प­णं सु­नि­श्चि­तं प्र­व­र्त­ते श­श­वि­षा­णा- दि­व­त् । क­ल्प­ना­रो­पि­ता­र्थे­षु त­त्प्र­रू­प­ण­म् इ­ति चे­त् न ते­ष्व् अ­पि क­ल्प­ना­रो­पि­ते­न रू­पे­णा­स­त्सु न त­न्नि­रू­प­णं २­०यु­क्त­म् अ­ति­प्र­सं­गा­त् । स­त्सु त­न्नि­रू­प­णे स­त्प्र­रू­प­ण­म् ए­वा­दौ प्रे­क्षा­व­तां यु­क्त­म् इ­ति नि­रा­कु­ल­म् ॥ नि­र्दे­श­व­च­ना­द् ए­त­द्भि­न्नं द्र­व्या­दि­गो­च­रा­त् । स­न्मा­त्र­वि­ष­यी­कु­र्व­द­र्था­न­स्ति­त्व­सा­ध­न­म् ॥ १­३ ॥ नि­र्दे­श­व­च­ना­त् स­त्त्व­सि­द्धेः स­द्व­च­नं पु­न­र् उ­क्त­म् इ­त्य् अ­सा­रं­, नि­र्दे­श­व­च­न­स्य द्र­व्या­दि­वि­ष­य­त्वा­त् स­द्व­च­न­स्य स­न्मा­त्र­वि­ष­य­त्वा­त् भि­न्न­वि­ष­य­त्वे­न त­त­स् त­स्य पु­न­र् उ­क्त­त्वा­सि­द्धेः । न हि य­था जी­वा­द­यो सा­धा­र­ण­ध­र्मा­धा­राः प्र­ति­प­क्ष­व्य­व­च्छे­दे­न नि­र्दे­श­व­च­न­स्य वि­ष­या­स् त­था स­द्व­च­न­स्य ते­न स­र्व­द्र­व्य­प­र्या­य­सा­ध­ने­न स­त्त्व­स्या­भि- २­५धा­ना­त् । त­स्या­पि स्व­प्र­ति­प­क्षा­स­त्त्व­व्य­व­च्छे­दे­न प्र­वृ­त्ते­र् अ­सा­धा­र­ण­वि­ष­य­त्व­म् ए­वे­ति चे­न् न­, अ­स­त्त्व­स्य स­दं­त­र- रू­प­त्वे­न स­द्व­च­ना­द् अ­व्य­व­च्छे­दा­त् भ­व­द् अ­पि सा­म­र्थ्य­न् ना­स्ति­त्व­सा­ध­नं स­द्व­च­नं स­प्र­ति­प­क्ष­व्य­व­च्छे­दे­न स­न्मा­त्र- गो­च­रं नि­र्दे­श­व­च­ना­द् भि­न्न­वि­ष­य­म् ए­व त­तो म­हा­वि­ष­य­त्वा­त् । नि­र्दि­श्य­मा­न­व­स्तु­वि­ष­यं हि नि­र्दे­श­व­च­नं न स्वा­मि­त्वा­दि­वि­ष­यं­, स­द्व­च­नं पु­नः स­र्व­वि­ष­य­म् इ­ति म­हा­वि­ष­य­त्वं । स­त्त्व­म् अ­पि नि­र्दि­श्य­मा­नं नि­र्दे­श­व­च­ने­न वि­ष­यी­क्रि­य­मा­णं न त­स्या­वि­ष­य इ­ति चे­न् न­, स्वा­मि­त्वा­दि­व­च­न­वि­ष­य­स­त्त्व­स्य त­द­वि­ष­य­त्वा­त् । किं ३­०स­द् इ­ति हि प्र­श्ने स्या­द् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­द् इ­ति नि­र्दे­श­व­च­नं­, न पु­नः क­स्य स­त् के­न क­स्मि­न् कि­य- च्चि­रं किं वि­धा­न­म् इ­ति प्र­श्ने व­त­र­ति त­त्र स्व­मि­त्वा­दि­व­च­ना­ना­म् ए­वा­व­ता­रा­त् । नै­वं­, स­द्व­च­नं कि­म् इ­त्य् अ­नु- यो­ग ए­व प्र­व­र्त­ते स­र्व­था स­र्वा­नु­यो­गे­षु त­स्य प्र­वृ­त्तेः । सं­ख्या­दि­व­च­न­वि­ष­ये स­द्व­च­न­स्या­प्र­वृ­त्ते­र् न स­र्व­वि­ष­य- त्व­म् इ­ति चे­न् न­, त­स्या­स­त्त्व­प्र­सं­गा­त् । न ह्य् अ­सं­त ए­व सं­ख्या­द­यः सं­ख्या­दि­व­च­नै­र् वि­ष­यी­क्रि­यं­ते ते­षा­म् अ­स­त्त्व- १­५­६प्र­सं­गा­त् । स­तां न ते­षां नि­र्वि­ष­यी­क­र­णे सि­द्धं । स­द्व­च­ने­ना­पि वि­ष­यी­क­र­ण­मि­ति त­द् ए­व स­र्व­वि­ष­य­त्वे­न म­हा­वि­ष­यं त­तो न पु­न­रु­क्त­म् ॥ ग­त्या­दि­मा­र्ग­णा­स्था­नैः प्र­पं­चे­न नि­रू­प­ण­म् । मि­थ्या­दृ­ष्ट्या­दि­वि­ख्या­त­गु­ण­स्था­ना­त्म­का­त्म­नः ॥ १­४ ॥ कृ­त­म् अ­न्य­त्र प्र­ति­प­त्त­व्य­म् इ­ति वा­क्य­शे­षः । सो­प­स्का­र­त्वा­त् वा­र्ति­क­स्य सू­त्र­व­त् । ०­५सं­ख्या सं­ख्या­व­तो भि­न्ना न का­चि­द् इ­ति के­च­न । सं­ख्या­सं­प्र­त्य­य­स् ते­षां नि­रा­लं­बः प्र­स­ज्य­ते ॥ १­५ ॥ नै­व सं­ख्या­सं­प्र­त्य­यो स्तीं­द्रि­य­जः त­त्रै­क­स्मि­न् स्व­ल­क्ष­ण­प्र­ति­भा­स­मा­ने स्प­ष्ट­म् ए­क­त्व­सं­ख्या­याः प्र­ति­भा­स­ना- भा­वा­त् । न ही­दं स्व­ल­क्ष­ण­म् इ­य­म् ए­क­त्व­सं­ख्ये­ति प्र­ति­भा­स­द्व­य­म् अ­नु­भ­वा­मः । ना­पि लिं­ग­जो ऽ­यं सं­ख्या­सं­प्र­त्य­यः सं­ख्या­प्र­ति­ब­द्ध­लिं­ग­स्य प्र­त्य­क्ष­सि­द्ध­स्या­भा­वा­त् । त­त ए­व न शा­ब्दो ऽ­यं प्र­त्य­क्षा­नु­मा­न­मू­लः । यो­गि­प्र­त्य­क्ष- मू­लो ऽ­य­म् इ­ति चे­न् न­, त­स्य त­था­व­गं­तु­म् अ­श­क्य­त्वा­त् । त­तो ऽ­यं मि­थ्या­प्र­त्य­यो नि­रा­लं­ब­न ए­वे­ति के­चि­त्­, १­०ते­षां त­स्य दि­शा­वि­नि­य­मो न स्या­त् का­र­ण­र­हि­त­त्वा­द् अ­न्या­न­पे­क्ष­णा­त् स­र्व­दा स­त्त्व­म् अ­स­त्त्वं वा प्र­स­ज्ये­त । अ­नि­रा­लं­ब­नो पि स­म­नं­त­र­प्र­त्य­य­नि­य­मा­त् प्र­ति­नि­य­तो य­म् इ­ति चे­न् न ब­हिः सं­ख्या­याः प्र­ति­नि­य­ता­या प्र­ती­य­ते ॥ वा­स­ना­मा­त्र­हे­तु­श् चे­त् सा मि­थ्या­क­ल्प­ना­त्मि­का । व­स्तु सा­पे­क्षि­क­त्वे­न स्थ­वि­ष्ठ­त्वा­दि­ध­र्म­व­त् ॥ १­६ ॥ नी­रू­पे­षु श­श­श्वा­वि­षा­णे­ष्व् अ­पि किं न सा त­त्क­ल्प­ना सु­स­त्या सु­स्व­रू­पे­ण तु सां­ज­सा ब­हि­र्व­स्तु­षु सं­ख्या­ध्य­व­सी­य­मा­ना वा­स­ना­मा­त्र­हे­तु­का मि­थ्या­क­ल्प­ना­त्मि­कै­वा­पे­क्षि­क­त्वा­दि­ध­र्म­व­द् इ­ति चे­न् न­, नी­रू­पे­षु १­५श­शा­दि­वि­षा­णे­ष्व् अ­पि त­त्प्र­सं­गा­त् । त­त्क­ल्प­ना­स्व् अ­स्त्य् ए­वे­ति चे­त् त­र्हि ताः क­ल्प­नाः स्व­रू­पे­ण स­त्याः किं वा न स­त्याः ? न ता­व­द् उ­त्त­रः प­क्षः स्व­म­त­वि­रो­धा­त् । क­थ­म् इ­दा­नीं स्व­रू­पे­ण स­त्या­सु क­ल्प­ना­सु सं­ख्या प­र­मा­र्थ­तो न स्या­त्­, ता­स्व् अ­पि क­ल्प­नां­त­रा­रो­पि­ता­पे­क्षि­क­त्वा­वि­शे­षा­त् । ब­हि­र्व­स्तु­ष्व् ए­वे­ति चे­त्­, स्या­द् ए­वं य­दि वि­क­ल्प­ना­रो­पि­त­त्वे­ना­पे­क्षि­कं व्या­प्तं सि­द्ध्ये­त् ॥ न चा­पे­क्षि­क­ता व्या­प्ता नी­रू­प­त्वे­न ग­म्य­ते । व­स्तु स­त्स्व् अ­पि नी­ला­दि­रू­पे­ष्व् अ­स्याः प्र­सि­द्वि­तः ॥ १­७ ॥ २­०नी­ल­नी­लां­त­र­यो­र् हि रू­पो य­था नी­ला­पे­क्षं नी­लां­त­र­रू­पं त­था नी­लां­त­रा­पे­क्षं नी­ल­म् इ­ति नी­ला­दि­रू­पे­षु व­स्तु स­त्स्व् अ­पि भा­वा­द् अ­पे­क्षि­क­ता­या न क­ल्प­ना­रो­पि­त­त्वे­न व्या­प्ति­र् अ­व­ग­म्य­ते य­तः सं­ख्यां­त­र­या ब­हि­रं­त­र्नी- रू­प­त्वं । य­दि पु­न­र् अ­स्प­ष्टा­व­भा­सि­त्वे स­त्या­पे­क्षि­क­त्वा­द् इ­ति हे­तु­स् त­दा सा­ध­न­वि­क­लो दृ­ष्टां­तः­, स्थ­वि­ष्ठ­त्वा­दि- ध­र्मा­णां स्प­ष्टा­व­भा­सि­त्वा­त् । त­त्र भ्रां­त­म् इ­ति चे­न् न­, बा­ध­का­भा­वा­त् । स्थ­वि­ष्ट­त्वा­दि­ध­र्म­प्र­ति­भा­सो न स्प­ष्टो वि­क­ल्प­त्वा­द् अ­नु­मा­ना­दि­वि­क­ल्प­व­द् इ­त्य् अ­नु­मा­नं त­द्बा­ध­क­म् इ­ति चे­न् न­, पु­रो­व­र्ति­नि व­स्तु­नी­द्रि­य­ज­वि­क­ल्पे­न २­५स्प­ष्टे­न व्य­भि­चा­रा­त् । त­स्या­पि प­क्षी­क­र­णा­द् अ­व्य­भि­चा­र इ­ति चे­त् त­र्हि सं­भा­व्य­व्य­भि­चा­रो हे­तुः स्प­ष्ट­त्वे­न वि­क­ल्प­त्व­स्य वि­रो­धा­सि­द्धेः क्व­चि­द् वि­क­ल्प­त्व­स्या­स्प­ष्ट­त्वे­न द­र्श­ना­त् । स्प­ष्ट­त्वे­न वि­रो­धे चं­द्र­द्व­य­प्र­ति­भा­स­त्व­स्य स­त्य­त्वे­ना­द­र्श­ना­त् स्व­सं­वि­त्प्र­ति­भा­स­त्व­स्या­पि स­त्य­त्वं मा भू­त् त­था त­द्वि­रो­ध­सि­द्धे­र् अ­वि­शे­षा­त् । अ­थ प्र­ति- भा­सि­त्वा­वि­शे­षे पि स्व­सं­वि­त्प्र­ति­भा­सः स­त्यः श­शि­द्व­य­प्र­ति­भा­स­श् चा­स­त्यः सं­वा­दा­द् अ­सं­वा­दा­च् चो­च्य­ते त­र्हि वि­क­ल्प­त्वा­वि­शे­षे पीं­द्रि­य­ज­वि­क­ल्पः स्प­ष्टः सा­क्षा­द­र्थ­ग्रा­ह­क­त्वा­त् ना­नु­मा­ना­दि­य­क­ल्पो ऽ­सा­क्षा­द­र्थ­ग्रा­ह- ३­०क­त्वा­द् इ­त्य् अ­नु­म­न्य­तां । त­था चें­द्रि­य­ज­वि­क­ल्पे व्य­भि­चा­र ए­व नि­र्वि­क­ल्प­त्वा­द् इं­द्रि­य­ज­स्य ज्ञा­न­स्वा­निं­द्रि­य­जो वि­क­ल्पो स्ती­ति चे­न् न­, त­स्या­ग्रे व्य­स्था­प­यि­ष्य­मा­ण­त्वा­त् त­तो ना­व­स्प­ष्टा­व­भा­सि­त्वं दृ­ष्टां­ते स्ती­ति । सा­ध­न- वै­क­ल्य­म् ए­व स­र्व­त्र सं­ख्या­यां च त­न् ना­स्ती­ति प­क्षा­व्या­प­को हे­तु­र् व­न­स्प­ति चै­त­न्ये स्वा­प­व­त् । न हि स्प­ष्टा­व- भा­सि­ष्व् अ­र्थे­ष्व् अ­स्प­ष्टा­व­भा­सि­त्वं सं­ख्या­याः प्र­सि­द्धं । न च त­त्र स्प­ष्ट­सं­ख्या­नु­भ­वा­भा­व त­द­नु­सा­री वि­क­ल्पः पा­श्चा­त्यो यु­क्तः­, पी­ता­नु­भ­वा­भा­वे पी­त­वि­क­ल्प­व­त् त­द­भि­ला­ष­वि­क­ल्पे वा­स­ना । त­स्मा­द् यु­क्त ए­वे­ति चे­त् १­५­७त­र्हि पी­ता­दि­वि­क­ल्पो पि त­त ए­वे­ति न पी­ता­द्या­का­रो वा­स्त­वो र्थे­षु सं­ख्या­व­द् इ­ति नी­रू­प­त्वं । स­त्यें­द्रि­य­ज्ञा­ने व­भा­स­ना­त् पी­ता­द्या­का­रो वा­स्त­व ए­वे­ति चे­त् त­त ए­व सं­ख्या वा­स्त­वी किं न स्या­त् । न हि सा त­त्र ना­व­भा­स­ते त­द­व­भा­सा­भा­वा­त् क­स्य­चि­त् त­द­क्ष­व्या­पा­रां­त­रां­त­रं त­द­नि­श्च­या­त् त­द वि­ज्ञा­ने त­स्याः प्र­ति­भा­स­न- म् इ­ति चे­त्­, त­त ए­व पी­ता­द्या­का­रः स्या­त् त­त्र त­न् मा भू­त् । य­दि पु­न­र् अ­भ्या­सा­दि­सा­क­ल्ये स­र्व­स्या­क्ष­व्या­पा­रां­त­रं ०­५पी­ता­द्या­का­रे­षु नि­श्च­यो­त्प­त्ते­स् त­द्वे­द­ने त­त्प्र­ति­भा­स­न­म् इ­ति म­तं त­दा सं­ख्या­प्र­ति­भा­स­न­म् अ­पि त­त ए­वा­नु­म­न्य­तां । न हि त­द­भ्या­सा­दि­प्र­त्य­या­सा­क­ल्ये स­र्व­स्या­क्ष­व्या­पा­रा­न् नि­श्च­यः सं­ख्या­या­म् अ­सि­द्ध इ­ति क­श्चि­त् पी­ता­द्या­का­रा- द् वि­शे­षः सं­ख्या­व­त्पी­ता­द्या­का­रा­णा­म् अ­पि व­स्तु­न्य् अ­भा­व ए­वे­ति वा­यु­क्तं­, स­क­ला­का­र­र­हि­त­स्य व­स्तु­नो ऽ­प्र­ति­भा­स- ना­त् पु­रु­षा­द्वै­त­व­त् । वि­धू­त­स­क­ल­क­ल्प­ना­क­ला­पं स्व­सं­वे­द­न­भे­द स्व­तः प्र­ति­भा­स­मा­नं स­क­ला­का­र­र­हि­तं व­स्तु म­त­म् इ­ति चे­त् त­द् ए­व ब्र­ह्म­त­त्त्व­म् अ­स्तु न च त­त्प्र­ति­भा­स­ते क­स्य­चि­न् ना­नै­का­त्म­न ए­व स­र्व­दा प्र­ती­तेः । १­०स­र्व­स्य प्र­ती­त्य­नु­सा­रे­ण त­त्त्व­व्य­व­स्था­यां ब­हि­रं­त­श् च व­स्तु­भे­द­स्य सि­द्धेः । क­थं पी­ता­द्या­का­र­व­त् सं­ख्या­याः प्र­ति­क्षे­पः प्र­ती­त्य­ति­क्र­मे कु­तः स्वे­ष्ट­सि­द्धि­र् इ­त्य् उ­क्त­प्रा­यं । त­तः­ — सा चै­क­त्वा­दि­सं­ख्ये­यं स­र्वे­ष्व् अ­र्थे­षु वा­स्त­वी । वि­द्य­मा­ना­पि नि­र्णी­तिं कु­र्या­द् धे­तोः कु­त­श्च­न ॥ १­८ ॥ प्र­ति­क्ष­ण­वि­ना­शा­दि ब­हि­रं­त­र्य­था­स्थि­तेः । स्वा­वृ­त्त्य­पा­य­वै­चि­त्र्या­द् बो­ध­वै­चि­त्र्य­नि­ष्ठि­तेः ॥ १­९ ॥ न हि प्र­मे­य­स्य स­त्तै­व प्र­मा­तु­र् नि­श्च­ये हे­तुः स­र्व­स्य स­र्व­दा स­र्व­नि­श्च­य­प्र­सं­गा­त् । ना­पीं­द्रि­या­दि­सा­म­ग्री- १­५मा­त्रं व्य­भि­चा­रा­त् । स्वा­व­र­ण­वि­ग­मा­भा­वे त­त्स­द्भा­वे पि प्र­ति­क्ष­ण­वि­ना­शा­दि­षु ब­हि­रं­त­श् च नि­श्च­या­नु­त्प­त्तेः­, स्वा­व­र­ण­वि­ग­म­वि­शे­ष­वै­चि­त्र्या­द् ए­व नि­श्च­य­वै­चि­त्र्या­सि­द्धे­र् अ­न्य­था­नु­प­प­त्तेः । त­था स­ति नि­य­त­म् ए­क­त्वा­द्य­शे­षं सं­ख्या स­र्वे­ष्व् अ­र्थे­षु वि­द्य­मा­ना­पि नि­श्च­य­का­र­ण­स्य क्ष­यो­प­श­म­ल­क्ष­ण­स्या­भा­वे नि­श्च­यं ज­न­य­ति त­द्भा­व ए­व क­स्य­चि­त् त­द­नि­श्च­या­त् ॥ य­त्रै­क­त्वं क­थं त­त्र द्वि­त्वा­दे­र् अ­पि सं­भ­वः । प­र­स्प­र­वि­रो­धा­च् चे­त् त­यो­र् नै­वं प्र­ती­ति­तः ॥ २­० ॥ २­०प्र­ती­ते हि व­स्तु­न्य् ए­क­त्व­सं­ख्या द्वि­ती­या­द्य­पे­क्षा­यां द्वि­त्वा­दि­सं­ख्या वा नै­क­स्थ­त्वा­त् त­स्या­स् त­तो न वि­रो­धः ॥ व­स्तु­न्य् ए­क­त्र दृ­ष्ट­स्य प­र­स्प­र­वि­रो­धि­नः । वृ­त्ति­ध­र्म­क­ला­प­स्य नो­पा­लं­भा­य क­ल्प­ते ॥ २­१ ॥ स्या­द्वा­द­वि­द्वि­षा­म् ए­व वि­रो­ध­प्र­ति­पा­द­ना­त् । य­थै­क­त्वं प­दा­र्थ­स्य त­था द्वि­त्वा­दि वां­छ­ता­म् ॥ २­२ ॥ ये ख­लु प­दा­र्थ­स्य ये­न रू­पे­णै­क­त्वं ते­नै­व द्वि­त्वा­दि वां­छं­ति ते­षा­म् ए­व स्या­द्वा­द­वि­द्वि­षां वि­रो­ध­स्य प्र­ति- पा­द­ना­त् । "­वि­रो­धा­न् नो­भ­यै­का­त्म्यं स्या­द्वा­द­न्या­य­वि­द्वि­षां­" इ­ति व­च­ना­त् न स्या­द्वा­दि­ना­म् ए­क­त्वा­दि­ध­र्म- २­५क­ला­प­स्य प­र­स्प­रं प्र­ति­प­क्ष­भू­त­स्य वृ­त्ति­र् ए­क­त्रै­क­दा वि­रु­ध्य­ते त­था दृ­ष्ट­त्वा­त् । त­तो नो­पा­लं­भः प्र­क­ल्प­नी­यः ॥ स्या­द्वा­दि­नां क­थं न वि­रु­द्ध­ता उ­भ­यै­का­त्म्या­वि­शे­षा­द् इ­ति चे­त्­;­ — ये­नै­क­त्वं स्व­रू­पे­ण ते­न द्वि­त्वा­दि क­थ्य­ते । नै­वा­नं­ता­त्म­नो ऽ­र्थ­स्ये­त्य् अ­स्तु क्वे­यं वि­रु­द्ध­ता ॥ २­३ ॥ द्वि­ती­या­द्य­न­पे­क्षे­ण हि रू­पे­णा­र्थ­स्यै­क­त्वं त­द­पे­क्षे­ण द्वि­त्वा­दि­क­म् इ­ति दू­रो­त्सा­रि­तै­व वि­रु­द्ध­ता ऽ­न­योः स्व­रू­प­भे­दः पु­न­र् अ­नं­ता­त्म­क­त्वा­त् त­स्य त­त्त्व­तो व्य­व­ति­ष्ठ­ते क­ल्प­ना­रो­पि­त­स्य त­स्य नि­रा­क­र­णा­त् भ­वं­श् चै­क­त्वा- ३­०दी­ना­म् ए­क­त्र स­र्व­था­प्य् अ­स­तां वि­रो­धः स्या­त् स­तां वा । किं चा­तः ॥ स­र्व­थै­वा­स­तां ना­स्ति वि­रो­धः कू­र्म­रो­म­व­त् । स­ता­म् अ­पि य­था दृ­ष्ट­स्वे­ष्ट­त­त्त्व­वि­शे­ष­व­त् ॥ २­४ ॥ न स­र्व­था­प्य् अ­स­तां वि­रो­धो ना­पि य­था दृ­ष्ट­स­तां । किं त­र्हि­, स­है­क­त्रा­दृ­ष्टा­ना­म् इ­ति चे­त् क­थ­म् इ­दा­नी­म् ए- क­त्वा­दी­ना­म् ए­क­त्र स­कृ­दु­प­ल­भ्य­मा­ना­नां वि­रो­धः सि­द्ध्ये­त् ? मू­र्त­त्वा­दी­ना­म् ए­व त­त्त्व­तो भे­द­न­या­त् त­त्सि­द्धेः । न­नु च य­थै­क­स्या­र्थ­स्य स­र्व­सं­ख्या­त्म­क­त्वं त­था स­र्वा­र्था­त्म­क­त्व­म् अ­स्तु त­त्का­र­ण­त्वा­द् अ­न्य­था त­द­यो­गा­त् ॥ १­५­८स­र्वं स­र्वा­त्म­कं सि­द्ध्ये­द् ए­व­म् इ­त्य् अ­ति­सा­कु­ल­म् । स­र्व­का­र्यो­द्भ­वे स­त्त्व­स्या­र्थ­स्ये­दृ­क्ष­श­क्ति­तः ॥ २­५ ॥ भ­व­द् अ­पि हि स­र्वं स­र्व­का­र्यो­द्भ­वे श­क्तं स­र्व­का­र्यो­द्भा­व­न­श­क्त्या­त्म­कं सि­ध्ये­द् य­था स­र्व­सं­ख्या­प्र­त्य­य­वि­ष­य- भू­तं स­र्व­सं­ख्या­त्म­क­म् इ­ति श­क्त्या­त्म­ना स­र्वं स­र्वा­त्म­क­त्व­म् इ­ष्ट­म् ए­व ॥ व्य­क्त्या­त्म­ना­नु­भा­व­स्य स­र्वा­त्म­त्वं न यु­ज्य­ते । सां­क­र्य­प्र­त्य­या­प­त्ते­र् अ­व्य­व­स्था­नु­षं­ग­तः ॥ २­६ ॥ ०­५न हि स­र्व­था श­क्ति­व्य­क्त्यो­र् अ­भे­दो ये­न व्य­क्त्या­त्म­ना­पि स­र्व­स्य स­र्वा­त्म­क­त्वे सां­क­र्ये­ण प्र­त्य­य­स्या­प­त्ते- र् भा­व­स्या­व्य­व­स्था­नु­ष­ज्य­ते क­थं­चि­द् भे­दा­त् । प­र्या­या­र्थ­तो हि श­क्ते­र् व्य­क्ति­र् भि­न्ना त­द­प्र­त्य­क्ष­त्वे पि प्र­त्य­क्षा­द- भे­दे­न त­द­घ­ट­ना­त् । न­नु च य­था प्र­त्य­य­नि­य­मा­द् व्य­क्त­यः प­र­स्प­रं न सं­की­र्यं­ते त­था श­क्त­यो पि त­त ए­वे­ति क­थं श­क्त्या­त्म­कं स­र्वं स्या­त् । न हि द­ह­न­स्य द­ह­न­यु­क्ता­व् अ­नु­मा­न­प्र­त्य­यः स ए­वो­द्या­न­श­क्तौ य­त् सू­त्र­प्र­त्य­य- प्र­ति­नि­य­मो न भ­वे­द् इ­ति क­श्चि­त्­, सो प्य् उ­क्ता­न­भि­ज्ञ ए­व । न हि व­यं श­क्ती­नां सं­क­रं ब्रू­मो व्य­क्ती­ना­म् इ­व १­०ता­सां क­थं­चि­त् प­र­स्प­र­म् अ­सां­क­र्या­त् । किं त­र्हि­, भा­व­स्यै­क­स्य या­वं­ति का­र्या­णि का­ल­त्र­ये पि सा­क्षा­त्पा­रं­प­र्ये­ण वा ता­वं­त्यः श­क्त­यः सं­भा­व्यं­त इ­त्य् अ­भि­द­ध्म­हे प्र­त्ये­कं स­र्व­भा­वा­नां क­थं­चि­द् अ­नु­का­र्य­स्य क­स्य­चि­द् अ­भा­वा­त् । स­र्वं कृ­त­क­म् ए­कां­त­त­स् त­था स्या­द् इ­ति चे­न् न­, स­र्व­था स­र्वे­ण स­र्व­स्यो­प­का­र्य­त्वा­सि­द्धेः । द्र­व्या­र्थ­तः क­स्य­चि­त् के­न- चि­द् अ­नु­प­क­र­णा­त् । न चो­प­का­र्य­त्वा­नु­प­का­र्य­त्व­यो­र् ए­क­त्र वि­रो­धः­, सं­वि­दि वे­द्य­वे­द­का­का­र­व­त् प्र­त्य­क्षे­त­र­स्व- सं­वि­द्वे­द्या­का­र­वि­वे­क­व­द् वा नि­र्बा­ध­ना­त् प्र­त्य­या­त् त­था सि­द्धेः । अ­न्य­था क­स्य­चि­त् त­त्त्व­नि­ष्ठा­ना­सं­भ­वा­त् । न­न्व् ए­वं १­५स­र्व­त्र स­र्व­सं­ख्य­या सं­प्र­त्य­या­स­त्त्वा­त् क­थ­म् ए­क­त्वा­दि­सं­ख्या स­र्वा स­र्व­त्र व्य­व­ति­ष्ठ­ते अ­ति­प्र­स­क्ते­र् इ­ति चे­न् न­, ए­क­त्रै­क­प्र­त्य­य­व­द् द्वि­ती­या­द्य­पे­क्ष­या द्वि­त्वा­दि­प्र­त्य­या­ना­म् अ­नु­भ­वा­त् । स­कृ­त्स­र्व­सं­ख्या­याः प्र­त्य­यो ना­नु­भू­य­ते ए­वे­ति चे­त् । स­त्यं । क्र­मा­द् अ­भि­व्य­क्तिः क्व­चि­द् द्वि­त्व­सं­ख्या हि द्वि­ती­या­भि­व्य­क्ता द्वि­त्व­प्र­त्य­य­वि­ज्ञे­या­, तृ­ती­या­द्य­पे­क्ष­या तु त्रि­त्वा­दि­सं­ख्या­भि­व्य­क्ता त्रि­त्वा­दि­प्र­त्य­य­वे­द्या । त­था­न­भि­व्य­क्ता­या­स् त­स्याः त­त्प्र­त्य­या­वि­ष­य- त्वा­द् अ­स­कृ­त्स­र्व­सं­ख्या­सं­प्र­त्य­यः । न­नु सं­ख्या­भि­व्य­क्तः प्रा­क् कु­त­स्त­नी कु­तः सि­द्धा ? त­दा त­त्प्र­त्य­य­स्या­सं­भ­वा­त् । २­०त­त्सं­भ­वे वा क­थं ना­भि­व्य­क्ता ? य­दि पु­न­र् अ­स­ती त­दा कु­तो ऽ­भि­व्य­क्ति­स् त­स्याः मं­डू­क­शि­खा­व­द् इ­त्य् ए­कां­त­वा­दि- ना­म् उ­पा­लं­भः न स्या­द्वा­दि­नां स­द­स­दे­कां­ता­न­भ्यु­प­ग­मा­त् । सा हि श­क्ति­रू­प­त­या प्रा­क् कु­त­स्त­नी प­रा­पे­क्षा­तः प­श्चा­द् अ­भि­व्य­क्त्या­न्य् अ­था­नु­प­प­त्त्या सि­द्धा व्य­क्ति­रू­प­त­या त्व् अ­स­ती सा­क्षा­त् स्व­प्र­त्य­या­वि­ष­य­त्वा­द् इ­ति द्र­व्या­र्थ- प्रा­धा­न्या­द् उ­पे­य­ते । प­र्या­या­र्थ­प्रा­धा­न्या­त् तु सा­पे­क्षा का­र्या त­द्भा­व­भा­वा­त् । न ह्य् अ­स­त्या­म् अ­पे­क्षा­यां द्वि­त्वा­दि- सं­ख्यो­त्प­द्य­त इ­ति न भा­व­स्य व्य­क्त­सं­ख्या­पे­क्ष­या स­र्व­सं­ख्या­त्म­क­त्वं य­त­स् त­द्व­त् स­र्वं स­र्वा­त्म­क­त्वं य­त­स् त- २­५द्व­त् प्र­स­ज्य­ते । त­त्प्र­सं­ग ए­व च स­र्व­त्र स­र्व­सं­ख्या­प्र­त्य­य­स्य य­था­सं­भ­व­म् अ­नु­भू­य­मा­न­स्य बा­ध­कः स्या­त् त­द- बा­धि­ता­च् च सं­ख्या­प्र­त्य­या­त् सि­द्धा वा­स्त­वी सं­ख्या ॥ त­तो नि­र्बा­ध­ना­द् ए­व प्र­त्य­या­त् त­त्त्व­नि­ष्ठि­तौ । सं­ख्या­सं­प्र­त्य­या­त् स­त्या ता­त्त्वि­की­ति व्य­व­स्थि­त­म् ॥ २­७ ॥ य­त्र नि­र्बा­धः प्र­त्य­य­स् त­त् ता­त्त्वि­कं य­थो­भ­य­प्र­सि­द्धं व­स्तु­रू­पं­, नि­र्बा­ध­प्र­त्य­य­श् च सं­ख्या­या­म् इ­ति सा ता­त्त्वि­की सि­द्धा ॥ ३­०सा नै­व त­त्त्व­तो ये­षां ते­षां द्र­व्य­म् अ­सं­ख्य­क­म् । सं­ख्या­तो त्य­न्त­भि­न्न­त्वा­द् गु­ण­क­र्मा­दि­व­न् न कि­म् ॥ २­८ ॥ स­म­वा­य­व­शा­द् ए­वं व्य­प­दे­शो न यु­ज्य­ते । त­स्यै­क­रू­प­ता­भी­ष्टे नि­य­मा­का­र­ण­त्व­तः ॥ २­९ ॥ सं­ख्या त­द्व­तो भि­न्नै­व भि­न्न­प्र­ति­भा­स­त्वा­त् स­ह्य­विं­ध्य­व­द् इ­त्य् ए­के­, ते­षां द्र­व्य­म् अ­सं­ख्यं स्या­त् सं­ख्या­तो त्यं- त­भि­न्न­त्वा­द् गु­णा­दि­व­त् । त­त्र सं­ख्या­स­म­वा­या­त् स­सं­ख्य­म् ए­व त­द् इ­ति चे­त् न­, त­द्व­शा­द् ए­वं व्य­प­दे­श­स्या­यो­गा­त् । न स­म­वा­यः सं­ख्या­व­द्द्र­व्य­म् इ­ति व्य­प­दे­श­नि­मि­त्तं नि­य­मा­का­र­ण­त्वा­त् । प्र­ति­नि­य­मा­का­र­णं स­म­वा­यः स­र्व- १­५­९स­म­वा­यि­सा­धा­र­णै­क­रू­प­त्वा­त् सा­मा­न्या­दि­म­त् तु द्र­व्य­म् इ­ति प्र­ति­नि­य­त­व्य­प­दे­श­नि­मि­त्तं स­म­वा­य इ­त्य् अ­प्य् अ­ने­ना- पा­स्तं । के­न­चि­द् अं­शे­न क्व­चि­न् नि­य­म­हे­तुः स­म­वा­य इ­ति चे­न् न­, त­स्य सा­व­य­व­त्व­प्र­स­क्तेः स्व­सि­द्धां­त­वि­रो­धा­त् । नि­रं­श ए­व स­म­वा­य­स् त­था श­क्ति­वि­शे­षा­न् नि­य­म­हे­तु­र् इ­त्य् अ­यु­क्तं­, अ­नु­मा­न­वि­रो­धा­त् ॥ स­म­वा­यो न सं­ख्या­दि त­द्व­तां घ­ट­ने प्र­भुः । नि­रं­श­त्वा­द्य­थै­वै­कः प­र­मा­णुः स­कृ­त् त­व ॥ ३­० ॥ ०­५न हि नि­रं­शः स­कृ­दे­कः प­र­मा­णुः सं­ख्या­दि भ­व­तां प­र­स्प­र­म् इ­ष्ट­व्य­प­दे­श­न­घ­ट­ने स­म­र्थः सि­द्धः त­द्व­त्स- म­वा­यो पि वि­शे­षा­भा­वा­त् । श­क्ति­वि­शे­ष­यो­गा­त् स­म­वा­य­स् त­त्र प­रि­वृ­ढ इ­ति चे­त्­, प­र­मा­णु­स् त­था­स्तु । स­र्व­ग­त­त्वा­त्स त­त्र स­म­र्थ इ­ति चे­न् न­, नि­रं­श­स्य त­द­यो­गा­त् प­र­मा­णु­व­त् । न­नु नि­रं­शो पि स­म­वा­यो य­दा य­त्र य­योः स­म­वा­यि­नो­र् वि­शे­ष­णं त­दा त­त्र त­योः प्र­ति­नि­य­त­व्य­प­दे­श­हे­तु­र् वि­शे­ष­ण­वि­शे­ष्य­भा­वा­त् प्र­ति- नि­या­म­का­त् स्व­यं त­स्य प्र­ति­नि­य­त­त्वा­द् इ­ति चे­न् न­, अ­सि­द्ध­त्वा­त् ॥ १­०यु­ग­प­न् न वि­शे­ष्यं­ते ते­नै­व स­म­वा­यि­नः । भि­न्न­दे­शा­द­वृ­त्ति­त्वा­द् अ­न्य­था­ति­प्र­सं­ग­तः ॥ ३­१ ॥ न खा­दि­भि­र् अ­ने­कां­त­स् ते­षां सां­श­त्व­नि­श्च­या­त् । नि­रं­श­त्वे प्र­मा­भा­वा­द् व्या­पि­त्व­स्य वि­रो­ध­तः ॥ ३­२ ॥ वि­शे­ष­ण­वि­शे­ष्य­त्वं सं­बं­धः स­म­वा­यि­भिः । स­म­वा­य­स्य सि­द्ध्ये­त द्वौ वः प्र­ति­नि­या­म­कः ॥ ३­३ ॥ न हि भे­दै­कां­ते स­म­वा­य­स­म­वा­यि­नां वि­शे­ष­ण­वि­शे­ष्य­भा­वः प्र­ति­नि­य­तः सं­भ­व­ति य­तः स­म­वा­य­स्य क्व­चि­न् नि­य­म­हे­तु­त्वे प्र­ति­नि­या­म­कः स्या­त् ॥ १­५स­न्न् अ­प्य् अ­यं त­त­स् ता­व­न् ना­भि­न्नः स्व­म­त­क्ष­तेः । भि­न्न­श् चे­त् स स्व­सं­बं­धि­सं­बं­धो न्यो स्य क­ल्प­ना­त् ॥ ३­४ ॥ सो पि त­द्भि­न्न­रू­प­श् चे­द् अ­न­व­स्थो­प­व­र्णि­ता । ता­दा­त्म्य­प­रि­णा­म­स्य स­म­वा­य­स्य तु स्थि­तिः ॥ ३­५ ॥ सु­दू­र­म् अ­पि ग­त्वा वि­शे­ष­ण­वि­शे­ष्य­भा­व­स्य स्व­सं­बं­धि­भ्यां क­थं­चि­द् अ­न­न्य­त्वो­प­ग­मे स­म­वा­य­स्य स्व­स­म- वा­यि­भ्या­म् अ­न्य­त्व­सि­द्धेः सि­द्धः क­थं­चि­त् ता­दा­त्म्य­प­रि­णा­मः स­म­वा­य इ­ति सं­ख्या त­द्व­तः क­थं­चि­द् अ­न्या ॥ ग­ण­ना­मा­त्र­रू­पे­यं सं­ख्यो­क्ता­तः क­थं­च­न । भि­न्ना वि­धा­न­तो भे­द­ग­ण­ना­ल­क्ष­णा­दि­ह ॥ ३­६ ॥ २­०नि­र्दे­शा­दि­सू­त्रे वि­धा­न­स्य व­च­ना­द् इ­ह सं­ख्यो­प­दे­शो न यु­क्तः पु­न­रु­क्त­त्वा­द् वि­धा­न­स्य सं­ख्या­रू­प­त्वा­द् इ­ति न चो­द्यं­, त­स्य त­तः क­थं­चि­द् भे­द­प्र­सि­द्धेः । सं­ख्या हि ग­ण­ना­मा­त्र­रू­पा व्या­पि­नी­, वि­धा­नं तु प्र­का­र­ग­ण­ना- रू­पं त­तः प्र­ति­वि­शि­ष्ट­म् ए­वे­ति यु­क्तः सं­ख्यो­प­दे­श­स् त­त्त्वा­र्था­धि­ग­मे हे­तुः ॥ नि­वा­स­ल­क्ष­णं क्षे­त्रं प­दा­र्था­नां न वा­स्त­व­म् । स्व­स्व­भा­व­व्य­व­स्था­ना­द् इ­त्य् ए­के त­द­पे­श­ल­म् ॥ ३­७ ॥ रा­ज्ञः स­ति कु­रु­क्षे­त्रे त­न्नि­वा­स­स्य द­र्श­ना­त् । त­स्मि­न्न् अ­स­ति चा­दृ­ष्टे वा­स्त­व­स्या­प्र­बा­ध­ना­त् ॥ ३­८ ॥ २­५न­न्व् ए­वं रा­ज्ञः कु­रु­क्षे­त्रं का­र­ण­म् ए­व त­त्र नि­व­स­न­स्व­भा­व­स्य त­स्यं ते­न ज­न्य­मा­न­त्वा­द् इ­ति चे­त् कि­म् अ­नि­ष्टं­, का­र­ण­वि­शे­ष­स्य क्षे­त्र­त्वो­प­ग­मा­त् का­र­ण­मा­त्र­स्य क्षे­त्र­त्वे ति­प्र­सं­गः ॥ प्र­मा­ण­गो­च­र­स्या­स्य ना­व­स्तु­त्वं स्व­त­त्त्व­व­त् । ना­नु­मा­गो­च­र­स्या­पि व­स्तु­त्वं न व्य­व­स्थि­त­म् ॥ ३­९ ॥ न वा­स्त­वं क्षे­त्र­म् आ­पे­क्षि­क­त्वा­त् स्थौ­ल्या­दि­व­द् इ­त्य् अ­यु­क्तं­, त­स्य प्र­मा­ण­गो­च­र­त्वा­त् स्व­त­त्त्व­व­त् । न ह्य् आ­पे­क्षि­क- म् अ­प्र­मा­ण­गो­च­रः सु­ख­नी­ले­त­रा­देः प्र­मा­ण­वि­ष­य­त्व­सि­द्धेः । सं­वि­न्मा­त्र­वा­दि­न­स् त­स्या­पि त­द­वि­ष­य­त्व­म् इ­ति चे­न् न ३­०त­स्या नि­र­स्त­त्वा­त् । न­नु च क्षे­त्र­त्वं क­स्य प्र­मा­ण­स्य वि­ष­यः स्या­त् ? न ता­व­त् प्र­त्य­क्ष­स्य त­त्र त­स्या­न­व- भा­स­ना­त् । न हि प्र­त्य­क्ष­भू­भा­ग­मा­त्र­प्र­ति­भा­स­मा­ने का­र­ण­वि­शे­ष­रू­पे क्षे­त्र­त्व­म् आ­भा­स­ते का­र्य­द­र्श­ना­त् त्व् अ­नु­मी­य- मा­नं क­थं वा­स्त­व­म् अ­नु­मा­न­स्या­व­स्तु­वि­ष­य­त्वा­द् इ­ति क­श्चि­त्­, सो प्य् अ­यु­क्त­वा­दी । व­स्तु­वि­ष­य­त्वा­द् अ­नु­मि­ते­र् अ­न्य­था प्र­मा­ण­ता­नु­प­प­त्ते­र् इ­ति व­क्ष्य­मा­ण­त्वा­त् ॥ १­६­०न­नु नि­र्दे­शा­दि­सू­त्रे धि­क­र­ण­व­च­ना­द् इ­ह क्षे­त्र­स्य व­च­नं पु­न­रु­क्तं त­यो­र् ए­क­त्वा­द् इ­ति शं­का­म् अ­प­नु­द­न्न् आ­ह­;­ — सा­मी­प्या­दि­प­रि­त्या­गा­द् व्या­प­क­स्य प­रि­ग्र­हा­त् । श­री­रे जी­व इ­त्य् अ­धि­क­र­णं क्षे­त्र­म् अ­न्य­था ॥ ४­० ॥ श­री­रे जी­व इ­त्य् अ­धि­क­र­णं व्या­प­का­धा­र­रू­प­म् उ­क्तं­, सा­मी­प्या­द्या­त्म­का­धा­र­रू­पं तु क्षे­त्र­म् इ­हो­च्य­ते त­तो न्य­थै- वे­ति न पु­न­र् उ­क्त­ता क्षे­त्रा­नु­यो­ग­स्य ॥ ०­५त्रि­का­ल­वि­ष­या­र्थो­प­श्ले­ष­णं स्प­र्श­नं म­त­म् । क्षे­त्रा­द् अ­न्य­त्व­भा­ग्व­र्त­मा­ना­र्थ­श्ले­ष­ल­क्ष­णा­त् ॥ ४­१ ॥ त्रि­का­ल­वि­ष­यो­प­श्ले­ष­णं स्प­र्श­नं­, व­र्त­मा­ना­र्थो­प­श्ले­ष­णा­त् क्षे­त्रा­द् अ­न्य­द् ए­व क­थं­चि­द् अ­व­से­यं । स­र्व­स्या­र्थ­स्य व­र्त­मा­न­रू­प­त्वा­त् स्प­र्श­न­म् अ­स­द् ए­वे­ति चे­न् न­, त­स्य द्र­व्य­तो ऽ­ना­दि­प­र्यं­त­रू­प­त्वे­न त्रि­का­ल­वि­ष­यो­प­प­त्तेः । न­न्व् इ­द- म् अ­यु­क्तं व­र्त­ते व­स्तु त्रि­का­ल­वि­ष­य­रू­प­म् अ­ना­द्य­नं­तं चे­ति । त­द्धि य­द्य् अ­ती­त­रू­पं क­थ­म् अ­नं­तं ? वि­रो­धा­त् । त­था य­द्य् अ­ना­ग­तं क­थ­म् अ­ना­दि ? त­तो न त्रि­का­ल­व­र्ती­ति ॥ १­०द्र­व्य­तो ऽ­ना­दि­प­र्यं­ते सि­द्धे व­स्तु­न्य् अ­बा­धि­ते । स्प­र्श­न­स्य प्र­ति­क्षे­प­स् त्रि­का­ल­स्य न यु­ज्य­ते ॥ ४­२ ॥ न हि ये­ना­त्म­ना­ती­त­म् अ­ना­ग­तं वा ते­ना­नं­त­म् अ­ना­दि वा व­स्तु ब्रू­म­हे­, य­तो वि­रो­धः स्या­त् । ना­पि स त­दा­त्मा व­स्तु­नो भि­न्न ए­व­, ये­न त­स्या­ती­त­त्वे ऽ­ना­ग­त­त्वे च व­स्तु­नो ऽ­नं­त­त्व­म् अ­ना­दि­त्वं च क­थं­चि­न् न सि­ध्ये­त् । त­तो ऽ­ना­द्य­नं­त­व­स्तु­नः क­थं­चि­त् त्रि­का­ल­वि­ष­य­त्वं न प्र­ति­क्षे­पा­र्ह­म् अ­वि­रु­द्ध­त्वा­द् इ­ति श्ले­षां­श­स् त­ल्ल­क्ष­णः स्प­र्श­नो­प­दे­शः ॥ १­५स्थि­ति­म् अ­त्सु प­दा­र्थे­षु यो व­धिं द­र्श­य­त्य् अ­सौ । का­लः प्र­च­क्ष्य­ते मु­ख्य­स् त­द­न्यः स्व­स्थि­तेः प­रः ॥ ४­३ ॥ न हि स्थि­ति­र् ए­व प्र­च­क्ष्य­मा­णः का­लः स्थि­ति­म् अ­त्सु प­दा­र्थे­ष्व् अ­व­धि­द­र्श­न­हे­तुः का­ल­त्वा­त् स्था­न­क्रि­यै­व व्य­व­हा­र­का­लो ना­तो ऽ­न्यो मु­ख्य इ­ति चे­न् न­, त­द­भा­वे त­द­नु­प­प­त्तेः ॥ त­था हि­;­ — न क्रि­या­मा­त्र­कं का­लो व्य­व­हा­र­प्र­यो­ज­नः । मु­ख्य­का­ला­दृ­ते सि­द्ध्ये­द् व­र्त­ना­ल­क्ष­णा­त् क्व­चि­त् ॥ ४­४ ॥ न हि व्या­व­हा­रि­को पि का­लः क्रि­या­मा­त्रं स­म­का­ल­स्थि­ति­र् इ­ति का­ल­वि­शे­ष­णा­याः स्थि­ते­र् अ­भा­व­प्र­सं­गा­त् । २­०प­र­मः सू­क्ष्मः का­लो हि स­म­यः स­क­ल­ता­दृ­श­क्रि­या­वि­शे­ष­ण­ता­म् आ­त्म­सा­त् कु­र्वं­स्त­तो ऽ­न्य ए­व व्य­व­हा­र­का­ल- स्या­व­लि­का­दे­र् मू­ल­म् उ­न्नी­य­ते । स च मु­ख्य­का­लं व­र्त­ना­ल­क्ष­ण­म् आ­क्षि­प­ति त­स्मा­दृ­ते क्व­चि­त् त­द­घ­ट­ना­त् । न हि किं­चि­द् गौ­णं मु­ख्या­दृ­ते दृ­ष्टं ये­ना­त­स् त­स्या­सा­ध­नं ॥ प­र­त्व­म् अ­प­र­त्वं च स­म­दि­ग्न­त­योः स­तोः । स­मा­न­गु­ण­योः सि­द्धं ता­दृ­क्का­ल­नि­बं­ध­नं ॥ ४­५ ॥ प­रा­प­रा­दि­का­ल­स्य त­त्त्व­हे­त्वं­त­रा­न् न हि । य­तो ऽ­न­व­स्थि­ति­स् त­त्रा­प्य् अ­न्य­हे­तु­प्र­क­ल्प­ना­त् ॥ ४­६ ॥ २­५स्व­त­स् त­त्त्व­त­था­त्वे च स­र्वा­र्था­नां न त­द् भ­वे­त् । व्या­प्य­सि­द्धे­र् म­नी­षा­दि­र् अ­मू­र्त­त्वा­दि­ध­र्म­व­त् ॥ ४­७ ॥ य­था­प्र­ती­ति­भा­वा­नां स्व­भा­व­स्य व्य­व­स्थि­तौ । का­ले प­रा­प­रा­दि­त्वं स्व­तो स्त्व् अ­न्य­त्र त­त्कृ­त­म् ॥ ४­८ ॥ क्वा­न्य­था व्य­व­ति­ष्ठं­ते ध­र्मा­ध­र्म­न­भां­स्य् अ­पि । ग­त्या­दि­हे­तु­ता­प­त्ते­र् जी­व­पु­द्ग­ल­योः स्व­तः ॥ ४­९ ॥ श­री­र­वा­ङ्म­नः­प्रा­णा­पा­ना­दी­न् अ­पि पु­द्ग­लाः । प्रा­णि­ना­म् उ­प­कु­र्यु­र् न स्व­त­स् ते­षां हि दे­हि­नः ॥ ५­० ॥ जी­वा वा चे­त­ना न स्युः का­याः सं­तु स्व­का­स् त­था । निं­बा­दि­र् म­धु­र् अ­स्ति­क्तो गु­डा­दिः का­ल­वि­द्वि­षा­म् ॥ ५­१ ॥ ३­०ए­क­त्रा­र्हे हि दृ­ष्ट­स्य स्व­भा­व­स्य कु­त­श्च­न । क­ल्प­ना त­द्वि­जा­ती­ये स्वे­ष्ट­त­त्त्व­वि­धा­ति­नी ॥ ५­२ ॥ त­स्मा­ज् जी­वा­दि­भा­वा­नां स्व­तो वृ­त्ति­म­तां स­दा । का­लः सा­धा­र­णो हे­तु­र् व­र्त­ना­ल­क्ष­णः स्व­तः ॥ ५­३ ॥ न हि जी­वा­दी­नां वृ­त्ति­र् अ­सा­धा­र­णा­द् ए­व का­र­णा­द् इ­ति यु­क्तं­, सा­धा­र­ण­का­र­णा­द् वि­ना क­स्य­चि­त् का­र्य­स्या- सं­भ­वा­त् क­र­ण­ज्ञा­न­व­त् । त­त्र हि म­नः­प्र­भृ­ति सा­धा­र­णं का­र­णं च­क्षु­रा­द्य­सा­धा­र­ण­म् अ­न्य­त­रा­पा­ये त­द­नु- प­प­त्तेः । त­द्व­त्स­क­ल­वृ­त्ति­म­तां वृ­त्तौ का­लः सा­धा­र­णं नि­मि­त्त­श् चो­पा­दा­न­म् अ­सा­धा­र­ण­म् इ­ति यु­क्तं प­श्या­मः । १­६­१खा­दि त­न्नि­मि­त्तं सा­धा­र­ण­म् इ­ति चे­न् न­, त­स्या­न्य­नि­मि­त्त­त्वे­न प्र­सि­द्धेः । के­न­चि­द् आ­त्म­ना त­त्त­न्नि­मि­त्त­त्व­म् अ­पी­ति चे­त् स ए­वा­त्मा का­ल इ­ति न त­द्भा­वः । त­था स­ति का­लो द्र­व्यं न स्या­द् इ­ति चे­न् न­, त­स्य द्र­व्य­त्वे­न व­क्ष्य­मा­ण­त्वा­त् ॥ स्व­हे­तो­र् जा­य­मा­न­स्य कु­त­श्चि­द् वि­नि­व­र्त­ते । पु­नः प्र­सू­ति­तः पू­र्वं वि­र­हो ṃ­त­र­म् इ­ष्य­ते ॥ ५­४ ॥ ०­५का­ल ए­व स चे­द् इ­ष्टं वि­शि­ष्ट­त्वा­न् न भे­द­तः । सू­च­नं त­स्य सू­त्रे स्मि­न् क­थं­चि­न् न वि­रु­ध्य­ते ॥ ५­५ ॥ न­नु न के­व­लं वि­र­ह­का­लो ṃ­त­रं । किं त­र्हि छि­द्रं म­ध्यं वा अं­त­र­श­ब्द­स्या­ने­का­र्थ­वृ­त्ते­श् छि­द्र­म् अ­ध्य­वि­र­हे­ष्व् अ- न्य­त­म­ग्र­ह­ण­म् इ­ति व­च­ना­त् । न चे­दं व­च­न­म् अ­यु­क्तं का­ल­व्य­व­धा­न­व­त् क्षे­त्र­स्य व्य­व­धा­य­क­स्य भा­ग­स्य च प­दा­र्थे­षु भा­वा­द् इ­ति क­श्चि­त् । सो पि य­दि मु­ख्य­म् अं­त­रं छि­द्रं म­ध्यं वा ब्रू­या­त् त­दा­नु­प­ह­त­वी­र्य­स्य न्य­ग्भा­वे पु­न­र् उ­द्भू­ति­द­र्श­ना­त् त­द्व­च­न­म् इ­ति वि­रु­ध्य­ते । वि­र­ह­का­ला­ख्य­स्यां­त­र­स्या­ने­न स­म­र्थ­ना­त् । अ­था­प्र­धा­नं त­द् इ­ष्ट- १­०म् ए­व । सां­त­रं का­ष्ठं स­छि­द्र­म् इ­ति प्र­ती­ते­र् मु­ख्यं छि­द्र­म् इ­ति चे­न् न­, त­त्रा­पि वि­र­ह­स्य त­था­भि­धा­ना­त् । द्र­व्य- वि­र­हः छि­द्रं न का­ल­वि­र­ह इ­ति चे­न् न­, द्र­व्य­वि­र­ह­स्य प­दा­र्थ­प्र­रू­प­णा­नं­ग­त्वा­त् । क्षे­त्रं व्य­व­धा­य­कं छि­द्र- म् इ­ति चा­यु­क्तं त­स्य म­ध्य­व्य­प­दे­श­प्र­सं­गा­त् । भा­गो व्य­व­धा­य­को म­ध्य­म् इ­ति वा­यु­क्ति­कं हि­म­व­त् सा­ग­रां­त­र- म् इ­त्या­दि­षु म­ध्य­स्यां­त­र­स्य व्य­व­धा­य­क­भा­ग­स्या­प्र­ती­तेः । पू­र्वा­प­रा­दि­भा­ग­वि­र­हो ṃ­त­रा­ल­भा­गो म­ध्य­म् इ­ति चे­त् त­र्हि स­र्व ए­व क्व क्षे­त्र­वि­र­हो ṃ­त­रा­ल­रू­पः छि­द्रं इ­ति वि­र­ह ए­वां­त­रं न्या­य्यं त­त्र छि­द्र­म् अ­ध्य­योः क­थं­चि­द् वि­र- १­५ह­का­ला­द् अ­न­न्य­त्वे पि जी­व­त­त्त्वा­धि­ग­मा­नं­ग­त्वा­द् इ­हा­न­धि­का­रा­द् अ­व­च­नं । वि­र­ह­का­ल­स्य तु त­दं­ग­त्वा­द् उ­प­दे­श इ­ति यु­क्तं । पु­द्ग­ल­त­त्त्व­नि­रू­प­णा­यां तु छि­द्र­म् अ­ध्य­यो­र् अ­पि व­च­नं वा­र्ति­क­का­र­स्य सि­द्ध­म् ॥ अ­त्रौ­प­श­मि­का­दी­नां भा­वा­नां प्र­ति­प­त्त­ये । भा­वो ना­मा­दि­सू­त्रो­क्तो प्य् उ­क्त­स् त­त्त्वा­नु­यु­क्त­ये ॥ ५­६ ॥ ना­मा­दि­षु भा­व­ग्र­ह­णा­त् पु­न­र् भा­व­ग्र­ह­ण­म् अ­यु­क्त­म् इ­ति न चो­द्यं­, अ­त्रौ­प­श­मि­का­दि­भा­वा­पे­क्ष­त्वा­त् त­द्ग्र­ह­ण­स्य वि­ने- या­श­य­व­शो वा त­त्त्वा­धि­ग­म­हे­तु­वि­क­ल्पः स­र्वो ऽ­य­म् इ­त्य् अ­नु­पा­लं­भः ॥ २­०ए­ते ल्पे ब­ह­व­श् चै­ते ऽ­मी­भ्यो ऽ­र्था­ति­वि­वि­क्त­ये । क­थ्य­ते ल्प­ब­हु­त्वं त­त्सं­ख्या­तो भि­न्न­सं­ख्य­या ॥ ५­७ ॥ प्र­त्ये­कं सं­ख्य­या पू­र्वं नि­श्चि­ता­र्थे पि पिं­ड­तः । क­थ्य­ते ल्प­ब­हु­त्वं य­त् त­त् त­तः किं न भि­द्य­ते ॥ ५­८ ॥ न­नु य­था वि­शे­ष­तो ऽ­र्था­नां ग­ण­ना सं­ख्या त­था पिं­ड­तो पि त­तो न सं­ख्या­तो ल्प­ब­हु­त्वं भि­न्न­म् इ­ति चे­न् न­, क­थं­चि­द् भे­द­स्य त्व­यै­वा­भि­धा­ना­त् । न हि स­र्व­था त­त­स् त­द­भे­द­वि­शे­ष सं­ख्या पिं­डं सं­ख्ये­ति व­क्तुं श­क्य­म् ॥ इ­ति प्र­पं­च­तः स­र्व­भा­वा­धि­ग­ति­हे­त­वः । स­दा­द­यो नु­यो­गाः स्यु­स्ते स्या­द्वा­द­न­या­त्म­काः ॥ ५­९ ॥ २­५स­क­लं हि व­स्तु­स­त्त्वा­द­यो ऽ­नु­युं­जा­नाः स्या­द्वा­दा­त्म­का ए­व वि­क­ल्प­यं­तु न­या­त्म­का ए­वे­ति न प्र­मा­ण­न- ये­भ्यो भि­द्यं­ते । त­त्प्र­भे­दा­स् तु प्र­पं­च­तः स­र्वे त­त्त्वा­र्था­धि­ग­म­हे­त­वो ऽ­नु­वे­दि­त­व्याः ॥ स­त्त्वे­न नि­श्चि­ता भा­वा ग­म्यं­ते सं­ख्य­या बु­धैः । सं­ख्या­तः क्षे­त्र­तो ज्ञे­याः स्प­र्श­ने­न च का­ल­तः ॥ ६­० ॥ त­थां­त­रा­च् च भा­वे­भ्यो ज्ञे­यं ते ल्प­ब­हु­त्व­तः । क्र­मा­द् इ­ति त­थै­ते­षां नि­र्दे­शो व्य­व­ति­ष्ठ­ते ॥ ६­१ ॥ प्र­श्न­क्र­म­व­शा­द् वा­पि वि­ने­या­ना­म् अ­सं­श­य­म् । नो­पा­लं­भ­म् अ­वा­प्नो­ति प्र­त्यु­त्त­र­व­चः­क्र­मः ॥ ६­२ ॥ ३­०त­तो यु­क्त ए­व सू­त्रे स­दा­दि­पा­ठ­क्र­मः श­ब्दा­र्थ­न्या­या­वि­रो­धा­त् । सा­मा­न्ये­ना­धि­ग­म्यं­ते वि­शे­षे­ण च ते य­था । जी­वा­द­य­स् त­था ज्ञे­या व्या­से­ना­न्य­त्र की­र्ति­ताः ॥ ६­३ ॥ जी­व­स् त­त्र सं­सा­री मु­क्त­श् च­, सं­सा­री स्था­व­र­श् च त्र­स­श् च­, स्था­व­रः पृ­थि­वी­का­यि­का­दि­र् ए­कें­द्रि­यः सू­क्ष्मो बा­द­र­श् च­, सू­क्ष्मः प­र्या­प्त­को­प­र्या­प्त­क­श् च­, त­था बा­द­रो पि­, त्र­सः पु­न­र् द्वी­न्द्रि­या­दिः प­र्या­प्त­को ऽ­प­र्या­प्त­क­श् चे­ति १­६­२सा­मा­न्ये­न वि­शे­षे­ण च य­था स­त्त्वे­ना­धि­ग­म्यं­ते सं­ख्या­दि­भि­श् च त­था सं­क्षे­पे­णा­जी­वा­द­यो पी­है­व । व्या­से­न तु ग­त्या­दि­मा­र्ग­णा­सु सा­मा­न्य­तो वि­शे­ष­त­श् च जी­व­व­द­जी­वा­द­यो ऽ­न्य­त्र की­र्ति­ता वि­ज्ञा­त­व्याः ॥ इ­त्य् उ­द्दि­ष्टौ त्र्या­त्म­के मु­क्ति­मा­र्गे स­म्य­ग्दृ­ष्टे­र् ल­क्ष­णो­त्प­त्ति­हे­तू­न् । त­त्त्व­न्या­सौ गो­च­र­स्या­धि­गं­तुं हे­तु­र् ना­ना­नी­ति­क­श् चा­नु­यो­गः ॥  ॥ ०­५इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञा­न­म् ॥  ॥ कि­म­र्थ­म् इ­दं सू­त्र­म् आ­हे­त्य् उ­च्य­ते­;­ — अ­थ स्व­भे­द­नि­ष्ठ­स्य ज्ञा­न­स्ये­ह प्र­सि­द्ध­ये । प्रा­ह प्र­वा­दि­मि­थ्या­भि­नि­वे­श­वि­नि­वृ­त्त­ये ॥  ॥ न हि ज्ञा­न­म् अ­न्व­य­म् ए­वे­ति मि­थ्या­भि­नि­वे­शः क­स्य­चि­न् नि­व­र्त­यि­तुं श­क्यो वि­ना म­त्या­दि­भे­द­नि­ष्ठ­स­म्य­ग्ज्ञा­न- १­०नि­र्ण­या­त् त­द­न्य­मि­थ्या­भि­नि­वे­श­व­त् । न चै­त­स्मा­त् सू­त्रा­दृ­ते त­न्नि­र्ण­य इ­ति सू­क्त­म् इ­दं सं­प­श्या­मः ॥ किं पु­न­र् इ­ह ल­क्ष­णी­य­म् इ­त्य् उ­च्य­ते­;­ — ज्ञा­नं सं­ल­क्षि­तं ता­व­द् आ­दि­सू­त्रे नि­रु­क्ति­तः । म­त्या­दी­न्य् अ­त्र त­द्भे­दा­ल् ल­क्ष­णी­या­नि त­त्त्व­तः ॥  ॥ न हि स­म्य­ग्ज्ञा­न­म् अ­त्र ल­क्ष­णी­यं त­स्या­दि­सू­त्रे ज्ञा­न­श­ब्द­नि­रु­क्त्यै­वा­व्य­भि­चा­रि­ण्या ल­क्षि­त­त्वा­त् त­द्भे­द- म् आ­सृ­त्य म­त्या­दी­नि तु ल­क्ष्यं­ते त­न्नि­रु­क्ति­सा­म­र्थ्या­द् इ­ति बु­ध्या­म­हे । क­थं ? १­५म­त्या­व­र­ण­वि­च्छे­द­वि­शे­षा­न् म­न्य­ते य­था । म­न­नं म­न्य­ते या­व­त् स्वा­र्थे म­ति­र् अ­सौ म­ता ॥  ॥ श्रु­ता­व­र­ण­वि­श्ले­ष­वि­शे­षा­च् छ्र­व­णं श्रु­त­म् । शृ­णो­ति स्वा­र्थ­म् इ­ति वा श्रू­य­ते स्मे­ति वा­ग­मः ॥  ॥ अ­व­ध्या­वृ­ति­वि­ध्वं­स­वि­शे­षा­द् अ­व­धी­य­ते । ये­न स्वा­र्थो व­धा­नं वा सो व­धि­र् नि­य­तः स्थि­तिः ॥  ॥ य­न् म­नः­प­र्य­या­वा­र­प­रि­क्ष­य­वि­शे­ष­तः । . . . . . . .(­? )म­नः प­र्ये­ति यो पि वा ॥  ॥ स म­नः­प­र्य­यो ज्ञे­यो म­नो­न्ना­र्था म­नो­ग­ताः । प­रे­षां स्व­म­नो वा­पि त­दा­लं­ब­न­मा­त्र­क­म् ॥  ॥ २­०क्षा­यो­प­श­मि­क­ज्ञा­ना­स­हा­यं के­व­लं म­त­म् । य­द­र्थ­म् अ­र्थि­नो मा­र्गं के­वं­ते वा त­द् इ­ष्य­ते ॥  ॥ म­त्या­दी­नां नि­रु­क्त्यै­व ल­क्ष­णं सू­चि­तं पृ­थ­क् । त­त्प्र­का­श­क­सू­त्रा­णा­म् अ­भा­वा­द् उ­त्त­र­त्र हि ॥  ॥ य­था­दि­सू­त्रे ज्ञा­न­स्य चा­रि­त्र­स्य च ल­क्ष­ण­म् । नि­रु­क्ते­र् व्य­भि­चा­रे हि ल­क्ष­णां­त­र­सू­च­न­म् ॥ १­० ॥ न म­त्या­दी­नां नि­रु­क्ति­स् त­ल्ल­क्ष­णं व्य­भि­च­र­ति ज्ञा­ना­दि­व­त् न च त­द­व्य­भि­चा­रे पि त­ल्ल­क्ष­ण­प्र­ण­य­नं यु­क्त- म् अ­ति­प्र­सं­गा­त् सू­त्रा­ति­वि­स्त­र­प्र­स­क्ति­र् इ­ति सं­क्षे­प­तः स­क­ल­ल­क्ष­ण­प्र­का­श­ना­व­हि­त­म­नाः सू­त्र­का­रो न नि­रु­क्ति- २­५ल­भ्ये ल­क्ष­णे य­त्नां­त­र­म् अ­क­रो­त् ॥ स्व­त­त्त्वा­ल्पा­क्ष­र­त्वा­भ्यां वि­ष­या­ल्प­त्व­तो पि च । म­ते­र् आ­दौ व­चो यु­क्तं श्रु­ता­त् त­स्य त­दु­त्त­र­म् ॥ १­१ ॥ म­ति­सं­पू­र्व­तः सा­ह­च­र्या­त् म­त्या क­थं­च­न । प्र­त्य­क्ष­त्रि­त­य­स्या­दा­व् अ­व­धिः प्र­ति­पा­द्य­ते ॥ १­२ ॥ स­र्व­स्तो­क­वि­शु­द्धि­त्वा­त् तु­च्छ­त्वा­च् चा­व­धि­ध्व­नेः । त­तः प­रं पु­न­र्वा­च्यं म­नः­प­र्य­य­वे­द­न­म् ॥ १­३ ॥ वि­शु­द्ध­त­र­ता­यो­गा­त् त­स्य स­र्वा­व­धे­र् अ­पि । अं­ते के­व­ल­म् आ­ख्या­तं प्र­क­र्षा­ति­श­य­स्थि­तेः ॥ १­४ ॥ ३­०त­स्य नि­र्वृ­त्त्य­व­स्था­या­म् अ­पि स­द्भा­व­नि­श्च­या­त् । न हि सू­त्रे स्मि­न् म­त्या­दि­श­ब्दा­नां पा­ठ­क्र­मे य­थो­क्त­हे­तु­भ्यः श­ब्दा­र्थ­न्या­या­श्र­ये­भ्यो ऽ­न्ये पि हे­त­वः किं नो­क्ता इ­ति प­र्य­नु­यो­गः श्रे­यां­स् त­दु­क्ता­व् अ­प्य् अ­न्ये कि­न् नो­क्ता इ­ति प­र्य­नु­यो­ग­स्या­नि­वृ­त्तेः कु­त­श्चि­त् क­स्य­चि­त् क्व- चि­त् सं­प्र­ति­प­त्तौ त­द­र्थ­हे­त्वं­त­रा­व­च­न­म् इ­ति स­मा­धा­न­म् अ­पि स­मा­न­म् अ­न्य­त्र ॥ १­६­३ज्ञा­न­श­ब्द­स्य सं­बं­धः प्र­त्ये­कं भु­जि­व­न्म­तः । स­मू­हो ज्ञा­न­म् इ­त्य् अ­स्या­नि­ष्टा­र्थ­स्य नि­वृ­त्त­ये ॥ १­५ ॥ म­त्या­दी­नि ज्ञा­न­म् इ­त्य् अ­नि­ष्टा­र्थो न शं­क­नी­यः प्र­त्ये­कं ज्ञा­न­श­ब्द­स्या­भि­सं­बं­धा­द् भु­जि­व­त् । न चा­य­म् अ­यु­क्ति­कः­, सा­मा­न्य­स्य स्व­वि­शे­ष­व्या­पि­त्वा­त् सु­व­र्ण­त्वा­दि­व­त् । य­थै­व सु­व­र्ण­वि­शे­षे­षु क­ट­का­दि­षु सु­व­र्ण­सा­मा­न्यं प्र­त्ये­क- म् अ­भि­सं­ब­ध्य­ते क­ट­कं सु­व­र्णं कुं­ड­लं सु­व­र्ण­म् इ­ति । त­था म­ति­र्ज्ञा­नं श्रु­तं ज्ञा­नं अ­व­धि­र्ज्ञा­नं म­नः­प­र्य­यो ज्ञा­नं ०­५के­व­लं ज्ञा­न­म् इ­त्य् अ­पि वि­शे­षा­भा­वा­त् सा­मा­न्य­ब­हु­त्व­म् ए­वं स्या­द् इ­ति चे­त्­, क­थं­चि­न् ना­नि­ष्टं स­र्व­था सा­मा­न्यै­क­त्वे अ­ने­क­त्व­स्वा­श्र­ये स­कृ­द्वृ­त्ति­वि­रो­धा­द् ए­क­प­र­मा­णु­व­त् । क्र­म­श­स् त­त्र त­द्वृ­त्तौ सा­मा­न्या­भा­व­प्र­सं­गा­त् स­कृ­द­ने­का­श्र­य- व­र्ति­नः सा­मा­न्य­स्यो­प­ग­मा­त् । न चै­क­स्य सा­मा­न्य­स्य क­थं­चि­द् ब­हु­त्व­म् उ­प­प­त्ति­वि­रु­द्धं ब­हु­व्य­क्ति­ता­दा­त्म्या­त् । य­मा­त्मा­नं पु­रो­धा­य त­स्य व्य­क्ति­स् ता­दा­त्म्यं यं च ता­दा­त्म्यं तौ चे­द् भि­न्नौ भे­द ए­व­, नो चे­द् अ­भे­द ए­वे­त्य् अ­पि ब्रु­वा­णो अ­न­भि­ज्ञ ए­व । य­म् आ­त्मा­न­म् आ­सृ­त्य भे­दः सं­व्य­व­ह्रि­य­ते स ए­व हि भे­दो ना­न्यः­, यं चा­त्मा­न­म् अ­व­लं- १­०ब्या­भे­द­व्य­व­हा­रः स ए­वा­भे­द इ­ति त­त्प्र­ति­प­त्तौ क­थं­चि­द् भे­दा­भे­दौ प्र­ति­प­न्ना­व् ए­व त­द­प्र­ति­प­त्तौ कि­म् आ­श्र­यो ऽ­य­म् उ- पा­लं­भः स्या­त् प्र­ति­प­त्ति­वि­ष­यः । प­रा­भ्यु­प­ग­मा­श्र­य इ­ति चे­त् स य­दि त­वा­त्रा­सि­द्धः क­थ­म् आ­श्र­यि­त­व्यः । अ­थ सि­द्धः क­थ­म् उ­पा­लं­भो वि­वा­दा­भा­वा­त् । अ­थ प­र­स्य व­च­ना­द् अ­भ्यु­प­ग­मः सि­द्धः स तु स­म्य­ग्मि­थ्या चे­ति वि­वा­द­स­द्भा­वा­द् उ­पा­लं­भः श्रे­या­न् दो­ष­द­र्श­ना­त् । गु­ण­द­र्श­ना­त् क्व­चि­त् स­मा­धा­न­व­द् इ­ति चे­त्­, क­स्य पु­न­र् दो­ष­स्या­त्र द­र्श­नं ? अ­न­व­स्था­न­स्ये­ति चे­न् न­, त­स्य प­रि­हृ­त­त्वा­त् । वि­रो­ध­स्ये­ति चे­न् न­, प्र­ती­तौ स­त्यां वि­रो­ध­स्या­न­व­ता- १­५रा­त् । सं­श­य­स्ये­ति चे­न् न­, च­ल­ना­भा­वा­त् । वै­य­धि­क­र­ण्या­पि न द­र्श­नं सा­मा­न्य­वि­शे­षा­त्म­नो ने­का­धि­क­र­ण- त­या­ब­सा­या­त् । सं­क­र­व्य­ति­क­र­यो­र् अ­पि न त­त्र द­र्श­नं त­द्व्य­ति­रे­के­णै­व प्र­ती­तेः । मि­थ्या­प्र­ती­ति­र् इ­य­म् इ­ति चे­न् न­, स­क­ल­बा­ध­का­भा­वा­त् । वि­शे­ष­मा­त्र­स्य सा­मा­न्य­मा­त्र­स्य वा प­रि­च्छे­द­क­प्र­त्य­यः बा­ध­क­म् इ­ति चे­न् न­, त­स्य जा­तु­चि­त्त­द­प­रि­च्छे­दि­त्वा­त् स­र्व­जा­त्यं­त­र­स्य सा­मा­न्य­वि­शे­षा­त्म­नो व­स्तु­न­स् त­त्र प्र­ति­भा­स­ना­त् । प्र­त्य­क्ष- पृ­ष्ट­भा­वि­नि वि­क­ल्पे त­था प्र­ति­भा­स­नं न प्र­त्य­क्षे नि­र्वि­क­ल्पा­त्म­नी­ति चे­न् न­, त­स्या­सि­द्ध­त्वा­त् स­र्व­था नि­र्वि- २­०क­ल्प­स्य नि­रा­क­रि­ष्य­मा­ण­त्वा­त् । अ­नु­मा­नं बा­ध­क­म् इ­ति चे­न् न­, त­स्य नि­र्वि­शे­ष­मा­त्र­ग्रा­हि­णो भा­वा­त् सा­मा­न्य- मा­त्र­ग्रा­हि­व­त् । सा­मा­न्य­वि­शे­षा­त्म­न ए­व जा­त्यं­त­र­स्या­नु­मा­ने­न व्य­व­स्थि­तेः । य­था हि । सा­मा­न्य- वि­शे­षा­त्म­क­म् अ­खि­लं व­स्तु­, व­स्त्व­न्य­था­नु­प­प­त्तेः । व­स्तु­त्वं हि ता­व­द् अ­र्थ­क्रि­या­व्या­प्तं सा च क्र­म­यौ­ग­प­द्या­भ्यां­, ते च स्थि­ति­पू­र्वा­प­र­भा­व­त्या­गो­पा­दा­ना­भ्यां­, ते च सा­मा­न्य­वि­शे­षा­त्म­क­त्वे­न सा­मा­न्या­त्म­नो­पा­ये स्थि­त्य- सं­भ­वा­त् वि­शे­षा­त्म­नो सं­भ­वे पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­स्या­नु­प­प­त्तेः । त­द­भा­वे क्र­म­यौ­ग­प­द्य­यो­गा­द् अ­न­यो­र् अ­र्थ- २­५क्रि­या­न­व­स्थि­तेः न क­स्य­चि­त् सा­मा­न्यै­कां­त­स्य वि­शे­षै­कां­त­स्य वा व­स्तु­त्वं ना­म ख­र­वि­षा­ण­व­त् । न हि सा­मा­न्यं वि­शे­ष­नि­र­पे­क्षं कां­चि­द् अ­प्य् अ­र्थ­क्रि­यां सं­पा­द­य­ति­, ना­पि वि­शे­षः सा­मा­न्य­नि­र­पे­क्षः­, सु­व­र्ण­सा­मा­न्य­स्य क­ट­का­दि­वि­शे­षा­श्र­य­स्यै­वा­र्थ­क्रि­या­या­म् उ­प­यु­ज्य­मा­न­त्वा­त् क­ट­का­दि­वि­शे­ष्यं च सु­व­र्ण­सा­मा­न्या­नु­ग­त­स्यै­वे­ति स­क­ला­वि­क­ल­ज­न­सा­क्षि­क­म् अ­व­सी­य­ते । त­द्व­द् इ­ह ज्ञा­न­सा­मा­न्य­स्य म­त्या­दि­वि­शे­षा­क्रां­त­स्य स्वा­र्थ­क्रि­या­या­म् उ­प­यो­गो म­त्या­दि­वि­शे­ष­स्य च ज्ञा­न­सा­मा­न्या­न्वि­त­स्ये­ति यु­क्ता ज्ञा­न­स्य म­त्या­दि­षु प्र­त्ये­कं प­रि­स­मा­प्तिः । त­त­श् च म­त्या- ३­०दि­स­मू­हो ज्ञा­न­म् इ­त्य् अ­नि­ष्टो र्थो नि­व­र्ति­तः स्या­त् । कु­तो य­म् अ­र्थो नि­ष्टः ? के­व­ल­स्य म­त्या­दि­क्ष­यो­प­श­मि­क­ज्ञा­न- च­तु­ष्ट­या­सं­पृ­क्त­स्य ज्ञा­न­त्व­वि­रो­धा­त् । म­त्या­दी­नां चै­क­शः सो­प­यो­गा­ना­म् उ­क्त­ज्ञा­नां­त­रा­सं­पृ­क्ता­नां ज्ञा­न­त्व­व्या- घा­ता­त् त­स्य प्र­ती­ति­वि­रो­धा­च् चे­ति नि­श्ची­य­ते । किं म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­न्य् ए­व ज्ञा­न­म् इ­ति पू­र्वा- व­धा­र­णं द्र­ष्ट­व्यं ता­नि ज्ञा­न­म् ए­वे­ति प­रा­व­धा­र­णं वा त­दु­भ­य­म् अ­वि­रो­धा­द् इ­त्य् आ­ह­;­ — म­त्या­दी­न्य् ए­व सं­ज्ञा­न­म् इ­ति पू­र्वा­व­धा­र­णा­त् । म­त्य­ज्ञा­ना­दि­षु ध्व­स्त­स­म्य­ग्ज्ञा­न­त्व­म् ऊ­ह्य­ते ॥ १­६ ॥ १­६­४सं­ज्ञा­न­म् ए­व ता­नी­ति प­र­स्मा­द् अ­व­धा­र­णा­त् । ते­षा­म् अ­ज्ञा­न­ता­पा­स्ता मि­थ्या­त्वो­द­य­सं­सृ­ता ॥ १­७ ॥ न ह्य् अ­त्र पू­र्वा­प­रा­व­धा­र­ण­यो­र् अ­न्यो­न्यं वि­रो­धो स्त्य् ए­क­त­र­व्य­व­च्छे­द्य­स्या­न्य­त­रे­णा­न­प­ह­र­णा­त् । ना­पि त­यो­र् अ­न्य- त­र­स्य वै­य­र्थ्य­म् ए­क­त­र­सा­ध्य­व्य­व­च्छे­द्य­स्या­न्य­त­रे­णा­सा­ध्य­त्वा­द् इ­त्य् अ­वि­रो­ध ए­व ॥ किं पु­न­र् अ­त्र म­ति­ग्र­ह­णा­त् सू­त्र­का­रे­ण कृ­त­म् इ­त्य् आ­ह­;­ — ०­५म­ति­मा­त्र­ग्र­हा­द् अ­त्र स्मृ­त्या­दे­र् ज्ञा­न­ता ग­तिः । ते­ना­क्ष­म­ति­र् ए­वै­का ज्ञा­न­म् इ­त्य् अ­प­सा­रि­त­म् ॥ १­८ ॥ सा­नु­मा सो­प­मा­ना च सा­र्था­प­त्त्या­दि­के­त्य् अ­पि । सं­वा­द­क­त्व­त­स् त­स्याः सं­ज्ञा­न­त्वा­वि­रो­ध­तः ॥ १­९ ॥ अ­क्ष­म­ति­र् ए­वै­का स­म्य­ग्ज्ञा­न­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्य ना­नु­मा­ना­दि त­तो र्थ­नि­श्च­य­स्य दु­र्ल­भ­त्वा­द् इ­ति के­षां­चि- द् द­र्श­नं । सा­नु­मा­न­स­हि­ता स­म्य­ग्ज्ञा­नं स्व­सा­मा­न्य­ल­क्ष­ण­योः प्र­त्य­क्ष­प­रो­क्ष­यो­र् अ­र्थ­योः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अ­व- ग­मा­त् ता­भ्यां त­त्प­रि­च्छि­त्तौ प्र­वृ­त्तौ प्रा­प्तौ च वि­सं­वा­दा­भा­वा­द् इ­त्य् अ­न्ये­षां । सै­वा­नु­मा­नो­प­मा­न­स­हि­ता स­म्य- १­०ग्ज्ञा­नं­, उ­प­मा­ना­भा­वे त­था चा­त्र धू­म इ­त्य् उ­प­न­य­स्या­नु­प­प­त्ते­र् इ­ति प­रे­षां । सै­वा­नु­मा­नो­प­मा­ना­र्था­प­त्त्य­भा­व­स­हि- ता­ग­म­स­हि­ता च स­म्य­ग्ज्ञा­नं त­द­न्य­त­मा­पा­ये र्था­प­रि­स­मा­प्ते­र् इ­ती­त­रे­षां । त­न्म­ति­मा­त्र­ग्र­ह­णा­द् अ­प­सा­रि­तं । त­तः स्मृ­त्या­दी­नां स­म्य­ग्ज्ञा­न­ता­व­ग­मा­त् त­था­व­धा­र­णा­वि­रो­धा­त् । न च ता­सां प्र­मा­ण­त्वं वि­रु­द्धं सं­वा­द­क­त्वा­द् । दृ­ष्ट­प्र­मा­णा­द् गृ­ही­त­ग्र­ह­णा­द् अ­प्र­मा­ण­त्व­म् इ­ति चे­न् न­, इ­ष्ट­प्र­मा­ण­स्या­प्य् अ­प्र­मा­ण­त्व­प्र­सं­गा­द् इ­ति चे­त­यि­ष्य­मा­ण­त्वा­त् ॥ श्रु­ता वा­चा­त्र किं कृ­त­म् इ­त्य् आ­ह­;­ — १­५श्रु­त­स्या­ज्ञा­न­ता­म् इ­च्छं­स् त­द्वा­चै­व नि­रा­कृ­तः । स्वा­र्थे क्ष­म­ति­व­त्त­स्य सं­वि­दि­त्वे­न नि­र्ण­या­त् ॥ २­० ॥ न हि श्रु­त­ज्ञा­न­म् अ­प्र­मा­णं क्व­चि­द् वि­सं­वा­दा­द् इ­ति ब्रु­वा­णः स्व­स्थः प्र­त्य­क्षा­दे­र् अ­प्य् अ­प्र­मा­ण­त्वा­प­त्तेः । सं­वा­द­क- त्वा­त् त­स्य प्र­मा­ण­त्वे त­त ए­व श्रु­तं प्र­मा­ण­म् अ­स्तु । न हि त­तो र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां वि­सं­वा­द्य­ते प्र­त्य­क्षा­नु­मा­न­त इ­व श्रु­त­स्या­प्र­मा­ण­ता­म् इ­च्छ­न्न् ए­व श्रु­त­व­च­ने­न नि­रा­कृ­तो द्र­ष्ट­व्यः ॥ अ­त्रा­व­ध्या­दि­व­च­ना­त् किं कृ­त­म् इ­त्य् आ­ह­;­ — २­०जि­घ्र­त्य् अ­तीं­द्रि­य­ज्ञा­न­म् अ­व­ध्या­दि­व­चो ब­ला­त् । प्र­त्या­ख्या­त­सु­नि­र्णी­त­बा­ध­क­त्वे­न त­द्ग­तेः ॥ २­१ ॥ सि­द्धे हि के­व­ल­ज्ञा­ने स­र्वा­र्थे­षु स्फु­टा­त्म­नि । का­र्त्स्न्ये­न रू­पि­षु ज्ञा­ने­ष्व् अ­व­धिः के­न बा­ध्य­ते ॥ २­२ ॥ प­रि­चि­त्ता­ग­ते­ष्व् अ­र्थे­ष्व् ए­वं सं­भा­व्य­ते न कि­म् । म­नः­प­र्य­य­वि­ज्ञा­नं क­स्य­चि­त् प्र­स्फु­टा­कृ­तिः ॥ २­३ ॥ स्व­ल्प­ज्ञा­नं स­मा­र­भ्य प्र­कृ­ष्ट­ज्ञा­न­म् अं­ति­म­म् । कृ­त्वा त­न्म­ध्य­तो ज्ञा­न­ता­र­त­म्यं न ह­न्य­ते ॥ २­४ ॥ न ह्य् ए­वं सं­भा­व्य­मा­न­म् अ­पि यु­क्त्या­ग­मा­भ्या­म् अ­व­ध्या­दि­ज्ञा­न­त्र­य­म् अ­तीं­द्रि­यं प्र­त्य­क्षे­ण बा­ध्य­ते त­स्य त­द­वि­ष­य- २­५त्वा­च् च । ना­प्य् अ­नु­मा­ने­, ना­र्था­प­त्त्या­दि­भि­र् वा त­त ए­वे­त्य् अ­वि­रो­धः सि­द्धः ॥ क­श्चि­द् आ­ह­, म­ति­श्रु­त­यो­र् ए­क­त्वं सा­ह­च­र्या­द् ए­क­त्रा­व­स्था­ना­द् अ­वि­शे­षा­च् चे­ति त­द्वि­रु­द्धं सा­ध­नं ता­व­द् आ­ह­;­ — न म­ति­श्रु­त­यो­र् ऐ­क्यं सा­ह­च­र्या­त् स­ह­स्थि­तेः । वि­शे­षा­भा­व­तो ना­पि त­तो ना­ना­त्व­सि­द्धि­तः ॥ २­५ ॥ सा­ह­च­र्या­दि­सा­ध­नं क­थं­चि­न् ना­ना­त्वे­न व्या­प्तं स­र्व­थै­क­त्वे त­द­नु­प­प­त्ते­र् इ­ति त­द् ए­व सा­ध­ये­न् म­ति­श्रु­त­यो­र् न पु­नः स­र्व­थै­क­त्वं त­योः क­थं­चि­द् ए­क­त्व­स्य सा­ध्य­त्वे सि­द्ध­सा­ध्य­ता­ने­नै­वो­क्ता ॥ ३­०सा­ह­च­र्य­म् अ­सि­द्धं च स­र्व­दा त­त्स­ह­स्थि­तिः । नै­त­यो­र् अ­वि­शे­ष­श् च प­र्या­या­र्थ­न­या­र्प­णा­त् ॥ २­६ ॥ सा­मा­न्या­र्प­णा­यां हि म­ति­श्रु­त­योः सा­ह­च­र्या­द­यो न वि­शे­षा­र्प­णा­यां पौ­र्वा­प­र्या­दि­सि­द्धेः । का­र्य­का­र­ण- भा­वा­द् ए­क­त्व­म् अ­न­यो­र् ए­वं स्या­द् इ­ति चे­त् न­, त­तो पि क­थं­चि­द् भे­द­सि­द्धे­स् त­दा­ह­;­ — का­र्य­का­र­ण­भा­वा­त् स्या­त् त­यो­र् ए­क­त्व­म् इ­त्य् अ­पि । वि­रु­द्धं सा­ध­नं त­स्य क­थं­चि­द् भे­द­सा­ध­ना­त् ॥ २­७ ॥ १­६­५न ह्य् उ­पा­दा­नो­पा­दे­य­भा­वः क­थं­चि­द् भे­द­मं­त­रे­ण म­ति­श्रु­त­प­र्या­य­यो­र् घ­ट­ते य­तो स्य वि­रु­द्ध­सा­ध­न­त्वं न भ­वे­त् क­थं­चि­द् ए­क­त्व­स्य सा­ध­ने तु न किं­चि­द् अ­नि­ष्ट­म् ॥ गो­च­रा­भे­द­त­श् चे­न् न स­र्व­था त­द­सि­द्धि­तः । श्रु­त­स्या­स­र्व­प­र्या­य­द्र­व्य­ग्रा­हि­त्व­वा­च्य् अ­पि ॥ २­८ ॥ के­व­ल­ज्ञा­न­व­त् स­र्व­त­त्त्वा­र्थ­ग्रा­हि­ता­स्थि­तेः । म­ते­स् त­था­त्व­शू­न्य­त्वा­द् अ­न्य­था स्व­म­त­क्ष­तेः ॥ २­९ ॥ ०­५"­म­ति­श्रु­त­यो­र् नि­बं­धो द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु­" इ­ति व­च­ना­द् गो­च­रा­भे­द­स् त­त­स् त­यो­र् ए­क­त्व­म् इ­ति न प्र­ति­प­त्त­व्यं स­र्व­था त­द­सि­द्धेः । श्रु­त­स्या­स­र्व­प­र्या­य­द्र­व्य­ग्रा­हि­त्व­व­च­ने पि के­व­ल­ज्ञा­न­व­त् स­र्व­त­त्त्वा­र्थ­ग्रा­हि­त्व­व­च­ना­त् । "­स्या­द्वा­द- के­व­ल­ज्ञा­ने स­र्व­त­त्त्व­प्र­का­श­ने­" इ­ति त­द्व्या­ख्या­ना­त् । न म­ति­स् त­स्या­र्थि­त्वा­त्मि­का­याः स्वा­र्था­नु­मा­ना­त्मि- का­या­श् च त­था­भा­व­र­हि­त­त्वा­त् । न हि य­था श्रु­त­म् अ­नं­त­व्यं­ज­न­प­र्या­य­स­मा­क्रां­ता­नि स­र्व­द्र­व्या­णि गृ­ह्णा­ति त­था­भा­व­र­हि­त­त्वा­त् । स्व­म­त­सि­द्धां­ते ऽ­स्याः व­र्ण­सं­स्था­ना­दि­स्तो­क­प­र्या­य­वि­शि­ष्ट­द्र­व्य­वि­ष­य­त­या प्र­ती­तेः । १­०स्व­म­त­वि­रो­धो पि त­स्या­न्य­थै­वा­व­ता­रा­त् त­यो­र् अ­स­र्व­प­र्या­य­द्र­व्य­वि­ष­य­त्व­मा­त्र­म् ए­व हि स्व­सि­द्धां­ते प्र­सि­द्धं न पु­न­र् अ­नं­त­व्यं­ज­न­प­र्या­या­शे­ष­द्र­व्य­वि­ष­य­त्व­म् इ­ति त­द्व्या­ख्या­न­म् अ­प्य् अ­वि­रु­द्ध­म् ए­व बा­ध­का­भा­वा­द् इ­ति न वि­ष­या- भे­द­स् त­दे­क­त्व­स्य सा­ध­कः ॥ इं­द्रि­या­निं­द्रि­या­य­त्त­वृ­त्ति­त्व­म् अ­पि सा­ध­न­म् । न सा­धी­यो प्र­सि­द्ध­त्वा­च् छ्रु­त­स्या­क्षा­न­पे­क्ष­णा­त् ॥ ३­० ॥ म­ति­श्रु­त­यो­र् ए­क­त्व­म् इं­द्रि­या­निं­द्रि­या­य­त्त­वृ­त्ति­त्वा­द् इ­त्य् अ­पि न श्रे­यः सा­ध­न­म् अ­सि­द्ध­त्वा­त् सा­क्षा­द­क्षा­न­पे­क्ष- १­५त्वा­च् छ्रु­त­स्य­, प­रं­प­र­या तु त­स्या­क्षा­न­पे­क्ष­त्वं भे­द­भा­व­न­म् ए­व सा­क्षा­द­क्षा­पे­क्ष­यो­र् वि­रु­द्ध­ध­र्मा­ध्या­स­सि­द्धेः ॥ ना­निं­द्रि­य­नि­मि­त्त­त्वा­द् ई­ह­न­श्रु­त­यो­र् इ­ह । ता­दा­त्म्यं ब­हु­वे­दि­त्वा­च् छ्रु­त­स्ये­हा­व्य­पे­क्ष­या ॥ ३­१ ॥ अ­व­ग्र­ह­ग्र­ही­त­स्य व­स्तु­नो भे­द­म् ई­ह­ते । व्य­क्त­मी­हा श्रु­तं त्व् अ­र्था­न् प­रो­क्षा­न् वि­वि­धा­न् अ­पि ॥ ३­२ ॥ न हि या­दृ­श­म् अ­निं­द्रि­य­नि­मि­त्त­त्व­म् ई­हा­या­स् ता­दृ­शं श्रु­त­स्या­पि । त­न्नि­मि­त्त­त्व­मा­त्रं तु न त­यो­स् ता­दा­त्म्य­ग­म- क­म् अ­वि­ना­भा­वा­भा­वा­त् स­त्त्वा­दि­व­त् । के­चि­द् आ­हु­र् म­ति­श्रु­त­यो­र् ए­क­त्वं श्र­व­ण­नि­मि­त्त­त्वा­द् इ­ति­, ते पि न यु­क्ति- २­०वा­दि­नः । श्रु­त­स्य सा­क्षा­च् छ्र­व­ण­नि­मि­त्त्वा­सि­द्धेः त­स्या­निं­द्रि­य­व­त्त्वा­दृ­ष्टा­र्थ­स­जा­ती­य­वि­जा­ती­य­ना­ना­र्थ­प­रा- म­र्श­न­स्व­भा­व­त­या प्र­सि­द्ध­त्वा­त् । श्रु­ता­व­धा­र­णा­द्ये तु श्रु­तं व्या­च­क्ष­ते न ते त­स्य श्रो­त्र­म­ते­र् भे­दं प्र­ख्या­प­यि­तु- म् ई­श­ते । श्रु­ता­व­धा­र­णा­च् छ्रु­त­म् इ­त्य् आ­च­क्षा­णाः श­ब्दं श्रु­त्वा त­स्यै­वा­व­धा­र­णं श्रु­तं सं­प्र­ति­प­न्ना­स् त­द­र्थ­स्या­व­धा­र­णं त­द् इ­ति प्र­ष्ट­व्याः । प्र­थ­म­क­ल्प­ना­यां श्रु­त­स्य श्र­व­ण­म­ते­र् अ­भे­द­प्र­सं­गो ऽ­श­क्य­प्र­ति­षे­धः­, द्वि­ती­य­क­ल्प­ना­यां तु श्रो­त्र­म­ति­पू­र्व­म् ए­व श्रु­तं स्या­न् नें­द्रि­यां­त­र­म­ति­पू­र्वं ॥ त­था हि­ — २­५श­ब्दं श्रु­त्वा त­द­र्था­ना­म् अ­व­धा­र­ण­म् इ­ष्य­ते । यैः श्रु­तं तै­र् न ल­भ्ये­त ने­त्रा­दि­म­ति­जं श्रु­त­म् ॥ ३­३ ॥ य­दि पु­ना रू­पा­दी­न् उ­प­ल­भ्य त­द­वि­ना­भा­वि­ना­म् अ­र्था­ना­म् अ­व­धा­र­णं श्रु­त­म् इ­त्य् अ­पी­ष्य­ते श्रु­त्वा­व­धा­र­णा­त् श्रु­त- म् इ­त्य् अ­स्य दृ­ष्ट्वा­व­धा­र­णा­त् श्रु­त­म् इ­त्या­द्यु­प­ल­क्ष­ण­त्वा­द् इ­ति म­तं त­दा न वि­रो­धः प्र­ति­प­त्ति­गौ­र­वं न स्या­त् । न चै­व­म् अ­पि म­तेः श्रु­त­स्या­भे­दः सि­द्ध्ये­त् त­ल्ल­क्ष­ण­भे­दा­च् चे­त्य् उ­प­सं­ह­र्त­व्य­म् ॥ त­स्मा­न् म­तिः श्रु­ता­द् भि­न्ना भि­न्न­ल­क्ष­ण­यो­ग­तः । अ­व­ध्या­दि­व­द­र्था­दि­भे­दा­च् चे­ति सु­नि­श्चि­त­म् ॥ ३­४ ॥ ३­०य­थै­व ह्य् अ­व­धि­म­नः­प­र्य­य­के­व­ला­नां प­र­स्प­रं म­तेः स्व­ल­क्ष­ण­भे­दो र्थ­भे­दः का­र­णा­दि­भे­द­श् च सि­द्ध­स् त­था श्रु­त­स्या- पी­ति यु­क्तं त­स्य म­ते­र् ना­ना­त्व­म् अ­व­ध्या­दि­व­त् । त­तः सू­क्तं म­त्या­दि­ज्ञा­न­पं­च­क­म् ॥ स­र्व­ज्ञा­न­म् अ­न­ध्य­क्षं प्र­त्य­क्षो र्थः प­रि­स्फु­टः । इ­ति के­चि­द् अ­ना­त्म­ज्ञाः प्र­मा­ण­व्या­ह­तं वि­दुः ॥ ३­५ ॥ प­रो­क्षा नो बु­द्धिः प्र­त्य­क्षो र्थः स हि ब­हि­र्दे­श­सं­बं­धः प्र­त्य­क्ष­म् अ­नु­भू­य­त इ­ति के­चि­त् सं­प्र­ति­प­न्ना­स् ते प्य् अ- ना­त्म­ज्ञा प्र­मा­ण­व्या­ह­ता­भि­धा­यि­त्वा­त् ॥ १­६­६प्र­त्य­क्ष­म् आ­त्म­नि ज्ञा­न­म् अ­प­र­त्रा­नु­मा­नि­क­म् । प्र­त्या­त्म­वे­द्य­म् आ­हं­ति त­त्प­रो­क्ष­त्व­क­ल्प­ना­म् ॥ ३­६ ॥ सा­क्षा­त् प्र­ति­भा­स­मा­नं हि प्र­त्य­क्षं स्व­स्मि­न् वि­ज्ञा­न­म् अ­नु­मे­य­म् अ­प­र­त्र व्या­हा­रा­दे­र् इ­ति प्र­त्या­त्म­वे­द्यं स­र्व­स्य ज्ञा­न­प­रो­क्ष­त्व­क­ल्प­ना­म् आ­हं­त्य् ए­व ॥ किं च­ — वि­ज्ञा­न­स्य प­रो­क्ष­त्वे प्र­त्य­क्षो र्थः स्व­तः क­थ­म् । स­र्व­दा स­र्व­था स­र्वः स­र्व­स्य न त­था भ­वे­त् ॥ ३­७ ॥ ०­५ग्रा­ह­क­प­रो­क्ष­त्वे पि स­र्व­दा स­र्व­था स­र्व­स्य पुं­सः क­स्य­चि­द् ए­व स्व­तः प्र­त्य­क्षो र्थ क­श्चि­त् क­दा­चि­त् क­थं­चि­द् इ­ति व्या­ह­त­त­रां ॥ त­तः प­रं च वि­ज्ञा­नं कि­म­र्थ­म् उ­प­क­ल्प्य­ते । का­दा­चि­त्क­त्व­सि­द्ध्य­र्थ­म् अ­र्थ­ज्ञ­प्ते­र् न सा प­रा ॥ ३­८ ॥ वि­ज्ञा­ना­द् इ­त्य् अ­न­ध्य­क्षा­त् कु­तो वि­ज्ञा­य­ते प­रैः । लिं­गा­च् चे­त् त­त्प­रि­च्छि­त्ति­र् अ­पि लिं­गां­त­रा­द् इ­ति ॥ ३­९ ॥ क्वा­व­स्था­न­म् अ­ने­नै­व त­त्रा­र्था­प­त्ति­र् आ­ह­ता । अ­वि­ज्ञा­त­स्य स­र्व­स्य ज्ञा­प­क­त्व­वि­रो­ध­तः ॥ ४­० ॥ १­०स्व­तः प्र­त्य­क्षा­द् अ­र्था­त् प­रं वि­ज्ञा­नं कि­म­र्थं चो­प­क­ल्पि­त इ­ति न व­क्त­व्यं प­रैः का­दा­चि­त्क­त्व­सि­द्व्य­र्थ­म् अ­र्थ- ज्ञ­प्ते­र् इ­ति चे­त्­, उ­च्य­ते । न सा पू­र्वा वि­ज्ञा­ना­त् त­तो ना­ध्य­क्षा स­ती कु­तो वि­ज्ञा­त­व्या ? लिं­गा­च् चे­त- त्प­रि­च्छि­त्ति­र् अ­पि लिं­गां­त­रा­द् ए­व इ­त्य् ए­त­दु­प­स्था­प­न­वि­रो­धा­वि­शे­षा­त् । अ­र्था­प­त्त्यं­त­रा­त् त­स्य ज्ञा­ने न­व­स्था­ना­त् । ए­ते­नो­प­मा­ना­दे­स् त­द्वि­ज्ञा­ने प्य् अ­न­व­स्था­न­म् उ­क्तं सा­दृ­श्या­दे­र् अ­ज्ञा­त­स्यो­प­मा­ना­द्यु­प­ज­न­क­त्वा­सं­भ­वा­त् ज्ञा­ने प्य् उ­प­मा­नां­त- रा­दि­प­रि­क­ल्प­न­स्या­व­श्यं भा­वि­त्वा­त् । त­द् ए­वं प्र­मा­ण­वि­रु­द्धं सं­वि­दं­तो ऽ­ना­त्म­ज्ञा ए­व ॥ १­५ज्ञा­ता­हं ब­हि­र­र्थ­स्य सु­खा­दे­श् चे­ति नि­र्ण­या­त् । स्व­सं­वे­द्य­त्व­तः पुं­सो न दो­ष इ­ति चे­न् म­त­म् ॥ ४­१ ॥ स्व­सं­वे­द्यां­त­रा­द् अ­न्य­द्वि­ज्ञा­नं किं क­रि­ष्य­ते । क­र­णे­न वि­ना क­र्तुः क­र्म­णि व्या­वृ­ति­र् न चे­त् ॥ ४­२ ॥ स्व­सं­वि­त्ति­क्रि­या न स्या­त् स्व­तः पुं­सो र्थ­वि­त्ति­व­त् । य­दि स्वा­त्मा स्व­सं­वि­त्ता­व् आ­त्म­नः क­र­णं म­त­म् ॥ ४­३ ॥ स्वा­र्थ­वि­त्तौ त­दे­वा­स्तु त­तो ज्ञा­नं स ए­व नः । न स­र्व­था प्र­ति­भा­स­र­हि­त­त्वा­त् प­रो­क्षं ज्ञा­नं क­र­ण­त्वे­न प्र­ति­भा­स­ना­त् । के­व­लं क­र्म­त्वे­ना­प्र­ति­भा­स- २­०मा­न­त्वा­त् प­रो­क्षं त­द् उ­च्य­त इ­ति क­श्चि­त् तं प्र­त्यु­च्य­ते­;­ — क­र्म­त्वे­ना­प­रि­च्छि­त्ति­र् अ­प्र­त्य­क्षं य­दी­ष्य­ते । ज्ञा­नं त­दा प­रो न स्या­द् अ­ध्य­क्ष­स् त­त ए­व ते ॥ ४­४ ॥ य­दि पु­न­र् आ­त्मा क­र्तृ­त्वे­ने­व क­र्म­त्वे­ना­पि प्र­ति­भा­स­तां वि­रो­धा­भा­वा­द् ए­व । त­तः प्र­त्य­क्ष­म् अ­स्तु अ­र्थो अ­नं­श­त्वा­न् न ज्ञा­नं क­र­णं क­र्म च वि­रो­धा­द् इ­त्य् आ­कू­तं­, त­त ए­वा­त्मा क­र्ता क­र्म च मा भू­द् इ­त्य् अ­प्र­त्य­क्ष ए­व स्या­त् ॥ २­५त­था­स्त्व् इ­ति म­तं ध्व­स्त­प्रा­यं न पु­न­र् अ­स्य ते । स्व­वि­ज्ञा­नं त­तो ध्य­क्ष­म् आ­त्म­व­द् अ­व­ति­ष्ठ­ते ॥ ४­५ ॥ अ­प्र­त्य­क्षः पु­रु­ष इ­ति म­तं प्रा­ये­णो­प­यो­गा­त्म­का­ल­प्र­क­र­णे नि­र­स्त­म् इ­ति ने­ह पु­न­र् नि­र­स्य­ते । त­तः प्र­त्य­क्ष ए­व क­थं­चि­द् आ­त्मा­भ्यु­प­गं­त­व्यः । त­द्वि­ज्ञा­नं प्र­त्य­क्ष­म् इ­ति व्य­व­स्था श्रे­य­सी प्र­ती­त्य­न­ति­क्र­मा­त् ॥ प्र­त्य­क्षं स्व­फ­ल­ज्ञा­नं क­र­णं ज्ञा­न­म् अ­न्य­था । इ­ति प्रा­भा­क­री दृ­ष्टिः स्वे­ष्ट­व्या­घा­त­का­रि­णी ॥ ४­६ ॥ क­र्म­त्वे­न प­रि­च्छि­त्ते­र् अ­भा­वो ह्य् आ­त्म­नो य­था । फ­ल­ज्ञा­न­स्य त­द्व­च् चे­त् कु­त­स् त­स्य स­म­क्ष­ता ॥ ४­७ ॥ ३­०त­त्क­र्म­त्व­प­रि­च्छि­त्तौ फ­ल­ज्ञा­नां­त­रं भ­वे­त् । त­त्रा­प्य् ए­व म­तो न स्या­द् अ­व­स्था­नं क्व­चि­त् स­दा ॥ ४­८ ॥ फ­ल­त्वे­न फ­ल­ज्ञा­ने प्र­ती­ते चे­त् स­म­क्ष­ता । क­र­ण­त्वे­न त­द्ज्ञा­ने क­र्तृ­त्वे­ना­त्म­नी­ष्य­ता­म् ॥ ४­९ ॥ त­था च न प­रो­क्ष­त्व­म् आ­त्म­नो न प­रो­क्ष­ता । क­र­णा­त्म­नि वि­ज्ञा­ने फ­ल­ज्ञा­न­त्व­वे­दि­नः ॥ ५­० ॥ सा­क्षा­त् क­र­ण­ज्ञा­न­स्य क­र­ण­त्वे­ना­त्म­नि स्व­क­र्तृ­त्वे­न प्र­ती­ता­व् अ­पि न प्र­त्य­क्ष­ता­, फ­ल­ज्ञा­न­स्य फ­ल­त्वे­न १­६­७प्र­ती­तौ प्र­त्य­क्ष­म् इ­ति म­तं व्या­ह­तं । त­तः स्व­रू­पे­ण स्प­ष्ट­प्र­ति­भा­स­मा­न­त्वा­त् क­र­ण­ज्ञा­न­म् आ­त्मा वा प्र­त्य­क्षः स्या­द्वा­दि­नां सि­द्धः फ­ल­ज्ञा­न­व­त् ॥ ज्ञा­नं ज्ञा­नां­त­रा­द् वे­द्यं स्वा­त्म­ज्ञ­प्ति­वि­रो­ध­तः । प्र­मे­य­त्वा­द् य­था कुं­भ इ­त्य् अ­प्य् अ­श्ली­ल­भा­षि­त­म् ॥ ५­१ ॥ ज्ञा­नां­त­रं य­दा ज्ञा­ना­द् अ­न्य­स्मा­त् ते­न वि­द्य­ते । त­दा­न­व­स्थि­ति­प्रा­प्ते­र् अ­न्य­था ह्य् अ­वि­नि­श्च­या­त् ॥ ५­२ ॥ ०­५अ­र्थ­ज्ञा­न­स्य वि­ज्ञा­नं ना­ज्ञा­त­म् अ­व­बो­ध­क­म् । ज्ञा­प­क­त्वा­द् य­था लिं­गं लिं­गि­नो ना­न्य­था स्थि­तिः ॥ ५­३ ॥ न ह्य् अ­र्थ­ज्ञा­न­स्य वि­ज्ञा­नं प­रि­च्छे­द­कं का­र­कं ये­ना­ज्ञा­त­म् अ­पि ज्ञा­नां­त­रे­ण त­स्य ज्ञा­प­कं स्या­त् अ­न­व­स्था- प­रि­हा­रा­द् इ­ति चिं­ति­त­प्रा­य­म् ॥ प्र­धा­न­प­रि­णा­म­त्वा­त् स­र्वं ज्ञा­न­म् अ­चे­त­न­म् । सु­ख­क्ष्मा­दि­व­द् इ­त्य् ए­क­प्र­ती­ते­र् अ­प­ला­पि­नः ॥ ५­४ ॥ चे­त­ना­त्म­त­या वि­त्ते­र् आ­त्म­व­त् स­र्व­दा धि­यः । प्र­धा­न­प­रि­णा­म­त्वा­सि­द्धे­श् चे­ति नि­रू­प­णा­त् ॥ ५­५ ॥ १­०त­त्स्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं चे­त­न­म् अं­ज­सा । स­म्य­ग् इ­त्य् अ­धि­का­रा­च् च सं­म­त्या­दि­क­भे­द­भृ­त् ॥ ५­६ ॥ त­त्प्र­मा­णे ॥ १­० ॥ कु­तः पु­न­र् इ­द­म् अ­भि­धी­य­ते­;­ — स्व­रू­प­सं­ख्य­योः के­चि­त् प्र­मा­ण­स्य वि­वा­दि­नः । त­त् प्र­त्या­ह स­मा­से­न वि­द­ध­त् त­द्वि­नि­श्च­य­म् ॥  ॥ त­द् ए­व ज्ञा­न­म् आ­स्थे­यं प्र­मा­णं नें­द्रि­या­दि­क­म् । प्र­मा­णे ए­व त­द् ज्ञा­नं वै­क­त्र्या­दि­प्र­मा­ण­वि­त् ॥  ॥ १­५प्र­मा­णं हि सं­ख्या­व­न्नि­र्दि­ष्ट­म् अ­त्र त­त्त्व­सं­ख्या­व­द्द्वि­व­च­ना­न् न प्र­यो­गा­त् । त­त्र त­द् ए­व म­त्या­दि­पं­च­भे­दं स­म्य- ग्ज्ञा­नं प्र­मा­ण­म् इ­त्य् ए­कं वा­क्य­म् इं­द्रि­या­द्य­चे­त­न­व्य­व­च्छे­दे­न प्र­मा­ण­स्व­रू­प­नि­रू­प­ण­प­रं । त­न्म­त्या­दि­ज्ञा­नं पं­च­वि­धं प्र­मा­णे ए­वे­ति द्वि­ती­य­म् ए­क­त्र्या­दि­सं­ख्यां­त­र­व्य­व­च्छे­दे­न सं­ख्या­वि­शे­ष­व्य­व­स्था­प­न­प्र­धा­न­म् इ­त्य् अ­तः सू­त्रा­त् प्र­मा­ण­स्य स्व­रू­प­सं­ख्या­वि­वा­द­नि­रा­क­र­ण­पु­रः­स­र­नि­श्च­य­वि­धा­ना­त् इ­द­म् अ­भि­धी­य­त ए­व ॥ न­नु प्र­मी­य­ते ये­न प्र­मा­णं त­दि­ती­र­ण­म् । प्र­मा­ण­ल­क्ष­ण­स्य स्या­दिं­द्रि­या­देः प्र­मा­ण­ता ॥  ॥ २­०त­त्सा­ध­क­त­म­त्व­स्या­वि­शे­षा­त् ता­व­ता स्थि­तिः । प्रा­मा­ण्य­स्या­न्य­था ज्ञा­नं प्र­मा­णं स­क­लं न कि­म् ॥  ॥ इं­द्रि­या­दि­प्र­मा­ण­म् इ­ति सा­ध­क­त­म­त्वा­त् सु­प्र­ती­तौ वि­शे­षे­ण ज्ञा­न­व­त् य­त् पु­न­र् अ­प्र­मा­णं त­न् न सा­ध­क­त­मं य­था प्र­मे­य­म­चे­त­नं चे­त­नं वा श­श­ध­र­द्व­य­वि­ज्ञा­न­म् इ­ति प्र­मा­ण­त्वे­न सा­ध­क­त­म­त्वं व्या­प्तं न पु­न­र् ज्ञा­न­त्व­म् अ- ज्ञा­न­त्वं वा त­योः स­द्भा­वे पि प्र­मा­ण­त्वा­नि­श्च­या­द् इ­ति क­श्चि­त् ॥ त­त्रे­दं चिं­त्य­ते ता­व­द् इं­द्रि­यं कि­मु भौ­ति­क­म् । चे­त­नं वा प्र­मे­य­स्य प­रि­च्छि­त्तौ प्र­व­र्त­ते ॥  ॥ २­५न ता­व­द् भौ­ति­कं त­स्या­चे­त­न­त्वा­द् घ­टा­दि­व­त् । मृ­त­द्र­व्यें­द्रि­य­स्या­पि त­त्र वृ­त्ति­प्र­सं­ग­तः ॥  ॥ प्र­मा­त्रा­धि­ष्ठि­तं त­च् चे­त् त­त्र व­र्ते­त ना­न्य­था । किं न स्वा­पा­द्य­व­स्था­यां त­द­धि­ष्ठा­न­सि­द्धि­तः ॥  ॥ आ­त्मा प्र­य­त्न­वां­स् त­स्या­धि­ष्ठा­ना­न् ना­प्र­य­त्न­कः । स्वा­पा­दा­व् इ­ति चे­त् को यं प्र­य­त्नो ना­म दे­हि­नः ॥  ॥ प्र­मे­ये प्र­मि­ता­वा­भि­मु­ख्यं चै­त­द् अ­चे­त­न­म् । य­द्य् अ­किं­चि­त्क­रं त­त्र प­ट­व­त् कि­म् अ­पे­क्ष­ते ॥  ॥ चे­त­नं चै­त­द् ए­वा­स्तु भा­वें­द्रि­य­म् अ­बा­धि­त­म् । य­त् सा­ध­क­त­मं वि­त्तौ प्र­मा­णं स्वा­र्थ­यो­र् इ­ह ॥ १­० ॥ ३­०ए­ते­नै­वो­त्त­रः प­क्षः चिं­ति­तः सं­प्र­ती­य­ते । त­तो ना­चे­त­नं किं­चि­त् प्र­मा­ण­म् इ­ति सं­स्थि­त­म् ॥ १­१ ॥ प्र­मी­य­ते ऽ­ने­ने­ति प्र­मा­ण­म् इ­ति क­र­ण­सा­ध­न­त्व­वि­व­क्षा­यां सा­ध­क­त­मं प्र­मा­ण­म् इ­त्य् अ­भि­म­त­म् ए­व अ­न्य­था त­स्य क­र­ण­त्वा­यो­गा­त् । के­व­ल­म् अ­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्व­म् ए­वा­चे­त­न­स्य क­स्य­चि­न् न सं­भा­व­या­म इ­ति भा­वें­द्रि­यं चे­त­ना­त्म­कं सा­ध­क­त­म­त्वा­त् प्र­मा­ण­म् उ­प­ग­च्छा­मः । न चै­व­म् आ­ग­म­वि­रो­धः प्र­स­ज्य­ते­, "­ल­ब्ध्यु­प­यो­गौ भा­वें- द्रि­यं­" इ­ति व­च­ना­त् उ­प­यो­ग­स्या­र्थ­ग्र­ह­ण­स्य प्र­मा­ण­त्वो­प­प­त्तेः ॥ १­६­८अ­र्थ­ग्र­ह­ण­यो­ग्य­त्व­म् आ­त्म­न­श् चे­त् अ­ना­त्म­क­म् । स­न्नि­क­र्षः प्र­मा­णं नः क­थं­चि­त् के­न वा­र्य­ते ॥ १­२ ॥ त­था­प­रि­ण­तो ह्य् आ­त्मा प्र­मि­णो­ति स्व­यं स्व­भुः । य­दा त­दा­पि यु­ज्ये­त प्र­मा­णं क­र्तृ­सा­ध­न­म् ॥ १­३ ॥ सं­नि­क­र्षः प्र­मा­ण­म् इ­त्य् ए­त­द् अ­पि न स्या­द्वा­दि­नां वा­र्य­ते क­थं­चि­त् त­स्य प्र­मा­ण­त्वो­प­ग­मे वि­रो­धा­भा­वा­त् । पुं­सो ऽ­र्थ­ग्र­ह­ण­यो­ग्य­त्वं स­न्नि­क­र्षो न पु­नः सं­यो­गा­दि­र् इ­ष्टः । न ह्य् अ­र्थ­ग्र­ह­ण­यो­ग्य­ता­प­रि­ण­त­स्या­त्म­नः प्र­मा­ण­त्वे ०­५क­श्चि­द् वि­रो­धः क­र्तृ­सा­ध­न­स्य प्र­मा­ण­स्य त­थै­व च घ­ट­ना­त् । प्र­मा­त्रा­त्म­कं च स ए­व प्र­मा­ण­म् इ­ति चे­त्­, प्र­मा­तृ­प्र­मा­ण­योः क­थं­चि­त् ता­दा­त्म्या­त् ॥ प्र­मा­ता भि­न्न ए­वा­त्म­प्र­मा­णा­द् य­स्य द­र्श­ने । त­स्या­न्या­त्मा प्र­मा­ता स्या­त् कि­न् न भे­दा­वि­शे­ष­तः ॥ १­४ ॥ प्र­मा­णं य­त्र सं­बं­द्धं स प्र­मा­ते­ति चे­न् न कि­म् । का­यः सं­ब­द्ध­स­द्भा­वा­त् त­स्य ते­न क­थं­च­न ॥ १­५ ॥ प्र­मा­ण­फ­ल­सं­बं­धो प्र­मा­तै­ते­न दू­षि­तः । सं­यु­क्त­स­म­वा­य­स्य सि­द्धेः प्र­मि­ति­का­य­योः ॥ १­६ ॥ १­०ज्ञा­ना­त्म­क­प्र­मा­णे­न प्र­मि­त्या चा­त्म­नः प­रः । स­म­वा­यो न यु­ज्ये­त ता­दा­त्म्य­प­रि­णा­म­तः ॥ १­७ ॥ त­तो ना­त्यं­ति­को भे­दः प्र­मा­तुः स्व­प्र­मा­ण­तः । स्वा­सं­नि­र्णी­त­रू­पा­याः प्र­मि­ते­श् च फ­ला­त्म­नः ॥ १­८ ॥ त­था च यु­क्ति­म­त्प्रो­क्तं प्र­मा­णं भा­व­सा­ध­न­म् । स­तो पि श­क्ति­भे­द­स्य प­र्या­या­र्था­द् अ­ना­श्र­या­त् ॥ १­९ ॥ स­र्व­था प्र­मा­तुः प्र­मि­ति­प्र­मा­णा­भ्या­म् अ­भे­दा­द् ए­वं त­द्वि­भा­गः क­ल्पि­तः स्या­न् न पु­न­र् वा­स्त­व इ­ति न मं­त­व्यं­, क­थं­चि­द् भे­दो­प­ग­मा­त् । स­र्व­था त­स्य ता­भ्यां भे­दा­दु­प­च­रि­तं प्र­मा­तुः प्र­मि­ति­प्र­मा­ण­त्वं न ता­त्त्वि­क­म् इ­त्य् अ­पि न १­५मं­त­व्यं क­थं­चि­त् त­द­भे­द­स्या­पी­ष्टेः । त­था हि­;­ — स्या­त् प्र­मा­ता प्र­मा­णं स्या­त् प्र­मि­तिः स्व­प्र­मे­य­व­त् । ए­कां­ता­भे­द­भे­दौ तु प्र­मा­त्रा­दि­ग­तौ क्व नः ॥ २­० ॥ ए­क­स्या­ने­क­रू­प­त्वे वि­रो­धो पि न यु­ज्य­ते । मे­च­क­ज्ञा­न­व­त्प्रा­य­श्चिं­ति­तं चै­त­दं­ज­सा ॥ २­१ ॥ य­थै­व हि मे­च­क­ज्ञा­न­स्यै­क­स्या­ने­क­रू­प­म् अ­वि­रु­द्ध­बा­धि­त­प्र­ती­त्या रू­ढ­त्वा­त् त­था­त्म­नो पि त­द­वि­शे­षा­त् । न ह्य् अ­य­म् आ­त्मा­र्थ­ग्र­ह­ण­यो­ग्य­ता­प­रि­ण­तः स­न्नि­क­र्षा­ख्यं प्र­ति­प­द्य­मा­नो प्र­बा­ध­प्र­ती­त्या­रू­ढो न भ­व­ति ये­न क­थं­चि- २­०त् प्र­मा­णं न स्या­त् । ना­प्य् अ­य­म् अ­व्या­पृ­ता­व­स्थो ऽ­र्थ­ग्र­ह­ण­व्या­पा­रां­त­र­स्वा­र्थ­वि­दा­त्म­को न प्र­ति­भा­ति ये­न क­थं­चि- त् प्र­मि­ति­र् न भ­वे­त् । न चा­यं प्र­मि­ति­प्र­मा­णा­भ्यां क­थं­चि­द् अ­र्थां­त­र­भू­तः स्व­तं­त्रो न च­का­स्ति ये­न प्र­मा­ता न स्या­त् ॥ सं­यो­गा­दि पु­न­र् ये­न स­न्नि­क­र्षो ऽ­भि­धी­य­ते । त­त्सा­ध­क­त­म­त्व­स्य भा­वा­त् त­स्या­प्र­मा­ण­ता ॥ २­२ ॥ स­तीं­द्रि­या­र्थ­यो­स् ता­व­त् सं­यो­गे­नो­प­जा­य­ते । स्वा­र्थ­प्र­मि­ति­र् ए­कां­त­व्य­भि­चा­र­स्य द­र्श­ना­त् ॥ २­३ ॥ २­५क्षि­ति­द्र­व्ये­ण सं­यो­गो न­य­ना­दे­र् य­थै­व हि । त­स्य व्यो­मा­दि­ना­प्य­स्ति न च त­ज्ज्ञा­न­का­र­ण­म् ॥ २­४ ॥ सं­यु­क्त­स­म­वा­य­श् च श­ब्दे­न स­ह च­क्षु­षः । श­ब्द­ज्ञा­न­म् अ­कु­र्वा­णो रू­प­चि­च्च­क्षु­र् ए­व कि­म् ॥ २­५ ॥ सं­यु­क्त­स­म­वे­ता­र्थ­स­म­वा­यो प्य् अ­भा­व­य­न् । श­ब्द­त्व­स्य न ने­त्रे­ण बु­द्धिं रू­प­त्व­वि­त्क­रः ॥ २­६ ॥ श्रो­त्र­स्या­द्ये­न श­ब्दे­न स­म­वा­य­श् च त­द्वि­द­म् । अ­कु­र्व­न् न त्व् अ­श­ब्द­स्य ज्ञा­नं कु­र्या­त् क­थं तु वः ॥ २­७ ॥ त­स्यै­वा­दि­म् अ­श­ब्दे­षु श­ब्द­त्वे­न स­मं भ­वे­त । स­म­वे­त­स­म­वा­यं स­द्वि­ज्ञा­न­म् अ­ना­दि­व­त् ॥ २­८ ॥ ३­०अं­त्य­श­ब्दे­षु श­ब्द­त्वे ज्ञा­न­म् ए­कां­त­तः क­थ­म् । वि­द­धी­त वि­शे­ष­स्या­भा­वे यौ­ग­स्य द­र्श­ने ॥ २­९ ॥ त­था­ग­त­स्य सं­यु­क्त­वि­शे­ष­ण­त­या दृ­शा । ज्ञा­ने­ना­धी­य­मा­ने पि स­म­वा­या­दि­वि­त् कु­तः ॥ ३­० ॥ यो­ग्य­तां कां­चि­द् आ­सा­द्य सं­यो­गा­दि­र् अ­यं य­दि । क्षि­त्या­दि­वि­त् त­द् ए­व स्या­त् त­दा नै­वा­स्तु सं­म­ता ॥ ३­१ ॥ स्वा­त्मा स्वा­वृ­ति­वि­च्छे­द­वि­शे­ष­स­हि­तः क्व­चि­त् । सं­वि­दं ज­न­य­न्न् इ­ष्टः प्र­मा­ण­म् अ­वि­गा­न­तः ॥ ३­२ ॥ श­क्ति­रिं­द्रि­य­म् इ­त्य् ए­त­द् अ­ने­नै­व नि­रू­पि­तं । यो­ग्य­ता­व्य­ति­रे­के­ण स­र्व­था त­द­सं­भ­वा­त् ॥ ३­३ ॥ १­६­९स­न्नि­क­र्ष­स्य यो­ग्य­ता­ख्य­स्य प्र­मि­तौ सा­ध­क­त­म­स्य प्र­मा­ण­व्य­प­दे­श्यं प्र­ति­पा­द्य­मा­न­स्य स्वां­व­र­ण­क्ष­यो­प­श­म- वि­शि­ष्टा­त्म­रू­प­ता­नि­रू­प­णे­नै­व श­क्तेः । इं­द्रि­य­त­यो­प­ग­ता­या­स् सा नि­रू­पि­ता बो­द्ध­व्या त­स्या यो­ग्य­ता­रू­प- त्वा­त् । त­तो व्य­ति­रे­के­ण स­र्व­था­प्य् अ­सं­भ­वा­त् स­न्नि­क­र्ष­व­त् । न हि त­द्व्य­ति­रे­कः स­न्नि­क­र्षः सं­यो­गा­दिः स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­मः सं­भ­व­ति व्य­भि­चा­रा­त् । त­त्र क­र­ण­त्वा­त् स­न्नि­क­र्ष­स्य सा­ध­क­त­म­त्वं त­द्व­दिं­द्रि­य­श­क्ति- ०­५र् अ­पी­ति चे­त्­, कु­त­स् त­त्क­र­ण­त्वं ? सा­ध­क­त­म­त्वा­द् इ­ति चे­त् प­र­स्प­रा­श्र­य­दो­षः । त­द्भा­वा­भा­व­यो­स् त­द्व­त्ता­सि­द्धः सा­ध­क­त­म­त्व­म् इ­त्य् अ­पि न सा­धी­यो ऽ­सि­द्ध­त्वा­त् । स्वा­र्थ­प्र­मि­तेः स­न्नि­क­र्षा­दि­स­द्भा­वे प्य् अ­भा­वा­त्­, त­द­भा­वे पि च भा­वा­त् स­र्व­वि­दः क­थं वा प्र­मा­तु­र् ए­वं सा­ध­क­म­त्वं न स्या­त् । न हि त­स्य भा­वा­भा­व­योः प्र­मि­ते­र् भा­वा- भा­व­व­त्त्वं ना­स्ति ? सा­धा­र­ण­स्या­त्म­नो ना­स्त्य् ए­वे­ति चे­त् सं­यो­गा­दे­र् इं­द्रि­य­स्य न सा­धा­र­ण­स्य सा कि­म् अ­स्ति ? त­स्या­सा­धा­र­ण­स्या­स्त्य् ए­वे­ति चे­त्­, आ­त्म­नो प्य् अ­सा­धा­र­ण­स्या­स्तु । प्र­मा­तुः कि­म् अ­सा­धा­र­ण­त्व­म् इ­ति चे­त्­, स­न्नि- १­०क­र्षा­देः कि­म् ? वि­शि­ष्ट­प्र­मि­ति­हे­तु­त्व­म् ए­वे­ति चे­त्­, प्र­मा­तु­र् अ­पि त­द् ए­व त­स्य स­त­ता­व­स्था­यि­त्वा­त् । स­र्व­प्र­मि­ति- सा­धा­र­ण­का­र­ण­त्व­सि­द्धे­र् न सं­भ­व­ती­ति चे­त्­, त­र्हि का­लां­त­र­स्था­यि­त्वा­त् सं­यो­गा­दे­र् इं­द्रि­य­स्य च त­त्सा­धा­र­ण- का­र­ण­त्वं क­थं न सि­द्ध्ये­त् ? त­द­सं­भ­व­नि­मि­त्तं य­दा प्र­मि­त्यु­त्प­त्तौ व्या­प्रि­य­ते त­दै­व स­न्नि­क­र्षा­दि त­त्का­र­णं ना­न्य­दा इ­त्य् अ­सा­धा­र­ण­म् इ­ति चे­त्­, त­र्हि य­दा­त्मा त­त्र व्या­प्रि­य­ते त­दै­व त­त्का­र­णं ना­न्य­दा इ­त्य् अ­सा­धा­र­णो हे­तु­र् अ­स्तु । त­था स­ति त­स्य नि­त्य­त्वा­प­त्ति­र् इ­ति चे­त् नो दो­षो यं­, क­थं­चि­त् त­स्या नि­त्य­त्व­सि­द्धेः स­न्नि­क­र्षा- १­५दि­व­त् । स­र्व­था क­स्य­चि­न् नि­त्य­त्वे ऽ­र्थ­क्रि­या­वि­रो­धा­द् इ­त्य् उ­क्त­प्रा­यं ॥ प्र­मा­णं ये­न सा­रू­प्यं क­थ्य­ते ऽ­धि­ग­तिः फ­ल­म् । स­न्नि­क­र्षः कु­त­स् त­स्य न प्र­मा­ण­त्व­सं­म­तः ॥ ३­४ ॥ सा­रू­प्यं प्र­मा­ण­म् अ­स्या­धि­ग­तिः फ­लं सं­वे­द­न­स्या­र्थ­रू­प­ता­म् उ­क्ता­र्थे­न घ­ट­यि­तु­म् अ­श­क्तेः । नी­ल­स्ये­दं सं­वे­द­न- म् इ­ति नि­रा­का­र­सं­वि­दः के­न­चि­त् प्र­त्या­स­त्ति­वि­प्र­क­र्षे सि­द्धे स­र्वा­र्थे­न घ­ट­न­प्र­स­क्तेः स­र्वै­क­वे­द­ना­प­त्तेः । स­र्वै­क- वे­द­ना­प­त्तेः क­र­णा­देः स­र्वा­र्थ­सा­धा­र­ण­त्वे­न त­त्प्र­ति­नि­य­म­नि­मि­त्त­ता­नु­प­प­त्ते­र् इ­त्य् अ­पि ये­नो­च्य­ते त­स्य स­न्नि­क­र्षः २­०प्र­मा­ण­म् अ­धि­ग­तिः फ­लं त­स्मा­द् अं­त­रे­णा­र्थ­घ­ट­ना­सं­भ­वा­त् सा­का­र­स्य स­मा­ना­र्थ­स­क­ल­वे­द­न­सा­धा­र­ण­त्वा­त् के­न­चि- त् प्र­त्या­स­त्ति­वि­प्र­क­र्षे सि­द्धे स­क­ल­स­मा­ना­र्थे­न घ­ट­न­प्र­स­क्तेः स­र्व­स­मा­ना­र्थै­क­वे­द­ना­प­त्तेः­, त­दु­त्प­त्ते­र् इं­द्रि­या­दि­ना व्य­भि­चा­रा­न् नि­या­म­क­त्वा­यो­गा­त् । त­द­व्य­व­सा­य­स्य मि­थ्या­त्व­स­म­नं­त­र­प्र­त्य­ये­न कु­त­श्चि­त् सि­ते शं­खे पी­ता- का­र­ज्ञा­न­ज­नि­ता­प­र­पी­ता­का­र­ज्ञा­न­स्य त­ज्ज­न्मा­दि­रू­प­स­द्भा­वे पि त­त्र प्र­मा­ण­त्वा­भा­वा­द् इ­ति कु­तो न सं­म­तं । स­त्य् अ­पि स­न्नि­क­र्षे र्था­धि­ग­ते­र् अ­भा­वा­न् न प्र­मा­ण­म् इ­ति चे­त्­;­ — २­५स­न्नि­क­र्षे य­था स­त्य् अ­प्य् अ­र्था­धि­ग­ति­शू­न्य­ता । सा­रू­प्ये पि त­था से­ष्टा क्ष­ण­भं­गा­दि­षु स्व­य­म् ॥ ३­५ ॥ य­था च­क्षु­रा­दे­र् आ­का­शा­दि­भिः स­त्य् अ­पि सं­यो­गा­दौ स­न्नि­क­र्षे त­द­धि­ग­ते­र् अ­भा­व­स् त­था क्ष­ण­क्ष­य­स्व­र्ग­प्रा­प­ण- श­क्त्या­दि­भि­र् दा­ना­दि­सं­वे­द­न­स्य स­त्य् अ­पि सा­रू­प्ये त­द­धि­ग­तेः शू­न्य­ता स्व­य­म् इ­ष्टै­व त­दा­लं­ब­न­प्र­त्य­य­त्वे पि त­स्य त­च्छू­न्य­त्व­ता­व­त् । "­य­त्रै­व ज­न­ये­दे­नां त­त्रै­वा­स्य प्र­मा­ण­ता­" इ­ति व­च­ना­त् । त­तो ना­यं स­न्नि­क­र्ष­वा­दि­न- म् अ­ति­शे­ते ॥ किं च­ — ३­०स्व­सं­वि­द­प्र­मा­ण­त्वं सा­रू­प्ये­ण वि­ना य­दि । किं ना­र्थ­वे­द­न­स्ये­ष्टं पा­रं­प­र्य­स्य व­र्ज­ना­त् ॥ ३­६ ॥ सा­रू­प्य­क­ल्प­ने त­त्रा­प्य् अ­न­व­स्थो­दि­ता न कि­म् । प्र­मा­णं ज्ञा­न­म् ए­वा­स्तु त­तो ना­न्य­द् इ­ति स्थि­त­म् ॥ ३­७ ॥ स्व­सं­वि­दः स्व­रू­पे प्र­मा­ण­त्वं ना­स्त्य् ए­वा­न्य­त्रो­प­चा­रा­द् इ­त्य् अ­यु­क्तं स­र्व­था मु­ख्य­प्र­मा­णा­भा­व­प्र­सं­गा­त् स्व­म­त- वि­रो­धा­त् । प्रा­मा­ण्यं व्य­व­हा­रे­ण शा­स्त्रं मो­ह­नि­व­र्त­न­म् इ­ति व­च­ना­त् मु­ख्य­प्र­मा­णा­भा­वे न स्व­म­त­वि­रो­धः सौ­ग­त­स्ये­ति चे­त्­, स्या­द् ए­वं । य­दि मु­ख्यं प्र­मा­ण­म् अ­यं न व­दे­त् "­अ­ज्ञा­ता­र्थ­प्र­का­शो वा स्व­रू­पा­धि­ग­तेः १­७­०प­रं­" इ­ति सं­वे­द­ना­द्वै­ता­श्र­य­णा­त् । त­द् अ­पि न च । त­द् इ­त्य् ए­वे­ति चे­त् न त­स्य नि­र­स्त­त्वा­त् । किं चे­दं सं­वे­द­नं स­त्यं प्र­मा­ण­म् ए­व मृ­षा­स­त्य­म् अ­प्र­मा­णं । न हि न प्र­मा­णं ना­प्य् अ­स­त्यं । स­र्व­वि­क­ल्पा­ती­त­त्वा­त् सं­वे­द­न- म् ए­वे­ति चे­त् सु­व्य­व­स्थि­तं त­त्त्वं । को हि स­र्व­था­न­व­स्थि­ता­त् ख­र­वि­षा­णा­द् अ­स्य वि­शे­षः । स्व­यं प्र­का­श­मा­न­त्व- म् इ­ति चे­त् त­द् य­दि प­र­मा­र्थ­स­त् प्र­मा­ण­त्व­म् अ­न्वा­क­र्ष­ति । त­तो द्व­यं सं­वे­द­नं य­था­स्व­रू­पे के­न­चि­त् अ­द­त­त्स्व­रू­प- ०­५म् अ­पि प्र­मा­णं त­था हि ब­हि­र­र्थे किं न भ­वे­त् त­स्य त­द्व्य­भि­चा­रि­णो नि­रा­क­र्तु­म् अ­श­क्तेः । पा­रं­प­र्यं च प­रि­हृ­त­म् ए­व स्या­त् सं­वि­द­र्थ­यो­र् अं­त­रा­ले सा­रू­प­स्या­प्र­वे­शा­त् । य­दि पु­नः सं­वे­द­न­स्य स्व­रू­प­सा­रू­प्यं प्र­मा­णं सा­रू­प्या­धि- ग­तिः फ­ल­म् इ­ति प­रि­क­ल्प्य­ते त­दा­न­व­स्थो­दि­तै­व । त­तो ज्ञा­ना­द् अ­न्य­दिं­द्रि­या­दि­सा­रू­प्यं न प्र­मा­ण­म् अ­न्य­त्रो- प­चा­रा­द् इ­ति स्थि­तं ज्ञा­नं प्र­मा­ण­म् इ­ति ॥ मि­थ्या­ज्ञा­नं प्र­मा­णं न स­म्य­ग् इ­त्य् अ­धि­का­र­तः । य­था य­त्रा­वि­सं­वा­द­स् त­था त­त्र प्र­मा­ण­ता ॥ ३­८ ॥ १­०य­दि स­म्य­ग् ए­व ज्ञा­नं प्र­मा­णं त­दा चं­द्र­द्व­या­दि­वे­द­नं वा­व­ल्या­दौ प्र­मा­णं क­थ­म् उ­क्त­म् इ­ति न चो­द्यं­, त­त्र त­स्या­वि­वा­दा­त् स­म्य­ग् ए­त­द् इ­ति स्व­य­म् इ­ष्टेः । क­थ­म् इ­य­म् इ­ष्टि­र् अ­वि­रु­द्धे­ति चे­त्­, सि­द्धां­ता­वि­रो­धा­त् त­था प्र­ती­ते­श् च ॥ स्वा­र्थे म­ति­श्रु­त­ज्ञा­नं प्र­मा­णं दे­श­तः स्थि­तं । अ­व­ध्या­दि तु का­र्त्स्न्ये­न के­व­लं स­र्व­व­स्तु­षु ॥ ३­९ ॥ स्व­स्मि­न्न् अ­र्थे च दे­श­तो ग्र­ह­ण­यो­ग्य­ता­स­द्भा­वा­त् म­ति­श्रु­त­यो­र् न स­र्व­था प्रा­मा­ण्यं­, ना­प्य् अ­व­धि­म­नः­प­र्य­य­योः १­५स­र्व­व­स्तु­षु के­व­ल­स्यै­व त­त्र प्रा­मा­ण्या­द् इ­ति सि­द्धां­ता­वि­रो­ध ए­व "­य­था य­त्रा­वि­सं­वा­द­स् त­था त­त्र प्र­मा­ण­ता­" इ­ति व­च­न­स्य प्र­त्ये­यः । प्र­ती­त्य­वि­रो­ध­स् तू­च्य­ते­;­ — अ­नु­प­प्लु­त­दृ­ष्टी­नां चं­द्रा­दि­प­रि­वे­द­न­म् । त­त्सं­ख्या­दि­षु सं­वा­दि न प्र­त्या­स­न्न­ता­दि­षु ॥ ४­० ॥ त­था ग्र­हो­प­रा­गा­दि­मा­त्रे श्रु­त­म् अ­वा­धि­त­म् । नां­गु­लि­द्वि­त­या­दौ त­न्मा­न­भे­दे ऽ­न्य­था स्थि­ते ॥ ४­१ ॥ ए­वं हि प्र­ती­तिः स­क­ल­ज­न­सा­क्षि­का स­र्व­था म­ति­श्रु­त­योः स्वा­र्थे प्र­मा­ण­तां हं­ती­ति त­या त­दे­त­त्प्र­मा­ण- २­०म् अ­बा­ध­म् ॥ न­नू­प­प्लु­त­वि­ज्ञा­नं प्र­मा­णं किं न दे­श­तः । स्व­प्ना­दा­व् इ­ति ना­नि­ष्टं त­थै­व प्र­ति­भा­स­ना­त् ॥ ४­२ ॥ स्व­प्ना­द्यु­प­प्लु­त­वि­ज्ञा­न­स्य क्व­चि­द् अ­वि­सं­वा­दि­नः प्रा­मा­ण्य­स्ये­ष्टौ त­द्व्य­व­हा­रः स्या­द् इ­ति चे­त्­;­ — प्र­मा­ण­व्य­व­हा­र­स् तु भू­यः सं­वा­द­म् आ­श्रि­तः । गं­ध­द्र­व्या­दि­व­द्भू­यो वि­सं­वा­दं त­द­न्य­था ॥ ४­३ ॥ स­त्य­ज्ञा­न­स्यै­व प्र­मा­ण­त्व­व्य­व­हा­रो यु­क्ति­मा­न् भू­यः सं­वा­दा­त् । वि­त­थ­ज्ञा­न­स्यै­व वा­प्र­मा­ण­त्व­व्य­व­हा­रो २­५भू­यो वि­सं­वा­दा­त् त­दा­श्रि­त­त्वा­त् त­द्व्य­व­हा­र­स्य । दृ­ष्टो हि लो­के भू­य­सि व्य­प­दे­शो य­था गं­धा­दि­ना गं­ध- द्र­व्या­देः स­त्य् अ­पि स्प­र्श­व­त्त्वा­दौ । ये­षा­म् ए­कां­त­तो ज्ञा­नं प्र­मा­ण­म् इ­त­र­च् च न । ते­षां वि­प्लु­त­वि­ज्ञा­न­प्र­मा­णे­त­र­ता कु­तः ॥ ४­४ ॥ अ­था­य­म् ए­कां­तः स­र्व­था वि­त­थ­ज्ञा­न­म् अ­प्र­मा­णं स­त्यं तु प्र­मा­ण­म् इ­ति चे­त् त­दा कु­तो वि­त­थ­वे­द­न­स्य स्व­रू­पे प्र­मा­ण­ता ब­हि­र­र्थे त्व् अ­प्र­मा­ण­ते­ति व्य­व­ति­ष्ठे­त् ॥ ३­०स्व­रू­पे स­र्व­वि­ज्ञा­न­प्र­मा­ण­त्वे म­त­क्ष­तिः । ब­हि­र्वि­क­ल्प­वि­ज्ञा­न­प्र­मा­ण­त्वे प्र­मां­त­र­म् ॥ ४­५ ॥ न हि स­त्य­ज्ञा­न­म् ए­व स्व­रू­पे प्र­मा­णं न पु­न­र् मि­थ्या­ज्ञा­न­म् इ­ति यु­क्तं । ना­पि स­र्वं त­त्र प्र­मा­ण­म् इ­ति स­र्व­चि­त्त­चै­ता­ना­म् आ­त्म­सं­वे­द­नं प्र­त्य­क्ष­म् इ­ति स्व­म­त­क्ष­तेः स­र्वं मि­थ्या­ज्ञा­नं वि­क­ल्प­वि­ज्ञा­न­म् ए­व ब­हि­र­र्थे प्र­मा­णं स्व­रू­प­व­द् इ­त्य् अ­प्य् अ­यु­क्तं­, प्र­कृ­त­प्र­मा­णा­त् प्र­मा­णां­त­र­सि­द्धि­प्र­सं­गा­त् । ति­मि­रा­श्व­भ्र­म­ण­नौ­या­त­सं­क्षो­भा­द्या­हि­त­वि­भ्र- १­७­१म­स्य वे­द­न­स्य प्र­त्य­क्ष­त्वे प्र­त्य­क्ष­म् अ­भ्रां­त­म् इ­ति वि­शे­ष­णा­न­र्थ­क्यं । त­स्या­प्य् अ­भ्रां­त­तो­प­ग­मे कु­तो वि­सं­वा­दि­त्वं वि­क­ल्प­ज्ञा­न­स्य च प्र­त्य­क्ष­त्वे क­ल्प­ना­पो­ढं प्र­त्य­क्ष­म् इ­ति वि­रु­ध्य­ते त­स्या­नु­मा­न­त्वे प्र­मा­णां­त­र­त्व­म् अ­नि­वा­र्य­म् इ­ति मि­थ्या­ज्ञा­नं स्व­रू­पे प्र­मा­णं ब­हि­र­र्थे त्व् अ­प्र­मा­ण­म् इ­त्य् अ­भ्यु­प­गं­त­व्यं । त­था च सि­द्धं दे­श­तः प्रा­मा­ण्यं । त­द्व­द् अ- वि­त­थ­वे­द­न­स्या­पी­ति स­र्व­म् अ­न­व­द्यं ए­क­त्र प्र­मा­ण­त्वा­प्र­मा­ण­त्व­योः सि­द्धिः । क­थ­म् ए­क­म् ए­व ज्ञा­नं प्र­मा­णं ०­५वा­प्र­मा­णं च वि­रो­धा­द् इ­ति चे­त् नो­, अ­सि­द्ध­त्वा­द् वि­रो­ध­स्य । त­था हि­;­ — न चै­क­त्र प्र­मा­ण­त्वा­प्र­मा­ण­त्वे वि­रो­धि­नी । प्र­त्य­क्ष­त्व­प­रो­क्ष­त्वे य­थै­क­त्रा­पि सं­वि­दि ॥ ४­६ ॥ य­यो­र् ए­क­स­द्भा­वे ऽ­न्य­त­रा­नि­वृ­त्ति­स् त­यो­र् न वि­रो­धो य­था प्र­त्य­क्ष­त्व­प­रो­क्ष­त्व­यो­र् ए­क­स्यां सं­वि­दि । त­था च प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् ए­क­त्र ज्ञा­ने त­तो न वि­रो­धः ॥ स्व­सं­वि­न्मा­त्र­तो­ध्य­क्षा य­था बु­द्धि­स् त­था य­दि । वे­द्या­का­र­वि­नि­र्मु­क्ता त­दा स­र्व­स्य बु­द्ध­ता ॥ ४­७ ॥ १­०त­या य­था प­रो­क्ष­त्वं हृ­त्सं­वि­त्ते­र् अ­तो पि चे­त् । बु­द्धा­दे­र् अ­पि जा­ये­त जा­ड्यं मा­न­वि­व­र्जि­त­म् ॥ ४­८ ॥ न हि स­र्व­स्य बु­द्ध­ता बु­द्धा­दे­र् अ­पि च जा­ड्यं स­र्व­थे­त्य् अ­त्र प्र­मा­ण­म् अ­प­र­स्या­स्ति य­तः सं­वि­दा­का­रे­णे­व वे­द्या­का­र­वि­वे­के­ना­पि सं­वे­द­न­स्य प्र­त्य­क्ष­ता यु­ज्य­ते त­द्व­द् ए­व वा सं­वि­दा­का­रे­ण प­रो­क्ष­ता त­द­यो­गे च क­थं दृ­ष्टां­तः सा­ध्य­सा­ध­न­वि­क­लः हे­तु­र् वा न सि­द्धः स्या­त् ॥ यै­व बु­द्धेः स्व­यं वि­त्ति­र् वे­द्या­का­र­वि­मु­क्त­ता । सै­वे­त्य् अ­ध्य­क्ष­तै­वे­ष्टा त­स्यां कि­म­प­रो­क्ष­ता ॥ ४­९ ॥ १­५बु­द्धेः स्व­सं­वि­त्ति­र् ए­व वे­द्या­का­र­वि­मु­क्त­ता त­या प्र­त्य­क्ष­ता­यां वे­द्या­का­र­वि­मु­क्त­या­पि प्र­त्य­क्ष­तै­व य­दी­ष्य­ते त­दा त­स्याः प­रो­क्ष­ता­यां स्व­सं­वि­त्ते­र् अ­पि प­रो­क्ष­ता किं ने­ष्टा ? स्व­सं­वि­त्ति­वे­द्या­का­र­वि­मु­क्त­यो­स् ता­दा­त्म्या- वि­शे­षा­त् ॥ न­नु च के­व­ल­भू­त­लो­प­ल­ब्धि­र् ए­व घ­टा­नु­प­ल­ब्धि­र् इ­ति घ­टा­नु­प­ल­ब्धि­ता­दा­त्म्ये पि न के­व­ल­भू­त- लो­प­ल­ब्धे­र् अ­नु­प­ल­ब्धि­रू­प­ता­स्ति त­द्व­द्वे­द्या­का­र­वि­मु­क्त्य­नु­प­ल­ब्धि­ता­दा­त्म्ये पि न स्व­रू­पो­प­ल­ब्धे­र् अ­नु­प­ल­ब्धि- स्व­भा­व­ता व्या­प­क­स्य व्या­प्या­व्य­भि­चा­रा­त् व्या­प्य­स्यै­व व्या­प­क­व्य­भि­चा­र­सि­द्धेः पा­द­प­त्व­शिं­शि­पा­त्व­व­त् २­०स्व­रू­पो­प­ल­ब्धि­मा­त्रं हि व्या­प्यं व्या­पि­का च वे­द्या­का­र­म् उ­क्ता­नु­प­ल­ब्धि­र् इ­ति चे­त् नै­त­द् ए­वं त­योः स­म­व्या­प्ति- क­त्वे­न प­र­स्प­रा­व्य­भि­चा­र­सि­द्धेः कृ­त­क­त्वा­नि­त्य­व­त् । न हि वे­द्या­का­र­वि­वे­का­नु­प­ल­ब्धा­व् अ­पि क्व­चि­त् सं­वे­द­ने क­दा­चि­त् स्व­रू­पो­प­ल­ब्धि­र् ना­स्ति त­तः प्र­त्य­क्ष­त्वा­त् स्व­सं­वे­द­ना­द् अ­भि­न्नो ग्रा­ह्या­का­र­वि­वे­कः प्र­त्य­क्षो न पु­नः प­रो­क्षा­द् बा­ह्या­का­र­वि­वे­का­द् अ­भि­न्नं स्व­सं­वे­द­नं बु­द्धेः प­रो­क्ष­म् इ­त्य् आ­च­क्षा­णो न प­री­क्षा­क्ष­मः प्र­त्य­क्ष­त्व­प­रो­क्ष­त्व­यो- र् भि­न्ना­श्र­य­त्वा­न् न ता­दा­त्म्य­म् इ­ति चे­न् न ए­क­ज्ञा­ना­श्र­य­त्वा­त् त­द­सि­द्धेः । सं­वि­न्मा­त्र­वि­ष­या प्र­त्य­क्ष­ता वे­द्या­का­र- २­५वि­वे­क­वि­ष­या प­रो­क्ष­ते­ति त­यो­र् भि­न्न­वि­ष­य­त्वे क­थं स्व­सं­वि­त्प्र­त्य­क्ष­तै­व वे­द्या­का­र­वि­वे­क­प­रो­क्ष­ता स्व­सं­वे­द- न­स्यै­व वे­द्या­का­र­वि­वे­क­रू­प­त्वा­द् इ­ति चे­त्­, क­थ­म् ए­वं प्र­त्य­क्ष­प­रो­क्ष­त्व­यो­र् भि­न्ना­श्र­य­त्वं ध­र्मि­ध­र्म­वि­भे­द­वि­ष­य­त्व- क­ल्प­ना­द् इ­ति चे­त् त­र्हि प­र­मा­र्थ­त­स् त­यो­र् भि­न्ना­श्र­य­त्व­म् इ­ति सं­वि­न्मा­त्र­प्र­त्य­क्ष­त्वे वे­द्या­का­र­वि­वे­क­स्य प्र­त्य­क्ष- त्व­म् आ­या­तं त­था त­स्य प­रो­क्ष­त्वे सं­वि­न्मा­त्र­स्य प­रो­क्ष­ता­पि किं न स्या­त् । त­त्र नि­श्च­यो­त्प­त्तेः प्र­त्य­क्ष­ते­ति चे­त्­, वे­द्या­का­र­वि­वे­क­नि­श्च­या­नु­प­प­त्तेः प­रो­क्ष­तै­वा­स्तु । त­था चै­क­त्र सं­वि­दि सि­द्धे प्र­त्य­क्षे­त­र­ते प्र­मा­णे­त­र­योः ३­०प्र­सा­रि­के स्त इ­ति न वि­रो­धः ॥ स­र्वे­षा­म् अ­पि वि­ज्ञा­नं स्व­वे­द्या­त्म­नि वे­द­क­म् । ना­न्य­वे­द्या­त्म­नी­ति स्या­द् वि­रु­द्धा­का­र­म् अं­ज­सा ॥ ५­० ॥ स­र्व­प्र­वा­दि­नां ज्ञा­नं स्व­वि­ष­य­स्य स्व­रू­प­मा­त्र­स्यो­भ­य­स्य वा प­रि­च्छे­द­कं त­द् ए­व ना­न्य­वि­ष­य­स्ये­ति सि­द्धं वि­रु­द्धा­का­र­म् अ­न्य­था स­र्व­वे­द­न­स्य नि­र्वि­ष­य­त्वं स­र्व­वि­ष­य­त्वं वा दु­र्नि­वा­रं स्व­वि­ष­य­स्या­प्य् अ­न्य­वि­ष­य­व­द- प­रि­च्छे­दा­स्व­वि­ष­य­व­द् वा­न्य­वि­ष­या­व­सा­या­त् । स्वा­न्य­वि­ष­य­प­रि­च्छे­द­ना­प­रि­च्छे­द­न­स्व­भा­व­यो­र् अ­न्य­त­र­स्यां प­र­मा­र्थ- १­७­२ता­या­म् अ­पी­द­म् ए­व दू­ष­ण­म् उ­न्ने­य­म् इ­ति । प­र­मा­र्थ­त­स् त­दु­भ­य­स्व­भा­व­वि­रु­द्ध­म् ए­क­त्र प्र­मा­णे­त­र­त्व­यो­र् अ­वि­रो­धं सा­ध­य­ति ॥ किं च­;­ — स्व­व्या­पा­र­स­मा­स­क्तो न्य­व्या­पा­र­नि­रु­त्सु­कः । स­र्वो भा­वः स्व­यं व­क्ति स्या­द्वा­द­न्या­य­नि­ष्ठ­ता­म् ॥ ५­१ ॥ स­र्वो ग्नि­सु­खा­दि­भा­वः स्वा­म­र्थ­क्रि­यां कु­र्व­न् त­दै­वा­न्या­म् अ­कु­र्व­न्न् अ­ने­कां­तं व­क्ती­ति किं न­श्चिं­त­या । स ए­व च ०­५प्र­मा­णे­त­र­भा­वा­वि­रो­ध­म् ए­क­त्र व्य­व­स्था­प­यि­ष्य­ती­ति सू­क्तं "­य­था य­त्रा­वि­सं­वा­द­स् त­था त­त्र प्र­मा­ण­ता­" इ­ति ॥ चं­द्रे चं­द्र­त्व­वि­ज्ञा­न­म् अ­न्य­त्सं­ख्या­प्र­वे­द­न­म् । प्र­त्या­स­न्न­त्व­वि­च् चा­न्य­त्वे­का­द्या­का­र­वि­न् न चे­त् ॥ ५­२ ॥ हं­त मे­च­क­वि­ज्ञा­नं त­था स­र्व­ज्ञ­ता कु­तः । प्र­सि­द्ध्ये­द् ई­श्व­र­स्ये­ति ना­ना­का­रै­क­वि­त्स्थि­तिः ॥ ५­३ ॥ ए­क ए­वे­श्व­र­ज्ञा­न­स्या­का­रः स­र्व­वे­द­कः । ता­दृ­शो य­दि सं­भा­व्यः किं ब्र­ह्मै­वं न ते म­त­म् ॥ ५­४ ॥ त­च्चे­त­ने­त­रा­का­र­क­रं­बि­त­व­पुः स्व­य­म् । भा­वै­क­म् ए­व स­र्व­स्य सं­वि­त्ति­भ­व­नं प­र­म् ॥ ५­५ ॥ १­०य­द्य् ए­क­स्य वि­रु­द्ध्ये­त ना­ना­का­रा­व­भा­सि­ता । त­दा ना­ना­र्थ­बो­धो पि नै­का­का­रो व­ति­ष्ठ­ते ॥ ५­६ ॥ ना­ना ज्ञा­ना­नि ने­श­स्य क­ल्प­नी­या­नि धी­म­ता । क्र­मा­त् स­र्व­ज्ञ­ता­हा­ने­र् अ­न्य­था न­नु सं­धि­तः ॥ ५­७ ॥ त­स्मा­द् ए­क­म् अ­ने­का­त्म­वि­रु­द्ध­म् अ­पि त­त्त्व­तः । सि­द्धं वि­ज्ञा­न­म् अ­न्य­च् च व­स्तु­सा­म­र्थ्य­तः स्व­य­म् ॥ ५­८ ॥ न­न्व् ए­क­म् अ­ने­का­त्म­कं त­त्त्व­तः सि­द्धं चे­त् क­थं वि­रु­द्ध­म् इ­ति स्या­द्वा­द­वि­द्वि­षा­म् उ­पा­लं­भः क्व­चि­त् त­द्वि­रु­द्ध- म् उ­प­ल­भ्य स­र्व­त्र वि­रो­ध­म् उ­द्भा­व­य­तां न पु­न­र् अ­बा­ध्य­प्र­ती­त्य­नु­सा­रि­णा­म् ॥ १­५प्र­मा­ण­म् अ­वि­सं­वा­दि ज्ञा­ना­म् इ­त्य् उ­प­व­र्ण्य­ते । कै­श्चि­त् त­त्रा­वि­सं­वा­दो य­द्य् आ­कां­क्षा­नि­व­र्त­न­म् ॥ ५­९ ॥ त­दा स्व­प्ना­दि­वि­ज्ञा­नं प्र­मा­ण­म् अ­नु­ष­ज्य­ते । त­तः क­स्य­चि­द् अ­र्थे­षु प­रि­तो­ष­स्य भा­व­तः ॥ ६­० ॥ न हि स्व­प्तौ वे­द­ने ना­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­या­म् आ­कां­क्षा­तो न नि­व­र्त­ते प्र­त्य­क्ष­तो नु­मा­न­तो वा द­ह­ना­द्य­व­भा­स­स्य दा­हा­द्य­र्थ­क्रि­यो­प­ज­न­न­स­म­र्थ­स्या­कां­क्षि­त­द­ह­ना­द्य­र्थ­प्रा­प­ण­यो­ग्य­ता­स्व­भा­व­स्य जा­ग्र­द्द­शा- या­म् इ­वा­नु­भ­वा­त् । ता­दृ­श­स्ये­वा­कां­क्षा­नि­व­र्त­न­स्य प्र­मा­णे प्रे­क्षा­व­द्भि­र् अ­र्थ्य­मा­न­त्वा­त् । त­तो ति­व्या­पि प्र­मा­ण- २­०सा­मा­न्य­ल­क्ष­ण­म् इ­ति आ­या­त­म् ॥ अ­र्थ­क्रि­या स्थि­तिः प्रो­क्ता वि­मु­क्तिः सा न त­त्र­चे­त् । शा­ब्दा­दा­व् इ­व त­द्भा­वो स्त्व् अ­भि­प्रा­य­नि­वे­द­ना­त् ॥ ६­१ ॥ ना­कां­क्षा­नि­व­र्त­न­म् अ­पि सं­वा­द­नं । किं त­र्हि ? अ­र्थ­क्रि­या स्थि­तिः । सा चा­वि­मु­क्ति­र् अ­वि­च­ल­म् अ­न­र्थ- क्रि­या­यां । न च त­त्स्व­प्ना­दौ द­ह­ना­द्य­व­भा­स­स्या­स्ती­ति के­चि­त् । ते­षां गी­ता­दि­श­ब्द­ज्ञा­नं चि­त्रा­दि­रू­प­ज्ञा­नं वा क­थं प्र­मा­णं त­था वि­मु­क्ते­र् अ­भा­वा­त् त­द­नं­त­रं क­स्य­चि­त् सा­ध्य­स्य फ­ल­स्या­नु­भ­व­ना­त् । त­त्रा­पि प्र­ति­प­त्तु­र् अ- २­५भि­प्रा­य­नि­वे­द­ना­त् सा­ध्या­वि­म् उ­क्ति­र् इ­ति चे­त् त­र्हि नि­रा­कां­क्ष­तै­व स्वा­र्थ­क्रि­या­स्थि­तिः स्व­प्ना­दौ क­थं न स्या­त् । प्र­बो­धा­व­स्था­यां प्र­ति­प­त्तु­र् अ­भि­प्रा­य­च­ल­ना­द् इ­ति चे­त्­, कि­म् इ­दं त­च्च­ल­नं ना­म ? धि­ङ् मि­थ्या प्र­त­र्कि­तं म­या इ­ति प्र­त्य­यो­प­ज­न­न­म् इ­ति चे­त्­, त­त्स्व­प्ना­दा­व् अ­प्य् अ­स्ति । न हि स्व­प्नो­प­ल­ब्धा­र्थ­क्रि­या­या­श् च­ल­नं जा­ग्र­द्द- शा­यां बा­ध­का­नु­भ­व­न­म् अ­नु­म­न्य­ते­, न पु­न­र् जा­ग्र­द्द­शो­प­ल­ब्धा­र्थ­क्रि­या­याः स्व­प्ना­दा­व् इ­ति यु­क्तं व­क्तुं­, स­र्व­था वि­शे­षा­भा­वा­त् । स्व­प्ना­दि­षु बा­ध­क­प्र­त्य­य­स्य स­बा­ध­त्वा­न् न त­द­नु­भ­व­नं त­च् च फ­ल­म् इ­ति चे­त्­, कु­त­स् त­स्य स­बा­ध- ३­०त्व­सि­द्धिः । क­स्य­चि­त् ता­दृ­श­स्य स­बा­ध­क­त्व­द­र्श­ना­दि चे­त्­, न­न्व् ए­वं जा­ग­द्बा­ध­क­प्र­त्य­य­स्य क­स्य­चि­त् स­बा­ध­त्व- द­र्श­ना­त् स­र्व­स्य स­बा­धं­त्वं सि­द्ध्ये­त् । त­स्य नि­र्वा­ध­स्या­पि द­र्श­ना­न् नै­व­म् इ­ति चे­त्­, स­त्य् अ­स्व­प्न­ज­प्र­त्य­य­स्य नि­र्बा­ध­स्या­व­लो­क­ना­त् स­र्व­स्य त­स्य स­बा­ध­त्वं मा भू­त् । त­स्मा­द् अ­वि­चा­रि­त­र­म­णी­य­त्व­म् ए­वा­वि­च­ल­न­म् अ­र्थ­क्रि­या­याः सं­वा­द­न­म् अ­भि­प्रा­य­नि­वे­द­ना­त् क्व­चि­द् अ­भ्यु­प­गं­त­व्यं । ते च स्व­प्ना­दा­व् अ­पि दृ­श्यं­त इ­ति त­त्प्र­त्य­य­स्य प्रा­मा­ण्यं दु­र्नि­वा­र­म् ॥ १­७­३प्रा­मा­ण्यं व्य­व­हा­रे­ण शा­स्त्रं मो­ह­नि­व­र्त­न­म् । त­तो प­र्य­नु­यो­ज्या­श् चे­त् त­त्रै­ते व्य­व­हा­रि­णः ॥ ६­२ ॥ शा­स्त्रे­ण क्रि­य­तां ते­षां क­थं मो­ह­नि­व­र्त­न­म् । त­द­नि­ष्टौ तु शा­स्त्रा­णां प्र­ती­ति­र् व्या­ह­ता न कि­म् ॥ ६­३­अ ॥ व्य­व­हा­रे­ण प्रा­मा­ण्य­स्यो­प­ग­मा­त् त­त्रा­प­र्य­नु­यो­ज्या ए­व व्य­व­हा­रि­णः । किं न भ­वं­तः स्व­प्ना­दि­प्र­त्य­य­स्य जा­ग्र­त्प्र­त्य­य­व­त् प्र­मा­ण­त्वं व्य­व­ह­रं­ति त­द्व­द्वा­दो जा­ग्र­द्बो­ध­स्या­प्र­मा­ण­त्व­म् इ­ति के­व­लं त­द­नु­सा­रि­भि­स् त­द­नु­रो­धा- ०­५द् ए­व क्व­चि­त् प्र­मा­ण­त्व­म् अ­प्र­मा­ण­त्वं चा­नु­मं­त­व्य­म् इ­ति ब्रु­वा­णः क­थं शा­स्त्रं मो­ह­नि­व­र्त­न­म् आ­च­क्षी­त न चे­द् व्या­क्षि­प्तः । ये हि य­स्या­प­र्य­नु­यो­ज्या­स् त­च्छा­स्त्रे­ण क­थं ते­षां मो­ह­नि­व­र्त­नं क्रि­य­ते । व्य­व­हा­रो मो­ह­व­त् क्रि­य­त इ­ति चे­त् कु­त­स् ते­षां वि­नि­श्च­यः ? प्र­सि­द्ध­व्य­व­हा­रा­ति­क्र­मा­द् इ­ति चे­त् को सौ प्र­सि­द्धौ व्य­व­हा­रः ? सु­ग­त­शा­स्त्रो- प­द­र्शि­त इ­ति चे­त् क­पि­ला­दि­शा­स्त्रो­प­द­र्शि­तः क­स्मा­न् न स्या­त् ? त­त्र व्य­व­हा­रि­णा­म् अ­न­नु­रो­धा­द् इ­ति चे­त्­, त­र्हि य­त ए­व व्य­व­हा­रि­ज­ना­नां सु­ग­त­शा­स्त्रो­क्तो व्य­व­हा­रः प्र­सि­द्धा­त्मा व्य­व­स्थि­त ए­व­म् अ­ति­क्रा­म­तां त­त्र १­०मो­ह­नि­व­र्त­नं सि­द्ध­म् इ­ति किं शा­स्त्रे­ण त­द­र्थे­न ते­न । त­न्नि­व­र्त­न­स्या­नि­ष्टौ तु व्या­ह­ता शा­स्त्र­प्र­णी­तिः किं न भ­वे­त् ? ॥ यु­क्त्या य­न् न घ­टा­मे­ति दृ­ष्ट्वा­पि श्र­द्द­धे न त­त् । इ­ति ब्रु­व­न् प्र­मा­ण­त्वं यु­क्त्या श्र­द्धा­तु­म् अ­र्ह­ति ॥ ६­३ ॥ न के­व­लं व्य­व­हा­री दृ­ष्टं दृ­ष्ट­म् अ­पि त­त्त्वं यु­क्त्या श्र­द्धा­त­व्यं । सा च यु­क्तिः शा­स्त्रे­ण व्यु­त्पा­द्य­ते । त­तो शा­स्त्र­प्र­णी­ति­व्या­ह­ते­ति ब्रु­व­न् क­स्यं­चि­त् प्र­मा­ण­त्वं यु­क्त्यै­व श्र­द्धा­तु­म् अ­र्ह­ति ॥ १­५त­था­स­ति प्र­मा­ण­स्य ल­क्ष­णं ना­व­ति­ष्ठ­ते । प­रि­ह­र्तु­म् अ­ति­व्या­प्ते­र् अ­श­क्य­त्वा­त् क­थं­च­न ॥ ६­४ ॥ प्र­मा­ण­स्य हि ल­क्ष­ण­म् अ­वि­सं­वा­द­नं त­च् च य­था सौ­ग­तै­र् उ­प­ग­म्य­ते त­था यु­क्त्या न घ­ट­त ए­वा­ति­व्या­प्ते­र् दुः- प­रि­ह­र­त्वा­द् इ­त्य् उ­क्तं स्व­प्ना­दि­ज्ञा­न­स्य प्र­मा­ण­त्वा­पा­द­ना­त् ॥ क्ष­ण­क्ष­या­दि­बो­धे वि­मु­क्त्य­भा­वा­च् च दू­ष्य­ते । प्र­त्ये­क्षे पि कि­म् अ­व्या­प्त्या त­दु­क्तं नै­व ल­क्ष­ण­म् ॥ ६­५ ॥ क्ष­णि­के­षु वि­भि­न्ने­षु प­र­मा­णु­षु स­र्व­तः । सं­भ­वो प्य् अ­वि­मो­क्ष­स्य न प्र­त्य­क्षा­नु­मा­न­योः ॥ ६­६ ॥ २­०न हि व­स्तु­नः क्ष­ण­क्ष­ये स­र्व­तो व्या­वृ­त्ति­र् न स प­र­मा­णु­स्व­भा­वे वा प्र­त्य­क्ष­म् अ­पि सं­वा­द­ल­क्ष­ण­म् अ­वि­मो­क्षा- भा­वा­द् इ­त्य् उ­क्तं प्रा­क् । प्र­त्य­क्षा­नु­मा­न­यो­र् वा वि­मो­क्ष­स्या­सं­भ­वा­द् अ­व्या­प्त्या वा­सं­भ­वे­न च त­ल्ल­क्ष­णं दू­ष्य­त ए­व­, त­तो ति­व्या­प्त्य­व्या­प्त्य­सं­भ­व­दो­षो­प­द्रु­तं न यु­क्ति­म­ल्ल­क्ष­ण­म् अ­वि­सं­वा­द­न­म् ॥ अ­ज्ञा­ता­र्थ­प्र­का­श­श् चे­ल् ल­क्ष­णं प­र­मा­र्थ­तः । गृ­ही­त­ग्र­ह­णा­न् न स्या­द् अ­नु­मा­न­स्य मा­न­ता ॥ ६­७ ॥ प्र­त्य­क्षे­ण गृ­ही­ते पि क्ष­णि­क­त्वा­दि­व­स्तु­नि । स­मा­रो­प­व्य­व­च्छे­दा­त् प्रा­मा­ण्यं लैं­गि­क­स्य चे­त् ॥ ६­८ ॥ २­५स्मृ­त्या­दि­वे­द­न­स्या­तः प्र­मा­ण­त्व­म् अ­पी­ष्य­ता­म् । मा­न­द्वै­वि­ध्य­वि­ध्वं­स­नि­बं­ध­न­म् अ­बा­धि­त­म् ॥ ६­९ ॥ मु­ख्यं प्रा­मा­ण्य­म् अ­ध्य­क्षे ऽ­नु­मा­ने व्या­व­हा­रि­क­म् । इ­ति ब्रु­व­न् न बौ­द्धः स्या­त् प्र­मा­णे ल­क्ष­ण­द्व­य­म् ॥ ७­० ॥ चा­र्वा­को व्पि ह्य् ए­वं प्र­मा­ण­द्व­य­म् इ­च्छ­त्य् ए­व प्र­त्य­क्ष­म् ए­क­म् ए­व प्र­मा­ण­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्ये­ति व­च­ना­द् अ­नु­मा­न­स्य गौ­ण­प्रा­मा­ण्या­नि­रा­क­र­णा­त् ॥ त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं नि­श्चि­तं बा­ध­व­र्जि­त­म् । प्र­मा­ण­म् इ­ति यो प्य् आ­ह सो प्य् ए­ते­न नि­रा­कृ­तः ॥ ७­१ ॥ ३­०गृ­ही­त­ग्र­ह­णा­भे­दा­द् अ­नु­मा­ना­दि सं­वि­दः । प्र­त्य­भि­ज्ञा­न­नि­र्णी­त­नि­त्य­श­ब्दा­दि­व­स्तु­षु ॥ ७­२ ॥ न प्र­त्य­भि­ज्ञा­न­नि­र्णी­ते­षु नि­त्ये­षु श­ब्दा­त्मा­दि­ष्व् अ­र्थे­ष्व् अ­नु­मा­ना­दि­सं­वि­दः प्र­व­र्तं­ते पि­ष्ट­पे­ष­ण­व­द्वै­य­र्थ्या­द् अ­न- व­स्था­प्र­सं­गा­च् च । त­तो न गृ­ही­त­ग्र­ह­ण­म् इ­त्य् अ­यु­क्तं­, द­र्श­न­स्य प­रा­र्थ­त्वा­द् इ­त्या­दि श­ब्दा­नि­त्य­त्व­सा­ध­न­स्या­भ्यु- प­ग­मा­त् । त­त ए­व त­त्सा­ध­नं न पु­नः प्र­त्य­भि­ज्ञा­ना­द् इ­त्य् अ­सा­रं­, नि­त्यः श­ब्दः प्र­त्य­भि­ज्ञा­य­मा­न­त्वा­द् इ­त्य् अ­त्र हे­त्व­सि­द्धि­प्र­सं­गा­त् । प्र­त्य­भि­ज्ञा­य­मा­न­त्वं हि हे­तुः त­दा सि­द्धः स्या­द् य­दा स­र्वे­षु प्र­त्य­भि­ज्ञा­नं प्र­व­र्ते­त त­च् च १­७­४प्र­व­र्त­मा­नं श­ब्द­नि­त्य­त्वे प्र­व­र्त­ते न श­ब्द­रू­प­मा­त्रे प्र­त्य­क्ष­त्व­व­द् अ­ने­कां­ता­र्थ­प्र­सं­गा­त् । य­दि पु­नः प्र­त्य­भि­ज्ञा- ना­न् नि­त्य­श­ब्दा­दि­सि­द्धा­व् अ­पि कु­त­श्चि­त् स­मा­रो­प­स्य प्र­सू­ते­स् त­द्व्य­व­च्छे­दा­र्थ­म् अ­नु­मा­नं न पू­र्वा­र्थ­म् इ­ति म­तं त­दा स्मृ­ति­त­र्का­दे­र् अ­पि पू­र्वा­र्थ­त्वं मा भू­त् त­त ए­व । त­था च स्वा­भि­म­त­प्र­मा­ण­सं­ख्या­व्या­घा­तः । क­थं वा प्र­त्य­भि- ज्ञा­नं गृ­ही­त­ग्रा­हि प्र­मा­ण­म् इ­ष्टं त­द् धि प्र­त्य­क्ष­म् ए­व वा त­तो ऽ­न्य­द् ए­व वा प्र­मा­णं स्या­त् ॥ ०­५प्र­त्य­क्षं प्र­त्य­भि­ज्ञा चे­द् ग्र­ही­त­ग्र­ह­णं भ­वे­त् । त­तो न्य­च् चे­त् त­था­प्य् ए­वं प्र­मा­णां­त­र­ता च ते ॥ ७­३ ॥ न ह्य् अ­न­नु­भू­ता­र्थे प्र­त्य­भि­ज्ञा स­र्व­था­ति­प्र­सं­गा­त् । ना­प्य् अ­स्म­र्य­मा­णे य­तो ग्र­ही­त­ग्रा­हि­णी न भ­वे­त् ॥ प्र­त्य­क्षे­णा­ग्र­ही­ते र्थे प्र­त्य­भि­ज्ञा प्र­व­र्त­ते । पू­र्वो­त्त­र­वि­व­र्तै­क­ग्रा­हा­च् चे­न् ना­क्ष­ज­त्व­तः ॥ ७­४ ॥ पू­र्वो­त्त­रा­व­स्थ­यो­र् य­द् व्या­प­क­म् ए­क­त्वं त­त्र प्र­त्य­भि­ज्ञा प्र­व­र्त­ते न प्र­त्य­क्षे­ण प­रि­च्छि­न्ने व­स्था­मा­त्रे स्म­र्य­मा­णे नु- भू­य­मा­ने वा त­तो न ग्र­ही­त­ग्रा­हि­णी चे­त् त­त् ने­न्द्रि­य­ज­त्वा­त् त­स्याः क­थ­म् अ­न्य­था प्र­त्य­क्षे ṃ­त­र्भा­वः । न १­०चें­द्रि­यं पू­र्वो­त्त­रा­व­स्थ­यो­र् अ­ती­त­व­र्त­मा­न­योः व­र्त­मा­ने त­दे­क­त्वे प्र­व­र्ति­तुं स­म­र्थं व­र्त­मा­ना­र्थ­ग्रा­हि­त्वा­त् सं­बं­धं व­र्त­मा­नं च गृ­ह्यं­ते च­क्षु­रा­दि­भि­र् इ­ति व­च­ना­त् ॥ पू­र्वो­त्त­र­वि­व­र्ता­क्ष­ज्ञा­ना­भ्यां सो प­ज­न्य­ते । त­न्मा­त्र­म् इ­ति चे­त् क्वे यं त­द्भि­न्नै­क­त्व­वे­दि­नी ॥ ७­५ ॥ न हि पू­र्वो­त्त­रा­व­स्था­भ्यां भि­न्ने च स­र्व­थै­क­त्वे त­त्प­रि­च्छे­दि­भ्या­म् अ­क्ष­ज्ञा­ना­भ्यां ज­न्य­मा­नं प्र­त्य­भि­ज्ञा­नं प्र­व­र्त­ते स्म­र­ण­व­त् सं­ता­नां­त­रै­क­त्व­व­द् वा ॥ १­५वि­व­र्ता­भ्या­म् अ­भे­द­श् चे­द् ए­क­त्व­स्य क­थं­च­न । त­द्ग्रा­हि­ण्याः क­थं न स्या­त् पू­र्वा­र्थ­त्वं स्मृ­ते­र् इ­व ॥ ७­६ ॥ य­द्य् अ­व­स्था­भ्या­म् ए­क­त्व­स्य क­थं­चि­द् अ­भे­दा­त् त­द्ग्रा­हीं­द्रि­य­ज्ञा­ना­भ्यां ज­नि­ता­याः प्र­त्य­भि­ज्ञा­या ग्र­ह­णं न वि­रु­ध्य­ते स­र्व­था­भे­दे त­द्वि­रो­धा­द् इ­ति म­ति­स् त­दा­स्याः क­थं पू­र्वा­र्थ­त्वं न स्या­त् स्मृ­ति­व­त् । क­थं­चि­त् पू­र्वा­र्थ­त्वे वा स­र्वं प्र­मा­णं नै­कां­ते­ना­पू­र्वा­र्थं । त­द्व­द् ए­वं च त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं प्र­मा­ण­म् इ­त्य् अ­सं­बं­धं । ए­ते­ना­नु­मा­न­म् ए­व प्र­त्य­भि- ज्ञा­न­प्र­मा­णां­त­र­म् ए­व चे­ति प्र­त्या­ख्या­तं­, स­र्व­था­प्य् अ­पू­र्वा­र्थ­त्व­नि­रा­कृ­तेः स­र्व­प्र­मा­णा­नां प्र­मा­णां­त­रा­सि­द्धि- २­०प्र­सं­गा­च् च ॥ त­त्त्वा­र्थ­व्य­व­सा­या­त्म­ज्ञा­नं मा­न­म् इ­ती­य­ता । ल­क्ष­णे­न ग­ता­र्थ­त्वा­द् व्य­र्थ­म् अ­न्य­म् अ­न्य­द्वि­शे­ष­ण­म् ॥ ७­७ ॥ गृ­ही­त­म् अ­गृ­ही­तं वा स्वा­र्थं य­दि व्य­व­स्य­ति । त­न् न लो­के न शा­स्त्रे­षु वि­ज­हा­ति प्र­मा­ण­ता­म् ॥ ७­८ ॥ बा­ध­व­र्जि­त­ता­प्य् ए­षा ना­प­रा स्वा­र्थ­नि­श्च­या­त् । स च प्र­बा­ध्य­ते चे­ति व्या­घा­ता­न् मु­ग्ध­भा­षि­त­म् ॥ ७­९ ॥ बा­ध­को­द­य­तः पू­र्वं व­र्त­ते स्वा­र्थ­नि­श्च­यः । त­स्यो­द­ये तु बा­ध्ये­ते­त्य् ए­त­द् अ­प्य् अ­वि­चा­रि­त­म् ॥ ८­० ॥ २­५अ­प्र­मा­णा­द् अ­पि ज्ञा­ना­त् प्र­वृ­त्ते­र् अ­नु­षं­ग­तः । बा­ध­को­द्भू­ति­तः पू­र्वं प्र­मा­णं वि­फ­लं त­तः ॥ ८­१ ॥ बा­ध­का­भा­व­वि­ज्ञा­ना­त् प्र­मा­ण­त्व­स्य नि­श्च­ये । प्र­वृ­त्त्यं­गे त­द् ए­व स्या­त् प्र­ति­प­त्तुः प्र­व­र्त­क­म् ॥ ८­२ ॥ त­स्या­पि च प्र­मा­ण­त्वं बा­ध­का­भा­व­वे­द­ना­त् । प­र­स्मा­द् इ­त्य् अ­व­स्था­नं क ना­मै­वं ल­भे­म­हि ॥ ८­३ ॥ बा­ध­का­भा­व­बो­ध­स्य स्वा­र्थ­नि­र्णी­ति­र् ए­व चे­त् । बा­ध­कां­त­र­शू­न्य­त्व­नि­र्णी­तिः प्र­थ­मे त्र सा ॥ ८­४ ॥ सं­प्र­त्य­यो य­था य­त्र त­था त­त्रा­स्त्व् इ­ती­र­णे । बा­ध­का­भा­व­वि­ज्ञा­न­प­रि­त्या­गः स­मा­ग­तः ॥ ८­५ ॥ ३­०य­च् चा­र्थ­वे­द­ने बा­धा­भा­व­ज्ञा­नं त­द् ए­व नः । स्या­द् अ­र्थ­सा­ध­नं बा­ध­स­द्भा­व­ज्ञा­न­म् अ­न्य­था ॥ ८­६ ॥ त­त्र दे­शां­त­र­दी­नि वा­पे­क्ष्य य­दि जा­य­ते । त­दा सु­नि­श्चि­तं बा­धा­भा­व­ज्ञा­नं न चा­न्य­था ॥ ८­७ ॥ अ­दु­ष्ट­का­र­णा­र­ब्ध­म् इ­त्य् ए­त­च् च वि­शे­ष­ण­म् । प्र­मा­ण­स्य न सा­फ­ल्यं प्र­या­त्य­व्य­भि­चा­र­तः ॥ ८­८ ॥ दु­ष्ट­का­र­ण­ज­न्य­स्य स्वा­र्थ­नि­र्णी­त्य­सं­भ­वा­त् । स­र्व­स्य वे­द­न­स्यो­त्थं त­त ए­वा­नु­मा­न­तः ॥ ८­९ ॥ स्वा­र्थ­नि­श्चा­य­क­त्वे­ना­दु­ष्ट­का­र­ण­ज­न्य­ता । त­था च त­त्त्व­म् इ­त्य् ए­त­त्प­र­स्प­र­स­मा­श्रि­त­म् ॥ ९­० ॥ १­७­५य­दि का­र­ण­दो­ष­स्या­भा­व­ज्ञा­नं च ग­म्य­ते । ज्ञा­न­स्या­दु­ष्ट­हे­तू­त्था त­दा स्या­द् अ­न­व­स्थि­तिः ॥ ९­१ ॥ हे­तु­दो­ष­वि­ही­न­त्व­ज्ञा­न­स्या­पि प्र­मा­ण­ता । स्व­हे­तु­दो­ष­शू­न्य­त्व­ज्ञा­ना­त् त­स्या­पि सा त­तः ॥ ९­२ ॥ ग­त्वा सु­दू­र­म् ए­क­स्य त­द­भा­वे पि मा­न­ता । य­दी­ष्टा त­द्व­द् ए­व स्या­द् आ­द्य­ज्ञा­न­स्य सा न कि­म् ॥ ९­३ ॥ ए­वं न बा­ध­व­र्जि­त­त्व­म् अ­दु­ष्ट­का­र­णा­र­ब्ध­त्वं लो­क­सं­म­त­त्वं वा प्र­मा­ण­स्य वि­शे­ष­णं स­फ­ल­पू­र्वा­र्थ­व­त् । ०­५स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­मा­त्रे­ण सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त्म­ना प्र­मा­ण­त्व­स्य वा व्य­व­स्थि­ते­र् अ­पि प­री­क्ष­कैः प्र­ति­प­त्त­व्य­म् ॥ स्व­तः स­र्व­प्र­मा­णा­नां प्रा­मा­ण्य­म् इ­ति के­च­न । य­तः स्व­तो ऽ­स­ती श­क्तिः क­र्तुं ना­न्ये­न श­क्य­ते ॥ ९­४ ॥ ते­षां स्व­तो प्र­मा­ण­त्व­म् अ­ज्ञा­ना­नां भ­वे­न् न कि­म् । त­त ए­व वि­शे­ष­स्या­भा­वा­त् स­र्व­त्र स­र्व­था ॥ ९­५ ॥ य­था­र्थ­बो­ध­क­त्वे­न प्र­मा­ण­त्वं व्य­व­स्थि­त­म् । अ­र्था­न्य­था­त्व­हे­तू­त्थ­दो­ष­ज्ञा­ना­द् अ­पो­ह्य­ते ॥ ९­६ ॥ १­०त­था मि­थ्या­व­भा­सि­त्वा­द् अ­प्र­मा­ण­त्व­म् आ­दि­तः । अ­र्थ­या­था­त्म्य­हे­तू­त्थ­गु­ण­ज्ञा­ना­द् अ­पो­ह्य­ते ॥ ९­७ ॥ य­द्य् अ­था­र्था­न्य­था­भा­वा­भा­व­ज्ञा­नं नि­ग­द्य­ते । अ­र्थ­या­था­त्म्य­वि­ज्ञा­न­म् अ­प्र­मा­ण­त्व­बा­ध­क­म् ॥ ९­८ ॥ त­थै­वा­स्त्व् अ­र्थ­या­था­त्म्या­भा­व­ज्ञा­नं स्व­तः स­ता­म् । अ­र्था­न्य­था­त्व­वि­ज्ञा­नं प्र­मा­ण­त्वा­प­वा­द­क­म् ॥ ९­९ ॥ वि­ज्ञा­न­का­रे­ण दो­षा­भा­वः प्र­ज्ञा­य­ते गु­णः । य­था त­था गु­णा­भा­वो दो­षः किं ना­त्र म­न्य­ते ॥ १­०­० ॥ य­था च जा­त­मा­त्र­स्या­दु­ष्टा ने­त्रा­द­यः स्व­तः । जा­त्यं­धा­दे­स् त­था दु­ष्टाः शि­ष्टै­स् ते किं न ल­क्षि­ताः ॥ १­०­१ ॥ १­५धू­मा­द­यो य­था­ग्न्या­दी­न् वि­ना न स्युः स्व­भा­व­तः । धू­मा­भा­सा­द­य­स् त­द्व­त् तै­र् वि­ना सं­त्य् अ­बा­धि­ताः ॥ १­०­२ ॥ य­था श­ब्दाः स्व­त­स् त­त्त्व­प्र­त्या­य­न­प­रा­स् त­था । श­ब्दा­भा­सा­स् त­था मि­थ्या­प­दा­र्थ­प्र­ति­पा­द­काः ॥ १­०­३ ॥ दु­ष्टे व­क्त­रि श­ब्द­स्य दो­ष­स् त­त् सं­प्र­ती­य­ते । गु­णो गु­ण­व­ती­ति स्या­द् व­क्त्र­धी­न­म् इ­दं द्व­य­म् ॥ १­०­४ ॥ य­था व­क्तृ­गु­णै­र् दो­षः श­ब्दा­नां वि­नि­व­र्त्य­ते । त­था गु­णो पि त­द्दो­षै­र् इ­ति स्पृ­ष्ट­म् अ­भी­क्ष्य­ते ॥ १­०­५ ॥ य­था च व­क्र­भा­वे­न न स्यु­र् दो­षा­स् त­दा­श्र­याः । त­द्व­द् ए­व गु­णा न स्यु­र् मे­घ­ध्वा­ना­दि­व­द्ध्रु­व­म् ॥ १­०­६ ॥ २­०त­त­श् च चो­द­ना­बु­द्धि­र् न प्र­मा­णं न वा प्र­मा । आ­प्ता­ना­प्तो­प­दे­शो­त्थ­बु­द्धे­स् त­त्त्व­प्र­सि­द्धि­तः ॥ १­०­७ ॥ ए­वं स­म­त्व­सं­सि­द्धौ प्र­मा­ण­त्वे­त­र­त्व­योः । स्व­त ए­व द्व­यं सि­द्धं स­र्व­ज्ञा­ने­ष्व् इ­ती­त­रे ॥ १­०­८ ॥ य­था प्र­मा­णा­नां स्व­तः प्रा­मा­ण्यं स­र्व­था वि­शे­षा­भा­वा­त् त­यो­र् उ­त्प­त्तौ स्व­का­र्ये च सा­म­ग्र्यं­त­र­स्व­ग्र­ह­ण- नि­र­पे­क्ष­त्वो­प­प­त्तेः प्र­का­रां­त­रा­सं­भ­वा­द् इ­त्य् अ­प­रे ॥ स्व­तः प्र­मा­णे­त­रै­कां­त­वा­दि­नं प्र­त्या­ह­;­ — २­५त­न्ना­न­भ्या­स­का­ले पि त­था भा­वा­नु­षं­ग­तः । न च प्र­ती­य­ते ता­दृ­क् प­र­त­स् त­त्त्व­नि­र्ण­या­त् ॥ १­०­९ ॥ स्व­तः प्रा­मा­ण्ये­त­रै­कां­त­वा­दि­ना­म् अ­भ्या­सा­व­स्था­या­म् इ­वा­न­भ्या­स­द­शा­या­म् अ­पि स्व­त ए­व प्र­मा­ण­त्व­म् इ­त­र­च् च स्या­द् अ­न्य­था त­दे­कां­त­हा­नि­प्र­सं­गा­त् । न चे­दृ­क् प्र­ती­य­ते ऽ­न­भ्या­से प­र­तः प्र­मा­ण­त्व­स्ये­त­र­स्य च नि­र्ण­या­त् । न हि त­त् त­दा क­स्य­चि­त् त­थ्या­र्था­व­बो­ध­क­त्वं मि­थ्या­व­भा­सि­त्वं वा ने­तुं श­क्यं स्व­त ए­व त­स्या­र्था­न्य­था­त्व­हे­तू­त्थ- दो­ष­ज्ञा­ना­द् अ­र्थ­या­था­त्म्य­हे­तू­त्थ­गु­ण­ज्ञा­ना­द् वा अ­न­प­वा­द­प्र­सं­गा­त् । त­था च ना­प्र­मा­ण­त्व­स्या­र्था­न्य् अ­था­भा­वा­भा­व- ३­०ज्ञा­नं बा­ध­कं प्र­मा­ण­त्व­स्य वा­र्था­न्य­था­त्व­वि­ज्ञा­नं सि­द्ध्ये­त् । न चा­न­भ्या­से ज्ञा­न­का­र­णे­षु दो­षा­भा­वो गु­णा- भा­वो वा गु­ण­दो­ष­स्व­भा­वः स्व­तो वि­भा­व्य­ते य­तो जा­त­मा­त्र­स्या­दु­ष्टा दु­ष्टा वा ने­त्रा­द­यः प्र­त्य­क्ष­हे­त­वः सि­द्धे­युः धू­मा­दि­त­दा­भा­सा वा­नु­मा­न­हे­त­वः श­ब्द­त­दा­भा­सा वा शा­ब्द­ज्ञा­न­हे­त­वः प्र­मा­णां­त­र­हे­त­वो वा य­थो­प- व­र्णि­ता इ­ति । क­थं वा­न­भ्या­से दु­ष्टो व­क्ता गु­णा­वा­न् वा स्व­तः श­क्यो­व­सा­तुं य­तः श­ब्द­स्य दो­ष­व­त्त्वं गु­ण­व­त्त्वं वा व­क्र­धी­न­म् अ­नु­रु­ध्य­ते । त­था व­क्तु­र् गु­णैः श­ब्दा­नां दो­ष उ­प­नी­य­ते दो­षै­र् वा गु­ण इ­त्य् ए­त­द् अ­पि १­७­६ना­न­भ्या­से स्व­तो नि­र्णे­यं­, व­क्तृ­र­हि­त­त्वं वा गु­ण­दो­षा­भा­व­नि­बं­ध­न­त­या चो­द­ना­बु­द्धेः प्र­मा­णे­त­र­त्वा­भा­व- नि­बं­ध­न­म् इ­ति न प्र­मा­णे­त­र­त्व­यो स­म­त्वं सि­द्ध्ये­त् स्व­त­स् त­न्नि­बं­ध­नं स­र्व­था­न­भ्या­से ज्ञा­ना­ना­म् उ­त्प­त्तौ स्व­का­र्ये च सा­म­ग्र्यं­त­र­स्व­ग्र­ह­ण­नि­र­पे­क्ष­त्वा­सि­द्धे­श् च । त­तो न स्व­त ए­वे­ति यु­क्त­म् उ­त्प­श्या­मः ॥ द्व­यं प­र­त ए­वे­ति के­चि­त् त­द् अ­पि सा­कु­ल­म् । स्व­भ्य­स्त­वि­ष­ये त­स्य प­रा­पे­क्षा­न­भी­क्ष­णा­त् ॥ १­१­० ॥ ०­५स्व­भ्य­स्ते पि वि­ष­ये प्र­मा­णा­प्र­मा­ण­यो­स् त­द्भा­व­सि­द्धौ प­रा­पे­क्षा­या­म् अ­न­व­स्था­ना­प­त्तेः कु­तः क­स्य­चि­त् प्र­वृ­त्ति- नि­वृ­त्ती च स्या­ता­म् इ­ति न प­र­त ए­व त­दु­भ­य­म् अ­भ्यु­प­गं­त­व्यं ॥ त­त्र प्र­वृ­त्ति­सा­म­र्थ्या­त् प्र­मा­ण­त्वं प्र­ती­य­ते । प्र­मा­ण­स्या­र्थ­व­त्त्वं चे­न् ना­न­व­स्था­नु­षं­ग­तः ॥ १­१­१ ॥ प्र­मा­णे­न प्र­ती­ते र्थे य­त् त­द् दे­शो­प­स­र्प­ण­म् । सा प्र­वृ­त्तिः फ­ल­स्या­प्ति­स् त­स्याः सा­म­र्थ्य­म् इ­ष्य­ते ॥ १­१­२ ॥ प्र­सू­ति­र् वा स­जा­ती­य­वि­ज्ञा­न­स्य य­दा त­दा । फ­ल­प्रा­प्ति­र् अ­पि ज्ञा­ता सा­म­र्थ्यं ना­न्य­था स्थि­तिः ॥ १­१­३ ॥ १­०त­द्वि­ज्ञा­न­स्य चा­न्य­स्मा­त् प्र­वृ­त्ति­ब­ल­तो य­दि । त­दा­न­व­स्थि­ति­स् ता­व­त् के­ना­त्र प्र­ति­ह­न्य­ते ॥ १­१­४ ॥ स्व­त­स् त­द्ब­ल­तो ज्ञा­नं प्र­मा­णं चे­त् त­था न कि­म् । प्र­थ­मं क­थ्य­ते ज्ञा­नं प्र­द्वे­षो नि­र्नि­बं­ध­न­म् ॥ १­१­५ ॥ ए­ते­नै­व स­जा­ती­य­ज्ञा­नो­त्प­त्तौ नि­वे­दि­ता । अ­न­व­स्था­न्य­त­स् त­स्य प्र­मा­ण­त्व­व्य­व­स्थि­तेः ॥ १­१­६ ॥ न च सा­म­र्थ्य­वि­ज्ञा­ने प्रा­मा­ण्या­न­व­धा­र­णे । त­न्नि­बं­ध­न­म् आ­द्य­स्य ज्ञा­न­स्यै­त­त् प्र­सि­द्ध्य­ति ॥ १­१­७ ॥ न ह्य् अ­न­व­धा­रि­त­प्रा­मा­ण्या­द् वि­ज्ञा­ना­त् प्र­वृ­त्ति­सा­म­र्थ्यं सि­द्ध्य­ति य­तो न­व­स्था­प­रि­हा­रः । प्र­मा­ण­तो र्थ­प्र­ति­प­त्तौ १­५प्र­वृ­त्ति­सा­म­र्थ्या­द् अ­र्थ­व­त्प्र­मा­ण­म् इ­त्य् ए­त­द् वा भा­ष्यं सु­घ­टं स्या­त् प्र­वृ­त्ति­सा­म­र्थ्या­द् अ­सि­द्धा­प्र­मा­ण­स्या­र्थ­व­त्त्वा­घ­ट­ना­त् । किं च प्र­मा­ण­तः प्र­वृ­त्ति­र् अ­पि ज्ञा­त­प्रा­मा­ण्या­द् अ­ज्ञा­त­प्रा­मा­ण्या­द् वा स्या­त् । ज्ञा­त­प्रा­मा­ण्य­तो मा­ना­त् प्र­वृ­त्तौ के­न वा­र्य­ते । प­र­स्प­रा­श्र­यो दो­षो वृ­त्ति­प्रा­मा­ण्य­सं­वि­दोः ॥ १­१­८ ॥ अ­वि­ज्ञा­त­प्र­मा­ण­त्वा­त् प्र­वृ­त्ति­श् चे­द्वृ­था भ­वे­त् । प्रा­मा­ण्य­वे­द­नं वृ­त्तेः क्षौ­रे न­क्ष­त्र­पृ­ष्टि­व­त् ॥ १­१­९ ॥ अ­र्थ­सं­श­य­तो वृ­त्ति­र् अ­ने­नै­व नि­वा­रि­ता । अ­न­र्थ­सं­श­या­द् वा­पि नि­वृ­त्ति­र् वि­दु­षा­म् इ­व ॥ १­२­० ॥ २­०प­र­लो­क­प्र­सि­द्ध्य­र्थ­म् अ­नु­ष्ठा­नं प्र­मा­ण­तः । सि­द्धं त­स्य ब­हु­क्ले­श­वि­त्त­त्या­गा­त्म­क­त्व­तः ॥ १­२­१ ॥ इ­ति ब्रु­व­न् म­हा­या­त्रा­वि­वा­हा­दि­षु व­र्त­न­म् । सं­दे­हा­द् अ­भि­म­न्ये­न जा­ड्या­द् ए­व म­हा­त­मा­त् ॥ १­२­२ ॥ प­र­लो­का­र्था­नु­ष्ठा­ने म­हा­या­त्रा वि­वा­हा­दौ च ब­हु­क्ले­श­वि­त्त­त्या­गा­वि­शे­षे पि नि­श्चि­त­प्रा­मा­ण्या­द् वे­द­ना- द् ए­क­त्रा­न्य­त्र व­र्त­नं सं­दे­हा­च् च स्व­य­म् आ­च­क्षा­ण­स्य कि­म् अ­न्य­त्का­र­ण­म् अ­न्य­त्र म­हा­त­मा­ज् जा­ड्या­त् । ए­क­त्र प­र­स्प­रा- श्र­य­स्या­न्य­त्र प्रा­मा­ण्य­व्य­व­स्था­प­न­वै­य­र्थ्य­स्य च त­द­व­स्थ­त्वा­त् ॥ २­५त­स्मा­त् प्रे­क्षा­व­तां यु­क्ता प्र­मा­णा­द् ए­व नि­श्चि­ता­त् । स­र्व­प्र­वृ­त्ति­र् अ­न्ये­षां सं­श­या­दे­र् अ­पि क्व­चि­त् ॥ १­२­३ ॥ द्वि­वि­धा हि प्र­व­र्ति­ता­रो दृ­श्यं­ते वि­चा­र्य प्र­व­र्त­मा­ना के­चि­द् अ­वि­चा­र्य चा­न्ये । त­त्रै­के­षां नि­श्चि­त­प्रा­मा­ण्या- द् ए­व वे­द­ना­त् क्व­चि­त् प्र­वृ­त्ति­र् अ­न्य­था प्रे­क्षा­व­त्व­वि­रो­धा­त् । प­रे­षां सं­श­या­द् वि­प­र्य­या­द् वा अ­न्य­था प्रे­क्षा­का­रि­त्व- व्या­घा­ता­द् इ­ति यु­क्तं व­क्तुं­, लो­क­वृ­त्ता­नु­वा­द­स्ये­वं घ­ट­ना­त् । सो य­म् उ­द्यो­त­क­रः स्व­यं लो­क­प्र­वृ­त्ता­नु­वा­द­म् उ­प­य- त्प्रा­मा­ण्य­प­री­क्षा­यां त­द्वि­रु­द्ध­म् अ­भि­द­धा­ती­ति कि­म् अ­न्य­द­ना­त्म­ज्ञ­ता­याः । न­नु च लो­क­व्य­व­हा­रं प्र­ति बा­ल­पं­डि- ३­०त­योः स­दृ­श­त्वा­द् अ­प्रे­क्षा­व­त्त­यै­व स­र्व­स्य प्र­वृ­त्तेः क्व­चि­त् सं­श­या­त् प्र­वृ­त्ति­र् यु­क्तै­वा­न्य­था प्रे­क्षा­व­तः प्र­वृ­त्त्य­भा­व- प्र­सं­गा­द् इ­ति चे­त् न­, त­स्य क्व­चि­त् क­दा­चि­त् प्रे­क्षा­व­त्त­या­पि प्र­वृ­त्त्य­वि­रो­धा­त् ॥ प्रे­क्षा­व­ता पु­न­र् ज्ञे­या क­दा­चि­त् क­स्य­चि­त् क्व­चि­त् । अ­प्रे­क्ष­का­रि­ता­प्य् ए­व­म् अ­न्य­त्रा­शे­ष­वे­दि­नः ॥ १­२­४ ॥ प्रे­क्षा­व­र­ण­क्ष­यो­प­श­म­वि­शे­ष­स्य स­र्व­त्र स­र्व­दा स­र्वे­षा­म् अ­सं­भ­वा­त् क­स्य­चि­द् ए­व क्व­चि­त् क­दा­चि­च् च प्रे­क्षा­व­ते- त­र­योः सि­द्धि­र् अ­न्य­त्र प्र­क्षी­णा­शे­षा­व­र­णा­द् अ­शे­ष­ज्ञा­द् इ­ति नि­श्चि­त­प्रा­मा­ण्या­त् प्र­मा­णा­त् प्रे­क्षा­व­तः प्र­वृ­त्तिः क­दा­चि- १­७­७द् अ­न्य­दा त­स्यै­वा­प्रे­क्षा­व­तः य­तः सं­श­या­दे­र् अ­पी­ति न स­र्व­दा लो­क­व्य­व­हा­रं प्र­ति बा­ल­पं­डि­त­स­दृ­शौ । क­थ­म् ए­वं प्रे­क्षा­व­तः प्रा­मा­ण्य­नि­श्च­ये ऽ­न­व­स्था­दि­दो­ष­प­रि­हा­र इ­ति चे­त्­;­ — त­त्रा­भ्या­सा­त् प्र­मा­ण­त्वं नि­श्चि­तः स्व­त ए­व नः । अ­न­भ्या­से तु प­र­त इ­त्य् आ­हुः के­चि­द् अं­ज­सा ॥ १­२­५ ॥ त­च् च स्या­द्वा­दि­ना­म् ए­व स्वा­र्थ­नि­श्च­य­ना­त् स्थि­त­म् । न तु स्व­नि­श्च­यो­न्मु­क्त­निः­शे­ष­ज्ञा­न­वा­दि­ना­म् ॥ १­२­६ ॥ ०­५क्व­चि­द् अ­त्यं­ता­भ्या­सा­त् स्व­तः प्र­मा­ण­त्व­स्य नि­श्च­या­न् ना­न­व­स्था­दि­दो­षः­, क्व­चि­द् अ­न­भ्या­सा­त् प­र­त­स् त­स्य व्य­व­स्थि­ते­र् ना­व्या­प्ति­र् इ­त्य् ए­त­द् अ­पि स्या­द्वा­दि­ना­म् ए­व प­र­मा­र्थ­तः सि­द्ध्ये­त् स्वा­र्थ­नि­श्च­यो­प­ग­मा­त् । न पु­नः स्व­रू­प- नि­श्च­य­र­हि­त­स­क­ल­सं­वे­द­न­वा­दि­ना­म् अ­न­व­स्था­द्य­नु­षं­ग­स्य त­द­व­स्थ­त्वा­त् । त­था हि । व­स्तु­व्य­व­स्था­नि­बं­ध­न­स्य स्व­रू­प­नि­श्च­य­र­हि­त­स्या­स्व­सं­वे­दि­त­स्यै­वा­नु­प­यो­गा­त् । त­त्र नि­श्च­यं ज­न­य­त ए­व प्र­मा­ण­त्व­म् अ­भ्यु­प­गं­त­व्य­म् । त­न्नि­श्च­य­स्य स्व­रू­पे स्व­य­म् अ­नि­श्चि­त­स्या­नु­त्पा­दि­ता­वि­शे­षा­न् नि­श्च­यां­त­र­ज­न­ना­नु­षं­गा­द् अ­न­व­स्था­, पू­र्व­नि­श्च­य­स्यो­त्त­र- १­०नि­श्च­या­त् सि­द्धौ त­स्य पू­र्व­नि­श्च­या­द् अ­न्यो­न्या­श्र­य­णं । य­दि पु­न­र् नि­श्च­यः स्व­रू­पे नि­श्च­य­म् अ­ज­न­य­न्न् अ­पि सि­द्ध्य­ति नि­श्च­य­त्वा­द् ए­व न प्र­त्य­क्ष­म् अ­नि­श्च­य­त्वा­द् इ­ति म­तं त­दा­र्थ­ज्ञा­न­ज्ञा­नं ज्ञा­नां­त­रा­प­रि­च्छि­न्न­म् अ­पि सि­द्ध्ये­त् त­द्- ज्ञा­न­त्वा­त् न पु­न­र् अ­र्थ­ज्ञा­नं त­स्या­त­त्त्वा­द् इ­ति ज्ञा­नां­त­र­वे­द्य­ज्ञा­न­वा­दि­नो पि ना­र्थ­चि­न्त­न­म् उ­त्सी­दे­त् । ज्ञा­नं ज्ञा­नं च स्या­ज् ज्ञा­नां­त­र­प­रि­च्छे­द्यं च वि­रो­धा­भा­वा­द् इ­ति चे­त्­, त­र्हि नि­श्च­यो नि­श्च­य­श् च स्या­त् स्व­रू­पे नि­श्च­यं च ज­न­ये­त् त­त ए­व सो पि त­थै­वे­ति स ए­व दो­षः । स्व­सं­वि­दि­त­त्वा­न् नि­श्च­य­स्य स्व­यं नि­श्च­या­न्त­रा­न­पे­क्ष­त्वे १­५नु­भ­व­स्या­पि त­द­पे­क्षा मा भू­त्­, श­क्य­नि­श्च­य­म् अ­ज­न­य­न्न् ए­वा­र्था­नु­भ­वः प्र­मा­ण­म् अ­भ्या­स­पा­ट­वा­द् इ­त्य् अ­प­रः । त­स्या­पि "­य­त्रै­व ज­न­ये­द् ए­नां त­त्रै­वा­स्य प्र­मा­ण­ता­" इ­ति ग्रं­थो वि­रु­ध्य­ते । क­श् चा­य­म् अ­भ्या­सो ना­म ? पु­नः पु­न­र् अ­नु- भ­व­स्य भा­व इ­ति चे­त्­, क्ष­ण­क्ष­या­दौ त­त्प्र­मा­ण­त्वा­प­त्ति­स् त­त्र स­र्व­दा स­र्वा­र्थे­षु द­र्श­न­स्य भा­वा­त् प­र­मा­भ्या­स- सि­द्धेः । पु­नः पु­न­र् वि­क­ल्प­स्य भा­वः स इ­ति चे­त्­, त­तो नु­भ­व­स्य प्र­मा­ण­त्वे नि­श्च­य­ज­न­ना­द् ए­व त­दु­प­ग­तं स्या­द् इ­ति प­क्षां­त­रं पा­ट­व­म् ए­ते­नै­व नि­रू­पि­तं । अ­वि­द्या­वा­स­ना­प्र­हा­णा­द् आ­त्म­ला­भो नु­भ­व­स्य पा­ट­वं न तु पौ­नः २­०पु­न्ये­ना­नु­भ­वो वि­क­ल्पो­त्प­त्ति­र् वा­, य­तो भ्या­से­नै­वा­स्य व्या­ख्ये­ति चे­त्­; क­थ­म् ए­व­म् अ­प्र­ह­णा­वि­द्या­वा­स­ना­नां ज­ना- ना­म् अ­नु­भ­वा­त् क्व­चि­त् प्र­व­र्त­नं सि­द्धे­त्­, त­स्य पा­ट­वा­भा­वा­त् प्र­मा­ण­त्वा­यो­गा­त् । प्रा­णि­मा­त्र­स्या­वि­द्या­वा­स­ना- प्र­हा­णा­द् अ­न्य­त्र क्ष­ण­क्ष­या­द्य­नु­भ­वा­द् इ­ति दो­षा­पा­क­र­णे क­थ­म् ए­क­स्या­नु­भ­व­स्य पा­ट­वा­पा­ट­वे प­र­स्प­र­वि­रु­द्धे वा­स्त­वे­न स्या­तां । त­यो­र् अ­न्य­त­र­स्या­प्य् अ­वा­स्त­व­त्वे क्व­चि­द् ए­व प्र­मा­ण­त्वा­प्र­मा­ण­त्व­यो­र् ए­क­त्रा­नु­भ­वे नु­प­प­त्तेः प्र­क­र­णा- प्र­क­र­ण­यो­र् अ­नु­त्प­त्ति­र् अ­ने­नो­क्ता । अ­र्थि­त्वा­न­र्थि­त्वे पु­न­र् अ­र्थ­ज्ञा­ना­त् प्र­मा­णा­त्म­का­द् उ­त्त­र­का­ल­भा­वि­नी क­थ­म् अ­र्था­नु­भ­व­स्य २­५प्रा­मा­ण्ये­त­र­हे­तु­तां प्र­ति­प­द्ये­ते स्व­म­त­वि­रो­धा­त् । त­तः स्वा­र्थ­व्य­व­सा­या­त्म­क­ज्ञा­ना­भि­धा­यि­ना­म् ए­वा­भ्या­से स्व­तो ऽ­न­भ्या­से प­र­तः प्रा­मा­ण्य­सि­द्धिः ॥ स्व­तः प्र­मा­ण­ता य­स्य त­स्यै­व प­र­तः क­थ­म् । त­दै­वै­क­त्र नै­वा­तः स्या­द्वा­दो स्ति वि­रो­ध­तः ॥ १­२­७ ॥ नै­त­त्सा­धु प्र­मा­ण­स्या­ने­क­रू­प­त्व­नि­श्च­या­त् । प्र­मे­य­स्य च नि­र्भा­ग­त­त्त्व­वा­द­स् तु बा­ध्य­ते ॥ १­२­८ ॥ त­त्र य­त् प­र­तो ज्ञा­न­म् अ­न­भ्या­से प्र­मा­ण­ता­म् । या­ति स्व­तः स्व­रू­पे त­त् ता­म् इ­ति क्वै­क­रू­प­ता ॥ १­२­९ ॥ ३­०स्वा­र्थ­यो­र् अ­पि य­स्य स्या­द् अ­न­भ्या­सा­त् प्र­मा­ण­ता । प्र­ति­क्ष­ण­वि­व­र्ता­दौ त­स्या­पि प­र­तो न कि­म् ॥ १­३­० ॥ स्या­द्वा­दो न वि­रु­द्धो तः स्या­त् प्र­मा­ण­प्र­मे­य­योः । स्व­द्र­व्या­दि­व­शा­द् वा­पि त­स्य स­र्व­त्र नि­श्च­यः ॥ १­३­१ ॥ के­व­ल­ज्ञा­न­म् अ­पि स्व­द्र­व्या­दि­व­शा­त् प्र­मा­णं न प­र­द्र­व्या­दि­व­शा­द् इ­ति स­र्वं क­थं­चि­त् प्र­मा­णं­, त­था त­द् ए­व स्वा­त्म­नः स्व­तः प्र­मा­णं छ­द्म­स्था­नां तु प­र­त इ­ति स­र्वं स्या­त् स्व­तः­, स्या­त् प­र­तः प्र­मा­ण­म् उ­प­ग­म्य­ते वि­रो­धा- भा­वा­त् । न पु­न­र् य­त्स्व­तः त­त्स्व­त ए­व य­त्प­र­त­स् त­त्प­र­त ए­वे­ति स­र्व­थै­कां­त­प्र­स­क्ते­र् उ­भ­य­प­क्ष­प्र­क्षि­प्त­दो­षा­नु­षं­गा­त् ॥ १­७­८न­न्व् अ­सि­द्धं प्र­मा­णं किं स्व­रू­पे­ण नि­रू­प्य­ते । श­श­शृं­ग­व­द् इ­त्य् ए­के त­द् अ­प्य् उ­न्म­त्त­भा­षि­त­म् ॥ १­३­२ ॥ स्वे­ष्टा­नि­ष्टा­र्थ­यो­र् ज्ञा­तु­र् वि­धा­न­प्र­ति­षे­ध­योः । सि­द्धिः प्र­मा­ण­सं­सि­द्ध्य­भा­वे स्ति न हि क­स्य­चि­त् ॥ १­३­३ ॥ इ­ष्टा­र्थ­स्य वि­धे­र् अ­नि­ष्टा­र्थ­स्य वा प्र­ति­षे­ध­स्य प्र­मा­णा­नां त­त्त्व­तो ऽ­सं­भ­वे क­दा­चि­द् अ­नु­प­प­त्ते­र् न स्व­रू­पे­णा­सि­द्धं प्र­मा­ण­म् अ­नि­रू­प­णा­त् श­श­शृं­ग­व­न् ना­स्ति प्र­मा­णं वि­चा­र्य­मा­ण­स्या­यो­गा­द् इ­ति स्व­य­म् इ­ष्ट­म् अ­र्थं सा­ध­य­न्न् अ­नि­ष्टं च ०­५नि­रा­कु­र्व­न् प्र­मा­ण­त ए­व क­थ­म् अ­न­नु­म­तः । त­तः प्र­मा­ण­सि­द्धि­र् अ­र्था­द् आ­य­ता ॥ न­नु प्र­मा­ण­सं­सि­द्धिः प्र­मा­णां­त­र­तो य­दि । त­दा­न­व­स्थि­ति­र् नो चे­त् प्र­मा­णा­न्वे­ष­णं वृ­था ॥ १­३­४ ॥ आ­द्य­प्र­मा­ण­तः स्या­च् चे­त् प्र­मा­णां­त­र­सा­ध­न­म् । त­त­श् चा­द्य­प्र­मा­ण­स्य सि­द्धे­र् अ­न्यो­न्य­सं­श्र­यः ॥ १­३­५ ॥ प्र­सि­द्धे­ना­प्र­सि­द्ध­स्य वि­धा­न­म् इ­ति नो­त्त­र­म् । प्र­सि­द्ध­स्या­व्य­व­स्था­ना­त् प्र­मा­ण­वि­र­हे क्व­चि­त् ॥ १­३­६ ॥ प­रा­नु­रो­ध­मा­त्रे­ण प्र­सि­द्धो र्थो य­दी­ष्य­ते । प्र­मा­ण­सा­ध­न­स् त­द्व­त्प्र­मा­णं किं न सा­ध­न­म् ॥ १­३­७ ॥ १­०प­रा­भ्यु­प­ग­मः के­न सि­द्ध्य­ती­त्य् अ­पि च द्व­योः । स­मः प­र्य­नु­यो­गः स्या­त् स­मा­धा­नं च ना­धि­क­म् ॥ १­३­८ ॥ त­त्प्र­मा­ण­प्र­मे­या­दि­व्य­व­हा­रः प्र­व­र्त­ते । स­र्व­स्या­प्य् अ­वि­चा­रे­ण स्व­प्ना­दि­व­द् इ­ती­त­रे ॥ १­३­९ ॥ ते­षां सं­वि­त्ति­मा­त्रं स्या­द् अ­न्य­द् वा त­त्त्व­म् अं­ज­सा । सि­द्धं स्व­तो य­था त­द्व­त्प्र­मा­ण­म् अ­प­रे वि­दुः ॥ १­४­० ॥ य­था स्वा­तं­त्र्य­म् अ­भ्य­स्त­वि­ष­ये ऽ­स्य प्र­ती­य­ते । प्र­मे­य­स्य त­था ने­ति न प्र­मा­न्वे­ष­णं वृ­था ॥ १­४­१ ॥ प­र­तो पि प्र­मा­ण­त्वे­न­भ्य­स्त­वि­ष­ये क्व­चि­त् । ना­ना­व­स्था­नु­ष­ज्ये­त त­त ए­व व्य­व­स्थि­तेः ॥ १­४­२ ॥ १­५स्व­रू­प­स्य स्व­तो ग­ति­र् इ­ति सं­वि­द­द्वै­तं ब्र­ह्म वा स्व­तः­, सि­द्ध­म् उ­प­प­न्न­म् अ­भ्य­स्त­वि­ष­ये स­र्वं प्र­मा­णं त­था- भ्यु­प­गं­तु­म् अ­र्ह­ति । नो चे­द् अ­न­व­धे­य­व­च­नो न प्रे­क्षा­पू­र्व­वा­दी । न च य­था प्र­मा­णं स्व­तः सि­द्धं त­था प्र­मे­य­म् अ­पि त­स्य त­द्व­त्स्वा­तं­त्र्यां­प्र­ती­तेः त­था प्र­ती­तौ वा प्र­मे­य­स्य प्र­मा­ण­त्वा­प­त्तेः­, स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­स्य स्व­तं­त्र­स्य प्र­मा­ण­त्वा­त्म­क­त्वा­त् । त­तो न प्र­मा­णा­न्वे­ष­ण­म् अ­फ­लं­, ते­न वि­ना स्व­यं प्र­मे­य­स्या­व्य­व­स्था­ना­त् । य­दा पु­न­र् अ­भ्य­स्ते र्थे प­र­तः प्र­मा­णा­नां प्रा­मा­ण्यं त­दा­पि ना­न­व­स्था प­र­स्प­रा­श्र­यो वा स्व­तः सि­द्ध­प्रा­मा­ण्या­त् कु­त­श्चि- २­०त् क्व­चि­त् प्र­मा­णा­द् अ­व­स्थो­प­प­त्तेः । न­नु च क्व­चि­त् क­स्य­चि­द् अ­भ्या­से स­र्व­त्र स­र्व­स्या­भ्या­सो स्तु वि­शे­षा­भा­वा­द् अ­न- भ्या­स ए­व प्र­ति­प्रा­णि त­द्वै­चि­त्र्य­का­र­णा­भा­वा­त् । त­था च कु­तो भ्या­सा­न­भ्या­स­योः स्व­तः प­र­तो वा प्रा­मा­ण्य­व्य­व­स्था भ­वे­द् इ­ति चे­त् । नै­वं­, त­द्वै­चि­त्र्य­सि­द्धेः ॥ दृ­ष्टा­दृ­ष्ट­नि­मि­त्ता­नां वै­चि­त्र्या­द् इ­ह दे­हि­ना­म् । जा­य­ते क्व­चि­द् अ­भ्या­सो ऽ­न­भ्या­सो वा क­थं­च­न ॥ १­४­३ ॥ दृ­ष्टा­नि नि­मि­त्ता­न्य् अ­भ्या­स­स्य क्व­चि­त् पौ­नः पु­न्ये­ना­नु­भ­वा­दी­नि त­द् ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­मा­दी­न्य् अ- २­५दृ­ष्टा­नि वि­चि­त्रा­ण्य् अ­भ्या­स ए­व स्व­हे­तु­वै­चि­त्र्या­त् जा­यं­ते­, अ­न­भ्या­स­स्य च स­कृ­द­नु­भ­वा­दी­न्य् अ­न­भ्या­स­ज्ञा­ना- व­र­ण­क्ष­यो­प­श­मा­दी­नि च । त­द्वै­चि­त्र्या­द् वै­चि­त्र्ये ऽ­भ्या­सो ऽ­न­भ्या­स­श् च जा­य­ते । त­तः यु­क्ता स्व­तः प­र­त­श् च प्रा­मा­ण्य­व्य­व­स्था ॥ त­त्प्र­सि­द्धे­न मा­ने­न स्व­तो सि­द्ध­स्य सा­ध­न­म् । प्र­मे­य­स्य य­था त­द्व­त्प्र­मा­ण­स्ये­ति धी­ध­नाः ॥ १­४­४ ॥ न हि स्व­सं­वे­द­न­व­द­भ्या­स­द­शा­यां स्व­तः सि­द्धे­न प्र­मा­णे­न प्र­मे­य­स्य स्व­य­म् अ­सि­द्ध­स्य सा­ध­न­म् अ­नु­रु­ध्य- ३­०मा­नै­र् अ­न­भ्या­स­द­शा­यां स्व­य­म् अ­पि सि­द्ध­स्य प्र­मा­ण­स्य त­द­पा­क­र्तुं यु­क्तं­, सि­द्धे­ना­सि­द्ध­स्य सा­ध­नो­प­प­त्तेः । त­तः सू­क्तं सं­ति प्र­मा­णा­नी­ष्ट­सा­ध­ना­द् इ­ति ॥ ए­वं वि­चा­र­तो मा­न­स्व­रू­पे तु व्य­व­स्थि­ते । त­त्सं­ख्या­न­प्र­सि­द्ध्य­र्थं सू­त्रे द्वि­त्व­स्य सू­च­ना­त् ॥ १­४­५ ॥ त­त्प्र­मा­णे­, इ­ति हि द्वि­त्व­नि­र्दे­शः सं­ख्यां­त­रा­व­धा­र­ण­नि­रा­क­र­णा­य यु­क्तः क­र्तुं त­त्र वि­प्र­ति­प­त्तेः ॥ प्र­मा­ण­म् ए­क­म् ए­वे­ति के­चि­त् ता­व­त् कु­दृ­ष्ट­यः । प्र­त्य­क्ष­मु­ख्य­म् अ­न्य­स्मा­द् अ­र्थ­नि­र्णी­त्य­सं­भ­वा­त् ॥ १­४­६ ॥ १­७­९प्र­त्य­क्ष­म् ए­व मु­ख्यं स्वा­र्थ­नि­र्णी­ता­व­न्या­न­पे­क्ष­त्वा­द् अ­न्य­स्य प्र­मा­ण­स्य ज­न्म­नि­मि­त्त­त्वा­त् न पु­न­र् अ­नु­मा­दि त­स्य प्र­त्य­क्षा­पे­क्ष­त्वा­त् प्र­त्य­क्ष­ज­न­ना­नि­मि­त्त­त्वा­च् च गौ­ण­तो­प­प­त्तेः । न च गौ­णं प्र­मा­ण­म् अ­ति­प्र­सं­गा­त् । त­तः प्र­त्य­क्ष- म् ए­क­म् ए­व प्र­मा­ण­म् अ­गौ­ण­त्वा­त् प्र­मा­ण­स्ये­ति के­चि­त् ॥ ते­षां त­त्किं स्व­तः सि­द्धं प्र­त्य­क्षां­त­र­यो पि वा । स्व­स्य स­र्व­स्य चे­त्य् ए­त­द् भ­वे­त् प­र्य­नु­यो­ज­न­म् ॥ १­४­७ ॥ ०­५स्व­स्या­ध्य­क्षं स­र्व­स्य वा स्व­तो वा सि­द्ध्ये­त् प्र­त्य­क्षां­त­रा­द् वे­ति प­र्य­नु­यो­गो ऽ­व­श्यं­भा­वी ॥ स्व­स्यै­व चे­त् स्व­तः सि­द्धं न­ष्टं गु­र्वा­दि­की­र्त­न­म् । त­द­व्य­क्त­प्र­मा­ण­त्व­सि­द्ध्य­भा­वा­त् क­थं­च­न ॥ १­४­८ ॥ प्र­त्य­क्षां­त­र­तो वा­प्य­सि­द्धौ स्या­द् अ­न­व­स्थि­तिः । क्व­चि­त् स्व­तो ऽ­न्य­तो वे­ति स्या­द्वा­दा­श्र­य­णं प­र­म् ॥ १­४­९ ॥ स­र्व­स्या­पि स्व­तो ध्य­क्ष­प्र­मा­ण­म् इ­ति चे­न् म­तिः । के­ना­व­ग­म्य­ता­म् ए­त­द­ध्य­क्षा­द् यो­गि­वि­द्वि­षा­म् ॥ १­५­० ॥ प्र­मा­णां­त­र­तो ज्ञा­ने नै­क­मा­न­व्य­व­स्थि­तिः । अ­प्र­मा­णा­द् ग­ता­व् ए­व प्र­त्य­क्षं कि­मु पो­ष्य­ते ॥ १­५­१ ॥ १­०स­र्व­स्य प्र­त्य­क्षं स्व­त ए­व प्र­मा­ण­म् इ­ति प्र­मा­ण­म् अं­त­रे­णा­धि­ग­च्छ­न् प्र­मे­य­म् अ­पि त­था­धि­ग­च्छ­तु वि­शे­षा- भा­वा­त् । त­त­स् तैः प्र­त्य­क्षं कि­मु पो­ष्य­त इ­ति चिं­त्य­म् ॥ प्र­त्य­क्ष­म् अ­नु­मा­नं च प्र­मा­णे इ­ति के­च­न । ते­षा­म् अ­पि कु­तो व्या­प्तिः सि­द्ध्ये­न् मा­नां­त­रा­द् वि­ना ॥ १­५­२ ॥ यो प्य् आ­ह­–­प्र­त्य­क्षं मु­ख्यं प्र­मा­णं स्वा­र्थ­नि­र्णी­ता­व् अ­न्या­न­पे­क्ष­त्वा­द् इ­ति त­स्या­नु­मा­नं मु­ख्य­म् अ­स्तु त­त ए­व । न हि त­त् त­स्या­म­न्या­न­पे­क्षं । स्वो­त्प­त्तौ त­द­न्या­पे­क्ष­म् इ­ति चे­त्­, त­त्स्व­नि­मि­त्त­म् अ­क्षा­दि­क­म् अ­पे­क्ष­ते न पु­नः प्र­मा­ण- १­५म् अ­न्य­द् इ­ति चे­त्­, त­था­नु­मा­न­म् अ­पि । न हि त­त्त्रि­रू­प­लिं­ग­नि­श्च­यं स्व­हे­तु­म् अ­पे­क्ष्य जा­य­मा­न­म् अ­न्य­त्प्र­मा­ण­म् अ­पे­क्ष्य­ते । य­त् तु त्रि­रू­प­लिं­ग­ग्रा­हि प्र­मा­णं त­द­नु­मा­नो­त्प­त्ति­का­र­ण­म् ए­व न भ­व­ति­, लिं­ग­प­रि­च्छि­त्ता­व् ए­व च­रि­ता­र्थ­त्वा­त् । य­द् अ­प्य् अ­भ्य­धा­यि­, प्र­त्य­क्षं मु­ख्यं प्र­मा­णां­त­र­ज­न्म­नो नि­मि­त्त­त्वा­द् इ­ति त­त्त्रि­रू­प­लिं­गा­दि­ना­नै­कां­ति­कं । य­दि पु­न­र् अ­र्थ­स्या­सं­भ­वे ऽ­भा­वा­त् प्र­त्य­क्षं मु­ख्यं त­दा­नु­मा­न­म् अ­पि त­त ए­व वि­शे­षा­भा­वा­त् । त­द् उ­क्तं­–­"­अ­र्थ­स्या- सं­भ­वे भा­वा­त् प्र­त्य­क्षे पि प्र­मा­ण­ता । प्र­ति­बं­ध­स्व­भा­व­स्य त­द्धे­तु­त्वे स­मं द्व­य­म्­" इ­ति सं­वा­द­क­त्वा­त् त­न्मु­ख्य- २­०म् इ­ति चे­त् त­त ए­वा­नु­मा­नं न पु­न­र् द्वा­भ्या­म् अ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां सं­वा­द्य­ते । व­स्तु­वि­ष­य- त्वा­न् मु­ख्यं प्र­त्य­क्ष­म् इ­ति चे­त् त­त ए­वा­नु­मा­नं त­था­स्तु प्रा­प्य­व­स्तु­वि­ष­य­त्वा­द् अ­नु­मा­न­स्य व­स्तु­वि­ष­यं प्रा­मा­ण्यं द्व­योः इ­ति व­च­ना­त् । त­तो मु­ख्ये द्वे ए­व प्र­मा­णे प्र­त्य­क्ष­म् अ­नु­मा­नं चे­ति के­चि­त्­, ते­षा­म् अ­पि या­व­त् क­श्चि- द् ब्रू­मः स­स­वो प्य् अ­ग्नि­ज­न्मा­न­ग्नि­ज­न्मा वा न भ­व­ती­ति व्या­प्तिः सा­ध्य­सा­ध­न­योः कु­तः प्र­मा­णां­त­रा­द् वि­ने­ति चिं­त्य­म् ॥ २­५प्र­त्य­क्षा­नु­प­लं­भा­भ्यां न ता­व­त् त­त्प्र­सा­ध­न­म् । त­योः स­न्नि­हि­ता­र्थ­त्वा­त् त्रि­का­ला­गो­च­र­त्व­तः ॥ १­५­३ ॥ का­र­णा­नु­प­लं­भा­च् चे­त् का­र्य­का­र­ण­ता­नु­मा । व्या­प­का­नु­प­लं­भा­च् च व्या­प्य­व्या­प­क­ता­नु­मा ॥ १­५­४ ॥ त­द्व्या­प्ति­सि­द्धि­र् अ­प्य् अ­न्या­नु­मा­ना­द् इ­ति न स्थि­तिः । प­र­स्प­र­म् अ­पि व्या­प्ति­सि­द्धा­व् अ­न्यो­न्य­म् आ­श्र­यः ॥ १­५­५ ॥ यो­गि­प्र­त्य­क्ष­तो व्या­प्ति­सि­द्धि­र् इ­त्य् अ­पि दु­र्घ­ट­म् । स­र्व­त्रा­नु­मि­ति­ज्ञा­ना­भा­वा­त् स­क­ल­यो­गि­नः ॥ १­५­६ ॥ प­रा­र्था­नु­मि­तौ त­स्य व्या­पा­रो पि न यु­ज्य­ते । अ­यो­गि­नः स्व­यं व्या­प्ति­म् अ­जा­ना­नः ज­ना­न् प्र­ति ॥ १­५­७ ॥ ३­०यो­गि­नो पि प्र­ति व्य­र्थः स्व­स्वा­र्था­नु­मि­ता­व् इ­व । स­मा­रो­प­वि­शे­ष­स्या­भा­वा­त् स­र्व­त्र यो­गि­ना­म् ॥ १­५­८ ॥ ए­ते­नै­व ह­ता­दे­श­यो­गि­प्र­त्य­क्ष­तो ग­तिः । सं­बं­ध­स्या­स्फु­टं दृ­ष्टे­त्य् अ­नु­मा­नं नि­र­र्थ­क­म् ॥ १­५­९ ॥ त­स्या­वि­श­द­रू­प­त्वे प्र­त्य­क्ष­त्वं वि­रु­ध्य­ते । प्र­मा­णां­त­र­ता­यां तु द्वे प्र­मा­णे न ति­ष्ठ­तः ॥ १­६­० ॥ न चा­प्र­मा­ण­तो ज्ञा­ना­द् यु­क्तो व्या­प्ति­वि­नि­श्च­यः । प्र­त्य­क्षा­दि­प्र­मे­य­स्या­प्य् ए­वं नि­र्णी­त­सं­ग­तः ॥ १­६­१ ॥ प्र­त्य­क्षं मा­न­सं ये­षां सं­बं­धं लिं­ग­लिं­गि­नोः । व्या­प्त्या जा­ना­ति ते प्य् अ­र्थे तीं­द्रि­ये कि­मु कु­र्व­ते ॥ १­६­२ ॥ १­८­०य­त्रा­क्षा­णि प्र­व­र्तं­ते मा­न­सं त­त्र व­र्त­ते । नो न्य­त्रा­क्षा­दि­वै­धु­र्य­प्र­सं­गा­त् स­र्व­दे­हि­ना­म् ॥ १­६­३ ॥ सं­बं­धो तीं­द्रि­या­र्थे­षु नि­श्ची­ये­ता­नु­मा­न­तः । त­द्व्या­प्ति­श् चा­नु­मा­ने­ना­न्ये­न या­व­त् प्र­व­र्त­ते ॥ १­६­४ ॥ प्र­त्य­क्ष­नि­श्चि­त­व्या­प्ति­र् अ­नु­मा­नो न­व­स्थि­तिः । नि­व­र्त्य­ते त­था­न्यो­न्य­सं­श्र­य­श्चे­ति के­च­न ॥ १­६­५ ॥ ते­षां त­न्मा­न­सं ज्ञा­नं स्प­ष्टं न प्र­ति­भा­स­ते । अ­स्प­ष्टं च क­थं ना­म प्र­त्य­क्ष­म् अ­नु­मा­न­व­त् ॥ १­६­६ ॥ ०­५त­र्क­श् चै­वं प्र­मा­णं स्या­त् स्मृ­ति­सं­ज्ञा च किं न वः । मा­न­स­त्वा­वि­सं­वा­दा­वि­शे­षा­न् ना­नु­मा­न् य­था ॥ १­६­७ ॥ मा­न­सं ज्ञा­न­म् अ­स्प­ष्टं व्या­प्तौ प्र­मा­ण­म् अ­वि­सं­वा­द­क­त्वा­द् इ­ति व­द­न् क­थ­म् अ­यं त­र्क­म् ए­वं ने­च्छे­त् ? स्म­र­णं प्र­त्य­भि­ज्ञा­नं वा कु­तः प्र­ति­क्षि­पे­त् । त­द­वि­शे­षा­त् म­नो­ज्ञा­न­त्वा­न् न त­त्प्र­मा­ण­म् इ­ति चे­त्­, त­त ए­व स्म­र­णा­दि प्र­मा­ण­म् अ­स्तु । न हि त­तो र्थं प­रि­च्छि­द्य व­र्त­मा­नो र्थ­क्रि­या­यां विं­स­वा­द्य­ते प्र­त्य­क्षा­दि­व­त् ॥ त­र्का­दे­र् मा­न­से ध्य­क्षे य­दि लिं­गा­न­पे­क्षि­णः । स्या­द् अं­त­र्भ­व­नं सि­द्धि­स् त­तो ध्य­क्षा­नु­मा­न­योः ॥ १­६­८ ॥ १­०य­दि त­र्का­दे­र् मा­न­से­ध्य­क्षे ṃ­त­र्भा­वः स्या­ल् लिं­गा­न­पे­क्ष­त्वा­त् त­तो ऽ­ध्य­क्षा­नु­मा­न­योः सि­द्धिः प्र­मा­णां­त­र­भा­व­वा­दि­नः सं­भा­व्य­ते ना­न्य­था ॥ त­दा म­तेः प्र­मा­ण­त्वं ना­मां­त­र­वृ­त्तो स्तु नः । त­द्व­द् ए­वा­वि­सं­वा­दा­च् छ्रु­त­स्ये­ति प्र­मा­त्र­य­म् ॥ १­६­९ ॥ यो ह्य् अ­ग्र­हा­द्या­त्म­क­म् इं­द्रि­य­जं प्र­त्य­क्ष­म् अ­क्षै­र् ज­नि­त­त्वा­त् त­द­न­पे­क्षं तु स्म­र­णा­दि मा­न­सं लिं­गा­न­पे­क्ष­णा­द् इ­ति ब्रू­या­त् ते­न म­ति­ज्ञा­न­म् ए­वा­स्मा­क­म् इ­ष्टं ना­मां­त­रे­णो­क्तं स्या­त् । त­द्वि­शे­ष­स् तु लिं­गा­पे­क्षो नु­मा­न­म् इ­ति च प्र­मा­ण- १­५द्व­यं म­ति­ज्ञा­न­व्य­क्त्य­पे­क्ष­यो­प­ग­तं भ­वे­त् । त­था च श­ब्दा­पे­क्ष­त्वा­त् कु­तो ज्ञा­नं त­तः प्र­मा­णां­त­रं सि­द्ध्ये­त् सं­वा­द­क­त्वा­वि­शे­षा­द् इ­ति प्र­मा­ण­त्र­य­सि­द्धेः । य­त् प्र­त्य­क्ष­प­रा­म­र्शि­व­चः प्र­त्य­क्ष­म् ए­व त­त् लैं­गि­कं त­त्प­रा­म­र्शि त­त्प्र­मा­णां­त­रं न चे­त् स­र्वः प्र­त्य­क्षे­णा­नु­मा­ने­न वा प­रि­च्छि­द्या­र्थं स्व­य­म् उ­प­दि­शे­त् प­र­स्मै ना­न्य­था त­स्या- ना­प्त­त्व­प्र­सं­गा­त् । त­त्र प्र­त्य­क्ष­प­रा­म­र्श्यु­प­दे­शः प्र­त्य­क्ष­म् ए­व य­था लैं­गि­क­म् इ­ति न श्रु­तं त­तः प्र­मा­णां­त­रं ये­न प्र­मा­ण­द्व­य­नि­य­मो न स्या­द् इ­ति चे­त् ॥ २­०ना­क्ष­लिं­ग­वि­भि­न्ना­याः सा­म­ग्र्या व­च­ना­त्म­नः । स­मु­द्भू­त­स्य बो­ध­स्य मा­नां­त­र­त­या स्थि­तेः ॥ १­७­० ॥ अ­क्ष­लिं­गा­भ्यां वि­भि­न्ना हि व­च­ना­त्मा सा­म­ग्री त­स्याः स­मु­द्भू­तं श्रु­तं प्र­मा­णां­त­रं यु­क्त­म् इ­ति न त­द­ध्य­क्ष­म् ए­वा­नु­मा­न­म् ए­व वा सा­म­ग्री­भे­दा­त् प्र­मा­ण­भे­द­व्य­व­स्था­प­ना­त् ॥ य­त्रें­द्रि­य­म­नो­ध्य­क्षं यो­गि­प्र­त्य­क्ष­म् ए­व वा । लैं­गि­कं वा श्रु­तं त­त्र वृ­त्ते­र् मा­नां­त­रं भ­वे­त् ॥ १­७­१ ॥ प्र­त्य­क्षा­द् अ­नु­मा­न­स्य मा भू­त् त­र्हि वि­भि­न्न­ता । त­द­र्थे व­र्त­मा­न­त्वा­त् सा­म­ग्री­भि­त्स­मा श्रु­तिः ॥ १­७­२ ॥ २­५न हि वि­ष­य­स्या­भे­दा­त् प्र­मा­ण­भे­दः प्र­त्य­क्षा­द् अ­नु­मा­न­स्य भे­द­प्र­सं­गा­त् । न च त­त् त­तो भि­न्न­वि­ष­यं सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­य­त्वा­त् प्र­त्य­क्ष­म् ए­व सा­मा­न्य­वि­शे­षा­त्म­क­व­स्तु­वि­ष­यं न पु­न­र् अ­नु­मा­नं त­स्य सा­मा­न्य­वि­ष­य­त्वा­द् इ­ति चे­त् त­तः क­स्य­चि­त् क्व­चि­त् प्र­कृ­त्य­भा­व­प्र­सं­गा­त् । स­र्वो र्थ­क्रि­या­र्थी हि प्र­व­र्त­ते न च सा­मा- न्य­म् अ­शे­ष­वि­शे­ष­र­हि­तं कां­चि­द् अ­र्थ­क्रि­यां सं­पा­द­यि­तुं स­म­र्थं त­त् तु ज्ञा­ना­मा­त्र­स्या­प्य् अ­भा­वा­त् सा­मा­न्या­द् अ­नु­मि­ता- द् वि­शे­षा­नु­मा­ना­त् प्र­व­र्त­क­म् अ­नु­मा­न­म् इ­ति चे­त्­, न अ­न­व­स्था­नु­षं­गा­त् । वि­शे­षे पि ह्य् अ­नु­मा­नं त­त्सा­मा­न्य­वि­ष­य- ३­०म् ए­व प­रं वि­शे­ष­म् अ­नु­पा­य य­द् ए­व प्र­व­र्त­कं त­त्रा­प्य् अ­नु­मा­नं त­त्सा­मा­न्य­वि­ष­य­म् इ­ति सु­दू­र­म् अ­पि ग­त्वा सा­मा­न्य- वि­शे­ष­वि­ष­य­म् अ­नु­मा­न­म् उ­प­गं­त­व्यं त­तः प्र­वृ­त्तौ त­स्य प्रा­प्ति­प्र­सि­द्धेः । सा­म­ग्री­भे­दा­द् भि­न्न­म् अ­नु­मा­न­म् अ­ध्य­क्षा­द् इ­ति चे­त् त­त ए­व श्रु­तं ता­भ्यां भि­न्न­म् अ­स्तु वि­शे­षा­भा­वा­त् ॥ श­ब्द­लिं­गा­क्ष­सा­म­ग्री­भे­दा­द् ये­षां प्र­मा­त्र् अ­यं । ते­षा­म् अ­श­ब्द­लिं­गा­क्ष­ज­न्म­ज्ञा­नं प्र­मां­त­र­म् ॥ १­७­३ ॥ यो­गि­प्र­त्य­क्ष­म् अ­प्य् अ­क्ष­सा­म­ग्री­ज­नि­तं न हि । स­र्वा­र्था­गो­च­र­त्व­स्य प्र­सं­गा­द् अ­स्म­दा­दि­व­त् ॥ १­७­४ ॥ १­८­१न हि यो­गि­ज्ञा­न­म् इं­द्रि­य­जं स­र्वा­र्थ­ग्रा­हि­त्वा­भा­व­प्र­सं­गा­द् अ­स्म­दा­दि­व­त् । न हीं­द्रि­यैः सा­क्षा­त् प­रं­प­र­या वा स­र्वे र्थाः स­कृ­त् सं­नि­कृ­ष्यं­ते न चा­सं­नि­कृ­ष्टे­षु त­ज्ज्ञा­नं सं­भ­व­ति । यो­ग­ज­ध­र्मा­नु­गृ­ही­ते­न म­न­सा स­र्वा­र्थ- ज्ञा­न­सि­द्धे­र् अ­दो­ष इ­ति चे­त्­, कु­तः पु­न­स् ते­न म­न­सो ऽ­नु­ग्र­हः ? स­कृ­त्स­र्वा­र्थ­स­न्नि­क­र्ष­क­र­ण­म् इ­ति चे­त् त­द्व­द- सं­यो­ग­जो ध­र्मः स्व­यं स­कृ­त्स­र्वा­र्थ­ज्ञा­नं प­रि­स्फु­टं किं न कु­र्वी­त प­रं­प­रा­प­रि­हा­र­श् चै­वं स्या­न् ना­न्य­था यो­ग­ज- ०­५ध­र्मा­त् म­न­सो नु­ग्र­ह­स् त­तो ऽ­शे­षा­र्थ­ज्ञा­न­म् इ­ति प­रं­प­रा­या नि­ष्प्र­यो­ज­न­त्वा­त् । क­र­णा­द् वि­ना ज्ञा­न­म् इ­त्य् अ­दृ­ष्ट­क­ल्प­न- त्या­गः प्र­यो­ज­न­म् इ­ति चे­त् । न­न्व् ए­वं स­कृ­त्स­र्वा­र्थ­स­न्नि­क­र्षो म­न­स इ­त्य् अ­दृ­ष्ट­क­ल्प­नं त­द­व­स्था­नं­, स­कृ­त्स­र्वा­र्थ- ज्ञा­ना­न्य­था­नु­प­प­त्ते­स् त­स्य सि­द्धे­र् ना­दृ­ष्ट­क­ल्प­ने­ति चे­त् न­, अ­न्य­था­पि त­त्सि­द्धेः आ­त्मा­र्था­स­न्नि­क­र्ष­मा­त्रा­द् ए­व त­दु­प­प­त्तेः । त­था हि । यो­गि­ज्ञा­नं क­र­ण­क्र­मा­ति­व­र्ति सा­क्षा­त् स­र्वा­र्थ­ज्ञा­न­व­त्त्वा­त् य­न्नै­वं त­न् न त­था य­था­स्म- दा­दि­ज्ञा­न­म् इ­ति यु­क्त­म् उ­त्प­श्या­मः । अ­त ए­व क­र­णा­द् वि­ना ज्ञा­न­म् इ­ति दृ­ष्ट­प­रि­क­ल्प­नं प्र­क्षी­ण­क­र­णा­व­र­ण­स्य १­०स­र्वा­र्थ­प­रि­च्छि­त्तिः स्वा­त्म­न ए­व क­र­ण­त्वो­प­प­त्ते­श् च भा­स्क­र­व­त् । न हि भा­नोः स­क­ल­ज­ग­न्मं­ड­ल­प्र­का­श- ने र्थां­त­रं क­र­ण­म् अ­स्ति । प्र­का­श­स् त­स्य त­त्र क­र­ण­म् इ­ति चे­त्­, स त­तो ना­र्थां­त­रं । निः­प्र­का­श­त्वा­प­त्ते­र् अ- न­र्थां­त­र­म् इ­ति चे­त्­, सि­द्धं स्वा­त्म­नः क­र­ण­त्वं स­म­र्थि­तं च क­र्तु­र् अ­न­न्य­द् अ­वि­भ­क्त­क­र्तृ­कं क­र­ण­म् अ­ग्ने­र् औ­ष्ण्या­दि- व­द् इ­ति ना­र्थां­त­र­क­र­ण­पू­र्व­कं यो­गि­ज्ञा­नं । ना­प्य् अ­क­र­णं ये­न त­दिं­द्रि­य­ज­म् अ­दृ­ष्टं वा क­ल्पि­तं सं­भ­वे­त् । ये त्व् आ­हुः­, इं­द्रि­या­निं­द्रि­य­प्र­त्य­क्ष­म् अ­निं­द्रि­य­प्र­त्य­क्षं चा­क्षा­श्रि­तं क्षी­णो­प­शां­ता­व­र­ण­स्य क्षी­णा­व­र­ण­स्य चा­त्म­नो क्ष- १­५श­ब्द­वा­च्य­त्वा­द् अ­नु­मा­नं लिं­गा­पे­क्षं श­ब्दा­पे­क्षं श्रु­त­म् इ­ति प्र­त्य­क्षा­नु­मा­ना­ग­माः प्र­मा­णा­नि व्य­व­ति­ष्ठं­ते अ­क्षा­दि- सा­म­ग्री­भे­दा­द् इ­ति ते­षां स्मृ­ति­सं­ज्ञा­चिं­ता­नां प्र­त्य­क्ष­त्व­प्र­सं­गः क्षी­णो­प­शां­ता­व­र­णा­त्म­ल­क्ष­ण­म् अ­क्ष­म् आ­श्रि­त्यो­त्प­त्ति- लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­च् च ॥ प्र­त्य­क्षं वि­श­दं ज्ञा­नं यो­गी­त­र­ज­ने­षु चे­त् । स्म­र­णा­दे­र् अ­वै­श­द्या­द् अ­प्र­त्य­क्ष­त्व­म् आ­ग­त­म् ॥ १­७­५ ॥ वि­श­दं ज्ञा­नं प्र­त्य­क्ष­म् इ­ति व­च­ने स्मृ­त्या­दे­र् अ­प्र­त्य­क्ष­त्व­म् इ­त्य् आ­या­तं । त­था च प्र­मा­णां­त­र­त्वं लैं­गि­के शा­ब्दे २­०वा­नं­त­र्भा­वा­द् अ­प्र­मा­ण­त्वा­नु­प­प­त्तेः । क­थ­म्­ — लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­द् अ­नु­मा­ग­म­ता च न । सं­वा­दा­न् ना­प्र­मा­ण­त्व­म् इ­ति सं­ख्या प्र­ति­ष्ठि­ता ॥ १­७­६ ॥ य­था हि स्म­र­णा­दे­र् अ­वि­सं­वा­द­त्वा­न् न प्र­त्य­क्ष­त्वं त­था लिं­ग­श­ब्दा­न­पे­क्ष­त्वा­न् ना­नु­मा­ना­ग­म­त्वं सं­वा­द­क­त्वा­न् ना- प्र­मा­ण­त्व­म् इ­ति प्र­मा­णां­त­र­तो­प­प­त्तेः सु­प्र­ति­ष्ठि­ता सं­ख्या त्री­ण्य् ए­व प्र­मा­णा­नी­ति ॥ ए­ते­नै­व च­तुः­पं­च­ष­ट्प्र­मा­णा­भि­धा­यि­नां । स्वे­ष्ट­सं­ख्या­क्ष­ति­र् ज्ञे­या स्मृ­त्या­दे­स् त­द्वि­भे­द­तः ॥ १­७­७ ॥ २­५ये प्य् अ­भि­द­ध­ते प्र­त्य­क्षा­नु­मा­नो­प­मा­न­श­ब्दाः प्र­मा­णा­नि च­त्वा­र्य् ए­वे­ति स­हा­र्था­प­त्त्या पं­चै­वे­ति वा स­हा- भा­वे­न ष­ड् ए­वे­ति वा­, ते­षा­म् अ­पि स्वे­ष्ट­सं­ख्या­क्ष­तिः प्र­मा­ण­त्र­य­वा­दी­ष्ट­सं­ख्या­नि­रा­क­र­णे­नै­व प्र­त्ये­त­व्या । स्मृ­त्या­दी­नां त­तो वि­शे­षा­पे­क्ष­या­र्थां­त­र­त्व­सि­द्धेः । न ह्य् उ­प­मा­ने र्था­प­त्त्या­म् अ­भा­वे वा स्मृ­त्या­द­यो ṃ­त­र्भा­व­यि­तुं श­क्याः सा­दृ­श्या­दि­सा­म­ग्र्य­न­पे­क्ष­त्वा­त् उ­प­मा­ना­र्था­प­त्ति­रू­प­त्वे न­व­स्था­प्र­सं­गा­त् । अ­भा­व­रू­प­त्वे स­दं­शे प्र­व­र्त­क­त्व­वि­रो­धा­त् । सा­दृ­श्य­स्मृ­त्या­द­यो हि य­द्य् उ­प­मा­न­रू­पा­स् त­दा त­दु­त्था­प­क­सा­दृ­श्या­दि­स्मृ­त्या­दि­भि­र् भ­वि­त­व्यं ३­०अ­न्य­था त­स्य त­दु­त्था­प­न­सा­म­र्थ्या­सं­भ­वा­त् स्मृ­त्या­द्य­गो­च­र­स्या­पि त­दु­त्था­प­न­सा­म­र्थ्ये ति­प्र­सं­गा­त् । प्र­त्य­क्ष- गो­च­र­चा­रि सा­दृ­श्य­म् उ­प­मा­न­स्यो­त्था­प­क­म् इ­ति चे­न् न­, त­स्य दृ­ष्ट­दृ­श्य­मा­न­गो­ग­व­य­व्य­क्ति­ग­त­स्य प्र­त्य­क्षा­गो­च­र- त्वा­त् । गो­स­दृ­शो ग­व­य इ­त्य् अ­ति­दे­श­वा­क्या­हि­त­सं­स्का­रो हि ग­व­यं प­श्य­त् प्र­त्ये­ति गो­स­दृ­शो ऽ­यं ग­व­य इ­ति । त­त्र गो­द­र्श­न­का­ले य­दि ग­व­ये­न सा­दृ­श्यं दृ­ष्टं श्रु­तं ग­व­य­द­र्श­न­स­म­ये स्म­र्य­ते प्र­त्य­भि­ज्ञा­य­ते च ग­व­य- प्र­त्य­य­नि­मि­त्तः सो यं ग­व­य­श­ब्द­वा­च्य इ­ति सं­ज्ञा­सं­ज्ञि­सं­बं­ध­प्र­ति­प­त्ति­नि­मि­त्तं वा त­दा सि­द्ध­म् ए­व स्मृ­त्या­दि- १­८­२वि­ष­य­त्व­म् उ­प­मा­न­ज­न­न­स्य सा­दृ­श्य­स्ये­ति कु­तः प्र­त्य­क्ष­गो­च­र­त्वं ? य­त­स् त­त्सा­दृ­श्य­स्मृ­त्या­दे­र् उ­प­मा­न­त्वे अ­न­व­स्था न स्या­त् । त­था­र्था­प­त्त्यु­त्था­प­क­स्या­न­न्य­था भ­व­न­स्य प­रि­च्छे­द­क­स्मृ­त्या­द­यो य­द्य् अ­र्था­प­त्ति­रू­पा­स् त­दा त­दु­त्था­प­का प­रा­न­न्य­था भ­व­न­प्र­मा­ण­रू­प­त्व­प­रि­च्छे­दि­र् अ­प­रैः स्मृ­त्या­दि­भि­र् भ­वि­त­व्य­म् इ­त्य् अ­न­व­स्था ता­सा­म् अ­नु­मा­न­रू­प­त्व­व­त् प्र­ति- प­त्त­व्याः । क­थ­म् अ­भा­व­प्र­मा­ण­रू­प­त्वे स्मृ­त्या­दी­नां स­दं­शे प्र­व­र्त­क­त्वं वि­रु­ध्य­त इ­ति चे­त्­, अ­भा­व­प्र­मा­ण­स्या- ०­५स­दं­श­नि­य­त­त्वा­द् इ­ति ब्रू­मः । न हि त­द्वा­दि­भि­स् त­स्य स­दं­श­वि­ष­य­त्व­म् अ­भ्यु­प­ग­म्य­ते । सा­म­र्थ्या­द् अ­भ्यु­प­ग­म्य­त इ­ति चे­त्­, प्र­त्य­क्षा­दे­र् अ­स­दं­श­वि­ष­य­त्वं त­था­भ्यु­प­ग­म्य­तां वि­शे­षा­भा­वा­त् । ए­वं चा­भा­व­प्र­मा­ण­वै­य­र्थ्य­म् अ- स­दं­श­स्या­पि प्र­त्य­क्षा­दि­स­म­धि­ग­म्य­त्व­सि­द्धेः । सा­क्षा­द् अ­प­र­भा­व­प­रि­च्छे­दि­त्वा­न् ना­भा­व­प्र­मा­ण­स्य वै­य­र्थ्य­म् इ­ति चे­त्­, त­र्हि स्मृ­त्या­दी­ना­म् अ­भा­व­प्र­मा­ण­रू­पा­णां सा­क्षा­द् अ­भा­व­वि­ष­य­त्वा­त् स­दं­शे प्र­व­र्त­क­त्वं क­थं न वि­रु­द्धं । त­तो नो प­मा­ना­दि­षु स्मृ­त्या­दी­ना­म् अं­त­र्भा­व इ­ति प्र­मा­णां­त­र­त्व­सि­द्धेः सि­द्धा स्वे­ष्ट­सं­ख्या­क्ष­तिः च­तुः­पं­च­ष­ट्- १­०प्र­मा­णा­भि­धा­यि­ना­म् ॥ त­द्व­क्ष्य­मा­ण­का­न् सू­त्र­द्व­य­सा­म­र्थ्य­तः स्थि­तः । द्वि­त्व­सं­ख्या­वि­शे­षो त्रा­क­लं­कै­र् अ­भ्य­धा­यि यः ॥ १­७­८ ॥ प्र­त्य­क्षं वि­श­दं ज्ञा­नं त्रि­धा श्रु­त­म् अ­वि­ष्णु­त­म् । प­रो­क्षं प्र­त्य­भि­ज्ञा­दी प्र­मा­णे इ­ति सं­ग्र­हः ॥ १­७­९ ॥ त्रि­धा प्र­त्य­क्ष­म् इ­त्य् ए­त­त्सू­त्र­व्या­ह­त­म् ई­क्ष्य­ते । प्र­त्य­क्षा­तीं­द्रि­य­त्व­स्य नि­य­मा­द् इ­त्य् अ­पे­श­ल­म् ॥ १­८­० ॥ अ­त्य­क्ष­स्य स्व­सं­वि­त्तिः प्र­त्य­क्ष­स्या­वि­रो­ध­तः । वै­श­द्यां­श­स्य स­द्भा­वा­त् व्य­व­हा­र­प्र­सि­द्धि­तः ॥ १­८­१ ॥ १­५प्र­त्य­क्ष­म् ए­क­म् ए­वो­क्तं मु­ख्यं पू­र्णे­त­रा­त्म­क­म् । अ­क्ष­म् आ­त्मा­न­म् आ­श्रि­त्य व­र्त­मा­न­म् अ­तीं­द्रि­य­म् ॥ १­८­२ ॥ प­रा­प्त­ह­त­या­ख्या­तं प­रो­क्षं तु म­ति­श्रु­त­म् । श­ब्दा­र्थ­श्र­य­णा­द् ए­वं न दो­षः क­श्चि­द् ई­क्ष्य­ते ॥ १­८­३ ॥ प्र­त्य­क्षं वि­श­दं ज्ञा­नं त्रि­धे­ति ब्रु­वा­णे­ना­पि मु­ख्य­म् अ­तीं­द्रि­यं पू­र्णं के­व­ल­म् अ­पू­र्ण­म् अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं चे­ति नि­वे­दि­त­म् ए­व­, त­स्या­क्ष­म् आ­त्मा­न­म् आ­श्रि­त्य व­र्त­मा­न­त्वा­त् । व्य­व­हा­र­तः पु­न­र् इं­द्रि­य­प्र­त्य­क्ष­म् अ­निं­द्रि­य­प्र­त्य­क्ष- म् इ­ति वै­श­द्यां­श­स­द्भा­वा­त् । त­तो न त­स्य सू­त्र­व्या­ह­तिः । श्रु­तं प्र­त्य­भि­ज्ञा­दि च प­रो­क्ष­म् इ­त्य् ए­त­द् अ­पि न २­०सू­त्र­वि­रु­द्धं­, आ­द्ये प­रो­क्ष­म् इ­त्य् अ­ने­न त­स्य प­रो­क्ष­प्र­ति­पा­द­ना­त् । अ­व­ग्र­हे­हा­वा­य­धा­र­णा­नां स्मृ­ते­श् च प­रो­क्ष- त्व­व­च­ना­त् त­द्वि­रो­ध इ­ति चे­न् न­, प्र­त्य­भि­ज्ञा­दी­त्य् अ­त्र वृ­त्ति­द्व­ये­न स­र्व­सं­ग्र­हा­त् । क­थं प्र­त्य­भि­ज्ञा­या आ­दिः पू­र्वं प्र­त्य­भि­ज्ञा­दी­ति स्मृ­ति­प­र्यं­त­स्य ज्ञा­न­स्य सं­ग्र­हा­त् प्रा­धा­न्ये­ना­व­ग्र­हा­दे­र् अ­पि प­रो­क्ष­त्व­व­च­ना­त् प्र­त्य­भि­ज्ञा आ­दि­र् य­स्ये­ति वृ­त्त्या पु­न­र् अ­भि­नि­बो­ध­प­र्यं­त­सं­गृ­ही­ते­र् न का­चि­त् प­रो­क्ष­व्य­क्ति­र् अ­सं­ग्र­ही­ता स्या­त् । त­त ए­व प्र­त्य- भि­ज्ञा­दी­ति यु­क्तं व्य­व­हा­र­तो मु­ख्य­तः स्वे­ष्ट­स्य प­रो­क्ष­व्य­क्ति­स­मू­ह­स्य प्र­त्या­य­ना­त् अ­न्य­था स्म­र­णा­दि प­रो­क्षं २­५तु प्र­मा­णे इ­ति सं­ग्र­ह इ­त्य् ए­वं स्प­ष्ट­म् अ­भि­धा­नं स्या­त् । त­तः श­ब्दा­र्था­श्र­य­णा­न् न क­श्चि­द् दो­षो त्रो­प­ल­भ्य­ते ॥ आ­द्ये प­रो­क्ष­म् ॥ १­१ ॥ अ­क्षा­द् आ­त्म­नः प­रा­वृ­त्तं प­रो­क्षं त­तः प­रै­र् इं­द्रि­या­दि­भि­र् ऊ­क्ष्य­ते सिं­च्य­ते भि­व­र्ध्य­त इ­ति प­रो­क्षं । किं पु­न­स् त­त­, आ­द्ये ज्ञा­ने म­ति­श्रु­ते ॥ कु­त­स् त­यो­र् आ­द्य­ता प्र­त्ये­ये­त्य् उ­च्य­ते­ — ३­०आ­द्ये प­रो­क्ष­म् इ­त्य् आ­ह सू­त्र­पा­ठ­क्र­मा­द् इ­ह । ज्ञे­या­द्य­ता म­ति­र् मु­ख्या श्रु­त­स्य गु­ण­भा­व­तः ॥  ॥ य­स्मा­द् आ­द्ये प­रो­क्ष­म् इ­त्य् आ­ह सू­त्र­का­र­स् त­स्मा­न् म­त्या­दि­सू­त्र­पा­ठ­क्र­मा­द् इ­हा­द्य­ता ज्ञे­या । सा च म­ते­र् मु­ख्या क­थ­म् अ­प्य् अ­ना­द्य­ता­या­स् त­त्रा­भा­वा­त् श्रु­त­स्या­द्य­ता गु­णा­भा­वा­त् नि­रु­प­च­रि­ता­द्य­सा­मी­प्या­द् आ­द्य­त्वो­प­चा­रा­त् । अ­व­ध्या­द्य­पे­क्ष­या­स् तु त­स्य मु­ख्या­द्य­ते­ति चे­त् न­, म­नः­प­र्य­या­द्य­पे­क्ष­या­व­धे­र् अ­प्य् आ­द्य­त्व­सि­द्धे­र् म­त्य­व­ध्यो­र् ग्र­ह­ण- प्र­सं­गा­त् द्वि­त्व­नि­र्दे­श­स्या­प्य् ए­व­म् अ­वि­रो­धा­त् । के­व­ला­पे­क्ष­या स­र्वे­षा­म् आ­द्य­त्वे पि म­त्या­दी­नां म­ति­श्रु­त­यो­र् इ­ह १­८­३सं­प्र­त्य­यः सा­ह­च­र्या­द् इ­ति चे­न् न­, म­त्य­पे­क्ष­या श्रु­ता­दी­ना­म् अ­ना­द्य­ता­या अ­पि स­द्भा­वा­न् मु­ख्या­द्य­ता­नु­प­प­त्ते­स् त­द- व­स्थ­त्वा­त् । आ­द्य­श­ब्दो हि य­दा­द्य­म् ए­व त­त्प्र­व­र्त­मा­नो मु­ख्यः­, य­त् पु­न­र् आ­द्य­म् अ­ना­द्यं च क­थं­चि­त् त­त्र प्र­व­र्त­मा­नो गौ­ण इ­ति न्या­या­त् त­स्य गु­ण­भा­वा­द् आ­द्य­ता क्र­मा­र्प­णा­या­म् ॥ बु­द्धौ ति­र्य­ग­व­स्था­ना­न् मु­ख्यं वा­द्य­त्व­म् ए­त­योः । अ­व­ध्या­दि­त्र­या­पे­क्षं क­थं­चि­न् न वि­रु­ध्य­ते ॥  ॥ ०­५प­रो­क्ष इ­ति व­क्त­व्य­म् आ­द्ये इ­त्य् अ­ने­न सा­मा­ना­धि­क­र­ण्या­द् इ­ति चे­त् । अ­त्रो­च्य­ते­ — प­रो­क्ष­म् इ­ति नि­र्दे­शो ज्ञा­न­म् इ­त्य् अ­नु­व­र्त­ना­त् । त­तो म­ति­श्रु­ते ज्ञा­नं प­रो­क्ष­म् इ­ति नि­र्ण­यः ॥  ॥ द्व­यो­र् ए­के­न ना­यु­क्ता स­मा­ना­श्र­य­ता य­था । गो­दौ ग्रा­म इ­ति प्रा­यः प्र­यो­ग­स्यो­प­ल­क्ष­णा­त् ॥  ॥ प्र­मा­णे इ­ति वा द्वि­त्वे प्र­ति­ज्ञा­ते प्र­मा­ण­योः । प्र­मा­ण­म् इ­ति व­र्ते­त प­रो­क्ष­म् इ­ति सं­ग­तौ ॥  ॥ किं पु­न­स् त­द­नु­व­र्त­ना­त् सि­द्ध­म् इ­त्य् आ­ह­;­ — १­०ज्ञा­ना­नु­व­र्त­ना­त् त­त्र ना­ज्ञा­न­स्य प­रो­क्ष­ता । प्र­मा­ण­स्या­नु­वृ­त्ते­र् न प­रो­क्ष­स्या­प्र­मा­ण­ता ॥  ॥ अ­क्षे­भ्यो हि प­रा­वृ­त्तं प­रो­क्षं श्रु­त­म् इ­ष्य­ते । य­था त­था स्मृ­तिः सं­ज्ञा चिं­ता चा­भि­नि­बो­धि­क­म् ॥  ॥ अ­व­ग्र­हा­दि­वि­ज्ञा­न­म् अ­क्षा­द् आ­त्मा वि­धा­न­तः । प­रा­वृ­त्त­त­या­म्ना­तं प्र­त्य­क्ष­म् अ­पि दे­श­तः ॥  ॥ श्रु­तं स्मृ­त्या­द्य­व­ग्र­हा­दि च ज्ञा­न­म् ए­व प­रो­क्षं य­स्मा­द् आ­म्ना­तं त­स्मा­न् ना­ज्ञा­नं श­ब्दा­दि­प­रो­क्ष­म् अ­न­धि­ग­म­मा­त्रं वा प्र­ती­ति­वि­रो­धा­त् ॥ १­५अ­स्प­ष्टं वे­द­नं के­चि­द् अ­र्था­ना­लं­ब­नं वि­दुः । म­नो­रा­ज्या­दि वि­ज्ञा­नं य­थै­वे­त्य् ए­व दु­र्घ­ट­म् ॥  ॥ स्प­ष्ट­स्या­प्य् अ­व­बो­ध­स्य नि­रा­लं­ब­न­ता­प्ति­तः । य­था चं­द्र­द्व­य­ज्ञा­न­स्ये­ति क्वा­र्थ­स्य नि­ष्ठि­तः ॥ १­० ॥ प­रो­क्षं ज्ञा­न­म् अ­ना­लं­ब­न­म् अ­स्प­ष्ट­त्वा­न् म­नो­रा­ज्या­दि­ज्ञा­न­व­त् अ­तो न प्र­मा­ण­म् इ­त्य् ए­त­द् अ­पि दु­र्घ­ट­म् ए­व । प्र­त्य­क्ष- म् अ­ना­लं­ब­नं स्प­ष्ट­त्वा­च् चं­द्र­द्व­य­ज्ञा­ना­द् इ­ति त­स्या­प्य् अ­प्र­मा­ण­त्व­प्र­सं­गा­त् । त­था च क्वे­ष्ट­स्य व्य­व­स्था उ­पा­या­स­त्त्वा­त् ॥ अ­ना­लं­ब­न­ता व्या­प्ति­र् न स्प­ष्ट­त्व­स्य ते य­था । अ­स्प­ष्ट­त्व­स्य त­द्वि­द्धि लैं­गि­क­स्या­र्थ­व­त्त्व­तः ॥ १­१ ॥ २­०त­स्या­न­र्था­श्र­य­त्वे र्थे स्या­त् प्र­व­र्त­क­ता कु­तः । सं­बं­धा­च् चे­न् न त­स्या­पि त­था­त्वे नु­प­प­त्ति­तः ॥ १­२ ॥ लिं­ग­लिं­गि­धि­यो­र् ए­वं पा­रं­प­र्ये­ण व­स्तु­नि । प्र­ति­बं­धा­त् त­दा­भा­स­शू­न्य­यो­र् अ­प्य् अ­वं­च­न­म् ॥ १­३ ॥ म­णि­प्र­भा­म­णि­ज्ञा­ने प्र­मा­ण­त्व­प्र­सं­ग­तः । पा­रं­प­र्या­न् म­णौ त­स्य प्र­ति­बं­धा­वि­शे­ष­तः ॥ १­४ ॥ य­थै­व न स्प­ष्ट­त्व­स्या­ना­लं­ब­न­त­या व्या­प्ति­त्वे स्व­सं­वे­द­ने­न व्य­भि­चा­रा­त् त­थै­वा­स्प­ष्ट­त्व­स्या­नु­मा­ने­ना­ने­कां­ता­त् त­स्या­प्य् अ­ना­लं­ब­न­त्वे कु­तो र्थे प्र­व­र्त­क­त्वं ? सं­बं­धा­द् इ­ति चे­न् न­, त­स्या­प्य् अ­नु­प­प­त्तेः । य­द् धि ज्ञा­नं य­म् अ­र्थ­म् आ­लं­ब­ते २­५त­त्र त­स्य क­थं सं­बं­धो ना­मा­ति­प्र­सं­गा­त् । त­द् अ­ने­न य­द् उ­क्तं "­लिं­ग­लिं­गि­धि­यो­र् ए­वं पा­रं­प­र्ये­ण व­स्तु­नि । प्र­ति­बं­धा­त् त­दा­भा­स­शू­न्य­यो­र् अ­प्य् अ­वं­च­नं­" इ­ति त­न्नि­षि­द्धं­, स्व­वि­ष­ये प­रं­प­र­या­पी­ष्ट­स्य सं­बं­ध­स्या­नु­प­प­त्तेः स­त्य् अ­पि सं­बं­धे म­णि­प्र­भा­यां म­णि­ज्ञा­न­स्य प्र­मा­ण­त्व­प्र­सं­गा­च् च त­द­वि­शे­षा­त् ॥ त­च् चा­नु­मा­न­म् इ­ष्टं चे­न् न दृ­ष्टां­तः प्र­सि­द्ध्य­ति । प्र­मा­ण­त्व­व्य­व­स्था­ने नु­मा­न­स्या­र्थ­ल­ब्धि­तः ॥ १­५ ॥ न हि स्व­य­म् अ­नु­मा­नं म­णि­प्र­भा­यां म­णि­ज्ञा­न­म् अ­र्थ­प्रा­प्ति­तो नु­मा­न­स्य प्र­मा­ण­त्व­व्य­व­स्थि­तौ दृ­ष्टां­तो ना­म ३­०सा­ध्य­वै­क­ल्या­त् त­था ॥ म­णि­प्र­दी­प­प्र­भ­यो­र् म­णि­बु­द्ध्या­भि­धा­व­तः । मि­थ्या­ज्ञा­न­वि­शे­षे पि वि­शे­षो र्थ­क्रि­यां प्र­ति ॥ १­६ ॥ य­था त­था य­था­र्थ­त्वे प्य् अ­नु­मा­नं त­दो­भ­योः । ना­र्थ­क्रि­या­नु­रो­धे­न प्र­मा­ण­त्वं व्य­व­स्थि­त­म् ॥ १­७ ॥ त­तो ना­स्या­नु­मा­न­त­दा­भा­स­व्य­व­स्था । १­८­४दृ­ष्टं य­द् ए­व त­त्प्रा­प्त­म् इ­त्य् ए­क­त्वा­वि­रो­ध­तः । प्र­त्य­क्षं क­स्य­चि­त् त­च् चे­न् न स्या­द् धां­तं वि­रो­ध­तः ॥ १­८ ॥ प्र­त्य­क्ष­म् अ­भ्रां­त­म् इ­ति स्व­य­म् उ­प­य­न् क­थं भ्रां­तं ज्ञा­नं प्र­त्य­क्षं स­न्नि­द­र्श­नं ब्रू­या­त् ? ॥ अ­प्र­मा­ण­त्व­प­क्षे पि त­स्य दृ­ष्टां­त­ता क्ष­तिः । प्र­मा­णां­त­र­ता­यां तु सं­ख्या न व्य­व­ति­ष्ठ­ते ॥ १­९ ॥ त­तः सा­लं­ब­नं सि­द्ध­म् अ­नु­मा­नं प्र­मा­त्व­तः । प्र­त्य­क्ष­व­द्वि­प­र्या­सो वा­न्य­था स्या­द् दु­रा­त्म­ना­म् ॥ २­० ॥ ०­५क­थं सा­लं­ब­न­त्वे­न व्या­प्तं प्र­मा­ण­त्व­म् इ­ति चे­त्­ — अ­र्थ­स्या­सं­भ­वे भा­वा­त् प्र­त्य­क्षे पि प्र­मा­ण­ता­म् । त­द­व्या­प्तं प्र­मा­ण­त्व­म् अ­र्थ­व­त्त्वे­न म­न्य­ता­म् ॥ २­१ ॥ प्रा­प्या­र्था­पे­क्ष­ये­ष्टं चे­त् त­था­ध्य­क्षे पि ते स्तु त­त् । त­था वा­ध्य­क्ष­म् अ­प्य् अ­र्था­ना­लं­ब­न­म् उ­प­स्थि­त­म् ॥ २­२ ॥ प्र­त्य­क्षं य­द्य् अ­व­स्त्वा­लं­ब­नं स्या­त् त­दा ना­र्थं प्रा­प­ये­द् इ­ति चे­त्­ — अ­नु­मा­न­म् अ­व­स्त्व् ए­व सा­मा­न्य­म् अ­व­लं­ब­ते । प्रा­प­य­त्य् अ­र्थ­म् इ­त्य् ए­त­त् स­चे­ता­ना­प्य मो­क्ष­ते ॥ २­३ ॥ १­०त­स्मा­द् व­स्त्व् ए­व सा­मा­न्य­वि­शे­षा­त्म­क­म् अं­ज­सा । वि­ष­यी­कु­रु­ते ध्य­क्षं य­था त­द्व­च् च लैं­गि­क­म् ॥ २­४ ॥ स­र्वं हि व­स्तु सा­मा­न्य­वि­शे­षा­त्म­कं सि­द्धं त­द्व्य­व­स्था­प­य­त्प्र­त्य­क्षं य­था त­द् ए­व वि­ष­यी­कु­रु­ते त­या­नु­मा­न­म् अ­पि वि­शे­षा­भा­वा­त् । त­था स­ति­ — स्मृ­त्या­दि­श्रु­त­प­र्यं­त­म् अ­स्प­ष्ट­म् अ­पि त­त्त्व­तः । स्वा­र्था­लं­ब­न­म् इ­त्य् अ­र्थ­शू­न्यं त­न्नि­भ­म् ए­व नः ॥ २­५ ॥ य­दा­र्था­लं­ब­नं प­रो­क्षं त­त्प्र­मा­ण­म् इ­त­र­त्प्र­मा­णा­भा­स­म् इ­ति प्र­मा­ण­स्या­नु­व­र्त­ना­त् सि­द्धं ॥ १­५प्र­त्य­क्ष­म् अ­न्य­त् ॥ १­२ ॥ च न­नु च प्र­त्य­क्षा­ण्य् अ­न्या­नी­ति व­क्त­व्य­म् अ­व­ध्या­दी­नां त्र­या­णां प्र­त्य­क्ष­वि­धा­ना­द् इ­ति न शं­क­नी­यं । य­स्मा­त्­ — मि­प्र­त्य­क्ष­म् अ­न्य­द् इ­त्य् आ­ह प­रो­क्षा­द् उ­दि­ता­त् प­रं । अ­व­ध्या­दि­त्र­यं ज्ञा­नं प्र­मा­णं चा­नु­वृ­त्ति­तः ॥  ॥ सू उ­क्ता­त् प­रो­क्षा­द् अ­व­शि­ष्ट­म् अ­न्य­त्प्र­त्य­क्ष­म् अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं के­व­ल­ज्ञा­न­म् इ­ति सं­ब­ध्य­ते ज्ञा­न­म् इ­त्य् अ­नु­व­र्त- ना­त् । प्र­मा­ण­म् इ­ति च त­स्या­नु­वृ­त्तेः । त­तो न प्र­त्य­क्षा­ण्य् अ­न्या­नी­ति व­क्त­व्यं वि­शे­षा­ना­श्र­या­त् सा­मा­न्या- २­०श्र­य­णा­द् ए­वे­ष्ट­वि­शे­ष­सि­द्धे­र् ग्रं­थ­गौ­र् अ­व­प­रि­हा­रा­च् च ॥ ज्ञा­न­ग्र­ह­ण­सं­बं­धा­त् के­व­ला­व­धि­द­र्श­ने । व्यु­द­स्ये­ते प्र­मा­णा­भि­सं­बं­धा­द् अ­प्र­मा­ण­ता ॥  ॥ स­म्य­ग् इ­त्य् अ­धि­का­रा­च् च वि­भं­ग­ज्ञा­न­व­र्ज­नं । प्र­त्य­क्ष­म् इ­ति श­ब्दा­च् च प­रा­पे­क्षा­न् नि­व­र्त­न­म् ॥  ॥ न ह्य् अ­क्ष­म् आ­त्मा­न­म् ए­वा­श्रि­तं प­र­मिं­द्रि­य­म् अ­निं­द्रि­यं वा­पे­क्ष­ते य­तः प्र­त्य­क्ष­श­ब्दा­द् ए­व प­रा­पे­क्षा­न् नि­वृ­त्ति­र् न भ­वे­त् । ते­नें­द्रि­या­निं­द्रि­या­न­पे­क्ष­म् अ­ती­त­व्य­भि­चा­रं सा­का­र­ग्र­ह­ण­म् इ­त्य् ए­त­त्सू­त्रो­पा­त्त­म् उ­क्तं भ­व­ति । त­तः । २­५प्र­त्य­क्ष­ल­क्ष­णं प्रा­हुः स्प­ष्टं सा­का­र­म् अं­ज­सा । द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षा­र्था­त्म­वे­द­न­म् ॥  ॥ सू­त्र­का­रा इ­ति ज्ञे­य­म् आ­क­लं­का­व­बो­ध­ने । प्र­धा­न­गु­ण­भा­वे­न ल­क्ष­ण­स्या­भि­धा­न­तः ॥  ॥ य­दा प्र­धा­न­भा­वे­न द्र­व्या­र्था­त्म­वे­द­नं प्र­त्य­क्ष­ल­क्ष­णं त­दा स्प­ष्ट­म् इ­त्य् अ­ने­न म­ति­श्रु­त­म् इं­द्रि­या­निं­द्रि­या­पे­क्षं व्यु­द­स्य­ते­, त­स्य सा­क­ल्ये­ना­स्प­ष्ट­त्वा­त् । य­दा तु गु­ण­भा­वे­न त­दा प्रा­दे­शि­क­प्र­त्य­क्ष­व­र्ज­नं त­द् अ­पा­क्रि­य­ते­, व्य­व­हा­रा­श्र­य­णा­त् । सा­का­र­म् इ­ति व­च­ना­न् नि­रा­का­र­द­र्श­न­व्यु­दा­सः । अं­ज­से­ति वि­शे­ष­णा­द् वि­भं­ग­ज्ञा­न­म् इं­द्रि- ३­०या­निं­द्रि­य­प्र­त्य­क्षा­भा­स­म् उ­त्सा­रि­तं । त­च् चै­वं­वि­धं द्र­व्या­दि­गो­च­र­म् ए­व ना­न्य­द् इ­ति वि­ष­य­वि­शे­ष­व­च­ना­द् द­र्शि­तं । त­तः सू­त्र­वा­र्ति­का­वि­रो­धः सि­द्धो भ­व­ति । न चै­वं यो­गि­नां प्र­त्य­क्ष­म् अ­सं­गृ­ही­तं य­था प­रे­षां त­द् उ­क्तं ॥ ल­क्ष­णं स­म­म् ए­ता­वा­न् वि­शे­षो ऽ­शे­ष­गो­च­रं । अ­क्र­मं क­र­णा­ती­त­म् अ­क­लं­कं म­ही­य­सा­म् ॥  ॥ १­८­५त­द् अ­स्ती­ति कु­तो ऽ­व­ग­म्य­त इ­ति चे­त्­;­ — ए­त­च् चा­स्ति सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः । स्व­सं­वि­त्ति­व­द् इ­त्य् उ­क्त व्या­स­तो न्य­त्र ग­म्य­ता­म् ॥  ॥ ध­र्म्य् अ­त्रा­सि­द्ध इ­ति चे­न् नो­भ­य­सि­द्ध­स्य प्र­त्य­क्ष­स्य ध­र्मि­त्वा­त् । त­द् धि के­षां­चि­द् अ­शे­ष­गो­च­रं क्र­मं क­र­णा­ती­त- म् इ­ति सा­ध्य­ते ऽ­क­लं­क­त्वा­न्य­था­नु­प­प­त्तेः । न चा­क­लं­क­त्व­म् अ­सि­द्धं त­स्य पू­र्वं सा­ध­ना­त् । प्र­ति­नि­य­त­गो­च­र­त्वं ०­५वि­ज्ञा­न­स्य प्र­ति­नि­य­ता­व­र­ण­वि­ग­म­नि­बं­ध­नं भा­नु­प्र­का­श­व­त् निः­शे­षा­व­र­ण­प­रि­क्ष­या­त् निः­शे­ष­गो­च­रं सि­द्ध्य- त्य् ए­व । त­तः ए­वा­क्र­मं त­त्क्र­म­स्य क­लं­क­वि­ग­म­क्र­म­कृ­त­त्वा­त् । यु­ग­प­त्त­द्वि­ग­मे कु­तो ज्ञा­न­स्य क्र­मः स्या­त् । क­र­ण­क्र­मा­द् इ­ति चे­न् न­, त­स्य क­र­णा­ती­त­त्वा­त् । दे­श­तो हि ज्ञा­न­म् अ­वि­श­दं चा­क्ष­म­नो­पे­क्षं सि­द्धं न पु­नः स­क­ल­वि­ष­यं प­रि­स्फु­टं स­कृ­दु­प­जा­य­मा­न­म् इ­ति । न चै­वं­वि­धं ज्ञा­नं प्र­त्य­क्षं सं­भ­व­द्बा­ध­कं­, प्र­त्य­क्षा­दे­र् अ­त- द्वि­ष­य­स्य त­द्बा­ध­क­त्व­वि­रो­धा­त् । त­त ए­व न सं­दि­ग्धा­सं­भ­व­द्बा­ध­कं­, नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् । न हि १­०ता­दृ­शं प्र­त्य­क्षं किं­चि­त् सं­भ­व­द्बा­ध­क­म् अ­प­र­म­सं­भ­व­द्बा­ध­कं सि­द्धं ये­ने­दं सं­प्र­ति सं­दे­ह­वि­ष­य­ता­म् अ­नु­भ­वे­त् । क­थं वा­त्यं­त­म् अ­सं­दि­ग्धा­सं­भ­व­द्बा­ध­कं ना­म ? नि­य­त­दे­श­का­ल­पु­रु­षा­पे­क्ष­या नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वे पि दे­शां­त­रा­द्य- पे­क्ष­या सं­दि­ग्धा­सं­भ­व­द्बा­ध­क­त्व­म् इ­ति चे­न् न­, सु­ष्टु त­था­भा­व­स्य सि­द्धेः । य­था­भू­तं हि प्र­त्य­क्षा­दि प्र­मा­ण­म् अ­त्र- त्ये­दा­नीं त­न­पु­रु­षा­णा­म् उ­त्प­द्य­मा­न­बा­ध­कं के­व­ल­स्य त­था­भू­त­म् ए­वा­न्य­दे­श­का­ल­पु­रु­षा­णा­म् अ­पी­ति कु­त­स् त­द्बा­ध­नं सं­दे­हः । य­दि पु­न­र् अ­न्या­दृ­शं प्र­त्य­क्ष­म् अ­न्य­द् वा त­द्बा­ध­क­म् अ­भ्यु­प­ग­म्य­ते त­दा के­व­ले को म­त्स­रः­, के­व­ले­नै­व के­व­ल­बा­ध­न- १­५सं­भ­वा­त् । त­तः प्र­सि­द्धा­त् सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­त् स्व­सं­वे­द­न­व­न्म­ही­य­सां प्र­त्य­क्ष­म् अ­क­लं­क­म् अ­स्ती­ति प्र­ती­य­ते प्र­पं­च­तो ऽ­न्य­त्र त­त्स­म­र्थ­ना­त् ॥ प्र­त्य­क्षं क­ल्प­ना­पो­ढ­म् अ­भ्रां­त­म् इ­ति के­च­न । ते­षा­म् अ­स्प­ष्ट­रू­पा स्या­त् प्र­ती­तिः क­ल्प­ना­थ­वा ॥  ॥ स्वा­र्थ­व्य­व­सि­ति­र् ना­न्या ग­ति­र् अ­स्ति वि­चा­र­तः । अ­भि­ला­प­व­ती वि­त्ति­स् त­द्यो­ग्या वा­पि सा य­तः ॥  ॥ अ­स्प­ष्टा प्र­ती­तिः क­ल्प­ना­, नि­श्चि­ति­र् वा क­ल्प­ना इ­ति प­रि­स्फु­टं क­ल्प­ना ल­क्ष­ण­म् अ­नु­क्त्वा अ­भि­ला­प­व­ती २­०प्र­ती­तिः क­ल्प­ने­त्या­दि त­ल्ल­क्ष­ण­म् आ­च­क्षा­णो न प्रे­क्षा­वा­न् ग्रं­थ­गौ­र­वा­प­रि­हा­रा­त् । न हि का­चि­त् क­ल्प­ना स्प­ष्टा­स्ति वि­क­ल्पा­नु­वि­द्ध­स्य स्प­ष्टा­र्थ­प्र­ति­भा­स­ता इ­ति व­च­ना­त् । स्व­प्न­व­ती प्र­ती­ति­र् अ­स्ती­ति चे­न् न­, त­स्याः सौ­ग­तै­र् इं­द्रि­य­ज­त्वे­ना­भ्यु­प­ग­मा­त् स्व­प्ना­ति­कें­द्रि­य­व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् मा­न­स­त्वे त­स्या त­द­नु- प­प­त्तेः । म­री­चि­का­सु तो­य­प्र­ती­तिः स्प­ष्टे­ति चे­न् न­, त­स्याः स्व­य­म् अ­स्प­ष्ट­त्वे पि म­री­चि­का­द­र्श­न­स्प­ष्ट­त्वा­ध्या­रो- पा­त् त­था­व­भा­स­ना­त् । त­तो ना­व्या­पी­दं ल­क्ष­णं । ना­प्य् अ­ति­व्या­पि क्व­चि­द् अ­क­ल्प­ना­याः स्प­ष्ट­त्वा­भा­वा­त् । दू­रा- २­५त् पा­द­पा­दि­द­र्श­ने क­ल्प­ना­र­हि­ते प्य् अ­स्प­ष्ट­त्व­प्र­ती­ते­र् अ­ति­व्या­पी­दं ल­क्ष­ण­म् इ­ति चे­न् न­, त­स्य वि­क­ल्पा­स्प­ष्ट­त्वे­नै­क- त्वा­रो­पा­द् अ­स्प­ष्ट­तो­प­ल­ब्धेः । स्व­य­म् अ­स्प­ष्ट­त्वे नि­र्वि­क­ल्प­क­त्व­वि­रो­धा­त् । त­तो नि­र­व­द्य­म् इ­दं क­ल्प­ना­ल­क्ष­णं । ए­ते­न नि­श्च­यः क­ल्प­ने­त्य् अ­पि नि­र­व­द्यं वि­चा­रि­तं­, ल­क्ष­णां­त­रे­णा­प्य् ए­वं­वि­धा­याः प्र­ती­तेः क­ल्प­ना­त्व­वि­धा­ना- द् ग­त्यं­त­रा­भा­वा­त् ॥ त­त्रा­द्य­क­ल्प­ना­पो­ढे प्र­त्य­क्षे सि­द्ध­सा­ध­न­म् । स्प­ष्टे त­स्मि­न्न् अ­वै­श­द्य­व्य­व­च्छे­द­स्य सा­ध­ना­त् ॥ १­० ॥ ३­०अ­स्प­ष्ट­प्र­ति­भा­सा­याः प्र­ती­ते­र् अ­न­पो­ह­ने । प्र­त्य­क्ष­स्या­नु­मा­ना­दे­र् भे­दः के­ना­व­बु­ध्य­ते ॥ १­१ ॥ स्वा­र्थ­व्य­व­सि­ति­स् तु स्या­त् क­ल्प­ना य­दि सं­म­ता । त­दा ल­क्ष­ण­म् ए­त­त् स्या­द् अ­सं­भा­व्य् ए­व स­र्व­था ॥ १­२ ॥ द­वि­ष्ट­पा­द­पा­दि­द­र्श­न­स्या­स्प­ष्ट­स्या­पि प्र­त्य­क्ष­तो­प­ग­मा­त् क­थं अ­स्प­ष्ट­प्र­ती­ति ल­क्ष­ण­या क­ल्प­न­या­पो­ढुं प्र­त्य­क्ष- म् इ­ति व­च­ने सि­द्ध­सा­ध­न­म् इ­ति क­श्चि­त् । श्रु­त­म् ए­त­न् न प्र­त्य­क्षं श्रु­त­म् अ­स्प­ष्ट­त­र्क­णं इ­ति व­च­ना­त् त­तो न दो­ष इ­त्य् अ­प­रः । पा­द­पा­दि­सं­स्था­न­मा­त्रे द­वी­य­स्या­पि स्प­ष्ट­त्वा­व­स्थि­तेः । श्रु­त­त्वा­भा­वा­द् अ­क्ष­व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु- १­८­६वि­धा­ना­च् च प्र­त्य­क्ष­म् ए­व त­त् त­था­वि­ध­क­ल्प­ना­पो­ढुं चे­ति सि­द्ध­सा­ध­न­म् ए­व । न हि स­र्व­म् अ­स्प­ष्ट­त­र्क­णं श्रु­त­म् इ­ति यु­क्तं स्मृ­त्या­देः श्रु­त­त्व­प्र­सं­गा­त् व्यं­ज­ना­व­ग्र­ह­स्य वा । न हि त­स्य स्प­ष्ट­त्व­म् अ­स्ति प­रो­क्ष­त्व­व­च­न­वि­रो­धा­त् अ­व्य­क्त­श­ब्दा­दि­जा­त­ग्र­ह­णं व्यं­ज­ना­व­ग्र­ह इ­ति व­च­ना­च् च म­ति­पू­र्व­म् अ­स्प­ष्ट­त­र्क­णं श्रु­त­म् इ­त्य् उ­प­ग­मे तु सि­द्धं स्मृ­त्या­दि­म­ति­ज्ञा­नं व्यं­ज­ना­व­ग्र­हा­दि वा श्रु­तं द­वि­ष्ट­पा­द­पा­दि­द­र्श­नं च प्रा­दे­शि­कं प्र­त्य­क्ष­म् इ­ति न किं­चि- ०­५द् वि­रु­ध्य­ते । य­दि पु­न­र् ना­स्प­ष्टा प्र­ती­तिः क­ल्प­ना य­त­स् त­द­पो­ह­ने प्र­त्य­क्ष­स्य सि­द्ध­सा­ध­नं । किं त­र्हि­? स्वा­र्थ- व्य­व­सि­तिः स­र्व­क­ल्प­ने­ति म­तं त­दा प्र­त्य­क्ष­ल­क्ष­ण­म् अ­सं­भा­व्यं च ता­दृ­श­क­ल्प­ना­पो­ढ­स्य क­दा­चि­द् अ­सं­भ­वा­त् व्य­व­सा­या­त्म­क­मा­न­स­प्र­त्य­क्षो­प­ग­म­वि­रो­ध­श् च । के­षां­चि­त् सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­यां स­र्व­था व्य­व­सा­य­शू­न्यं प्र­त्य­क्षं प्र­त्या­त्म­वे­द्यं सं­भ­व­ती­ति ना­सं­भ­वि ल­क्ष­ण­म् इ­ति चे­त् न­, अ­सि­द्ध­त्वा­त् । य­स्मा­त्- सं­हृ­त्य स­र्व­त­श् चि­त्तं स्ति­मि­ते­नां­त­रा­त्म­ना । स्थि­तो पि च­क्षु­षा रू­पं स्वं च स्प­ष्टं व्य­व­स्य­ति ॥ १­३ ॥ १­०त­तो न प्र­त्य­क्षं क­ल्प­ना­पो­ढं प्र­त्य­क्ष­त ए­व सि­द्ध्य­ति­, ना­प्य् अ­नु­मा­ना­त् । त­था हि­ — पु­न­र् वि­क­ल्प­य­न् किं­चि­द् आ­सी­न् मे स्वा­र्थ­नि­श्च­यः । ई­दृ­ग् इ­त्य् ए­व बु­ध्ये­न प्रा­गिं­द्रि­य­ग­ता­व् अ­पि ॥ १­४ ॥ त­तो न्य­था­स्मृ­ति­र् न स्या­त् क्ष­णि­क­त्वा­दि­व­त् पु­नः । अ­भ्या­सा­दि­वि­शे­ष­स् तु ना­न्यः स्वा­र्थ­वि­नि­श्च­या­त् ॥ १­५ ॥ अ­श्वं वि­क­ल्प­य­तः प्रा­ग्न चें­द्रि­य­ग­ता­व् अ­पी­दृ­शः स्वा­र्थ­नि­श्च­यो म­मा­सी­द् इ­ति प­श्चा­त् स्म­र­णा­त् त­स्याः स्वा­र्थ- व्य­व­सा­या­त्म­क­त्व­स्य मा­ना­न् न नि­र्वि­क­ल्प­क­त्वा­नु­मा­नं ना­म । न हीं­द्रि­य­ग­ते­र् अ­ध्य­व­सा­या­त्म­क­त्वे स्म­र­णं यु­क्तं १­५क्ष­णि­क­त्वा­दि­द­र्श­न­व­त् अ­भ्या­सा­दे­र् गो­द­र्श­न­स्मृ­ति­र् इ­ति चे­न् न­, त­स्य व्य­व­सा­या­द् अ­न्य­त्र वि­चा­रा­स­ह­त्वा­त् ॥ त­द­क­ल्प­क­म् अ­र्थ­स्य सा­म­र्थ्ये­न स­मु­द्भ­वा­त् । अ­र्थ­क्ष­ण­व­द् इ­त्य् ए­के न वि­रु­द्ध­स्यै­व सा­ध­न­म् ॥ १­६ ॥ जा­त्या­द्या­त्म­क­भा­व­स्य सा­म­र्थ्ये­न स­मु­द्भ­वा­त् । स­वि­क­ल्प­क­म् ए­व स्या­त् प्र­त्य­क्षं स्फु­ट­म् अं­ज­सा ॥ १­७ ॥ प­र­मा­र्थे­न वि­श­दं स­वि­क­ल्प­कं प्र­त्य­क्षं न पु­न­र् अ­वि­क­ल्प­कं वै­श­द्या­रो­पा­त् । न­नु क­थं त­ज्जा­त्या­द्या­त्म- का­द् अ­र्था­द् उ­प­जा­ये­ता­वि­क­ल्पा­न् न हि व­स्तु स­त्सु जा­ति­द्र­व्य­गु­ण­क­र्म­सु श­ब्दाः सं­ति त­दा­त्मा­नो वा ये­न ते­षु २­०प्र­ति­भा­स­मा­ने­षु प्र­ति­भा­से­र­न् । न च त­त्र श­ब्दा­त् प्र­ती­तौ क­ल्प­ना यु­क्ता त­स्याः श­ब्दा­प्र­ती­ति­ल­क्ष­ण­त्वा­द् अ- श­ब्द­क­ल्प­ना­ना­म् अ­सं­भ­वा­त् । त­तो न वि­रु­द्धो हे­तु­र् इ­ति चे­त् । अ­त्रो­च्य­ते­ — य­था­व­भा­स­तो क­ल्पा­त् प्र­त्य­क्षा­त् प्र­भ­व­न्न् अ­पि । त­त्पृ­ष्ठ­तो वि­क­ल्पः स्या­त् त­था­था­क्षा­च् च स स्फु­टः ॥ १­८ ॥ द­र्श­ना­द् अ­वि­क­ल्पा­द् वि­क­ल्पः प्र­जा­य­ते न पु­न­र् अ­र्था­द् इ­ति कु­तो वि­शे­षः । न चा­भि­ला­प­व­त्य् ए­व प्र­ती­तिः क­ल्प­ना जा­त्या­दि­म­त्प्र­ती­ते­र् अ­पि त­था­त्वा­वि­रो­धा­त् । सं­ति चा­र्थे­षु जा­त्या­द­यो पि ते­षु प्र­ति­भा­स­मा­ने­षु प्र­ति- २­५भा­से­र­न् । त­तो जा­त्या­द्या­त्म­का­र्थ­द­र्श­नं स­वि­क­ल्पं प्र­त्य­क्ष­सि­द्ध­म् इ­ति वि­रु­द्ध­म् ए­व सा­ध­न­म् ॥ न च जा­त्या­दि­रू­प­त्व­म् अ­र्थ­स्या­सि­द्ध­म् अं­ज­सा । नि­र्बा­ध­बो­ध­वि­ध्व­स्त­स­म­स्ता­रे­कि त­त्त्व­तः ॥ १­९ ॥ जा­त्या­दि­रू­प­त्वे हि भा­वा­नां नि­र्बा­धो बो­धः स­म­स्त­म् आ­रे­कि­तं हं­ती­ति किं न­श् चिं­त­या । नि­र्बा­ध­त्वं पु­न- र् जा­त्या­दि­बो­ध­स्या­न्य­त्र स­म­र्थि­तं प्र­ति­प­त्त­व्यं त­तो जा­त्या­द्या­त्म­क­स्वा­र्थ­व्य­व­सि­तिः क­ल्प­ना स्प­ष्टा प्र­त्य­क्षे व्य­व­ति­ष्ठ­ते ॥ ३­०सं­के­त­स्म­र­णो­पा­या दृ­ष्ट­सं­क­ल्प­ना­त्मि­का । नै­षा व्य­व­सि­तिः स्प­ष्टा त­तो यु­क्ता­क्ष­ज­न्म­नि ॥ २­० ॥ य­द् ए­व हि सं­के­त­स्म­र­णो­पा­यं दृ­ष्ट­सं­क­ल्प­ना­त्म­कं क­ल्प­नं त­द् ए­व पू­र्वा­प­र­प­रा­म­र्श­शू­न्ये चा­क्षु­षे स्प­र्श­ना­दि­के वा द­र्श­ने वि­रु­ध्य­ते । न चे­यं वि­श­दा­व­भा­सा­र्थ­व्य­व­सि­ति­स् त­था­, त­तो यु­क्ता सा प्र­त्य­क्षे कु­तः पु­न­र् इ­यं न सं­के­त­स्म­र­णो­पा­ये­त्य् उ­च्य­ते ॥ १­८­७स्व­तो हि व्य­व­सा­या­त्म­प्र­त्य­क्षं स­क­लं म­त­म् । अ­भि­धा­ना­द्य­पे­क्षा­या­म् अ­न्यो­न्या­श्र­य­णा­त् त­योः ॥ २­१ ॥ स­ति ह्य् अ­भि­धा­न­स्म­र­णा­दौ क्व­चि­द् व्य­व­सा­यः स­ति च व्य­व­सा­ये ह्य् अ­भि­धा­न­स्म­र­णा­दी­ति क­थ­म् अ­न्यो­न्या­श्र­य­णं न स्या­त् । स्वा­भि­धा­न­वि­शे­षा­पे­क्षा ए­वा­र्थ­नि­श्च­यै­र् व्य­व­सी­य­ते इ­ति ब्रु­व­न् ना­र्थ­म् अ­ध्य­व­स्यं­स् त­द­भि­धा­न­वि­शे­ष­स्य स्म­र­ति अ­न­नु­स्म­र­न् न यो­ज­य­ति अ­यो­ज­य­न् न व्य­व­स्य­ती­त्य् अ­क­ल्प­कं ज­ग­द­र्थ­ये­त् । स्व­व­च­न­वि­रु­द्धं चे­दं । ०­५किं च­ — स्वा­भि­धा­न­वि­शे­ष­स्य नि­श्च­यो य­द्य् अ­पे­क्ष­ते । स्वा­भि­ला­षां­त­रं नू­न­म् अ­न­व­स्था त­दा न कि­म् ॥ २­२ ॥ ग­त्वा सु­दू­र­म् अ­प्य् ए­व­म् अ­भि­धा­न­स्य नि­श्च­ये । स्वा­भि­ला­पा­न­पे­क्ष­स्य कि­मु ना­र्थ­स्य नि­श्च­यः ॥ २­३ ॥ अ­भि­धा­न­वि­शे­ष­श् चे­त् स्व­स्मि­न्न् अ­र्थे च नि­श्च­य­म् । कु­र्व­न् दृ­ष्टः स्व­श­क्त्यै­व लिं­गा­द्य­र्थे पि ता­दृ­शः ॥ २­४ ॥ शा­ब्द­स्य नि­श्च­यो र्थ­स्य श­ब्दा­पे­क्षो स्त्व् अ­बा­धि­तः । लिं­ग­ज­न्मा­क्ष­ज­न्मा च त­द­पे­क्षो भि­धी­य­ते ॥ २­५ ॥ १­०त­तः प्र­त्य­क्ष­म् आ­स्थे­यं मु­ख्यं वा दे­श­तो पि वा । स्या­न् नि­र्वि­क­ल्प­कं सि­द्धं यु­क्त्या स्या­त् स­वि­क­ल्प­कं ॥ २­६ ॥ स­र्व­था नि­र्वि­क­ल्प­त्वे स्वा­र्थ­व्य­व­सि­तिः कु­तः । स­र्व­था स­वि­क­ल्प­त्वे त­स्य स्या­च् छ­ब्द­क­ल्प­ना ॥ २­७ ॥ न के­व­लं जै­न­स्य क­थं­चि­त् स­वि­क­ल्प­कं प्र­त्य­क्षं । किं त­र्हि सौ­ग­त­स्या­पी­त्य् आ­ह­;­ — स­वि­त­र्क­वि­चा­रा हि पं­च वि­ज्ञा­न­धा­त­वः । नि­रू­प­णा­नु­स्म­र­ण­वि­क­ल्पे­ना­वि­क­ल्प­काः ॥ २­८ ॥ इ­त्य् ए­वं स्व­य­म् इ­ष्ट­त्वा­न् नै­कां­ते­ना­वि­क­ल्प­कं । प्र­त्य­क्षं यु­क्त­म् आ­स्था­तुं प­र­स्या­पि वि­रो­ध­तः ॥ २­९ ॥ १­५वि­धू­त­क­ल्प­ना­जा­लं यो­गि­प्र­त्य­क्ष­म् ए­व चे­त् । स­र्व­था ल­क्ष­णा­व्या­प्ति­दो­षः के­ना­स्य वा­र्य­ते ॥ ३­० ॥ लौ­कि­की क­ल्प­ना­पो­ढा य­तो ध्य­क्षं त­द् ए­व चे­त् । शा­स्त्री­या सा­स्ति त­त्रे­ति नै­कां­ते­ना­वि­क­ल्प­क­म् ॥ ३­१ ॥ त­द­पा­ये च बु­द्ध­स्य न स्या­द् ध­र्मो­प­दे­श­ना । कु­ट्या­दे­र् या न सा त­स्ये­त्य् ए­त­त्पू­र्वं वि­नि­श्चि­तं ॥ ३­२ ॥ त­तः स्या­त् क­ल्प­ना­स्व­भा­व­शू­न्य­भ्रां­तं प्र­त्य­क्ष­म् इ­ति न व्या­ह­तं । ये त्व् आ­हु­र् ने­द्रि­या­निं­द्रि­या­न­पे­क्षं प्र­त्य­क्षं त­स्य त­द­पे­क्षा­म् अं­त­रे­णा­सं­भ­वा­द् इ­ति ता­न् प्र­त्या­ह­;­ — २­०ये पि चा­त्म­म­नो क्षा­र्थ­स­न्नि­क­र्षो­द्भ­वं वि­दुः । प्र­त्य­क्षं ने­श्व­रा­ध्य­क्षं सं­ग्र­ह­स् तैः कृ­तो भ­वे­त् ॥ ३­३ ॥ ने­श्व­र­स्या­क्ष­ज­ज्ञा­नं स­र्वा­र्थ­वि­ष­य­त्व­तः । ना­क्षैः स­र्वा­र्थ­सं­बं­धः स­है­क­स्या­स्ति स­र्व­था ॥ ३­४ ॥ यो­ग­जा­ज् ज्ञा­य­ते य­त् तु ज्ञा­नं ध­र्म­वि­शे­ष­तः । न सं­नि­क­र्ष­जं त­स्मा­द् इ­ति न व्या­पि ल­क्ष­णं ॥ ३­५ ॥ न­नु च यो­ग­जा­द् ध­र्म­वि­शे­षा­त् स­र्वा­र्थै­र् अ­क्ष­स­न्नि­क­र्ष­स् त­तः स­र्वा­र्थ­ज्ञा­न­म् इ­त्य् अ­क्षा­र्थ­स­न्नि­क­र्ष­ज­म् ए­व त­त् । नै­त- त् सा­रं । त­त्रा­क्षा­र्थ­स­न्नि­क­र्ष­स्य वै­य­र्थ्या­त् । यो­ग­जो हि ध­र्म­वि­शे­षः स­र्वा­र्था­क्ष­स­न्नि­क­र्ष­म् उ­प­ज­न­य­ति न पु­नः २­५सा­क्षा­त् स­र्वा­र्थ­ज्ञा­न­म् इ­ति स्व­रु­चि­प्र­द­र्श­न­मा­त्रं­, वि­शे­ष­हे­त्व­भा­वा­द् इ­त्य् उ­क्त­प्र­त्य­य­म् ॥ सौ­त्रा­दि­वृ­त्ति­र् अ­ध्य­क्ष­म् इ­त्य् अ­प्य् ए­ते­न चिं­ति­तं । त­स्या वि­चा­र्य­मा­णा­या वि­रो­ध­श् च प्र­मा­ण­तः ॥ ३­६ ॥ इं­द्रि­या­ण्य् अ­र्थ­म् आ­लो­च­यं­ति त­दा­लो­चि­तं म­नः सं­क­ल्प­य­ति त­त्सं­क­ल्पि­त­म् अ­हं­का­रो भि­म­न्य­ते त­द­भि­म­तं बु­द्धि­र् अ­ध्य­व­स­ति त­द­ध्य­व­सि­तं पु­रु­ष­श् चे­त­य­त इ­ति श्रो­त्रा­दि­वृ­त्ति­र् हि न स­कृ­त्स­र्वा­र्थ­वि­ष­या य­त­स् त­त्प्र­त्य­क्ष­त्वे यो­गि­प्र­त्य­क्ष­सं­ग्र­हः स्या­त् । न च प्र­मा­ण­तो वि­चा­र्य­मा­णा श्रो­त्रा­दि­वृ­त्तिः सां­ख्या­नां यु­ज्य­ते । सा हि न ३­०ता­व­त् पु­रु­ष­प­रि­णा­मो न­भ्यु­प­ग­मा­त्­, ना­पि प्र­धा­न­स्या­नं­श­स्या­मू­र्त­स्य नि­त्य­स्य सा का­दा­चि­त्क­त्वा­त् । न ह्य् अ­का­दा- चि­त्क­स्या­न­पे­क्ष­स्य का­दा­चि­त्कः प­रि­णा­मो यु­क्तः सा­पे­क्ष­स्य तु कु­तः कौ­ट­स्थ्यं ना­मा­पे­क्ष­णा­र्थ­कृ­ता­ति­श­य- स्या­व­श्यं भा­वा­न् नि­र­ति­श­य­त्व­वि­रो­धा­त् कौ­ट­स्थ्या­नु­प­प­त्तेः ॥ पुं­सः स­त्सं­प्र­यो­गे य­द् इं­द्रि­या­णां प्र­जा­य­ते । त­द् ए­व वे­द­नं यु­क्तं प्र­त्य­क्ष­म् इ­ति के­च­न ॥ ३­७ ॥ ते न स­म­र्था नि­रा­क­र्तुं प्र­त्य­क्ष­म् अ­तीं­द्रि­यं प्र­त्य­क्ष­तो नु­मा­ना­दे­र् वा स­र्व­ज्ञ­त्व­प्र­सं­ग­तः । न ह्य् अ­स­र्व­ज्ञः स­र्वा­र्थ- १­८­८सा­क्षा­त्का­रि­ज्ञा­नं ना­स्ती­ति कु­त­श्चि­त् प्र­मा­णा­न् नि­श्चे­तुं स­म­र्थ इ­ति प्र­ति­पा­दि­त­प्रा­यं । न च त­द­भा­वा­न् नि­श्च­ये क­र­ण­ज­म् ए­व प्र­त्य­य­म् इ­ति नि­य­मः सि­द्ध्ये­त् ॥ त­त्स्वा­र्थ­व्य­व­सा­या­त्म­वि­धा प्र­त्य­क्ष­म् अं­ज­सा । ज्ञा­नं वि­श­द­म् अ­न्य­त् तु प­रो­क्ष­म् इ­ति सं­ग्र­हः ॥ ३­८ ॥ म­तिः स्मृ­तिः सं­ज्ञा चिं­ता­भि­नि­बो­ध इ­त्य् अ­न­र्थां­त­र­म् ॥ १­३ ॥ ०­५कि­म­र्थ­म् इ­द­म् उ­च्य­ते । म­ति­भे­दा­नां म­ति­ग्र­ह­णे­न ग्र­ह­णा­द् अ­न्य­था­ति­प्र­सं­गा­त् ॥ म­त्या­दि­ष्व् अ­व­बो­धे­षु स्मृ­त्या­दी­ना­म् अ­सं­ग्र­हः । इ­त्य् आ­शं­क्या­ह म­त्या­दि­सू­त्रं म­त्या­त्म­नां वि­दे ॥  ॥ म­ति­र् ए­व स्मृ­तिः सं­ज्ञा चिं­ता वा­भि­नि­बो­ध­क­म् । ना­र्थां­त­रं म­ति­ज्ञा­ना­वृ­ति­च्छे­द­प्र­सू­ति­तः ॥  ॥ य­थै­व वी­र्यां­त­रा­य म­ति­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् म­ति­र् अ­व­ग्र­हा­दि­रू­पा सू­ते त­था स्मृ­त्या­दि­र् अ­पि त­तो म­त्या- त्म­क­त्व­म् अ­स्य वे­दि­त­व्य­म् ॥ १­०इ­ति श­ब्दा­त् किं गृ­ह्य­ते इ­त्य् आ­ह­;­ — इ­ति श­ब्दा­त् प्र­का­रा­र्था­द् बु­द्धि­र् मे­धा च गृ­ह्य­ते । प्र­ज्ञा च प्र­ति­भा­भा­वः सं­भ­वो­प­मि­ती त­था ॥  ॥ न­नु च क­थं म­त्या­दी­ना­म् अ­न­र्थां­त­र­त्वं व्य­प­दे­श­ल­क्ष­ण­वि­ष­य­प्र­ति­भा­स­भे­दा­द् इ­ति चे­त्­ — क­थं­चि­द् व्य­प­दे­शा­दि­भे­दे प्य् ए­त­द­भि­न्न­ता । न वि­रो­ध­म् अ­धि­ष्ठा­तु­म् ई­ष्टे प्रा­ती­ति­क­त्व­तः ॥  ॥ न हि व्य­प­दे­शा­दि­भे­दे पि प्र­त्य­क्ष­व्य­क्ती­नां प्र­मा­णां­त­र­त्वं प­रे­षां­, ना­प्य् अ­नु­मा­ना­दि­व्य­क्ती­ना­म् अ­नु­मा­ना­दि­ता १­५स्वे­ष्ट­प्र­मा­ण­सं­ख्या नि­य­म­व्या­घा­ता­त् प्र­त्य­क्ष­ता­नु­मा­ना­दि­त्वे­न वा । व्य­प­दे­शा­दि­भे­दा­भा­वा­न् न दो­ष इ­ति चे­त् म­ति­ज्ञा­न­त्वे­न सा­मा­न्य­त­स् त­द­भा­वा­द् अ­वि­रो­धो स्तु । प्रा­ती­ति­की ह्य् ए­ते­षा­म् अ­भि­न्न­ता क­थं­चि­द् इ­ति न प्र­ति­क्षे- प­म् अ­र्ह­ति । कः क­स्य प्र­का­रः स्या­द् इ­त्य् उ­च्य­ते­;­ — बु­द्धि­र् म­तेः प्र­का­रः स्या­द् अ­र्थ­ग्र­ह­ण­श­क्ति­का । मे­धा स्मृ­तेः त­था श­ब्द­स्मृ­ति­श­क्ति­र् म­न­स्वि­ना­म् ॥  ॥ ऊ­हा­पो­हा­त्मि­का प्र­ज्ञा चिं­ता­याः प्र­ति­भो­प­मा । सा­दृ­श्यो­पा­धि­के भा­वे सा­दृ­श्ये त­द्वि­शे­ष­णे ॥  ॥ २­०प्र­व­र्त­मा­ना के­षां­चि­द् दृ­ष्टा सा­दृ­श्य­सं­वि­दः । सं­ज्ञा­याः सं­भ­वा­द्य् अ­स्तु लैं­गि­क­स्य त­था­ग­तेः ॥  ॥ म­ति­सा­मा­न्या­त्मि­का­पि बु­द्धि­र् इं­द्रि­या­निं­द्रि­य­नि­मि­त्ता स­न्नि­कृ­ष्टा­र्थ­ग्र­ह­ण­श­क्ति­का­व­ग्र­हा­दि­म­ति­वि­शे­ष­स्य प्र­का­रः । य­थो­क्त­श­ब्द­स्म­र­ण­श­क्ति­का तु मे­धा स्मृ­तेः । सा हि के­षां­चि­द् ए­व म­न­स्वि­नां जा­य­मा­ना वि­शि­ष्टा च स्म­र­ण­सा­मा­न्या­त् । ऊ­हा­पो­हा­त्मि­का प्र­ज्ञा चिं­ता­याः प्र­का­रः प्र­ति­भो­प­मा च सा­दृ­श्यो­पा­धि­के व­स्तु­नि के­षां­चि­द् व­स्तू­पा­धि­के वा सा­दृ­श्ये प्र­व­र्त­मा­ना सं­ज्ञा­याः सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­रू­पा­याः प्र­का­रः­, सं­भ­वा­र्था­प­त्त्य- २­५भा­वो­प­मा­स्तु लैं­गि­क­स्य प्र­का­र­स् त­था प्र­ती­तेः ॥ प्र­त्ये­क­म् इ­ति श­ब्द­स्य त­तः सं­ग­ति­र् इ­ष्य­ते । स­मा­प्तौ चे­ति श­ब्दो यं सू­त्रे स्मि­न् न वि­रु­ध्य­ते ॥  ॥ म­ति­र् इ­ति स्मृ­ति­र् इ­ति सं­ज्ञे­ति चिं­ते­त्य् अ­भि­नि­बो­ध इ­ति प्र­का­रो न त­द­र्थां­त­र­म् ए­व म­ति­ज्ञा­न­म् ए­क­म् इ­ति ज्ञे­यं । म­त्या­दि­भे­दं म­ति­ज्ञा­नं म­ति­प­रि­स­मा­प्तं त­द्भे­दा­ना­म् अ­न्ये­षा­म् अ­त्रै­वां­त­र्भा­वा­द् इ­ति व्या­ख्ये­यं ग­त्यं­त­रा­सं­भ­वा­त् त­था वि­रो­धा­भा­वा­च् च । स्मृ­ति­र् अ­प्र­मा­ण­म् ए­व सा क­थं प्र­मा­णे ṃ­त­र्भ­व­ती­ति चे­न् न­, त­द­प्र­मा­ण­त्वे स­र्व­शू­न्य­ता­प­त्तेः । ३­०त­था हि­ — स्मृ­तेः प्र­मा­ण­ता­पा­ये सं­ज्ञा­या न प्र­मा­ण­ता । त­द­प्र­मा­ण­ता­यां तु चिं­ता न व्य­व­ति­ष्ठ­ते ॥  ॥ त­द­प्र­ति­ष्ठि­तौ क्वा­त्र मा­नं ना­म प्र­व­र्त­ते । त­द­प्र­व­र्त­ने ध्य­क्ष­प्रा­मा­ण्यं ना­व­ति­ष्ठ­ते ॥ १­० ॥ त­तः प्र­मा­ण­शू­न्य­त्वा­त् प्र­मे­य­स्या­पि शू­न्य­ता । सा­पि मा­ना­द् वि­ना ने­ति कि­म् अ­प्य् अ­स्ती­ति सा­कु­ल­म् ॥ १­१ ॥ १­८­९त­स्मा­त् प्र­व­र्त­क­त्वे­न प्र­मा­ण­त्वे त्र क­स्य­चि­त् । स्मृ­त्या­दी­नां प्र­मा­ण­त्वं यु­क्त­म् उ­क्तं च कै­श्च­न ॥ १­२ ॥ अ­क्ष­ज्ञा­नै­र् अ­नु­स्मृ­त्य प्र­त्य­भि­ज्ञा­य चिं­त­ये­त् । आ­भि­मु­ख्ये­न त­द्भे­दा­न् वि­नि­श्चि­त्य प्र­व­र्त­ते ॥ १­३ ॥ अ­क्ष­ज्ञा­नै­र् वि­नि­श्चि­त्य प्र­व­र्त­त इ­ति य­था प्र­त्य­क्ष­स्य प्र­व­र्त­क­त्व­म् उ­क्तं त­था स्मृ­त्वा प्र­व­र्त­त इ­ति स्मृ­ते­र् अ­पि प्र­त्य­भि­ज्ञा­य प्र­व­र्त­त इ­ति सं­ज्ञा­या अ­पि चिं­त­य­त् त­त् प्र­व­र्त­त इ­ति त­र्क­स्या­पि आ­भि­मु­ख्ये­न त­द्भे­दा­न् ०­५वि­नि­श्चि­त्य प्र­व­र्त­त इ­त्य् अ­भि­नि­बो­ध­स्या­पि त­त­स् त­तः प्र­ति­प­त्तुः प्र­वृ­त्ते­र् य­था­भा­स­म् आ­कां­क्षा­नि­वृ­त्ति­घ­ट­ना­त् । त­त्र प्र­त्य­क्ष­म् ए­व प्र­व­र्त­कं प्र­मा­णं न पु­नः स्मृ­ति­र् इ­ति म­त­म् उ­पा­ल­भ­ते­;­ — अ­क्ष­ज्ञा­नै­र् वि­नि­श्चि­त्य स­र्व ए­व प्र­व­र्त­ते । इ­ति ब्रु­व­न् स्व­चि­त्ता­दौ प्र­व­र्त­त इ­ति स्मृ­तेः ॥ १­४ ॥ क­थ­म्­ — गृ­ही­त­ग्र­ह­णा­त् त­त्र न स्मृ­ते­श् चे­त् प्र­मा­ण­ता । धा­रा­वा­ह्य­क्ष­वि­ज्ञा­न­स्यै­वं ल­भ्ये­त के­न सा ॥ १­५ ॥ १­०वि­शि­ष्ट­स्यो­प­यो­ग­स्या­भा­वे सा­पि न चे­न् म­ता । त­द­भा­वे स्म­र­णे प्य् अ­क्ष­ज्ञा­न­व­न्मा­न­ता­स्तु नः ॥ १­६ ॥ स्मृ­त्या स्वा­र्थं प­रि­च्छि­द्य प्र­वृ­त्तौ न च बा­ध्य­ते । ये­न प्रे­क्षा­व­तां त­स्याः प्र­वृ­त्ति­र् वि­नि­वा­र्य­ते ॥ १­७ ॥ स्मृ­ति­मू­ला­भि­ला­षा­दे­र् व्य­व­हा­रः प्र­व­र्त­कः । न प्र­मा­णं य­था त­द्व­द­क्ष­धी­मू­लि­का स्मृ­तिः ॥ १­८ ॥ इ­त्य् आ­च­क्ष­णि­को ना­मा­नु­मा­मं­स्त पृ­थ­क्प्र­मा । प्र­त्य­क्षं त­द्धि त­न्मू­ल­म् इ­ति चा­र्वा­क­ता­ग­तिः ॥ १­९ ॥ यो पि प्र­त्य­क्ष­म् अ­नु­मा­नं च प्र­व­र्त­कं प्र­मा­ण­म् इ­ति म­न्य­मा­नः स्मृ­ति­मू­ल­स्या­भि­ला­षा­दे­र् इ­व व्य­व­हा­र­प्र­वृ­त्ते­र् हे­तोः १­५प्र­त्य­क्ष­मू­ल­स्म­र­ण­स्या­पि प्र­मा­ण­तां प्र­त्या­क्षी­त सो नु­मा­न­म् अ­पि प्र­त्य­क्षा­त् पृ­थ­क्प्र­मा­णं मा­मं­स्त त­स्य प्र­त्य­क्ष­मू­ल- त्वा­त् । न ह्य् अ­प्र­त्य­क्ष­पू­र्व­क­म् अ­नु­मा­न­म् अ­स्ति । अ­नु­मा­नां­त­र­पू­र्व­क­म् अ­स्ती­ति चे­न् न­, त­स्या­पि प्र­त्य­क्ष­पू­र्व­क­त्वा­त् । सु­दू­र­म् अ­पि ग­त्वा त­स्या­प्र­त्य­क्ष­पू­र्व­क­त्वे न­व­स्था­प्र­सं­गा­त् । त­त्पू­र्व­त्वे सि­द्धे प्र­त्य­क्ष­पू­र्व­क­म् अ­नु­मा­न­म् इ­ति न प्र­मा­णं स्या­त् । त­त­श् च बा­ध­क­त्व­प्रा­प्ति­र् अ­स्य ॥ स्वा­र्थ­प्र­का­श­क­त्वे­न प्र­मा­ण­म् अ­नु­मा य­दि । स्मृ­ति­र् अ­स्तु त­था ना­भि­ला­षा­दि­स् त­द­भा­व­तः ॥ २­० ॥ २­०स्वा­र्थ­प्र­का­श­क­त्वं प्र­व­र्त­क­त्वं न तु प्र­त्य­क्षा­र्थ­प्र­द­र्श­क­त्वं ना­प्य् अ­र्था­भि­मु­ख­ग­ति­हे­तु­त्वं त­च् चा­नु­मा­न­स्या­स्ती­ति प्र­मा­ण­त्वे स्म­र­ण­स्य त­द् अ­स्तु त­त ए­व ना­भि­ला­षा­दे­स् त­द­भा­वा­त् । न हि य­था स्म­र­णं स्वा­र्थ­स्म­र्त­व्य­स्यै­व प्र­का­श­कं त­था­भि­ला­षा­दि­स् त­स्य मो­हो­द­य­फ­ल­त्वा­त् ॥ स­मा­रो­प­व्य­व­च्छे­द­स् स­मः स्मृ­त्य­नु­मा­न­तः । स्वा­र्थे प्र­मा­ण­ता ते­न नै­क­त्रा­पि नि­वा­र्य­ते ॥ २­१ ॥ य­था चा­नु­मा­याः क्व­चि­त् प्र­वृ­त्त­स्य स­मा­रो­प­स्य व्य­व­च्छे­द­स् त­था स्मृ­ते­र् अ­पी­ति यु­क्त­म् उ­भ­योः प्र­मा­ण­त्व- २­५म् अ­न्य­था­प्र­मा­ण­त्वा­प­त्तेः । स्मृ­ति­र् अ­नु­मा­न­त्वे­न प्र­मा­ण­म् इ­ष्ट­म् ए­व ना­न्य­थे­ति चे­त् ॥ स्मृ­ति­र् न लैं­गि­कं लिं­ग­ज्ञा­ना­भा­वे पि भा­व­तः । सं­बं­ध­स्मृ­ति­व­न् न स्या­द् अ­न­व­स्था­न­म् अ­न्य­था ॥ २­२ ॥ प­रा­प­रा­नु­मा­ना­नां क­ल्प­न­स्य प्र­सं­ग­तः । वि­व­क्षि­ता­नु­मा­न­स्या­प्य् अ­नु­मा­नां­त­रा­ज् ज­नौ ॥ २­३ ॥ सं­बं­ध­स्मृ­ते­र् ह्य् अ­नु­मा­न­त्वे स्म­र्त­व्या­र्थे­न लिं­गे­न भा­व्यं त­स्य ते­न सं­बं­ध­स् त्व् अ­भ्यु­प­गं­त­व्य­स् त­स्य च स्म­र­णं प­रं त­स्या­प्य् अ­नु­मा­न­त्वे त­थे­ति प­रा­प­रा­नु­मा­ना­नां क­ल्प­ना­द् अ­न­व­स्था । न ह्य् अ­नु­मा­नां­त­रा­द् अ­नु­मा­न­स्य ज­न­ने क्व­चि­द् अ- ३­०व­स्था ना­म सा सं­बं­ध­स्मृ­ति­र् अ­प्र­मा­ण­म् ए­वे­ति चे­त् ॥ ना­प्र­मा­णा­त्म­नो स्मृ­त्या सं­बं­धः सि­द्ध­म् ऋ­च्छ­ति । प्र­मा­णा­न­र्थ­क­त्व­स्य प्र­सं­गा­त् स­र्व­व­स्तु­नि ॥ २­४ ॥ न ह्य् अ­प्र­मा­णा­त् प्र­मे­य­स्य सि­द्धौ प्र­मा­ण­म् अ­र्थ­व­न् ना­म । न चा­प्र­मा­णा­त् किं­चि­त् सि­द्ध्य­ति किं­चि­न् ने­त्य् अ­र्ध­ज­र­ती- न्या­यः श्रे­या­न् स­र्व­त्र त­द्वि­शे­षा­भा­वा­त् ॥ स्मृ­ति­स् त­द् इ­ति वि­ज्ञा­न­म् अ­र्था­ती­ते भ­वे­त् क­थ­म् । स्या­द् अ­र्थ­व­द् इ­ति स्वे­ष्टं या­ति बौ­द्ध­स्य ल­क्ष्य­ते ॥ २­५ ॥ १­९­०प्र­त्य­क्ष­म् अ­र्थ­व­न् न स्या­द् अ­ती­ते र्थे स­मु­द्भ­व­त् । त­स्य स्मृ­ति­व­द् ए­वं हि त­द्व­द् ए­व च लैं­गि­क­म् ॥ २­६ ॥ ना­र्था­ज् ज­न्मो­प­प­द्ये­त प्र­त्य­क्ष­स्य स्मृ­ते­र् इ­व । त­द्व­त् स ए­व त­द्भा­वा­द् अ­न्य­था न क्ष­ण­क्ष­यः ॥ २­७ ॥ अ­र्था­का­र­त्व­तो ध्य­क्षं य­द­र्थ­स्य प्र­बो­ध­कं । त­त ए­व स्मृ­तिः किं न स्वा­र्थ­स्य प्र­ति­बो­ध­का ॥ २­८ ॥ अ­स्प­ष्ट­त्वे­न चे­न् ना­नु­मा­ने प्य् ए­वं प्र­सं­ग­तः । प्रा­प्या­र्थे­ना­र्थ­व­त्ता चे­द् अ­नु­मा­ना­याः स्मृ­ते­र् न कि­म् ॥ २­९ ॥ ०­५त­तो न सौ­ग­तो ऽ­नु­मा­न­स्य प्र­मा­ण­ता­म् उ­प­यं­स् ता­म् अ­पा­क­र्तु­म् ई­शः स­र्व­था वि­शे­षा­भा­वा­त् ॥ म­न­सा ज­न्य­मा­न­त्वा­त् सं­स्का­र­स­ह­का­रि­णा । स­र्व­त्रा­र्था­न­पे­क्षे­ण स्मृ­ति­र् ना­र्थ­व­ती य­दि ॥ ३­० ॥ त­दा सं­स्का­र ए­व स्या­त् प्र­वृ­त्ति­स् त­न्नि­बं­ध­ना । त­त्रा­सं­भ­व­तो र्थे चे­द् व्य­क्त­म् ई­श्व­र­चे­ष्टि­त­म् ॥ ३­१ ॥ अ­न­र्थ­वि­ष­य­त्वे पि स्मृ­तेः प्र­व­र्त­मा­ना­र्थे प्र­व­र्त­ते सं­स्का­रे प्र­वृ­त्ते­र् अ­सं­भ­वा­द् इ­ति स्फु­टं रा­ज­चे­ष्टि­तं य­थे­ष्टं प्र­व­र्त­मा­ना­त् ॥ १­०प्र­त्य­क्षं मा­न­सं ज्ञा­नं स्मृ­ते­र् य­स्याः प्र­जा­य­ते । सा हि प्र­मा­ण­सा­म­ग्री­व­र्ति­नी स्या­त् प्र­व­र्ति­का ॥ ३­२ ॥ प्र­मा­ण­त्वा­द् य­था लिं­गि­लिं­ग­सं­बं­ध­सं­स्मृ­तिः । लिं­गि­ज्ञा­न­फ­ले­त्य् आ­ह सा­म­ग्री­मा­न­वा­दि­नः ॥ ३­३ ॥ त­द् अ­प्य् अ­सं­ग­तं लिं­गि­ज्ञा­न­स्यै­व प्र­सं­ग­तः । प्र­त्य­क्ष­त्व­क्ष­ते­र् लिं­ग­त­त्फ­ला­याः स्मृ­ते­र् इ­व ॥ ३­४ ॥ य­स्याः स्मृ­तेः प्र­त्य­क्षं मा­न­सं जा­य­ते सा त­द् ए­व प्र­मा­णं त­त्सा­म­ग्र्यं­त­र्भू­त­त्व­तः प्र­व­र्ति­का स्वा­र्थे य­था­नु- मा­न­फ­ला सं­बं­ध­स्मृ­ति­र् अ­नु­मा­न­म् ए­वे­ति । व­च­न­सं­बं­धं प्र­मा­ण­म् अ­नु­मा­न­सा­म­ग्र्यं­त­र्भू­त­म् अ­पी­ति चे­त्­ — १­५प्र­त्य­क्ष­व­त्स्मृ­तेः सा­क्षा­त्फ­ले स्वा­र्थ­वि­नि­श्च­ये । किं सा­ध­क­त­म­त्वे­न प्रा­मा­ण्यं नो­प­ग­म्य­ते ॥ ३­५ ॥ पा­रं­प­र्ये­ण हा­ना­दि­ज्ञा­नं च फ­ल­म् ई­क्ष्य­ते । त­स्या­स् त­द­नु­स्मृ­त्यं­त­र्या­था­र्थ्य­वृ­त्ति­तो र्थि­नः ॥ ३­६ ॥ त­तो न यो­गो पि स्मृ­ते­र् अ­प्र­मा­ण­त्वं स­म­र्थ­यि­तु­म् ई­शः प्र­त्य­क्षा­दि­प्र­मा­ण­त्वं वा­, य­थो­क्त­दो­षा­नु­षं­गा­त् ॥ प्र­त्य­भि­ज्ञा­य च स्वा­र्थं व­र्त­मा­नो य­तो र्थ­भा­क् । म­तं त­त्प्र­त्य­भि­ज्ञा­नं प्र­मा­णं प­र­म­न्य­था ॥ ३­७ ॥ त­द्वि­धै­क­त्व­सा­दृ­श्य­गो­च­र­त्वे­न नि­श्चि­तं । सं­की­र्ण­व्य­ति­की­र्ण­त्व­व्य­ति­रे­के­ण त­त्त्व­तः ॥ ३­८ ॥ २­०ते­न तु न पु­न­र् जा­त­म­द­नां­कु­र­गो­च­रं । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­नं प्र­मा­णं नै­क­ता­त्म­नि ॥ ३­९ ॥ ए­क­त्व­गो­च­रं न स्या­द् ए­क­त्वे मा­न­म् अं­ज­सा । सा­दृ­श्ये य­था त­स्मिं­स् ता­दृ­शे य­म् इ­ति ग्र­हः ॥ ४­० ॥ न ह्य् ए­वं सा­दृ­श्यै­क­त्व­प्र­त्य­भि­ज्ञा­न­योः सं­क­र­व्य­ति­क­र­व्य­ति­रे­को लौ­कि­क­प­री­क्ष­क­यो­र् अ­सि­द्धो ऽ­न्य­त्र वि­भ्र- मा­त् । त­तो यु­क्तं स्व­वि­ष­ये नि­य­मे­न प्र­व­र्त­क­योः प्र­मा­ण­त्वं प्र­त्य­क्षा­दि­व­त् ॥ त­द् इ­त्य् अ­ती­त­वि­ज्ञा­नं दृ­श्य­मा­ने­न नै­क­तां । वे­त्ति ने­द­म् इ­ति ज्ञा­न­म् अ­ती­ते­ने­ति के­च­न ॥ ४­१ ॥ २­५त­त्सि­द्ध­सा­ध­नं ज्ञा­न­द्वि­त­यं ह्य् ए­त­द् इ­ष्य­ते । मा­न­दृ­ष्टे र्थ­प­र्या­ये दृ­श्य­मा­ने च भे­द­तः ॥ ४­२ ॥ द्र­व्ये­ण त­द्ब­लो­द्भू­त­ज्ञा­न­म् ए­क­त्व­सा­ध­न­म् । दृ­ष्टे­क्ष्य­मा­ण­प­र्या­य­व्या­पि­न्य् अ­न्य­त् त­तो म­त­म् ॥ ४­३ ॥ न हि सां­प्र­ति­का­ती­त­प­र्या­य­यो­र् द­र्श­न­स्म­र­णे ए­व त­त्प्र­त्य­भि­ज्ञा­नं य­तो दो­षा­व­का­शः स्या­त् । किं त­र्हि­? त­द्व्या­पि­न्य् ए­क­त्र द्र­व्ये सं­क­ल­न­ज्ञा­नं । न­न्व् ए­वं त­द­ना­दि­प­र्या­य­व्या­पि द्र­व्य­वि­ष­यं प्र­स­ज्ये­त नि­या­म­का­भा­वा­द् इ­ति चे­न् न­, नि­या­म­क­स्य स­द्भा­वा­त् ॥ ३­०क्ष­यो­प­श­म­त­स् त­च् च नि­य­तं स्या­त् कु­त­श्च­न । अ­ना­दि­प­र्य­य­व्या­पि द्र­व्य­सं­वि­त्ति­तो स्ति नः ॥ ४­४ ॥ त­या या­व­त् स्व­ती­ते­षु प­र्या­ये­ष्व् अ­स्ति सं­स्मृ­तिः । के­न त­द्व्या­पि­नि द्र­व्ये प्र­त्य­भि­ज्ञा­स्य वा­र्य­ते ॥ ४­५ ॥ बा­ल­को हं य ए­वा­सं स ए­व च कु­मा­र­कः । यु­वा­नो म­ध्य­मो वृ­द्धो ऽ­धु­ना­स्मी­ति प्र­ती­ति­तः ॥ ४­६ ॥ स्मृ­तिः कि­न् ना­नु­भू­ते­षु स्व­यं भे­दे­ष्व् अ­शे­ष­तः । प्र­त्य­भि­ज्ञा­न­हे­तुः स्या­द् इ­ति चो­द्यं न यु­क्ति­म­त् ॥ ४­७ ॥ ता­दृ­क्ष­यो­ग्य­ता­हा­नेः त­द्भा­वे त्व् अ­स्ति सां­गि­नां । व्य­भि­चा­री हि त­न् ना­न्यो हे­तुः स­र्वः स­मी­क्ष्य­ते ॥ ४­८ ॥ १­९­१स्म­र­ण­स्य हि ना­नु­भ­व­न­मा­त्रं का­र­णं स­र्व­स्य स­र्व­त्र स्वा­नु­भू­ते र्थे स्म­र­ण­प्र­सं­गा­त् । ना­पि दृ­ष्ट­स­जा­ती­य- द­र्श­नं त­स्मि­न् स­त्य् अ­पि क­स्य­चि­त् त­द­नु­प­प­त्ते­र् वा­स­ना­प्र­बो­धः का­र­ण­म् इ­ति चे­त्­, कु­तः स्या­त् । दृ­ष्ट­स­जा­ती­य- द­र्श­ना­द् इ­ति चे­न् न­, त­द्भा­वे पि त­द­भा­वा­त् । ए­ते­ना­र्थ­त्वा­दि­स् त­द्धे­तुः प्र­त्या­ख्या­तः­, स­र्व­स्य दृ­ष्ट­स्य हे­तो­र् व्य- भि­चा­रा­त् । त­द­वि­द्या­वा­स­ना­प्र­हा­णं त­त्का­र­ण­म् इ­ति चे­त्­, सै­व यो­ग्य­ता स्म­र­णा­व­र­ण­क्ष­यो­श­म­ल­क्ष­णा त­स्यां ०­५च स­त्यां स­दु­प­यो­ग­वि­शे­षा वा­स­ना प्र­बो­ध इ­ति ना­म­मा­त्रं भि­द्य­ते । त­तो य­त्रा­र्थे नु­भ­वः प्र­वृ­त्त­स् त­त्र स्म­र­णा- व­र­ण­क्ष­यो­प­श­मे स­त्यं­त­रं­गे हे­तौ ब­हि­रं­गे च दृ­ष्ट­स­जा­ती­य­द­र्श­ना­दौ स्म­र­ण­स्यो­त्प­त्ति­र् न पु­न­स् त­द­भा­वे­ति- प्र­सं­गा­द् इ­ति ना­ना­दि­द्र­व्य­प­र्या­ये­षु स्व­य­म् अ­नु­भू­ते­ष्व् अ­पि क­स्य­चि­त् स्म­र­णं­, ना­पि प्र­त्य­भि­ज्ञा­नं त­न्नि­बं­ध­नं त­स्य य­था स्म­र­णं त­था प्र­त्य­भि­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मं च प्रा­दु­र्भा­वा­द् उ­प­प­न्नं त­द्वै­चि­त्र्यं यो­ग्य­ता­या­स् त­दा­व­र­ण­क्ष­यो­प­श­म- ल­क्ष­णा­या वै­चि­त्र्या­त् ॥ १­०कु­तः पु­न­र् वि­चि­त्रा यो­ग्य­ता स्या­द् इ­त्य् उ­च्य­ते­;­ — म­ला­वृ­त­म­णे­र् व्य­क्ति­र् य­था­ने­क­वि­धे­क्ष्य­ते । क­र्मा­वृ­ता­त्म­न­स् त­द्व­द्यो­ग्य­ता वि­वि­धा न कि­म् ॥ ४­९ ॥ स्वा­व­र­ण­वि­ग­म­स्य वै­चि­त्र्या­न् म­णे­र् इ­वा­त्म­नः स्व­रू­पा­भि­व्य­क्ति­वै­चि­त्र्यं न हि त­द्वि­रु­द्धं । त­द्वि­ग­म­स् तु स्व­का­र­ण­वि­शे­ष­वै­चि­त्र्या­द् उ­प­प­द्य­ते । त­द्वि­ग­म­का­र­णं पु­न­र् द्र­व्य­क्षे­त्र­का­ल­भ­व­भा­व­ल­क्ष­णं य­द् अ­न्व­य­व्य­ति­रे­क­स् त- त् सं­भा­व­ने­ति प­र्या­प्तं प्र­पं­चे­न । सा­दृ­श्यै­क­त्व­प्र­त्य­भि­ज्ञा­न­योः स­र्व­था नि­र­व­द्य­त्वा­त् ॥ १­५न­न्व् अ­स्त्व् ए­क­त्व­सा­दृ­श्य­प्र­ती­ति­र् ना­र्थ­गो­च­रा । सं­वा­दा­भा­व­तो व्यो­म­के­श­पा­श­प्र­ती­ति­व­त् ॥ ५­० ॥ सा­दृ­श्य­प्र­त्य­भि­ज्ञै­क­त्व­प्र­त्य­भि­ज्ञा च ना­स्मा­भि­र् अ­प­ह्नू­य­ते त­था प्र­ती­तेः­, के­व­लं सा­न­र्थ­वि­ष­या सं­वा­दा- भा­वा­द् आ­का­श­के­श­पा­श­प्र­ति­भा­स­न­व­द् इ­ति चे­त्­ — त­त्र यो ना­म सं­वा­दः प्र­मा­णां­त­र­सं­ग­मः । सो ध्य­क्षे पि न सं­भा­व्य इ­ति ते क्व प्र­मा­ण­ता ॥ ५­१ ॥ प्र­त्य­क्ष­वि­ष­ये ता­व­न् ना­नु­मा­न­स्य सं­ग­तिः । त­स्य स्व­ल­क्ष­णे वृ­त्त्य­भा­वा­द् आ­लं­ब­ना­त्म­नि ॥ ५­२ ॥ २­०त­त्रा­ध्य­क्षां­त­र­स्या­पि न वृ­त्तिः क्ष­ण­भं­गि­नि । त­थै­व सि­द्ध­सं­वा­द­स्या­न­व­स्था त­था न कि­म् ॥ ५­३ ॥ प्रा­प्य स्व­ल­क्ष­णे वृ­त्ति­र् य­था­ध्य­क्षा­नु­मा­न­योः । प्र­त्य­क्ष­स्य त­था किं न सं­ज्ञ­या सं­प्र­ती­य­ते ॥ ५­४ ॥ त­या­लं­बि­त­म् अ­न्य­च् चे­त् प्रा­प्त­म् अ­न्य­त्स्व­ल­क्ष­णं । प्र­त्य­क्षे­णा­नु­मा­ने­न किं त­द् ए­व भ­व­न्म­ते ॥ ५­५ ॥ गृ­ही­त­प्रा­प्त­यो­र् ए­वा­ध्या­रो­पा­च् चे­त् त­द् ए­व त­त् । स­मा­नं प्र­त्य­भि­ज्ञा­यां स­र्वे प­श्यं­तु स­द्धि­यः ॥ ५­६ ॥ प्र­त्य­भि­ज्ञा­न­मा­न­त्वे प्र­मा­णं ना­न्य­थे­त्य् अ­पि । त­त्र यु­क्ता­नु­मा­न­स्यो­त्था­ना­भा­व­प्र­सं­ग­तः ॥ ५­७ ॥ २­५त­त्र लिं­गे त­द् ए­वे­द­म् इ­ति ज्ञा­नं नि­बं­ध­न­म् । लैं­गि­क­स्या­नु­मा­नं चे­द् अ­न­व­स्था प्र­स­ज्य­ते ॥ ५­८ ॥ लिं­ग­प्र­त्य­व­म­र्शे­ण वि­ना ना­स्त्य् ए­व लैं­गि­क­म् । वि­भि­न्नः सो नु­मा­ना­च् चे­त् प्र­मा­णां­त­र­म् आ­ग­त­म् ॥ ५­९ ॥ न हि लिं­ग­प्र­त्य­व­ग­मो प्र­मा­णं त­तो व्या­प्ति­व्य­व­हा­र­का­ल­भा­व­लिं­ग­सा­दृ­श्या­व्य­व­स्थि­ति­प्र­सं­गा­त् । त­था चा­नु­मा­नो­द­या­सं­भ­व­स् त­त्सं­भ­वे ति­प्र­सं­गा­त् । अ­प्र­मा­णा­त् त­द­व्य­व­स्थि­तौ प्र­मा­णा­न­र्थ­क्य­प्र­सं­ग इ­त्य् उ­क्तं । त­तो नु- मा­नं प्र­त्य­भि­ज्ञा­नं । किं त­र्हि प्र­मा­णां­त­रं सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­दि­व­त् । न हि दृ­श्य­प्रा­प्य­यो­र् ए­क­त्वा­ध्या- ३­०रो­पे­ण प्र­मा­णां­त­र­सं­ग­म­ल­क्ष­णः सं­वा­दः सं­ज्ञा­या­म् अ­सि­द्धः­, प्र­त्य­क्षा­दा­व् अ­पि त­द­सि­द्धि­प्र­सं­गा­त् । ए­ते­ना­र्थ­क्रि­या- स्थि­ति­र् अ­वि­सं­वा­दा(­? )न् न प्र­त्य­भि­ज्ञा­प्र­मा­ण­म् इ­त्य् अ­पि प्र­त्यु­क्तं । त­त ए­व प्र­त्य­क्षा­दे­र् अ­प्र­मा­ण­त्व­प्र­सं­गा­त् । प्र­ति­प­त्तुः प­रि­तो­षा­त् सं­वा­द­स् त­त्र प्र­मा­ण­तां व्य­व­स्था­प­य­ती­ति चे­त्­, प्र­त्य­भि­ज्ञा­ने पि । न हि त­तः प्र­वृ­त्त­स्या­र्थ- क्रि­या­स्थि­तौ प­रि­तो­षो ना­स्ती­ति । य­दि पु­नः बा­ध­का­भा­वः सं­वा­द­स् त­द­भा­वा­न् न प्र­त्य­भि­ज्ञा प्र­मा­ण­म् इ­ति म­तं त­दा न सि­द्धो हे­तुः सं­वा­दा­भा­वा­द् इ­ति । त­था हि­ —१­९­२सं­वा­दो बा­ध­वै­धु­र्य­नि­श्च­य­श् चे­त् स वि­द्य­ते । स­र्व­त्र प्र­त्य­भि­ज्ञा­ने प्र­त्य­क्षा­दा­व् इ­वां­ज­सा ॥ ६­० ॥ प्र­त्य­क्षं बा­ध­कं ता­व­न् न सं­ज्ञा­न­स्य जा­तु­चि­त् । त­द्भि­न्न­गो­च­र­त्वे­न प­र­लो­क­म­ते­र् इ­व ॥ ६­१ ॥ य­त्र प्र­व­र्त­ते ज्ञा­नं स्व­यं त­त्रै­व सा­ध­क­म् । बा­ध­कं वा प­र­स्य स्या­न् ना­न्य­त्रा­ति­प्र­सं­ग­तः ॥ ६­२ ॥ अ­दृ­श्या­नु­प­ल­ब्धि­श् च बा­धि­का त­स्य न प्र­मा । दृ­श्या दृ­ष्टि­स् तु स­र्व­त्रा­सि­द्धा त­द्गो­च­रे स­दा ॥ ६­३ ॥ ०­५त­द् ए­वं न प्र­त्य­क्ष­स्व­भा­वा­नु­प­ल­ब्धि­र् वा बा­धि­का ॥ य­त् स­त् त­त् स­र्वं क्ष­णि­कं स­र्व­थै­व वि­ल­क्ष­णं । त­तो ऽ­न्य­त्र प्र­ती­घा­ता­त् स­त्त्व­स्या­र्थ­क्रि­या­क्ष­तेः ॥ ६­४ ॥ अ­र्थ­क्रि­या­क्ष­ति­स् त­त्र क्र­म­वृ­त्ति­वि­रो­ध­तः । त­द्वि­रो­ध­स् त­तो नं­शः स्या­न् ना­पे­क्षा­वि­घा­त­तः ॥ ६­५ ॥ इ­ती­यं व्या­प­का दृ­ष्टि­र् नि­त्य­त्वं हं­ति व­स्तु­नः । सा­दृ­श्यं च त­तः सं­ज्ञा बा­धि­के­त्य् अ­पि दु­र्घ­ट­म् ॥ ६­६ ॥ स­त्त्व­म् इ­द­म् अ­र्थ­क्रि­य­या व्या­प्तं सा च क्र­मा­क्र­मा­भ्यां तौ वा क्ष­णि­का­त् स­दृ­शा­च् च नि­व­र्त­मा­नौ स्व­व्या­प्या- १­०म् अ­र्थ­क्रि­यां नि­व­र्त­य­तः । सा नि­व­र्त­मा­ना स्व­व्या­प्यं स­त्त्वं नि­व­र्त­य­ती­ति व्या­प­का­नु­प­ल­ब्धि­र् नि­त्य­स्या­स­त्त्वं स­र्व­था सा­दृ­श्यं च सा­ध­यं­ती नि­त्य­त्व­सा­दृ­श्य­वि­ष­य­स्य प्र­त्य­भि­ज्ञा­न­स्य बा­धि­का­स्ती­ति के­चि­त् । त­द् ए­त­द् अ­पि दु­र्घ­ट­म् । कु­तः­ — क्ष­ण­प्र­ध्वं­सि­नः सं­तः स­र्व­थै­व वि­ल­क्ष­णाः । इ­ति व्या­प्ते­र् अ­सि­द्ध­त्वा­द् वि­प्र­कृ­ष्टा­र्थ­शं­कि­ना­म् ॥ ६­७ ॥ नि­त्या­नां वि­प्र­कृ­ष्टा­ना­म् अ­भा­वे भा­व­नि­श्च­या­त् । कु­त­श्चि­द् व्या­प्ति­सं­सि­द्धि­र् आ­श्र­ये­त य­दा त­दा ॥ ६­८ ॥ १­५ने­दं नै­रा­त्म­कं जी­व­च्छ­री­र­म् इ­ति सा­ध­ये­त् । प्रा­णा­दि­म­त्त्व­तो स्यै­वं व्य­ति­रे­क­प्र­सि­द्धि­तः ॥ ६­९ ॥ य­था वि­प्र­कृ­ष्टा­नां नि­त्या­द्य­र्था­ना­म् अ­भा­वे स­त्त्व­स्य हे­तोः स­द्बा­ध­नि­श्च­य­स् त­द्व्या­प्ति­सि­द्धि­नि­बं­ध­नं त­था वि­प्र­कृ­ष्ट­स्या­त्म­नः पा­षा­णा­दि­स्व­भा­वे प्रा­णा­दि­म­त्त्व­स्य हे­तो­र् अ­भा­व­नि­श्च­यो पि त­द्व्या­प्ति­सि­द्धे­र् नि­बं­ध­नं किं न भ­वे­त् ? य­तो व्य­ति­रे­क्य् अ­पि हे­तु­र् न स्या­त् । न च स­त्त्वा­द् अ­स्य वि­शे­षं प­श्या­मः स­र्व­था ग­म­क­त्वा­ग­म­क­त्व- यो­र् इ­ति प्रा­णा­दि­म­त्त्वा­दे­र् व्या­प्त­सि­द्धि­म् उ­प­य­तां स­त्त्वा­दे­र् अ­पि त­द­सि­द्धि­र् ब­ला­दा­द् आ­प­त­त्य् ए­व । त­तो न क्ष­णि­क­त्वं २­०स­र्व­था वि­ल­क्ष­ण­त्वं वा­र्था­नां सि­द्ध्य­ति वि­रु­द्ध­त्वा­च् च हे­तोः । त­था हि­ — क्ष­णि­के पि वि­रु­द्ध्ये­ते भा­वे­नं­शे क्र­मा­क्र­मौ । स्वा­र्थ­क्रि­या च स­त्त्वं च त­तो ने­कां­त­वृ­त्ति त­त् ॥ ७­० ॥ स­र्व­था क्ष­णि­के न क्र­मा­क्र­मौ प­र­मा­र्थ­तः सं­भ­व­त­स् त­द­सं­भ­वे ज्ञा­न­मा­त्र­म् अ­पि स्व­की­या­र्थ­क्रि­यां कु­तो व्य­व­ति­ष्ठ­ते ? य­तः स­त्त्वं त­तो वि­नि­व­र्त­मा­नं क­थं­चि­त् क्ष­णि­के ने­कां­ता­त्म­नि स्थि­ति­म् आ­सा­द्य त­द्वि­रु­द्धं न भ­वे­द् इ­त्य् उ­क्तो­त्त­र­प्रा­यं । त­था च किं कु­र्या­द् इ­त्य् आ­ह­;­ — २­५नि­हं­ति स­र्व­थै­कां­तं सा­ध­ये­त् प­रि­णा­मि­नं । भ­वे­त् त­त्र न भा­वे त­त्प्र­त्य­भि­ज्ञा क­थं­च­न ॥ ७­१ ॥ द्र­व्य­प­र्या­या­त्म­नि नि­त्या­त्म­के व­स्तु­नि जा­त्यं­त­र­प­रि­णा­मि­न्य् ए­व द्र­व्य­तः प्र­त्य­भि­ज्ञा स­दृ­श­प­रि­णा­म­तो सं­भ­व­ति स­र्व­था वि­रो­धा­भा­वा­न् न पु­न­र् नि­त्या­द्ये­कां­ते वि­रो­ध­सि­द्धेः । त­था हि­ — नि­त्यै­कां­ते न सा ता­व­त् पौ­र्वा­प­र्य­वि­यो­ग­तः । ना­शै­कां­ते पि चै­क­त्व­सा­दृ­श्या­घ­ट­ना­त् त­था ॥ ७­२ ॥ नि­त्या­नि­त्या­त्म­के त्व् अ­र्थे क­थं­चि­द् उ­प­ल­क्ष्य­ते । जा­त्यं­त­रे वि­रु­ध्ये­त प्र­त्य­भि­ज्ञा न स­र्व­था ॥ ७­३ ॥ ३­०त­तो न प्र­त्य­भि­ज्ञा­याः किं­चि­द् बा­ध­क­म् अ­स्ती­ति बा­धा­वि­र­ह­ल­क्ष­ण­स्य सं­वा­द­स्य सि­द्धे­र् अ­प्र­मा­ण­त्व­सा­ध­न­म् अ­यु­क्तं । न­नु चै­क­त्वे प्र­त्य­भि­ज्ञा त­त्सि­द्धौ प्र­मा­णं सं­वा­दा­त् त­त्प्र­मा­ण­त्व­सि­द्धौ त­त­स् त­द्वि­ष­य­स्यै­क­त्व­स्य सि­द्धि­र् इ­त्य् अ­न्यो­न्या- श्र­यः । प्र­त्य­भि­ज्ञां­त­रा­त् प्र­थ­म­प्र­त्य­भि­ज्ञा­वि­ष­य­स्य सा­ध­ने त­द्वि­ष­य­स्या­पि प्र­त्य­भि­ज्ञां­त­रा­त् सा­ध­न­म् इ­त्य् अ­न­व­स्था­न- म् इ­ति चे­न् न­, प्र­त्य­क्ष­स्या­पि नी­ला­दौ प्र­मा­ण­त्व­सा­ध­ने स­मा­न­त्वा­त् । इ­त­र­था हि­ — नी­ल­सं­वे­द­न­स्या­र्थे नी­ले सि­द्धे प्र­मा­ण­ता । त­त्र त­स्यां च सि­द्धा­यां नी­लो र्थ­स् ते­न सि­द्ध्य­ति ॥ ७­४ ॥ १­९­३इ­त्य् अ­न्यो­न्या­श्रि­तं ना­स्ति य­था­भ्या­स­ब­ला­त् क्व­चि­त् । स्व­तः प्रा­मा­ण्य­सं­सि­द्धे­र् अ­ध्य­स्वा­र्थ­सं­वि­दः ॥ ७­५ ॥ त­दे­क­त्व­स्य सं­सि­द्धौ प्र­त्य­भि­ज्ञा त­दा­श्र­या । प्र­मा­णं त­त्प्र­मा­ण­त्वे त­या व­स्त्वे­क­ता ग­तिः ॥ ७­६ ॥ इ­त्य­न्यो­न्या­श्रि­ति­र् न स्या­त् स्व­तः प्रा­मा­ण्य­सि­द्धि­तः । स्व­भ्या­सा­त् प्र­त्य­भि­ज्ञा­या­स् त­तो न्य­त्रा­नु­मा­न­तः ॥ ७­७ ॥ प्र­त्य­भि­ज्ञां­त­रा­द् आ­द्य­प्र­त्य­भि­ज्ञा­र्थ­सा­ध­ने । या­न् अ­व­स्था स­मा सा­पि प्र­त्य­क्षा­र्थ­प्र­सा­ध­ने ॥ ७­८ ॥ ०­५प्र­त्य­क्षां­त­र­तः सि­द्धा स्व­तः सा चे­न् नि­व­र्त­ते । प्र­त्य­भि­ज्ञां­त­रा­द् ए­त­त् त­था­भू­ता­न् नि­व­र्त­ता­म् ॥ ७­९ ॥ त­तो नै­क­त्वं प्र­त्य­भि­ज्ञा­नं सा­व­द्यं स­र्व­दो­ष­प­रि­हा­रा­त् ॥ सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­म् ए­ते­नै­व वि­चा­रि­त­म् । प्र­मा­णं स्वा­र्थ­सं­वा­दा­द् अ­प्र­मा­णं त­तो न्य­था ॥ ८­० ॥ न­न्व् इ­दं सा­दृ­श्यं प­दा­र्थे­भ्यो य­दि भि­न्नं त­दा कु­त­स् ते­षा­म् इ­ति प्र­दृ­श्य­ते । सं­बं­ध­त्वा­च् चे­त्­, कः पु­नः सा­दृ­श्य­त­द्व­ता­म् अ­र्थां­त­र­भू­ता­ना­म् अ­का­र्य­का­र­णा­त्म­नां सं­बं­धः ? स­म­वा­य इ­ति चे­त्­, कः पु­न­र् अ­सौ ? न ता­व- १­०त् प­दा­र्थां­त­र­म् अ­न­भ्यु­प­ग­मा­त् । अ­वि­भ्र­म­द्भा­व इ­ति चे­त् स­र्वा­त्म­नै­क­दे­शे­न वा प्र­ति­व्य­क्ति । स­र्वा­त्म­ना चे­त् सा- दृ­श्य­ब­हु­त्व­प्र­सं­गः । न चै­क­त्र सा­दृ­श्यं त­स्या­ने­क­स्व­भा­व­त्वा­त् । य­दि पु­न­र् ए­क­दे­शे­न सा­दृ­श्यं व्य­क्ति­षु स­म­वे­तं त­दा सा­व­य­व­त्वं स्या­त् । त­था च त­स्य सा­व­य­वैः सं­बं­ध­चिं­ता­यां स ए­व प­र्य­नु­यो­ग इ­त्य् अ­न­व­स्था । य­दि पु­न­र् अ­भि­न्नं सा­दृ­श्य­म् अ­र्थे­भ्यो ऽ­भ्यु­प­ग­म्य­ते त­दा­पि त­स्यै­क­त्वे त­द­भि­न्ना­ना­म् अ­र्था­ना­म् ए­क­त्वा­प­त्ति­र् ए­क­स्मा­द् अ- भि­न्ना­नां स­र्व­था ना­ना­त्व­वि­रो­धा­त् । प­दा­र्थ­ना­ना­त्व­व­द् वा त­स्य ना­ना­त्वे­भ्यो ऽ­न­र्थां­त­र­स्य स­र्व­थै­क­त्व­वि­रो­धा­त् । १­५त­था चो­भ­यो­र् अ­पि प­क्ष­योः सा­दृ­श्या­सं­भ­वः । सा­दृ­श्य­व­तां स­र्व­थै­क­त्वे त­त्र सा­दृ­श्या­न­व­स्था­ना­त् । सा­दृ­श्यं स­र्व­था ना­ना चे­त् सा­दृ­श्य­रू­प­ता­नु­प­प­त्तेः । सा­दृ­श्य­म् अ­र्थे­भ्यो भि­न्ना­भि­न्न­म् इ­ति यु­क्तं वि­रो­धा­द् उ­भ­य­दो­षा­नु­षं- गा­च् च । त­द­र्थे­भ्यो ये­ना­त्म­ना भि­न्नं ते­नै­वा­भि­न्नं वि­रु­ध्य­ते । प­रे­ण भि­न्नं त­द­न्ये­ना­भि­न्न­म् इ­त्य् अ­व­धा­र­णा­त् त- दु­भ­य­दो­ष­प्र­स­क्तिः । सं­श­य­वै­य­धि­क­र­ण्या­द­यो पि दो­षा­स् त­त्र दु­र्नि­वा­रा ए­वे­ति सा­दृ­श्य­स्य वि­चा­रा­स­ह­त्वा­त् क­ल्प­ना­रो­पि­त­त्व­म् ए­व त­द्वि­ष­यं च प्र­त्य­भि­ज्ञा­नं स्वा­र्थे सं­वा­द­शू­न्यं न प्र­मा­णं ना­मा­ति­प्र­सं­गा­त् । क­ल्प­ना- २­०रो­पि­ता­द् ए­व स्वा­र्थ­सं­वा­दा­त् प्र­मा­ण­त्वे म­नो­रा­ज्या­दि­वि­क­ल्प­क­ला­प­स्य प्र­मा­ण­त्वा­नु­षं­गा­त् ता­दृ­क्सं­वा­द­स्य स­द्भा­वा­द् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — भे­दा­भे­द­वि­क­ल्पा­भ्यां सा­दृ­श्यं ये­न दू­ष्य­ते । वै­सा­दृ­श्यं कु­त­स् त­स्य प­दा­र्था­नां प्र­सि­ध्य­तु ॥ ८­१ ॥ वि­स­दृ­शा­नां भा­वो हि वै­सा­दृ­श्यं त­च् च प­दा­र्थे­भ्यो भि­न्न­म् अ­भि­न्नं भि­न्ना­भि­न्नं वा स्या­द् अ­तो ऽ­न्य­ग­त्य­भा­वा­त् । स­र्व­था सा­दृ­श्य­प­क्ष­भा­वी दो­षो दु­र्नि­वा­र इ­ति कु­त­स् त­त्सि­द्धिः । सा­दृ­श्य­व­द्वै­स­दृ­श­म् अ­पि न प­र­मा­र्थ­म् अ­र्थ­क्रि­या- २­५शू­न्य­त्वा­त् स्व­ल­क्ष­ण­स्यै­व स­त्त्व­स्य प­र­मा­र्थ­त्वा­त् । त­स्या­र्थ­क्रि­या­स­म­र्थ­त्वा­द् इ­ति चे­त्­, न वै­स­दृ­श­सा­दृ­श्य­त्य­क्तं किं­चि­त् स्व­ल­क्ष­णं प्र­मा­ण­सि­द्ध­म् अ­स्ती­ह य­था व्यो­म­कु­शे­श­यं । प्र­त्य­क्ष­सं­वि­दि प्र­ति­भा­नं स्प­ष्टं स्व­ल­क्ष­ण­म् इ­ति चे­त्­ — स­मा­ना­का­र­ता स्प­ष्टा प्र­त्य­क्षं प्र­ति­भा­स­ते । व­र्त­मा­ने­षु भा­वे­षु य­था भि­न्न­स्व­भा­व­ता ॥ ८­२ ॥ इ­दा­नीं­त­न­त­या प्र­ति­भा­स­मा­ना हि भा­वा­स् ते­षु य­था प­र­स्प­रं भि­न्न­रू­पं प्र­त्य­क्षे स्प­ष्ट­म् अ­व­भा­स­ते त­था ३­०स­मा­न­म् अ­पी­ति स­दृ­शे­त­रा­त्म­कं स्व­ल­क्ष­ण­सि­द्ध­म् अ­न्य­था व्यो­मा­र­विं­द­व­त् त­स्या­न­व­भा­स­ना­त् । स्प­ष्टा­व­भा­सि­त्वं स­मा­न­स्य रू­प­स्य भ्रां­त­म् इ­ति चे­त्­, भि­न्न­स्य क­थ­म् अ­भ्रां­तं । बा­ध­का­भा­वा­द् इ­ति चे­त्­, सा­मा­न्य­स्प­ष्टा­व­भा­सि­त्वे किं बा­ध­क­म् अ­स्ति ? न ता­व­त् प्र­त्य­क्षं स्व­ल­क्ष­णा­नि प­श्या­मी­ति प्र­य­त­मा­न­स­स्या­पि स्थू­ल­स्थि­रा­का­र­स्य सा­ध­न­स्य स्फु­टं द­र्श­ना­त् । त­द् उ­क्तं । "­य­स्य स्व­ल­क्ष­णा­न्य् ए­कं स्थू­ल­म् अ­क्ष­णि­कं स्फु­ट­म् । य­द् वा प­श्य­ति वै­श­द्यं त­द्वि­द्धि स­दृ­श­स्मृ­तेः ॥ " इ­ति । ना­प्य् अ­नु­मा­नं लिं­गा­भा­वा­त् । स्व­स्व­भा­व­स्थि­त­लिं­गा­द् उ­त्प­न्नं भि­न्न­स्व­ल­क्ष­णा­नु­मा­न- १­९­४सा­दृ­श्य­ज्ञा­न­वै­श­द्य­स्य बा­ध­क­ज्ञा­न­म् इ­ति चे­न् न­, त­स्या­वि­रु­द्ध­त्वा­त् । त­था हि­–­स­दृ­शे­त­र­प­रि­णा­मा­त्म­काः स­र्वे भा­वाः स्व­भा­व­व्य­व­स्थि­ते­र् अ­न्य­था­नु­प­प­त्तेः । स्व­स्व­भा­वो हि भा­वा­ना­म् अ­बा­धि­त­प्र­ती­ति­वि­ष­यः स­मा­ने­त­र­प­रि­णा- मा­त्म­क­त्वं त­स्य व्य­व­स्थि­ति­र् उ­प­ल­ब्धि­स् त­स्यै­व सा­धि­का न पु­न­र् अ­न्य­त्र भि­न्न­स्य स्व­ल­क्ष­ण­स्य जा­तु­चि­द­नु­प­ल­भ्य- मा­न­स्य हे­त्व­सि­द्धि­प्र­सं­गा­त् । ते­न हे­त­व­स् त­त्र प्र­त्यु­क्ताः । ते हि य­थो­प­ल­भ्यं­ते त­था तै­र् उ­र­री­क्रि­यं­ते अ­न्य­था ०­५वा ? प्र­थ­म­प­क्षे वि­रु­द्धाः सा­ध्य­वि­प­री­त­स्य सा­ध­ना­त् त­स्यै­व स­त्त्वा­दि­स्व­भा­वे­नो­प­ल­भ्यं­ते । य­दि पु­नः प­रा­भि­त- स्व­ल­क्ष­ण­स्व­भा­वाः स­त्त्वा­द­यो म­ता­स् त­दा ते­षा­म् अ­सि­द्धि­र् ए­व । न च स्व­य­म् अ­सि­द्धा­स् ते सा­ध्य­सा­ध­ना­या­लं न त्व् अ­यं दो­षः स­र्व­हे­तु­षु स्या­त् । त­था हि­–­धू­मो ऽ­न­ग्नि­ज­न्य­रू­पो वा हे­तु­र् अ­ग्नि­ज­न्य­त्वे सा­ध्ये ऽ­न्य­था­रू­पो वा ? प्र­थ­म­प­क्षे वि­रु­द्ध­स् त­स्या­न­ग्नि­ज­न्य­त्व­सा­ध­ना­त् । सो ग्नि­ज­न्य­रू­प­स् तु न सि­द्ध इ­ति कु­तः सा­ध्य­सा­ध­नः । य­दि पु­न­र् वि­वा­दा­प­न्न­वि­शे­ष­णा­पे­क्षो धू­मः कं­ठा­दि­वि­का­र­का­रि­त्वा­दि­प्र­सि­द्ध­स्व­भा­वो हे­तु­र् इ­ति म­तं त­दा स­त्त्वा- १­०द­यो पि त­था हे­त­वो न वि­रु­द्धा ना­प्य् अ­सि­द्धा इ­ति चे­न् नै­त­त्सा­रं­, स­त्त्वा­दि­हे­तू­नां वि­वा­दा­प­न्न­वि­शे­ष­णा­पे­क्ष­स्य प्र­सि­द्ध­स्व­भा­व­स्या­सं­भ­वा­त् । अ­र्थ­क्रि­या­का­रि­त्वं प्र­सि­द्धः स्व­भा­व­स् ते­षा­म् इ­ति चे­त् न­, त­स्या­पि हे­तु­त्वा­त् त­त्प्र­त्य­क्ष­तो ति­क्र­मा­त् त­द्दो­षा­नु­षं­ग­स्य भा­वा­त् त­द­व­स्थ­त्वा­त् । स­त्त्वा­दि­सा­मा­न्य­स्य सा­ध्ये­त­र­स्व­भा­व­स्य स­त्त्वा- द् इ­ति चे­न् न­, अ­ने­कां­त­त्व­प्र­सं­गा­त् सा­ध्ये­त­र­यो­स् त­स्य भा­वा­त् । न च प­रे­षां स­त्त्वा­दि­सा­मा­न्यं प्र­सि­द्धं स्व­ल­क्ष­णै­कां­तो­प­ग­म­वि­रो­धा­त् । क­ल्पि­तं सि­द्ध­म् इ­ति चे­त् व्या­ह­त­म् इ­दं सि­द्धं प­र­मा­र्थ­स­द् अ­भि­धी­य­ते त­त् क­थं १­५क­ल्पि­त­म् अ­प­र­मा­र्थ­स­द् इ­ति न व्या­ह­न्य­ते । न च क­ल्पि­त­स्य हे­तु­त्वं अ­र्थो ह्य् अ­र्थं ग­म­य­ती­ति व­च­ना­त् । न च प्र­ती­य­ते स्व­ल­क्ष­णा­त्म­को र्थो य­स्य हे­तु­त्वं ध­र्मः क­ल्प­ते य­स् तु प्र­ती­य­ते ना­सा­व­र्थो ऽ­भि­म­त इ­ति । किं च त­ल्लिं­ग­म् आ­श्रि­त्य क्ष­णि­क­प­र­मा­णु­स्व­ल­क्ष­णा­नु­मा­नं प्र­व­र्ते­त य­त् सा­दृ­श्य­ज्ञा­न­वै­श­द्य­प्र­ति­भा­स­स्य बा­ध­कं स्या­त् । त­तो वि­ध्व­स्त­बा­धं वै­सा­दृ­श्य­ज्ञा­न­व­त् सा­दृ­श्य­वै­श­द्य­म् इ­ति । प­र­मा­र्थ­स­त्सा­दृ­श्यं प्र­त्य­भि­ज्ञा­न­स्य वि­ष­य- भा­व­म् अ­नु­भ­व­त्य् ए­क­त्व­व­त् ॥ २­०त­द­वि­द्या­ब­ला­द् इ­ष्टा क­ल्प­नै­क­त्व­भा­सि­नी । सा­दृ­श्य­भा­सि­नी चे­ति वा­ग­वि­द्यो­द­या­द् ध्रु­व­म् ॥ ८­३ ॥ त­द् ए­वं नि­र्बा­ध­बो­धा­धि­रू­ढे प्र­सि­द्धे प्य् ए­क­त्वे सा­दृ­श्ये च भा­वा­नां क­ल्प­नै­वे­य­म् ए­क­त्व­सा­दृ­श्या­व­भा­सि­नी दु­रं­ता­ना­द्य­वि­द्यो­प­ज­नि­ता लो­क­स्ये­ति ब्रु­वा­णः प­र­म­द­र्श­न­मो­हो­द­य­म् ए­वा­त्म­नो ध्रु­व­म् अ­व­बो­ध­य­ति­, स­ह­क्र­मा­दि- प­र्या­य­व्या­पि­नो द्र­व्य­स्यै­क­त्वे­न सु­प्र­ती­त­त्वा­त् । सा­दृ­श्य­स्य च प­र्या­य­सा­मा­न्य­स्य प्र­ति­द्र­व्य­व्य­क्ति­व्य­व­स्थि­त­स्य स­मा­ना इ­ति प्र­त्य­य­वि­ष­य­स्यो­प­चा­रा­द् ए­क­त्व­व्य­व­हा­र­भा­जः स­क­ल­दो­षा­सं­स्पृ­ष्ट­स्य सु­स्प­ष्ट­त्वा­त् । त­त­स् त­द्वि­ष­य- २­५प्र­त्य­भि­ज्ञा­न­सि­द्धि­र् अ­न­व­द्यै­व ॥ सं­बं­धं व्या­प्ति­तो र्था­नां वि­नि­श्चि­त्य प्र­व­र्त­ते । ये­न त­र्कः स सं­वा­दा­त् प्र­मा­णं त­त्र ग­म्य­ते ॥ ८­४ ॥ ये­न हि प्र­त्य­ये­न प्र­ति­प­त्ता सा­ध्य­सा­ध­ना­र्था­नां व्या­प्त्या सं­बं­धं नि­श्चि­त्या­नु­मा­ना­य प्र­व­र्त­ते स त­र्कः सं­बं­धे सं­वा­दा­त् प्र­मा­ण­म् इ­ति म­न्या­म­हे । कु­तः पु­न­र् अ­यं सं­बं­धो व­स्तु स­त् सि­द्धो य­त­स् त­र्क­स्य त­त्र सं­वा­दा­त् प्र­मा­ण­त्वं क­ल्पि­तो हि सं­बं­ध­स् त­स्य वि­चा­रा­स­ह­त्वा­द् इ­त्य् अ­त्रो­च्य­ते­ — ३­०सं­बं­धो व­स्तु स­न्न­र्थ­क्रि­या­का­रि­त्व­यो­ग­तः । स्वे­ष्टा­र्थ­त­त्त्व­व­त् त­त्र चिं­ता स्या­द् अ­र्थ­भा­सि­नी ॥ ८­५ ॥ का पु­नः सं­बं­ध­स्या­र्थ­क्रि­या ना­म ॥ ये­यं सं­बं­धि­ता­र्था­नां सं­बं­ध­व­श­व­र्ति­नी । सै­वे­ष्टा­र्थ­क्रि­या त­ज्ज्ञैः सं­बं­ध­स्य स्व­धी­र् अ­पि ॥ ८­६ ॥ स­ति सं­बं­धे र्था­नां सं­बं­धि­ता भ­व­ति ना­स­ती­ति त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नी या प्र­ती­ता सै­वा­र्थ­क्रि­या त­स्य त­द्वि­द्भि­र् अ­भि­म­ता य­था नी­ला­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नी क्व­चि­न् नी­ल­ता नी­ल­स्या­र्थ­क्रि­या त­स्या­स् त­त्सा­ध्य- १­९­५त्वा­त् । सं­बं­ध­ज्ञा­नं च सं­बं­ध­स्या­र्थ­क्रि­या नी­ल­स्य नी­ल­ज्ञा­न­व­त् । त­द् उ­क्तं । म­त्या ता­व­द् इ­य­म् अ­र्थ­क्रि­या य­द् उ­त स्व­वि­ष­य­वि­ज्ञा­नो­त्पा­द­नं ना­मे­ति ॥ वि­शि­ष्टा­र्था­न् प­रि­त्य­ज्य ना­न्या सं­बं­धि­ता­स्ति चे­त् । त­द­भा­वे कु­तो र्था­नां प्र­ति­ति­ष्ठे­द् वि­शि­ष्ट­ता ॥ ८­७ ॥ स्व­का­र­ण­व­शा­द् ए­षा ते­षां चे­त् सै­व सं­म­ता । सं­बं­धि­ते­ति भि­द्ये­त ना­म ना­र्थः क­थं­च­न ॥ ८­८ ॥ ०­५न हि सं­बं­धा­भा­वे र्थाः प­र­स्प­रं सं­ब­द्धा इ­ति वि­शि­ष्ट­ता ते­षां प्र­ति­ति­ष्ठ­त्य् अ­ति­प्र­सं­गा­त् । स्व­का­र­ण­व­शा­त् के­षां­चि­द् ए­व सं­बं­ध­प्र­त्य­य­हे­तु­ता­स­मा­न­प्र­त्य­य­हे­तु­ता­व­द् इ­ति चे­त् सै­व सं­बं­धि­ता त­द्व­द् इ­ति ना­म­मा­त्रं भि­द्य­ते न पु­न­र् अ­र्थः प्र­सा­धि­त­श् च सं­बं­धः प­र­मा­र्थि­को ऽ­र्था­नां प्र­पं­च­तः प्रा­क् सं­बं­धि­ता­स्य मा­न­व्य­व­स्थि­ति­हे­तु­र् इ­त्य् अ­लं वि­वा- दे­न नि­र्बा­धं सं­बं­धि­ता­याः स्व­बु­द्धेः स्वा­र्थ­क्रि­या­याः सं­बं­ध­स्य व्य­व­स्था­ना­त् । पा­व­क­स्य दा­हा­द्य­र्थ­क्रि­या­व­त् सं­वे­द­न­स्य स्व­रू­प­प्र­ति­भा­स­न­व­द् वा त­स्या वा­स­ना­मा­त्र­नि­मि­त्त­त्वे तु स­र्वा­र्थ­क्रि­या स­र्व­स्य वा­स­ना­मा­त्र­हे­तु­का १­०स्या­द् इ­ति न किं­चि­त् प­र­मा­र्थ­तो र्थ­क्रि­या­का­री­ति कु­तो व­स्तु­त्व­व्य­व­स्था प­रि­तो­ष­हे­तोः पा­र­मा­र्थि­क­त्वे प्य् उ­क्तं स्व­प्नो­प­ल­ब्ध­स्य त­त्त्व­प्र­सं­गा­त् इ­ति न हि त­त्र प­रि­तो­षः क­स्य­चि­न् ना­स्ती­ति स­र्व­स्य स­र्व­दा स­र्व­त्र ना­स्त्य् ए- वे­ति चे­त् जा­ग्र­द्द­शा­र्थ­क्रि­या­या­स् त­र्हि सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् प­र­मा­र्थ­स­त्त्व­म् इ­त्य् आ­या­तं । त­था चा­र्था­नां सं­बं­धि­ता­र्थ­क्रि­या­सं­बं­ध­स्य क­थं प­र­मा­र्थ­स­ती­ति न सि­द्ध्ये­त् । न हि त­त्र क­स्य­चि­त् क­दा­चि­द् बा­ध­क­प्र­त्य­य उ­च्य­ते ये­न सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वं न भ­वे­त् । स­र्व­था सं­बं­धा­भा­व­वा­दि­न­स् त­त्रा­स्ति बा­ध­क­प्र­त्य­य इ­ति १­५चे­त्­, स­र्व­था शू­न्य­वा­दि­न­स् त­त्त्वो­प­प्ल­व­वा­दि­नो ब्र­ह्म­वा­दि­नो वा जा­ग्र­दु­प­ल­ब्धा­र्थ­क्रि­या­यां किं न बा­ध­क- प्र­त्य­यः । स ते­षा­म् अ­वि­द्या­ब­ला­द् इ­ति चे­त् सं­बं­धि­ता­या­म् अ­पि त­त ए­व प­रे­षां बा­ध­क­प्र­त्य­यो न प्र­मा­ण­ब­ला­द् इ­ति नि­र्वि­वा­द­म् ए­त­त् य­तः सै­व त­र्का­त् सं­बं­धं प्र­ती­त्य व­र्त­मा­नो र्था­नां सं­बं­धि­ता­म् आ­बा­ध­म् अ­नु­भ­व­ति ॥ त­त्त­र्क­स्या­वि­सं­वा­दो नु­मा सं­वा­द­ना­द् अ­पि । वि­सं­वा­दे हि त­र्क­स्य जा­तु त­न् नो­प­प­द्य­ते ॥ ८­९ ॥ न हि त­र्क­स्या­नु­मा­न­नि­बं­ध­ने सं­बं­धे सं­वा­दा­भा­वे नु­मा­न­स्य सं­वा­दः सं­भ­वि­नि­श्चि­तः सं­वा­द­स् त­र्क­स्य २­०ना­स्ति वि­प्र­कृ­ष्टा­र्थ­वि­ष­य­त्वा­द् इ­ति चे­त्­ — त­र्क­सं­वा­द­सं­दे­हे निः­शं­का­नु­मि­तिः क्व ते । त­द­भा­वे न चा­ध्य­क्षं त­तो ने­ष्ट­व्य­व­स्थि­तिः ॥ ९­० ॥ त­स्मा­त् प्र­मा­ण­म् इ­च्छ­द्भि­र् अ­नु­मे­यं स्व­सं­ब­ला­त् । चिं­ता चे­ति वि­वा­दे­न प­र्या­प्तं ब­हु­ना­त्र नः ॥ ९­१ ॥ स­र्वे­ण वा­दि­ना त­तः स्वे­ष्ट­सि­द्धिः प्र­क­र्त­व्या अ­न्य­था प्र­ला­प­मा­त्र­प्र­सं­गा­त् । सा च प्र­मा­ण­सि­द्धि­म् अ­न्वा- क­र्ष­ति त­द­भा­वे त­द­नु­प­प­त्तेः । त­त्र प्र­त्य­क्षं प्र­मा­ण­व­श्य­म् अ­भ्यु­प­ग­च्छ­ता­नु­मा­न­म् उ­र­री­क­र्त­व्य­म् अ­न्य­था त­स्य २­५सा­म­स्त्ये­ना­प्र­मा­ण­व्य­व­च्छे­दे­न प्र­मा­ण­सि­द्ध्य­यो­गा­त् । निः­सं­दे­ह­म् अ­नु­मा­नं छे­द­त्स­ता सा­ध्य­सा­ध­न­सं­बं­ध­ग्रा­हि प्र­मा­ण­म् अ­सं­दि­ग्ध­म् ए­षि­त­व्य­म् इ­ति त­द् ए­व च त­र्कः त­त­स् त­स्य च सं­वा­दो निः­सं­दे­ह ए­व सि­द्धो ऽ­न्य­था प्र­ला­प- मा­त्र­म् अ­हे­यो­पा­दे­य­म् अ­श्ली­ल­वि­जृं­भि­त­म् आ­या­ती­ति प­र्या­प्त­म् अ­त्र ब­हु­भि­र् वि­वा­दै­र् ऊ­ह­सं­वा­द­सि­द्धे­र् उ­ल्लं­ध­ना­र्ह­त्वा­त् ॥ गृ­ही­त­ग्र­ह­णा­त् त­र्को ऽ­प्र­मा­ण­म् इ­ति चे­न् न वै । त­स्या­पू­र्वा­र्थ­वे­दि­त्वा­द् उ­प­यो­ग­वि­शे­ष­तः ॥ ९­२ ॥ प्र­त्य­क्षा­नु­प­लं­भा­भ्यां सं­बं­धो दे­श­तो ग­तः । सा­ध्य­सा­ध­न­यो­स् त­र्का­त् सा­म­स्त्ये­ने­ति चिं­ति­त­म् ॥ ९­३ ॥ ३­०प्र­मां­त­रा­गृ­ही­ता­र्थ­प्र­का­शि­त्वं प्र­पं­च­तः । प्रा­मा­ण्यं च गृ­ही­ता­र्थ­ग्रा­हि­त्वे पि क­थं­च­न ॥ ९­४ ॥ किं च । लिं­ग­ज्ञा­ना­द् वि­ना ना­स्ति लिं­गि­ज्ञा­न­म् इ­ती­ष्य­ति । य­था त­स्य त­दा­य­त्त­वृ­त्ति­ता न त­द­र्थि­ता ॥ ९­५ ॥ प्र­त्य­क्षा­नु­प­लं­भा­दे­र् वि­ना­नु­द्भू­ति­त­स् त­था । त­र्क­स्य त­ज्ज्ञ­ता जा­तु न त­द्गो­च­र­तः स्मृ­ता ॥ ९­६ ॥ न हि य­द् य­द् आ­त्म­ला­भ­का­र­णं त­त् त­स्य वि­ष­य ए­व लिं­ग­ज्ञा­न­स्य लिं­गि­ज्ञा­न­वि­ष­य­त्व­प्र­सं­गा­त् प्र­त्य­क्ष­स्य च १­९­६च­क्षु­रा­दि­गो­च­र­ता­प­त्तेः । स्वा­का­रा­र्प­ण­क्ष­म­का­र­णं वि­ष­य इ­ति चे­त् क­थ­म् इ­दा­नीं प्र­त्य­क्षा­नु­प­लं­भ­यो­स् त­र्का­त्म- ला­भ­नि­मि­त्त­यो­र् वि­ष­यं स्वा­का­र­म् अ­न­र्प­य­त­मू­हा­य सा­क्षा­त्का­र­ण­भा­वं चा­नु­भ­व­तं त­र्क­वि­ष­य­म् आ­च­क्ष­ती­त ? त­था- च­क्षा­णो वा क­थ­म् अ­नु­मा­न­नि­बं­ध­न­स्य लिं­ग­ज्ञा­न­स्य वि­ष­य­म् अ­नु­मा­न­गो­च­र­त­या प्र­त्य­क्षं प्रा­च­क्षी­त ? न चे­द् वि- क्षि­प्तः । त­तो न प्र­त्य­क्षा­नु­प­लं­भा­र्थ­ग्रा­ही त­र्कः । स­र्व­था क­थं­चि­त् त­द­र्थ­ग्रा­हि­त्वं तु त­स्य ना­प्र­मा­ण­तां ०­५वि­रु­ण­द्धि प्र­त्य­क्षा­नु­मा­न­व­द् इ­त्य् उ­क्तं ॥ स­मा­रो­प­व्य­व­च्छे­दा­त् स्वा­र्थे त­र्क­स्य मा­न­ता । लैं­गि­क­ज्ञा­न­व­न् नै­व वि­रो­ध­म् अ­नु­धा­व­ति ॥ ९­७ ॥ प्र­वृ­त्त­श् च स­मा­रो­पः सा­ध्य­सा­ध­न­योः क्व­चि­त् । सं­बं­धे त­र्क­तो मा­तु­र् व्य­व­च्छे­द्ये­त क­स्य­चि­त् ॥ ९­८ ॥ सं­वा­द­को प्र­सि­द्धा­र्थ­सा­ध­न­स् त­द्व्य­व­स्थि­तः । स­मा­रो­प­छि­द् ऊ­हो त्र मा­नं म­ति­नि­बं­ध­नः ॥ ९­९ ॥ प्र­मा­ण­मू­हः सं­वा­द­क­त्वा­द् अ­प्र­सि­द्धा­र्थ­सा­ध­न­त्वा­त् स­मा­रो­प­व्य­व­च्छे­दि­त्वा­त् प्र­मा­ण­भू­त­म­ति­ज्ञा­न­नि­बं­ध­न­त्वा­द् अ- १­०नु­मा­ना­दि­व­द् इ­ति सू­क्तं बु­द्ध्या­म­हे । न­नू­हो म­तिः स्व­यं न पु­न­र् म­ति­नि­बं­ध­न इ­ति चे­न् न­, म­ति­वि­शे­ष­स्य त­स्य पू­र्व­म­ति­वि­शे­ष­नि­बं­ध­न­त्वा­वि­रो­धा­त् सा­ध­न­स्या­सि­द्ध­त्वा­यो­गा­त् । न च त­न्नि­बं­ध­न­त्वं प्र­मा­ण­त्वे­न व्या­प्त­म् अ­नु­मा­ने­न स्व­यं प्र­ति­प­न्नं लिं­ग­ज्ञा­नं म­ति­वि­शे­ष­पू­र्व­क­त्व­स्य प्र­मा­ण­त्व­व्या­प्त­स्य त­त्र प्र­ती­ते­र् व्य­भि­चा­रा- भा­वा­त् । श्रु­ते­न व्य­भि­चा­र इ­ति चे­न् न­, त­स्य प्र­मा­ण­त्व­व्य­व­स्था­प­ना­त् । त­द­व्य­भि­चा­रि­णो म­ति­नि­बं­ध­न- त्वा­त् सं­वा­द­क­त्वा­द् ए­वो­हः प्र­मा­णं व्य­व­ति­ष्ठ­त ए­व ॥ १­५न­नू­ह­स्या­पि सं­बं­धे स्वा­र्थे ना­ध्य­क्ष­तो ग­तिः । सा­ध्य­सा­ध­न­सं­बं­धे य­था ना­प्य् अ­नु­मा­न­तः ॥ १­०­० ॥ त­स्यो­हां­त­र­तः सि­द्धौ क्वा­न­व­स्था­नि­वा­र­णं । त­त्सं­बं­ध­स्य चा­सि­द्धौ नो­हः स्या­द् इ­ति के­च­न ॥ १­०­१ ॥ न­नू­ह­स्या­पि स्वा­र्थै­र् ऊ­ह्यैः सं­बं­धो भ्यु­प­गं­त­व्य­स् त­स्य च सा­ध्य­सा­ध­न­स्ये­व ना­ध्य­क्षा­द् ग­ति­स् ता­व­तो व्या­पा­रा­त् क­र्तु­म­श­क्तेः स­न्नि­हि­ता­र्थ­ग्रा­हि­त्वा­च् च स­वि­क­ल्प­स्या­पि प्र­त्य­क्ष­स्य । ना­प्य् अ­नु­मा­न­तो ऽ­न­व­स्था­प्र­सं­गा­त् त­स्या­पि ह्य् अ­नु­मा­न­स्य प्र­वृ­त्ति­र् लिं­ग­लिं­गि­सं­बं­ध­नि­श्च­या­त् स चो­हा­त् त­स्या­पि प्र­वृ­त्तिः स्वा­र्थ­सं­बं­ध­नि­श्चा­या­त् सो प्य् अ­नु­मा­नां- २­०त­रा­द् इ­ति त­स्यो­हां­त­रा­त् सि­द्धौ क्वे­य­म् अ­न­व­स्था­नि­वृ­त्तिः । य­दि पु­न­र् अ­य­म् ऊ­हः स्वा­र्थ­सं­बं­ध­सि­द्धि­म् अ­न­पे­क्ष­मा­णः स्व­वि­ष­ये प्र­व­र्त­ते त­दा­नु­मा­न­स्या­पि त­था प्र­वृ­त्ति­र् अ­स्त्व् इ­ति व्य­र्थ­मू­ह­प­रि­क­ल्प­न­म् इ­ति क­श्चि­त् ॥ त­न् न प्र­त्य­क्ष­व­त् त­स्य यो­ग्य­ता­ब­ल­तः स्थि­तेः । स्वा­र्थ­प्र­का­श­क­त्व­स्य क्वा­न्य­था­ध्य­क्ष­नि­ष्ठि­तिः ॥ १­०­२ ॥ यो­ग्य­ता­ब­ला­द् ऊ­ह­स्य स्वा­र्थ­प्र­का­श­क­त्वं व्य­व­ति­ष्ठ­त ए­व प­त्य­क्ष­व­त् । न हि प्र­त्य­क्षं स्व­वि­ष­य­सं­बं­ध­ग्र­ह­णा- पे­क्ष­म् अ­न­व­स्था­प्र­सं­गा­त् । त­था हि­ — २­५ग्रा­ह्य­ग्रा­ह­क­भा­वो वा सं­बं­धो न्यो पि क­श्च­न । स्वा­र्थे न गृ­ह्य­ते के­न प्र­त्य­क्ष­स्ये­ति चिं­त्य­ता­म् ॥ १­०­३ ॥ प्र­त्य­क्ष­स्या­पि स्वा­र्थे सं­बं­धो ग्रा­ह्य­ग्रा­ह­क­भा­वः का­र्य­का­र­ण­भा­वो वा­भ्यु­प­गं­त­व्य ए­वा­न्य­था त­तः स्वा­र्थ- प्र­ति­प­त्ति­नि­य­मा­यो­गा­द् अ­ति­प्र­सं­गा­त् । स च य­दि गृ­ही­त ए­वा­ध्य­क्ष­प्र­वृ­त्ति­नि­मि­त्तं त­दा के­न गृ­ह्य­त इ­ति चिं­त्यं स्वे­न प्र­त्य­क्षां­त­रे­णा­नु­मा­ने­न वा ॥ स त­च् चे­त् ता­दृ­शा­का­रा प्र­ती­तिः स्वा­त्म­नि­ष्ठि­ता । ना­सौ घ­टो य­म् इ­त्य् ए­व­म् आ­का­रा­याः प्र­ती­ति­तः ॥ १­०­४ ॥ ३­०प्र­त्य­क्षां­त­र­त­श् चे­न् ना­प्य् अ­न­व­स्था­नु­षं­ग­तः । त­त्सं­बं­ध­स्य चा­न्ये­न प्र­त्य­क्षे­ण वि­नि­श्च­या­त् ॥ १­०­५ ॥ ना­नु­मा­ने­न त­स्या­पि प्र­त्य­क्षा­य­त्त­ता स्थि­तेः । अ­न­व­स्था­प्र­सं­ग­स्य त­द­व­स्थ­त्व­त­स्त­रा­म् ॥ १­०­६ ॥ स्व­सं­वे­द­न­तः सि­द्धे स्वा­र्थ­सं­वे­द­न­स्य चे­त् । सं­बं­धो क्ष­धि­यः स्वा­र्थे सि­द्धे क­श्चि­द् अ­तीं­द्रि­यः ॥ १­०­७ ॥ क्ष­यो­प­श­म­सं­ज्ञे­यं यो­ग्य­ता­त्र स­मा­न­ता । सै­व त­र्क­स्य सं­बं­ध­ज्ञा­न­सं­वि­त्ति­तः स्व­तः ॥ १­०­८ ॥ न प्र­त्य­क्षं स्वा­र्थे सं­बं­ध­ग्र­ह­णा­पे­क्षं प्र­व­र्त­ते क्व­चि­द् अ­क­स्मा­त् त­त्प्र­वृ­त्ति­द­र्श­ना­त् । किं त­र्हि । त­स्य स्व­सं­वे­द- १­९­७ना­दि­व­त् स्वा­र्थ­ग्र­ह­ण­सि­द्धिः स्व­तो तीं­द्रि­यः क­श्चि­त् सं­बं­धः । स्वा­र्था­नु­मा­नः सि­द्ध्ये­द् इ­ति चे­त् सै­व यो­ग्य­ता स्वा­व­र­ण­क्ष­यो­प­श­मा­ख्या प्र­त्य­क्ष­स्या­र्थ­प्र­का­श­न­हे­तु­र् इ­ह स­मा­या­ता । त­र्क­स्या­पि स्व­यं व्या­प्ति­ग्र­ह­णा­नु­भ­वा­त् त- ज्ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­रू­पा यो­ग्य­ता­नु­मी­य­मा­ना सि­द्ध्य­तु प्र­त्य­क्ष­व­द­न­व­स्था­प­रि­हा­र­स्या­न्य­था क­र्तु­म् अ­श­क्तेः । न­नु च य­था त­र्क­स्य स्व­वि­ष­य­सं­बं­ध­ग्र­ह­ण­म् अ­न­पे­क्ष­मा­ण­स्य प्र­वृ­त्ति­स् त­था­नु­मा­न­स्या­पि स­र्व­त्र ज्ञा­ने स्वा­व­र­ण- ०­५क्ष­यो­प­श­म­स्य स्वा­र्थ­प्र­का­श­न­हे­तु­र् अ­वि­शे­षा­त् । त­तो न­र्थ­क­म् ए­व त­त्सं­बं­ध­ग्र­ह­णा­य त­र्क­प­रि­क­ल्प­न­म् इ­ति चे­त्­, स­त्य­म् अ­नु­मा­न­स्या­पि स्व­यो­ग्य­ता ग्र­ह­ण­नि­र­पे­क्ष­क­म् अ­नु­मे­या­र्थ­प्र­का­श­नं न पु­न­र् उ­त्प­त्ति­लिं­ग­लिं­गि­सं­बं­ध­ग्र­ह­ण­नि­र- पे­क्षा­स्त्य् अ­गृ­ही­त­त­त्सं­बं­ध­स्य प्र­ति­प­त्तुः क्व­चि­त् क­दा­चि­द् अ­नु­त्प­त्ति­नि­श्च­या­त् । नै­वं प्र­त्य­क्ष­स्यो­त्प­त्ति­र् अ­पि क­र­णा­र्थ- सं­बं­ध­ग्र­ह­णा­पे­क्षा स्व­य­म् अ­गृ­ही­त­त­त्सं­बं­ध­स्या­पि पु­न­स् त­दु­त्प­त्ति­द­र्श­ना­त् । त­द्व­दू­ह­स्या­प्य् अ­तीं­द्रि­या­त्मा­र्थ­सं­बं­ध­ग्र­ह­ण- नि­र­पे­क्ष­स्यो­त्प­त्ति­द­र्श­ना­न् नो­त्प­त्ता­व् अ­पि सं­बं­ध­ग्र­ह­णा­पे­क्ष­त्व­म् इ­ति यु­क्तं त­र्कः ॥ १­०प्र­मा­ण­वि­ष­य­स्या­यं सा­ध­को न पु­नः स्व­यं । प्र­मा­णं त­र्क इ­त्य् ए­त­त् क­स्य­चि­द् व्या­ह­तं म­त­म् ॥ १­०­९ ॥ प्र­मा­ण­वि­ष­ये शु­द्धिः क­थं ना­मा­प्र­मा­ण­तः । प्र­मे­यां­त­र­तो मि­थ्या­ज्ञा­ना­च् चै­त­त्प्र­सं­ग­तः ॥ १­१­० ॥ य­था सं­श­यि­ता­र्थे­षु प्र­मा­णा­नां प्र­व­र्त­नं । नि­र्ण­या­य त­था लो­के त­र्कि­ते­ष्व् इ­ति चे­न् म­त­म् ॥ १­१­१ ॥ सं­श­यः सा­ध­कः प्रा­प्तः प्र­मा­णा­र्थ­स्य ते त­था । ना­प्र­मा­ण­त्व­त­स् त­र्कः प्र­मा­ण­म् अ­नु­म­न्य­ता­म् ॥ १­१­२ ॥ स चे­त् सं­श­य­जा­ती­यः सं­श­या­त् पृ­थ­गा­स्थि­तः । क­थं प­दा­र्थ­सं­ख्या­नं ना­न्य­था­स्त्व् इ­ति त्व् अ­श्नु­ते ॥ १­१­३ ॥ १­५त­स्मा­त् प्र­मा­ण­क­र्त­व्य­का­रि­णो वे­दि­ता­त्म­नः । स­त्त­र्क­स्या­प्र­मा­ण­त्व­म् अ­वि­त­र्क्य प्र­च­क्ष्य­ते ॥ १­१­४ ॥ प्र­मा­णं त­र्कः प्र­मा­ण­क­र्त­व्य­का­रि­त्वा­त् प्र­त्य­क्षा­दि­व­त् प्र­त्य­य­सा­ध­नं प्र­मा­ण­क­र्त­व्यं त­त्का­री च त­र्कः प्र­सि­द्ध इ­ति ना­सि­द्धो हे­तुः । ना­प्य् अ­नै­कां­ति­को ऽ­प्र­मा­णे वि­प­क्षे वृ­त्त्य­भा­वा­त् । न हि प्र­मे­यां­त­रं सं­श­या­दि वा प्र­मा­ण­वि­ष­य­स्य सा­ध­नं वि­रो­धा­त् । त­त­स् त­र्क­स्थ­प्र­मा­ण­वि­ष­य­सा­ध­क­त्व­म् इ­च्छ­ता प्र­मा­ण­त्व­म् उ­प­गं­त­व्य­म् । किं च­ — २­०स­म्य­क् त­र्कः प्र­मा­णं स्या­त् त­था­नु­ग्रा­ह­क­त्व­तः । प्र­मा­ण­स्य य­था­ध्य­क्ष­म् अ­नु­मा­ना­दि चा­श्नु­ते ॥ १­१­५ ॥ अ­नु­ग्रा­ह­क­ता व्या­प्ता प्र­मा­ण­त्वे­न ल­क्ष्य­ते । प्र­त्य­क्षा­दौ त­था­भा­से ना­ग­मा­नु­ग्र­ह­क्ष­तेः ॥ १­१­६ ॥ य­स्मि­न्न् अ­र्थं प्र­वृ­त्तं हि प्र­मा­णं किं­चि­द् आ­दि­तः । त­त्र प्र­वृ­त्ति­र­न्य­स्य या­नु­ग्रा­ह­क­ता­त्र सा ॥ १­१­७ ॥ पू­र्व­नि­र्णी­त­दा­र्ढ्य­स्य वि­धा­ना­द् अ­भि­धी­य­ते । उ­त्त­रे­ण तु त­द्यु­क्त­म् अ­प्र­मा­णे­न जा­तु­चि­त् ॥ १­१­८ ॥ स्व­यं प्र­मा­णा­ना­म् अ­नु­ग्रा­ह­कं त­र्क­म् इ­च्छ­न् ना­प्र­मा­णं प्र­ति­प­त्तुं स­म­र्थो वि­रो­धा­त् । प्र­मा­ण­सा­म­ग्र्यं­त­र्भू­तः २­५क­श्चि­त् त­र्कः प्र­मा­ण­म् इ­ष्ट ए­वे­ति चे­न् न­, त­स्य स्व­यं प्र­मा­ण­त्वो­प­प­त्तेः । त­था हि­–­प्र­मा­णं त­र्कः सा­क्षा­त्प­रं­प­र­या च स्वा­र्थ­नि­श्च­य­ने फ­ले सा­ध­क­त­म­त्वा­त् प्र­त्य­क्ष­व­त् स्व­वि­ष­य­भू­त­स्य सा­ध्य­सा­ध­न­सं­बं­धा­ज्ञा­न­नि­वृ­त्ति­रू­पे सा­क्षा- त्स्वा­र्थ­नि­श्च­य­ने फ­ले सा­ध­क­त­म­स् त­र्कः प­रं­प­र­या तु स्वा­र्था­नु­मा­ने हा­नो­पा­दा­नो­पे­क्षा­ज्ञा­ने वा प्र­सि­द्ध ए­वे­त्य् उ­प- सं­ह्रि­य­ते ॥ त­त­स् त­र्कः प्र­मा­णं नः स्या­त् सा­ध­क­त­म­त्व­तः । स्वा­र्थ­नि­श्च­य­ने सा­क्षा­द् अ­सा­क्षा­च् चा­न्य­मा­न­व­त् ॥ १­१­९ ॥ ३­०सा­ध­ना­त् सा­ध्य­वि­ज्ञा­न­म् अ­नु­मा­नं वि­दु­र् बु­धाः । प्र­धा­न­गु­ण­भा­वे­न वि­धा­न­प्र­ति­षे­ध­योः ॥ १­२­० ॥ अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं त­त्र सा­ध­नं । सा­ध्यं श­क्य­म् अ­भि­प्रे­त­म् अ­प्र­सि­द्ध­म् उ­दा­हृ­त­म् ॥ १­२­१ ॥ त­त्सा­ध्या­भि­मु­खो बो­धो नि­य­तः सा­ध­ने तु यः । कृ­तो निं­द्रि­य­यु­क्ते­ना­भि­नि­बो­धः स ल­क्षि­तः ॥ १­२­२ ॥ सा­ध्या­भा­वा­सं­भ­व­नि­य­म­ल­क्ष­णा­त् सा­ध­ना­द् ए­व श­क्या­भि­प्रे­ता­प्र­सि­द्ध­त्व­ल­क्ष­ण­स्य सा­ध्य­स्यै­व य­द् वि­ज्ञा­नं त­द् अ­नु- मा­न­म् आ­चा­र्या वि­दुः य­थो­क्त­हे­तु­वि­ष­य­द्वा­र­क­वि­शे­ष­ण­यो­र् अ­न्य­त­र­स्या­नु­मा­न­त्वा­प्र­ती­तेः । स ए­व वा­भि­नि- १­९­८बो­ध इ­ति ल­क्षि­तः । सा­ध्यं प्र­त्य­भि­मु­ख­स्य नि­य­मि­त­स्य च सा­ध­ने­ना­निं­द्रि­य­यु­क्ते­ना­भि­बो­ध­स्या­भि­नि­बो­ध- त्वा­त् । न­नु म­ति­ज्ञा­न­सा­मा­न्य­म् अ­भि­नि­बो­धः प्रो­क्तो न पु­नः स्वा­र्था­नु­मा­नं त­द्वि­शे­ष इ­ति चे­न् न­, प्र­क­र­ण- वि­शे­षा­च् छ­ब्दां­त­र­सं­नि­धा­ना­दे­र् वा सा­मा­न्य­श­ब्द­स्य वि­शे­षे प्र­वृ­त्ति­द­र्श­ना­त् गो­श­ब्द­व­त् । ते­न य­दा कृ­त­ष­ट्त्रिं- श­त्त्रि­श­त­भे­द­म् आ­भि­नि­बो­धि­क­म् उ­च्य­ते त­दा­भि­नि­बो­ध­सा­मा­न्यं वि­ज्ञा­य­ते­, य­दा त्व् अ­व­ग्र­हा­दि­म­ति­वि­शे­षा­न- ०­५भि­धा­य त­तः पृ­थ­ग् अ­भि­नि­बो­ध इ­त्य् उ­च्य­ते त­दा स्वा­र्था­नु­मा­न­म् इ­ति इं­द्रि­या­निं­द्रि­या­भ्यां नि­य­मि­त­स्या­स­र्व- प­र्या­य­द्र­व्यं प्र­त्य­भि­मु­ख­स्य बो­ध­स्या­स्या­भि­नि­बो­धि­क­व्य­प­दे­शा­द् अ­भि­नि­बो­ध ए­वा­भि­नि­बो­धि­क­म् इ­ति स्वा­र्थे­क­स्य ठ­णो वि­धा­ना­त् । न च त­द­निं­द्रि­ये­ण लिं­गा­पे­क्षे­णं नि­य­मि­तं सा­ध्या­र्था­भि­मु­खं बो­ध­न­म् आ­भि­नि­बो­धि­क­म् इ­ति वि­रु­ध्य­ते­, त­ल्ल­क्ष­ण­वा­क्ये वा­क्यां­त­रो­प­प्ल­वा­त् । न तु नै­क­ल­क्ष­णा­ल् लिं­गा­ल् लिं­गि­नि ज्ञा­न­म् अ­नु­मा­नं य­द् अ­भि­नि- बो­ध­श­ब्दे­नो­च्य­ते । किं त­र्हि । त्रि­रू­पा­ल् लिं­गा­द् अ­नु­मे­ये ज्ञा­न­म् अ­नु­मा­न­म् इ­ति प­र­म­त­म् उ­प­द­र्श­य­न्न् आ­ह­;­ — १­०नि­श्चि­तं प­क्ष­ध­र्म­त्वं वि­प­क्षे स­त्त्व­म् ए­व च । स­प­क्ष ए­व ज­न्म­त्वं त­त्त्र­यं हे­तु­ल­क्ष­ण­म् ॥ १­२­३ ॥ के­चि­द् आ­हु­र् न त­द्यु­क्तं हे­त्वा­भा­से पि सं­भ­वा­त् । अ­सा­धा­र­ण­ता­पा­या­ल् ल­क्ष­ण­त्व­वि­रो­ध­तः ॥ १­२­४ ॥ अ­सा­धा­र­णो हि स्व­भा­वो भा­व­ल­क्ष­ण­म् अ­व्य­भि­चा­रा­द् अ­ग्ने­र् औ­ष्ण्य­व­त् । न च त्रै­रू­प्य­स्या­सा­धा­र­ण­ता त­द्धे­तौ त­दा­भा­से पि त­स्य स­मु­द्भ­वा­त् । त­तो न त­द्धे­तु­ल­क्ष­णं यु­क्तं पं­च­रू­प­त्वा­दि­व­त् ॥ कु­त ए­व त­द् इ­त्य् उ­च्य­ते­;­ — व­क्तृ­त्वा­दा­व् अ­सा­र्व­ज्ञ­सा­ध­ने त्र­य­म् ई­क्ष्य­ते । न हे­तु­त्वं वि­ना सा­ध्या­भा­वा­सं­भू­ष्णु­तां य­तः ॥ १­२­५ ॥ १­५इ­द­म् इ­ह सं­प्र­धा­र्यं त्रै­रू­प्य­मा­त्रं वा हे­तो­र् ल­क्ष­णं वि­शि­ष्टं वा त्रै­रू­प्य­म् इ­ति ? प्र­थ­म­प­क्षे­न त­द­सा­धा­र­ण- हे­त्वा­भा­से पि ता­व­दा­दि­त्व­ल­क्ष­ण­म् ए­व बु­द्धो स­र्व­ज्ञो व­क्तृ­त्वा­दे र­थ्या­पु­रु­ष­व­द् इ­त्य् अ­त्र हे­तोः प­क्ष­ध­र्म­त्वं स­प­क्षे स­त्त्वं वि­प­क्षे वा­स­त्त्वं । स­र्व­ज्ञो व­क्ता पु­रु­षो वा न दृ­ष्ट इ­ति । न च ग­म­क­त्व­म् अ­न्य­था­नु­प­प­न्न­त्व­वि­र­हा­त् । वि­शि­ष्टं त्रै­रू­प्यं हे­तु­ल­क्ष­ण­म् इ­ति चे­त् कु­तो न त­द­वि­शि­ष्टं ? ॥ स­र्व­ज्ञ­त्वे­न व­क्तृ­त्वं वि­रु­द्धं न वि­नि­श्चि­तं । त­तो न त­स्य हे­तु­त्व­म् इ­त्य् आ­च­क्ष­ण­कः स्व­य­म् ॥ १­२­६ ॥ २­०त­दे­क­ल­क्ष­णं हे­तो­र् ल­क्ष­य­त्य् ए­व त­त्त्व­तः । सा­ध्या­भा­व­वि­रो­धो हि हे­तो­र् ना­न्य­स् त­तो म­तः ॥ १­२­७ ॥ त­दि­ष्टौ तु त्र­ये­णा­पि प­क्ष­ध­र्मा­दि­ना­त्र किं । त­द­भा­वे पि हे­तु­त्व­सि­द्धेः क्व­चि­द् अ­सं­श­य­म् ॥ १­२­८ ॥ सा­ध्या­भा­व­वि­रो­धि­त्वा­द् धे­तु­स् त्रै­रू­प्य­म् अ­वि­शि­ष्ट­क­र्तृ­त्वा­द् इ­ति व­द­न्न् अ­न्य­था­नु­प­प­न्न­त्व­म् ए­व वि­शि­ष्ट­त्व­म् अ­भ्यु­प- ग­च्छ­ति सा­ध्या­भा­व­वि­रो­धि­त्व­स्यै­वा­न्य­था­नु­प­प­न्न­त्व­नि­य­म­व्य­प­दे­शा­त् । त­था प­क्ष­ध­र्म­त्व­म् ए­क­म् अ­न्य­था­नु­प­प­न्न­त्वे­न वि­शि­ष्टं स­प­क्षे स­त्त्वं वा वि­प­क्षा­स­त्त्व­म् ए­व वा नि­श्चि­तं सा­ध्य­सा­ध­ना­या­ल­म् इ­ति किं­त­न्त्र­ये­ण स­मु­दि­ते­न २­५क­र्त­व्यं य­त­स् त­द्धे­तु­ल­क्ष­ण­म् आ­च­क्षी­त । न हि­ — प­क्ष­ध­र्म­त्व­शू­न्यो यं हे­तुः स्या­द् ए­क­ल­क्ष­णः । उ­दे­ष्य­च्छ­क­टं व्यो­म कृ­त्ति­को­द­य­व­त्त्व­तः ॥ १­२­९ ॥ इ­ति प्र­यो­ग­तः प­क्ष­ध­र्म­ता­म् ए­ष्य­ते य­दि । त­दा धू­मो ग्नि­मा­न् ए­ष धू­म­त्वा­द् इ­ति ग­द्य­ता­म् ॥ १­३­० ॥ त­तः स्व­भा­व­हे­तुः स्या­त् स­र्वो लिं­ग­स् त्रि­वा­न् न ते । य­दि लो­का­नु­रो­धे­न भि­न्नाः सं­बं­ध­भे­द­तः ॥ १­३­१ ॥ वि­ष­य­स्य च भे­दे­न का­र्या­द्य­नु­प­ल­ब्ध­यः । किं न ता­दा­त्म्य­त­ज्ज­न्म­सं­बं­धा­भ्यां वि­ल­क्ष­णा­त् ॥ १­३­२ ॥ ३­०अ­न्य­था­नु­प­प­न्न­त्वा­द् धे­तुः स्या­त् कृ­त्ति­को­द­यः । य­थै­व हि लो­कः का­र्य­स्व­भा­व­योः सं­बं­ध­भे­दा­त् त­तो नु­प­लं­भ­स्य च वि­ष­य­भे­दा­द् भे­द­म् अ­नु­रु­ध्य­ते त­था­वि­ना- भा­व­नि­य­म­मा­त्रा­त् का­र्या­दि­हे­तु­त्र­या­त् कृ­त्ति­को­द­या­दि हे­तो­र् अ­पी­ति क­थ­म् अ­सौ च­तु­र्थो हे­तु­र् न स्या­त् । न ह्य् अ­त्र लो­क­स्या­नु­रो­ध­न­व­चो बा­ध­का­द् इ­ति श­क्यं व­क्तुं बा­ध­का­सं­भ­वा­त् । न­न्व् इ­द­म् अ­न्य­था­नु­प­प­न्न­त्वं नि­य­तं सं­बं­धे­न व्या­प्तं त­द­भा­वे त­त्सं­भ­वे ति­प्र­सं­गा­त् सो पि ता­दा­त्म्य­त­ज्ज­न्म­भ्या­म् अ­ता­दा­त्म्य­व­त­स् त­ज्ज­न्म­नो वा सं­बं­धा­नु­प­प­त्तेः । १­९­९त­तः कृ­त्ति­को­द­या­दौ सा­ध्ये न ता­दा­त्म्य­स्य त­दु­त्प­त्ते­र् वा वै­धु­र्ये कु­तः सं­बं­ध­स् त­द­भा­वे कु­तो न्य­था­नु­प­प­न्न­त्व- नि­य­मो ये­न स ग­म­को हे­तुः स्या­द् इ­ति व्या­प­का­नु­प­लं­भो बा­ध­क­स् त­त्र लो­का­नु­रो­ध­स्य प्र­ती­य­ते कृ­त्ति­को­द­या- दे­र् ग­म­क­त्वं हे­तु­त्व­नि­बं­ध­नं त­दे­वा­न्य­था­नु­प­प­न्न­त्वं सा­ध­य­ति त­द् अ­पि सं­बं­धं सो पि ता­दा­त्म्य­त­ज्ज­न्म­नो­र् अ­न्य­त­रं । त­त्र त­दु­त्प­त्ति­र् व­र्त­मा­न­भ­वि­ष्य­तोः कृ­त्ति­को­द­य­श­क­टो­द­य­योः प­र­स्प­र­म् अ­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­सं­भ­वा­न् न ०­५यु­ज्य­त ए­व ता­दा­त्म्यं तु व्यो­म्नः श­क­टो­द­य­व­त्त्वे सा­ध्ये कृ­त्ति­को­द­य­व­त्त्वं श­क्यं क­ल्प­यि­तुं सा­ध­न­ध­र्म- मा­त्रा­नु­बं­धि­नः सा­ध्य­ध­र्म­स्य त­दा­त्म­त्वो­प­प­त्तेः । य­त ए­व बा­ह्या­लो­क­त­मो­रू­प­भू­त­सं­घा­त­स्य व्यो­म­व्य­व­हा­रा- र्ह­स्य कृ­त्ति­को­द­य­व­त्त्वं त­त ए­व भ­वि­ष्य­च्छ­क­टो­द­य­व­त्त्वं हे­त्वं­त­रा­न­पे­क्ष­त्वा­देः सि­द्धं न त­न्मा­ना­नु­बं­धि- त्व­म् अ­नि­त्य­त्वं नि­त्य­त्व­स्य कृ­त­क­त्व­मा­त्रा­नु­बं­धि­त्व­व­द् इ­ति के­चि­त् ता­न् प्र­त्या­ह­;­ — ना­न्य­था­नु­प­प­न्न­त्वं ता­भ्यां व्या­प्तं नि­क्षे­प­णा­त् । सं­यो­ग्या­दि­षु लिं­गे­षु त­स्य त­त्त्व­प­री­क्ष­कैः ॥ १­३­३ ॥ १­०अ­र्वा­ग्भा­गो ऽ­वि­ना­भा­वी प­र­भा­गे­न क­स्य­चि­त् । सो पि ते­न त­था सि­द्धः सं­यो­गी हे­तु­र् ई­दृ­शः ॥ १­३­४ ॥ सा­स्ना­दि­मा­न् अ­यं गो­त्वा­द् गौ­र् वा सा­स्ना­दि­म­त्त्व­तः । इ­त्य् अ­न्यो­न्या­श्र­यी­भा­वः स­म­वा­यि­षु दृ­श्य­ते ॥ १­३­५ ॥ चं­द्रो­द­यो ऽ­वि­ना­भा­वी प­यो­नि­धि­वि­व­र्ध­नैः । ता­नि ते­न वि­ना­प्य् ए­त­त्सं­बं­ध­द्वि­त­या­द् इ­ह ॥ १­३­६ ॥ ए­वं­वि­धं रू­प­म् इ­द­म् आ­म­त्व­म् ए­व र­स­त्वा­द् इ­त्य् ए­का­र्थ­स­म­वा­यि­नो वृ­क्षो यं शिं­श­पा­त्वा­द् इ­त्य् ए­त­स्य वा त­दु­त्प­त्ति- ता­दा­त्म्य­ब­ला­द् अ­वि­ना­भा­वि­त्वं । ना­स्त्य् अ­त्र शी­त­स्प­र्शो ग्ने­र् इ­ति वि­रो­धि­न­स् ता­दा­त्म्य­ब­ला­त् त­द् इ­ति स्व­म­नो­र­थं प्र­थ- १­५य­तो पि सं­यो­गि­स­म­वा­यि­नो­र् य­थो­क्त­यो­स् त­तो न्य­स्य च प्र­सि­द्ध­स्य हे­तो­र् वि­नै­व ता­भ्या­म् अ­वि­ना­भा­वि­त्व­म् आ­या­तं । ना­स्त्य् ए­वा­त्रा­वि­ना­भा­वि­त्वं वि­नि­य­त­म् इ­त्य् ए­त­द् आ­शं­क्य प­रि­ह­र­न्न् आ­ह­;­ — सं­यो­गि­ना वि­ना व­ह्निः स्वे­न धू­मे­न दृ­श्य­ते । ग­वा वि­ना वि­षा­णा­दिः स­म­वा­यी­ति चे­न् म­तिः ॥ १­३­७ ॥ का­र­णे­न वि­ना स्वे­न त­स्मा­द् अ­व्या­प­के­न च । वृ­क्ष­त्वे­न क्ष­ते किं न चू­त­त्वा­दि­र् अ­ने­क­शः ॥ १­३­८ ॥ त­तो य­था­वि­ना­भू­ते सं­यो­गा­दि­र् न ल­क्ष्य­ते । व्या­प­को व्य­भि­चा­र­त्वा­त् ता­दा­त्म्या­त् त­त् त­था न कि­म् ॥ १­३­९ ॥ २­०दे­श­का­ला­द्य­पे­क्ष­श् चे­द् भ­स्मा­दे­र् व­ह्नि­सा­ध­नः । चू­त­त्वा­दि­र् वि­शि­ष्टा­त्मा वृ­क्ष­त्व­ज्ञा­प­को म­तः ॥ १­४­० ॥ सं­यो­गा­दि­वि­शि­ष्ट­स् त­न्नि­श्चि­तः सा­ध्य­सा­ध­नः । वि­शि­ष्ट­ता तु स­र्व­स्य सा­न्य­था­नु­प­प­न्न­ता ॥ १­४­१ ॥ सो यं का­र्या­दि­लिं­ग­स्या­वि­शि­ष्ट­स्या­ग­म­क­ता­म् उ­प­ल­क्ष्य का­र्य­स्व­भा­वै­र् या­व­द्भि­र् अ­वि­ना­भा­वि­का­र­णे ते­षां हे­तुः स्व­भा­वा­भा­वे पि भा­व­मा­त्रा­नु­वि­रो­धि­नि "­इ­ष्टं वि­रु­द्ध­का­र्ये पि दे­श­का­ला­द्य­पे­क्ष­णं । अ­न्य­था व्य­भि­चा­री स्या­द् भ­स्मे वा शी­त­सा­ध­न­" इ­त्या­दि­व­च­ने­न स्व­यं वि­शि­ष्ट­ता­म् उ­प­प­न्ने य­था हे­तो­र् ग­म­क­त्व­म् अ­वि­ना­भा­व­नि­य­मे­न २­५व्या­प्त­म् आ­च­ष्टे वि­ना­भा­व­नि­य­मं त­द­भा­वे पि त­त्सं­भ­वा­द् अ­न्य­था त­स्य ते­न वि­शे­ष­णा­न­र्थ­क्या­त् । त­तः सं­यो­गा- दि­र् अ­प्य् अ­वि­ना­भा­व­नि­य­म­वि­शि­ष्टो ग­म­को हे­तु­र् इ­त्य् अ­भ्यु­प­गं­तु­म् अ­र्ह­ति वि­शि­ष्ट­ता­याः स­र्व­त्रा­न्य­था­नु­प­प­त्ति­रू­प­त्व- सि­द्धे­र् इ­ति न त­दु­त्प­त्ति­ता­दा­त्म्या­भ्या­म् अ­न्य­था­नु­प­प­न्न­त्वं व्या­प्तं । त­द्वि­शि­ष्टा­भ्यां व्या­प्त­म् इ­ति चे­त् त­र्ह्य् अ­न्य­था- नु­प­प­न्न­त्वे­ना­न्य­था­नु­प­प­न्न­त्वं व्या­प्त­म् इ­त्य् आ­या­तं । त­च् च न सा­रं त­स्यै­व ते­नै­व व्या­प्य­व्या­प­क­भा­व­वि­रो­धा­त् व्या­प्य­व्या­प­क­योः क­थं­चि­द् भे­द­प्र­सि­द्धेः । "­व्या­प­कं त­द­त­न्नि­ष्ठं व्या­प्यं त­न्नि­ष्ठ­म् ए­व च­" इ­ति त­यो­र् वि­रु­द्ध- ३­०ध­र्मा­ध्या­स­व­च­ना­त् । अ­थ म­तं ता­भ्यां सं­बं­धो व्या­प्त­स् ते­ना­न्य­था­नु­प­प­न्न­त्व­म् इ­ति । त­द् अ­प्य् अ­वि­चा­रि­त­म् ए­व­, त­द्व्य­ति­रि­क्त­स्य सं­यो­गा­देः सं­बं­ध­स्य स­द्भा­वा­त् । का­र्य­का­र­ण­भा­व­यो­र् अ­सं­यो­गा­दि­रू­प­का­र्यो­प­का­र­क­भा­व­म् अं­त­रे­ण क्व­चि­द् अ­प्य् अ­भा­वा­द् इ­ति चे­न् न­, नि­त्य­द्र­व्य­सं­यो­गा­द् दे­शां­त­रे­णै­व भा­वा­त् । न च नि­त्य­द्र­व्यं न सं­भ­वे­त् क्ष­णि­क- प­रि­णा­म­व­त् त­स्य प्र­मा­ण­सि­द्ध­त्वा­त् त­द­व­श्यं स­र्व­सं­बं­ध­व्य­क्ती­नां व्या­प­क­स् त­दु­त्प­त्ति­ता­दा­त्म्या­भ्या­म् अ­न्य ए­वा­भि- धा­त­व्यो यो­ग्य­ता­ल­क्ष­ण इ­त्य् आ­ह­;­ —२­०­०यो­ग्य­ता­ख्य­श् च सं­बं­धः स­र्व­सं­बं­ध­भे­द­गः । स्या­द् ए­क­स् त­द्व­शा­ल् लिं­ग­म् ए­क­म् ए­वो­क्त­ल­क्ष­ण­म् ॥ १­४­२ ॥ वि­शे­ष­तो पि सं­बं­ध­द्व­य­स्यै­वा­व्य­व­स्थि­तेः । सं­बं­ध­ष­ट्क­व­न् ना­तो लिं­गे­य­त्ता व्य­व­स्थि­तेः ॥ १­४­३ ॥ त­द्वि­शे­ष­वि­व­क्षा­या­म् अ­पि सं­ख्या­व­ति­ष्ठ­ते । न लिं­ग­स्य प­रै­र् इ­ष्टा वि­शे­षा­णां ब­हु­त्व­तः ॥ १­४­४ ॥ सं­बं­ध­त्व­सा­मा­न्यं स­र्व­सं­बं­ध­भे­दा­नां व्या­प­कं न यो­ग्य­ता­ख्यः सं­बं­ध इ­त्य् अ­चो­द्यं­, प्र­त्या­स­त्ते­र् इ­ह यो­ग्य­ता­याः ०­५सा­मा­न्य­रू­प­योः स्व­य­म् उ­प­ग­मा­त् । सै­वा­न्य­था­नु­प­प­त्ति­र् इ­त्य् अ­पि न मं­त­व्यं प्र­त्या­स­त्ति­मा­त्रे क्व­चि­त् स­त्य् अ­पि त­द- भा­वा­त् । न हि द्र­व्य­क्षे­त्र­का­ल­भा­व­प्र­त्या­स­त्त­यः स­र्व­त्र का­र्य­का­र­ण­भा­व­सं­यो­गा­दि­रू­पाः स­त्यो प्य् अ­वि­ना­भा­व- र­हि­ता न दृ­श्यं­ते त­तः सं­बं­ध­व­शा­द् अ­पि सा­मा­न्य­तो न्य­था­नु­प­प­त्ति­र् ए­कै­वे­ति त­ल्ल­क्ष­ण­म् ए­कं लिं­ग­म् अ­नु­मं­त­व्यं । वि­शे­ष­तो पि सं­बं­ध­द्व­य­स्य ता­दा­त्म्य­त­ज्ज­न्मा­ख्य­स्या­व्य­व­स्था­ना­त् । सं­यो­गा­दि­सं­बं­ध­ष­ट्क­व­त्त­द­व्य­व­स्था­ने च कु­तो लिं­गे­य­त्ता­नि­य­म इ­ति त­द्वि­शे­ष­वि­व­क्षा­या­म् अ­पि न प­रै­र् इ­ष्टा लिं­ग­सं­ख्या­व­ति­ष्ठ­ते वि­शे­षा­णां ब­हु­त्वा­त् । १­०प­रे­ष्ट­सं­बं­ध­सं­ख्या­म् अ­ति­क्रा­मं­तो हि सं­बं­ध­वि­शे­षा­स् त­दि­ष्ट­लिं­ग­सं­ख्यां वि­घ­ट­यं­त्य् ए­व स्वे­ष्ट­वि­शे­ष­योः शे­ष­वि­शे­षा- णा­म् अं­त­र्भा­व­यि­तु­म् अ­श­क्तेः वि­ष­य­स्य वि­धि­प्र­ति­षे­ध­रू­प­स्य भे­दा­ल् लिं­ग­भे­द­स्थि­ति­र् इ­त्य् अ­पी­ष्टं त­त्सं­ख्या­वि­रो­ध्य् ए­व । य­स्मा­त्­ — य­थै­वा­स्ति­त्व­ना­स्ति­त्वे भि­द्ये­ते गु­ण­मु­ख्य­तः । त­थो­भ­यं क्र­मे­णे­ष्ट­म् अ­क्र­मे­ण त्व् अ­बा­ध्य­ता ॥ १­४­५ ॥ अ­व­क्त­व्यो­त्त­रा शे­षा­स् त्र­यो भं­गा­श् च त­त्त्व­तः । स­प्त चै­वं स्थि­ते च स्यु­स् त­द्व­शाः स­प्त­हे­त­वः ॥ १­४­६ ॥ १­५वि­रो­धा­न् नो­भ­या­त्मा­दि­र् अ­र्थ­श् चे­न् न त­थे­क्ष­णा­त् । अ­न्य­थै­वा­व्य­व­स्था­ना­त् प्र­त्य­क्षा­दि­वि­रो­ध­तः ॥ १­४­७ ॥ नि­रा­कृ­त­नि­षे­धो हि वि­धिः स­र्वा­त्म­दो­ष­भा­क् । नि­र्वि­धि­श् च नि­षे­धः स्या­त् स­र्व­था स्व­व्य­था­क­रः ॥ १­४­८ ॥ न­नु च य­था भा­वा­भा­वो­भ­या­श्रि­त­स् त्रि­वि­धो ध­र्मः श­ब्द­वि­ष­यो ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­त ए­व न ब­हिः स्व­ल­क्ष­णा­त्म­क­स् त­था स्या­द् अ­व­क्त­व्या­दि प­र­मा­र्थ­तो स­न्न् ए­वा­र्थ­क्रि­या­र­हि­त­त्वा­न् म­नो­रा­ज्या­दि­व­त् न च स­र्व­था क­ल्पि­तो र्थो मा­न­वि­ष­यो ना­म ये­न त­द्भे­दा­त् स­प्त­वि­धो हे­तु­र् आ­पा­द्य­ते इ­त्य् अ­त्रो­च्य­ते­;­ — २­०ना­ना­दि­वा­स­नो­द्भू­त­वि­क­ल्प­प­रि­नि­ष्ठि­तः । भा­वा­भा­वो­भ­या­द्य­र्थं स्प­ष्टं ज्ञा­ने व­भा­स­ना­त् ॥ १­४­९ ॥ श­ब्द­ज्ञा­न­प­रि­च्छे­द्यो पि प­दा­र्थो स्प­ष्ट­त­या­व­भा­स­मा­नो पि नै­कां­त­तः क­ल्प­ना­रो­पि­त­स्वा­र्थ­क्रि­या­का­रि­त्वा­न् नि- र्बा­ध­म् अ­नु­भू­य­ते किं पु­न­र् अ­ध्य­क्षे स्प­ष्ट­म् अ­व­भा­स­मा­नो भा­वा­भा­वो­भ­या­दि­र् अ­र्थ इ­ति प­र­मा­र्थ­स­न्न् ए­व ॥ भा­वा­भा­वा­त्म­को ना­र्थः प्र­त्य­क्षे­ण य­दी­क्षि­तः । क­थं त­तो वि­क­ल्पः स्या­द् भा­वा­भा­वा­व­बो­ध­नः ॥ १­५­० ॥ नी­ल­द­र्श­न­तः पी­त­वि­क­ल्पो हि न ते म­तः । भ्रां­ते­र् अ­न्य­त्र त­त्त्व­स्य व्य­व­स्थि­ति­म­द् ई­प्सि­तः ॥ १­५­१ ॥ २­५त­द्वा­स­ना­प्र­बो­धा­च् चे­द् भा­वा­भा­व­वि­क­ल्प­ना । नी­ला­दि­वा­स­नो­द्बो­धा­त् त­द्वि­क­ल्प­व­द् इ­ष्य­ते ॥ १­५­२ ॥ भा­वा­भा­वे­क्ष­णं सि­द्धं वा­स­नो­द्बो­ध­का­र­णं । नी­ला­दि­वा­स­नो­द्बो­ध­हे­तु­त­द्दृ­ष्टि­व­त् त­तः ॥ १­५­३ ॥ य­था नी­ला­दि­द­र्श­नं नी­ला­दि­वा­स­नो­द्बो­ध­स्य का­र­ण­म् इ­ष्टं त­था भा­वा­भा­वो­भ­या­द्य­र्थ­द­र्श­नं त­द्वा­स­ना- प्र­बो­ध­स्य स्व­य­म् ए­षि­त­व्य­म् इ­ति भा­वा­द्य­र्थ­स्य प्र­त्य­क्ष­तः प­रि­च्छे­दः सि­द्धः ॥ य­त्रै­व ज­न­ये­द् ए­नां त­त्रै­वा­स्य प्र­मा­ण­ता । क्वा­न्य­था स्या­द् अ­ना­श्वा­सा­द्वि­क­ल्प­स्य स­मु­द्भ­वे ॥ १­५­४ ॥ ३­०य­दि हि भा­वा­दि­वि­क­ल्प­वा­स­ना­याः प्र­बो­ध­का­र­ण­म् आ­भो­गा­द्य् ए­व न पु­न­र् भा­वा­दि­द­र्श­नं त­दा नी­ला­दि- वि­क­ल्प­वा­स­न­या­पि न नी­ला­दि­द­र्श­नं प्र­बो­ध­नि­बं­ध­न­म् आ­भो­ग­श­ब्द­यो­र् ए­व त­त्का­र­ण­त्वा­प­त्तेः । ए­वं च नी­ला­दौ द­र्श­ना­भा­वे पि वि­क­ल्प­वा­स­ना­याः सं­भ­वा­त् स­र्व­त्र प्र­त्य­क्ष­पृ­ष्ठ­भा­वि­नो वि­क­ल्प­स्य सा­म­र्थ्या­त् प्र­त्य­क्ष­स्य प्र­मा­ण­ता­व­स्था­प­ने ऽ­ना­श्वा­स ए­व स्या­त् । स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­वो वि­क­ल्प­स् त­त्प्र­मा­ण­ता­हे­तु­र् न स­र्व इ­ति चे­न् ना- न्यो­न्या­श्र­य­प्र­सं­गा­त् । त­था हि­–­सि­द्धे स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्वे वि­क­ल्प­स्य त­त­स् त­द्द­र्श­न­प्र­मा­ण­ता­सि­द्धिः २­०­१त­त्सि­द्धौ च स्व­स्य स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्व­सि­द्धि­र् इ­ति ना­न्य­त­र­स्या­पि त­यो­र् व्य­व­स्था । स्व­ल­क्ष­ण­द­र्श­न­प्र­भ­व­त्वं नी­ला­दि­वि­क­ल्प­स्य स्व­सं­वे­द­ना­द् ए­व सि­द्धं स­र्वे­षां वि­क­ल्प­स्य प्र­त्या­त्म­वे­द्य­त्वा­त् त­तो ना­न्यो­न्या­श्र­य इ­ति चे­त्­, त­र्हि भा­वा­भा­वो­भ­या­दि­वि­क­ल्प­स्या­प्य् अ­लिं­ग­ज­स्य श­ब्द­ज­स्य च भा­वा­दि­द­र्श­न­प्र­भ­व­त्वं स्व­सं­वे­द­ना- द् ए­व कु­तो न सि­द्ध्ये­त् ? स­र्व­था वि­शे­षा­भा­वा­त् । त­द् अ­यं नी­ला­द्य­र्थं पा­र­मा­र्थि­क­म् इ­च्छ­ता चा­द्य- ०­५म् अ­वि­त­थो­प­गं­तु­म् अ­र्ह­त्य् ए­वे­ति त­द­नु­मा­ने स­प्त हे­त­वः स्युः । य­त­श् चै­वं कृ­त्ति­को­द­या­देः क­थं­चि­त् प्र­ती­त्य् अ­ति­क्र­मे­ण स्व­भा­व­हे­तु­त्वं ब्रु­व­तः स­र्वः स्व­भा­व­हे­तुः स्या­द् ए­क ए­व । सं­बं­ध­भे­दा­त् त­द्भे­दं सा­ध­य­तः सा­मा­न्य­तो वि­शे­ष­त­श् च स्वे­ष्ट­लिं­ग­सं­ख्या­क्ष­तिः । वि­ष­य­भे­दा­च् च त­द्भे­द­म् इ­च्छ­तः स­प्त­वि­धो हे­तु­र् अ­र्थ­स्या­स्ति­त्वा­दि­स­प्त­रू­प­त­या­नु­मे­य­त्वो- प­प­त्तेः ॥ त­स्मा­त् प्र­ती­ति­म् आ­श्रि­त्य हे­तुं ग­म­क­म् इ­च्छ­ता । प­क्ष­ध­र्म­त्व­शू­न्यो स्तु ग­म­कः कृ­त्ति­को­द­यः ॥ १­५­५ ॥ १­०प­ल्व­लो­द­क­नै­र्म­ल्यं त­दा­ग­स्त्यु­द­ये स च । त­त्र हे­तुः सु­नि­र्णी­तः पू­र्वं श­र­दि स­न्म­तः ॥ १­५­६ ॥ चं­द्रा­दौ ज­ल­चं­द्रा­दि सो पि त­त्र त­था­वि­धः । छा­या­दि­पा­द­पा­दौ च सो पि त­त्र क­दा­च­न ॥ १­५­७ ॥ प­र्ण­को यं स्व­स­द्धे­तु­र् ब­ला­दा­हे­ति दू­र­गे । का­र्य­का­र­ण­भा­व­स्या­भा­वे पि स­ह­भा­वि­ता ॥ १­५­८ ॥ पि­त्रो­र् ब्रा­ह्म­ण­ता पु­त्र­ब्रा­ह्म­ण्ये प­क्ष­ध­र्म­कः । सि­द्धो हे­तु­र् अ­तो ना­यं प­क्ष­ध­र्म­त्व­ल­क्ष­णः ॥ १­५­९ ॥ न­न्व् आ­का­श­का­ला­दे­र् ध­र्मि­त्वे भ­वि­ष्य­च्छ­क­टो­द­य­प­ल्व­लो­द­क­नै­र्म­ल्या­देः सा­ध्य­त्वे कृ­त्ति­को­द­य­त्वा­ग­स्त्यु­द­या- १­५दे­र् हे­तु­त्वे प­क्ष­ध­र्म­त्व­यु­क्त­स्यै­व हे­तु­त्व­म् अ­तो ना­प­क्ष­ध­र्म­त्व­ल­क्ष­णो हे­तुः क­श्चि­द् इ­ति चे­त्­, कि­म् ए­वं चा­क्षु­ष- त्वा­दिः श­ब्दा­नि­त्य­त्व­हे­तु­र् न स्या­त् ? न हि ज­ग­तो वा ध­र्म­चा­क्षु­ष­त्वं म­हा­न­स­धू­मः प­क्ष­ध­र्मः । त­था हि­–­श- ब्दा­नि­त्य­यो­गि ज­ग­च्चा­क्षु­ष­त्व­यो­गि­त्वा­त् म­हो­द­धि ज­ग­न् म­हा­न­स­धू­म­यो­गि­त्वा­द् इ­ति क­थं न चा­क्षु­ष­त्वं श­ब्दा- नि­त्य­त्वं सा­ध­ये­त् म­हा­न­स­धू­मो वा म­हो­द­धौ व­ह्निं त­था त्व­या सं­भ­वा­द् इ­ति चे­त् कृ­त्ति­को­द­या­देः कु­तो न्व­य- सं­भ­वः पू­र्वो­प­ल­ब्धा­का­शा­दे­र् दृ­ष्टां­त­स्य स­द्भा­वा­द् अ­न्व­यः सि­द्ध्य­ती­ति चे­त्­, पू­र्वो­प­ल­ब्ध­ज­ग­तो दृ­ष्टां­त­स्य सि­द्धे­श् चा- २­०क्षु­ष­त्व­यो­गि­त्वा­दे­र् अ­न्व­यो स्तु वि­शे­षा­भा­वा­त् त­था­प्य् अ­स्या­वि­ना­भा­वा­सं­भ­वा­द् अ­ग­म­क­त्वे वि­ना­भा­व­स्व­भा­व­म् ए­व प­क्ष- ध­र्म­त्वं ग­म­क­त्वां­गं लिं­ग­स्य ल­क्ष­णं । त­था च न ध­र्म­ध­र्मि­स­मु­दा­यः प­क्षो ना­पि त­त्त­द्ध­र्मी त­द्ध­र्म­त्व­स्या­वि­ना- भा­व­स्व­भा­व­त्वा­भा­वा­त् । किं त­र्हि­, सा­ध्य ए­व प­क्ष इ­ति प्र­ति­प­त्त­व्यं त­द्ध­र्म­त्व­स्यै­वा­वि­ना­भा­वि­त्व­नि­य­मा­द् इ- त्य् उ­च्य­ते ॥ सा­ध्यः प­क्ष­स् तु नः सि­द्ध­स् त­द्ध­र्मो हे­तु­र् इ­त्य् अ­पि । ता­दृ­क्ष­प­क्ष­ध­र्म­त्व­सा­ध­ना­भा­व ए­व वै ॥ १­६­० ॥ २­५क­थं पु­नः सा­ध्य­स्य ध­र्म­स्य ध­र्मो हे­तु­स् त­स्या­ध­र्मि­त्व­प्र­सं­गा­द् इ­ति चे­त् न­, ते­ना­वि­ना­भा­वा­त् त­स्य ध­र्म इ­त्य् अ- भि­धा­ना­त् । न हि सा­ध्या­धि­क­र­ण­त्वा­त् सा­ध्य­ध­र्मः हे­तु­र् ये­न सा­ध्य­ध­र्मा ध­र्मी स्या­त् । त­तः सा­ध्या­वि­ना­भा­वी हे­तुः प­क्ष­ध­र्म इ­ति स्या­द्वा­दि­ना­म् ए­व प­क्ष­ध­र्म­त्वं हे­तो­र् ल­क्ष­ण­म् अ­वि­रु­द्धं स्प­ष्ट­म् अ­वि­ना­भा­वि­त्व­स्यै­व त­था­भि­धा­ना­त् । त­च् च कृ­त्ति­को­द­या­दि­षु सा­ध्य­ध­र्मि­ण्य् अ­स­त्स्व् अ­पि य­था प्र­ती­ति­र् वि­द्य­त ए­वे­ति कि­मा­का­शा­दि­ध­र्मि­प­रि­क­ल्प­न­या प्र­ती­त्य­ति­लं­घ­ना­प­र­या­ति­प्र­सं­गि­न्या । त­था च न प­रि­क­ल्पि­तं प­क्ष­ध­र्म­त्वं हे­तो­र् ल­क्ष­णं ना­प्य् अ­न्व­य इ­त्य् अ­भि- ३­०धी­य­ते ॥ निः­शे­षं सा­त्म­कं जी­व­च्छ­री­रं प­रि­णा­मि­ना । पुं­सा प्रा­णा­दि­म­त्त्व­स्य त्व् अ­न्य­था­नु­प­प­त्ति­तः ॥ १­६­१ ॥ स­प­क्ष­स­त्त्व­शू­न्य­स्य हे­तो­र् अ­स्य स­म­र्थ­ना­त् । नू­नं नि­श्ची­य­ते स­द्भि­र् ना­न्व­यो हे­तु­ल­क्ष­ण­म् ॥ १­६­२ ॥ न चा­द­र्श­न­मा­त्रे­ण व्य­ति­रे­कः प्र­सा­ध्य­ते । ये­न सं­श­य­हे­तु­त्वं रा­गा­दौ व­क्तृ­ता­दि­व­त् ॥ १­६­३ ॥ आ­त्मा­भा­वो हि भ­स्मा­दौ त­त्का­र्य­स्या­स­मी­क्ष­णा­त् । सि­द्धः प्रा­णा­द्य­भा­व­श् च व्य­ति­रे­क­वि­नि­श्च­यः ॥ १­६­४ ॥ २­०­२वा­क्क्रि­या­का­र­भे­दा­दे­र् अ­त्यं­ता­भा­व­नि­श्चि­तः । नि­वृ­त्ति­र् नि­श्चि­ता त­ज्ज्ञैः चिं­ता व्या­वृ­त्ति­सा­ध­नी ॥ १­६­५ ॥ स­र्व­का­र्या­स­म­र्थ­स्य चे­त­न­स्य नि­व­र्त­नं । त­त­श् चे­त् के­न सा­ध्ये­त कू­ट­स्थ­स्य नि­षे­ध­न­म् ॥ १­६­६ ॥ य­था हि स­र्व­का­र­णा­स­म­र्थं चै­त­न्यं का­र्या­भा­वा­द् भ­स्मा­दौ नि­षे­द्धु­म् अ­श­क्यं त­था कू­ट­स्थ­म् अ­पि क्र­म­यौ­ग­प­द्या- भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् ॥ ०­५क्ष­णि­क­त्वे­न न व्या­प्तं स­त्त्व­म् ए­वं प्र­सि­द्ध्य­ति । सं­दि­ग्ध­व्य­ति­रे­का­च् च त­तो सि­द्धिः क्ष­ण­क्ष­ये ॥ १­६­७ ॥ चे­त­ना­चे­त­ना­र्था­नां वि­भा­ग­श् च न सि­द्ध्य­ति । चि­त्त­सं­ता­न­ना­ना­त्वं नि­ज­सं­ता­न ए­व वा ॥ १­६­८ ॥ न वे­द्य­वे­द­का­का­र­वि­वे­को तः स्व­सं­वि­दः । स­र्व­का­र्ये­ष्व् अ­श­क्त­स्य स त्व् अ­सं­भ­व­भा­ष­णे ॥ १­६­९ ॥ न सं­ति चे­त­ने­ष्व् अ­चे­त­ना­र्था­स् त­द्वे­द­ना­दि­का­र्या­स­त्त्वा­त् । त­था न सं­त्य् अ­चे­त­ना­र्थे­षु चे­त­ना­र्था­स् त­त ए­वे­ति चे­त­ना­चे­त­न­वि­भा­गो न सि­द्ध्य­त्य् ए­व स­र्व­का­र्य­क­र­णा­स­म­र्था­नां ते­षां त­त्र नि­षे­द्धु­म् अ­श­क्तेः । चे­त­ना­र्था ए­व १­०सं­तु त­था वि­ज्ञा­न­वा­दा­व­ता­रा­ज् ज­ड­स्य प्र­ति­भा­स­यो­गा­द् इ­ति चे­न् न­, त­था वि­ज्ञा­न­सं­ता­ना­नां ना­ना­त्वा­प्र­सि­द्धेः । क्व­चि­च् चि­त्त­सं­त­तेः सं­ता­नां­त­रा­णां स­र्व­का­र्य­क­र­णा­स­म­र्था­नां स्व­का­र्या­स­त्त्वे पि स­त्त्वा­वि­रो­धा­त् । मा भू­त् सं­ता- नां­त­र­सि­द्धि­स् त­थे­ष्टे­र् इ­ति चे­न् न­, नि­ज­सं­ता­न­स्या­प्य् अ­सि­द्धि­प्र­सं­गा­त् । व­र्त­मा­न­चि­त्त­क्ष­णे सं­वे­द्य­मा­ने पू­र्वो­त्त­र- चि­त्त­क्ष­णा­ना­म् अ­नु­भ­व­मा­त्र­म् अ­प्य् अ­कु­र्व­तां प्र­ति­षे­द्धु­म् अ­श­क्य­त्वा­द् ए­क­चि­त्त­क्ष­णा­त्म­क­त्वा­प­त्तेः । न चै­कः क्ष­णः सं­ता­नो ना­म त­त ए­व सं­वे­द­ना­द्वै­त­म् अ­स्तु उ­त्त­मं पा­न­द्व­य­म् इ­ति व­च­ना­त् । ने­द­म् अ­पि सि­द्ध्य­ति वे­द्य­वे­द­का­का­र­वि­वे­क- १­५स्या­व्य­व­स्था­ना­त् । सं­वे­द­ने वे­द्य­वे­द­का­का­रौ न स्तः स्व­य­म् अ­प्र­ति­भा­स­ना­द् इ­ति न श­क्यं व­क्तु­म् अ­प्र­ति­भा­स- मा­न­योः स­त्त्व­वि­रो­धा­त् । त­तः क्व­चि­त् क­स्य­चि­त् प्र­ति­भा­स­ना­देः स्व­का­र्य­स्या­भा­वा­द् अ­भा­व­सा­ध­ने भ­स्मा­दौ चै­त- न्य­स्य स्व­का­र्य­नि­वृ­त्ति­नि­श्च­या­द् अ­भा­वो नि­श्चे­त­व्य इ­ति वि­प­क्षे बा­ध­क­प्र­मा­णा­द् ए­व प्रा­णा­दि­म­त्त्व­स्य व्य­ति­रे­कः सा­ध्य­ते न पु­न­र् अ­द­र्श­न­मा­त्रे­ण य­तः सं­श­य­हे­तु­त्वं रा­गा­दौ व­क्तृ­त्वा­दे­र् इ­व स्या­त् । न चै­व­म् अ­प­रि­णा­मि­ना­त्म­ना सा­त्म­कं जी­व­च्छ­री­र­स्य सि­द्ध्य­ति । य­तः­ — २­०प­रि­णा­मि­न­म् आ­त्मा­न­म् अं­त­रे­ण क्र­मा­क्र­मौ । न स्या­तां त­द­भा­वे च न प्रा­णा­दि­क्रि­या क्व­चि­त् ॥ १­७­० ॥ त­त्रै­कां­ता­त्म­ना जी­व­च्छ­री­रं सा­त्म­कं भ­वे­त् । नि­ष्क­ल­स्य स­हा­ने­क­दे­श­दे­हा­स्ति­हा­नि­तः ॥ १­७­१ ॥ नि­ष्क­लः स­कृ­द­ने­क­दे­श­दे­हं व्या­प्नो­त्य् आ­त्मे­ति कः श्र­द्द­धी­त ? प­र­म­म­ह­त्त्वा­द् व्या­प्नो­त्य् ए­वे­ति चे­द्व्या­ह­त­म् इ­दं नि­रं­शः प­र­म­म­हा­न् वे­ति प­र­मा­णो­र् अ­पि प­र­म­म­ह­त्त्व­प्र­सं­गा­त् । य­दि पु­नः स्वा­रं­भ­का­व­य­वा­भा­वा­न् नि­र­व­य­व­त्व- म् आ­त्म­नो ग­ग­न­त्वा­दि­व­द् इ­ति म­तं त­दा प­र­म­त­सि­द्धिः स­र्व­था नि­र­व­य­व­त्वा­सि­द्धेः प­र­मा­णु­प्र­मी­य­मा­ण­स्वा­त्म- २­५भू­ता­व­य­वा­ना­म् आ­त्म­नो प्र­ति­षे­धा­द् इ­ति स­म­र्थ­यि­ष्य­ते ॥ अ­ने­कां­ता­त्म­कं स­र्वं स­त्त्वा­द् इ­त्या­दि सा­ध­नं । स­म्य­ग­न्व­य­शू­न्य­त्वे प्य् अ­वि­ना­भा­व­श­क्ति­तः ॥ १­७­२ ॥ नि­त्या­नि­त्या­त्म­कः श­ब्दः श्रा­व­ण­त्वा­त् क­थं­च­न । श­ब्द­त्वा­द् वा­न्य­था­भा­वा­भा­वा­द् इ­त्या­दि­हे­त­वः ॥ १­७­३ ॥ हे­तो­र् अ­न्व­य­वै­धु­र्ये व्य­ति­रे­को न चे­न् न वै । ते­न त­स्य वि­नै­वे­ष्टेः स­र्वा­नि­त्य­त्व­सा­ध­ने ॥ १­७­४ ॥ नि­श्चि­तो व्य­ति­रे­क ए­व ह्य् अ­वि­ना­भा­वः सा­ध­न­स्य ना­न्यः स चो­प­द­र्शि­त­स्य स­र्व­स्य हे­तो­र् अ­न्व­या­सं­भ­वे­न ३­०सि­द्ध्य­त्य् ए­व । स­त्य् ए­वा­ग्नौ धू­म इ­त्य् अ­न्व­य­नि­श्च­ये ग्न्य­भा­वे न क्व­चि­द् धू­म इ­ति व्य­ति­रे­क­नि­श्च­य­स्य दृ­ष्ट­त्वा­त् । सं­दि­ग्धे ऽ­न्व­य­व्य­ति­रे­क­सं­दे­हा­च् चे­ति न वै मं­त­व्यं स­र्वे भा­वाः क्ष­णि­काः स­त्त्वा­द् इ­त्य् अ­स्या­न्व­या­स­त्त्वे पि व्य­ति­रे­क­नि­श्च- य­स्य स्व­य­म् इ­ष्टे­र् अ­न्य­था त­स्य ग­म­क­त्वा­यो­गा­त् । न­न्व् अ­त्र स­त्य् ए­व क्ष­णि­क­त्वे स­त्त्व­म् इ­ति नि­श्च­य­म् ए­वा­न्व­यो स्ती­ति चे­त् । अ­त्रो­च्य­ते­;­ — सा­ध्ये स­त्य् ए­व स­द्भा­व­नि­श्च­यः सा­ध­न­स्य यः । सो न्व­य­श् चे­त् त­थै­वो­प­प­त्तिः स्वे­ष्टा प­रो ऽ­फ­लः ॥ १­७­५ ॥ २­०­३य­थै­व प्र­ति­षे­ध­प्रा­धा­न्या­द् अ­न्य­था­नु­प­प­त्ति­र् व्य­ति­रे­क इ­ती­ष्य­ते त­था­वि­ध­प्रा­धा­न्या­त् त­थो­प­प­त्ति­र् ए­वा­न्व­य इ­ति कि­म् अ­नि­ष्टं स्या­द्वा­दि­भि­स् त­स्य हे­तु­ल­क्ष­ण­त्वो­प­ग­मा­त् । प­रो­प­ग­त­स् तु ना­न्व­यो हे­तु­ल­क्ष­णं प­क्ष­ध­र्म­त्व­व­त् ना­पि व्य­ति­रे­कः । स हि वि­प­क्षा­द् व्या­वृ­त्तिः वि­प­क्ष­स् त­द्वि­रु­द्ध­स् त­द­न्य­स् त­द­भा­व­श् चे­ति त्रि­वि­ध ए­व । त­त्र­ — त­द्वि­रु­द्धे वि­प­क्षे च त­द­न्य­त्रै­व हे­त­वः । अ­स­त्य् अ­नि­श्चि­ता­स­त्त्वाः सा­क­ल्या­न् ने­ष्ट­सा­ध­नाः ॥ १­७­६ ॥ ०­५य­था सा­ध्या­द् अ­न्य­स्मि­न् वि­प­क्षे नि­श्चि­ता­स­त्त्वा अ­पि हे­त­वो ग्नि­त्वा­द­यो ने­ष्टाः स­त्त्वा­दि­सा­ध­ना­स् ते­षां सा­ध्या­भा­व­ल­क्ष­णे पि प­क्षे कु­त­श्चि­द् अ­नि­श्चि­ता­स­त्त्व­रू­प­त्वा­त् । त­था सा­ध्या­वि­रु­द्धे पि वि­प­क्षे नि­श्चि­ता­स­त्त्वा अ­पि धू­मा­द­यो ने­ष्टा अ­ग्न्या­दि­सा­ध­ना­स् ते­षा­म् अ­ग्न्य­भा­वे स्व­य­म् अ­स­त्त्वे­ना­नि­श्च­या­त् । न­नु च सा­ध्य­वि­रु­द्धो वि­प­क्षः सा­ध्या­भा­व­रू­प ए­व प­र्यु­दा­सा­श्र­य­णा­त् प्र­स­ह्य­प्र­ति­षे­धा­श्र­य­णे तु त­द­भा­व­स् त­द्वि­रु­द्धा­द् अ­न्य इ­ति सा­ध्या- भा­व­वि­प­क्ष ए­व वि­प­क्ष­हे­तो­र् अ­स­त्त्व­नि­श्च­यो व्य­ति­रे­को ना­न्य इ­त्य् अ­त्रो­च्य­ते­;­ — १­०सा­ध्या­भा­वे वि­प­क्षे तु यो स­त्त्व­स्यै­व नि­श्च­यः । सो वि­ना­भा­व ए­वा­स्तु हे­तो रू­पा­त् त­था­ह च ॥ १­७­७ ॥ अ­न्य­था­नु­प­प­न्न­त्वं य­त्र त­त्र त्र­ये­ण कि­म् । ना­न्य­था­नु­प­प­न्न­त्वं य­त्र त­त्र त्र­ये­ण कि­म् ॥ १­७­८ ॥ य­था चै­व­म् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­मे स­ति हे­तो­र् न किं­चि­त् त्र­ये­ण प­क्ष­ध­र्म­त्वा­दी­ना­म् अ­न्य­त­मे­नै­व प­र्या­प्त­त्वा­त् त- स्यै­वा­न्य­था­नु­प­प­न्न­स्व­भा­व­सि­द्धे­र् इ­ति च त­स्मिं­स् त­त्त्र­य­स्य हे­त्वा­भा­स­ग­त­स्ये­वा­किं­चि­त्क­र­त्वं यु­क्तं ॥ त­द्धे­तो­स् त्रि­षु रू­पे­षु नि­र्ण­यो ये­न व­र्णि­तः । अ­सि­द्ध­वि­प­री­ता­र्थ­व्य­भि­चा­रि­वि­प­क्ष­तः ॥ १­७­९ ॥ १­५ते­न कृ­तं तु नि­र्णी­तं हे­तो­र् ल­क्ष­ण­म् अं­ज­सा । हे­त्वा­भा­सा­व्य­व­च्छे­दि त­द् व­दे­त् क­थ­म् अ­न्य­था ॥ १­८­० ॥ न­नु च प­क्ष­ध­र्म­त्वे नि­र्ण­य­श् चा­क्षु­ष­त्वा­दे­र् अ­सि­द्ध­प्र­पं­च­स्य प्र­ति­प­क्ष­त्वे­न व­र्णि­तः स­प­क्ष­स­त्त्वे वि­रु­द्ध­प्र­पं­च- प्र­ति­प­क्ष­त्वे­न वि­प­क्षा­स­त्त्वे चा­नै­कां­ति­क­वि­स्ता­र­प्र­ति­प­क्षे­णे­ति क­थं हे­त्वा­भा­सा­व्य­व­च्छे­दि हे­तो­र् ल­क्ष­णं ते­नो­क्तं ये­न पा­र­मा­र्थि­कं रू­पं ज्ञा­न­म् इ­ति चे­त् अ­न्य­था­नु­प­प­न्न­त्व­स्यै­व हे­तु­ल­क्ष­ण­त्वे­ना­भि­धा­ना­द् इ­ति ब्रू­मः । त­स्यै- वा­सि­द्ध­वि­रु­द्धा­नै­कां­ति­क­हे­त्वा­भा­स­प्र­ति­प­क्ष­त्व­सि­द्धेः । न ह्य् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म­व­च­नो सि­द्ध­त्वा­दि­सं­भ­वो २­०वि­रो­धा­त् । न चै­के­न स­क­ल­प्र­ति­प­क्ष­व्य­व­च्छे­दे सि­द्धे त­द­र्थं त्र­य­म् अ­भि­द­ध­तां त­दे­कं स­म­र्थं ल­क्ष­णं हे­तो­र् ज्ञा­तं भ­व­ति त­द् ए­व त्रि­भिः स्व­भा­वै­र् अ­सि­द्धा­दी­नां त्र­या­णां व्य­व­च्छे­द­क­म­त­स् ता­नि त्री­णि रू­पा­णि नि­श्चि­ता­न्य­नु­क्ता­नि । त­द­व­च­ने वि­शे­ष­तो हे­तु­ल­क्ष­ण­सा­म­र्थ्य­स्या­व­च­न­प्र­सं­गा­त् । त­दु­क्तौ तु वि­शे­ष­तो हे­तु­ल­क्ष­णं ज्ञा­त­म् ए­वे­ति चे­त् न­, अ­बा­धि­त­वि­ष­य­त्वा­दी­ना­म् अ­पि व­च­न­प्र­सं­गा­त् । ते­षा­म् अ­नु­क्तौ बा­धि­त­वि­ष­य­त्वा­दि­व्य­व­च्छे­दा­सि­द्धेः । नि­श्चि­त­त्रै­रू­प्य­स्य हे­तो­र् बा­धि­त­वि­ष­य­त्वा­द्य­सं­भ­वा­त् त­द्व­च­ना­द् ए­व त­द्व्य­व­च्छे­द­सि­द्धे­र् ना­बा­धि­त­वि­ष­य­त्वा­दि­व­च­न- २­५म् इ­ति चे­त् न­, हे­तोः पं­च­भिः स्व­भा­वैः पं­चा­नां प­क्ष­व्या­प­क­त्वा­दी­नां व्य­व­च्छे­द­क­त्वा­द् वि­शे­ष­त­ल्ल­क्ष­ण­स्यै­व क­थ­ना­त् अ­न्य­था त­द­ज्ञा­न­प्र­सं­गा­त् । त­द्वि­शे­ष­वि­व­क्षा­यां तु पं­च­रू­प­त्व­व­त् त्रि­रू­प­त्व­म् इ­ति न व­क्त­व्यं सा­मा­न्य­तो न्य­था­नु­प­प­न्न­त्व­व­च­ने­नै­व प­र्या­प्त­त्वा­त्­, रू­प­त्र­य­म् अं­त­रे­ण हे­तो­र् अ­सि­द्धा­दि­त्र­य­व्य­व­च्छे­दा­नु­प­प­त्तेः । त­त्र त­स्य त­द्भा­वा­द् उ­प­प­न्नं व­च­न­म् इ­ति चे­त्­ — रू­प­त्र­य­स्य स­द्भा­वा­त् त­त्र त­द्व­च­नं य­दि । नि­श्चि­त­त्व­स्व­रू­प­स्य च­तु­र्थ­स्य व­चो न कि­म् ॥ १­८­१ ॥ ३­०त्रि­षु रू­पे­षु चे­द् रू­पं नि­श्चि­त­त्वं न सा­ध­ने । ना­ज्ञा­ता सि­द्ध­ता हे­तो रू­पं स्या­त् त­द्वि­प­र्य­यः ॥ १­८­२ ॥ प­क्ष­ध­र्म­त्व­रू­पं स्या­ज् ज्ञा­त­त्वे हे­त्व­भे­दि­नः । हे­तो­र् अ­ज्ञा­न­ते­ष्टा चे­न् नि­श्चि­त­त्वं त­था न कि­म् ॥ १­८­३ ॥ हे­त्वा­भा­से पि त­द्भा­वा­त् सा­धा­र­ण­त­या न चे­त् । ध­र्मां­त­र­म् इ­वा­रू­पं हे­तोः स­द् अ­पि सं­म­त­म् ॥ १­८­४ ॥ हं­ता­सा­धा­र­णं सि­द्धं सा­ध­न­स्यै­क­ल­क्ष­णं । त­त्त्व­तः पा­व­क­स्यै­व सो­ष्ण­त्वं त­द्वि­दां म­त­म् ॥ १­८­५ ॥ यो य­स्या­सा­धा­र­णे नि­श्चि­तः स्व­भा­वः स त­स्य ल­क्ष­णं य­था पा­व­क­स्यै­व सो­ष्ण­त्व­प­रि­णा­म­स् त­था च २­०­४हे­तो­र् अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म इ­ति न सा­धा­र­णा­ना­म् अ­न्य­था­नु­प­प­त्ति­नि­य­म­वि­क­ला­नां प­क्ष­ध­र्म­त्वा­दी­नां हे­तु- ल­क्ष­ण­त्वं नि­श्चि­तं त­त्त्व­मा­त्र­व­त् ॥ ए­ते­न पं­च­रू­प­त्वं हे­तो­र् ध्व­स्तं नि­बु­ध्य­ते । स­त्त्वा­दि­ष्व् अ­ग्नि­ज­न्य­त्वे सा­ध्ये धू­म­स्य के­न­चि­त् ॥ १­८­६ ॥ अ­ग्नि­ज­न्यो यं धू­मः स­त्त्वा­त् द्र­व्य­त्वा­द् वा धू­मे स­त्त्वा­दे­र् अ­सं­दि­ग्ध­त्वा­त् । त­था­न्व­यं पू­र्व­दृ­ष्ट­धू­मे ग्नि­ज­न्य­त्वे ०­५व्या­प्त­स्य स­त्त्वा­देः स­द्भा­वा­त् व्य­ति­रे­क­श् च ख­र­वि­षा­णा­दौ सा­ध्या­भा­वे सा­ध­न­स्य स­त्त्वा­दे­र् अ­भा­व­नि­श्च­या­त् । त­था­त्रा­बा­धि­त­वि­ष­य­त्वं वि­वा­दा­प­न्ने धू­मे ग्नि­ज­न्य­त्व­स्य बा­ध­का­भा­वा­त् । त­त ए­वा­स­त्प्र­ति­प­क्ष­त्व­म् अ­न­ग्नि­ज­न्य- त्व­सा­ध­न­प्र­ति­प­क्षा­नु­मा­न­सं­भ­वा­द् इ­ति सि­द्धं सा­धा­र­ण­त्वं पं­च­रू­प­त्व­स्य त्रै­रू­प्य­व­त् सा­म­स्त्ये­न व्य­ति­रे­क­नि­श्च­य- स्या­भा­वा­द् अ­सि­द्ध­म् इ­ति चे­न् न­, त­स्या­न्य­था­नु­प­प­न्न­त्व­रू­प­त्वा­त् । त­द­भा­वे शे­षा­णा­म् अ­किं­चि­त्क­र­त्वा­प­त्ते­स् त­द्वि­क­ल्प- स्यै­व पं­च­रू­प­त्वा­दे­र् अ­ल­क्ष­ण­त्वे­न सा­ध्य­त्वा­द्यु­क्तो ति­दे­शः । ए­व­म् अ­न्व­य­व्य­ति­रे­कि­णो हे­तोः पं­च­रू­प­त्व­म् अ­ल­क्ष­णं १­०व्य­व­स्था­प्या­न्व­यि­नो पि ना­न्व­यो ल­क्ष­णं सा­धा­र­ण­त्वा­द् ए­वे­त्य् आ­ह­;­ — अ­न्व­यो लो­ह­ले­ख्य­त्वे पा­र्थि­व­त्वे­श­ने­स् त­था । त­त्पु­त्र­त्वा­दि­षु श्या­म­रु­प­त्वे क्व­चि­द् ई­प्स­ते ॥ १­८­७ ॥ लो­ह­ले­ख्यो ऽ­श­निः पा­र्थि­व­त्वा­द् धा­तु­रू­प­व­त्­, स श्या­म­रू­प­स् त­त्पु­त्र­त्वा­त् त­न्न­प्तृ­त्वा­द् वा प­रि­दृ­ष्ट­त­त्पु­त्रा­दि­व­द् इ­ति हे­त्वा­भा­से पि स­द्भा­वा­द् अ­न्व­य­स्य सा­धा­र­ण­त्वं । त­तो हे­त्व­ल­क्ष­ण­त्वं । य­स् तु सा­ध्य­स­द्भा­व ए­व भा­वो हे­तो­र् अ- न्व­यः सो ऽ­न्य­था­नु­प­प­न्न­त्व­म् ए­व त­थो­प­प­त्त्या­ख्य­म् अ­सा­धा­र­णं हे­तु­ल­क्ष­णं । प­रो­प­ग­त­स् तु ना­न्व­य­स् त­ल्ल­क्ष­णं ना­पि १­५के­व­ल­व्य­ति­रे­कि­णो व्य­ति­रे­क इ­त्य् आ­ह­ — अ­दृ­ष्टि­मा­त्र­सा­ध्य­श् च व्य­ति­रे­कः स­मी­क्ष्य­ते । व­क्तृ­त्वा­दि­षु बु­द्धा­देः किं­चि­ज्ज्ञ­त्व­स्य सा­ध­ने ॥ १­८­८ ॥ सा­ध्या­भा­वे त्व् अ­भा­व­स्य नि­श्च­यो यः प्र­मा­ण­तः । व्य­ति­रे­कः स सा­क­ल्या­द् अ­वि­ना­भा­व ए­व नः ॥ १­८­९ ॥ स­त्य् अ­प्य् अ­बा­धि­त­वि­ष­य­ता­यां स­त्य् अ­प्य् अ­स­त्प्र­ति­प­क्ष­ता­यां च हे­तौ न रू­पां­त­र­त्व­म् अ­न्य­था­नु­प­प­न्न­त्वा­द् इ­त्य् आ­ह­;­ — अ­बा­धि­ता­र्थ­ता च स्या­न् ना­न्या त­स्मा­द् अ­सं­श­या । न वा स­त्प्र­ति­प­क्ष­त्वं त­द­भा­वे न­भी­क्ष­णा­त् ॥ १­९­० ॥ २­०न हि क्व­चि­द् धे­तौ सा­ध्या­भा­वा­सं­भू­ष्णु­ता­पा­ये प्य् अ­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति­प­क्ष­त्वं स­मी­क्ष्य­ते ये­न त­तो रू­पां­त­र­त्वं । न­नु च य­था स्प­र्शा­भा­वे क्व­चि­द् अ­सं­भ­व­व­तो पि रू­प­स्य स्प­र्शा­द् रू­पां­त­र­त्वं त­था­वि­ना­भा­वा­भा­वे क्व­चि­द् अ­सं­भ­व­तो पि त­तो रू­पां­त­र­त्व­म् अ­बा­धि­त­वि­ष­य­त्व­स्या­स­त्प्र­ति­प­क्ष­त्व­स्य च न वि­रु­ध्य­ते न्य­था स्प­र्शा­द् रू­प- स्या­पि रू­पां­त­र­त्व­वि­रो­धा­द् इ­ति चे­त् नै­त­त् सा­रं­, अ­न्य­था­नु­प­प­न्न­त्वा­द् अ­बा­धि­त­वि­ष­य­त्वा­दे­र् अ­भे­दा­त् । सा­ध्या­भा­व- प्र­का­रे­णो­प­प­त्ते­र् अ­भा­वो ह्य् अ­न्य­था­नु­प­प­त्तिः स ए­व वा­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति­प­क्ष­त्वं च प्र­ती­य­ते त­तो न्य­त् २­५किं­चि­न् नै­वं स्प­र्शा­द् रू­प­स्या­भे­दः प्र­ती­ति­भे­दा­त् त­तो वि­ष­मो ऽ­य­म् उ­प­न्या­सः । न­नु हे­तू­प­न्या­से स­ति क्र­मे­ण प्र­ती­य- मा­न­त्वा­द् अ­वि­ना­भा­वा­बा­धि­त­वि­ष­य­त्वा­दी­ना­म् अ­पि प­र­स्प­रं भे­द ए­वे­ति चे­न् न­, बा­ध­क­क्र­मा­पे­क्ष­त्वा­त् त­त्क्र­म­प्र­ती­तेः । श­क्रें­द्र­पु­रं­द­रा­दि­प्र­ती­ति­व­द­र्थ­प्र­ती­तेः क्र­मा­भा­वा­त् । न ह्य् अ­भि­न्ने प्य् अ­र्थे बा­ध­क­भे­दो वि­रु­द्धो य­त­स् त­त्क्र­म- प्र­ती­ति­र् अ­र्थ­भे­द­क्र­मं सा­ध­ये­त् । त­तो ना­म­मा­त्रं भि­द्य­ते हे­तो­र् अ­न्य­था­नु­प­प­न्न­त्व­म् अ­बा­धि­त­वि­ष­य­त्व­म् अ­स­त्प्र­ति- प­क्ष­त्व­म् इ­ति ना­र्थः । ए­ते­न य­द् उ­क्तं हे­तो­र् अ­बा­धि­त­वि­ष­य­त्वा­भा­वे ऽ­नु­ष्णो ग्नि­र् द्र­व्य­त्वा­त् नि­त्यो घ­टः स­त्त्वा­त् ३­०प्रे­त्या­सु­स्व­प्र­दो ध­र्मः पु­रु­ष­गु­ण­वि­शे­ष­त्वा­द् इ­त्य् ए­व­म् आ­देः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् अ­बा­धि­त­वि­ष­य­स्या­प्य् अ­ग­म­क­त्व­प्र­स- क्ति­र् अ­स­त्प्र­ति­प­क्ष­त्वा­भा­वे च स­त्प्र­ति­प­क्ष­स्य स­र्व­ग­तं सा­मा­न्यं स­र्व­त्र स­त्प्र­त्य­य­हे­तु­त्वा­द् इ­त्य् ए­व­म् आ­दे­र् ग­म­क­त्वा- प­त्ति­र् इ­ति त­त्प्र­त्या­ख्या­तं । प्र­त्य­क्षा­दि­भिः सा­ध्य­वि­प­री­त­स्व­भा­व­व्य­व­स्था­प­न­स्य बा­धि­त­वि­ष­य­त्व­स्य व­च­ना­त् । प्र­ति­प­क्षा­नु­मा­ने­न च त­स्य स­त्प्र­ति­प­क्ष­त्व­स्या­भि­धा­ना­त् त­द्व्य­व­च्छे­द­स्य च सा­ध्य­स्व­भा­वे­न त­थो­प­प­ति­रू­पे­ण २­०­५सा­म­र्थ्या­द् अ­न्य­था­नु­प­प­त्ति­स्व­भा­वे­न सि­द्ध­त्वा­द् अ­बा­धि­त­वि­ष­य­त्वा­दे रू­पां­त­र­त्व­क­ल्प­ना­न­र्थ­क्या­त् स­त्य् अ­पि त­स्य रू­पां­त­र­त्वे त­न्नि­श्च­या­सं­भ­वः प­र­स्प­रा­श्र­य­णा­त् त­त्सा­ध्य­वि­नि­श्च­य­यो­र् इ­त्य् आ­ह­ — या­व­च् च सा­ध­ना­द् अ­र्थः स्व­यं न प्र­ति­नि­श्चि­तः । ता­व­न् न बा­ध­ना­भा­व­स् त­त् स्या­च् छ­क्य­वि­नि­श्च­यः ॥ १­९­१ ॥ स­ति हि बा­ध­ना­भा­व­नि­श्च­ये हे­तो­र् अ­बा­धि­त­वि­ष­य­त्वा­स­त्प्र­ति­प­क्ष­त्व­सि­द्धेः सा­ध्य­नि­श्च­य­स्त­न्नि­श्च­या­च् च ०­५बा­ध­ना­भा­व­नि­श्च­य इ­ती­त­रे­त­रा­श्र­या­न् न त­यो­र् अ­न्य­त­र­स्य व्य­व­स्था । य­दि पु­न­र् अ­न्य­तः कु­त­श्चि­त् त­द्बा­ध­ना­भा­व­नि­श्च- या­त् त­द­नि­श्च­यां­गी­क­र­णा­द् वा प­र­स्प­रा­श्र­य­प­रि­हा­रः क्रि­य­ते त­दा­प्य् अ­किं­चि­त्क­र­त्वं हे­तो­र् उ­प­द­र्श­य­न्न् आ­ह­;­ — त­द्बा­धा­भा­व­नि­र्णी­तिः सि­द्धा चे­त् सा­ध­ने­न कि­म् । य­थै­व हे­तो­र् वे­श­स्य बा­धा­स­द्भा­व­नि­श्च­ये ॥ १­९­२ ॥ त­त्सा­ध­न­स­म­र्थ­त्वा­द् अ­किं­चि­त्क­र­त्वं त­था वा वि­र­ह­नि­श्च­ये कु­त­श्चि­त् त­स्य स­द्भा­व­सि­द्धेः । स­त­त­सा­ध­ना­य प्र­व­र्त­मा­न­स्य सि­द्ध­सा­ध­ना­द् अ­पि न सा­धी­य­स् त­ल्ल­क्ष­ण­त्वं । न­न्व् ए­व­म् अ­वि­ना­भा­वो पि ल­क्ष­णं मा भू­न् नि­श्च­य­स्या­पि १­०सा­ध्य­स­द्भा­व­नि­य­म­नि­श्च­या­य­त्त­त्वा­त् त­स्य चा­वि­ना­भा­वा­धी­न­त्वा­द् इ­त­रे­त­रा­श्र­य­स्य प्र­सं­गा­त् इ­ति चे­न् न­, अ­वि- ना­भा­व­नि­य­म­स्य हे­तौ प्र­मा­णां­त­रा­नि­श्च­यो­प­ग­मा­द् इ­त­रे­त­रा­श्र­या­न­व­का­शा­त् । ऊ­हा­ख्यं हि प्र­मा­ण­म् अ­वि­ना- भा­व­नि­श्च­य­नि­बं­ध­नं प्र­त्य­क्षा­नु­मा­न­यो­स् त­त्रा­व्या­पा­रा­द् इ­त्य् उ­क्तं त­र्हि य­त ए­वा­न्य­था­नु­प­प­न्न­त्व­नि­श्च­यो हे­तो­स् त­त ए­व सा­ध्य­सि­द्धे­स् त­त्र हे­तो­र् अ­किं­चि­त्क­र­त्व­म् इ­ति चे­न् न­, त­तो दे­शा­दि­वि­शे­षा­व­च्छि­न्न­स्य सा­ध्य­स्य सा­ध­ना­त् सा­मा­न्य­त ए­वो­हा­त् त­त्सि­द्धे­र् इ­त्य् उ­क्त­प्रा­यं । अ­थ­वा­ — १­५त्रि­रू­प­हे­तु­नि­ष्ठा­न­वा­दि­नै­व नि­रा­कृ­ते । हे­तोः पं­च­स्व­भा­व­त्वे त­द्ध्वं­से य­त­ने­न कि­म् ॥ १­९­३ ॥ न हि स्या­द्वा­दि­ना­म् अ­य­म् ए­व प­क्षो य­त् स्व­यं पं­च­रू­प­त्वं हे­तो­र् नि­रा­क­र्त­व्य­म् इ­ति त्रि­रू­प­व्य­व­स्था­न­वा­दि­ना­पि त­न्नि­रा­क­र­ण­स्या­भि­म­त­त्वा­त् प­र­म­त­म् अ­भि­म­त­प्र­ति­षि­द्ध­म् इ­ति व­च­ना­त् त­द् अ­ल­म् अ­त्रा­भि­प्र­य­त­ने­ने­ति हे­तु­ल­क्ष­णं वा­र्ति­क­का­रे­णै­व­म् उ­क्तं "­अ­न्य­था­नु­प­प­न्न­त्वं य­त्र त­त्र त्र­ये­ण कि­म्­" इ­ति स्व­यं स्या­द्वा­दि­नां तु त­न्नि­रा­क­र­ण- प्र­य­त्ने त्र­यं पं­च­रू­प­त्वं कि­म् इ­त्य् अ­पि व­क्तुं यु­ज्य­ते सां­प्र­तं पू­र्व­व­दा­दि­त्र­ये­ण वी­ता­दि­त्र­ये­ण वा कि­म् इ­ति व्या­ख्या- २­०नां­त­रं स­म­र्थ­यि­तुं प्र­त्य­क्ष­पू­र्व­कं त्रि­वि­ध­म् अ­नु­मा­नं पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो दृ­ष्टं चे­ति न्या­य­सू­त्र­स्य वा­क्य- भे­दा­त् त्रि­सू­त्री कै­श्चि­त् प­रि­क­ल्पि­ता स्या­त् ता­म् अ­नू­द्य नि­रा­कु­र्व­न्न् आ­ह­;­ — पू­र्वं प्र­स­ज्य­मा­न­त्वा­त् पू­र्व­प­क्ष­स् त­तो प­रः । शे­षः सु­प­क्ष ए­वे­ष्ट­स् त­द्यो­गो य­स्य दृ­श्य­ते ॥ १­९­४ ॥ पू­र्व­व­च्छे­ष­व­त् प्रो­क्तं के­व­ला­स्व् अ­पि सा­ध­न­म् । सा­ध्या­भा­वे भ­व­त् त­च् च त्रि­रू­पा­न् न वि­शि­ष्य­ते ॥ १­९­५ ॥ य­स्य वै­ध­र्म्य­दृ­ष्टां­ता­धा­रः क­श्च­न वि­द्य­ते । त­स्यै­व व्य­ति­रे­को स्ति ना­न्य­स्ये­ति न यु­क्ति­म­त् ॥ १­९­६ ॥ २­५त­तो वै­ध­र्म्य­दृ­ष्टां­ते­ने­ष्टो व­श्य­म् इ­हा­श्र­यः । त­द­भा­वे प्य् अ­भा­व­स्या­वि­रो­धा­द् धे­तु­त­द्व­तोः ॥ १­९­७ ॥ के­व­ल­व्य­ति­रे­की­ष्ट­म् अ­नु­मा­नं न पू­र्व­व­त् । त­था सा­मा­न्य­तो दृ­ष्टं ग­म­क­त्वं न त­स्य वः ॥ १­९­८ ॥ त­द्वि­रु­द्धे वि­प­क्ष­स्या­स­त्त्वे व्य­व­सि­ते पि हि । त­द­भा­वे त्व् अ­नि­र्णी­ते कु­तो निः­सं­श­या­त्म­ता ॥ १­९­९ ॥ यो वि­रु­द्धो त्र सा­ध्ये­न त­स्या­भा­वः स ए­व चे­त् । त­तो नि­व­र्त­मा­न­श् च हे­तुः स्या­द्वा­दि­नां म­त­म् ॥ २­०­० ॥ अ­न्व­य­व्य­ति­रे­की च हे­तु­र् य­स् ते­न व­र्णि­तः । पू­र्वा­नु­मा­न­सू­त्रे­ण सो प्य् ए­ते­न नि­रा­कृ­तः ॥ २­०­१ ॥ ३­०का­र्या­दि­त्र­य­व­त् त­स्मा­द् ए­ते­ना­पि त्र­ये­ण कि­म् । भे­दा­नां ल­क्ष­णा­नां च वी­ता­दि­त्रि­त­ये­न च ॥ २­०­२ ॥ पू­र्व­व­च्छे­ष­व­त्के­व­ला­न्व­यि­सा­ध­नं य­था­व­य­वा­व­य­वि­नौ गु­ण­गु­णि­नौ क्रि­या­क्रि­या­वं­तौ जा­ति­जा­ति­मं­तौ वा प­र­स्प­र­तो भि­न्नौ भि­न्न­प्र­ति­भा­स­त्वा­त् स­ह्य­विं­ध्य­व­द् इ­ति त­त्सा­ध्या­भा­वे पि य­दि स­त् त­दा­नै­कां­ति­क­म् ए­व । अ­था- स­त् क­थं न व्य­ति­रे­क्य् अ­पि ? सा­ध्या­भा­वे सा­ध­न­स्या­भा­वो हि व्य­ति­रे­कः स चा­स्या­स्ती­ति त­दा के­व­ला­न्व­यि लिं­गं त्रि­रू­पा­द् अ­वि­शि­ष्ट­त्वा­त् वै­ध­र्म्य­दृ­ष्टां­ता­धा­रा­भा­वा­न् ना­स्य व्य­ति­रे­क इ­ति चे­न् ने­दं यु­क्ति­म­त्­, त­द­भा­वे पि २­०­६सा­ध्या­भा­व­प्र­यु­क्त­स्य सा­ध­ना­भा­व­स्या­वि­रो­धा­त् । न ह्य् अ­भा­वे क­स्य­चि­द् अ­भा­वो वि­रु­ध्य­ते ख­र­वि­षा­णा­भा­वे ग­ग­न­कु­सु­मा­भा­व­स्य वि­रो­ध­प्र­सं­गा­त् स­र्व­त्र वै­ध­र्म्य­दृ­ष्टां­ते धि­क­र­ण­स्या­व­श्यं भा­वि­त­या­नि­ष्ट­त्वा­च् च । किं चे­दं भि­न्न­प्र­ति­भा­सि­त्वं य­दि क­थं­चि­त् त­दा­न्य­था­नु­प­प­न्न­त्वा­द् ए­व क­थं­चि­द् भे­द­सा­ध­नं ना­न्व­यि­त्वा­त् द्र­व्यं गु­ण­क­र्म- सा­मा­न्य­वि­शे­ष­स­म­वा­य­प्रा­ग­भा­वा­द­यः प्र­मे­य­त्वा­त् पृ­थि­व्या­दि­व­द् इ­त्य् ए­त­स्या­पि ग­म­क­त्व­प्र­सं­गा­त् । ध­र्मि­ग्रा­ह­क- ०­५प्र­मा­ण­बा­धि­त­त्वे­न का­ला­त्य­या­प­दि­ष्ट­त्वा­न् ने­दं ग­म­क­म् इ­ति चे­त्­, त­र्ह्य् अ­बा­धि­त­वि­ष­य­त्व­म् अ­पि लिं­ग­ल­क्ष­णं त­च्चा­न्य- था­नु­प­प­न्न­त्व­म् ए­वे­त्य् उ­क्तं । स­त्प्र­ति­प­क्ष­त्वा­न् ने­दं ग­म­क­त्व­म् इ­ति चे­त् त­र्हि अ­स­त्प्र­ति­प­क्ष­त्वं हे­तु­ल­क्ष­णं त­द् अ­प्य् अ­वि­ना- भा­व ए­वे­ति नि­वे­दि­तं त­तो न्य­था­नु­प­प­न्न­त्वा­भा­वा­द् ए­वे­द­म् अ­ग­म­कं । ए­ते­न स­र्व­था भि­न्न­प्र­ति­भा­स­त्वं भे­द­सा­ध­न- म् अ­ग­म­क­म् उ­क्तं का­ला­त्य­या­प­दि­ष्ट­त्व­स­त्प्र­ति­प­क्ष­त्वा­वि­शे­षा­त् । अ­व­य­वा­दी­नां हि स­त्त्वा­दि­ना क­थं­चि­द् अ­भे­दः प्र­मा­णे­न प्र­ती­य­ते स­र्व­था त­द्भे­द­स्य स­कृ­द् अ­प्य् अ­न­व­भा­स­ना­त् । त­त ए­वा­सि­द्ध­त्वा­न् ने­दं ग­म­कं सि­द्ध­स्यै­वा­न्य­था- १­०नु­प­प­त्ति­सं­भ­वा­त् । त­था पू­र्व­व­त्सा­मा­न्य­तो ऽ­दृ­ष्टं के­व­ल­व्य­ति­रे­कि लिं­गं वि­प­क्षे दे­श­तः का­र्त्स्न्य­तो वा त­स्या- दृ­ष्ट­त्वा­त् । सा­त्म­कं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् य­न् न सा­त्म­कं त­न् न प्रा­णा­दि­म­द् दृ­ष्टं य­था भ­स्मा­दि न च त­था जी­व­च्छ­री­रं त­स्मा­त् सा­त्म­क­म् इ­ति । त­द् ए­त­द् अ­पि न प­रे­षां ग­म­कं । सा­ध्य­वि­रु­द्धे वि­प­क्षे अ­नु­भू­य- मा­न­म् अ­पि सा­ध्या­भा­वे वि­प­क्षे स्व­य­म् अ­स­त्त्वे­ना­नि­श्च­या­त् त­त्र त­त्र त­स्य त­त्त्व­सं­भा­व­ना­यां नै­कां­ति­क­त्वो­प­प­त्तेः सा­ध्य­वि­रु­द्ध ए­व सा­ध्या­भा­व­स् त­तो नि­व­र्त­मा­न­त्वा­द् ग­म­क­म् ए­वे­द­म् इ­ति चे­त् त­र्हि त­द­न्य­था­नु­प­प­न्न­त्व­सा­ध­नं १­५सा­ध्या­भा­व­सं­भ­वं­नि­य­म­स्यै­व स्या­द्वा­दि­भि­र् अ­वि­ना­भा­व­स्ये­ष्ट­त्वा­त् न पु­नः के­व­ल­व्य­ति­रे­कि­त्वा­न् ने­दं क्ष­णि­कं त­त्स­च्चि­त्त­शू­न्यं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् स­र्वं क्ष­णि­कं स­त्त्वा­द् इ­त्य् ए­व­म् आ­दे­र् अ­पि ग­म­क­त्व­प्र­सं­गा­त् । सा­ध्या- भा­वे प्य् अ­स्य स­द्भा­वा­न् न सा­ध­न­त्व­म् इ­ति चे­त् त­र्ह्य् अ­न्य­था­नु­प­प­त्ति­ब­ला­द् ए­व प­रि­णा­मि­ना सा­त्म­क­त्वे प्रा­णा­दि­म­त्त्वं सा­ध­नं ना­प­रि­णा­मि­ना स­र्व­था त­द­भा­वा­त् । त­था पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो दृ­ष्ट­म् अ­न्व­य­व्य­ति­रे­कि­सा­ध­नं­, य­था­ग्नि­र् अ­त्र धू­मा­द् इ­ति । त­द् अ­पि के­व­ल­व्य­ति­रे­कि­णो यो­गो­प­ग­त­स्य नि­रा­क­र­णा­द् ए­व नि­रा­कृ­तं­, सा­ध्या­भा­व- २­०सं­भ­व­नि­य­म­नि­श्च­य­म् अं­त­रे­ण सा­ध­न­त्वा­सं­भ­वा­त् । त­द् अ­ने­न न्या­य­वा­र्ति­क­टी­का­का­र­व्या­ख्या­न­म् अ­नु­मा­न­सू­त्र­स्य त्रि­सू­त्री­क­र­णे­न प्र­त्या­ख्या­तं प्र­ति­प­त्त­व्य­म् इ­ति लिं­ग­ल­क्ष­णा­ना­म् अ­न्व­यि­त्वा­दी­नां त्र­ये­ण प­क्ष­ध­र्म­त्वा­दी­ना­म् इ­व न प्र­यो­ज­नं । ना­पि पू­र्व­व­दा­दि­भे­दा­नां का­र्या­दी­ना­म् इ­व स­त्य् अ­न्य­था­नु­प­प­न्न­त्वे ते­नै­व प­र्या­प्त­त्वा­त् । य­द् अ­प्य् अ­त्रा- वा­चि उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­सा­ध­नं हे­तु­र् इ­ति वी­त­ल­क्ष­णं लिं­गं त­त्स्व­रू­पे­णा­र्थ­प­रि­च्छे­द­क­त्वं वी­त­ध­र्म इ­ति व­च­ना­त् । त­द् य­था­–­अ­नि­त्यः श­ब्दः उ­त्प­त्ति­ध­र्म­क­त्वा­द् घ­ट­व­द् इ­ति श­ब्द­स्व­रू­पे­णो­त्प­त्ति­ध­र्म­क­त्वे­ना- २­५नि­त्य­त्वा­र्थ­स्य प­रि­च्छे­दा­त् । त­थो­दा­ह­र­ण­वै­ध­र्म्या­त् सा­ध्य­सा­ध­नं हे­तु­र् इ­त्य् अ­वी­त­ल­क्ष­णं प­र­प­क्ष­प्र­ति­षे­धे­ना­र्थ­प­रि- च्छे­द­ने व­र्त­मा­न­म् अ­वी­त­म् इ­ति व­च­ना­त् । त­द् य­था । ने­दं नै­रा­त्म­कं जी­व­च्छ­री­र­म् अ­प्रा­णा­दि­म­त्त्व­प्र­सं­गा­द् इ­ति । य­द् उ­भ­य­प­क्ष­सं­प्र­ति­प­न्न­म् अ­प्रा­णा­दि­म­त्त­न्नि­रा­त्म­कं दृ­ष्टं य­था घ­टा­दि न चे­द­म् अ­प्रा­णा­दि­म­ज्जी­व­च्छ­री­रं त­स्मा­न् न नि­रा­त्म­क­म् इ­ति नि­रा­त्म­क­त्व­स्य प­र­प­क्ष­स्य प्र­ति­षे­ध­नं जी­व­च्छ­री­रे सा­त्म­क­त्व­स्या­र्थ­प­रि­च्छि­त्ति­हे­तु­त्वा­द् इ­ति न्या­य­वा­र्ति­क­का­र­व­च­ना­त् । त­थो­दा­ह­र­ण­सा­ध­र्म्य­वै­ध­र्म्या­भ्यां सा­ध्य­सा­ध­न­म् अ­नु­मा­न­म् इ­ति वी­ता­वी­त­ल­क्ष­णं ३­०स्व­प­क्ष­वि­धा­ने­न प­र­प­क्ष­प्र­ति­षे­धे­न चा­र्थ­प­रि­च्छे­द­हे­तु­त्वा­त् । त­द् य­था­–­सा­ग्निः प­र्व­तो य­म् अ­न­ग्नि­र् न भ­व­ति धू­म­व­त्त्वा­द् अ­न्य­था नि­र्धू­म­त्व­प्र­सं­गा­त् । धू­म­वा­न् म­हा­न­सः सा­ग्नि­र्दृ­ष्टो ऽ­न­ग्नि­स् तु म­हा­न­सो नि­र्धू­म इ­ति त­द् ए­त- द्वी­ता­दि­त्रि­त­यं य­दि सा­ध्य­भा­व­सं­भू­ष्णुः त­दा­न्य­था­नु­प­प­त्ति­व­ला­द् ए­व ग­म­क­त्वं न पु­न­र् वी­ता­दि­त्वे­नै­वे­त्य् अ­न्य­था- नु­प­प­त्ति­वि­र­हे पि ग­म­क­त्व­प्र­सं­गा­त् । य­दि पु­न­र् अ­न्य­था­नु­प­प­त्ति­र् वी­ता­दि­त्वं प्रा­प्य हे­तो­र् ल­क्ष­णं त­दा "­दे­व­तां प्रा­प्य ह­री­त­की वि­रे­च­य­ते­" इ­ति क­स्य­चि­त् सु­भा­षि­त­म् आ­या­तं । ह­री­त­क्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­द् वि­रे­च­न­स्य ३­५स्व­दे­व­तो­प­यो­गि­नी त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­भा­वा­त् त­स्ये­ति प्र­कृ­ते पि स­मा­नं । हे­तो­र् अ­न्य­था­नु­प­प­त्ति­स­द- २­०­७स­त्त्व­प्र­यु­क्त­त्वा­द् ग­म­क­त्वा­ग­म­क­त्व­यो­र् इ­ति न किं­चि­द् वी­ता­दि­त्रि­त­ये­न ल­क्ष­णा­नां भे­दा­नां वा स­र्व­था ग­म­क­त्वा- नं­ग­त्वा­त् स­र्व­भे­दा­सं­ग्र­हा­च् च ॥ का­र­णा­त् का­र्य­वि­ज्ञा­नं का­र्या­त् का­र­ण­वे­द­न­म् । अ­का­र्य­का­र­णा­च् चा­पि दृ­ष्टा­त् सा­मा­न्य­तो ग­तिः ॥ २­०­३ ॥ ता­दृ­शी त्रि­त­ये­णा­पि नि­य­ते­न प्र­यो­ज­न­म् । कि­म् ए­क­ल­क्ष­णा­ध्या­सा­द् अ­न्य­स्या­प्य् अ­नि­वा­र­णा­त् ॥ २­०­४ ॥ ०­५न­नु च य­व­बी­ज­सं­ता­नो­त्थं च का­र­णं वा­नु­भ­यं वा स्या­त् स­र्वं व­स्तु का­र्यं वा ना­न्या ग­ति­र् अ­स्ति य­तो ऽ­न्य­द् अ­पि लिं­गं सं­भा­व्य­ते ऽ­न्य­था­नु­प­प­न्न­त्वा­ध्या­सा­द् इ­ति चे­न् न­, उ­भ­या­त्म­नो पि व­स्तु­नो भा­वा­त् । य­थै­व हि का­र­णा­त् का­र्ये नु­मा­नं वृ­ष्ट्यु­त्पा­द­न­श­क्त­यो­मी मे­घा गं­भी­र­ध्वा­न­त्वे चि­र­प्र­भा­व­त्वे च स­ति स­मु­न्न­त­त्वा­त् प्र­सि- द्धै­वं­वि­ध­मे­घ­व­द् इ­ति । का­र्या­त् का­र­णे व­ह्नि­र् अ­त्र धू­मा­न् म­हा­न­स­व­द् इ­ति । अ­का­र्य­का­र­णा­द् अ­नु­भ­या­त्म­नि ज्ञा­नं म­धु­र­र­स­म् इ­दं फ­ल­म् ए­वं­रू­प­त्वा­त् ता­दृ­शा­न्य­फ­ल­व­द् इ­ति । त­थै­वो­भ­या­त्म­का­त् लिं­गा­द् उ­भ­या­त्म­के लिं­गि­नि ज्ञा­न- १­०म् अ­वि­रु­द्धं प­र­स्प­रो­प­का­र्यो­प­का­र­क­यो­र् अ­वि­ना­भा­व­द­र्श­ना­त् य­था बी­जां­कु­र­सं­ता­न­योः । न हि बी­ज­सं­ता­नो ऽ­ṃ- कु­र­सं­ता­ना­भा­वे भ­व­ति­, ना­प्य् अं­कु­र­सं­ता­नो बी­ज­सं­ता­ना­भा­वे य­तः प­र­स्प­रं ग­म्य­ग­म­क­भा­वो न स्या­त् । त­था चा­स्त्य् अ­त्र दे­शे य­व­बी­ज­सं­ता­नो य­वां­कु­र­सं­ता­न­द­र्श­ना­त् । अ­स्ति य­वां­कु­र­सं­ता­नो य­व­बी­जो­प­ल­ब्धे­र् इ- त्या­दि लिं­गां­त­र­सि­द्धिः । न­नू­ष­र­क्षे­त्र­स्थे­न य­व­बी­ज­सं­ता­ने­न व्य­भि­चा­र­स् त­दं­कु­र­सं­ता­ने क्व­चि­त् सा­ध्ये त­द्बी­ज- सं­ता­ने चो­क्ष्य­ते त­दं­कु­र­सं­ता­ने­न य­व­बी­ज­मा­त्र­र­हि­त­दे­श­स्थे­ने­ति न मं­त­व्यं वि­शि­ष्ट­दे­श­का­ला­द्य­पे­क्ष­स्य त­दु- १­५भ­य­स्या­न्यो­न्य­म् अ­वि­ना­भा­व­सि­द्धेः स्व­सा­ध्ये धू­मा­दि­व­त् । धू­मा­व­य­वि­सं­ता­नो हि पा­व­का­व­य­वि­सं­ता­नै­र् अ­वि­ना- भा­वी दे­श­का­ला­द्य­पे­क्ष्यै­वा­न्य­था गो­पा­ल­घ­टि­का­यां धू­मा­व­य­वि­सं­ता­ने­न व्य­भि­चा­र­प्र­सं­गा­त् । सं­ता­न­यो­र् उ­प- का­र्यो­प­का­र­क­भा­वो पि न शं­क­नी­यः पा­व­क­धू­मा­व­य­वि­सं­ता­न­यो­स् त­द­भा­व­प्र­सं­गा­त् । न चै­वं वा­च्यं­, त­यो- र् नि­मि­त्ता­नि­मि­त्त­भा­वो­प­ग­मा­त् । पा­व­क­धू­मा­व­य­वि­द्र­व्य­यो­र् नि­मि­त्ता­नि­मि­त्त­भा­व­सि­द्धे­स् त­त्सं­ता­न­यो­र् उ­प­चा­र­नि­मि­त्त- भा­व इ­ति चे­न् न­, त­द्व्य­ति­रि­क्त­सं­ता­न­सि­द्धेः । का­ला­दि­वि­शे­षा­त् सं­ता­नः सं­ता­नि­भ्यो व्य­ति­रि­क्त इ­ति चे­त्­, २­०कु­तः का­ला­दि­वि­शे­ष­स् ते­षां सं­ता­न­स्या­ना­दि­प­र्य­व­सा­न­त्वा­द् अ­प्र­ति­नि­य­त­क्षे­त्र­का­र्य­का­रि­त्वा­च् च सं­ता­नि­नां त­द्वि- प­री­त­त्वा­द् इ­ति चे­न् न­, त­स्य प­दा­र्थां­त­र­त्व­प्र­सं­गा­त् । सं­ता­नो हि सं­ता­नि­भ्यः स­क­ल­का­र्य­क­र­ण­द्र­व्ये­भ्यो र्थां­त­रं भ­वं­स् त­द्वृ­त्ति­र् अ­त­द्वृ­त्ति­र् वा ? त­द्वृ­त्ति­श् चे­न् न ता­व­द् अ­गु­ण­स् त­स्यै­क­द्र­व्य­वृ­त्ति­त्वा­त् । सं­यो­गा­दि­व­द् अ­ने­क­द्र­व्य­वृ­त्तिः सं­ता­नो गु­ण इ­ति चे­त् स त­र्हि सं­यो­गा­दि­भ्यो ऽ­न्यो वा स्या­त् त­द­न्य­त­मो वा ? य­द्य् अ­न्यः स त­दा च­तु­र्विं­श­ति­सं­ख्या- व्या­घा­तः­, त­द­न्य­त­म­श् चे­त् त­र्हि न ता­व­त् सं­यो­ग­स् त­स्य वि­द्य­मा­न­द्र­व्य­वृ­त्ति­त्वा­त् । सं­ता­न­स्य का­ल­त्र­य­वृ­त्ति- २­५सं­ता­नि­स­मा­श्र­य­त्वा­त् । त­त ए­व न वि­भा­गो पि प­र­त्व­म् अ­पि वा त­स्या­पि दे­शा­पे­क्ष­स्य व­र्त­मा­न­द्र­व्या­श्र­य­त्वा­त् । पृ­थ­क्त्वं इ­त्य् अ­प्य् अ­सा­रं­, भि­न्न­सं­ता­न­द्र­व्य­पृ­थ­क्त्व­स्या­पि सं­ता­न­त्व­प्र­सं­गा­त् । त­त ए­व­म सं­ख्यो सौ । ए­ते­न सं­यो­गा­दी­नां सं­ता­न­त्वे भि­न्न­सं­ता­न­ग­ता­ना­म् अ­प्य् ए­षां सं­ता­न­त्व­प्र­सं­गः स­मा­पा­दि­तो बो­द्ध­व्यः । का­र्य­का­र­ण- प­रं­प­रा­वि­शि­ष्टा स­त्ता­सं­ता­न इ­ति चे­त् कु­त­स् त­द्वि­शि­ष्टः का­र्य­का­र­णो­पा­धि­त्वा­द् इ­ति चे­त्­, क­थ­म् ए­व­म् अ­ने­का स­त्ता न स्या­त् । वि­शे­ष­णा­ने­क­त्वा­द् उ­प­चा­रा­द् अ­ने­का­स् त्व् इ­ति चे­त् क­थ­म् ए­वं प­र­मा­र्थ­तो ने­क­सं­ता­न­सि­द्धि­र् ये­नै­क­सं­ता­नां­त­रे ३­०प्र­वृ­त्ति­र् अ­वि­सं­वा­दि­नी स्या­त् । ये­षां पु­न­र् ए­का­ने­का च व­स्तु­नः स­त्ता ते­षां सा­मा­न्य­तो वि­शे­ष­त­श् च त­था सं­ता­नै­क­त्व­ना­ना­त्व­व्य­व­हा­रो न वि­रु­ध्य­ते । न च वि­शि­ष्ट­का­र्य­का­र­णो­पा­धि­क­योः स­त्ता­वि­शे­ष­योः सं­ता- न­योः प­र­स्प­र­म् उ­प­का­र्यो­प­का­र­क­भा­वा­भा­वः शा­श्व­त­त्वा­द् इ­ति यु­क्तं व­क्तुं­, क­थं­चि­द् अ­शा­श्व­त­त्वा­वि­रो­धा­त् । प­र्या- या­र्थ­तः स­र्व­स्या­नि­त्य­त्व­व्य­व­स्थि­तिः । त­तः सं­ता­नि­ना­म् इ­व सं­ता­न­योः क­थं­चि­द् उ­प­का­र्यो­प­का­र­क­भा­वो ऽ­भ्यु­प- गं­त­व्य इ­ति सि­द्ध­म् उ­भ­या­त्म­क­यो­र् अ­न्यो­न्यं सा­ध­न­त्वं लिं­ग­त्रि­त­य­नि­मि­त्तं वि­घ­ट­य­त्ये­व । न चै­व­म् अ­न्यो­न्या­श्र­य­णं ३­५त­यो­र् ए­क­त­रे­ण प्र­सि­द्धे­ना­न्य­त­र­स्या­प्र­सि­द्ध­स्य सा­ध­ना­त् । त­दु­भ­य­सि­द्धौ क­स्य­चि­द् अ­नु­मा­ना­नु­द­या­त् ॥ २­०­८सं­प्र­ति प­रा­भि­त­सं­ख्यां­त­र­नि­य­म­म् अ­नू­द्य दू­ष­य­न्न् आ­ह­;­ — य­च् चा­भू­त­म् अ­भू­त­स्य भू­तं भू­त­स्य सा­ध­न­म् । त­था­भू­त­म् अ­भू­त् त­स्या­भू­तं भू­त­स्य चे­ष्ट्य­ते ॥ २­०­५ ॥ ना­न्य­था­नु­प­प­न्न­त्वा­भा­वे त­द् अ­पि सं­ग­त­म् । त­द्भा­वे तु कि­म् ए­ते­न नि­य­मे­ना­फ­ले­न वः ॥ २­०­६ ॥ न ह्य् अ­भू­ता­दि­लिं­ग­च­तु­ष्ट­य­नि­य­मो व्य­व­ति­ष्ठ­ते भू­ता­भू­तो यं स्व­भा­व­स्या­पि लिं­ग­स्य ता­दृ­शि सा­ध्ये सं­भ­वा­त् । ०­५न च त­द्व्य­व­च्छे­द­म् अ­कु­र्व­न्नि­य­मः स­फ­लो ना­म ॥ स­र्व­हे­तु­वि­शे­षा­णां सं­ग्र­हो भा­स­ते य­था । त­था त­द्भे­द­नि­य­मे द्वि­भे­दो हे­तु­र् इ­ष्य­ता­म् ॥ २­०­७ ॥ सं­क्षे­पा­द् उ­प­लं­भ­श् चा­नु­प­लं­भ­श् च व­स्तु­नः । प­रे­षां त­त्प्र­भे­द­त्वा­त् त­त्रां­त­र्भा­व­सि­द्धि­तः ॥ २­०­८ ॥ उ­प­ल­ब्ध्य­नु­प­ल­ब्ध्यो­र् ए­वे­ति स­र्व­हे­तु­वि­शे­षा­णा­म् अं­त­र्भा­वः प्र­ति­भा­स­ते सं­क्षे­पा­त् ते­षां त­त्प्र­भे­द­त्वा­द् इ­ति त­दि­ष्टिः श्रे­य­सी । न हि का­र्या­द­यः सं­यो­ग्या­द­यः पू­र्व­व­दा­द­यो वी­ता­द­यो वा हे­तु­वि­शे­षा­स् त­तो भि­द्यं­ते १­०त­द­प्र­भे­द­त्वा­प्र­ती­तेः ॥ न­नू­प­ल­भ्य­मा­न­त्व­म् उ­प­लं­भो य­दी­ष्य­ते । त­दा स्व­भा­व­हे­तुः स­द्व्य­व­हा­र­प्र­सा­ध­ने ॥ २­०­९ ॥ अ­थो­प­ल­भ्य­ते ये­न स त­था का­र्य­सा­ध­नः । स­मा­नो नु­प­लं­भे पि वि­चा­रो यं क­थं न ते ॥ २­१­० ॥ य­द्य् उ­प­लं­भः क­र्म­सा­ध­न­स् त­दा स्व­भा­व­हे­तु­र् ए­व स­द्व्य­व­हा­रे सा­ध्ये क­र­ण­सा­ध­न­म् अ­नु­प­लं­भे त­तः सो पि न स्व­भा­व­का­र्य­हे­तु­भ्यां भि­न्नः स्या­त् । क­र्म­सा­ध­न­त्वे नु­प­ल­भ्य­मा­न­त्व­स्य स्व­भा­व­हे­तु­त्वा­त् । क­र­ण­सा- १­५ध­न­त्वे नु­प­लं­भ­न­स्य का­र्य­स्व­भा­व­यो­र् वि­धि­सा­ध­न­त्वा­द् अ­नु­प­लं­भ­स्य प्र­ति­षे­ध­वि­ष­य­त्वा­द् अ­न्य­स् ता­भ्या­म् अ­नु­प­लं­भ इ­त्य् अ­सं­ग­तं इ­त्य् आ­ह­ — य­था चा­नु­प­लं­भे­न नि­षे­धो र्थ­स्य सा­ध्य­ते । त­था का­र्य­स्व­भा­वा­भ्या­म् इ­ति यु­क्ता न त­द्भि­दा ॥ २­१­१ ॥ न­नु च द्वौ सा­ध­ना­व् ए­कः प्र­ति­षे­ध­हे­तु­र् इ­त्य् अ­त्र द्वा­व् ए­व व­स्तु­सा­ध­नौ प्र­ति­षे­ध­हे­तु­र् ए­वै­क इ­ति नि­य­म्य­ते न पु­न­र् द्वौ व­स्तु­सा­ध­ना­व् ए­व ता­भ्या­म् अ­न्य­व्य­व­च्छे­द­स्या­पि सा­ध­ना­त् । त­था नै­क ए­व प्र­ति­षे­ध­हे­तु­र् इ­त्य् अ­व­धा­र्य­ते २­०त­त ए­व य­तो लिं­ग­त्र­य­नि­य­मः सं­क्षे­पा­न् न व्य­व­ति­ष्ठ­त इ­ति न त­द्द्वि­भे­दो हे­तु­र् इ­ष्य­ते त­स्या­व्य­व­स्था­ना­द् इ­त्य् अ- त्रा­ह­ — नि­षे­ध­हे­तु­र् ए­वै­क इ­त्य् अ­यु­क्तं वि­धे­र् अ­पि । सि­द्धे­र् अ­नु­प­लं­भे­ना­न्य­व्य­व­च्छि­द्वि­धि­र् य­तः ॥ २­१­२ ॥ ना­स्ती­ह प्र­दे­शे ध­टा­दि­र् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­ल­ब्धे­र् इ­त्य् अ­नु­प­लं­भे­न य­था नि­षे­ध्य­स्य प्र­ति­षे­ध­स् त­था व्य­व­च्छे­द­स्य वि­धि­र् अ­पि क­र्त­व्य ए­व । प्र­ति­षे­धो हि सा­ध्य­स् त­तो ऽ­न्यो ऽ­प्र­ति­षे­ध­स् त­द्व्य­व­च्छे­द­स्य वि­धौ क­थं २­५प्र­ति­षे­धः सि­द्ध्ये­त् ? त­द्वि­धौ वा क­थं प्र­ति­षे­ध­हे­तु­र् ए­वै­क इ­त्य् अ­व­धा­र­णं सु­घ­टं गु­ण­भा­वे­न वि­धे­र् अ­नु­प­लं­भे­न सा­ध­ना­त् प्रा­धा­न्ये­न प्र­ति­षे­ध­स्यै­व व्य­व­स्था­प­ना­त् सु­घ­टं त­था­व­धा­र­ण­म् इ­ति चे­त्­, त­र्हि द्वौ व­स्तु­सा­ध­ना­व् इ­त्य् अ­व- धा­र­ण­म् अ­स्तु ता­भ्यां व­स्तु­त ए­व प्रा­धा­न्ये­न वि­धा­ना­त् प्र­ति­षे­ध­स्य गु­ण­भा­वे­न सा­ध­ना­त् । य­दि पु­नः प्र­ति- षे­धो पि का­र्य­स्व­भा­वा­भ्यां प्रा­धा­न्ये­न सा­ध्य­ते य­था ना­न­ग्नि­र् अ­त्र धू­मा­त्­, ना­वृ­क्षो ऽ­यं शिं­श­पा­त्वा­द् इ­ति म­तं त­दा­नु­प­लं­भे­ना­पि वि­धिः प्र­धा­न­भा­वे­न सा­ध्य­तां । य­था­स्त्य् अ­त्रा­ग्नि­र् अ­नौ­ष्ण्या­नु­प­ल­ब्धे­र् इ­ति क­थं नि­षे­ध­सा­ध­न ३­०ए­वै­क इ­त्य् ए­कं सं­वि­ध­त्सो­र् अ­न्य­त्प्र­च्य­व­ते । न­नु च ना­न­ग्नि­र् अ­त्र धू­मा­द् इ­ति वि­रु­द्ध­का­र्यो­प­ल­ल्धिः प्र­ति­षे­ध­स्य सा­धि­का ना­वृ­क्षो यं शिं­श­पा­त्वा­द् इ­ति वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­श् च या­व­त् क­श्चि­त् प्र­ति­षे­धः स स­र्वो नु­प­ल­व्धे­र् इ­ति व­च­ना­त् । त­था­स्त्य् अ­त्रा­ग्नि­र् अ­नौ­ष्ण्या­नु­प­ल­ब्धे­र् इ­त्य् अ­य­म् अ­पि स्व­भा­व­हे­तु­र् औ­ष्ण्यो­प­ल­ब्धे­र् ए­व हे­तु­त्वा­त् प्र­ति­षे­ध­द्व­य­त्व- प्र­कृ­ता­र्थ­स­म­र्थ­क­त्वा­द् इ­ति न प्रा­धा­न्ये­न द्वौ प्र­ति­षे­ध­सा­ध­नौ । ना­प्य् ए­को वि­धि­सा­ध­नो य­तो दो­षः स्या­द् इ­ति क­श्चि­त्­, सो पि न प्रा­ती­ति­का­भि­धा­यी का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­षु प्र­ती­य­मा­ना­सु वि­प­र्य­य­क­ल्प­ना­त् । त­था- २­०­९हि­–­स­र्व­त्र का­र्य­स्व­भा­व­हे­तो­र् वि­रु­द्ध­व्या­प्तो­प­ल­ब्धि­रू­प­ता­प­त्ते­र् अ­नु­प­ल­ब्धि­र् ए­वै­का स्या­त् अ­नु­प­ल­ब्धे­र् वा का­र्य- स्व­भा­व­हे­तु­ता­प­त्ते­स् ता­व् ए­व स्या­तां त­त्र प्र­ती­त्य­नु­स­र­णे य­थो­प­यो­क्त्र­भि­प्रा­यं का­र्य­स्व­भा­वा­व् अ­पि प्रा­धा­न्ये­न वि­धि- प्र­ति­षे­ध­सा­ध­ना­व् उ­पे­यौ । वि­धि­सा­ध­न­श् चा­नु­प­लं­भ इ­ति न वि­ष­य­भे­दा­ल् लिं­ग­सं­ख्या­नि­य­मः सि­द्ध्ये­त् ॥ य­स्मा­द् अ­नु­प­लं­भो­त्रा­नु­प­ल­भ्य­त्व­म् इ­ष्य­ते । त­थो­प­ल­भ्य­मा­न­त्व­म् उ­प­लं­भः स्व­रू­प­तः ॥ २­१­३ ॥ ०­५भि­न्ना­व् ए­तौ न तु स्वा­र्था­भे­दा­द् इ­ति नि­य­म्य­ते । भा­वा­भा­वा­त्म­कै­का­र्थ­गो­च­र­त्वा­वि­शे­ष­तः ॥ २­१­४ ॥ उ­प­ल­भ्य­त्वा­नु­प­ल­भ्य­त्व­स्व­रू­प­भे­दा­द् ए­व भि­न्ना­द् उ­प­लं­भौ मं­त­व्यौ न पु­नः स्व­वि­ष­य­भे­दा­द् इ­ति नि­य­म्य­ते वि­धि­प्र­ति­षे­धा­त्म­कै­क­व­स्तु­वि­ष­य­त्व­स्य त­यो­र् वि­शे­षा­भा­वा­त् । य­थै­वे­त्य् उ­प­लं­भे­न प्रा­धा­न्या­द् वि­धि­र् गु­ण­भा­वा­त् प्र­ति­षे­ध­श् च वि­ष­यी­क्रि­य­ते त­था­नु­प­लं­भे­ना­पि । य­था­नु­प­लं­भे­न प्र­ति­षे­धः प्रा­धा­न्या­त्­, वि­धि­श् च गु­ण­भा­वा­त् त- थो­प­लं­भे­ना­पी­ति य­था­यो­ग्य­म् उ­दा­ह­रि­ष्य­ते । त­तः सं­ख्ये­या­द् उ­प­लं­भा­नु­प­लं­भा­व् ए­व हे­तू प्र­ति­प­त्त­व्यौ ॥ १­०त­त् त­त्रै­वो­प­लं­भः स्या­त् सि­द्धः का­र्या­दि­भे­द­तः । का­र्यो­प­ल­ब्धि­र् अ­ग्न्या­दौ धू­मा­दिः सु­वि­धा­न­तः ॥ २­१­५ ॥ का­र­ण­स्यो­प­ल­ब्धिः स्या­द् वि­शि­ष्ट­ज­ल­दो­न्न­तेः । वृ­ष्टौ वि­शि­ष्ट­ता त­स्या­श् चिं­त्या छा­या­वि­शे­ष­तः ॥ २­१­६ ॥ का­र­णा­नु­प­लं­भे पि य­था का­र्ये वि­शि­ष्ट­ता । बो­ध्या­भ्या­सा­त् त­था का­र्या­नु­प­लं­भे पि का­र­णे ॥ २­१­७ ॥ स­म­र्थं का­र­णं ते­न नां­त्य­क्ष­ण­ग­तं म­त­म् । त­द्बो­धे ये­न वै­य­र्थ्य­म् अ­नु­मा­न­स्य ग­द्य­ते ॥ २­१­८ ॥ न चा­नु­कू­ल­ता­मा­त्रं का­र­ण­स्य वि­शि­ष्ट­ता । ये­ना­स्य प्र­ति­बं­धा­दि­सं­भ­वा­द् व्य­भि­चा­रि­ता ॥ २­१­९ ॥ १­५वै­क­ल्य­प्र­ति­बं­धा­भ्या­म् अ­ना­सा­द्य स्व­भा­व­ता­म् । वि­शि­ष्ट­ता­त्र वि­ज्ञा­तुं श­क्या छा­या­दि­भे­द­तः ॥ २­२­० ॥ त­द्वि­लो­पे खि­ल­ख्या­त­व्य­व­हा­र­वि­लो­प­न­म् । तृ­प्त्या­दि­का­र्य­सि­द्ध्य­र्थ­म् आ­हा­रा­दि­प्र­वृ­त्ति­तः ॥ २­२­१ ॥ हे­तु­ना यः स­म­ग्रे­ण का­र्यो­त्पा­दो नु­मी­य­ते । अ­र्थां­त­रा­न­पे­क्ष­त्वा­त् स स्व­भा­व इ­ती­र­णे ॥ २­२­२ ॥ का­र्यो­त्पा­द­न­यो­ग्य­त्वे का­र्ये वा श­क्त­का­र­ण­म् । स्व­भा­व­हे­तु­र् इ­त्य् आ­र्यै­र्वि­चा­र्य प्र­थ­मे म­तः ॥ २­२­३ ॥ स्व­का­र्ये भि­न्न­रू­पै­क­स्व­भा­वं का­र­णं व­दे­त् । का­र्य­स्या­पि स्व­भा­व­त्व­प्र­सं­गा­द् अ­वि­शे­ष­तः ॥ २­२­४ ॥ २­०स­म­ग्र­का­र­णं का­र्य­स्व­भा­वो न तु त­स्य त­त् । को न्यो ब्रू­या­द् इ­ति ध्व­स्त­प्र­ज्ञा­नै­र् आ­त्म­वा­दि­नः ॥ २­२­५ ॥ य­त् स्व­का­र्या­वि­ना­भा­वि का­र­णं का­र्य­म् ए­व त­त् । का­र्यं तु का­र­णं भा­वी­त्य् ए­त­दु­न्म­त्त­भा­षि­त­म् ॥ २­२­६ ॥ प­र­स्प­रा­वि­ना­भा­वा­त् क­या­श्चि­त् (­? ) । हे­तु­त­त्त्व­व्य­व­स्थै­व­म् अ­न्यो­न्या­श्र­य­णा­ज् ज­नैः ॥ २­२­७ ॥ रा­त्र्या­दि­दा­य­का­दृ­ष्ट­वि­शे­ष­स्या­नु­मा­प­क­म् । पा­णि­च­क्रा­दि त­त्का­र्यं क­थं वो भा­वि­का­र­ण­म् ॥ २­२­८ ॥ त­त्प­री­क्ष­क­लो­का­नां प्र­सि­द्ध­म् अ­नु­म­न्य­ता­म् । का­र­णं का­र्य­व­द्धे­तु­र् अ­वि­ना­भा­व­सं­ग­त­म् ॥ २­२­९ ॥ २­५ए­वं का­र्यो­प­ल­ब्धिं का­र­णो­प­ल­ब्धिं च नि­श्चि­त्य सं­प्र­त्य­का­र्य­का­र­णो­प­ल­ब्धिं वि­भि­द्यो­दा­ह­र­न्न् आ­ह­;­ — का­र्य­का­र­ण­नि­र्मु­क्त­व­स्तु­दृ­ष्टि­र् वि­व­क्ष्य­ते । त­त्स्व­भा­वो­प­ल­ब्धि­श् च­.­.­.­.­.­.­. (­? ) नि­श्चि­ताः ॥ २­३­० ॥ क­थं­चि­त् सा­ध्य­ता­दा­त्म्य­प­रि­णा­म­मि­त­स्य या । स्व­भा­व­स्यो­प­ल­ब्धिः स्या­त् सा­वि­ना­भा­व­ल­क्ष­णा ॥ २­३­१ ॥ उ­त्पा­दा­दि­त्र­या­क्रां­तं स­म­स्तं स­त्त्व­तो य­था । गु­ण­प­र्य­य­व­द्द्र­व्यं द्र­व्य­त्वा­द् इ­ति चो­च्य­ते ॥ २­३­२ ॥ य­था­र्थ­स्य स्व­भा­वो­प­लं­भः स­व्य­व­सा­य­कः । (­? ) स्त­स्या­नु­मा­ने­न किं त्व­या­न्य­त् प्र­सा­ध्य­ते ॥ २­३­३ ॥ ३­०स­मा­रो­प­व्य­व­च्छे­द­स् ते­ने­त्य् अ­पि न यु­क्ति­म­त् । नि­श्चि­ते र्थे स­मा­रो­पा­सं­भ­वा­द् इ­ति के­च­न ॥ २­३­४ ॥ त­द­स­द्व­स्तु­नो ने­क­स्व­भा­व­स्य वि­नि­श्चि­ते । स­त्त्वा­दा­व् अ­पि सा­ध्या­त्म­नि­श्च­या­न् नि­य­मा­न् नृ­णा­म् ॥ २­३­५ ॥ नि­श्चि­ता­नि­श्चि­ता­त्म­त्वं न चै­क­स्य वि­रु­ध्य­ते । चि­त्र­ता­ज्ञा­न­व­न् ना­ना­स्व­भा­वै­का­र्थ­सा­ध­ना­त् ॥ २­३­६ ॥ त­त ए­व न प­क्ष­स्य प्र­मा­णे­न वि­रो­ध­नं । ना­पि वृ­त्ति­र् वि­प­क्ष­स् ते हे­तो­र् ए­कां­त­त­श् च्यु­तेः ॥ २­३­७ ॥ उ­त्पा­द­व्य­य­नि­र्मु­क्तं न व­स्तु ख­र­शृं­ग­व­त् । ना­पि ध्रौ­व्य­प­रि­त्य­क्तं त्र्या­त्म­कं स्वा­र्थ­त­त्त्व­तः ॥ २­३­८ ॥ २­१­०स­ह­भा­वि गु­णा­त्म­त्वा­भा­वे द्र­व्य­स्य त­त्त्व­तः । क्र­मो­त्पि­त्सु स्व­प­र्या­या­भा­व­त्वे च न क­स्य­चि­त् ॥ २­३­९ ॥ ना­क्र­मे­ण क्र­मे­णा­पि का­र्य­का­रि­त्व­सं­ग­तिः । त­द­भा­वे कु­त­स् त­स्य द्र­व्य­त्वं व्यो­म­पु­ष्प­व­त् ॥ २­४­० ॥ ए­वं हे­तु­र् अ­यं श­क्तः सा­ध्यं सा­ध­यि­तुं ध्रु­वं । स­त्त्व­व­न् नि­य­मा­द् ए­व ल­क्ष­ण­स्य वि­नि­श्च­या­त् ॥ २­४­१ ॥ त­द् इ­य­म् अ­का­र्य­का­र­ण­रू­प­स्य सा­ध्य­स्व­भा­व­स्यो­प­ल­ब्धि­र् नि­श्चि­तो­क्ता । ०­५सा­ध्या­द् अ­न्य­स्यो­प­ल­ब्धिं पु­न­र् वि­भ­ज्य नि­श्चि­न्व­न्न् आ­ह­;­ — सा­ध्या­द् अ­न्यो­प­ल­ब्धि­स् तु द्वि­वि­धा­प्य् अ­व­सी­य­ते । वि­रु­द्ध­स्या­वि­रु­द्ध­स्य दृ­ष्टे­स् ते­न वि­क­ल्प­ना­त् ॥ २­४­२ ॥ सा­ध्या­द् अ­न्य­स्य हि ते­न सा­ध्ये­न वि­रु­द्ध­स्यो­प­ल­ब्धि­र् अ­वि­रु­द्ध­स्य वा द्वि­धा क­ल्प्य­ते सा ग­त्यं­त­रा­भा­वा­त् । त­त्र­ — प्र­ति­षे­धे वि­रु­द्धो­प­ल­ब्धि­र् अ­र्थ­स्य त­द् य­था । ना­स्त्य् ए­व स­र्व­थै­कां­तो ने­कां­त­स्यो­प­लं­भ­तः ॥ २­४­३ ॥ या­व­त् क­श्चि­न् नि­षे­धो त्र स स­र्वो नु­प­लं­भ­वा­न् । य­त् त­द् ए­ष वि­रु­द्धो­प­लं­भो­स् त्व् अ­नु­प­लं­भ­न­म् ॥ २­४­४ ॥ १­०इ­त्य् अ­यु­क्तं त­था­भू­त­श्रु­ते­र् अ­नु­प­लं­भ­नं । त­न्मू­ल­त्वा­त् त­था­भा­वे प्र­त्य­क्ष­म् अ­नु­मा­स्तु ते ॥ २­४­५ ॥ त­थै­वा­नु­प­लं­भे­न वि­रो­धे सा­धि­ते क्व­चि­त् । स्या­त् स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­वृ­त्ति­स् त­थै­व वा ॥ २­४­६ ॥ लिं­गे प्र­त्य­क्ष­तः सि­द्धे सा­ध्य­ध­र्मि­णि वा क्व­चि­त् । लिं­गि­ज्ञा­नं प्र­व­र्ते­त ना­न्य­था­ति­प्र­सं­ग­तः ॥ २­४­७ ॥ गौ­ण­श् चे­द् व्य­प­दे­शो यं का­र­ण­स्य फ­ले­स् तु नः । प्र­धा­न­भा­व­त­स् त­स्य त­त्रा­भि­प्रा­य­व­र्त­ना­त् ॥ २­४­८ ॥ स्व­भा­व­वि­रु­द्धो­प­ल­ब्धिं नि­श्चि­त्या­नु­प­ल­ब्धे­र् अ­र्थां­त­र­भू­तां व्या­प्य­वि­रु­द्धो­प­ल­ब्धि­म् उ­दा­ह­र­ति­;­ — १­५व्या­प­का­र्थ­वि­रु­द्धो­प­ल­ब्धि­र् अ­त्र नि­वे­दि­ता । य­था न स­न्नि­क­र्षा­दिः प्र­मा­णं प­र­सं­म­त­म् ॥ २­४­९ ॥ अ­ज्ञा­न­त्वा­द् अ­ति­व्या­प्ते­र् ज्ञा­न­त्वे­न मि­ते­र् इ­ह । व्या­प­क­व्या­प­क­द्वि­ष्टो­प­ल­ब्धि­र् वे­य­म् इ­ष्य­ते ॥ २­५­० ॥ स्या­त् सा­ध­क­त­म­त्वे­न स्वा­र्थ­ज्ञ­प्तौ प्र­मा­ण­ता । व्या­प्ता या च त­द­व्या­प्तं ज्ञा­ना­त्म­त्वे­न सा­ध्य­ते ॥ २­५­१ ॥ य­दा प्र­मा­ण­त्वं ज्ञा­न­त्वे­न व्या­प्तं सा­ध्य­ते ऽ­ज्ञा­न­स्य प्र­मा­ण­त्वे ति­प्र­सं­गा­त् त­दा त­द्वि­रु­द्ध­स्या­ज्ञा­न­त्व­स्यो- प­ल­ब्धि­र् व्या­प­क­वि­रु­द्धो­प­ल­ब्धि­र् बो­ध्या न स­न्नि­क­र्षा­दि­र् अ­चे­त­नः प्र­मा­ण­म् अ­ज्ञा­न­त्वा­द् इ­ति । य­दा तु प्र­मा­ण­त्वं २­०सा­ध­क­त­म­त्वे­न व्या­प्तं त­द् अ­पि ज्ञा­ना­त्म­क­त्वे­न व्या­प्तं सा­ध्य­ते सा­ध­क­त­म­स्य प्र­मा­ण­ता­नु­प­प­त्ते­र् अ­ज्ञा­ना­त्म­क­स्य च स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­यो­गा­त् । छि­दि­क्रि­या­दा­व् ए­वा­ज्ञा­ना­त्म­नः प­र­श्वा­देः सा­ध­क­त­मो­प­प­त्तेः । त­दा व्या­प­क­व्या­प­क­वि­रु­द्धो­प­ल­ब्धिः सै­वो­दा­ह­र्त­व्या ॥ व्या­प­क­द्वि­ष्ठ­का­यो­प­ल­ब्धिः का­र्यो­प­ल­ब्धि­गा । श्रु­ति­प्रा­धा­न्य­तः सि­द्धा पा­रं­प­र्या­द् वि­रु­द्ध­व­त् ॥ २­५­२ ॥ य­था ना­त्मा वि­भुः का­ये त­त्सु­खा­द्यु­प­ल­ब्धि­तः । वि­भु­त्वं स­र्व­भू­ता­र्थ­सं­बं­धि­त्वे­न व­स्तु­तः ॥ २­५­३ ॥ २­५व्या­प्तं ते­न वि­रो­धी­दं का­य­सं­बं­ध­मा­त्र­कं । का­य ए­व सु­खा­दी­नां त­त्का­र्या­णां वि­बो­ध­न­म् ॥ २­५­४ ॥ न­नु प्र­दे­श­वृ­त्ती­नां ते­षां सं­वा­द­नं क­थं । श­री­र­मा­त्र­सं­बं­ध­म् आ­त्म­नो भा­व­ये­त् स­दा ॥ २­५­५ ॥ य­तो निः­शे­ष­मू­र्ता­र्थ­सं­बं­ध­वि­नि­व­र्त­ना­त् । वि­भु­त्वा­भा­व­सि­द्धिः स्या­द् इ­ति के­चि­त् प्र­च­क्ष्य­ते ॥ २­५­६ ॥ त­द् अ­यु­क्तं म­नी­षा­याः सा­क­ल्ये­ना­त्म­नः स्थि­तेः । त­च्छू­न्य­स्या­त्म­ता­हा­ने­स् ता­दा­त्म्य­स्य प्र­सा­ध­ना­त् ॥ २­५­७ ॥ य­द्य् अ­पि शि­र­सि मे सु­खं पा­दे मे वे­द­ने­ति वि­शे­ष­तः प्र­दे­श­वृ­त्ति­त्वं सु­खा­दी­ना­म् अ­नु­भू­य­ते त­द­नु­भ­व- ३­०वि­शे­षा­णां च त­था­पि ज्ञा­न­सा­मा­न्य­स्य स­र्वा­त्म­द्र­व्य­वृ­त्ति­त्व­म् ए­व­, ज्ञा­न­मा­त्र­शू­न्य­स्या­त्म­वि­रो­धा­द् अ­ति­प्र­स­क्ते­र् इ­ति सा­धि­तं उ­प­यो­गा­त्म­सि­द्धौ । त­तो यु­क्ते­यं व्या­प­क­वि­रु­द्ध का­र्यो­प­ल­ब्धिः ॥ वि­रु­द्ध­का­र्य­सं­सि­द्धि­र् ना­स्त्ये­कां­ते ऽ­न­पे­क्षि­ण्य – । ने कां­ते र्थ­क्रि­या­दृ­ष्टे­र् इ­त्य् ए­व­म् अ­व­ग­म्य­ते ॥ २­५­८ ॥ नि­र­पे­क्षै­कां­ते­न ह्य् अ­ने­कां­तो वि­रु­द्ध­स् त­त्का­र्य­म् अ­र्थ­क्रि­या­नु­प­ल­ब्धि­र् नि­षे­ध­स्या­भा­वं सा­ध­य­ति ॥ का­र­णा­र्थ­वि­रु­द्धा­नु­प­ल­ब्धि­र् ज्ञा­य­ते य­था । ना­स्ति मि­थ्या­च­रि­त्रं मे स­म्य­ग्वि­ज्ञा­न् अ­वे­द­ना­त् ॥ २­५­९ ॥ २­१­१त­द् धि मि­थ्या­च­रि­त्र­स्य का­र­णं वि­नि­व­र्त­ये­त् । मि­थ्या­ज्ञा­न­नि­वृ­त्ति­स् तु त­स्य त­द्वि­नि­व­र्ति­का ॥ २­६­० ॥ न­नु च स­म्य­ग्वि­ज्ञा­ना­न् मि­थ्या­ज्ञा­न­नि­वृ­त्ति­र् न मि­थ्या­चा­रि­त्र­स्य नि­वृ­त्ति­का प्रा­दु­र्भू­त­स­म्य­ग्ज्ञा­न­स्या­पि पुं­सो ऽ­चा­रि­त्र­प्र­सि­द्धेः पू­र्व­स्य ला­भे भ­ज­नी­य­म् उ­त्त­र­म् इ­ति व­च­ना­द् अ­न्य­था त­द्व्या­घा­ता­द् इ­ति चे­न् न­, मि­थ्या­चा­रि­त्र­स्य मि­थ्या­ग­मा­दि­ज्ञा­न­पू­र्व­स्य पं­चा­ग्नि­सा­ध­ना­दे­र् नि­षे­ध­त्वा­त् । चा­रि­त्र­मो­हो­द­ये स­ति नि­वृ­त्ति­प­रि­णा­मा­भा­व­ल­क्ष­ण- ०­५स्या­चा­रि­त्र­स्य तु नि­षे­ध्य­त्वा­नि­ष्टे­र् मो­हो­द­य­मा­त्रा­पे­क्षि­त्व­स्य तु द्व­यो­र् अ­प्य् अ­चा­रि­त्र­मि­थ्या­चा­रि­त्र­यो­र् अ­भे­दे­न व­च­न- म् आ­ग­मे व्य­व­स्थि­ति­वि­रु­द्ध­म् ए­व मि­थ्या­द­र्श­ने मि­थ्या­चा­रि­त्र­स्यां­त­र्भा­वा­च् च मि­थ्या­ज्ञा­न­व­त् ॥ का­र­ण­द्वि­ष्ठ­का­र्यो­प­ल­ब्धि­र् या­था­त्म्य­वा­क्कृ­तः । त­स्य ते­ना­वि­ना­भा­वा­त् पा­रं­प­र्ये­ण त­त्त्व­तः ॥ २­६­१ ॥ ना­स्ति मि­थ्या­चा­रि­त्र­म् अ­स्य या­था­त्म्य­वा­क्कृ­द् इ­ति का­र­ण­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः । मि­थ्या­चा­रि­त्र­स्य हि नि­षे- ध­स्य का­र­णं मि­थ्या­ज्ञा­नं ते­न वि­रु­द्धं स­म्य­ग्ज्ञा­न­स्य का­र्यं या­था­त्म्य­व­च­नं त­न्नि­र्मा­य सु­वि­वे­चि­तं नि­षे­ध्या- १­०भा­वं सा­ध­य­त्य् ए­व व्य­भि­चा­रा­भा­वा­त् ॥ का­र­ण­व्या­प­क­द्वि­ष्टो­प­ल­ब्धि­र् ना­स्ति नि­र्वृ­तिः । सां­ख्या­दे­र् ज्ञा­न­मा­त्रो­प­ग­मा­द् इ­ति य­थे­क्ष्य­ते ॥ २­६­२ ॥ नि­र्वृ­तेः का­र­णं व्या­प्तं दृ­ष्ट्या­दि­त्रि­त­या­त्म­ना । त­द्वि­रु­द्धं तु वि­ज्ञा­न­मा­त्रं सां­ख्या­दि­स­म्म­त­म् ॥ २­६­३ ॥ न ही­यं का­र­ण­व्या­प­क­वि­रु­द्धो­प­ल­ब्धि­र् अ­सि­द्धा नि­षे­ध्य­स्य नि­र्वा­ण­स्य हे­तो­र् व्या­प­क­स्य स­म्य­ग्द­र्श­ना­दि­त्र- या­त्म­क­त्व­स्य नि­श्च­या­त् त­द्वि­रु­द्ध­स् तु ज्ञा­न­मा­त्रा­त्म­क­त्व­स्य सां­ख्या­दि­भिः स्व­यं सं­म­त­त्वा­त् ॥ १­५का­र­ण­व्या­प­क­द्वि­ष्ठ­का­र्य­दृ­ष्टि­स् तु त­द्व­चः । स­म्य­ग्वि­वे­चि­तं सा­ध्या­वि­ना­भा­वि प्र­ती­य­ते ॥ २­६­४ ॥ सां­ख्या­दे­र् ना­स्ति नि­र्वा­णं ज्ञा­न­मा­त्र­व­च­न­श्र­व­णा­द् इ­ति का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः प्र­त्ये­या सु­वि­वे- चि­त­स्य का­र्य­स्य सा­ध्या­वि­ना­भा­व­सि­द्धेः ॥ द्र­ष्टा स­ह­च­र­द्वि­ष्ठो­प­ल­ब्धि­स् त­द् य­था म­यि । ना­स्ति म­त्या­द्य­वि­ज्ञा­नं त­त्त्व­श्र­द्धा­न­सि­द्धि­तः ॥ २­६­५ ॥ स­ह­चा­रि­नि­षे­धे­न मि­थ्या­श्र­द्धा­न­म् ई­क्षि­त­म् । त­न् नि­हं­त्य् ए­व त­द्घा­ति­त­त्त्व­श्र­द्धा­न­म् अं­ज­सा ॥ २­६­६ ॥ २­०त­द­भा­वे च म­त्या­द्य­वि­ज्ञा­नं वि­नि­व­र्त­ते । म­ति­ज्ञा­ना­दि­भा­वे­न त­दा­स्य प­रि­णा­म­तः ॥ २­६­७ ॥ स­ह­च­र­वि­रु­द्धो­प­ल­ब्धि­र् अ­पि हि ग­मि­का प्र­ती­य­ते इ­ति प्र­सि­द्धा­सौ । त­था स­ह­च­र­द्वि­ष्ठ­का­र्य­सि­द्धि­र् नि­वे­दि­ता । प्र­श­मा­दि­वि­नि­र्णी­ते­स् त­न् ना­स्मा­स्व् इ­ति सा­ध­ने ॥ २­६­८ ॥ त­स्मि­न् स­ह­च­र­व्या­पि वि­रु­द्ध­स्यो­प­लं­भ­न­म् । स­द्द­र्श­न­त्व­नि­र्णी­ते­र् इ­ति त­ज्ज्ञै­र् उ­दा­हृ­त­म् ॥ २­६­९ ॥ त­द् ए­त­त्स­ह­च­र­व्या­पि द्वि­ष्ठ­का­र्यो­प­लं­भ­न­म् । प्र­मा­णा­दि­प्र­ति­ष्ठा­न­सि­द्धे­र् इ­ति नि­बु­ध्य­ता­म् ॥ २­७­० ॥ २­५स­ह­चा­रि­नि­मि­त्ते­न वि­रु­द्ध­स्यो­प­लं­भ­नं । त­न् ना­स्त्य् अ­स्मा­सु दृ­ग्मो­हः प्र­ति­प­क्षो­प­लं­भ­तः ॥ २­७­१ ॥ य­थे­यं स­ह­च­र­वि­रु­द्धो­प­ल­ब्धि­र् ना­स्ति म­यि म­त्या­द्य­ज्ञा­नं त­त्त्व­श्र­द्धा­नो­प­ल­ब्धे­र् इ­ति त­था स­ह­च­र­वि­रु­द्ध- का­र्यो­प­ल­ब्धिः प्र­श­मा­दि­नि­श्चि­ते­र् इ­ति स­ह­च­र­व्या­प­क­वि­रु­द्धो­प­ल­ब्धिः स­द्द­र्श­न­त्व­नि­श्चि­ते­र् इ­ति स­ह­च­र- व्या­प­क­वि­रु­द्ध­का­र्यो­प­ल­ब्धिः प्र­मा­णा­दि­व्य­व­स्थो­प­ल­ब्धे­र् इ­ति स­ह­च­र­का­र­ण­वि­रु­द्धो­प­ल­ब्धि­र् द­र्श­न­मो­ह­प्र­ति­प­क्ष- प­रि­णा­मो­प­ल­ब्धे­र् इ­ति नि­बु­ध्य­तां म­त्या­द्य­ज्ञा­न­ल­क्ष­ण­नि­षे­ध्या­भा­वा­वि­ना­भा­व­प्र­ती­ते­र् अ­वि­शे­षा­त् ॥ ३­०इ­त्य् ए­वं त­द्वि­रु­द्धो­प­ल­ब्धि­भे­दाः प्र­ती­ति­गाः । य­था­यो­ग­म् उ­दा­हा­र्याः स्व­यं त­त्त्व­प­री­क्ष­कैः ॥ २­७­२ ॥ इ­त्य् ए­वं नि­षि­द्धे वि­रु­द्धो­प­ल­ब्धि­भे­दा­श् च­तु­र्द­शो­दा­हृ­ताः प्र­ती­ति­म् अ­नु­स­रं­ति का­र्य­का­र­ण­स्व­भा­वो­प­ल­ब्धि­र् भे­द- त्र­य­व­त् त­तो य­था­यो­ग­म् अ­न्या­न्य् उ­दा­ह­र­णा­नि लो­क­स­म­य­प्र­सि­द्धा­नि प­री­क्ष­कै­र् उ­प­द­र्श­नी­या­नि प्र­ती­ति­दा­र्ढ्यो­प­प­त्तेः ॥ सं­प्र­ति सा­ध्ये­ना­वि­रु­द्ध­स्या­का­र्य­का­र­णे­ना­र्थ­स्यो­प­ल­ब्धि­भे­दा­न् वि­भ­ज्य प्र­द­र्श­य­न्न् आ­ह­;­ — सा­ध्या­र्थे­न वि­रु­द्ध­स्य का­र्य­का­र­ण­भे­दि­नः । उ­प­ल­ब्धि­स् त्रि­धा­म्ना­ता प्रा­क्स­हो­त्त­र­चा­रि­णः ॥ २­७­३ ॥ २­१­२त­त्र पू­र्व­च­र­स्यो­प­ल­ब्धिः सि­द्धां­त­वे­दि­ना­म् । य­थो­दे­ष्य­ति न­क्ष­त्रं श­क­टं कृ­त्ति­को­द­या­त् ॥ २­७­४ ॥ पू­र्व­चा­रि­त­निः­शे­षं का­र­णं नि­य­मा­द् अ­पि । का­र्या­त्म­ला­भ­हे­तू­नां का­र­ण­त्व­प्र­सि­द्धि­तः ॥ २­७­५ ॥ न रो­हि­ण्यु­द­य­स् तु स्या­द् अ­मु­ष्मि­न् कृ­त्ति­को­द­या­त् । त­द­नं­त­र­सं­धि­त्वा­भा­वा­त् का­लां­त­रे­क्ष­णा­त् ॥ २­७­६ ॥ वि­शि­ष्ट­का­ल­म् आ­सा­द्य कृ­त्ति­काः कु­र्व­ते य­दि । श­क­टं भ­र­णिः किं न त­त् क­रो­ति त­थै­व च ॥ २­७­७ ॥ ०­५व्य­व­धा­ना­द् अ­हे­तु­त्वे त­स्या­स् त­त्र क्व वा­स­ना । स्मृ­ति­हे­तु­र् वि­भा­व्ये­त त­त्त ए­वे­त्य् अ­व­र्ति­न­म् ॥ २­७­८ ॥ का­र­णं भ­र­णि­स् त­त्र कृ­त्ति­का­स­ह­का­रि­णी । य­दि का­लां­त­रा­पे­क्षा त­था स्या­द् अ­श्वि­नी न कि­म् ॥ २­७­९ ॥ पि­ता­म­हः पि­ता किं न त­थै­व प्र­पि­ता­म­हः । स­र्वो वा­ना­दि­सं­ता­नः सू­नोः पू­र्व­त्व­यो­ग­तः ॥ २­८­० ॥ स्व­रू­प­ला­भ­हे­तो­श् चे­त् पि­तृ­त्वं ने­त­र­स्य तु । प्रा­क् श­क­ट­स्य मा भू­व­न् कृ­त्ति­का­हे­त­व­स् त­था ॥ २­८­१ ॥ पू­र्व­पू­र्व­च­रा­दी­ना­म् उ­प­ल­ब्धिः प्र­द­र्शि­ता । पू­र्वा­चा­र्यो­प­लं­भे­न त­तो ना­र्थां­त­रं म­त­म् ॥ २­८­२ ॥ १­०स­ह­चा­र्यु­प­ल­ब्धिः स्या­त् का­य­श्चै­त­न्य­वा­न् अ­य­म् । वि­शि­ष्ट­स्प­र्श­सं­सि­द्धे­र् इ­ति कै­श्चि­द् उ­दा­हृ­त­म् ॥ २­८­३ ॥ का­र्य हे­तु­र् अ­यं स्वे­ष्टः स­मा­न­स­म­य­त्व­तः । स्वा­तं­त्र्ये­ण व्य­व­स्था­ना­द् वा­म­द­क्षि­ण­शृं­ग­व­त् ॥ २­८­४ ॥ ए­क­सा­म­ग्र्य­धी­न­त्वा­त् त­योः स्या­त् स­ह­भा­वि­ता । क्वा­न्य­था नि­य­म­स् त­स्या­स् त­तो न्ये­षा­म् इ­ती­ति चे­त् ॥ २­८­५ ॥ नै­क­द्र­व्या­त्म­त­त्त्वे­न वि­ना त­स्या वि­रो­ध­तः । सा­म­ग्र्ये­का हि त­द्द्र­व्यं र­स­रू­पा­दि­षु स्फु­ट­म् ॥ २­८­६ ॥ न च त­स्या­नु­मा­सा­द्य­मा­ना­द् र­स­वि­शे­ष­तः । स­मा­न­स­म­य­स्यै­व रू­पा­दे­र् अ­नु­मा­न­तः ॥ २­८­७ ॥ १­५का­र्ये­ण का­र­ण­स्या­नु­मा­नं ये­ने­द­म् उ­च्य­ते । का­र­णे­ना­पि रू­पा­दे­स् त­तो द्र­व्ये­ण ना­नु­मा ॥ २­८­८ ॥ स­मा­न­का­र­ण­त्वं तु सा­म­ग्र्ये­का य­दी­ष्य­ते । प­यो­र­सा­त् स­रो­ज­न्म­रू­प­स्या­नु­मि­ति­र् न कि­म् ॥ २­८­९ ॥ य­थै­व हि प­यो­प(­? )रू­पा­द् र­स­स­हा­य­का­त् । त­था स­रो­द्भ­वे पी­ति स्या­त् स­मा­न­नि­मि­त्त­ता ॥ २­९­० ॥ प्र­त्या­स­त्ते­र् अ­भा­वा­च् चे­त् सा­ध्य­सा­ध­न­ता­न­योः । न­ष्टै­क­द्र­व्य­ता­दा­त्म्या­त् प्र­त्या­स­त्तिः प­रा च सा ॥ २­९­१ ॥ न­न्व् अ­र्थां­त­र­भू­ता­ना­म् अ­हे­तु­फ­ल­ना­श्रि­ता­म् । स­ह­चा­रि­त्व­म् अ­र्था­नां कु­तो नि­य­त­म् ई­क्ष्य­से ॥ २­९­२ ॥ २­०का­र्य­का­र­ण­भा­वा­स् ते क­स्मा­द् इ­ति स­मं न कि­म् । त­था सं­प्र­त्य­या­त् तु­ल्यं स­मा­धा­न­म् अ­पी­दृ­शं ॥ २­९­३ ॥ स्व­का­र­णा­त् त­था­ग्नि­श् चे­ज् जा­तो धू­म­स्य का­र­कः । चै­त­न्य­स­ह­का­र्य­स् तु स्प­र्शो ṃ­गे त­द­दृ­ष्ट­तः ॥ २­९­४ ॥ दृ­ष्टा­द् धे­तो­र् वि­ना ये र्था नि­य­मा­त् स­ह­चा­रि­णः । अ­दृ­ष्ट­क­र­णं ते­षां किं­चि­द् इ­त्य् अ­नु­मी­य­ते ॥ २­९­५ ॥ द्र­व्य­तो ऽ­ना­दि­रू­पा­णां स्व­भा­वो स्तु न ता­दृ­शः । सा­ध्य­सा­ध­न­तै­वै­षां त­त्कृ­ता­न्यो­न्य­म् इ­त्य् अ­स­त् ॥ २­९­६ ॥ ये चा­र्वा­क्प­र­भा­गा­द्या नि­य­मे­न प­र­स्प­राः । स­ह­भा­व­म् इ­ता­स् ते­षां हे­तु­र् ए­ते­न व­र्णि­तः ॥ २­९­७ ॥ २­५त­तो ती­तै­क­का­ला­नां ग­तिः किं­का­र्य­लिं­ग­जा । नि­य­मा­द् अ­न्य­था दृ­ष्टिः स­ह­चा­र्या­द् अ­सि­द्धि­तः ॥ २­९­८ ॥ त­थो­त्त­र­च­र­स्यो­प­ल­ब्धि­स् त­ज्ज्ञै­र् उ­दा­हृ­ता । उ­द­गा­द्भ­र­णि­रा­ग्ने­य­द­र्श­ना­न् न­भ­सी­ति सा ॥ २­९­९ ॥ स­र्व­म् उ­त्त­र­चा­री­ह का­र्य­म् इ­त्य् अ­नि­रा­कृ­तेः । ना­ना प्रा­णि­ग­णा­दृ­ष्टा­त् सा­ते­त­र­फ­ला­द् वि­ना ॥ ३­०­० ॥ पू­र्वो­त्त­र­च­रा­णि स्यु­र् भा­नि क्र­म­भु­वः स­दा । ना­न्यो­न्यं हे­तु­ता ते­षां का­र्या­बा­धा त­तो म­ता ॥ ३­०­१ ॥ सा­ध्य­सा­ध­न­ता न स्या­द् अ­वि­ना­भा­व­यो­ग­तः । ३­०त­द् ए­वं स­ह­च­रो­प­ल­ब्ध्या­दी­नां का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­भ्यो न्य­त्व­भा­जां व्य­व­स्था­प­ना­त् त­तो न्ये । हे­त्वा­भा­सा ए­वे­ति न व­क्त­व्यं सौ­ग­तै­र् इ­त्य् उ­प­द­र्श­य­ति­;­ — प­क्ष­ध­र्म­स् त­दं­शे­न व्या­प्तो हे­तु­स् त्रि­धै­व सः । अ­वि­ना­भा­व­नि­य­मा­द् इ­ति वा­च्यं न धी­म­ता ॥ ३­०­२ ॥ प­क्ष­ध­र्मा­त्य­ये यु­क्ताः स­ह­चा­र्या­द­यो य­तः । स­त्यं च हे­त­वो ना­तो हे­त्वा­भा­सा­स् त­था­प­रे ॥ ३­०­३ ॥ त्रि­धै­व वा­वि­ना­भा­वा­नि­य­मा­द् धे­तु­र् आ­स्थि­तः । का­र्या­दि­र् ना­न्य इ­त्य् ए­षा व्या­ख्यै­ते­न नि­रा­कृ­ता ॥ ३­०­४ ॥ ३­५त­द् ए­वं क­स्य­चि­द् अ­र्थ­स्य वि­धौ प्र­ति­षे­धो­प­ल­ब्धि­भे­दा­न­भि­धा­य सं­प्र­ति नि­षे­धे नु­प­ल­ब्धि­प्र­पं­चं नि­श्चि­न्व­न्न् आ­ह­;­ —२­१­३नि­षे­धे नु­प­ल­ब्धिः स्या­त् फ­ल­हे­तु­द्व­या­त्म­ना । हे­तु­सा­ध्या­वि­ना­भा­व­नि­य­म­स्य वि­नि­श्च­या­त् ॥ ३­०­५ ॥ नि­षे­धे नु­प­ल­ब्धि­र् ए­वे­ति ना­व­धा­र­णी­यं वि­रु­द्धो­प­ल­ब्ध्या­दे­र् अ­पि त­त्र प्र­वृ­त्तिः नि­षे­ध ए­वा­नु­प­ल­ब्धि­र् इ­त्य् अ­व- धा­र­णे तु न दो­षः प्र­धा­ने­न वि­धौ त­द­प्र­वृ­त्तेः । सा च का­र्य­का­र­णा­नु­भ­या­त्म­ना­म् अ­व­बो­द्ध­व्या ॥ त­त्र का­र्या­प्र­सि­द्धिः स्या­न् ना­स्ति चि­न् मृ­त­वि­ग्र­हे । वा­क्क्रि­या­का­र­भे­दा­ना­म् अ­सि­द्धे­र् इ­ति नि­श्चि­ता ॥ ३­०­६ ॥ ०­५न­नु वा­गा­दि­ष्व् अ­प्र­ति­ब­द्ध­सा­म­र्थ्या­या ए­व चि­तो ना­स्ति­त्वं व­च­ना­नु­प­ल­ब्धेः सि­द्ध्ये­न् न तु प्र­ति­ब­द्ध- सा­म­र्थ्या­या वि­द्य­मा­ना­या अ­पि वा­गा­दि­का­र्ये व्या­पा­रा­सं­भ­वा­न् ना­व­श्यं का­र­णा­नि का­र्यं चि­ति भ­वं­ति प्र­ति­बं­ध- वै­क­ल्य­सं­भ­वे क­स्य­चि­त् का­र­ण­स्य स्व­का­र्या­क­र­ण­द­र्श­ना­त् त­तो ने­यं का­र्या­नु­प­ल­ब्धि­र् ग­मि­का चि­न्मा­त्रा­भा­व­सि­द्धा- व् इ­ति क­श्चि­त् । त­था­पि सं­बं­ध­का­र्या­भा­वा­त् क­थं नि­त्या­त्मा­द्य­भा­व­सि­द्धि­र् इ­त स्व­म­त­व्या­ह­ति­र् उ­क्ता । त­तः स्व­सं­ता­ने सं­ता­नां­त­रं व­र्त­मा­न­क्ष­णे क्ष­णां­त­रं सं­वि­द­द्व­ये वे­द्या­का­र­भे­दं वा त­त्का­र्या­नु­प­ल­ब्धे­र् अ­स­त्वे­न सा­ध­य- १­०त्का­र्या­नु­प­ल­ब्धे­र् अ­न्य­था­नु­प­प­त्ति­सा­म­र्थ्या­नि­श्च­या­द् ग­म­क­त्व­म् अ­भ्यु­प­गं­तु­म् अ­र्ह­त्य् ए­व । स्व­भा­वा­नु­प­ल­ब्धे­स् तु ता­दृ­शे नि­ष्टे प्र­कृ­त­का­र्या­नु­प­ल­ब्धौ पु­न­र् अ­न्य­था­नु­प­प­न्न­त्व­सा­म­र्थ्य­नि­श्च­यो लो­क­स्य स्व­त ए­वा­त्यं­ता­भ्या­सा­त् ता­दृ­शं लो­को वि­वे­च­य­ती­ति प्र­सि­द्धे­स् त­तः सा­धी­य­सी का­र्या­नु­प­ल­ब्धिः ॥ का­र­णा­नु­प­ल­ब्धि­स् तु ना­र्थि­ता­च­र­णं शु­भ­म् । स­म्य­ग्बो­धो­प­लं­भ­स्या­भा­वा­द् इ­ति वि­भा­व्य­ते ॥ ३­०­७ ॥ स­म्य­ग्बो­धो हि का­र­णं स­म्य­क् १­५जा­त­स्य वि­भ्र­म­स्या­न्य­था वि­च्छे­दा­यो­गा­त् ॥ अ­हे­तु­फ­ल­रू­प­स्य व­स्तु­नो नु­प­लं­भ­न­म् । द्वे­धा नि­षे­ध्य ता­दा­त्म्ये­त­र­स्या­दृ­ष्टि­क­ल्प­ना­त् ॥ ३­०­८ ॥ त­त्रा­भि­न्ना­त्म­नोः सि­द्धि­र् द्वि­वि­धा सं­प्र­ती­य­ते । स्व­भा­वा­नु­प­ल­ब्धि­श् च व्या­प­का­दृ­ष्टि­र् ए­व च ॥ ३­०­९ ॥ आ­द्या य­था न मे दुः­खं वि­पा­दा­नु­प­लं­भ­तः । व्या­प­का­नु­प­ल­ब्धि­स् तु वृ­क्षा­दृ­ष्टे­र् न शिं­श­पा ॥ ३­१­० ॥ का­र्य­का­र­ण­भि­न्न­स्या­नु­प­ल­ब्धि­र् न बु­ध्य­ता­म् । स­ह­चा­रि­ण ए­वा­त्र प्र­ति­षे­धे­न व­स्तु­ना ॥ ३­१­१ ॥ २­०म­यि ना­स्ति म­ति­ज्ञा­नं स­द्दृ­ष्ट्य­नु­प­ल­ब्धि­तः । रू­पा­द­यो न जी­वा­दौ स्प­र्शा­सि­द्धे­र् इ­ती­य­ता­म् ॥ ३­१­२ ॥ सै­व­म् अ­नु­प­ल­ब्धिः पं­च­वि­धो­क्ता श्रु­ति­प्रा­धा­न्या­त् । न­नु का­र­ण­व्या­प­का­नु­प­ल­ब्ध­यो पि श्रू­य­मा­णाः सं­ति । स­त्यं । ता­स् त्व् अ­त्रै­वां­त­र्भा­व­म् उ­प­यां­ती­त्य् आ­ह­;­ — का­र­ण­व्या­प­क­दृ­ष्टि­प्र­मु­खा­श् चा­स्य दृ­ष्ट­यः । त­त्रां­त­र्भा­व­म् आ­यां­ति पा­रं­प­र्या­द् अ­ने­क­धा ॥ ३­१­३ ॥ काः पु­न­स् ता इ­त्य् आ­ह­ — २­५प्रा­णा­द­यो न सं­त्य् ए­व भ­स्मा­दि­षु क­दा­च­न । जी­व­त्वा­सि­द्धि­तो हे­तु­व्या­प­का­दृ­ष्टि­र् ई­दृ­शी ॥ ३­१­४ ॥ क्व­चि­द् आ­त्म­नि सं­सा­र­प्र­सू­ति­र् ना­स्ति का­र्त्स्न्य­तः । स­र्व­क­र्मो­द­या­भा­वा­द् इ­ति वा स­मु­दा­हृ­ता ॥ ३­१­५ ॥ त­द्धे­तु­हे­त्व­दृ­ष्टिः स्या­न् मि­थ्या­त्वा­द्य­प्र­सि­द्धि­तः । त­न्नि­वृ­त्तौ हि त­द्धे­तु­क­र्मा­भा­वा­त् क्व सं­सृ­तिः ॥ ३­१­६ ॥ त­त्का­र्य­व्या­प­का­सि­द्धि­र् य­था ना­स्ति नि­र­न्व­यं । त­त्त्वं क्र­मा­क्र­मा­भा­वा­द् अ­न्व­यै­कां­त­त­त्त्व­व­त् ॥ ३­१­७ ॥ त­त्का­र्य­व्या­प­क­स्या­पि प­दा­र्था­नु­प­लं­भ­नं । प­रि­णा­म­वि­शे­ष­स्या­भा­वा­द् इ­ति वि­भा­व्य­ता­म् ॥ ३­१­८ ॥ ३­०का­र­ण­व्या­प­का दृ­ष्टिः सां­ख्या­दे­र् ना­स्ति नि­र्वृ­तिः । स­द्दृ­ष्ट्या­दि­त्र­या­सि­द्धे­र् इ­यं पु­न­र् उ­दा­हृ­ता ॥ ३­१­९ ॥ का­र­ण­व्या­प­का व्या­प्तिः स्व­भा­वा­नु­प­लं­भ­नं । त­त्रै­व प­रि­णा­म­स्या­सि­द्धे­र् इ­ति य­थो­च्य­ते ॥ ३­२­० ॥ प­रि­णा­म­नि­वृ­त्तौ हि त­द् व्या­प्तं वि­नि­व­र्त­ते । स­द्दृ­ष्ट्या­दि­त्र­यं मा­र्गं व्या­प­कं पू­र्व­व­त्प­र­म् ॥ ३­२­१ ॥ स­ह­चा­रि­फ­ला दृ­ष्टि­र् म­त्य­ज्ञा­ना­दि ना­स्ति मे । ना­स्ति­क्या­ध्य­व­सा­ना­दे­र् अ­भा­वा­द् इ­ति द­र्शि­ता ॥ ३­२­२ ॥ ना­स्ति­क्य­प­रि­णा­मो हि फ­लं मि­थ्या­दृ­शः स्फु­ट­म् । स­ह­चा­रि­त­या म­त्य­ज्ञा­ना­दि­व­द्वि­प­श्चि­ता­म् ॥ ३­२­३ ॥ २­१­४स­ह­चा­रि­नि­मि­त्त­स्या­नु­प­ल­ब्धि­र् उ­दा­हृ­ता । दृ­ष्टि­मो­हो­द­या­सि­द्धे­र् इ­ति व्य­क्तं त­थै­व हि ॥ ३­२­४ ॥ स­ह­भू­व्या­प­का दृ­ष्टि­र् ना­स्ति वे­द­क­द­र्श­नैः । स­ह­भा­वि म­ति­ज्ञा­नं त­त्त्व­श्र­द्धा­न­हा­नि­तः ॥ ३­२­५ ॥ स­ह­भू­व्या­पि हे­त्वा­द्य­दृ­ष्ट­यो प्य् अ­वि­रो­ध­तः । प्र­त्ये­त­व्याः प्र­पं­चे­न लो­क­शा­स्त्र­नि­द­र्श­नैः ॥ ३­२­६ ॥ स­ह­च­र­व्या­प­क­का­र्या­नु­प­ल­ब्धि­र् य­था ना­स्त्य् अ­भ­व्ये स­म्य­ग्वि­ज्ञा­नं द­र्श­न­मो­हो­प­श­मा­द्य­भा­वा­त् । स­ह­च­र- ०­५व्या­प­क­का­र­णा­नु­प­ल­ब्धि­र् य­था त­त्रै­वा­धः­प्र­वृ­त्ता­दि­क­र­ण­का­ल­ल­ब्ध्या­द्य­भा­वा­त् । स­ह­च­र­व्या­प­क­का­र­ण­व्या­प­का- नु­प­ल­ब्धि­स् त­त्रै­व द­र्श­न­मो­हो­प­श­मा­दि­त्वा­भा­वा­द् इ­ति स­म­य­प्र­सि­द्धा­न्य् उ­दा­ह­र­णा­नि । लो­क­प्र­सि­द्धा­नि पु­न­र् ना­श्व­स्य द­क्षि­णं श्­ṃ­ऋ­गं शृं­गा­रं­भ­का­भा­वा­द् इ­ति स­ह­च­र­व्या­प­क­का­र­णा­नु­प­ल­ब्धिः । द­क्षि­ण­शृं­ग­स­ह­चा­रि­णो हि वा­म- शृं­ग­स्य व्या­प­कं शृं­ग­मा­त्रं त­स्य का­र­णं त­दा­रं­भ­काः पु­द्ग­ल­वि­शे­षाः त­द­नु­प­ल­ब्धि­र् द­क्षि­ण­शृं­ग­स्या­भा­वं सा­ध­य- त्य् ए­व । स­ह­च­र­व्या­प­क­का­र­ण­का­र­णा­नु­प­ल­ब्धि­स् त­त्रै­व शृं­गा­रं­भ­क­पु­द्ग­ल­सा­मा­न्या­भा­वा­द् इ­ति प्र­ति­प­त्त­व्या­नि ॥ १­०उ­प­ल­ब्ध्य­नु­प­ल­ब्धि­भ्या­म् इ­त्य् ए­वं स­र्व­हे­त­वः । सं­गृ­ह्यं­ते न का­र्या­दि­त्रि­त­ये­न क­थं­च­न ॥ ३­२­७ ॥ ना­पि पू­र्व­व­दा­दी­नां त्रि­त­यो न नि­षे­ध­ने । सा­ध्ये त­स्या­स­म­र्थ­त्वा­द् द्वि­धा चै­व प्र­यु­क्ति­तः ॥ ३­२­८ ॥ न­नु च का­र्य­स्व­भा­वा­नु­प­ल­ब्धि­भिः स­र्व­हे­तू­नां सं­ग्र­हो मा भू­त् स­ह­च­रा­दी­नां त­त्रां­त­र्भा­व­यि­तु­म् अ­श­क्तेः । पू­र्व­व­दा­दि­भि­स् तु भ­व­त्य् ए­वं वि­धौ नि­षे­धे च पू­र्व­व­तः प­रि­शे­षा­नु­मा­न­स्य सा­मा­न्य­तो दृ­ष्ट­स्य च प्र­वृ­त्ति- वि­रो­धा­त् स­ह­च­रा­दी­ना­म् अ­पि त­त्रां­त­र्भा­व­यि­तु­म् अ­श­क्य­त्वा­त् । ते हि पू­र्व­व­दा­दि­ल­क्ष­ण­यो­ग­म् अ­न­ति­क्रा­मं­तो न त­तो १­५भि­द्यं­त इ­ति क­श्चि­त् । सो पि य­दि पू­र्व­व­दा­दी­नां सा­ध्या­वि­रु­द्धा­ना­म् उ­प­ल­ब्धिं वि­धौ प्र­युं­जी­त नि­षे­ध्यं वि­रु­द्धा­नां च प्र­ति­षे­धे नि­षे­ध्य­स्व­भा­व­का­र­णा­दी­नां त्व् अ­नु­प­ल­ब्धिं त­दा क­थ­म् उ­प­ल­ब्ध्य­नु­प­ल­ब्धि­भ्यां स­र्व- हे­तु­सं­ग्र­हं ने­च्छे­त् ॥ पू­र्व­व­त्का­र­णा­त् का­र्ये नु­मा­न­म् अ­नु­म­न्य­ते । शे­ष­व­त्का­र­णे का­र्या­द् वि­ज्ञा­नं नि­य­त­स्थि­तेः ॥ ३­२­९ ॥ का­र्य­का­र­ण­नि­र्मु­क्ता­द् अ­र्था­त् सा­ध्ये त­था­वि­धे । भ­वे­त् सा­मा­न्य­तो दृ­ष्ट­म् इ­ति व्या­ख्या­न­सं­भ­वे ॥ ३­३­० ॥ २­०वि­धौ त­दु­प­लं­भः स्यु­र् नि­षे­धे नु­प­ल­ब्ध­यः । त­त­श् च ष­ड्वि­धो हे­तुः सं­क्षे­पा­त् के­न वा­र्य­ते ॥ ३­३­१ ॥ अ­त्र नि­षे­धे नु­प­ल­ब्ध­य ए­वे­ति ना­व­धा­र्य­ते स्व­भा­व­वि­रु­द्धो­प­ल­ब्ध्या­दी­ना­म् अ­पि त­त्र व्या­पा­रा­त् त­त ए­व वि­धा­व् ए­वो­प­ल­ब्ध­य इ­ति ना­व­धा­र­णं श्रे­य इ­त्य् उ­क्त­प्रा­यं । ए­ते­न प्रा­ग्व्या­ख्या­ने पि पू­र्व­व­दा­दी­ना­म् उ­प­ल­ब्ध­य­स् ति- स्रो नु­प­ल­ब्ध­य­श् चे­ति सं­क्षे­पा­त् ष­ड्वि­धो हे­तु­र् अ­नि­वा­र्य­त इ­ति नि­वे­दि­तं । अ­ति­सं­क्षे­पा­द् वि­शे­ष­तो द्वि­वि­ध उ­च्य­ते सा­मा­न्या­द् ए­क ए­वा­न्य­था­नु­प­प­त्ति­नि­य­म­ल­क्ष­णो र्थ इ­ति न किं­चि­द् वि­रु­द्ध­म् उ­त्प­श्या­मः ॥ ष­ड्वि­धो हे­तुः कु­तो न २­५नि­वा­र्य­त इ­त्य् आ­ह­;­ — के­व­ला­न्व­य­सं­यो­गी वी­त­भू­ता­दि­भे­द­तः । वि­नि­र्णी­ता­वि­ना­भा­व­हे­तु­ना­म् अ­त्र सं­ग्र­हा­त् ॥ ३­३­२ ॥ न हि के­व­ला­न्व­यि­के­व­ल­व्य­ति­रे­क्य­न्व­य­व्य­ति­रे­कि­णः सं­यो­गि­स­म­वा­यि­वि­रो­धि­नो वा वी­ता­वी­त­त- दु­भ­य­स्व­भा­वा वा भू­ता­द­यो वा का­र्य­का­र­णा­नु­भ­वो­प­लं­भ­ना­ति­क्र­मं नि­य­ता नि­य­त­हे­तु­भ्यो न्ये भ­वे­यु­र् अ­वि­ना- भा­व­नि­य­म­ल­क्ष­ण­यो­गि­नां ते­षां त­त्रै­वां­त­र्भ­व­ना­द् इ­ति प्र­कृ­त­म् उ­प­सं­ह­र­न्न् आ­ह ॥ ३­०अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं सा­ध­नं त­तः । सू­क्तं सा­ध्यं वि­ना स­द्भिः श­क्य­त्वा­दि­वि­शे­ष­णं ॥ ३­३­३ ॥ ए­वं हि यै­र् उ­क्तं "­सा­ध्यं श­क्य­म् अ­भि­प्रे­त­म् अ­प्र­सि­द्धं त­तो प­रं । सा­ध्या­भा­सं वि­रु­द्धा­दि­सा­ध­ना­वि­ष­य­त्व­तः ॥ " इ­ति तैः सू­क्त­म् ए­व­, अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­ण­सा­ध­न­वि­ष­य­स्य सा­ध्य­त्व­प्र­ती­ते­स् त­द­वि­ष­य­स्य प्र­त्य­क्षा­दि­वि­रु­द्ध­स्य प्र­सि­द्ध­स्या­न­भि­प्रे­त­स्य वा सा­ध­यि­तु­म् अ­श­क्य­स्य सा­ध्या­भा­स­त्व­नि­र्ण­या­त् । त­त्र हि­ — श­क्यं सा­ध­यि­तुं सा­ध्य­म् इ­त्य् अ­ने­न नि­रा­कृ­तः । प्र­त्य­क्षा­दि­प्र­मा­णे­न प­क्ष इ­त्य् ए­त­दा­स्थि­त­म् ॥ ३­३­४ ॥ २­१­५ते­ना­नु­ष्णो ग्नि­र् इ­त्य् ए­ष प­क्षः प्र­त्य­क्ष­बा­धि­तः । धू­मो न­ग्नि­ज ए­वा­य­म् इ­ति लैं­गि­क­बा­धि­तः ॥ ३­३­५ ॥ प्रे­त्या­सु­ख­प्र­दो ध­र्म इ­त्य् आ­ग­म­नि­रा­कृ­तः । नृ­क­पा­लं शु­ची­ति स्या­ल् लो­क­रू­ढि­प्र­बा­धि­तः ॥ ३­३­६ ॥ प­क्षा­भा­सः स्व­वा­ग्वा­ध्यः स­दा मौ­न­व्र­ती­ति यः । स स­र्वो पि प्र­यो­क्त­व्यो नै­व त­त्त्व­प­री­क्ष­कैः ॥ ३­३­७ ॥ श­ब्द­क्ष­ण­क्ष­यै­कां­तः स­त्त्वा­द् इ­त्य् अ­त्र के­च­न । दृ­ष्टां­ता­भा­व­तो श­क्यः प­क्ष इ­त्य् अ­भ्य­मं­स­त ॥ ३­३­८ ॥ ०­५ते­षां स­र्व­म् अ­ने­कां­त­म् इ­ति प­क्षो वि­रु­ध्य­ते । त­त ए­वो­भ­योः सि­द्धो दृ­ष्टां­तो न हि कु­त्र­चि­त् ॥ ३­३­९ ॥ प्र­मा­ण­बा­धि­त­त्वे­न सा­ध्या­भा­स­त्व­भा­ष­णे । स­र्व­स् त­थे­ष्ट ए­वे­ह स­र्व­थै­कां­त­सं­ग­रः ॥ ३­४­० ॥ त­था सा­ध्य­म् अ­भि­प्रे­त­म् इ­त्य् अ­ने­न नि­वा­र्य­ते । अ­नु­क्त­स्य स्व­यं सा­ध्या­भा­वा­भा­वः प­रो­दि­तः ॥ ३­४­१ ॥ य­था ह्य् उ­क्तो भ­वे­त् प­क्ष­स् त­था­नु­क्तो ऽ­पि वा­दि­तः । प्र­स्ता­वा­दि­ब­ला­त् सि­द्धः सा­म­र्थ्या­द् उ­क्त ए­व चे­त् ॥ ३­४­२ ॥ स्वा­ग­मो­क्तो ऽ­पि किं न स्या­द् ए­व प­क्षः क­थं­च­न । त­था­नु­क्तो ऽ­पि चो­क्तो वा सा­ध्यः स्वे­ष्टो ऽ­स्तु ता­त्त्वि­कः ॥ ३­४­३ ॥ १­०ना­नि­ष्टो ऽ­ति­प्र­सं­ग­स्य प­रि­ह­र्तु­म् अ­श­क्ति­तः । न­नु ने­च्छ­ति वा­दी­ह सा­ध्यं सा­ध­यि­तुं स्व­य­म् ॥ ३­४­४ ॥ प्र­सि­द्ध­स्या­न्य­सं­वि­त्ति­का­र­णा­पे­क्ष्य­व­र्त­ना­त् । प्र­ति­वा­द्य् अ­पि त­स्यै­त­न्नि­रा­कृ­ति­प­र­त्व­तः ॥ ३­४­५ ॥ स­त्या नो­भ­य­सि­द्धा­न्त­वे­दि­नः प­क्ष­पा­ति­नः । इ­त्य् अ­यु­क्त­म् अ­व­क्त­व्य­म् अ­भि­प्रे­त­वि­शे­ष­ण­म् ॥ ३­४­६ ॥ जि­ज्ञा­सि­त­वि­शे­ष­त्व­म् इ­वा­न्ये सं­प्र­च­क्ष­ते । त­द­स­द्वा­दि­ने­ष्ट­स्य सा­ध्य­त्वा­प्र­ति­घा­ति­तः ॥ ३­४­७ ॥ स्वा­र्था­नु­मा­सु प­क्ष­स्य त­न्नि­श्च­य­वि­वे­क­तः । प­रा­र्थे­ष्व् अ­नु­मा­ने­षु प­रो बो­ध­यि­तुं स्व­य­म् ॥ ३­४­८ ॥ १­५किं ने­ष्ट­स्ये­ह सा­ध्य­त्वं वि­शे­षा­न­भि­धा­न­तः । इ­ष्टः सा­ध­यि­तुं सा­ध्यः स्व­प­र­प्र­ति­प­त्त­ये ॥ ३­४­९ ॥ इ­ति व्या­ख्या­न­तो यु­क्त­म् अ­भि­प्रे­त­वि­शे­ष­णं । अ­प्र­सि­द्धं त­था सा­ध्य­म् इ­त्य् अ­ने­ना­भि­धी­य­ते ॥ ३­५­० ॥ त­स्या­रे­का वि­प­र्या­सा व्यु­त्प­त्ति­वि­ष­या­त्म­ता । त­स्य त­द्व्य­व­च्छे­द­त्वा­त्सि­द्धि­र् अ­र्थ­स्य त­त्त्व­तः ॥ ३­५­१ ॥ त­तो न यु­ज्य­ते व­क्तुं व्य­स्तो हे­तो­र् अ­पा­श्र­यः । सं­श­यो ह्य् अ­नु­मा­ने­न य­था वि­च्छि­द्य­ते त­था ॥ ३­५­२ ॥ अ­व्यु­त्प­त्ति­वि­प­र्या­सा­व् अ­न्य­था नि­र्ण­यः क­थं । अ­व्यु­त्प­न्न­वि­प­र्य­स्तौ ना­चा­र्य­म् उ­प­स­र्प­तः ॥ ३­५­३ ॥ २­०कौ­चे­द् ए­व य­था त­द्व­त्सं­श­या­त्मा­पि क­श् च नः । ना­व­श्यं नि­र्ण­या­कां­क्षा सं­दि­ग्ध­स्या­प्य् अ­न­र्थि­नः ॥ ३­५­४ ॥ सं­दे­ह­मा­त्र­का­स्था­ना­त् स्वा­र्थ­सि­द्धौ प्र­व­र्त­ना­त् । य­था­प्र­व­र्त­मा­न­स्य सं­दि­ग्ध­स्य प्र­व­र्त­न­म् ॥ ३­५­५ ॥ वि­धी­य­ते नु­मा­ने­न त­था किं न नि­षि­ध्य­ते । अ­व्यु­त्प­न्न­वि­प­र्य­स् त­म­न­सो प्य् अ­प्र­व­र्त­न­म् ॥ ३­५­६ ॥ प­रा­नु­ग्र­ह­वृ­त्ती­ना­म् उ­पे­क्षा­नु­प­प­त्ति­तः । अ­वि­ने­यि­षु मा­ध्य­स्थ्यं न चै­वं प्र­ति­ह­न्य­ते ॥ ३­५­७ ॥ रा­ग­द्वे­ष­वि­ही­न­त्वं नि­र्गु­णे­षु हि ते­षु नः । स्व­यं मा­ध्य­स्थ्य­म् आ­लं­ब्य गु­ण­दो­षो­प­दे­श­ना ॥ ३­५­८ ॥ २­५का­र्या ते­भ्यो पि धी­म­द्भि­स् त­द्वि­ने­य­त्व­सि­द्ध­ये । अ­व्यु­त्प­न्न­वि­प­र्य­स्ता प्र­ति­पा­द्य­त्व­नि­श्च­ये ॥ ३­५­९ ॥ प्र­ति­पा­द्यः क­थं ना­म दु­ष्टो­ज्ञः स्व­सु­तो ज­नैः । लौ­कि­क­स्या­प्र­बो­ध्य­त्वे क­थ­म् अ­स्तु प­री­क्ष­कः ॥ ३­६­० ॥ प्र­बो­ध्य­स् त­स्य य­त्ने­न क्र­म­त­स् त­त्त्व­सं­भ­वा­त् । प्र­ति­पा­द्य­स् त­त­स् त्रे­धा प­क्ष­स् त­त्प्र­ति­प­त्त­ये ॥ ३­६­१ ॥ सं­दि­ग्धा­दिः प्र­यो­क्त­व्यो ऽ­प्र­सि­द्ध इ­ति की­र्त­ना­त् । सु­प्र­सि­द्ध­श् च वि­क्षि­प्तः प­क्षो ऽ­किं­चि­त्क­र­त्व­तः ॥ ३­६­२ ॥ त­त्र प्र­व­र्त­मा­न­स्य सा­ध­न­स्य स्व­रू­प­व­त् । स­मा­रो­पे तु प­क्ष­त्वं सा­ध­ने पि न वा­र्य­ते ॥ ३­६­३ ॥ ३­०स्व­रु­पे­णै­व नि­र्दि­श्य­स् त­था स­ति भ­व­त्य् अ­सौ । जि­ज्ञा­सि­त­वि­शे­ष­स् तु ध­र्मी यैः प­क्ष इ­ष्य­ते ॥ ३­६­४ ॥ ते­षां सं­ति प्र­मा­णा­नि स्वे­ष्ट­सा­ध­न­तः क­थं । ध­र्मि­ण्य् अ­सि­द्ध­रू­पे पि हे­तु­र् ग­म­क इ­ष्य­ते ॥ ३­६­५ ॥ अ­न्य­था­नु­प­प­न्न­त्वं सि­द्धं स­द्भि­र् अ­सं­श­यं । ध­र्मि­सं­ता­न­सा­ध्या­श् चे­त् स­र्वे भा­वाः क्ष­ण­क्ष­याः ॥ ३­६­६ ॥ इ­ति प­क्षो न यु­ज्ये­त हे­तो­स् त­द्ध­र्म­ता­पि च । प्र­त्य­क्षे­णा­प्र­सि­द्ध­त्वा­द् ध­र्मि­णा­म् इ­ह का­र्त्स्न्य­तः ॥ ३­६­७ ॥ अ­नु­मा­ने­न त­त्सि­द्धौ ध­र्मि­स­त्ता­प्र­सा­ध­नं । प­र­प्र­सि­द्धि­त­स् ते­षां ध­र्मि­त्वं हे­तु­ध­र्म­व­त् ॥ ३­६­८ ॥ ३­५ध्रु­वं ते­षां स्व­तं­त्र­स्य सा­ध­न­स्य नि­षे­ध­कं । प्र­सं­ग­सा­ध­नं वे­च्छे­त् त­त्र ध­र्मि­ग्र­हः कु­तः ॥ ३­६­९ ॥ २­१­६इ­ति ध­र्मि­स­ण्य­सि­द्धे पि सा­ध­नं म­त­म् ए­व च । व्या­प्य­व्या­प­क­भा­वे हि सि­द्धे सा­ध­न­सा­ध्य­योः ॥ ३­७­० ॥ प्र­सं­ग­सा­ध­नं प्रो­क्तं त­त्प्र­द­र्श­न­मा­त्र­कं । अ­थ निः­शे­ष­शू­न्य­त्व­वा­दि­नं प्र­ति ता­र्कि­कैः ॥ ३­७­१ ॥ वि­रो­धो­द्भा­व­नं स्वे­ष्टे वि­धी­ये­ते­ति सं­म­तं । त­द­प्र­मा­ण­कं ता­व­द् अ­किं­चि­त्क­र­म् ई­क्ष्य­ते ॥ ३­७­२ ॥ स­प्र­मा­ण­क­ता त­स्य क्व प्र­मा­णा­प्र­सा­ध­ने । न­न्व् इ­ष्ट­सा­ध­ना­त् सं­ति प्र­मा­णा­नी­ति भा­ष­णे ॥ ३­७­३ ॥ ०­५स­मः प­र्य­नु­यो­गो­यं प्र­मा­शू­न्य­त्व­वा­दि­नः । त­दि­ष्ट­सा­ध­नं ता­व­द­प्र­मा­ण­म­सा­ध­न­म् ॥ ३­७­४ ॥ स्व­सा­ध्ये­न प्र­मा­णं तु न प्र­सि­द्धं द्व­यो­र् अ­पि । त­द­सं­ग­त­म् इ­ष्ट­स्य सं­वि­न्मा­त्र­स्य सा­ध­न­म् ॥ ३­७­५ ॥ स्व­यं प्र­का­श­नं ध्व­स्त­व्य­भि­चा­रं हि सु­स्थि­तं । स्व­सं­वे­द­न­म् अ­ध्य­क्षं वा­दि­नो मा­न­म् अं­ज­सा ॥ ३­७­६ ॥ त­तो ऽ­न्ये­षां प्र­मा­णा­ना­म् अ­स्ति­त्व­स्य व्य­व­स्थि­तिः । न­न्व् इ­ष्ट­सा­ध­नं ध­र्मि­प्र­मा­णै­र् अ­प­रै­र् यु­त­म् ॥ ३­७­७ ॥ त­दि­ष्ट­सा­ध­न­त्व­स्ये­त­र­था­नु­प­प­त्ति­तः । ए­वं प्र­यो­ग­तः सि­द्धिः प्र­मा­णा­ना­म् अ­ना­कु­ल­म् ॥ ३­७­८ ॥ १­०त­त्स­त्ता नै­व सा­ध्या स्या­त् स­र्व­त्रे­ति प­रे वि­दुः । य­तो भ­यं त­द् ए­वै­षां स्व­य­म् अ­ग्रे व्य­व­स्थि­त­म् ॥ ३­७­९ ॥ हे­तो­र् अ­न­न्व­य­त्व­स्य प्र­सं­ज­न­म् अ­सं­श­यं । स­त्ता­यां हि प्र­सा­ध्या­यां वि­शे­ष­स्यै­व सा­ध­ना­त् ॥ ३­८­० ॥ य­था­न­न्व­य­ता­दो­ष­स् त­था­त्रा­प्य् अ­नि­द­र्श­ना­त् । हे­तो­र् अ­न­न्व­य­स्या­पि ग­म­क­त्वो­प­व­र्ण­ने ॥ ३­८­१ ॥ स­त्ता सा­ध्या­स् तु मा­ना­ना­म् इ­ति ध­र्मी न सं­ग­रः । ध­र्मि­ध­र्म­स­मू­हो ऽ­त्र प­क्ष इ­त्य् अ­प­सा­रि­त­म् ॥ ३­८­२ ॥ ए­ते­ने­ति स्थि­तः सा­ध्यः प­क्षो वि­ध्व­स्त­बा­ध­कः । व्या­प्ति­का­ले म­तः सा­ध्यः प­क्षो ये­षां नि­रा­कु­लः ॥ ३­८­३ ॥ १­५सो न्य­थै­व क­थं ते­षां ल­क्ष­ण­व्य­व­हा­र­योः । व्या­प्तिः सा­ध्ये­न नि­र्णी­ता हे­तोः सा­र्ध्यं प्र­सा­ध्य­ते ॥ ३­८­४ ॥ त­द् ए­वं व्य­व­हा­रे पी­त्य् अ­न­व­द्यं न चा­न्य­था । ध­र्मि­णो प्य् अ­प्र­सि­द्ध­स्य सा­ध्य­त्वा­प्र­ति­घा­ति­तः ॥ ३­८­५ ॥ अ­स्ति ध­र्मि­णि ध­र्म­स्य चे­ति नो­भ­य­प­क्ष­ता । त­द्य् अ­त्र सा­ध­ना­द्बो­धो नि­य­मा­द् अ­भि­जा­य­ते ॥ ३­८­६ ॥ स त­स्य वि­ष­यः सा­ध्यो ना­न्यः प­क्षो स्तु जा­तु­चि­त् । त­द् ए­वं श­क्य­त्वा­दि­वि­शे­ष­ण­सा­ध्य­सा­ध­ना­य का­ला­पे­क्ष­त्वे­न व्य­व­स्था­पि­ते अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णे सा­ध­ने २­०च प्र­कृ­त­म् अ­भि­नि­बो­ध­ल­क्ष­णं व्य­व­स्थि­तं भ­व­ति । यः सा­ध्या­भि­मु­खो बो­धः सा­ध­ने­ना­निं­द्रि­य­स­ह­का­रि­णा नि­य­मि­तः सो भि­नि­बो­धः स्वा­र्था­नु­मा­न­म् इ­ति क­श्चि­द् आ­ह­;­ — इं­द्रि­या­णीं­द्रि­या­र्था­भि­मु­खो बो­धो न तु स्मृ­तः । नि­य­तो क्ष­म­नो­भ्यां यः के­व­लो न तु लिं­ग­जः ॥ ३­८­७ ॥ इं­द्रि­या­निं­द्रि­या­भ्यां नि­य­मि­तः कृ­तः स्व­वि­ष­या­भि­मु­खो बो­धो भि­नि­बो­धः प्र­सि­द्धो न पु­न­र् अ­निं­द्रि­य­स­ह- का­रि­णा लिं­गे­न लिं­गि­नि­य­मि­तः के­व­ल ए­व चिं­ता­प­र्यं­त­स्या­भि­नि­बो­ध­त्वा­भा­व­प्र­सं­गा­त् । त­था च सि­द्धां­त- २­५वि­रो­धो ऽ­श­क्यः प­रि­ह­र्तु­म् इ­त्य् अ­त्रो­च्य­ते­ — स­त्यं स्वा­र्था­नु­मा­नं तु वि­ना य­च् छ­ब्द­यो­ज­ना­त् । त­न्मा­नां­त­र­तां मा­गा­द् इ­ति व्या­ख्या­य­ते त­था ॥ ३­८­८ ॥ न हि लिं­ग­ज ए­व बो­धो­भि­नि­बो­ध इ­ति व्या­च­क्ष्म­हे । किं त­र्हि । लिं­ग­जो बो­धः श­ब्द­यो­ज­न­र­हि­तो भि­नि­बो­ध ए­वे­ति त­स्य प्र­मा­णां­त­र­त्व­नि­वृ­त्तिः कृ­ता भ­व­ति सि­द्धां­त­श् च सं­गृ­ही­तः स्या­त् । न हीं­द्रि­या­निं­द्रि- या­भ्या­म् ए­व स्व­वि­ष­ये भि­मु­खो नि­य­मि­तो बो­धो भि­नि­बो­ध इ­ति सि­द्धां­तो स्ति स्मृ­त्या­दे­स् त­द्भा­व­वि­रो­धा­त् । ३­०किं त­र्हि । सो निं­द्रि­ये­णा­पि वा­क्य­भे­दा­त् । क­थं अ­निं­द्रि­य­ज­न्या­भि­नि­बो­धे क­म् अ­निं­द्रि­य­जा­भि­मु­ख­नि­य­मि­त- बो­ध­न­म् इ­ति व्या­ख्या­ना­त् । न­न्व् ए­व­म् अ­प्य् अ­र्था­प­त्तिः प्र­मा­णां­त­र­म् अ­प्र­त्य­क्ष­त्वा­त् प­रो­क्ष­भे­दे­षू­क्ते­ष्व् अ­नं­त­र्भा­वा­त् । प्र­मा­ण­ष­ट्क­वि­ज्ञा­त­स्या­र्थ­स्या­न­न्य­था­भ­व­न­यु­क्त­स्य सा­म­र्थ्या­द् अ­दृ­ष्टा­न्य् अ­व­स्तु­क­ल्प­ने अ­र्था­प­त्ति­व्य­व­हा­रा­त् । त­द् उ­क्तं । "­प्र­मा­ण­ष­ट्क­वि­ज्ञा­तो य­त्रा­र्थो न­न्य­था भ­वे­त् । अ­दृ­ष्टं क­ल्प­ये­द् अ­न्यं सा­र्था­प­त्ति­र् उ­दा­हृ­ता ॥ " प्र­त्य­क्ष­पू­र्वि­का ह्य् अ­र्था­प­त्तिः प्र­त्य­क्ष­वि­ज्ञा­ता­द् अ­र्था­द् अ­न्य­था दृ­ष्टे र्थे प्र­ति­प­त्ति­र् य­था रा­त्रि­भो­जी दे­व­द­त्तो यं दि­वा भो­ज­न­र­हि­त­त्वे २­१­७चि­रं­जी­वि­त्वे च स­ति स्त­न­पी­नां­ग­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति­, त­थो­प­मा­न­पू­र्वि­को­प­मा­न­वि­ज्ञा­ता­द् अ­र्था­द् वा­हा­दि­श­क्ति- र् अ­यं ग­व­यो ग­व­य­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति­, त­था­ग­म­पू­र्वि­का आ­ग­म­वि­ज्ञा­ता­द् अ­र्था­द् अ­र्थ­प्र­ति­पा­द­न­श­क्तिः श­ब्दो नि­त्या­र्थ­सं­बं­ध­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति­, त­था­र्था­प­त्ति­पू­र्वि­का­र्था­प­त्ति­र् अ­र्था­प­त्ति­प्र­मा­ण­वि­ज्ञा­ता­द् अ­र्था­द् य­था रा­त्रि­भो­ज­न- श­क्तिः वि­वा­दा­प­न्नो दे­व­द­त्तो यं रा­त्रि­भो­जि­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति । त­थै­वा­भा­व­पू­र्वि­का­र्था­प­त्ति­र् अ­भा­व­प्र­मा­ण- ०­५वि­ज्ञा­ता­द् अ­र्था­द् य­था­स्मा­द् गृ­हा­द् ब­हि­स्ति­ष्ठ­ति दे­व­द­त्तो जी­वि­त्वे स­त्य् अ­त्रा­भा­वा­न्य­था­नु­प­प­त्ते­र् इ­ति । ए­ते­ना­भा­व­स्य प्र­मा­णां­त­र­त्व­म् उ­क्त­म् उ­प­मा­न­स्य वा व­स्तु­नो स­तः स­दु­प­लं­भ­क­प्र­मा­णा­प्र­वृ­त्ते­र् अ­भा­व­प्र­मा­ण­स्या­व­श्या­श्र­य­णी­य­त्वा­त् । सा­दृ­श्य­वि­शि­ष्टा­द् व­स्तु­नो व­स्तु­वि­शि­ष्टा­द् वा सा­दृ­श्या­त् प­रो­क्षा­र्थ­प्र­ति­प­त्ति­र् अ­भ्यु­प­ग­म­नी­य­त्वा­च् चे­ति के­चि­त् । सं­भ­वः प्र­मा­णां­त­र­म् आ­ढ­कं दृ­ष्ट्वा सं­भ­व­त्य् अ­द्व­ढि­क­म् इ­ति प्र­ति­प­त्ते­र् अ­न्य­था वि­रो­धा­त् । प्रा­ति­भं च प्र­मा­णां­त­र­म् अ­त्यं- ता­भ्या­सा­द् अ­न्य­ज­ना­वे­द्य­स्य र­त्ना­दि­प्र­भा­व­स्य झ­टि­ति प्र­ति­प­त्ते­र् द­र्श­ना­द् इ­त्य् अ­न्ये ता­न् प्र­ती­द­म् उ­च्य­ते­;­ — १­०सि­द्धः सा­ध्या­वि­ना­भा­वो ह्य् अ­र्था­प­त्तेः प्र­भा­व­कः । सं­भ­वा­दे­श् च यो हे­तुः सो पि लिं­गा­न् न भि­द्य­ते ॥ ३­८­९ ॥ दृ­ष्टां­त­नि­र­पे­क्ष­त्वं लिं­ग­स्या­पि ने­वे­दि­त­म् । त­न् न मा­नां­त­रं लिं­गा­द् अ­र्था­प­त्त्या­दि­वे­द­न­म् ॥ ३­९­० ॥ म­ति­ज्ञा­न­वि­शे­षा­णा­म् उ­प­ल­क्ष­ण­ता स्थि­तं । ते­न स­र्वं म­ति­ज्ञा­नं सि­द्ध­म् आ­भि­नि­बो­धि­क­म् ॥ ३­९­१ ॥ त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् ॥ १­४ ॥ म­ति­वि­ज्ञा­न­स्या­भ्यं­त­र­त्वा­त् त­न्नि­मि­त्तं म­ति­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­ल­क्ष­णं प्र­सि­द्ध­म् ए­व वा­मु­ना­नु­मा­ना- १­५दे­स् त­द्भा­वा­यो­गा­द् अ­तः कि­म् अ­र्थ­म् इ­द­म् उ­च्य­ते सू­त्र­म् इ­त्य् आ­शं­का­या­म् आ­ह­;­ — त­स्य बा­ह्य­नि­मि­त्तो­प­द­र्श­ना­ये­द­म् उ­च्य­ते । त­द् इ­त्या­दि­व­चः सू­त्र­का­रे­णा­न्य­म­त­च्छि­दे ॥  ॥ क­स्य पु­न­स् त­च्छ­ब्दे­न प­रा­म­र्शो य­स्य बा­ह्य­नि­मि­त्तो­प­द­र्श­ना­र्थं त­द् इ­त्या­दि­सू­त्र­म् अ­भि­धी­य­त इ­ति ता­व­द् आ­ह­;­ — त­च्छ­ब्दे­न प­रा­म­र्शो न­र्थां­त­र­म् इ­ति ध्व­नेः । वा­च्य­स्यै­क­स्य म­त्या­दि­प्र­का­र­स्या­वि­शे­ष­तः ॥  ॥ म­ति­ज्ञा­न­स्य सा­म­र्थ्या­ल् ल­भ्य­मा­न­स्य वा­क्य­व­तः प्र­त्या­स­न्न­त्वा­द् अ­भि­नि­बो­ध­स्य त­च्छ­ब्दे­न प­रा­म­र्शः प्र­स­क्त- २­०श् चिं­ता त­स्याः प्र­त्या­स­त्ते­र् इ­ति न मं­त­व्य­म् अ­र्थां­त­र­म् इ­ति श­ब्दे­न वा­च्य­स्य म­त्या­दि­प्र­का­र­स्यै­क­स्या­वि­शे­ष­तः सा­म­र्थ्या­ल् ल­भ्य­मा­न­स्य प्र­त्या­स­न्न­त­र­स्य सु­ख­व­द्भा­वा­त् त­च्छ­ब्दे­न प­रा­म­र्शो­त्प­त्तेः स्वे­ष्ट­सि­द्धे­श् च त­स्या­स्य बा­ह्य- नि­मि­त्त­म् उ­प­द­र्श­यि­तु­म् इ­द­म् उ­च्य­ते । किं पु­न­स् त­द् इ­त्य् आ­ह­;­ — व­क्ष्य­मा­णं च वि­ज्ञे­य­म् अ­त्रें­द्रि­य­म् अ­निं­द्रि­य­म् । व­क्ष्य­ते हि स्प­र्श­ना­दीं­द्रि­यं पं­च द्र­व्य­भा­व­तो द्वै­वि­ध्य­मा­स्ति­ध्रु­वा­नं त­था­निं­द्रि­यं चा­नि­य­त­म् इं­द्रि­ये­ष्टे­भ्यो न्य- २­५त्व­म् आ­त्म­सा­त् कु­र्व­द् इ­ति ने­हो­च्य­ते । त­द्बा­ह्य­नि­मि­त्तं प्र­ति­प­त्त­व्यं । कि­म् इ­दं ज्ञा­प­कं का­र­कं वा त­स्ये­ष्टं कु­तः स्वे­ष्ट­सं­ग्र­ह इ­त्य् आ­ह­;­ — नि­मि­त्तं का­र­कं य­स्य त­त्त­थो­क्तं वि­भा­ग­तः । वा­क्य­स्या­स्य वि­शे­षा­द् वा पा­रं­प­र्य­स्य चा­श्रि­तौ ॥  ॥ त­द् धि नि­मि­त्त­म् इ­ह न ज्ञा­प­कं त­त्प्र­क­र­णा­भा­वा­त् । किं त­र्हि । का­र­कं । त­था च स­ति प्र­कृ­त­म् इं­द्रि­य- म् अ­निं­द्रि­यं च नि­मि­त्तं य­स्य त­त्त­थो­क्त­म् ए­कं म­ति­ज्ञा­न­म् इ­ति ज्ञा­य­ते इ­ष्ट­सं­ग्र­हः । पु­न­र् अ­स्य वा­क्य­स्य वि­भ­ज- ३­०ना­त् त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं धा­र­णा­प­र्यं­तं त­द­निं­द्रि­य­नि­मि­त्तं स्मृ­त्या­दी­नां स­र्व­सं­ग्र­हा­त् । पा­रं­प­र्य­स्य चा­श्र­य­णे वा­क्य­स्या­वि­शे­ष­तो वा­भि­प्रे­त­सि­द्धिः । य­था हि धा­र­णा­प­र्यं­तं त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं त­था स्मृ­त्या­दि­क­म् अ­पि त­स्य प­रं­प­र­यें­द्रि­या­निं­द्रि­य­नि­मि­त्त­त्वो­प­प­त्तेः । किं पु­न­र् अ­त्र त­दे­वें­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् इ­त्य् अ­व­धा­र­ण­म् आ­हो­स्वि­त्त- दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् ए­वे­ति क­थं­चि­द् उ­भ­य­म् इ­ष्ट­म् इ­त्य् आ­ह­;­ —२­१­८वा­क्य­भे­दा­श्र­ये यु­क्त­म् अ­व­धा­र­ण­म् उ­त्त­रं । त­द­भे­दे पु­नः पू­र्व­म न्य­था व्य­भि­चा­रि­ता ॥  ॥ कु­तः पु­न­र् अ­व­धा­र­णा­द् अ­न्य­म­त­च्छि­त् कु­तो वा म­त्य­ज्ञा­नं श्रु­ता­दी­नि च व्य­व­च्छि­न्ना­नी­त्य् आ­ह­;­ — ध्व­स्तं त­त्रा­र्थ­ज­न्य­त्व­म् उ­त्त­रा­द् अ­व­धा­र­णा­त् । म­त्य­ज्ञा­न­श्रु­ता­दी­नि नि­र­स्ता­नि तु पू­र्व­तः ॥  ॥ अ­त्रा­र्थ­ज­न्य­म् ए­व वि­ज्ञा­न­म् अ­नु­मा­ना­त् सि­द्धं ना­र्था­ज­न्यं य­त­स् त­द्व्य­व­च्छे­दा­र्थ­म् उ­त्त­रा­व­धा­र­णं स्या­द् इ­ति म­न्य­मा­न- ०­५स्या­नु­मा­न­म् उ­प­न्य­स्य दू­ष­य­न्न् आ­ह­;­ — स्व­ज­न्य­ज्ञा­न­सं­वे­द्यो र्थः प्र­मे­य­त्व­तो न­नु । य­था­निं­द्रि­य­म् इ­त्य् ए­के त­द­स­द्व्य­भि­चा­र­तः ॥  ॥ निः­शे­ष­व­र्त­मा­ना­र्थो न स्व­ज­न्ये­न स­र्व­वि­त् । सं­वे­द­ने­न सं­वे­द्यः स­मा­न­क्ष­ण­व­र्ति­ना ॥  ॥ स्वा­र्थ­ज­न्य­म् इ­दं ज्ञा­नं स­त्य­ज्ञा­न­त्व­तो न्य­था । वि­प­र्या­सा­दि­व­त् त­स्य स­त्य­त्वा­नु­प­प­त्ति­तः ॥  ॥ इ­त्य् अ­प्य् अ­शे­ष­वि­द्बो­धै­र् अ­नै­कां­ति­क­म् ई­रि­तं । सा­ध­नं न त­तो ज्ञा­न­म् अ­र्थ­ज­न्य­म् इ­ति स्थि­त­म् ॥  ॥ १­०न­न्व् ए­व­म् आ­लो­क­ज­न्य­त्व­म् अ­पि ज्ञा­न­स्य चा­क्षु­ष­स्य त­स्या­दि­ष्टं च त­द­न्य­था­नु­प­प­त्तेः । प­र­प्र­त्य­यः पु­न­र् आ­लो­क- लिं­गा­दि­र् इ­ति व­च­ना­त् । त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् त­स्य त­ज्ज­न्य­त्वा­र्थ­ज­न्य­त्व­म् अ­पि स­त्य् अ­स्या­स्म­दा­दि­ज्ञा­न- स्या­स्तु वि­शे­षा­भा­वा­त् । न चै­वं सं­श­या­दि­ज्ञा­न­म् अं­त­रे­ण वि­रु­ध्य­ते त­स्य स­त्य­ज्ञा­न­त्वा­भा­वा­त् । ना­पि स­र्व­वि­द्बो­धै­र् अ­नै­कां­ति­क­त्व­म् अ­स्म­दा­दि­स­त्य­ज्ञा­न­त्व­स्य हे­तु­त्वा­त् । अ­स्म­दा­दि­वि­ल­क्ष­णा­नां तु स­र्व­वि­दां ज्ञा­नं चा­र्था­ज­न्यं नि­श्चि­त्या­स्म­दा­दि­ज्ञा­ने र्था­ज­न्य­त्व­शं­का­यां न­क्तं­च­रा­णां मा­र्जा­रा­दी­ना­म् अं­ज­ना­दि­सं­स्कृ­त­च­क्षु­षां वा­स्म- १­५द्वि­जा­ती­या­ना­म् आ­लो­का­ज­न्य­त्व­म् उ­प­ल­भ्या­स्म­दा­दी­ना­म् अ­पि ना­र्था­वे­द­न­स्या­लो­का­ज­न्य­त्वं शं­क­नी­य­म् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — आ­लो­के­ना­पि ज­न्य­त्वे­ना­लं­ब­न­त­या भि­दः । किं त्व् इं­द्रि­य­ब­ला­धा­न­मा­त्र­त्वे­ना­नु­म­न्य­ते ॥ १­० ॥ त­था­र्थ­ज­न्य­ता­पी­ष्टा का­ला­का­शा­दि­त­त्त्व­व­त् । सा­लं­ब­न­त­या त्व् अ­र्थो ज­न­कः प्र­ति­षि­ध्य­ते ॥ १­१ ॥ इ­द­म् इ­ह सं­प्र­धा­र्यं कि­म् अ­स्म­दा­दि­स­त्य­ज्ञा­न­त्वे­ना­लो­को नि­मि­त्त­मा­त्रं चा­क्षु­ष­ज्ञा­न­स्ये­ति प्र­ति­पा­द्य­ते का­ला- २­०का­शा­दि­व­त् आ­हो­स्वि­दा­लं­ब­न­त्वे­ने­ति ? प्र­थ­म् अ­क­ल्प­ना­यां न किं­चि­द् अ­नि­ष्ट द्वि­ती­य­क­ल्प­ना तु न यु­क्ता प्र­ती­ति­वि­रो­धा­त् । रू­प­ज्ञा­नो­त्प­त्तौ हि च­क्षु­र्ब­ला­धा­न­रू­पे­णा­लो­कः का­र­णं प्र­ती­य­ते त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­स्या­न्य­था­नु­प­प­त्तेः त­द्व­द­र्थो पि य­दा­द्य­क्ष­ण­ज्ञा­न­स्य ज­न­कः स्या­न् न किं­चि­द् वि­रु­ध्य­ते त­स्या­लं­ब­न­त्वे­न ज­न- क­त्वो­प­ग­मे व्या­घा­ता­त् । आ­लं­ब­नं ह्य् आ­लं­ब­न­त्वं ग्रा­ह्य­त्वं प्र­का­श्य­त्व­म् उ­च्य­ते त­च् चा­र्थ­स्य प्र­का­श­क­स­मा­न­का­ल­स्य दृ­ष्टं य­था प्र­दी­पः स्व­प्र­का­श­स्य । न हि प्र­का­श्यो र्थः स्व­प्र­का­श­कं प्र­दी­प­म् उ­प­ज­न­य­ति स्व­का­र­ण­क­ला­पा­द् ए­व २­५त­स्यो­प­ज­न­ना­त् प्र­का­श्य­स्या­भा­वे प्र­का­श­क­स्य प्र­का­श­क­त्वा­यो­गा­त् । स त­स्य ज­न­क इ­ति चे­त्­, प्र­का­श- क­स्या­भा­वे प्र­का­श्य­स्या­पि प्र­का­श्य­त्वा­घ­ट­ना­त् । स त­स्य ज­न­को स्तु त­था चा­न्यो­न्या­श्र­य­णं प्र­का­श्या­नु­प­प­त्तौ प्र­का­श­का­नु­प­प­त्ते­स् त­द­नु­त्प­त्तौ च प्र­का­श्या­नु­त्प­त्ति­र् इ­ति । य­दि पु­नः स्व­का­र­ण­क­ला­पा­द् उ­त्प­न्न­योः प्र­दी­प­घ­ट­योः स्व­रू­प­तो भ्यु­प­ग­मा­द् अ­न्यो­न्या­पे­क्षौ प्र­का­श­क­त्व­प्र­का­श्य­त्व­ध­र्मौ प­र­स्प­रा­वि­ना­भा­वि­नौ भ­वि­ष्ये­ते त­था­न्यो­न्या- श्र­य­णा­त् त­त­रा­द­त्ता­ज्ञा­ना­र्थ­यो­र् अ­पि स्व­सा­म­ग्री­ब­ला­द् उ­प­जा­त­योः स्व­रू­पे­ण प­र­स्प­रा­पे­क्ष­या ग्रा­ह्य­ग्रा­ह­क­भा­व­ध­र्म- ३­०व्य­व­स्था स्थी­य­तां त­था प्र­ती­ते­र् अ­वि­शे­षा­त् । त­द् उ­क्तं । "­ध­र्म­ध­र्म्य­वि­ना­भा­वः सि­ध्य­त्य् अ­न्यो­न्य­वी­क्ष­या । न स्व­रू­पं स्व­तो ह्य् ए­त­त्का­र­क­ज्ञा­प­का­द् इ­ति­" त­तो ज्ञा­न­स्या­लं­ब­नं चे­द् अ­र्थो न ज­न­कः ज­न­क­श् चे­न् ना­लं­ब­नं वि­रो- धा­त् । पू­र्व­का­ल­भा­व्य­र्थो ज्ञा­न­स्य का­र­णं स­मा­न­का­लः स ए­वा­लं­ब­नं त­स्य क्ष­णि­क­त्वा­द् इ­ति चे­त् न हि­, य­दा ज­न­क­स् त­दा­लं­ब­न­म् इ­ति क­थ­म् आ­लं­ब­न­त्वे­न ज­न­को र्थः सं­वि­दः स्या­त् । पू­र्व­का­ल ए­वा­र्थो ज­न­को ज्ञा­न- स्या­लं­ब­नं च स्वा­का­रा­र्प­ण­क्ष­म­त्वा­द् इ­ति व­च­न­म् अ­यु­क्तं स­मा­ना­र्थ­स­भ­नं­त­र­ज्ञा­ने­न व्य­भि­चा­रा­त् । न त्वा­लं­ब­न­त्वे­न २­१­९यो ज­न­कः स्वा­का­रा­र्प­ण­क्ष­म­श् च स ग्रा­ह्यो ज्ञा­न­स्य न पु­नः स­म­नं­त­र­त्वे­ना­धि­प­ति­त्वे­न वा य­तो व्य­भि­चा­र इ­ति चे­द् इ­त­रा­श्र­य­प्र­सं­गा­त् । स­त्या­लं­ब­न­त्वे­न ज­न­क­त्वे र्थ­स्य ज्ञा­ना­लं­ब­न­त्वं स­ति च त­स्मि­न्न् आ­लं­ब­न­त्वे­न ज­न­क­स्य ग्रा­ह्य­त्वा­व्य­भि­चा­रा­त् । प­र­मा­णु­ना व्य­भि­चा­र इ­त्य् अ­पि न श्रे­यः प­र­मा­णो­र् ए­क­स्या­लं­ब­न­त्वे­न ज्ञा­न- ज­न­क­त्वा­सं­भ­वा­त् । सं­चि­ता­लं­ब­नाः पं­च वि­ज्ञा­न­का­या इ­ति व­च­ना­त् । प्र­त्ये­कं प­र­मा­णू­ना­म् आ­लं­ब­न­त्वे­न ते ०­५बु­द्धि­गो­च­रा इ­ति ग्रं­थ­वि­रो­धा­त् । त­र्हि यो­धि­प­ति­स­म­नं­त­रा­लं­ब­न­त्वे­ना­ज­न­को नि­मि­त्त­मा­त्र­त्वे­न ज­न­कः स्वा­का­रा­र्प­ण­क्ष­मः स्व­सं­वे­द­न­स्य ग्रा­ह्यो स्त्व् अ­व्य­भि­चा­रा­द् इ­ति चे­न् न­, त­स्या­सं­भ­वा­त् । न हि सं­वे­द­न­स्या­धि- प­त्या­दि­व्य­ति­रि­क्तो न्यः प्र­त्य­यो स्ति । त­त्सा­मा­न्य­म् अ­स्ती­ति चे­त् न­, त­स्या­व­स्तु­त्वे­नो­प­ग­मा­ज् ज­न­क­त्व­वि­रो­धा­त् । व­स्तु­त्वे त­स्य त­तो र्थां­त­र­त्वे त­द् ए­व ग्रा­ह्यं स्या­न् न पु­न­र् अ­र्थो नी­ला­दि­र् हे­तु­त्व­सा­मा­न्य­ज­न­क­नी­ला­द्य­र्थो ग्रा­ह्यः सं­वे­द- न­स्ये­ति ब्रु­वा­णः क­थं ज­न­क ए­व ग्रा­ह्य इ­ति व्य­व­स्था­प­ये­त् । त­तो न पू­र्व­का­लो र्थः सं­वि­दो ग्रा­ह्यः । किं १­०त­र्हि स­मा­न­स­म­य ए­वे­ति प्र­ति­प­त्त­व्यं । न­न्व् ए­वं यो­गि­वि­ज्ञा­नं श्रु­त­ज्ञा­नं स्मृ­ति­प्र­त्य­भि­ज्ञा­दि वा क­थ­म् अ­स­मा­न- का­ला­र्थ­प­रि­च्छि­दिः सि­द्ध्ये­द् इ­ति चे­त् स­मा­न­स­म­य­म् ए­व ग्रा­ह्यं सं­वे­द­न­स्ये­ति नि­य­मा­भा­वा­त् । अ­क्ष­ज्ञा­नं हि स्व­स­म­य­व­र्ति­न­म् अ­र्थं प­रि­च्छि­न­त्ति स्व­यो­ग्य­ता­वि­शे­ष­नि­य­मा­द् य­था स्मृ­ति­र् अ­नु­भू­त­मा­त्रं पू­र्व­म् ए­व प्र­त्य­भि­ज्ञा­ती­त­व­र्त- मा­न­प­र्या­य­वृ­त्त्ये­कं प­दं चिं­ता त्रि­का­ल­सा­ध्य­सा­ध­न­व्या­प्तिं स्वा­र्था­नु­मा­नं त्रि­का­ल­म् अ­नु­मे­यं श्रु­त­ज्ञा­नं त्रि­का­ल- गो­च­रा­नं­त­व्यं­ज­न­प­र्या­या­त्म­का­न् भा­वा­न् अ­व­धि­र् अ­ती­त­व­र्त­मा­ना­ना­ग­तं च रू­पि­द्र­व्यं म­नः­प­र्य­यो ऽ­ती­ता­ना­ग­ता­न् १­५व­र्त­मा­नां­श् चा­र्था­न् प­र­म­नो­ग­ता­न्­, के­व­लं स­र्व­द्र­व्य­प­र्या­या­न् इ­ति व­क्ष्य­ते ग्र­तः ॥ त­तो ना­का­र­णं वि­त्ते­र् वि­ष­यो स्ती­ति दु­र्घ­ट­म् । यं रू­प­स्या­प्र­वे­द्य­त्वा­प­त्तेः का­र­ण­तां वि­ना ॥ १­२ ॥ सं­वे­द­न­स्य ना­का­र­णं वि­ष­य इ­ति नि­य­मे स्व­रू­प­स्या­प्र­वे­द्य­त्व­म् अ­का­र­ण­त्वा त­द्व­द्व­र्त­मा­ना­ना­ग­ता­ना­म् अ­ती­ता­नां वा का­र­णा­नां यो­गि­ज्ञा­ना­वि­ष­य­त्वं प्र­स­ज्य­ते ॥ अ­स्व­सं­वे­द्य­वि­ज्ञा­न­वा­दी पू­र्वं नि­रा­कृ­तः । प­रो­क्ष­ज्ञा­न­वा­दी चे­त्य् अ­लं सं­क­थ­या­न­या ॥ १­३ ॥ २­०त­तः सू­क्त­म् इ­द­म् उ­त्त­रा­व­धा­र­णं प­र­म­ता­लं­ब­न­ज­न्य­त्व­व्य­व­च्छे­दा­र्थं सू­त्रे पू­र्वं तु म­त्य­ज्ञा­न­नि­वृ­त्त्य­र्थं सं­ज्ञि- पं­चें­द्रि­य­ज­म् ए­वे­ति त­दे­वें­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् उ­च्य­ते । सं­ज्ञि­पं­चें­द्रि­या­णां मि­थ्या­दृ­शां म­त्य­ज्ञा­न­म् अ­पीं­द्रि­या­निं­द्रि- य­नि­मि­त्त­म् अ­स्ति त­स्य कु­तो व्य­व­च्छे­दः स­म्य­ग­धि­का­रा­त् । त­त ए­वा­सं­ज्ञि­पं­चें­द्रि­यां­ता­नां म­त्य­ज्ञा­न­स्य व्य­व- च्छे­दो स्तु न हि श्रु­त­व्य­व­च्छे­दा­र्थं पू­र्वा­व­धा­र­णं त­स्या­निं­द्रि­य­मा­त्र­नि­मि­त्त­त्वा­त् । त­था मि­थ्या­दृ­शां द­र्श­न- मो­हो­प­ह­त­म् अ­निं­द्रि­यं स­द् अ­प्य् अ­स­त्क­ल्प­ने­ति वि­व­क्षा­यां त­द्वे­द­न­म् इं­द्रि­य­ज­म् ए­वे­ति म­त्य­ज्ञा­नं स­र्व­त उ­भ­य­नि­मि­त्तं २­५त­त­स् त­द्व्य­व­च्छे­दा­र्थं च यु­क्तं पू­र्वा­व­धा­र­ण­म् ॥ अ­व­ग्र­हे­हा­वा­य­धा­र­णाः ॥ १­५ ॥ कि­म­र्थ­म् इ­द­म् उ­च्य­ते न ता­व­त् त­न्म­ति­भे­दा­ना क­थ­ना­र्थं म­तिः स्मृ­त्या­दि­सू­त्रे­ण क­थ­ना­त् । ना­पि म­ते­र् अ­ज्ञा­न- भे­द­क­थ­ना­र्थं प्र­मा­णां­त­र­त्व­प्र­सं­गा­द् इ­ति म­न्य­मा­नं प्र­त्यु­च्य­ते­;­ — म­ति­ज्ञा­न­स्य नि­र्णी­त­प्र­का­र­स्यै­क­शो वि­दि । भि­दा­म् अ­व­ग्र­हे­त्य् आ­दि­सू­त्र­मा­हा­वि­प­र्य­य­म् ॥  ॥ ३­०म­ति­ज्ञा­न­स्य नि­र्णी­ताः प्र­का­रा म­ति­स्मृ­त्या­द­य­स् ते­षां प्र­त्ये­कं भे­दा­नां वि­त्त्यै­क­सू­त्र­म् इ­द­म् आ­र­भ्य­ते । य­थै­व हीं­द्रि­य­म­नो­म­तेः स्मृ­त्या­दि­भ्यः पू­र्व­म् अ­व­ग्र­हा­द­यो भे­दा­स् त­था­निं­द्रि­य­नि­मि­त्ता­या अ­पी­ति प्र­सि­द्धिं सि­द्धां­ते ॥ किं­ल­क्ष­णाः पु­न­र् अ­व­ग्र­हा­द् अ­य इ­त्य् आ­ह­;­ — अ­क्षा­र्थ­यो­ग­जा­द् व­स्तु­मा­त्र­ग्र­ह­ण­ल­क्ष­णा­त् । जा­तं य­द् व­स्तु­भे­द­स्य ग्र­ह­णं त­द् अ­व­ग्र­हः ॥  ॥ २­२­०त­द्नृ­ही­ता­र्थ­सा­मा­न्ये य­द्वि­शे­ष­स्य कां­क्ष­ण­म् । नि­श्च­या­भि­मु­खं से­हा सं­शी­ते­र् भि­न्न­ल­क्ष­णा ॥  ॥ त­स्यै­व नि­र्ण­यो वा­यः स्मृ­ति­हे­तुः सा धा­र­णा । इ­ति पू­र्वो­दि­तं स­र्वं म­ति­ज्ञा­नं च­तु­र्वि­ध­म् ॥  ॥ सा­मा­ना­धि­क­र­ण्यं तु त­द् ए­वा­व­ग्र­हा­द­यः । त­द् इ­ति प्रा­क्सू­त्र­त­च्छ­ब्द­सं­बं­धा­द् इ­ह यु­ज्य­ते ॥  ॥ त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्त­म् इ­त्य् अ­त्र पू­र्व­सू­त्रे य­त् त­द्ग्र­ह­णं त­स्ये­ह सं­बं­धा­त् सा­मा­ना­धि­क­र­ण्यं यु­क्तं त­द् ए­वा­व­ग्र­हा- ०­५द­य इ­ति भा­व­त­द्व­तो­र् भे­दा­त् त­स्या­व­ग्र­हा­द­यो भि­हि­त­ल­क्ष­णा इ­ति वै­य­धि­क­र­ण्य­म् ए­वे­ति ना­शं­क­नी­यं त­योः क­थं- चि­द् अ­भे­दा­त् सा­मा­ना­धि­क­र­ण्य­घ­ट­ना­त् । भे­दै­कां­ते त­द­नु­प­प­त्तेः स­ह्य­विं­ध्य­व­द् इ­त्य् उ­क्त­प्रा­य­म् ॥ त­त्र य­द् व­स्तु­मा­त्र­स्य ग्र­ह­णं पा­र­मा­र्थि­क­म् । द्वि­धा त्रे­धा क्व­चि­ज् ज्ञा­नं त­द् इ­त्य् ए­कं न चा­प­र­म् ॥  ॥ त­न् न सा­ध्व­क्ष­ज­स्या­र्थ­भे­द­ज्ञा­न­स्य त­त्त्व­तः । स्प­ष्ट­स्या­नु­भ­वा­द् बा­धा­वि­नि­र्मु­क्त­त्व­म् इ­ष्ट­म् अ­न्य­था त­द­व्य­व­स्था­ना­त् त­च् चा­र्थ­भे­द­ज्ञा­न­स्या­पि स्प­ष्ट­स्या­नु­भू­य­ते । १­०प्र­ति­नि­य­त­का­ल­सं­वे­द­ने­न क­थ­म् अ­स्म­दा­दे­स् त­त्र स­र्व­दा बा­ध­र­हि­त­त्वं सि­द्ध्ये­द् इ­ति चे­त् प्र­ति­भा­स­मा­त्रे क­थं स­कृ- द् अ­पि बा­धा­नु­प­लं­भ­ना­त् स­र्व­दा बा­धा­सं­भ­व­ना­नु­प­प­त्ते­र् इ­ति चे­त् भे­द­प्र­ति­भा­से पि । त­त ए­व चं­द्र­द्व­या­दि­वे­द­ने भे­द­प्र­ति­भा­स­स्य बा­धो­प­लं­भा­द् अ­न्य­त्रा­पि बा­ध­सं­भ­व­ना­न् न भे­द­प्र­ति­भा­से स­दा बा­ध­वै­धु­र्यं सि­द्ध्य­ती­ति चे­त् त­र्हि व­कु­ल­ति­ल­का­दि­वे­द­ने दू­रा­द् अ­भे­द­प्र­ति­भा­स­स्य बा­ध­स­हि­त­स्यो­प­लं­भ­ना­द् अ­भे­द­प्र­ति­भा­से पि स­दा बा­ध­शू­न्य­त्वं मा­सि­ध­त् । त­त्रा­पि प्र­ति­भा­स­मा­त्र­स्य बा­धा­नु­प­लं­भ इ­ति चे­त् चं­द्र­द्व­या­दि­वे­द­ने पि वि­शे­ष­मा­त्र­प्र­ति­भा­से १­५बा­धा­नु­प­लं­भ ए­वे­त्य् उ­पा­लं­भ­स­मा­धा­ना­नां स­मा­न­त्वा­द् अ­ल­म् अ­ति­नि­र्बं­ध­ने­न । न­नु च वि­ष­य­स्य स­त्य­त्वे सं­वे­द­न­स्य स­त्य­त्व­म् इ­ति न्या­ये प्र­ति­भा­स­मा­त्र­म् ए­व प­र­म­ब्र­ह्म स­त्यं त­द्वि­ष­य­स्य स­न्मा­त्र­स्य स­त्य­त्वा­न् न भे­द­ज्ञा­नं त­द्गो­च­र- स्या­स­त्य­त्वा­द् इ­ति म­त­म् अ­नू­द्य दू­ष­य­न्न् आ­ह­;­ — न­नु स­न्मा­त्र­कं व­स्तु व्य­भि­चा­र­वि­मु­क्ति­तः । न भे­दो व्य­भि­चा­रि­त्वा­त् त­त्र ज्ञा­नं न ता­त्त्वि­क­म् ॥  ॥ इ­त्य् अ­यु­क्तं स­दा­शे­ष­वि­शे­ष­वि­धु­रा­त्म­नः । स­त्त्व­स्या­नु­भ­वा­भा­वा­द् भे­द­मा­त्र­क­व­स्तु­व­त् ॥  ॥ २­०दृ­ष्टे­र् अ­भे­द भे­दा­त्म­व­स्तु­न्य् अ­व्य­भि­चा­र­तः । पा­र­मा­र्थि­क­ता यु­क्ता ना­न्य­था त­द­सं­भ­वा­त् ॥  ॥ न हि स­क­ल­वि­शे­ष­वि­क­लं स­न्मा­त्र­म् उ­प­ल­भा­म­हे निः­सा­मा­न्य­वि­शे­ष­व­त् स­त्सा­मा­न्य­वि­शे­षा­त्म­नो व­स्तु­नो द­र्श­ना­त् । न च त­द्व्य­भि­चा­रो स्ति के­न­चि­त् स­द्वि­शे­ष­ण­र­हि­त­स्य स­न्मा­त्र­स्यो­प­लं­भे पि स­द्वि­शे­षां­त­र­हि­त­स्या- नु­प­लं­भ­ना­त् । त­त­स् त­स्यै­व स­त्सा­मा­न्य­वि­शे­षा­त्म­नो र्थ­स्या­व्य­भि­चा­रि­त्व­ल­क्ष­णं पा­र­मा­र्थि­क­त्वं यु­क्त­म् इ­ति त­द्वि- धा­तृ­प्र­त्य­क्षं सि­द्ध­म् ॥ २­५जा­त्या­दि­क­ल्प­नो­न्मु­क्तं व­स्तु­मा­त्रं स्व­ल­क्ष­ण­म् । त­ज्ज्ञा­न­म् अ­क्ष­जं ना­न्य­द् इ­त्य् अ­प्य् ए­ते­न दू­षि­त­म् ॥ १­० ॥ किं पु­न­र् ए­वं स्या­द्वा­दि­नो द­र्श­न­म् अ­व­ग्र­ह­पू­र्व­का­ल­भा­वि भ­वे­द् इ­त्य् अ­त्रो­च्य­ते­ — किं­चि­द् इ­त्य् अ­व­भा­स्य् अ­त्र व­स्तु­मा­त्र­म् अ­पो­द्धृ­तं । त­द्ग्रा­हि द­र्श­नं ज्ञे­य­म् अ­व­ग्र­ह­नि­बं­ध­न­म् ॥ १­१ ॥ अ­ने­कां­ता­त्म­के भा­वे प्र­सि­द्धे पि हि भा­व­तः । पुं­सः स्व­यो­ग्य­ता­पे­क्षं ग्र­ह­णं क्व­चि­द् अं­श­तः ॥ १­२ ॥ ते­ना­र्थ­मा­त्र­नि­र्भा­सा­द् द­र्श­ना­द् भि­न्न­म् इ­ष्य­ते । ज्ञा­न­म् अ­र्थ­वि­शे­षा­त्मा­भा­सि वि­त्त्वे­न त­त्स­म­म् ॥ १­३ ॥ ३­०कृ­तो भे­दो न­या­त् स­त्ता­मा­त्र­ज्ञा­त् सं­ग्र­हा­त् प­र­म् । न­र­मा­त्रा­च् च ने­त्रा­दि­द­र्श­नं व­क्ष्य­ते ग्र­तः ॥ १­४ ॥ न हि स­न्मा­त्र­ग्रा­ही सं­ग्र­हो न­यो द­र्श­नं स्या­द् इ­त्य् अ­ति­व्या­प्तिः शं­क­नी­य त­स्य श्रु­त­भे­द­त्वा­द् अ­स्प­ष्टा­व­भा­सि- त­या न­य­त्वो­प­प­त्तेः श्रु­त­भे­दा न­या इ­ति व­च­ना­त् । ना­प्य् आ­त्म­मा­त्र­ग्र­ह­णं द­र्श­नं च­क्षु­र­व­धि­के­व­ल­द­र्श­ना­ना­म् अ- भा­व­प्र­सं­गा­त् । च­क्षु­रा­द्य­पे­क्ष­स्या­त्म­न­स् त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शि­ष्ट­स्य च­क्षु­र्द­र्श­ना­दि­वि­भा­ग­भा­क्त्वे तु ना­त्म- मा­त्र­ग्र­ह­णे द­र्श­न­व्य­प­दे­शः श्रे­या­नि­त्य­ग्रे प्र­पं­च­तो वि­चा­र­यि­ष्य­ते ॥ २­२­१न­न्व् अ­व­ग्र­ह­वि­ज्ञा­नं द­र्श­ना­ज् जा­य­ते य­दि । त­स्यें­द्रि­य­म­नो­ज­त्वं त­दा किं न वि­रु­ध्य­ते ॥ १­५ ॥ पा­रं­प­र्ये­ण त­ज्ज­त्वा­त् त­स्ये­हा­दि­वि­दा­म् इ­व । को वि­रो­धः क्र­मा­द् वा­क्ष­म­नो­ज­न्य­त्व­नि­श्च­या­त् ॥ १­६ ॥ इं­द्रि­या­निं­द्रि­या­भ्यां हि य­स् त्व् आ­लो­च­न­म् आ­त्म­नः । स्व­यं प्र­ती­य­ते य­द्व­त् त­थै­वा­व­ग्र­हा­द­यः ॥ १­७ ॥ य ए­वा­हं किं­चि­द् इ­ति व­स्तु­मा­त्र­म् इं­द्रि­या­निं­द्रि­या­भ्या­म् अ­द्रा­क्षं स ए­व त­द्व­र्ण­सं­स्था­ना­दि­सा­मा­न्य­भे­दे­ना­व­गृ­ह्णा­मि ०­५त­द्वि­शे­षा­त्म­ना­कां­क्षा­मि त­द् ए­व त­था­वै­मि त­द् ए­व धा­र­या­मी­ति क्र­म­शः स्व­यं द­र्श­ना­व­ग्र­हा­दी­ना­म् इं­द्रि­या­निं­द्रि­यो- त्पा­द्य­त्वं प्र­ती­य­ते प्र­मा­ण­भू­ता­त् प्र­त्य­भि­ज्ञा­ना­त् क्र­म­भा­व्य­ने­क­प­र्या­य­व्या­पि­नो द्र­व्य­स्य नि­श्च­या­द् इ­त्य् उ­क्त­प्रा­य­म् ॥ व­र्ण­सं­स्था­दि­सा­मा­न्यं य­त्र ज्ञा­ने व­भा­स­ते । त­न् नो वि­शे­ष­ण­ज्ञा­न­म् अ­व­ग्र­ह­प­रा­भि­ध­म् ॥ १­८ ॥ वि­शे­ष­नि­श्च­यो वा य इ­त्य् ए­त­द् उ­प­प­द्य­ते । ज्ञा­ने­ने­हा­भि­ला­षा­त्मा सं­स्का­रा­त्मा न धा­र­णा ॥ १­९ ॥ इ­ति के­चि­त् प्र­भा­षं­ते त­च् च न व्य­व­ति­ष्ठ­ते । वि­शे­ष­वे­द­न­स्ये­ह दृ­ढ­स्ये­हा­त्व­सू­च­ना­त् ॥ २­० ॥ १­०त­तो दृ­ढ­त­रा­वा­य­ज्ञा­ना­द् दृ­ढ­त­म् अ­स्य च । धा­र­ण­त्व­प्र­ति­ज्ञा­ना­त् स्मृ­ति­हे­तो­र् वि­शे­ष­तः ॥ २­१ ॥ अ­ज्ञा­ना­त्म­क­ता­यां तु सं­स्का­र­स्ये­ह त­स्य वा । ज्ञा­नो­पा­दा­न­ता न स्या­द् रू­पा­दे­र् इ­व सा­स्ति च ॥ २­२ ॥ सु­खा­दि­ना न चा­त्रा­स्ति व्य­भि­चा­रः क­थं­च­न । त­स्य ज्ञा­ना­त्म­क­त्वे­न स्व­सं­वे­द­न­सि­द्धि­तः ॥ २­३ ॥ स­र्वे­षां जी­व­भा­वा­नां जी­वा­त्म­त्वा­र्प­णा­न् न­या­त् । सं­वे­द­ना­त्म­ता­सि­द्धे­र् ना­म­सि­द्धा­न् न सं­भ­वः ॥ २­४ ॥ औ­प­श­मि­का­द­यो हि पं­च जी­व­स्य भा­वाः सं­वे­द­ना­त्म­का ए­वो­प­यो­ग­स्व­भा­व­जी­व­द्र­व्या­र्था­द् ए­व । त­त्र १­५के­षां­चि­द् अ­सं­वे­द­ना­त्म­त्वो­प­दे­शा­द् अ­न्य­था त­द्व्य­व­स्थि­ति­वि­रो­धा­द् इ­ति व­क्ष्य­ते ॥ त­त ए­व प्र­धा­न­स्य ध­र्मा ना­व­ग्र­हा­द­यः । आ­लो­च­ना­दि­ना­मा­नः स्व­सं­वि­त्ति­वि­रो­ध­तः ॥ २­५ ॥ आ­लो­च­न­सं­क­ल्प­ना­भि­म­न­ना­ध्य­व­सा­न­ना­मा­नो­व­ग्र­हा­द­यः प्र­धा­न­स्य वि­व­र्ता­श् चे­त­नाः पुं­सः स्व­भा­व इ­ति ये प्य् आ­हु­स् ते पि न यु­क्त­वा­दि­नः­, स्व­सं­वे­द­ना­त्म­क­त्वा­द् ए­व ते­षा­म् आ­त्म­स्व­भा­व­त्व­प्र­सि­द्धे­र् अ­न्य­थो­प­ग­मे स्व­सं­वि­त्ति- वि­रो­धा­त् । न ही­दं स्व­सं­वे­द­नं भ्रां­तं बा­ध­का­भा­वा­द् इ­त्य् उ­क्तं पु­र­स्ता­त् ॥ २­०न­नु दू­रे य­थै­ते­षां क्र­म­शो र्थे प्र­व­र्त­नं । सं­वे­द्य­ते त­था­स­न्ने कि­न् न सं­वि­दि­ता­त्म­ना­म् ॥ २­६ ॥ वि­शे­ष­ण­वि­शे­ष्या­दि­ज्ञा­ना­नां स­म­म् ई­दृ­शं । वे­द्यं त­त्र स­मा­धा­नं य­त् त­द् अ­त्रा­पि यु­ज्य­ते ॥ २­७ ॥ त­थै­वा­लो­च­ना­दी­नां दृ­गा­दी­नां च बु­ध्य­ते । सं­बं­ध­स्म­र­णा­दी­ना­म् अ­नु­मा­नो­प­का­रि­णा­म् ॥ २­८ ॥ अ­त्यं­ता­भ्या­स­तो ह्य् आ­शु वृ­त्ते­र् अ­नु­प­ल­क्ष­ण­म् । क्र­म­शो वे­द­ना­नां स्या­त् स­र्वे­षा­म् अ­वि­गा­न­तः ॥ २­९ ॥ त­तः क्र­म­भु­वो व­ग्र­हा­द­यो अ­न­भ्य­स् त­दे­शा­दा­व् इ­वा­भ्य­स्त­दे­शा­दौ सि­द्धाः स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­णां २­५क्र­म­भा­वि­त्वा­त् ॥ अ­त्रा­प­रः प्रा­ह । ना­क्ष­जो व­ग्र­ह­स् त­स्य वि­क­ल्पा­त्म­क­त्वा­त् त­त ए­व न प्र­मा­ण­म् अ­व­स्तु­वि­ष­य- त्वा­द् इ­ति तं प्र­त्या­ह­;­ — द्र­व्य­प­र्या­य­सा­मा­न्य­वि­ष­यो व­ग्र­हो क्ष­जः । त­स्या­प­र­वि­क­ल्पे­ना­नि­षे­ध्य­त्वा­त् स्फु­ट­त्व­तः ॥ ३­० ॥ सं­वा­द­क­त्व­तो मा­नं स्वा­र्थ­व्य­व­सि­तेः फ­लं । सा­क्षा­द्व्य­व­हि­तं तु स्या­द् ई­हा हा­ना­दि­धी­र् अ­पि ॥ ३­१ ॥ द्र­व्य­प­र्या­य­सा­मा­न्य­वि­ष­यो व­ग्र­हो क्ष­जो यु­क्तः प्र­ति­सं­ख्या­ने­ना­वि­रो­ध्य­त्वा­द् वि­श­द­त्वा­च् च । त­स्या­न­क्ष­ज­त्वे ३­०त­द­यो­गा­त् । श­क्यं­ते हि क­ल्प­नाः प्र­ति­सं­ख्या­ने­न नि­वा­र­यि­तुं नें­द्रि­य­बु­द्ध­य इ­ति स्व­य­म् इ­ष्टेः । म­नो- वि­क­ल्प­स्य वै­श­द्या­नि­षे­धो प्र­मा­णं चा­यं सं­वा­द­क­त्वा­त् सा­ध­क­त­म­त्वा­द् अ­नि­श्चि­ता­र्थ­नि­श्चा­य­क­त्वा­त् प्र­ति­प­त्त्र­पे­क्ष­णी- य­त्वा­च् च । न पु­न­र् नि­र्वि­क­ल्प­कं द­र्श­नं त­द्वि­प­री­त­त्वा­त् स­न्नि­क­र्षा­दि­व­त् । फ­लं पु­न­र् अ­व­ग्र­ह­स्य प्र­मा­ण­त्वे स्वा­र्थ- व्य­व­स्थि­तिः सा­क्षा­त्प­रं­प­र­या त्व् ई­हा हा­ना­दि­बु­द्धि­र् वा । न­नु च प्र­मा­णा­त् फ­ल­स्या­भे­दे क­थं प्र­मा­ण­फ­ल­व्य­व­स्था वि­रो­धा­द् इ­ति चे­त् न­, ए­क­स्या­ने­का­त्म­नो ज्ञा­न­स्य सा­ध­क­त­म­त्वे­न प्र­मा­ण­त्व­व्य­व­स्थि­तेः । क्रि­या­त्वे­न फ­ल­त्व- २­२­२व्य­व­स्था­ना­द् वि­रो­धा­न­व­ता­रा­त् । क­थ­म् ए­कं ज्ञा­नं क­र­णं क्रि­या च यु­ग­प­द् इ­ति चे­त् त­च्छ­क्ति­द्व­य­यो­गा­त् पा­व- का­दि­व­त् । पा­व­को द­ह­त्य् औ­ष्ण्ये­ने­त्य् अ­त्र हि द­ह­न­क्रि­या त­त्का­र­णं चौ­ष्ण्यं यु­ग­प­त्पा­व­के दृ­ष्टं त­च्छ­क्ति­द्व­य- सं­बं­धा­द् इ­ति नि­र्णी­त­प्रा­यं । न­न्व् अ­थो पि वै­श­द्य­स्य प्र­ति­सं­ख्या­ना­नि­रो­ध्य­त्व­स्य चा­सं­भ­वा­न् न त­तो व­ग्र­ह­स्या­क्ष­ज- त्व­सि­द्धि­र् इ­ति प­रा­कू­त­म् उ­प­द­र्श्य नि­रा­कु­रु­ते­;­ — ०­५नि­र्वि­क­ल्प­क­या दृ­ष्ट्या गृ­ही­ते र्थे स्व­ल­क्ष­णे । त­दा­न्या­पो­ह­सा­मा­न्य­गो­च­रो व­ग्र­हः स्फु­टः ॥ ३­२ ॥ स­ह­भा­वो वि­क­ल्पो पि नि­र्वि­क­ल्प­क­या दृ­शा । प­रि­क­ल्प­न­या वा­तो नि­षे­ध्य इ­ति के­च­न ॥ ३­३ ॥ त­द­स­त्स्वा­र्थ­सं­वि­त्ते­र् अ­वि­क­ल्प­त्व­दू­ष­णा­त् । स­दा स व्य­व­सा­या­क्ष­ज्ञा­न­स्या­नु­भ­वा­त् स्व­य­म् ॥ ३­४ ॥ म­न­सो­र् यु­ग­प­द्वृ­त्तिः स­वि­क­ल्पा­वि­क­ल्प­योः । मो­हा­द् ऐ­क्यं व्य­व­स्यं­ती­त्य् अ­स­त्पृ­थ­ग् अ­पी­क्ष­णा­त् ॥ ३­५ ॥ लैं­गि­का­दि­वि­क­ल्प­स्या­स्प­ष्टा­त्म­त्वो­प­लं­भ­ना­त् । यु­क्ता ना­क्ष­वि­क­ल्पा­ना­म् अ­स्प­ष्टा­त्म­क­तो­दि­ता ॥ ३­६ ॥ १­०अ­न्य­था तै­मि­र­स्या­क्ष­ज्ञा­न­स्य भ्रां­त­ते­क्ष­णा­त् । स­र्वा­क्ष­सं­वि­दो भ्रां­त्या कि­न् नो­ह्यं­ते वि­क­ल्प­कैः ॥ ३­७ ॥ स­ह­भा­वो पि गो­दृ­ष्टि­तु­रं­ग­म् अ­वि­क­ल्प­योः । कि­न् नै­क­त्वं व्य­व­स्यं­ति स्वे­ष्ट­दृ­ष्टि­वि­क­ल्प­व­त् ॥ ३­८ ॥ प्र­त्या­स­त्ति­वि­शे­ष­स्या­भा­वा­च् चे­त् सो त्र को प­रः । ता­दा­त्म्या­द् ए­क­सा­म­ग्र्य­धी­न­त्व­स्या­वि­शे­ष­तः ॥ ३­९ ॥ ता­दृ­शी वा­स­ना का­चि­द् ए­क­त्व­व्य­व­सा­य­कृ­त् । स­ह­भा­वा­वि­शे­षे पि क­यो­श्चि­द् दृ­ग्वि­क­ल्प­योः ॥ ४­० ॥ सा­भी­ष्टा यो­ग्य­ता­स्मा­कं क्ष­यो­प­श­म­ल­क्ष­णा । स्प­ष्ट­त्वे क्ष­वि­क­ल्प­स्य हे­तु­र् ना­न्य­स्य जा­तु­चि­त् ॥ ४­१ ॥ १­५त­न्नि­र्ण­या­त्म­कः सि­द्धो व­ग्र­हो व­स्तु­गो­च­रः । स्प­ष्टा­भो क्ष­ब­लो­द्भू­तो ऽ­स्प­ष्टो व्यं­ज­न­गो­च­रः ॥ ४­२ ॥ स्प­ष्टा­क्षा­व­ग्र­ह­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­यो­ग्य­ता हि स्प­ष्टा­क्षा­व­ग्र­ह­स्य हे­तु­र् अ­स्प­ष्टा­क्षा­व­ग्र­ह­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म- ल­क्ष­णा पु­न­र् अ­स्प­ष्टा­क्षा­व् अ­ग्र­ह­स्ये­ति त­त ए­वो­भ­यो­र् अ­प्य् अ­व­ग्र­हः सि­द्धः प­रो­प­ग­म­स्य वा­स­ना­दे­स् त­द्धे­तु­त्वा­सं­भ­वा­त् । सं­प्र­ती­हां वि­चा­र­यि­तु­म् उ­प­क्र­म्य­ते । कि­म् अ­निं­द्रि­य­जै­वा­हो­स्वि­द­क्ष­जै­वो­भ­य­जै­व वे­ति । त­त्र­ — ने­हा­निं­द्रि­य­जै­वा­क्ष­व्या­पा­रा­पे­क्ष­णा स्फु­टा । स्वा­क्ष­व्या­पृ­त्य­भा­वे स्याः प्र­भ­वा­भा­व­नि­र्ण­या­त् ॥ ४­३ ॥ २­०न हि मा­न­सं प्र­त्य­क्ष­म् ई­हा­स्तु स्प­ष्ट­त्वा­द् अ­क्ष­ज्ञा­न­स­म­नं­त­र­प्र­त्य­य­त्वा­च् च नि­श्च­या­त्म­क­म् अ­पि जा­त्या­दि­क­ल्प­ना- र­हि­त­म् अ­भ्रां­तं चे­ति क­श्चि­त् । त­द­नि­श्च­या­त्म­क­म् ए­व नि­र्वि­क­ल्प­स्या­भ्रां­त­स्य च नि­श्च­या­त्म­वि­रो­धा­द् इ­त्य् अ­प­रः । त­न्म­त­म् अ­पा­कु­र्व­न्न् आ­ह­;­ — ना­पी­यं मा­न­सं ज्ञा­न­म् अ­क्ष­वि­त्स­म­नं­त­रं । नि­श्च­या­त्म­क­म् अ­न्य­द् वा स्प­ष्टा­भं त­त ए­व नः ॥ ४­४ ॥ त­स्य प्र­त्य­क्ष­रू­प­स्य प्र­मा­णे­न प्र­सि­द्धि­तः । स्व­सं­वे­द­न­तो न्य­स्य क­ल्प­नं कि­मु नि­ष्फ­ल­म् ॥ ४­५ ॥ २­५मा­न­स­स्म­र­ण­स्या­क्ष­ज्ञा­ना­द् उ­त्प­त्त्य­सं­भ­वा­त् । वि­जा­ती­या­त् प्र­क­ल्प्ये­त य­दि त­त् त­स्य ज­न्म ते ॥ ४­६ ॥ त­दा­क्ष­वे­द­नं न स्या­त् स­म­नं­त­र­का­र­ण­म् । म­नो­ध्य­क्ष­स्य त­स्यै­व वै­ल­क्ष­ण्या­वि­शे­ष­तः ॥ ४­७ ॥ प्र­त्य­क्ष­त्वे­न वै­श­द्य­व­स्तु­गो­च­र­ता­त्म­ना । स­जा­ती­यं म­नो­ध्य­क्ष­म् अ­क्ष­ज्ञा­ने­न चे­न् म­त­म् ॥ ४­८ ॥ स्म­र­णं सं­वि­दा­त्म­त्व­सं­ता­नै­क्ये­न व­स् त­था । कि­न् न सि­द्ध्ये­द् य­त­स् त­स्य त­त्रो­पा­दा­न­का­र­क­म् ॥ ४­९ ॥ अ­न्य­था न म­नो­ध्य­क्षं स्म­र­णे­न स­ल­क्ष­णं । अ­स्यो­पा­दा­न­ता­पा­या­द् इ­त्य् अ­न­र्थ­क­क­ल्प­न­म् ॥ ५­० ॥ ३­०स्म­र­णा­क्ष­वि­दो­र् भि­न्नौ सं­ता­नौ चे­द् अ­न­र्थ­क­म् । म­नो­ध्य­क्षं वि­ना­प्य् अ­स्मा­त् स्म­र­णो­त्प­त्ति­सं­भ­वा­त् ॥ ५­१ ॥ अ­क्ष­ज्ञा­नं हि पू­र्व­स्मा­द् अ­क्ष­ज्ञा­ना­न्य­थो­दि­या­त् । स्मृ­तिः स्मृ­ते­स् त­था­ना­दि­का­र्य­का­र­ण­ते­दृ­शी ॥ ५­२ ॥ सं­ता­नै­क्ये त­यो­र् अ­क्ष­ज्ञा­ना­त् स्मृ­ति­स­मु­द्भ­वः । पू­र्वं त­द्वा­स­ना यु­क्ता­द् अ­क्ष­ज्ञा­नं च के­व­ला­त् ॥ ५­३ ॥ स­ह स्मृ­त्य­क्ष­वि­ज्ञा­ने त­तः स्या­तां क­दा­च­न । सौ­ग­ता­ना­म् इ­ति व्य­र्थं म­नो­ध्य­क्ष­प्र­क­ल्प­नं ॥ ५­४ ॥ स्या­द्वा­दि­नां पु­न­र् ज्ञा­ना­वृ­त्ति­च्छे­द­वि­शे­ष­तः । स­मा­ने­त­र­वि­ज्ञा­न­सं­ता­नो न वि­रु­ध्य­ते ॥ ५­५ ॥ २­२­३न­न्व् ए­वं प­र­स्या­पि स­मा­ने­त­र­ज्ञा­न­सं­ता­नै­क­त्व­म् अ­दृ­ष्ट­वि­शे­षा­द् ए­वा­वि­रु­द्ध­म­तो­क्ष­ज्ञा­न­स­म­नं­त­र­प्र­त्य­यं नि­श्च­या- त्म­कं मा­न­स­प्र­त्य­क्षं सि­द्ध्य­ती­त्य् अ­भ्यु­प­ग­मे पि दू­ष­ण­म् आ­ह­;­ — प्र­त्य­क्षं मा­न­सं स्वा­र्थ­नि­श्च­या­त्म­क­म् अ­स्ति चे­त् । स्प­ष्टा­भ­म् अ­क्ष­वि­ज्ञा­नं कि­म­र्थ­क्या­द् उ­पे­य­ते ॥ ५­६ ॥ अ­क्ष­सं­वे­द­ना­भा­वे त­स्यो­त्प­त्तौ वि­रो­ध­तः । स­र्वे­षा­म् अं­ध­ता­दी­नां कृ­तं त­त्क­ल्प­नं य­दि ॥ ५­७ ॥ ०­५त­दा­क्षा­निं­द्रि­यो­त्पा­द्यं स्वा­र्थ­नि­श्च­य­ना­त्म­कं । रू­पा­दि­वे­द­नं यु­क्त­म् ए­कं ख्या­प­यि­तुं स­ता­म् ॥ ५­८ ॥ य­थै­व ह्य् अ­क्ष­व्या­पा­रा­भा­वे मा­न­स­प्र­त्य­क्ष­स्य नि­श्च­या­त्म­क­स्यो­त्प­त्तौ जा­त्यं­धा­दी­ना­म् अ­पि त­दु­त्प­त्ति­प्र­सं­गा­द् अं­ध- ब­धि­र­ता­दि­वि­रो­ध­स् त­था म­नो­व्या­पा­रा­पा­ये प्य् अ­क्ष­ज्ञा­न­स्यो­त्प­त्ति­र् वि­गु­ण­म­न­स्क­स्या­पि त­दु­त्प­त्ति­प्र­सं­गा­त् म­न­स्का­रा- पे­क्ष­त्व­वि­रो­ध इ­त्य् अ­क्ष­म­नो­पे­क्ष­म् अ­क्ष­ज्ञा­न­म् अ­क्ष­म­नो­पे­क्ष­त्वा­द् ए­व च नि­श्च­या­त्म­क­म् अ­स्तु कि­म् अ­न्ये­न मा­न­स­प्र­त्य­क्षे­ण ॥ न­नु य­द्य् ए­क­म् ए­वे­द­म् इं­द्रि­या­निं­द्रि­य­नि­मि­त्त­रू­पा­दि­ज्ञा­नं त­दा क­थं क्र­म­तो व­ग्र­हे­हा­स्व­भा­वौ प­र­स्प­रं भि­न्नौ स्या­तां १­०नो चे­त् क­थ­म् ए­कं त­द्वि­रो­धा­द् इ­त्य् अ­त्रो­च्य­ते­ — क्र­मा­द् अ­व­ग्र­हे­हा­त्म­द्र­व्य­प­र्या­य­गो­च­रं । जी­व­स्या­वृ­त्ति­वि­च्छे­द­वि­शे­ष­क्र­म­हे­तु­क­म् ॥ ५­९ ॥ त­त्स­म­क्षे­त­र­व्य­क्ति­श­क्त्ये­का­र्थ­व­द् ए­क­दा । न वि­रु­द्धं वि­चि­त्रा­भ­ज्ञा­न­व­द् वा प्र­ती­ति­तः ॥ ६­० ॥ प्र­त्य­क्ष­प­रो­क्ष­व्य­क्ति­रू­प­म् ए­क­म् अ­र्थं वि­चि­त्रा­भा­सं ज्ञा­नं वा स्व­य­म् अ­वि­रु­द्धं यु­ग­प­द् अ­भ्यु­प­ग­च्छ­त् क्र­म­तो द्र­व्य- प­र्या­या­त्म­क­म् अ­र्थं प­रि­च्छिं­द­द­व­ग्र­हे­हा­स्व­भा­व­भि­न्न­म् ए­कं म­ति­ज्ञा­नं वि­रु­द्ध­म् उ­द्भा­व­य­ती­ति क­थं वि­शु­द्धा­त्मा ? १­५त­द­श­क्य­वि­वे­च­न­स्या­वि­शे­षा­त् । न ह्य् ए­क­स्या­त्म­नो व­र्ण­सं­स्था­ना­दि­वि­शे­ष­ण­द्र­व्य­त­द्वि­शे­ष्य­ग्रा­हि­णा­व­ग्र­हे­हा- प्र­त्य­यौ स्व­हे­तु­क्र­मा­त् क्र­म­शो भ­व­न् न वा­त्मां­त­रं ने­तुं श­क्यौ सं­तौ श­क्य­वि­वे­च­नौ न स्या­तां चि­त्र­ज्ञा­न­व­त् त­था प्र­ती­ते­र् अ­वि­शे­षा­त् । क­थं पु­न­र् अ­वा­यः स्या­द् इ­त्य् आ­ह­;­ — अ­व­ग्र­ह­गृ­ही­ता­र्थ­भे­द­म् आ­कां­क्ष­तो क्ष­जः । स्प­ष्टो वा­य­स् त­दा­वा­र­क्ष­यो­प­श­म­तो त्र तु ॥ ६­१ ॥ सं­श­यो वा वि­प­र्या­स­स् त­द­भा­वे कु­त­श्च­न । ते­ने­हा­तो वि­भि­न्नो सौ सं­शी­ति­भ्रां­ति­हे­तु­तः ॥ ६­२ ॥ २­०वि­प­री­त­स्व­भा­व­त्वा­त् सं­श­या­द्य­नि­बं­ध­नं । अ­वा­यं हि प्र­भा­षं­ते के­चि­द् दृ­ढ­त­र­त्व­तः ॥ ६­३ ॥ अ­क्ष­ज्ञा­न­त­या त्वै­क्य­म् ई­ह­या­व­ग्र­हे­ण च । या­त्य­वा­यः क्र­मा­त् पुं­स­स्त­था­त्वे­न वि­व­र्त­ना­त् ॥ ६­४ ॥ वि­च्छे­दा­भा­व­तः स्प­ष्ट­प्र­ति­भा­स­स्य धा­र­णा । प­र्यं­त­स्यो­प­यु­क्ता­क्ष­न­र­स्या­नु­भ­वा­त् स्व­य­म् ॥ ६­५ ॥ न­नु च य­त्रै­वा­व­ग्र­ह­गृ­ही­ता­र्थ­स्य वि­शे­ष­प्र­व­र्त­न­म् ई­हा­या­स् त­त्रै­वा­वा­य­स्य धा­र­णा­या­श् च त­तो ना­वा­य­धा­र­णा­याः प्र­मा­ण­त्वं गृ­ही­त­ग्र­ह­णा­द् इ­ति प­रा­कू­त­म् अ­नू­द्य प्र­ति­क्षि­प­न्न् आ­ह­;­ — २­५अ­वा­य­स्य प्र­मा­ण­त्वं धा­र­णा­या­श् च ने­ष्य­ते । स­मी­ह­ये­हि­ते स्वा­र्थे गृ­ही­त­ग्र­ह­णा­द् इ­ति ॥ ६­६ ॥ त­दा­नु­मा­प्र­मा­ण­त्वं व्या­प्रि­या­त् त­त ए­व ते । इ­त्य् उ­क्तं स्म­र­णा­दी­नां प्रा­मा­ण्य­प्र­ति­पा­द­ने ॥ ६­७ ॥ स­त्य् अ­पि गृ­ही­त­ग्रा­हि­त्वे वा­य­धा­र­ण­योः स्व­स्मि­न्न् अ­र्थे च प्र­मा­ण­त्वं यु­क्त­म् उ­प­यो­ग­वि­शे­षा­त् । न हि य­थे­हा गृ­ह्णा­ति वि­शे­षं क­दा­चि­त् सं­श­या­दि­हे­तु­त्वे­न त­था चा­वा­यः त­स्य दृ­ढ­त­र­त्वे­न स­र्व­दा सं­श­या­द्य­हे­तु­त्वे­न व्या­पा­रा­त् । ना­पि य­था­वा­यः क­दा­चि­द् वि­स्म­र­ण­हे­तु­त्वे­ना­पि त­त्र व्या­प्रि­य­ते त­था धा­र­णा त­स्याः का­लां­त­रा- ३­०वि­स्म­र­ण­हे­तु­त्वे­नो­प­यो­गा­दी­हा­वा­या­भ्यां दृ­ढ­त­म­त्वा­त् । प्र­पं­च­तो नि­श्चि­तं चै­त­त्स्म­र­णा­दि­प्र­मा­ण­त्व­प्र­रू­प­णा- या­म् इ­ति ने­ह प्र­त­न्य­ते ॥ ब­हु­ब­हु­वि­ध­क्षि­प्रा­नि­सृ­ता­नु­क्त­ध्रु­वा­णां से­त­रा­णा­म् ॥ १­६ ॥ कि­म­र्थ­म् इ­दं सू­त्रं ब्र­वी­ति । य­द्य् अ­व­ग्र­हा­दि­वि­ष­य­वि­शे­ष­नि­र्ज्ञा­ना­र्थं त­दा न व­क्त­व्य­म् उ­त्त­र­त्र स­र्व­ज्ञा­ना­नां वि­ष­य­प्र­रू­प­णा­त् प्र­यो­ज­नां­त­रा­भा­वा­द् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ —२­२­४के­षां पु­न­र् इ­मे व­ग्र­हा­द­यः क­र्म­णा­म् इ­ति । प्रा­ह सं­प्र­ति­प­त्त्य­र्थं ब­ह्व् इ­त्या­दि­प्र­भे­द­तः ॥  ॥ ना­व­ग्र­हा­दी­नां वि­ष­य­वि­शे­ष­नि­र्ज्ञा­ना­र्थ­म् इ­द­म् उ­च्य­ते प्रा­धा­न्ये­न । किं त­र्हि । ब­ह्वा­दि­क­र्म­द्वा­रे­ण ते­षां प्र­भे­द­नि­श्च­या­र्थं क­र्म­णि ष­ष्ठी­वि­धा­ना­त् ॥ क­थं त­र्हि ब­ह्वा­दी­नां क­र्म­णा­म् अ­व­ग्र­हा­दी­नां च क्रि­या­वि­शे­षा­णां प­र­स्प­र­म् अ­भि­सं­बं­ध इ­त्य् आ­ह­;­ — ०­५ब­ह्वा­द्य­व­ग्र­हा­दी­नां प­र­स्प­र­म् अ­सं­श­य­म् । प्र­त्ये­क­म् अ­भि­सं­बं­धः का­र्यो न स­मु­दा­य­तः ॥  ॥ ब­होः सं­ख्या­वि­शे­ष­स्या­व­ग्र­हो वि­पु­ल­स्य वा । क्ष­यो­प­श­म­तो नुः स्या­द् ई­हा­वा­यो थ धा­र­णा ॥  ॥ इ­त­र­स्या­ब­हो­र् ए­क­द्वि­त्वा­ख्य­स्या­ल्प­क­स्य वा । से­त­र­ग्र­ह­णा­द् ए­वं प्र­त्ये­त­व्य­म् अ­शे­ष­तः ॥  ॥ ब­हु­वि­ध­स्य त्र्या­दि­प्र­का­र­स्य वि­पु­ल­प्र­का­र­स्य वा त­दि­त­र­स्यै­क­द्वि­प्र­का­र­स्या­ल्प­प्र­का­र­स्य वा­, क्षि­प्र­स्या­चि­र- का­ल­प्र­वृ­त्ते­र् इ­त­र­स्य चि­र­का­ल­प्र­वृ­त्तेः­, अ­निः­सृ­त­स्या­स­क­ल­पु­द्ग­लो­द्ग­ति­म­त इ­त­र­स्य स­क­ल­पु­द्ग­लो­द्ग­ति­म­तः­, अ­नु­क्त- १­०स्या­भि­प्रा­ये­ण वि­ज्ञे­य­स्ये­त­र­स्य स­र्वा­त्म­ना प्र­का­शि­त­स्य­, ध्रु­व­स्या­वि­च­लि­त­स्ये­त­र­स्य वि­च­लि­त­स्या­व­ग्र­ह इ­त्य् अ­शे- ष­तो व­ग्र­हः सं­बं­ध­नी­यः­, त­थे­हा त­था­वा­य­स् त­था धा­र­णे­ति स­मु­दा­य­तो भि­सं­बं­धो नि­ष्ट­प्र­ति­प­त्ति­हे­तुः प्र­ति­क्षि­प्तो भ­व­ति ॥ क­थं ब­हु­ब­हु­वि­ध­यो­स् त­दि­त­र­यो­श् च भे­द इ­त्य् आ­ह­;­ — व्य­क्ति­जा­त्या­श्रि­त­त्वे­न त­यो­र् ब­हु­वि­ध­स्य च । भे­दः प­र­स्प­रं त­द्व­द्धो ध्य­स्त­दि­त­र­स्य च ॥  ॥ व्य­क्ति­वि­शे­षौ ब­हु­त्व­त­दि­त­र­त्व­ध­र्मौ जा­ति­वि­ष­यौ तु ब­हु­वि­ध­त्व­त­दि­त­र­त्व­ध­र्मा­व् इ­ति ब­हु­ब­हु­वि­ध­यो­स् त- १­५दि­त­र­यो­श् च भे­दः सि­द्धः । ए­वं ब­ह्वे­क­वि­ध­यो­र् अ­भे­द इ­त्य् अ­पा­स्तं ब­हू­ना­म् अ­प्य् अ­ने­का­ना­म् ए­क­प्र­का­र­त्वं ह्य् ए­क­वि­धं न पु­न­र् ब­हु­त्व­म् ए­वे­त्य् उ­दा­हृ­तं द्र­ष्ट­व्य­म् ॥ क्षि­प्र­स्या­चि­र­का­ल­स्या­ध्रु­व­स्य च­लि­ता­त्म­नः । स्व­भा­वै­क्यं न मं­त­व्यं त­था त­दि­त­र­स्य च ॥  ॥ अ­चि­र­का­ल­त्वं ह्य् आ­शु­प्र­ति­प­त्ति­वि­ष­य­त्वं च­लि­त­त्वं पु­न­र् अ­नि­य­त­प्र­ति­प­त्ति­गो­च­र­त्व­म् इ­ति स्व­भा­व­भे­दा­त् क्षि­प्रा- ध्रु­वं नै­क्य­म् अ­व­से­यं । त­था त­दि­त­र­यो­र् अ­क्षि­प्र­ध्रु­व­यो­स् त­त ए­व ॥ २­०निः­शे­ष­पु­द्ग­लो­द्ग­त्य­भा­वा­द् भ­व­ति निः­सृ­तः । स्तो­क­पु­द्ग­ल­नि­ष्क्रां­ते­र् अ­नु­क्त­स् त्व् आ­भि­सं­हि­तः ॥  ॥ (­? ) नि­ष्क्रां­तो निः­सृ­तः का­र्त्स्न्या­द् उ­क्तः सं­द­र्शि­तो म­तः । इ­ति त­द्भे­द­नि­र्णी­ते­र् अ­यु­क्तै­क­त्व­चो­द­ना ॥  ॥ अ­निः­सृ­ता­नु­क्त­यो­र् निः­सृ­तो­क्त­यो­श् च नै­क­त्व­चो­द­ना यु­क्ता ल­क्ष­ण­भे­दा­त् ॥ कु­तो ब­ह्वा­दी­नां प्रा­धा­न्ये­न त­दि- त­रे­षां गु­ण­भा­वे­न प्र­ति­पा­द­नं न पु­न­र् वि­प­र्य­ये­णे­त्य् अ­त्रो­च्य­ते­;­ — त­त्र प्र­धा­न­भा­वे­न ब­ह्वा­दी­नां नि­वे­द­नं । प्र­कृ­ष्टा­वृ­त्ति­वि­श्ले­ष­वि­शे­षा­त् नुः स­मु­द्भ­वा­त् ॥  ॥ २­५त­द्वि­शे­ष­ण­भा­वे­न क­थं चा­त्रा­ल्प­यो­ग्य­तां । स­मा­सृ­त्य स­मु­द्भू­ते­र् इ­त­रे­षां वि­धी­य­ते ॥ १­० ॥ अ­थ ब­ह्वा­दी­नां क्र­म­नि­र्दे­श­का­र­ण­म् आ­ह­;­ — ब­हु­ज्ञा­न­स­म­भ्य­र्च्यं वि­शे­ष­वि­ष­य­त्व­तः । स्फु­टं ब­हु­वि­ध­ज्ञा­ना­ज् जा­ति­भे­दा­व् अ­भा­सि­नः ॥ १­१ ॥ त­त्क्षि­प्र­ज्ञा­न­सा­मा­न्या­त् त­च् चा­निः­सृ­त­वे­द­ना­त् । त­द­नु­क्त­ग­मा­त् सो पि ध्रु­व­ज्ञा­ना­त् कु­त­श्च­न ॥ १­२ ॥ त­त्त­द्वि­ष­य­त्वा­दे­र् ब­ह्वा­दी­न् स­म­भ्या­र्हि­ता­न् त­था बो­ध्यं त­द्वा­च­का­नां च क्र­म­नि­र्दे­श­का­र­णं । ब­ह्वा­दी­नां हि ३­०श­ब्दा­ना­म् इ­त­रे­त­र­यो­गे द्वं­द्वे ब­हु­श­ब्दो ब­हु­वि­ध­श­ब्दा­त् प्रा­क् प्र­यु­क्तो भ्य­र्हि­त­त्वा­त् सो पि क्षि­प्र­श­ब्दा­त् सो प्य् अ- निः­सृ­त­श­ब्दा­त् सो प्य् अ­नु­क्त­श­ब्दा­त् सो पि ध्रु­व­श­ब्दा­त् । ए­वं क­थं श­ब्दा­ना­म् अ­भ्य­र्हि­त­त्वं ? त­द्वा­च्या­ना­म् अ­र्था­ना­म् अ- भ्य­र्हि­त­त्वा­त् । त­द् अ­पि क­थं ? त­द्ग्रा­हि­णां ज्ञा­ना­ना­म् अ­भ्य­र्हि­त­त्वो­प­प­त्तेः । सो पि ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्ष­यो- प­श­म­वि­शे­ष­प्र­क­र्षा­द् उ­क्त­वि­शु­द्धि­प्र­क­र्ष­स्य प­र­मा­र्थ­तो भ्य­र्हि­त­स्य भा­वा­द् इ­ति । त­द् ए­व य­थो­क्त­क्र­म­नि­र्दे­श­क­स्य का­र­ण­म् अ­व­सी­य­ते का­र­णां­त­र­स्या­प्र­ती­तेः ॥ २­२­५वि­जा­ना­ति न वि­ज्ञा­नं ब­हू­न् ब­हु­वि­धा­न् अ­पि । प­दा­र्था­न् इ­ति के­षां­चि­न् म­तं प्र­त्य­क्ष­बा­धि­त­म् ॥ १­३ ॥ प्र­त्य­क्षा­णि ब­हू­न्य् ए­व ते­ष्व् अ­ज्ञा­ना­नि चे­त् क­थ­म् । त­द्ब­द्बो­धै­क­नि­र्भा­सैः श­तै­श् चे­न् ना­प्र­बा­ध­ना­त् ॥ १­४ ॥ त­द्बो­ध­ब­हु­ता­वि­त्ति­र् बा­धि­का­त्रे­ति चे­न् म­तं । सा य­द्य् ए­के­न बो­धे­न त­द­र्थे­ष्व् अ­नु­म­न्य­ता­म् ॥ १­५ ॥ ब­हु­भि­र् वे­द­नै­र् अ­न्य­ज्ञा­न­वे­द्यै­स् तु सा य­दि । त­द­व­स्था त­दा प्र­श्नो न­व­स्था न म­ही­य­सी ॥ १­६ ॥ ०­५स्व­तो ब­ह्व­र्थ­नि­र्भा­सि­ज्ञा­ना­नां ब­हु­ता ग­तिः । ना­न्यो­न्य­म् अ­नु­सं­धा­ना­भा­वा­त् प्र­त्या­त्म­व­र्ति­ना­म् ॥ १­७ ॥ त­त्पृ­ष्ठ­जो वि­क­ल्प­श् चे­द् अ­नु­सं­धा­न­कृ­न् म­तः । सो पि ना­ने­क­वि­ज्ञा­न­वि­ष­य­स्ता­व­के म­ते ॥ १­८ ॥ ब­ह्व­र्थ­वि­ष­यो न स्या­द् वि­क­ल्पः क­थ­म् अ­न्य­था ॥ स्प­ष्टः प­रं­प­र­या स प­रि­हा­र­स् त­था स­ति य­थै­व ब­ह्व­र्थ­ज्ञा­ना­नि ब­हू­न्य् ए­वा­नु­सं­धा­न­वि­क­ल्प­स् त­त्पृ­ष्ठ­जः स्प­ष्टो व्य­व­स्य­ति त­था स्प­ष्टो व्य­व­सा­यः स­कृ­द्ब­हू­न् ब­हु­बि­धा­न् वा प­दा­र्था­ना­लं­ब­तां वि­रो­धा­भा­वा­त् । प­रं­प­र­या १­०श­श्व­द् ए­वं प­रि­हृ­तं स्या­त् त­तो झ­टि­ति ब­ह्वा­द्य­र्थ­स्यै­व प्र­ति­प­त्तेः ॥ ए­वं ब­हु­त्व­सं­ख्या­या­म् ए­क­स्या­वे­द­नं न­नु । सं­ख्ये­ये­षु ब­हु­ष्व् इ­त्य् अ­यु­क्तं के­चि­त् प्र­पे­दि­रे ॥ १­९ ॥ ब­हु­त्वे­न वि­शि­ष्टे­षु सं­ख्ये­ये­षु प्र­व­र्ति­तः । ब­हु­ज्ञा­न­स्य त­द्भे­दै­कां­ता­भा­वा­च् च यु­क्ति­तः ॥ २­० ॥ न हि ब­हु­त्व­म् इ­द­म् इ­ति ज्ञा­नं ब­हु­ष्व् अ­र्थे­षु क­स्य­चि­च् च­का­स्ति ब­ह­वो मी भा­वा इ­त्य् ए­क­स्य वे­द­न­स्या­नु­भ­वा­त् । सं­ख्ये­ये­भ्यो भि­न्ना­म् ए­व ब­हु­त्व­सं­ख्यां सं­चि­न्व­न् ब­ह­वो र्था इ­ति चे­त् ते­षां स­त्स­म­वा­यि­त्वा­द् इ­त्य् अ­यु­क्ता प्र­ति- १­५प­त्तिः । कु­टा­द्य­व­य­वि­प्र­ति­प­त्तौ सा­क्षा­त् त­दा­रं­भ­क­प­र­मा­णु­प्र­ति­प­त्ति­प्र­सं­गा­त् । अ­न्य­त्र प्र­ति­प­त्तौ ना­न्य­त्र प्र­ति- प­त्ति­र् इ­ति चे­त्­, त­र्हि ब­हु­त्व­सं­वि­त्तौ ब­ह्व­र्थ­सं­वि­त्ति­र् अ­पि मा भू­त् । ये­षां तु ब­हु­त्व­सं­ख्या­वि­शि­ष्टे­ष्व् अ­र्थे­षु ज्ञा­नं प्र­व­र्त­मा­नं ब­ह­वो र्था इ­ति प्र­ती­तिः ते­षां न दो­षो स्ति­, ब­हु­त्व­सं­ख्या­याः सं­ख्ये­ये­भ्यः स­र्व­था भे­दा­न­भ्यु­प- ग­मा­त् । गु­ण­गु­णि­नोः क­थं­चि­द् अ­भे­द­स्य यु­क्त्या व्य­व­स्था­प­ना­त् । त­तो न प्र­त्य­र्थ­व­श­व­र्ति वि­ज्ञा­नं ब­हु­ब­हु- वि­धे सं­वे­द­न­व्य­व­हा­रा­भा­व­प्र­सं­गा­त् ॥ २­०क­थं च मे­च­क­ज्ञा­नं प्र­त्य­र्थ­व­श­व­र्ति­नि । ज्ञा­ने स­र्व­त्र यु­ज्ये­त प­रे­षां न­ग­रा­दि­षु ॥ २­१ ॥ न हि न­ग­रं ना­म किं­चि­द् ए­क­म् अ­स्ति ग्रा­मा­दि वा य­त­स् त­द्वे­द­नं प्र­त्य­र्थ­व­श­व­र्ति स्या­त् । प्रा­सा­दा­दी­ना­म् अ­ल्प- सं­यु­क्त­सं­यो­ग­ल­क्ष­णा­त् प्र­त्या­स­त्ति­र् न­ग­रा­दी­ति चे­त् न­, प्रा­सा­दा­दी­नां स्व­यं सं­यो­ग­त्वे­न सं­यो­गां­त­रा­ना­श्र­य- त्वा­त् । का­ष्ठे­ष्ट­का­दी­नां त­ल्ल­क्ष­णा प्र­त्या­स­त्ति­र् न­ग­रा­दि भ­वं­त्व् इ­ति चे­न् न­, त­स्या­प्य् अ­ने­क­ग­त्वा­त् । न हि य­थै­क­स्य का­ष्ठा­दे­र् ए­के­न के­न­चि­द् इ­ष्ट­का­दि­ना सं­यो­गः स ए­वा­न्ये­ना­पि स­र्व­त्र सं­यो­ग­त्व­स्यै­क­त्व­व्या­पि­त्वा­दि­प्र­सं­गा­त् २­५स­म­वा­य­व­त् । चि­त्रै­क­रू­प­व­च्चि­त्रै­क­सं­यो­गो न­ग­रा­द्ये­क­म् इ­ति चे­न् न­, सा­ध्य­स­म­त्वा­द् उ­दा­ह­र­ण­स्य । न ह्य् ए­कं चि­त्रं रू­पं प्र­सि­द्ध­म् उ­भ­यो­र् अ­स्ति ॥ य­था नी­लं त­था चि­त्रं रू­प­म् ए­कं प­टा­दि­षु । चि­त्र­ज्ञा­नं प्र­व­र्ते­त त­त्रे­त्य् अ­पि वि­रु­ध्य­ते ॥ २­२ ॥ चि­त्र­सं­व्य­व­हा­र­स्या­भा­वा­द् ए­क­त्र जा­तु­चि­त् । ना­ना­र्थे­ष्व् इं­द्र­नी­ला­दी­रू­पे­षु व्य­व­हा­रि­णा­म् ॥ २­३ ॥ ए­क­स्या­ने­क­रू­प­स्य चि­त्र­त्वे­न व्य­व­स्थि­तेः । म­ण्या­दे­र् इ­व ना­न्य­स्य स­र्व­था­ति­प्र­सं­ग­तः ॥ २­४ ॥ ३­०य­था­ने­क­व­र्ण­म­णे­र् म­यू­रा­दे­र् वा­ने­क­व­र्णा­त्म­क­स्यै­क­स्य चि­त्र­व्य­प­दे­श­स् त­था स­र्व­त्र रू­पा­दा­व् अ­पि स व्य­व­ति­ष्ठ­ते ना­न्य­था । न ह्य् ए­क­त्र चि­त्र­व्य­व­हा­रो यु­क्तः सं­ता­नां­त­रा­र्थ­नी­ला­दि­व­त् ना­प्य् अ­ने­क­त्रै­व त­द्व­द् ए­वे­ति नि­रू­पि­त- प्रा­य­म् ॥ न­न्व् ए­वं द्र­व्य­म् ए­वै­क­म् अ­ने­क­स्व­भा­वं चि­त्रं स्या­न् न पु­न­र् ए­कं रू­पं । त­था च त­त्र चि­त्र­व्य­व­हा­रो न स्या­त् । अ­त्रो­च्य­ते­ — चि­त्रं रू­प­म् इ­ति ज्ञा­न­म् ए­व न प्र­ति­ह­न्य­ते । रू­पे प्य् अ­ने­क­रू­प­त्व­प्र­ती­ते­स् त­द्वि­शे­ष­तः ॥ २­५ ॥ २­२­६न­नु रू­पं गु­ण­स् त­स्य क­थ­म् अ­ने­क­स्व­भा­व­त्वं वि­रो­धा­त् । नै­त­त् सा­धु य­तः­ — गु­णो ने­क­स्व­भा­वः स्या­द् द्र­व्य­व­न् न गु­णा­श्र­यः । इ­ति रू­प­गु­णे ने­क­स्व­भा­वे चि­त्र­शे­मु­षी ॥ २­६ ॥ न हि गु­ण­स्य नि­र्गु­ण­त्व­व­न्नि­र्वि­शे­ष­त्वं रू­पे नी­ल­नी­ल­त­र­त्वा­दि­वि­शे­ष­प्र­ती­तेः । प्र­ति­यो­ग्य­पे­क्ष­स् त­त्र वि­शे­षो न ता­त्त्वि­क इ­ति चे­न् न­, पृ­थ­क्त्वा­दे­र् अ­ता­त्त्वि­क­प्र­सं­गा­त् । पृ­थ­क्त्वा­दे­र् अ­ने­क­द्र­व्या­श्र­य­स्यै­वो­त्प­त्ते­र् न प्र­ति- ०­५यो­ग्य­पे­क्ष­त्व­म् इ­ति चे­न् न­, त­था­पि त­स्यै­क­पृ­थ­क्त्वा­दि­प्र­ति­यो­ग्य­पे­क्ष­या व्य­व­स्था­ना­त् । सू­क्ष्म­त्वा­द्य­पे­क्षै­क­द्र­व्या­श्र­या म­ह­त्वा­दि­व­त् त­स्या­स्ख­ल­त्प्र­त्य­य­वि­ष­य­त्वे­न पा­र­मा­र्थि­क­त्वे­न नी­ल­त­र­त्वा­दे­र् अ­पि रू­प­वि­शे­ष­स्य पा­र­मा­र्थि­क­त्वं यु­क्त­म् अ­न्य­था नै­रा­त्म्य­प्र­सं­गा­त् । नी­ल­त­र­त्वा­दि­व­त्स­र्व­वि­शे­षा­णां प्र­ति­क्षे­पे द्र­व्य­स्या­सं­भ­वा­त् । त­तो द्र­व्य- व­द्गु­णा­दे­र् अ­ने­क­स्व­भा­व­त्वं प्र­त्य­य­वि­रु­द्ध­म् अ­व­बो­द्ध­व्य­म् ॥ न­न्व् अ­ने­क­स्व­भा­व­त्वा­त् स­र्व­स्या­र्थ­स्य त­त्त्व­तः । न चि­त्र­व्य­व­हा­रः स्या­ज् जै­ना­नां क्व­चि­द् इ­त्य् अ­स­त् ॥ २­७ ॥ १­०सि­द्धे जा­त्यं­त­रे चि­त्रे त­तो पो­द्धृ­त्य भा­ष­ते । ज­नो ह्य् ए­क­म् इ­दं ना­ना वे­त्य् अ­र्थि­त्व­वि­शे­ष­तः ॥ २­८ ॥ सि­द्धे प्य् ए­का­ने­क­स्व­भा­वे जा­त्यं­त­रे स­र्व­व­स्तु­नि स्या­द्वा­दि­नां चि­त्र­व्य­व­हा­रा­र्हे त­तो यो­द्धा­र­क­ल्प­न­या क्व­चि- द् ए­क­त्रा­र्थि­त्वा­द् ए­क­म् इ­द­म् इ­ति क्व­चि­द् अ­ने­का­र्थि­त्वा­द् अ­ने­क­म् इ­द­म् इ­ति व्य­व­हा­रो ज­नैः प्र­त­न्य­त इ­ति स­र्व­त्र स­र्व­दा चि­त्र­व्य­व­हा­र­प्र­सं­ग­तः क्व­चि­त् पु­न­र् ए­का­ने­क­स्व­भा­व­भा­वा­र्थि­त्वा­च् चि­त्र­व्य­व­हा­रो पी­ति नै­क­म् ए­व किं­चि­च् चि­त्रं ना­म य­त्र नि­य­तं वे­द­नं स्या­त् प्र­त्य­र्थ­व­श­व­र्ती­ति ॥ १­५यो­गि­ज्ञा­न­व­द् इ­ष्टं त­द्ब­ह्वा­द्य­र्था­व् अ­भा­स­न­म् । ज्ञा­न­म् ए­कं स­ह­स्रां­शु­प्र­का­श­ज्ञा­न­म् ए­व चे­त् ॥ २­९ ॥ त­दे­वा­व­ग्र­हा­द्या­ख्यं प्रा­प्नु­व­त् कि­मु वा­र्य­ते । न च स्मृ­ति­स­हा­ये­न का­र­णे­नो­प­ज­न्य­ते ॥ ३­० ॥ ब­ह्वा­द्य­व­ग्र­हा­दी­दं वे­द­नं श­ब्द­बो­ध­व­त् । ये­ना­व­भा­स­ना­द् भि­न्नं ग्र­ह­णं त­त्र ने­ष्य­ते ॥ ३­१ ॥ यो ह्य् अ­ने­क­त्रा­र्थे क्षा­व­भा­स­न­म् ई­श्व­र­ज्ञा­न­व­दा­द् इ­त्य् अ­प्र­का­श­न­व­द् व्या­च­क्षी­त न­नु त­द्ग्र­ह­णं स्मृ­ति­स­हा­ये­नें­द्रि­ये­ण ज­नि­तं त­स्य प्र­त्य­र्थि­व­श­व­र्ति­त्वा­त् । स इ­दं प्र­ष्ट­व्यः कि­म् इ­दं ब­ह्वा­द्य­र्थे अ­व­ग्र­हा­दि­वे­द­नं स्मृ­ति­नि­र­पे­क्षि­णा- २­०क्षे­ण ज­न्य­ते स्मृ­ति­स­हा­ये­न वा ? प्र­थ­म­प­क्षे सि­द्धं स्या­द्वा­दि­म­तं ब­ह्वा­द्य­र्था­व­भा­स­न­स्यै­वा­व­ग्र­हा­दि­ज्ञा­न­त्वे­न व्य­व­स्था­प­ना­त् । द्वि­ती­य­क­ल्प­ना­यां तु प्र­ती­ति­वि­रो­ध­तः स्व­य­म् अ­नु­भू­त­पू­र्वे पि ब­ह्वा­द्य­र्थे व­ग्र­हा­दि­प्र­ती­तेः स्मृ­ति- स­हा­यें­द्रि­य­ज­न्य­त्वा­सं­भ­वा­त् त­त्र स्मृ­ते­र् अ­नु­द­या­त् त­स्याः स्व­य­म् अ­नु­भू­ता­र्थ ए­व प्र­व­र्त­ना­द् अ­न्य­था­ति­प्र­सं­गा­त् । त­तो ने­दं ब­ह्वा­द्य­व­ग्र­हा­दि­ज्ञा­न­म् अ­व­भा­स­ना­द् भि­न्नं श­ब्द­ज्ञा­न­व­त्स्मृ­ति­सा­पे­क्षं ग्र­ह­ण­म् इ­ति मं­त­व्यं । त­तो यु­ग- प­द­ने­कां­ता­र्थे न स्या­त् । भ­व­तु ना­म धा­र­णा­प­र्यं­त­म् अ­व­भा­स­नं त­त्र न पु­नः स्म­र­णा­दि­कं वि­रो­धा­द् इ­ति २­५म­न्य­मा­नं प्र­त्या­ह­ — ब­हौ ब­हु­वि­धे चा­र्थे से­त­रे ऽ­व­ग्र­हा­दि­क­म् । स्म­र­णं प्र­त्य­भि­ज्ञा­नं चिं­ता वा­भि­नि­बो­ध­न­म् ॥ ३­२ ॥ धा­र­णा­वि­ष­ये त­त्र न वि­रु­द्धं प्र­ती­ति­तः । प्र­वृ­त्ते­र् अ­न्य­था जा­तु त­न्मू­ला­या वि­रो­ध­तः ॥ ३­३ ॥ न हि धा­र­णा­वि­ष­ये ब­ह्वा­द्य­र्थे स्मृ­ति­र् वि­रु­ध्य­ते त­न्मू­ला­या­स् त­त्र प्र­वृ­त्ते­र् जा­तु­चि­द­भा­व­प्र­सं­गा­त् । ना­पि त­त्र स्मृ­ति­वि­ष­ये प्र­त्य­भि­ज्ञा­या­स् त­त ए­व । ना­पि प्र­त्य­भि­ज्ञा­वि­ष­ये चिं­ता­या­श् चिं­ता­वि­ष­ये वा­भि­नि­बो­ध­स्य त­त ३­०ए­व प्र­ती­य­ते च त­त्र त­न्मू­ला प्र­वृ­त्ति­र् अ­भ्रां­ता च प्र­ती­ति­र् इ­ति नि­श्चि­तं प्रा­क् ॥ क्ष­ण­स्था­यि­त­या­र्थ­स्य निः­शे­ष­स्य प्र­सि­द्धि­तः । क्षि­प्रा­व­ग्र­ह ए­वे­ति के­चि­त् त­द­प­री­क्षि­त­म् ॥ ३­४ ॥ स्था­स्नू­त्पि­त्सु­वि­ना­शि­त्व­स­मा­क्रां­त­स्य व­स्तु­नः । स­म­र्थ­यि­ष्य­मा­ण­स्य ब­हु­तो­ब­हु­तो ग्र­तः ॥ ३­५ ॥ कौ­ट­स्था­त् पू­र्व­भा­वा­नां प­र­स्या­भ्यु­प­ग­च्छ­तः । अ­क्षि­प्रा­व­ग्र­है­कां­तो प्य् ए­ते­नै­व नि­रा­कृ­तः ॥ ३­६ ॥ क्षि­प्रा­व­ग्र­हा­दि­व­द­क्षि­प्रा­व­ग्र­हा­द­यः सं­ति त्र­या­त्म­नो व­स्तु­नः सि­द्धेः ॥ २­२­७प्रा­प्य­का­रीं­द्रि­यै­र् यु­क्तो नि­सृ­ता­नु­क्त­व­स्तु­नः । ना­व­ग्र­हा­दि­र् इ­त्य् ए­के प्रा­प्य­का­री­णि ता­नि वा ॥ ३­७ ॥ प्रा­प्य­का­रि­भि­र् इं­द्रि­यैः स्प­र्श­न­र­स­न­घ्रा­ण­श्रो­त्रै­र् अ­नि­सृ­त­स्या­नु­क्त­स्य चा­र्थ­स्या­व­ग्र­हा­दि­र् अ­नु­प­प­न्न ए­व वि­रो­धा­त् । त­दु­प­प­न्न­त्वे वा न ता­नि प्रा­प्य­का­री­णि च­क्षु­र्व­त् । च­क्षु­षो पि ह्य् अ­प्रा­प्ता­र्थ­प­रि­च्छे­द­हे­तु­त्व­म् अ­प्रा­प्य­का­रि­त्वं त­च् चा­नि­सृ­ता­नु­क्ता­र्था­व­ग्र­हा­दि­हे­तोः स्प­र्श­ना­दि­र् अ­स्ती­ति के­चि­त् ॥ ०­५त­न् ना­नि­सृ­त­भा­व­स्या­नु­क्त­स्या­पि च कै­श्च­न । सू­क्ष्मै­र् अं­शैः प­रि­प्रा­प्त­स्या­क्षै­स् तै­र् अ­व­बो­ध­ना­त् ॥ ३­८ ॥ नि­सृ­तो­क्त­म् अ­थै­वं स्या­त् त­स्ये­त्य् अ­पि न शं­क्य­ते । स­र्वा­प्रा­प्ति­म वे­क्ष्यै­वा­नि­सृ­ता­नु­क्त­ता­स्थि­तेः ॥ ३­९ ॥ न हि व­यं का­र्त्स्न्ये­ना­प्रा­प्ति­म् अ­र्थ­स्या­नि­सृ­त­त्व­म् अ­नु­क्त­त्वं वा ब्रू­म­हे य­त­स् त­द­व­ग्र­हा­दि­हे­तो­र् इं­द्रि­य­स्या­प्रा­प्य- का­रि­त्व­म् आ­यु­ज्य­ते । किं त­र्हि । सू­क्ष्मै­र् अ­व­य­वै­स् त­द्वि­ष­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­र­हि­त­ज­ना­वे­द्यैः कै­श्चि­त् प्रा­प्ता­न­व- भा­स­स्य चा­नि­सृ­त­स्या­नु­क्त­स्य च प­रि­च्छे­दे प्र­व­र्त­मा­न­म् इं­द्रि­यं ना­प्रा­प्य­का­रि स्या­च् च­क्षु­ष्य् ए­व­म् अ­प्रा­प्य­का­रि­त्व­स्या- १­०प्र­ती­तेः । क­थं त­र्हि च­क्षु­र­निं­द्रि­या­भ्या­म् अ­नि­सृ­ता­नु­क्ता­व­ग्र­हा­दि­स् त­यो­र् अ­पि प्रा­प्य­का­रि­त्व­प्र­सं­गा­द् इ­ति चे­न् न­, यो­ग्य­दे­शा­व­स्थि­ते­र् ए­व प्रा­प्ते­र् अ­भि­धा­ना­त् । त­था च र­स­गं­ध­स्प­र्शा­नां स्व­ग्रा­हि­भि­र् इं­द्रि­यैः स्पृ­ष्टि­बं­ध­स्व­यो­ग्य­दे­शा- व­स्थि­तिः श­ब्द­स्य श्रो­त्रे­ण स्पृ­ष्टि­मा­त्रं रू­प­स्य च­क्षु­षा­भि­मु­ख­त­या­न­ति­दू­रा­.­.­.­त­या­व­स्थि­तिः । सा च य­था स­क­ल­स्य व­स्त्रा­दे­स् त­था त­द­व­य­वा­नां च के­षां­चि­द् इ­ति त­त्प­रि­च्छे­दि­ना च­क्षु­षा प्रा­प्य­का­रि­त्व­म् उ­प­ढौ­क­ते । स्व­स्मि­न्न् अ­स्पृ­ष्टा­ना­म् अ­ब­द्धा­नां च त­द­व­य­वा­नां कि­य­तां चि­त्ते­न प­रि­च्छे­द­ना­त् ता­व­ता चा­नि­सृ­ता­नु­क्ता­व­ग्र­हा­दि- १­५सि­द्धेः कि­म् अ­धि­के­ना­भि­हि­ते­न ॥ ध्रु­व­स्य से­त­र­स्या­त्रा­व­ग्र­हा­दे­र् न बा­ध्य­ते । नि­त्या­नि­त्या­त्म­के भा­वे सि­द्धिः स्या­द्वा­दि­नो ṃ­ज­सा ॥ ४­० ॥ य­दि क­श्चि­द् ध्रु­व ए­वा­र्थः क­श्चि­द् अ­ध्रु­वः स्या­त् त­दा स्या­द्वा­दि­न­स् त­त्रा­व­ग्र­हा­व­बो­ध­म् आ­च­क्षा­ण­स्य स्व­सि­द्धां­त- बा­धः स्या­न् न पु­न­र् ए­क­म् अ­र्थं क­थं­चि­द् ध्रु­व­म् अ­ध्रु­वं चा­व­धा­र­य­त­स् त­स्य सि­द्धां­ते सु­प्र­सि­द्ध­त्वा­त् स त­था वि­रो­धो बा­ध­क इ­ति चे­त् न­, त­स्या­पि सु­प्र­ती­ते वि­ष­ये ऽ­न­व­का­शा­त् । प्र­ती­तं च स­र्व­स्य व­स्तु­नो नि­त्या­नि­त्या­त्म­क­त्वा­त् । २­०प्र­त्य­क्ष­तो­नु­मा­ना­च् च त­स्या­व­बो­धा­द् अ­न्य­था जा­तु­चि­द­प्र­ती­ते प­र­मा­र्थ­तो नो­भ­य­रू­प­ता­र्थ­स्य त­त्रा­न्य­त­र­स्व­भा­व­स्य क­ल्प­ना­रो­पि­त­त्वा­द् इ­त्य् अ­पि न क­ल्प­नी­यं नि­त्या­नि­त्य­स्व­भा­व­यो­र् अ­न्य­त­र­क­ल्पि­त­त्वे त­द­वि­ना­भा­वि­नो प­र­स्या­पि क­ल्पि­त­त्व­प्र­सं­गा­त् । न चो­भ­यो­स् त­योः क­ल्पि­त­त्वे किं­चि­द् अ­क­ल्पि­तं व­स्तु­नो रू­प­म् उ­प­प­त्ति­म् अ­नु­स­र­ति य­त­स् त­त्र व्य­व­ति­ष्ठ­ते वा­य­म् इ­ति त­दु­भ­य­म् अं­ज­सा­भ्यु­प­गं­त­व्य­म् ॥ अ­र्थ­स्य ॥ १­७ ॥ २­५कि­म­र्थ­म् इ­दं सू­त्र्य­ते सा­म­र्थ्य­सि­द्ध­त्वा­द् इ­ति चे­द् अ­त्रो­च्य­ते­;­ — न­नु ब­ह्वा­द­यो ध­र्माः से­त­राः क­स्य ध­र्मि­णः । ते ऽ­व­ग्र­हा­द­यो ये­षा­म् इ­त्य् अ­र्थ­स्ये­ति सू­त्रि­त­म् ॥  ॥ न क­श्चि­द् ध­र्मी वि­द्य­ते ब­ह्वा­दि­भ्यो न्यो ऽ­न­न्यो वा­ने­क­दो­षा­नु­षं­गा­त् त­द­भा­वे­न ते पि ध­र्मि­णां ध­र्म­प­र­तं­त्र- ल­क्ष­ण­त्वा­त् स्व­तं­त्रा­णा­म् अ­सं­भ­वा­त् । त­तः के­षा­म् अ­व­ग्र­हा­द­यः क्रि­या­वि­शे­षा इ­त्य् आ­क्षि­पं­तं प्र­ती­द­म् उ­च्य­ते । अ­र्थ- स्या­बा­धि­त­प्र­ती­ति­सि­द्ध­स्य ध­र्मि­णो ब­ह्वा­दी­नां से­त­रा­णां त­त्प­र­तं­त्र­त­या प्र­ती­य­मा­ना­नां ध­र्मा­णा­म् अ­व­ग्र­हा­द­यः ३­०प­रि­च्छि­त्ति­वि­शे­षा­स् त­द् ए­कं म­ति­ज्ञा­न­म् इ­ति सू­त्र­त्र­ये­णै­कं वा­क्यं च­तु­र्थ­सू­त्रा­पे­क्षे­ण वा प्र­ति­प­त्त­व्यं ॥ कः पु­न­र् अ­र्थो ना­मे­त्य् आ­ह­;­ — यो व्य­क्तो द्र­व्य­प­र्या­या­त्मा­र्थः सो त्रा­भि­सं­हि­तः । अ­व्य­क्त­स्यो­त्त­रे सू­त्रे व्यं­ज­न­स्यो­प­व­र्ण­ना­त् ॥  ॥ के­व­लो ना­र्थ­प­र्या­यः सू­रे­र् इ­ष्टो वि­रो­ध­तः । त­स्य ब­ह्वा­दि­प­र्या­य­वि­शि­ष्ट­त्वे­न सं­वि­दः ॥  ॥ २­२­८त­त ए­व न निः­शे­ष­प­र्या­ये­भ्यः प­रा­ङ्मु­ख­म् । द्र­व्य­म् अ­र्थो न चा­न्यो­न्या­न­पे­क्ष्य त­द्द्व­यं भ­वे­त् ॥  ॥ ए­व­म् अ­र्थ­स्य ध­र्मा­णां ब­ह्वा­दी­त­र­भे­दि­ना­म् । अ­व­ग्र­हा­द­यः सि­द्धं त­न्म­ति­ज्ञा­न­म् ई­रि­त­म् ॥  ॥ न हि ध­र्मी ध­र्मे­भ्यो ऽ­न्य ए­व य­तः सं­बं­धा­सि­द्धि­र् अ­नु­प­का­रा­त् त­दु­प­का­रे वा का­र्य­का­र­ण­भा­वा­प­त्ते­स् त­यो- र् ध­र्म­ध­र्मि­भा­वा­भा­वो ग्नि­धू­म­व­त् । ध­र्मि­णि ध­र्मा­णां वृ­त्तौ च स­र्वा­त्म­ना प्र­त्ये­कं ध­र्मि­ब­हु­त्वा­प­त्तिः ए­क­दे­शे­न ०­५सा­व­य­व­त्वं पु­न­स् ते­भ्यो व­य­वे­भ्यो भे­दे स ए­व प­र्य­नु­यो­गो न­व­स्था च­, प्र­का­रां­त­रे­ण वृ­त्ता­व् अ­दृ­ष्ट­प­रि­क­ल्प­न- म् इ­त्या­दि­दो­षो­प­नि­पा­तः स्या­त् । ना­प्य् अ­न­न्य ए­व य­तो ध­र्म्य् ए­व वा ध­र्म ए­व त­द­न्ये ṃ­त­रा­याः । ये चो­भ­या- स­त्त्वं त­तो पि स­र्वो व्य­व­हा­र इ­त्य् उ­पा­लं­भः सं­भ­वे­त् । ना­पि ते­नै­व रू­पे­णा­न्य­त्व­म् अ­न­न्य­त्वं च ध­र्म­ध­र्मि­णो­र् य­तो वि­रो­धो­भ­य­दो­ष­सं­क­र­व्य­ति­क­राः प्र­ति­प­त्त­व्याः स्युः । किं त­र्हि । क­थं­चि­द् अ­न्य­त्व­म् अ­न­न्य­त्वं च य­था- प्र­ती­ति जा­त्यं­त­र­म् अ­वि­रु­द्धं चि­त्र­वि­ज्ञा­न­व­त्सा­मा­न्य­वि­शे­ष­व­द् वा स­त्त्वा­द्या­त्म­कै­क­प्र­धा­न­व­द् वा चि­त्र­प­ट­व­द्वे­त्य् उ­क्त- १­०प्रा­यं । त­त ए­व न सि­द्धा­ना­म् अ­सि­द्धा­नां वा ब­ह्वा­दी­नां ध­र्मि­णि न पा­र­तं­त्र्या­नु­प­प­त्तिः क­थं­चि­त् ता­दा­त्म्य­स्य त­तः पा­र­तं­त्र्य­स्य व्य­व­स्थि­तेः । न च त­द्द्र­व्या­र्थ­तः स­तां प­र्या­या­र्थ­तो ऽ­स­तां ध­र्मा­णां ध­र्मी वि­रु­द्ध्य­ते ऽ­न्य­थै­व वि­रो­धा­त् । त­तो द्र­व्य­प­र्या­या­त्मा­र्थौ ध­र्मी व्य­क्तः प्र­ती­य­ता­म् अ­व्य­क्त­स्य व्यं­ज­न­प­र्या­य­स्यो­त्त­र­सू­त्रे वि­धा­ना­त् । द्र­व्य­नि­र­पे­क्ष­स् त्व् अ­र्थ­प­र्या­यः के­व­लो ना­र्थो त्र त­स्या­प्र­मा­ण­क­त्वा­त् । ना­पि द्र­व्य­मा­त्रं प­र­स्प­रं नि­र­पे­क्षं त­दु­भ­यं वा त­त ए­व । न चै­वं­भू­त­स्या­र्थ­स्य वि­व­र्ता­नां ब­ह्वा­दी­त­र­भे­द­भृ­ता­म् अ­व­ग्र­हा­द­यो वि­रु­ध्यं­ते ये­न ए­वै­कं म­ति- १­५ज्ञा­नं य­थो­क्तं न सि­द्ध्ये­त् ॥ व्यं­ज­न­स्या­व­ग्र­हः ॥ १­८ ॥ ना­र­ब्ध­व्य­म् इ­दं पू­र्व­सू­त्रे­णै­व सि­द्ध­त्वा­त् इ­त्य् आ­रे­का­या­म् आ­ह­;­ — नि­य­मा­र्थ­म् इ­दं सू­त्रं व्यं­ज­ने­त्या­दि द­र्शि­त­म् । सि­द्धे हि वि­धि­र् आ­र­भ्यो नि­य­मा­य म­नी­षि­भिः ॥  ॥ किं पु­न­र् व्यं­ज­न­म् इ­त्य् आ­ह­;­ — २­०अ­व्य­क्त­म् अ­त्र श­ब्दा­दि­जा­तं व्यं­ज­न­म् इ­ष्य­ते । त­स्या­व­ग्र­ह ए­वे­ति नि­य­मो ध्य­क्ष­व­द्ग­तः ॥  ॥ ई­हा­द­यः पु­न­स् त­स्य न स्युः स्प­ष्टा­र्थ­गो­च­राः । नि­य­मे­ने­ति सा­म­र्थ्या­द् उ­क्त­म् अ­त्र प्र­ती­य­ते ॥  ॥ न­न्व् अ­र्था­व­ग्र­हो य­द्व­द­क्ष­तः स्प­ष्ट­गो­च­रः । त­द्व­त् किं ना­भि­म­न्ये­त व्यं­ज­ना­व­ग्र­हो प्य् अ­सौ ॥  ॥ क्ष­यो­प­श­म­भे­द­स्य ता­दृ­शो ऽ­सं­भ­वा­द् इ­ह । अ­स्प­ष्टा­त्म­क­सा­मा­न्य­वि­ष­य­त्व­व्य­व­स्थि­त­म् ॥  ॥ अ­ध्य­क्ष­त्वं न हि व्या­प्तं स्प­ष्ट­त्वे­न वि­शे­ष­तः । द­वि­ष्ठ­पा­द­पा­ध्य­क्ष­ज्ञा­न­स्या­स्प­ष्ट­ते­क्ष­णा­त् ॥  ॥ २­५वि­शे­ष­वि­ष­य­त्वं च दि­वा ता­म­स­प­क्षि­णां । ति­ग्म­रो­चि­र् म­यू­खे­षु भृं­ग­पा­दा­व् अ­भा­स­ना­त् ॥  ॥ न­नु च दू­र­त­म­दे­श­व­र्ति­नि पा­द­पा­दौ ज्ञा­न­म् अ­स्प­ष्ट­म् अ­स्म­दा­दे­र् अ­स्ति वि­शे­ष­वि­ष­यं चा­दि­त्य­कि­र­णे­षु ध्या­म- ला­का­र­म् अ­धु­क­र­च­र­ण­व­द­व­भा­स­न­म् उ­लू­का­दी­नां प्र­सि­द्धं । न­नु त­द­क्ष­जं श्रु­त­म् अ­स्प­ष्ट­त्वा­च् छ्रु­त­म् अ­स्प­ष्ट­त­र्क­ण­म् इ­ति व­च­ना­त् । त­तो न ते­न व्य­भि­चा­रो क्ष­ज­त्व­स्य हे­तोः स्प­ष्ट­त्वे सा­ध्ये व्यं­ज­ना­व­ग्र­हे ध­र्मि­णी­ति क­श्चि­त् । त­न् न यु­क्त्या­ग­मा­वि­रु­द्धं द­वि­ष्ठ­पा­द­पा­दि­ज्ञा­न­म् अ­क्ष­ज­म् अ­क्षा­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­त्वा­त् स­न्नि­कृ­ष्ट­पा­द­पा­दि- ३­०वि­ज्ञा­न­व­त् । श्रु­त­ज्ञा­नं वा न भ­व­ति सा­क्षा­त् प­रं­प­र­या वा म­ति­पू­र्व­क­त्वा­भा­वा­त् त­द्व­द् ए­वे­ति यु­क्ति­वि­रु­द्ध- म् आ­ग­म­वि­रु­द्धं च त­स्य श्रु­त­ज्ञा­न­त्वं य­तो धी­म­द्भि­र् अ­नु­भू­य­ते । न चा­स्प­ष्ट­त­र्क­णं श्रु­त­स्य ल­क्ष­णं स्मृ­त्या­दे­र् अ­पि श्रु­त­त्व­प्र­सं­गा­त् । म­ति­गृ­ही­ते र्थे निं­द्रि­य­ब­ला­द् अ­स्प­ष्ट­स्व­सं­वे­द­न­प्र­त्य­क्षा­द् अ­न्य­त्वा­त् त­र्क­णं । ना­ना­स्व­रू­प­प्र­रू­प­णं श्रु­त- म् इ­ति त­स्य व्या­ख्या­ने ऽ­श्रु­तं म­ति­पू­र्वं­ऽ इ­त्य् ए­त­द् ए­व ल­क्ष­णं त­थो­क्तं स्या­त् त­च् च न प्र­कृ­त­ज्ञा­ने स्ति । न हि सा­क्षा­च् च­क्षु­र्म­ति­पू­र्व­कं त­त्स्प­ष्ट­प्र­ति­भा­सा­नं­त­रं त­द­स्प­ष्टा­व् अ­भा­स­न­प्र­सं­गा­त् । ना­पि प­रं­प­र­या लिं­गा­दि­श्रु­त­ज्ञा­न- २­२­९पू­र्व­क­त्वे­न त­स्या­न­नु­भ­वा­त् । न चा­त्र या­दृ­श­म् अ­क्षा­न­पे­क्षं पा­द­पा­दि सा­क्षा­त्क­र­ण­पू­र्व­कं प्र­रू­प­ण­म् अ­स्प­ष्टं ता­दृ­श- म् अ­नु­भू­य­ते ये­न श्रु­त­ज्ञा­नं त­द­नु­म­न्ये­म­हि । श्रु­त­स्य स्मृ­त्या­द्य­पे­क्ष­या स्प­ष्ट­त्वा­त् । सं­स्था­ना­दि­सा­मा­न्य­स्य प्र­ति- भा­स­ना­त् । स­न्नि­कृ­ष्ट­पा­द­पा­दि­प्र­ति­भा­स­ना­पे­क्ष­या तु द­वि­ष्ठ­पा­द­पा­दि­प्र­ति­भा­स­न­म् अ­स्प­ष्ट­म् अ­क्ष­ज­म् अ­पी­ति यु­क्तो ने­न व्य­भि­चा­रः प्र­कृ­त­हे­तोः । अ­प­रः प्रा­ह । स्प­ष्ट­म् ए­व स­र्व­वि­ज्ञा­नं स्व­वि­ष­ये न्य­स्य त­द्व्य­व­स्था­प­क­त्वा­यो­गा­द् अ­प्र­ति- ०­५भा­स­न­व­त् । त­तो ना­स्प­ष्टो व्यं­ज­ना­व­ग्र­ह इ­ति­.­.­.­. (­? ) म­न्ये­त स्प­ष्टा­स्प­ष्टा­व­भा­स­यो­र् अ­बा­धि­त­व­पु­षोः स्व­यं स­र्व­स्या­नु­भ­वा­त् । न­नु चा­स्प­ष्ट­त्वं य­दि ज्ञा­न­ध­र्म­स् त­दा क­थ­म् अ­र्थ­स्या­स्प­ष्ट­त्व­म् अ­न्य­स्या­स्प­ष्ट­त्वा­द् अ­न्य­स्या­स्प­ष्ट- त्वे ति­प्र­सं­गा­द् इ­ति चे­त् त­र्हि स्प­ष्ट­त्व­म् अ­पि य­दि ज्ञा­न­स्य ध­र्म­स् त­दा क­थ­म् अ­र्थ­स्य स्प­ष्ट­ता­ति­प्र­सं­ग­स्य स­मा­न­त्वा­त् । वि­ष­ये वि­ष­यि­ध­र्म­स्यो­प­चा­रा­द् अ­दो­ष इ­ति चे­त् त­त ए­वा­न्य­त्रा­पि न दो­षः । य­थै­व हि दू­रा­द् अ­स्प­ष्ट­स्व­भा­व- त्व­म् अ­र्थ­स्य स­न्नि­कृ­ष्ट­स्प­ष्ट­ता­प्र­ति­भा­स­नं बा­ध्य­ते त­था स­न्नि­हि­ता­र्थ­स्य स्प­ष्ट­त्व­म् अ­पि दू­रा­द् अ­स्प­ष्ट­ता प्र­ति­भा­से­न १­०नि­रा­क्रि­य­त इ­ति ना­र्थः स्व­यं क­स्य­चि­त् स्प­ष्टो ऽ­स्प­ष्टो वा स्व­वि­ष­य­ज्ञा­न­स्प­ष्ट­त्वा­स्प­ष्ट­त्वा­भ्या­म् ए­व त­स्य त­था व्य­व­स्था­प­ना­त् । न­न्व् ए­वं ज्ञा­न­स्य कु­तः स्प­ष्ट­ता ? स्व­ज्ञा­न­त्वा­द् इ­ति चे­न् न­, अ­न­व­स्था­नु­षं­गा­त् । स्व­त ए­वे­ति चे­त् स­र्व­ज्ञा­ना­नां स्प­ष्ट­त्वा­प­त्ति­र् इ­त्य् अ­त्र क­श्चि­द् आ­च­ष्टे । अ­क्षा­त् स्प­ष्ट­ता ज्ञा­न­स्ये­ति त­द­यु­क्तं­, द­वि­ष्ठ­पा­द­पा­दि- ज्ञा­न­स्य दि­वा ता­म­स­ख­ग­कु­ल­वि­ज्ञा­न­स्य च स्प­ष्ट­त्व­प्र­सं­गा­त् त­दु­त्पा­द­क­म् अ­क्ष­म् ए­व न भ­व­ति दू­र­त­म­दि­व­स­क­र- प्र­ता­पा­भ्या­म् उ­प­ह­त­त्वा­त् म­री­चि­का­सु तो­या­का­र­ज्ञा­नो­त्पा­द­का­क्ष­व­द् इ­ति चे­त् त­र्हि ता­भ्या­म् अ­क्ष­स्य स्व­रू­प­म् उ­प- १­५ह­न्य­ते श­क्ति­र् वा । न ता­व­दा­द्यः प­क्षः त­त्स्व­रू­प­स्या­वि­क­ल­स्या­नु­भ­वा­त् । द्वि­ती­य­प­क्षे तु यो­ग्य­ता­सि­द्धि­स् त- द्व्य­ति­रे­के­णा­क्ष­श­क्ते­र् अ­व्य­व­स्थि­तेः । क्ष­यो­प­श­म­वि­शे­ष­ल­क्ष­णा­याः यो­ग्य­ता­या ए­व भा­वें­द्रि­या­ख्या­याः स्वी­क­र- णा­र्ह­त्वा­त् ॥ ज्ञा­न­स्य स्प­ष्ट­ता लो­क­नि­मि­त्ते­त्य् अ­पि दू­षि­त­म् । ए­ते­न स्था­पि­ता­क­री­.­.­.­.­.­.­.­.­.­.­.(­? ) ॥  ॥ सै­वा­स्प­ष्ट­त्व­हे­तुः स्या­द् व्यं­ज­ना­व­ग्र­ह­स्य नः । गं­धा­दि­द्र­व्य­प­र्या­य­ग्रा­हि­णो प्य् अ­क्ष­ज­न्म­नः ॥  ॥ २­०य­था स्प­ष्ट­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य क्ष­यो­प­श­म­वि­शे­षा­द् अ­स्प­ष्ट­ता व्य­व­ति­ष्ठ­त इ­ति ना­न्यो हे­तु­र् अ­व्य­भि­चा­री त­त्र सं­भा­व्य­ते त­तो र्थ­स्या­व­ग्र­हा­दिः स्प­ष्टो व्यं­ज­न­स्या­स्प­ष्टो ऽ­व­ग्र­ह ए­वे­ति सू­क्त­म् ॥ न च­क्षु­र­निं­द्रि­या­भ्या­म् ॥ १­९ ॥ कि­म् अ­व­ग्र­हे­हा­दी­नां स­र्वे­षां प्र­ति­षे­धा­र्थ­म् इ­द­म् आ­हो­स्वि­द्व्यं­ज­ना­व­ग्र­ह­स्यै­वे­ति शं­का­या­म् इ­द­म् आ­च­ष्टे­;­ — ने­त्या­द्य् आ­ह नि­षे­धा­र्थ­म् अ­नि­ष्ट­स्य प्र­सं­गि­नः । च­क्षु­र्म­नो­नि­मि­त्त­स्य व्यं­ज­ना­व­ग्र­ह­स्य त­त् ॥  ॥ २­५व्यं­ज­ना­व­ग्र­हो नै­व च­क्षु­षा­निं­द्रि­ये­ण च । अ­प्रा­प्य­का­रि­णा ते­न स्प­ष्टा­व­ग्र­ह­हे­तु­ना ॥  ॥ प्रा­प्य­का­रीं­द्रि­य­श् चा­र्थे प्रा­प्ति­भे­दा­द् धि कु­त्र­चि­त् । त­द्यो­ग्य­तां वि­शे­षां वा स्प­ष्टा­व­ग्र­ह­का­र­ण­म् ॥  ॥ य­था न­व­श­रा­व् आ­दौ द्वि­त्रा­द्या­स् तो­य­विं­द­वः । अ­व्य­क्ता­मा­र्द्र­तां क्षि­प्ताः कु­र्वं­ति प्रा­प्य­का­रि­णः ॥  ॥ पौ­नः पु­न्ये­न वि­क्षि­प्ता व्य­क्तां ता­म् ए­व कु­र्व­ते । त­त्प्रा­प्ति­भे­द­त­स् त­द्व­दिं­द्रि­या­ण्य् अ­प्य् अ­व­ग्र­ह­म् ॥  ॥ अ­प्रा­प्ति­का­रि­णी च­क्षु­र्म­न­सी कु­रु­तः पु­नः । व्य­क्ता­म् अ­र्थ­प­रि­च्छि­त्ति­म् अ­प्रा­प्ते­र् अ­वि­शे­ष­तः ॥  ॥ ३­०य­था­य­स्कां­त­पा­षा­णः श­ल्या­कृ­ष्टिं स्व­श­क्ति­तः । क­रो­त्य् अ­प्रा­प्ति­का­री­ति व्य­क्ति­म् ए­व श­री­र­तः ॥  ॥ न हि य­था स्वा­र्थ­योः स्पृ­ष्टि­ल­क्ष­णा­प्रा­प्ति­र् अ­न्यो­प­च­य­स्पृ­ष्टि­ता­र­त­म्या­द् भि­द्य­ते त­था त­योः प्रा­प्ति­र् दे­श­व्य­व- धा­न­ल­क्ष­णा­पि का­र्त्स्न्ये­ना­स्पृ­ष्टे­र् अ­वि­शे­षा­त् त­द्व्य­व­धा­य­क­दे­शा­स् प­दा­द् अ­प्रा­प्ति­र् अ­पि भि­द्य­ते ए­वे­ति­चे­त् कि­म् अ­यं प­र्यु- दा­स­प्र­ति­षे­धः प्र­स­ज्य­प्र­ति­षे­धो वा ? प्र­थ­म् अ­प­क्षे­क्षा­र्था­प्रा­प्ति­र् अ­न्या न वा­र्थः पु­न­र् ए­वं "­न­ञ् इ­व यु­क्त­म् अ­न्य­स­दृ­शा- धि­क­र­णे त­था ह्य् अ­र्थ­ग­तिः­" इ­ति व­च­ना­त् सा च ना­व­ग्र­हा­देः का­र­ण­म् इ­ति त­द्भे­दे पि कु­त­स् त­द्भे­दः । द्वि­ती­य- २­३­०प­क्षे तु प्रा­प्ते­र् अ­भा­वो ऽ­प्रा­प्तिः सा च न भि­द्य­ते भा­व­स्य स्व­यं स­र्व­त्रा­भे­दा­त् । क­थ­म् अ­व­ग्र­हा­द्यु­त्प­त्तौ सा का­र­ण- म् इ­ति चे­त् त­स्यां त­त्प्रा­दु­र्भा­वा­नु­भ­वा­त् नि­मि­त्त­मा­त्र­त्वो­प­प­त्तेः प्रा­प्ति­व­त् प्र­धा­नं तु का­र­णं स्वा­व­र­ण­क्ष­यो­प­श­म ए­वे­ति न किं­च­न वि­रु­द्ध­म् उ­त्प­श्या­मः ॥ अ­त्र प­र­स्य च­क्षु­षि प्रा­प्य­का­रि­त्व­सा­ध­न­म् अ­नू­द्य दू­ष­य­न्न् आ­ह­;­ — च­क्षुः प्रा­प्त­प­र् इ­च्छे­द् अ­का­र­णं रू­प­व्य­क्ति­तः । स्प­र्श­ना­दि­व­द् इ­त्य् ए­के त­न् न प­क्ष­स्य बा­ध­ना­त् ॥  ॥ ०­५बा­ह्यं च­क्षु­र् य­दा ता­व­त् कृ­ष्ण­ता­रा­दि दृ­श्य­ता­म् । प्रा­प्तं प्र­त्य­क्ष­तो बा­धा­त् त­स्या­र्था­प्रा­प्ति­वे­दि­नः ॥  ॥ श­क्ति­रू­प­म् अ­दृ­श्यं चे­द् अ­नु­मा­ने­न बा­ध­न­म् । आ­ग­मे­न सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­के­न च ॥ १­० ॥ व्य­क्ति­रू­प­स्य च­क्षु­षः प्रा­प्य­का­रि­त्वे सा­ध्ये प्र­त्य­क्षे­ण बा­ध्य­ते प­क्षो नु­ष्णो ग्नि­र् इ­त्या­दि­व­त् । प्र­त्य­क्ष­तः सा­ध्य­वि­प­र्य­सि­द्धेः श­क्ति­रू­प­स्य त­स्य त­था­त्व­सा­ध­ने नु­मा­ने­न बा­ध्य­ते त­त ए­व सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­के ना­ग­मे­न च । किं त­द­नु­मा­नं प­क्ष­स्य बा­ध­क­म् इ­त्य् आ­ह­;­ — १­०त­त्रा­प्रा­प्ति­प­रि­च्छे­दि च­क्षुः स्प­ष्टा­न­व­ग्र­हा­त् । अ­न्य­था त­द­सं­भू­ते­र् घ्रा­णा­दे­र् इ­व स­र्व­था ॥ १­१ ॥ के­व­ल­व्य­ति­रे­का­नु­मा­न­म् अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­ण­यो­गा­द् उ­प­प­न्नं प­क्ष­स्य बा­ध­क­म् इ­ति भा­वः । अ­त्र हे­तो­र् अ- सि­द्ध­ता­म् आ­शं­क्य प­रि­ह­र­न्न् आ­ह­;­ — च­क्षु­षा श­क्ति­रू­पे­ण ता­र­का­ग­त­म् अं­ज­नं । न स्पृ­ष्ट­म् इ­ति त­द्धे­तो­र् अ­सि­द्ध­त्व­म् इ­हो­च्य­ते ॥ १­२ ॥ श­क्तिः श­क्ति­म् अ­तो न्य­त्र ति­ष्ठ­ता­र्थे­न यु­ज्य­ते । त­त्र­स्थे­न तु नै­वे­ति को न्यो ब्रू­या­ज् ज­डा­त्म­नः ॥ १­३ ॥ १­५व्य­क्ति­रू­पा­च् च­क्षु­षः श­क्ति­म् अ­तो न्य­त्र दू­रा­दि­दे­शे ति­ष्ठ­ता­र्थे­न घ­टा­दि­ना श­क्तीं­द्रि­यं यु­ज्य­ते न पु­न­र्व्य­क्ति- न­य­न­स्थे­नां­ज­ना­दि­ने­ति को न्यो ज­डा­त्म­वा­दि­नो ब्रू­या­त् । दू­रा­दि­दे­श­स्थे­ना­र्थे­न व्य­क्ति­च­क्षु­षः सं­बं­ध­पू­र्व­कं च­क्षुः सं­ब­ध्य­ते त­द्वे­द­न­स्या­न्य­था­नु­प­प­त्ते­र् इ­ति चे­त् स्या­द् ए­त­द् ए­वं य­द्य् अ­सं­बं­धे­न त­त्र वे­द­न­म् उ­प­ज­न­यि­तुं ने­त्रे­ण न श­क्ये­त म­नो­व­त् । न हि प्रा­प्ति­र् ए­व त­स्य वि­ष­य­ज्ञा­न­ज­न­न­नि­मि­त्त­म् अं­ज­ना­देः प्रा­प्त­स्या­प्र­वे­द­ना­त् । यो­ग्य­ता- या­स् त­त्र भा­वा­त् त­द­प्र­वे­द­न­म् इ­ति चे­त् सै­वा­स्तु किं प्रा­प्ति­नि­र्बं­धे­न । यो­ग्य­ता­यां हि स­त्यां किं­चि­द् अ­क्षं प्रा­प्त- २­०म् अ­र्थं प­रि­च्छि­न­त्ति किं­चि­द् अ­प्रा­प्त­म् इ­ति य­था­प्र­ती­त­म् अ­भ्यु­प­गं­त­व्यं । न हि प्रा­प्त्य­भा­वे र्थ­प­रि­च्छे­द­न­यो­ग्य­ता­क्ष­स्य न सं­भ­व­ति म­नो­व­द्वि­रो­धा­भा­वा­त् । ये­न प्र­ती­त्य­ति­क्र­मः क्रि­य­ते त­तो न स्व­रू­पा­सि­द्धो हे­तुः । प­क्षा­व्या­प­को पि न भ­व­ती­त्य् आ­हः­;­ — प­क्षा­व्या­प­क­ता हे­तो­र् म­न­स्य प्रा­प्य­का­रि­णि । वि­र­हा­द् इ­ति मं­त­व्यं ना­स्या­पे­क्ष­त्व­यो­ग्य­तः ॥ १­४ ॥ च­क्षु­र् ए­व ह्य् अ­नु­प­क्षी­कृ­तं न पु­न­र् म­न­स् त­स्या­प्रा­प्य­का­रि­त्वे­न प्र­सि­द्ध­त्वा­त् स्व­य­म् अ­प्र­सि­द्ध­स्य सा­ध्य­त्वे­न व्य­व- २­५स्था­प­ना­त् । न वे­द­म् अ­प्र­सि­द्ध­म् इ­त्य् आ­ह­;­ — म­न­सो प्रा­प्य­का­रि­त्वं ना­प्र­सि­द्धं प्र­वा­दि­ना­म् । क्वा­न्य­था­ती­त­दू­रा­दि­प­दा­र्थ­ग्र­ह­णं त­तः ॥ १­५ ॥ न ह्य् अ­ती­ता­द­यो दू­र­स्था­र्था म­न­सा प्रा­प्य­का­रि­णा वि­ष­यी­क­र्तुं श­क्या इ­ति स­र्वैः प्र­वा­दि­भि­र् अ­प्रा­प्य­का­रि त­दं­गी­क­र्त­व्य­म् अ­न्य­था­ती­त­दू­रा­दि­व­स्तु­प­रि­च्छि­त्ते­र् अ­नु­प­प­त्तेः । त­तो न प­क्षा­व्या­प­को हे­तुः स्पृ­ष्टा­न­व­ग्र­हा­द् इ­ति प­क्षी­कृ­ते च­क्षु­षि भा­वा­त् । ना­प्य् अ­नै­कां­ति­को वि­रु­द्धो वा प्रा­प्य­का­रि­णि वि­प­क्षे स्प­र्श­ना­दा­व् अ­सं­भ­वा­द् इ­त्य् अ­तो ३­०हे­तो­र् भ­व­त्य् ए­व सा­ध्य­सि­द्धिः ॥ इ­त­श् च भ­व­ती­त्य् आ­ह­;­ — का­चा­द्यं­त­रि­ता­र्था­नां ग्र­हा­च् चा­प्रा­प्त­का­रि­ता । च­क्षु­षः प्रा­प्य­का­रि­त्वे म­न­सः स्प­र्श­ना­दि­व­त् ॥ १­६ ॥ न­नु च य­द्य् अं­त­रि­ता­र्थ­ग्र­ह­णं स्व­भा­व­का­लां­त­रि­ता­र्थ­ग्र­ह­ण­म् इ­ष्य­ते त­दा न सि­द्धं सा­ध­नं च­क्षु­षि त­द- भा­वा­त् । दे­शां­त­रि­ता­र्थ­ग्र­ह­णं चे­त् त­द् ए­व सा­ध्यं सा­ध­नं चे­त्य् आ­या­तं । दे­शां­त­रि­ता­र्थ­ग्रा­हि­त्व­म् ए­व ह्य् अ­प्रा­प्य­का­रि- २­३­१त्व­म् इ­ति क­श्चि­त्­, त­द् अ­स­त् । च­क्षु­षो प्रा­प्त­म् अ­र्थं प­रि­च्छे­त्तुं श­क्तेः सा­ध्य­त्वा­त् त­त्रा­प्र­सि­द्ध­त्वा­द् अ­प्रा­प्त­का­र­ण­श­क्ति- त्व­स्या­प्रा­प्य­का­रि­त्व­स्ये­ष्ट­त्वा­त् । सा­ध­न­स्य पु­न­र् अं­त­रि­ता­र्थ­ग्र­ह­ण­स्य स्व­सं­वे­द­न­प्र­त्य­क्ष­सि­द्ध­स्या­भि­धा­ना­त् । न­नु च का­चा­द्यं­त­रि­ता­र्थ­स्य प्रा­प्त­स्यै­व च­क्षु­षा प­रि­च्छे­दा­द् अ­सि­द्धो हे­तु­र् इ­त्य् आ­शं­कां प­रि­ह­र­न्न् आ­ह­;­ — वि­भ­ज्य स्फ­टि­का­दीं­श् चे­त् क­थं­चि­च् च­क्षु­रं­श­वः । प्रा­प्नु­वं­स् तू­ल­रा­श्या­दी­न् न­श्व­रा­न् ने­ति चा­द्भु­त­म् ॥ १­७ ॥ ०­५नि­ष्ठु­र­स्थि­र­स्व­भा­वा­न् स्फ­टि­का­दी­न् वि­भ­ज्य न­य­न­र­श्म­यः प्र­का­श­यं­ति न पु­न­र् मृ­दु­ना­शि­स्व­भा­वां­स् तू­ल- रा­श्या­दी­न् इ­ति कि­म् अ­त्य­द्भु­त­म् आ­श्रि­त्य हे­तो­र् अ­सि­द्ध­ता­म् उ­द्भा­व­यं­तः क­थं स्व­स्थाः ? ॥ सा­म­र्थ्यं पा­र­दी­य­स्य य­था य­स्या­नु­भे­द­ने । ना­लां­बू­भा­नो­द्भे­दे म­ना­ग् अ­पि स­मी­क्ष्य­ते ॥ १­८ ॥ का­चा­दि­भे­द­ने श­क्ति­स् त­था न­य­न­रो­चि­षां । सं­भा­व्या तू­ल­रा­श्या­दि­भि­दा­यां ने­ति के­च­न ॥ १­९ ॥ त­द­प्रा­ती­ति­कं सो यं का­चा­दि­र् इ­ति नि­श्च­या­त् । वि­ना­श­व्य­व­हा­र­स्य त­त्रा­भा­वा­च् च क­स्य­चि­त् ॥ २­० ॥ १­०स­मा­न­स­न्नि­वे­श­स्य त­स्यो­त्प­त्ते­र् अ­ना­शि­तां । ज­नो म­न्ये­त नि­र्लू­न­के­शा­दे­र् वे­ति चे­न् म­त­म् ॥ २­१ ॥ न क्व­चि­त् प्र­त्या­भि­ज्ञा­न­म् ए­क­त्व­स्य प्र­सा­ध­कं । सि­द्ध्ये­द् इ­ति क्ष­ण­ध्वं­सि ज­ग­दा­पा­त­म् अं­ज­सा ॥ २­२ ॥ आ­त्मा­द्ये­क­त्व­सि­द्धि­श् चे­त् प्र­त्य­भि­ज्ञा­न­तो दृ­ढा­त् । दा­र्ढ्या­त् त­त्र कु­तो बा­धा­भा­वा­च् चे­त् प्र­कृ­ते स­भं ॥ २­३ ॥ न हि स्फ­टि­का­दौ प्र­त्य­भि­ज्ञा­न­स्यै­क­त्व­प­रा­म­र्शि­नः किं­चि­द् बा­ध­क­म् अ­स्ति पु­रु­षा­दि­व­त् । त­द्भे­दे­ना­भ्यु­प­ग­मे तु बा­ध­क­म् अ­स्ती­त्य् आ­ह­;­ — १­५का­चा­द्यं­त­रि­ता­न­र्था­न् प­श्य­त­श् च नि­रं­त­रं । त­त्र भे­द­स्य नि­ष्ठा­ना­न् ना­भि­न्न­स्य क­र­ग्र­हः ॥ २­४ ॥ स­त­तं प­श्य­तो हि का­च­शि­ला­दी­न् न­य­न­र­श्म­यो नि­रं­त­रं भि­दं­ती­ति प्र­ति­ष्ठा­यां क­थ­म् अ­भि­न्न­स्व­भा­वा­नां त­था त­स्य ह­स्ते­न ग्र­ह­णं त­च् चे­द् अ­स्ति त­द्भे­दा­भ्यु­प­ग­मं बा­धि­ष्य­त इ­ति किं न­श्चिं­त­या ॥ वि­ना­शा­नं­त­रो­त्प­त्तौ पु­न­र्ना­शे पु­न­र्भ­वे­त् । कु­तो नि­रं­त­रं ते­न छा­दि­ता­र्थ­स्य द­र्श­न­म् ॥ २­५ ॥ स्प­र्श­ने­न च नि­र्भे­द­श­री­र­स्य म­हों­गि­ना­म् । सां­त­रे­णा­नु­भू­यं­ते त­स्य स्प­र्श­न­द­र्श­ने ॥ २­६ ॥ २­०स्फ­टि­का­दे­र् आ­शू­त्पा­द­वि­ना­शा­भ्या­म् अ­भे­द­ग्र­ह­णं नि­रं­त­रं प­श्य­तः सं­त­तं न त­द्भे­दा­भ्यु­प­ग­म­स्य बा­ध­क­म् इ­त्य् अ- यु­क्त­म् आ­श्व् ए­व स्प­र्श­न­द­र्श­न­यो­स् त­त्र प्र­सं­गा­त् । स्प­र्श­ना­स्प­र्श­न­यो­श् च । न च त­त्र त­दा क­स्य­चि­द् उ­प­यु­क्त­स्या- द­र्श­ना­स्प­र्श­ना­भ्यां व्य­व­हि­त­द­र्श­न­स्प­र्श­ने स­म­नु­भू­ये­ते त­द्वि­ना­श­स्य पू­र्वो­त्त­रो­त्पा­दा­भ्या­म् आ­शु भा­वि­भ्यां ति­रो- हि­त­त्वा­न् न त­त्रा­द­र्श­न­म् अ­स्प­र्श­नं वा स्या­द् इ­ति चे­त् । न­न्व् ए­वं त­दु­त्पा­द­स्य पू­र्वो­त्त­र­वि­ना­शा­भ्या­म् आ­शु भा­वि­भ्या- म् ए­व वि­रो­धा­न् ना­द­र्श­न­स्प­र्श­न मा भू­तां त­दु­त्पा­द­योः स्व­म­ध्य­ग­त­वि­ना­श­ति­रो­धा­ने सा­म­र्थ्यं भा­व­स्व­भा­व­त्वे­न २­५ब­ली­य­स्त्वा­त् त­द्वि­ना­श­योः स्व­म­ध्य­ग­तो­त्पा­द­ति­रो­धा­ने ऽ­भा­व­स्व­भा­व­त्वे­न दु­र्ब­ल­त्वा­द् इ­ति चे­न् न­, भा­वा­भा­व- स्व­भा­व­योः स­मा­न­ब­ल­त्वा­त् । त­यो­र् अ­न्य­त­र­ब­ली­य­स्त्वे यु­ग­प­द्भा­वा­भा­वा­त्म­क­व­स्तु­प्र­ती­ति­वि­रो­धा­त् । न हि व­स्तु­नो भा­व ए­व क­दा­चि­त् प्र­ती­य­ते स्व­रू­पा­दि­च­तु­ष्ट­ये­ने­व प­र­रू­पा­दि­च­तु­ष्ट­ये­ना­पि भा­व­प्र­ती­ति­श­क्तेः । न चा­ना­द्य­नं­त­स­र्वा­त्म­कं च व­स्तु प्र­ति­भा­ति य­त­स् त­था­भ्यु­प­ग­मः श्रे­या­न् । ना­प्य् अ­भा­व ए­व व­स्तु­नो नु­भू­य­ते प­र­रू­पा­दि­च­तु­ष्ट­ये­ने­व स्व­रू­पा­दि­च­तु­ष्ट­ये­ना­प्य् अ­भा­व­प्र­ति­प­त्ति­प्र­सं­गा­त् । न च स­र्व­था­प्य् अ­स­त् प्र­ति­भा­ति य­त­स् त- ३­०द­भ्यु­प­ग­मो पि क­स्य­चि­त् प्र­ति­ति­ष्ठे­त् । प्र­रू­पि­त­प्रा­यं च भा­वा­भा­व­स्व­भा­व­व­स् तु प्र­ति­भा­स­न­म् इ­ति कृ­तं प्र­पं­चे­न । स­र्व­थो­त्पा­दे वि­ना­शे च पु­नः पु­नः स्फ­टि­का­दौ द­र्श­न­स्प­र्श­न­योः सां­त­र­योः प्र­सं­ज­न­स्य दु­र्नि­वा­र­त्वा­त् त­द­र्थो नु­मी­ये­ते­ति चे­न् न­, ते­षां का­चा­दे­र् न भ्रां­त­त्व­म् अ­र्थो­प­र­क्त­स्य वि­ज्ञा­न­स्या­नु­द्ग­ति­र् नः (­? ) ॥ प्रा­प्त­स्यां­त­रि­ता­र्थे­न वि­भि­न्न­स्य प­री­क्ष­णा­त् । ना­र्थ­स्य द­र्श­नं सि­द्ध्ये­द् अ­नु­मा च त­थै­व वा ॥ २­७ ॥ न­न्व् अ­त्यं­त­प­रो­क्ष­त्वे स­त्या­र्थ­स्या­नु­मा­ग­तेः । वि­ज्ञा­न­स्यो­प­र­क्त­त्वे ते­न वि­ज्ञा­य­ते क­थ­म् ॥ २­८ ॥ २­३­२त­या श­श्व­द­दृ­श्ये­न वे­ध­सा नि­र्मि­तं ज­ग­त् । क­थं नि­श्चि­य­ते का­र्य­वि­शे­षा­च् चे­त् प­रै­र् अ­पि ॥ २­९ ॥ य­थै­वा­त्रा­स्म­दा­दि­वि­नि­र्मि­ते­त­र­च्छ­री­रा­दि­वि­शि­ष्टं का­र्य­म् उ­प­ल­भ्य त­स्ये­श्व­रे­णा­त्यं­त­प­रो­क्षे­ण नि­र्मि­त­त्व­म् अ­नु- मी­य­ते भ­व­ता त­था प­रै­र् अ­पि वि­ज्ञा­नं नी­ला­द्य­र्था­का­र­वि­शि­ष्टं का­र्य­म् अ­भि­सं­वे­द्य नी­ला­द्य­र्थो नु­मी­य­त इ­ति स­मं प­श्या­मः । य­था च का­चा­द्यं­त­रि­ता­र्थे प्र­त्य­क्ष­ता व्य­व­हा­रो वि­भ्र­म­व­शा­द् ए­वं ब­हि­र­र्थे पी­ति कु­तो म­तां­त­रं ०­५नि­रा­क्रि­य­ते ? ॥ प्र­त्य­क्षे­णा­प्र­बा­धे­न ब­हि­र­र्थ­स्य द­र्श­न­म् । ज्ञा­न­स्यां­तः प्र­सि­द्धं चे­न् ना­न्य­था प­रि­क­ल्प्य­ते ॥ ३­० ॥ का­चा­द्यं­त­रि­ता­र्थे पि स­मा­न­म् इ­द­म् उ­त्त­रं । का­चा­दे­र् भि­न्न­दे­श­स्य त­स्या­वा­धं वि­नि­श्च­या­त् ॥ ३­१ ॥ य­था मु­खं नि­री­क्षं­ते द­र्प­णे प्र­ति­बिं­बि­त­म् । स्व­दे­हे सं­स्पृ­शं­ती­ति बा­धा सि­द्धा­त्र धी­म­ता­म् ॥ ३­२ ॥ त­था न स्फ­टि­कां­भो नु­प­ट­ला­वृ­त्त­व­स्तु­नि । स्व­दे­शा­दि­त­या त­स्य त­दा प­श्चा­च् च द­र्श­ना­त् ॥ ३­३ ॥ १­०न च न­य­न­र­श्म­यः प्र­सि­द्धाः प्र­मा­ण­सा­म­र्थ्या­देः स्फ­टि­का­दी­न् वि­भ­ज्य घ­टा­दी­न् प्र­का­श­यं­ती­त्य् आ­ह­;­ — न चे­क्षं­ते स्म­दा­दी­नां स्फु­रं­त­श् च­क्षु­रं­श­वः । सां­ध­का­र­नि शी­थि­न्य् आ­म­न्या­न्व­भि­भ­वा­द् अ­पि ॥ ३­४ ॥ य­द्य् अ­नु­द्भू­त­रू­पा­स् ते श­क्यं­ते ने­क्षि­तुं ज­नैः । त­दा प्र­मां­त­रं वा­च्यं त­त्स­द्भा­वा­व­बो­ध­क­म् ॥ ३­५ ॥ र­श्मि­व­ल्लो­च­नं स­र्वं तै­ज­स­त्वा­त् प्र­दी­प­व­त् । इ­ति सि­द्धं न ने­त्र­स्य ज्यो­ति­ष्क­त्वं प्र­सा­ध­ये­त् ॥ ३­६ ॥ तै­ज­सं न­य­नं स­त्सु स­न्नि­कृ­ष्ट­र­सा­दि­षु । रू­प­स्य व्यं­ज­क­त्वा­च् चे­त् प्र­दी­पा­दि­व­द् ई­र्य­ते ॥ ३­७ ॥ १­५हे­तो­र् दि­न­नि­शा­ना­थ­म­यू­खै­र् व्य­र्भि­चा­रि­ता । तै­ज­सं नि­हि­ते चं­द्र­कां­त­रं त­त्क्षि­तौ भ­वाः ॥ ३­८ ॥ ते­जो­नु­सू­त्रि­ता ज्ञे­या गा मू­लो­ष्ण­व­ती प्र­भा । ना­न्या म­क­र­ता­दी­नां पा­र्थि­व­त्व­प्र­सि­द्धि­तः ॥ ३­९ ॥ च­क्षु­ष­स् तै­ज­स­त्वे सा­ध्ये रू­प­स्यै­व व्यं­ज­क­त्वा­द् इ­त्य् अ­स्य हे­तो­श् चं­द्रा­द्यु­द्यो­ते­न मू­लो­ष्ण­त्व­र­हि­ते­न पा­र्थि­व­त्वे­न व्य­भि­चा­रा­द् अ­ग­म­क­त्वा­त् त­त्तै­ज­स­त्व­स्या­सि­द्धे­र् न त­तो र­श्मि­व­च्च­क्षु­षः सि­द्ध्ये­त् ॥ रू­पा­भि­व्यं­ज­ने चा­क्ष्णां ना­शे क्वा­पे­क्ष­णं भ­वे­त् । तै­ज­स­त्वा­त् प्र­दी­पा­दे­र् इ­व स­र्व­स्य दे­हि­नः ॥ ४­० ॥ २­०य­थै­क­स्य प्र­दी­प­स्य सु­स्प­ष्टा­र्थ­प्र­का­श­ने । मं­द­त्वा­द् अ­स­म­र्थ­स्य द्वि­ती­या­दे­र् अ­पे­क्ष­ण­म् ॥ ४­१ ॥ त­था­क्ष्णो­र् न वि­रु­द्ध्ये­त सू­र्या­लो­का­द्य­पे­क्ष­णं । स्व­का­र्यो हि स्व­जा­ती­यं स­ह­का­रि प्र­ती­क्ष्य­ते ॥ ४­२ ॥ त­द­स­ल्लो­च­न­स्या­र्थ­प्र­का­शि­त्वा­वि­नि­श्च­या­त् । क­थं­चि­द् अ­पि दी­पा­दि­नि­र­पे­क्ष­स्य प्र­दी­प­व­त् ॥ ४­३ ॥ अं­ध­का­रा­व­भा­सो स्ति वि­ना­लो­के­न चे­न् न वै । प्र­सि­द्ध­स्तें­ध­का­रो स्ति ज्ञा­ना­भा­वा­त् प­रो­र्थ­कृ­त् ॥ ४­४ ॥ प­रे­ष्ट्या­स्ती­ति चे­त् त­स्याः सि­द्धं च­क्षु­र­तै­ज­सं । प्र­मा­ण­त्वे न्य­था नां­ध­का­रः सि­द्ध्ये­त् त­त­स् त­व ॥ ४­५ ॥ २­५अ­तै­ज­सां­ज­ना­पे­क्षि च­क्षू रू­पं व्य­न­क्ति यं । ना­तः स­मा­न­जा­ती­य­स­ह­का­रि नि­य­म्य­ते ॥ ४­६ ॥ तै­ज­स­म् ए­वां­ज­ना­दि रू­प­प्र­का­श­ने ने­त्र­स्य स­ह­का­रि न पु­नः पा­र्थि­व­म् ए­व त­त्रा­नु­द्भू­त­स्य ते­जो­द्र­व्य- भा­वा­द् इ­त्य् अ­यु­क्तं प्र­मा­णा­भा­वा­त् । तै­ज­स­म् अं­ज­ना­दि रू­पा­व­भा­स­ने न­य­न­स­ह­का­रि­त्वा­द् दी­पा­दि­व­त्य् अ­प्य् अ­स­म्य­क्­, चं­द्र­द्यो­ता­दि­ना­नै­कां­ता­त् । त­स्या­पि प­क्षी­क­र­णा­न् न व्य­भि­चा­र इ­ति चे­न् न­, हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्व- प्र­सं­गा­त् । प­क्ष­स्य प्र­त्य­क्षा­नु­मा­ना­ग­म­बा­धि­त­त्वा­त् त­स्य प्र­त्य­क्षे­णा­तै­ज­स­त्वे­ना­नु­भ­वा­त् । न तै­ज­स­श् चं­द्रो­द्यो­तो ३­०न­या­ना­नं­द­हे­तु­त्वा­त् स­लि­ला­दि­व­द् इ­त्य् अ­नु­मा­ना­त् । मू­लो­ष्ण­व­ती प्र­भा ते­ज इ­त्य् आ­ग­मा­च् चा­ब्धि­ज­ल­क­ल्लो­लै­श् चं­द्र­कां­त- प्र­ति­ह­ताः सू­र्यां­श­वः प्र­द्यो­तं­ते शि­शि­रा­श् च भ­वं­ति । त­त ए­व न­य­ना­नं­द­हे­त­व इ­त्य् आ­ग­म­स् तु न प्र­मा­णं­, यु­क्त्या­न् अ­नु­गृ­ही­त­त्वा­त् त­था­वि­धा­ग­मां­त­र­व­त् । त­द­न­नु­गृ­ही­त­स्या­पि प्र­मा­ण­त्वे ति­प्र­सं­गा­त् । पु­रु­षा­द्वै­त­प्र­ति- पा­द­का­ग­म­स्य प्र­मा­ण­त्व­प्र­सं­गा­त् स­क­ल­यौ­ग­म­त­वि­रो­धा­त् । किं­च­ — कि­म् उ­ष्ण­स्प­र्श­वि­ज्ञा­नं तै­ज­से­क्ष्णि न जा­य­ते । त­स्या­नु­द्भू­त­ता­यां तु रू­पा­नु­द्भू­त­ता कु­तः ॥ ४­७ ॥ २­३­३ते­जो­द्र­व्यं ह्य् अ­नु­द्भू­त­स्प­र्श­म् उ­द्भू­त­रू­प­भृ­त् । दृ­ष्टं य­था प्र­दी­प­स्य प्र­भा­भा­रः स­मं­त­तः ॥ ४­८ ॥ त­था­नु­द्भू­त­रू­पं त­दु­द्भू­त­स्प­र्श­म् ई­क्षि­त­म् । य­थो­ष्णो­द­क­सं­यु­क्तं प­र­मु­द्भू­त­त­द्द्व­य­म् ॥ ४­९ ॥ ना­नु­भू­त­द्व­यं ते­जो दृ­ष्टं च­क्षु­र् य­त­स् त­था । अ­दृ­ष्ट­व­श­त­स् त­च् चे­त् स­र्व­म् अ­क्षं त­था न कि­म् ॥ ५­० ॥ सु­व­र्ण­घ­ट­व­त् त­त्स्या­दि­त्य­सि­द्धं नि­द­र्श­नं । प्र­मा­ण­ब­ल­त­स् त­स्य तै­ज­स­त्वा­प्र­सि­द्धि­तः ॥ ५­१ ॥ ०­५नो­ष्ण­वी­र्य­त्व­त­स् त­स्य तै­ज­स­त्वं प्र­सि­द्ध्य­ति । व्य­भि­चा­रा­न् म­री­चा­दि­द्र­व्ये­ण तै­ज­से­न वः ॥ ५­२ ॥ त­तो ना­सि­द्ध­ता हे­तोः सि­द्ध­सा­ध्य­स्य बु­ध्य­ते । च­क्षु­ष­त्वा­दि­तो ध्वा­ने­नि­त­त्य­त्व­स्य य­थै­व हि ॥ ५­३ ॥ त­द् ए­वं तै­ज­स­त्वा­द् इ­त्य् अ­स्य हे­तो­र् अ­सि­द्ध­त्वा­न् न च­क्षु­षि र­श्मि­व­त्त्व­सि­द्धि­नि­बं­ध­न­त्वं य­त­स् त­स्य र­श्म­यो र्थ- प्र­का­श­न­श­क्त­यः स्युः स­ता­म् अ­पि ते­षां बृ­ह­त्त­र­गि­रि­प­रि­च्छे­द­न­म् अ­यु­क्तं म­न­सो धि­ष्ठा­ने स­र्व­थे­त्य् आ­ह­;­ — सं­तो पि र­श्म­यो ने­त्रे म­न­सा­धि­ष्ठि­ता य­दि । वि­ज्ञा­न­हे­त­वो र्थे­षु प्रा­प्ते­ष्व् ए­वे­ति म­न्य­ते ॥ ५­४ ॥ १­०म­न­सो णु­त्व­त­श् च­क्षु­र्म­यू­खे­ष्व् अ­न­धि­ष्ठि­तेः । भि­न्न­दे­शे­षु भू­य­स्त्व­प­र­मा­णु­व­दे­क­शः ॥ ५­५ ॥ म­ही­य­सो म­ही­ध्र­स्य प­रि­च्छि­त्ति­र् न यु­ज्य­ते । क्र­मे­णा­धि­ष्ठि­तौ त­स्य त­दं­शे­ष्व् ए­व सं­वि­दः ॥ ५­६ ॥ नि­रं­शो व­य­वी शै­लो म­ही­या­न् अ­पि रो­चि­षा । न­य­ने­न प­रि­च्छे­द्यो म­न­सा­धि­ष्ठि­ते­न चे­त् ॥ ५­७ ॥ न स्या­न् मे­च­क­वि­ज्ञा­नं ना­ना­व­य­व­गो­च­र­म् । त­द्दे­शि­ष­वि­ष­यं चा­स्य म­नो­ही­नै­र् दृ­गं­शु­भिः ॥ ५­८ ॥ शै­ल­चं­द्र­म­सो­श् चा­पि प्र­त्या­स­न्न­द­वि­ष्ठ­योः । स­ह ज्ञा­ने­न यु­ज्य­ते प्र­सि­द्ध­म् अ­पि स­द्धि­या­म् ॥ ५­९ ॥ १­५का­ले­न या­व­ता शै­लं प्र­यां­ति न­य­नां­श­वः । के­चि­च् चं­द्र­म­सं चा­न्ये ता­व­तै­वे­ति यु­ज्य­ते ॥ ६­० ॥ त­यो­श् च क्र­म­तो ज्ञा­नं य­दि स्या­त् ते म­नो­द्व­यं । ना­न्य­थै­क­स्य म­न­स­स् त­द­धि­ष्ठि­त्य­सं­भ­वा­त् ॥ ६­१ ॥ वि­की­र्णा­ने­क­ने­त्रां­शु­रा­शे­र् अ­प्रा­प्य­का­रि­णः । म­न­सो­धि­ष्ठि­तौ का­र्य­स्यै­क­दे­शे पि ति­ष्ठ­तः ॥ ६­२ ॥ स­हा­क्ष­पं­च­क­स्यै­त­त् किं ना­धि­ष्ठा­य­कं म­तं । य­तो न क्र­म­तो भी­ष्टं रू­पा­दि­ज्ञा­न­पं­च­क­म् ॥ ६­३ ॥ त­था च यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्ते­र् अ­प्र­सि­द्धि­तः । सा­ध्ये म­न­सि लिं­ग­त्वं न स्या­द् इ­ति म­नः कु­तः ॥ ६­४ ॥ २­०म­नो­न­धि­ष्ठि­ता­श् च­क्षू­र­श्म­यो य­दि कु­र्व­ते । स्वा­र्थ­ज्ञा­नं त­द् अ­प्य् ए­त­द्दू­ष­णं दु­र­ति­क्र­म­म् ॥ ६­५ ॥ त­तो क्षि­र­श्म­यो भि­त्त्वा का­चा­दी­न् अ­र्थ­भा­सि­नः । ते­षा­म् अ­भा­व­तो भा­वे प्य् उ­क्त­दो­षा­नु­षं­ग­तः ॥ ६­६ ॥ का­चा­द्यं­त­रि­ता­र्था­नां ग्र­ह­णं च­क्षु­षः स्थि­त­म् । अ­प्रा­प्य­का­रि­ता­लिं­गं प­र­प­क्ष­स्य बा­ध­क­म् ॥ ६­७ ॥ ए­वं प­क्ष­स्या­ध्य­क्ष­बा­धा­म् अ­नु­मा­न­बा­धां च प्र­रू­प्या­ग­म­बा­धां च द­र्श­य­न्न् आ­ह­;­ — स्पृ­ष्टं श­ब्दं शृ­णो­त्य् अ­क्ष­म् अ­स्पृ­ष्टं रू­प­म् ई­क्ष्य­ते । स्पृ­ष्टं ब­द्धं च जा­ना­ति स्प­र्शं गं­धं र­सं त­था ॥ ६­८ ॥ २­५इ­त्य् आ­ग­म­श् च त­स्या­स्ति बा­ध­को बा­ध­व­र्जि­तः । च­क्षु­षो प्रा­प्य­का­रि­त्व­सा­ध­नः शु­द्ध­धी­म­तः ॥ ६­९ ॥ न­नु न­य­ना­प्रा­प्य­का­रि­त्व­सा­ध­न­स्या­ग­म­स्य बा­धा­र­हि­त­त्व­म् अ­सि­द्ध­म् इ­ति प­रा­कू­त­म् उ­प­द­र्श्य दू­ष­य­न्न् आ­ह­;­ — म­नो­बु­द्धि­प्र­कृ­ष्टा­र्थ­ग्रा­ह­क­त्वा­नु­षं­ज­नं । ने­त्र­स्या­प्रा­प्य­का­रि­त्वे बा­ध­कं ये­न गी­य­ते ॥ ७­० ॥ त­स्य प्रा­प्ता­नु­गं­धा­दि­ग्र­ह­ण­स्य प्र­सं­ज­न­म् । प्रा­णा­देः प्रा­प्य­का­रि­त्वे बा­ध­कं के­न बा­ध्य­ते ॥ ७­१ ॥ सू­क्ष्मे म­हि­त च प्रा­प्ते­र् अ­वि­शे­षे पि यो­ग्य­ता । गृ­ही­तुं चे­न् म­ह­द्द्र­व्यं दृ­श्यं त­स्य न चा­प­र­म् ॥ ७­२ ॥ ३­०त­र्ह्य् अ­प्रा­प्ते­र् अ­भे­दे पि च­क्षु­षः श­क्ति­र् ई­दृ­शी । य­था किं­चि­द् धि दू­रा­र्थ­म् अ­वि­दि­क्कं प्र­प­श्य­ति ॥ ७­३ ॥ न­नु च प्रा­णा­दीं­द्रि­यं प्रा­प्य­का­रि प्रा­प्त­म् अ­पि त­त्रा­णु­गं­धा­दि­यो­गि­नः प­रि­च्छि­न­त्ति ना­स्म­दा­दे­स् ता­दृ­शा­दृ­ष्ट- वि­शे­ष­स्या­भा­वा­त् म­ह­त्त्वा­द्यु­पे­त­द्र­व्यं गं­धा­दि तु प­रि­च्छि­न­त्ति ता­दृ­ग­दृ­ष्ट­वि­शे­ष­स्य स­द्भा­वा­द् इ­त्य् अ­दृ­ष्ट­वै­चि­त्र्या- त् त­द्वि­ज्ञा­न­भा­वा­भा­व­वै­चि­त्र्यं म­न्य­मा­ना­न् प्र­त्या­ह­;­ — स­मं चा­दृ­ष्ट­वै­चि­त्र्यं ज्ञा­न­वै­चि­त्र्य­का­र­णं । स्या­द्वा­दि­नां प­रे­षां चे­त्य् अ­लं वा­दे­न त­त्र नः ॥ ७­४ ॥ २­३­४स्या­द्वा­दि­ना­म् अ­पि हि च­क्षु­र­प्रा­प्य­का­रि के­षां­चि­द् अ­ति­श­य­ज्ञा­न­भृ­ता­मृ­द्धि­म­ता­म् अ­स्म­दा­द्य­गो­च­रं वि­प्र­कृ­ष्ट- स्व­वि­ष­य­प­रि­च्छे­द­कं ता­दृ­शं त­दा­व­र­ण­क्ष­यो­प­श­म­वि­शे­ष­स­द्भा­वा­त् । अ­स्म­दा­दी­नां तु य­था­प्र­ती­ति स्वा­र्थ- प्र­का­श­कं स्वा­नु­रू­प­त­दा­व­र­ण­क्ष­यो­प­श­मा­द् इ­ति स­म­म­दृ­ष्ट­वै­चि­त्र्यं ज्ञा­न­वै­चि­त्र्य­नि­बं­ध­न­म् उ­भ­ये­षां । त­तो न न­य­ना- प्रा­प्य­का­रि­त्वं बा­ध्य­ते के­न­चि­त् घ्रा­णा­दि­प्रा­प्य­का­रि­त्व­व­द् इ­ति न त­दा­ग­म­स्य बा­धो स्ति ये­न बा­ध­को न ०­५स्या­त् प­क्ष­स्य । त­द् ए­वं­ — प्र­त्य­क्षे­णा­नु­मा­ने­न स्वा­ग­मे­न च बा­धि­तः । प­क्षः प्रा­प्ति­प­रि­च्छे­द­का­रि च­क्षु­र् इ­ति स्थि­तः ॥ ७­५ ॥ का­ला­त्य­या­प­दि­ष्ट­श् च हे­तु­र्बा­ह्यें­द्रि­य­त्व­तः । इ­त्य् अ­प्रा­प्ता­र्थ­का­रि­त्वे घ्रा­णा­दे­र् इ­व वां­छि­ते ॥ ७­६ ॥ न हि प­क्ष­स्यै­वं प्र­मा­ण­बा­धा­यां हे­तुः प्र­व­र्त­मा­नः सा­ध्य­सा­ध­ना­या­ल­म् अ­ती­त­का­ल­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् ॥ ए­ते­न भौ­ति­क­त्वा­दि सा­ध­नं त­त्र वा­रि­तं । प्र­त्ये­त­व्यं प्र­मा­णे­न प­क्ष­बा­ध­स्य नि­र्ण­या­त् ॥ ७­७ ॥ १­०प्रा­प्य­का­रि च­क्षु­र्भौ­ति­क­त्वा­त् क­र­ण­त्वा­त् घ्रा­णा­दि­व­द् इ­त्य् अ­त्र न के­व­लं प­क्षः प्र­त्य­क्षा­दि­बा­धि­तः । का­ला­त्य- या­प­दि­ष्ट­श् चे­द् धे­तुः पू­र्व­व­द् उ­क्तः । किं त­र्ह्य् अ­नै­कां­ति­क­श् चे­ति क­थ­य­न्न् आ­ह­;­ — अ­य­स्कां­ता­दि­नां लो­ह­म् अ­प्रा­प्या­क­र्ष­ता स्व­यं । अ­नै­कां­ति­क­ता हे­तो­र् भौ­ति­का­र्थ­स्य बा­ध्य­ते ॥ ७­८ ॥ का­यां­त­र्ग­त­लो­ह­स्य ब­हि­र्दे­श­स्य व­क्ष्य­ते । ना­य­स्कां­ता­दि­ना प्रा­प्ति­स् त­त्क­रै­र् वो­क्त­क­र्म­णि ॥ ७­९ ॥ य­था क­स्तू­रि­का­द्र­व्ये वि­यु­क्ते पि प­टा­दि­तः । त­त्र सौ­गं­ध्य­तः प्रा­प्ति­स् त­द्गं­धा­णु­भि­र् इ­ष्य­ते ॥ ८­० ॥ १­५अ­य­स्कां­ता­णु­भिः कै­श्चि­त् त­था लो­हे पि से­ष्य­तां । वि­भ­क्ते पि त­त­स् त­त्रा­कृ­ष्ट्या­दे­र् दृ­ष्टि­त­स् त­दा ॥ ८­१ ॥ इ­त्य् अ­यु­क्त­म् अ­य­स्कां­त­म् अ­प्रा­प्तं प्र­ति द­र्श­ना­त् । लो­हा­कृ­ष्टेः प­रि­प्रा­प्ता­स् त­दं­शा­स् तु न जा­तु­चि­त् ॥ ८­२ ॥ य­था क­स्तू­रि­का­द्य­र्थं गं­धा­दि­प­र­मा­ण­वः । स्वा­धि­ष्ठा­ना­भि­मु­ख्ये­न ता न­यं­ति प­टा­दि­गाः ॥ ८­३ ॥ त­था­य­स्कां­त­पा­षा­णं सू­क्ष्म­भा­गा­श् च लो­ह­गाः । इ­त्य् आ­या­त­म् इ­तो प्रा­प्ता­य­स्कां­तो लो­ह­क­र्म­कृ­त् ॥ ८­४ ॥ न­नु य­था ह­री­त­की प्रा­प्य म­ल­मं­गा­द् वि­रे­च­य­ति त­था­य­स्कां­त­प­र­मा­ण­वः श­री­रां­त­र्ग­तं श­ल्यं प्रा­प्या­क­र्षं­ति २­०श­री­रा­द् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — प्रा­प्ता ह­री­त­की श­क्ता क­र्तुं म­ल­वि­रे­च­नं । म­लं न पु­न­र् आ­ने­तुं ह­री­त­क्यं­त­रं प्र­ति ॥ ८­५ ॥ त­र्हि य­था­न­ना­न् नि­र्ग­तो वा­युः प­द्म­नी­ला­दि­गः प्रा­प्य पा­नी­य­मा­न­नं प्र­त्या­क­र्ष­ति त­था­य­स्कां­तां­त­र­गाः प­र­मा­ण­वो ब­हि­र् अ­व­स्थि­ता­य­स्कां­ता­व­य­वि­नो नि­र्ग­ताः प्रा­प्य लो­हं तं प्र­त्य् ए­वा­क­र्षं­ती­ति शं­क­मा­नं प्र­त्या­ह­;­ — २­५आ­क­र्ष­ण­प्र­य­त्ने­न वि­ना­न­न­कृ­ता­नि­लः । प­द्म­ना­ला­दि­गो ṃ­भां­सि ना­क­र्ष­ति मु­खं प्र­ति ॥ ८­६ ॥ त­र्हि पु­रु­ष­प्र­य­त्न­नि­र­पे­क्षा य­था­दि­त्य­र­श्म­यः प्रा­प्य भू­ग­तं तो­यं त­म् ए­व प्र­ति न­यं­ति त­था­य­स्कां­त­प­र­मा­ण- वो पी­त्य् अ­भि­म­न्य­मा­नं प्र­त्या­ह­;­ — सू­र्यां­श­वो न­यं­त्य् अं­भः प्रा­प्य त­त्सू­र्य­मं­ड­लं । चि­त्र­भा­नु­त्वि­षो ना­स्त­म् इ­ति स्वे­च्छो­प­क­ल्पि­त­म् ॥ ८­७ ॥ निः­प्र­मा­ण­क­म् उ­दा­ह­र­ण­म् आ­श्रि­त्या­य­स्कां­त­स्य प्रा­प्य­का­रि­त्वं व्य­व­स्था­प­य­त् क­थं न स्वे­च्छा­का­रि ? त­दा­ग­मा­त् सि­द्ध- ३­०म् इ­ति चे­न् न­, त­स्य प्र­त्या­ग­मे स­र्व­त्र दृ­ष्टे­ष्टा­वि­रु­द्धे­न प्र­मा­ण­ता­म् आ­त्म­सा­त् कु­र्व­ता प्र­ति­ह­त­त्वा­त् स्व­यं यु­क्ता­न् अ­नु- गृ­ही­त­स्य प्र­मा­ण­त्वा­न् अ­भ्यु­प­ग­मा­च् च न त­त­स् त­त्सि­द्धिः य­तो य­स्कां­त­स्य प्रा­प्य­का­रि­त्व­सि­द्धौ ते­ना­नै­कां­ति­क­त्वं भौ­ति­क­त्व­स्य न स्या­त् ॥ त­थै­व का­र­ण­त्व­स्य म­न­सा व्य­भि­चा­रि­ता । मं­त्रे­ण च भु­जं­गा­द्यु­च्चा­ट­का­दि­क­रे­ण वा ॥ ८­८ ॥ श­ब्दा­त्म­नो हि मं­त्र­स्य प्रा­प्ति­र् न भु­ज­गा­दि­ना । म­ना­ग् आ­व­र्त­मा­न­स्य दू­र­स्थे­न प्र­ती­य­ते ॥ ८­९ ॥ २­३­५प्रा­प्य­का­रि च­क्षुः क­र­ण­त्वा­द् दा­त्रा­दि­व­द् इ­त्य् अ­त्रा­प्य् अं­श­तः स­र्वा­न् प्र­त्यु­द्यो­त­क­रे­णो­क्तो हे­तु­र् अ­नै­कां­ति­को म­न­सा मं­त्रे­ण च स­र्वा­द्या­कृ­ष्टि­का­रि­णा प्र­त्ये­यः प­क्ष­श् च प्र­मा­णा­बा­धि­तः पू­र्व­व­त् ॥ त­द् ए­वं च­क्षु­षः प्रा­प्य­का­रि­त्वे ना­स्ति सा­ध­नं । म­न­स­श् च त­त­स् ता­भ्यां व्यं­ज­ना­व­ग्र­हः कु­तः ॥ ९­० ॥ य­त्र क­र­ण­त्व­म् अ­पि च­क्षु­षि प्रा­प्य­का­रि­त्व­सा­ध­ना­य ना­लं च त­त्रा­न्य­त्सा­ध­नं दू­रो­त्सा­रि­त­म् ए­वे­ति म­नो­व­द- ०­५प्रा­प्य­का­रि च­क्षुः सि­द्धं । त­त­श् च न च­क्षु­र्म­नो­भ्यां व्यं­ज­न­स्या­व­ग्र­ह इ­ति व्य­व­ति­ष्ठ­ते ॥ दू­रे श­ब्दं शृ­णो­मी­ति व्य­व­हा­र­स्य द­र्श­ना­त् । श्रो­त्र­म् अ­प्रा­प्य­का­री­ति के­चि­द् आ­हु­स् त­द् अ­प्य् अ­स­त् ॥ ९­१ ॥ दू­रे जि­घ्रा­म्य् अ­हं गं­ध­म् इ­ति व्य­व­हृ­ती­क्ष­णा­त् । घ्रा­ण­स्या­प्रा­प्य­का­रि­त्व­प्र­स­क्ति­र् इ­ष्ट­हा­नि­तः ॥ ९­२ ॥ गं­धा­धि­ष्ठा­न­भू­त­स्य द्र­व्य­प्रा­प्त­स्य क­स्य­चि­त् । दू­र­त्वे­न त­था वृ­त्तौ व्य­व­हा­रो त्र चे­न् नृ­णा­म् ॥ ९­३ ॥ स­मं श­ब्दे स­मा­धा­न­म् इ­ति य­त् किं­च­ने­दृ­शं । चो­द्यं मी­मां­स­का­दी­ना­म् अ­प्रा­ती­ति­क­वा­दि­ना­म् ॥ ९­४ ॥ १­०कु­ट्या­दि­व्य­व­धा­ने पि श­ब्द­स्य श्र­व­णा­द् य­दि । श्रो­त्रा­म् अ­प्रा­प्य­का­री­ष्टं त­था घ्रा­णं त­थे­ष्य­तां ॥ ९­५ ॥ द्र­व्यां­त­रि­त­गं­ध­स्य घ्रा­त­सू­क्ष्म­स्य त­स्य चे­त् । घ्रा­ण­प्रा­प्त­स्य सं­वि­त्तिः श्रो­त्र­प्रा­प्त­स्य नो ध्व­नेः ॥ ९­६ ॥ य­था गं­धा­ण­वः के­चि­च् छ­क्ताः कु­ट्या­दि­भे­द­ने । सू­क्ष्मा­स् त­थै­व नः सि­द्धाः प्र­मा­ण­ध्व­नि­पु­द्ग­लाः ॥ ९­७ ॥ पु­द्ग­ल­प­रि­णा­मः श­ब्दो बा­ह्यें­द्रि­य­वि­ष­य­त्वा­त् गं­धा­दि­व­द् इ­त्या­दि प्र­मा­ण­सि­द्धाः श­ब्द­प­रि­ण­त­पु­द्ग­लाः इ­त्य् अ­ग्रे स­म­र्थ­यि­ष्या­म­हे । ते च गं­ध­प­रि­ण­त­पु­द्ग­ल­व­त् कु­ट्या­दि­कं भि­त्वा स्वें­द्रि­यं प्रा­प्र­वं­तः प­रि­च्छे­द्या इ­ति न १­५ते­षा­म् अ­प्रा­प्ता­ना­म् इं­द्रि­ये­ण ग्र­ह­णं । क­थं मू­र्ताः स्कं­धाः श्रा­व­ण­स्व­भा­वाः कु­ट्या­दि­ना मू­र्ति­म­ता न प्र­ति­ह­न्यं­ते इ­ति चे­त्­, त­व् आ­पि वा­य­वी­या ध्व­न­यः श­ब्दा­भि­व्यं­ज­काः क­थं ते न प्र­ति­ह­न्यं­ते इ­ति स­मा­नं चो­द्यं । त­त्प्र­ति­घा­ते त­त्र श­ब्द­स्या­भि­व्य­क्ते­र् अ­यो­गा­द् अ­न­भि­व्य­क्त­स्य च श्र­व­णा­सं­भ­वा­द् अ­प्र­ति­घा­तः त­स्य कु­ट्या­दि­ना सि­द्ध­स् त­दं­त­रि­त­स्य श्र­व­णा­न्य­था­नु­प­प­त्ति­र् इ­ति चे­त्­, त­त ए­व श­ब्दा­त्म­नां पु­द्ग­ला­ना­म् अ­प्र­ति­घा­तो स्तु दृ­ढ­प­रि- हा­रा­त् । दृ­ष्टो हि गं­धा­त्म­पु­द्ग­ला­ना­म् अ­प्र­ति­घा­ता­स् त­द्व­च्छ­ब्दा­नां न वि­रु­ध्य­ते । य­दि पु­न­र् अ­मू­र्त­स्य स­र्व­ग­त­स्य २­०च श­ब्द­स्य प­रि­क­ल्प­ना­त् त­द्व्यं­ज­का­ना­म् ए­वा­प्र­ति­घा­ता­च् छ्र­व­ण­म् इ­त्य् अ­भि­नि­वे­शः त­था गं­ध­स्या­मू­र्त­स्य क­स्तू­रि­का­दि- द्र­व्य­वि­शे­ष­सं­यो­ग­ज­नि­ता­व­य­वा व्यं­ज­का­मू­र्त­द्र­व्यां­त­रे­णा­प्र­ति­ह­ता­स् त­था घ्रा­ण­हे­त­वः इ­ति क­ल्प­ना­नु­ष­ज्य­मा­ना क­थं नि­वा­र­णी­या ? गं­ध­स्यै­वं पृ­थि­वी­गु­ण­त्व­वि­रो­ध इ­ति चे­त् श­ब्द­स्या­पि पु­द्ग­ल­त्व­वि­रो­ध­स् त­था प­रैः श­ब्द­स्य द्र­व्यां­त­र­त्वे­ना­भ्यु­प­ग­मा­द् अ­दो­ष इ­ति चे­त् त­था गं­धो पि द्र­व्यां­त­र­म् अ­भ्यु­प­ग­म्य­तां प्र­मा­ण­ब­ला­या­त­स्य प­रि­ह­र्तु­म् अ- श­क्तेः । स्प­र्शा­दी­ना­म् अ­प्य् ए­वं द्र­व्यां­त­र­त्व­प्र­सं­ग इ­ति चे­त्­, ता­न्य् अ­पि द्र­व्यां­त­रा­णि सं­तु । नि­र्गु­ण­त्वा­त् ते­षा­म् अ- २­५द्र­व्य­त्व­म् इ­ति चे­त्­, त­त ए­व गं­ध­स्प­र्शा­दी­नां द्र­व्य­त्व­म् अ­स्तु । ते­षू­प­च­रि­त­म­ह­त्त्वा­द­य इ­ति चे­त् श­ब्दे प्य् उ­प- च­रि­ताः सं­तु । कु­तः श­ब्दे­न त­दु­प­चा­र इ­ति चे­त् गं­धा­दि­षु कु­तः ? स्वा­श्र­य­म­ह­त्त्वा­द् इ­ति चे­त् त­त ए­व श­ब्दे पि मु­ख्य­म­ह­त्त्वा­दे­र् अ­सं­भ­वः । श­ब्दे कि­म् अ­व­ग­तः ? त्व­या­पि गं­धा­दौ स कि­मु नि­श्चि­तः । गं­धा­द­यो न मु­ख्य­म­ह­त्त्वा­द्यु­पे­ताः श­श्व­द­स्व­तं­त्र­त्वा­द् अ­भा­व­व­द् इ­त्य् अ­तो नु­मा­ना­त् त­द­सं­भ­वो नि­श्चि­त इ­ति चे­त्­, त­त ए­व श­ब्दे पि स नि­श्ची­य­तां । श­ब्दे त­द­सि­द्धे­र् न त­न्नि­श्चे­यः स­र्व­दा त­स्या­स्व­तं­त्र­स्यो­प­ल­ब्धे­र् इ­ति चे­त् गं­धा­दा­व् अ­पि ३­०त­त ए­व त­द­सि­द्धेः । कु­त­स् तु त­न्नि­श्च­यः त­स्य क्षि­त्या­दि­द्र­व्य­तं­त्र­त्वे­न प्र­ती­ते­र् अ­स्व­तं­त्र­त्व­सि­द्धि­र् इ­ति चे­त् श­ब्द­स्या­पि व­क्तृ­भे­र्या­दि­द्र­व्य­तं­त्र­स्यो­प­ल­ब्धे­र् अ­स्व­तं­त्र­त्व­सि­द्धे­र् अ­स्तु । त­स्य त­द­भि­व्यं­ज­क­ध्व­नि­नि­बं­ध­न­त्वा­त् तं­त्र­त्वो- प­ल­ब्धे­र् इ­ति चे­त् त­र्हि क्षि­त्या­दि­द्र­व्य­स्या­पि गं­धा­दि­व्यं­ज­क­वा­यु­वि­शे­ष­नि­बं­ध­न­त्वा­त् तु गं­धा­दे­स् तं­त्र­त्वो­प­प­त्तिः । श­ब्द­स्य व­क्तु­र् अ­न्य­त्रो­प­ल­ब्धे­र् न तं­त्र­त्वं स­र्व­दे­ति चे­त् गं­धा­दे­र् अ­पि क­स्तू­रि­का­दि­द्र­व्या­द् अ­न्य­त्रो­प­लं­भा­त् त­त्प­र­तं­त्र­त्वं स­र्व­दा मा भू­त् । त­तो न्य­त्रा­पि सू­क्ष्म­द्र­व्या­श्रि­ता गं­धा­द­यः प्र­ती­यं­ते इ­ति चे­त् श­ब्दो पि ता­ल्वा­दि­भ्यो ऽ­न्य­त्र ३­५सू­क्ष्म­पु­द्ग­ला­श्रि­त ए­व श्रू­य­त इ­ति क­थ­म् इ­व स्व­तं­त्रः । त­दा­श्र­य­द्र­व्य­स्य च­क्षु­षो­प­ल­ब्धिः स्या­द् इ­ति चे­त् २­३­६गं­धा­द्या­श्र­य­स्य किं न स्या­त् ? सू­क्ष्म­त्वा­द् इ­ति चे­त् त­त ए­व श­ब्दा­श्र­य­द्र­व्य­स्या­पि न च­क्षु­षो­प­ल­ब्धि­र् इ­ति स­र्वं स­मं प­श्या­मः । त­तो य­दि गं­धा­दी­नां श­श्व­द­स्व­तं­त्र­त्वा­न् म­ह­त्त्वा­द्यु­पे­त­त्वा­भा­वा­द् आ­ख्या­तो न द्र­व्य­त्वं त­दा श­ब्द­स्या­पि न त­त् । न­नु श­ब्द­स्या­द्र­व्य­त्वे प्य् अ­स­र्व­ग­त­द्र­व्या­श्र­य­त्वे क­थं स­कृ­त्स­र्व­त्रो­प­लं­भः य­था गं­धा­देः स­मा­न­प­रि­णा­म­भृ­तां पु­द्ग­ला­नां स्व­का­र­ण­व­शा­त् स­मं­त­तो वि­स­र्प­णा­त् वृ­क्षा­द् व्य­व­हि­ता­नां वि­स­र्प­णं ०­५क­थं न ते­षा­म् इ­ति चे­त्­, य­था गं­ध­द्र­व्य­स्कं­धा­नां त­था प­रि­णा­मा­त् त­द् ए­व गं­धा­दि­कृ­ति­प्र­ति­वि­धा­न­या दू­रा­द् ए- को­त्क­रः श­ब्दे स­म­स्तो ना­व­त­र­ती­ति त­द्व­त्प्रा­प्त­स्यें­द्रि­ये­ण ग्र­ह­णं नि­रा­रे­क­म् अ­व­ति­ष्ठ­ते त­था­प्र­ती­ते­र् इ­त्य् आ­ह­;­ — त­त्रा­रे­को­त्क­रः स­र्वो गं­ध­द्र­व्ये स­म­स्थि­तः । स­मा­धि­श् चे­ति न व्या­से­ना­स्मा­भि­र् अ­भि­धी­य­ते ॥ ९­८ ॥ प्र­पं­च­तो वि­चा­रि­त­म् ए­त­द­न्य­त्रा­स्मा­भि­र् इ­ति ने­हो­च्य­ते ॥ श्रु­तं म­ति­पू­र्वं द्व्य­ने­क­द्वा­द् अ­श­भे­द­म् ॥ २­० ॥ १­०कि­म­र्थ­म् इ­द­म् उ­प­दि­ष्टं म­ति­ज्ञा­न­प्र­रू­प­णा­नं­त­र­म् इ­त्य् आ­ह­;­ — किं नि­मि­त्तं श्रु­त­ज्ञा­नं किं भे­दं किं प्र­भे­द­क­म् । प­रो­क्ष­म् इ­ति नि­र्णे­तुं श्रु­त­म् इ­त्या­दि सू­त्रि­त­म् ॥  ॥ किं नि­मि­त्तं श्रु­त­ज्ञा­नं नि­त्य­श­ब्द­नि­मि­त्त­म् अ­न्य­नि­मि­त्तं चे­ति शं­का­म् अ­प­नु­द­ति म­ति­पू­र्व­क­म् इ­ति व­च­ना­त् । किं भे­दं त­त् ? ष­ड्भे­दं द्वि­भे­द­म् इ­त्य् अ­भे­दं वे­ति सं­श­यं स­ह­स्र­प्र­भे­दं द्वा­द­श­प्र­भे­द­म् अ­ने­क­भे­दं वे­ति चा­रे­का­म् अ- पा­क­रो­ति द्व्य­ने­क­द्वा­द­श­भे­द­म् इ­ति व­च­ना­त् । त­त्र कि­म् इ­दं श्रु­त­म् इ­त्य् आ­ह­;­ — १­५श्रु­ते ने­का­र्थ­ता­सि­द्धे ज्ञा­न­म् इ­त्य् अ­नु­व­र्त­ना­त् । श्र­व­णं हि श्रु­त­ज्ञा­नं न पु­नः श­ब्द­मा­त्र­क­म् ॥  ॥ क­थ­म् ए­वं श­ब्दा­त्म­कं श्रु­त­म् इ­ह प्र­सि­द्धं सि­द्धां­त­वि­दा­म् इ­त्य् आ­ह­;­ — त­च् चो­प­चा­र­तो ग्रा­ह्यं श्रु­त­श­ब्द­प्र­यो­ग­तः । श­ब्द­भे­द­प्र­भे­दो­क्तः स्व­यं त­त्का­र­ण­त्व­तः ॥  ॥ त­च् च श­ब्द­मा­त्रं श्रु­त­म् इ­ह ज्ञे­य­म् उ­प­चा­रा­त् द्व्य­ने­क­द्वा­द­श­भे­द­म् इ­त्य् अ­ने­न श­ब्द­सं­द­र्भ­स्य भे­द­प्र­भे­द­यो­र् व­च­ना­त् स्व­यं सू­त्र­का­रे­ण श्रु­त­श­ब्द­प्र­यो­गा­च् च । स हि श्रू­य­ते स्मे­ति श्रु­तं प्र­व­च­न­म् इ­त्य् अ­स्ये­ष्टा­र्थ­स्य सं­ग्र­हा­र्थः श्रे­यो २­०ना­न्य­था स्प­ष्ट­ज्ञा­ना­भि­धा­यि­नः श­ब्द­स्य प्र­यो­गा­र्ह­त्वा­त् । कु­तः पु­न­र् उ­प­चा­रः त­त्का­र­ण­त्वा­त् । श्रु­त­ज्ञा­न- का­र­णं हि प्र­व­च­नं श्रु­त­म् इ­त्य् उ­प­च­र्य­ते मु­ख्य­स्य श्रु­त­ज्ञा­न­स्य भे­द­प्र­ति­पा­द­नं क­थ­म् उ­प­प­न्नं त­ज्ज्ञा­न­स्य भे­द- प्र­भे­द­रू­प­त्वो­प­प­त्तेः द्वि­भे­द­प्र­व­च­न­ज­नि­तं हि ज्ञा­नं द्वि­भे­दं अं­ग­बा­ह्य­प्र­व­च­न­ज­नि­त­स्य ज्ञा­न­स्यां­ग­बा­ह्य­त्वा­त् अं­ग­प्र­वि­ष्ट­व­च­न­ज­नि­त­स्य चां­ग­प्र­वि­ष्ट­त्वा­त् । त­था­ने­क­द्वा­द­श­प्र­भे­द­व­च­न­ज­नि­तं ज्ञा­न­म­न् ए­क­द्वा­द­श­प्र­भे­द­कं का­लि­को­त्का­लि­का­दि­व­च­न­ज­नि­त­स्या­ने­क­प्र­भे­द­रू­प­त्वा­त्­, आ­चा­रा­दि­व­च­न­ज­नि­त­स्य च द्वा­द­श­प्र­भे­द­त्वा­द् इ­द- २­५म् उ­प­च­रि­तं च श्रु­तं द्व्य­ने­क­द्वा­द­श­भे­द­म् इ­है­व व­क्ष्य­ते । द्वि­भे­द­म् अ­ने­क­द्वा­द­श­भे­द­म् इ­ति प्र­त्ये­कं भे­द­श­ब्द­स्या­भि- सं­बं­धा­त् त­था च­तु­र्भे­दो वे­दः ष­डं­गः स­ह­स्र­शा­खः इ­त्या­दि श्रु­ता­भा­स­नि­वृ­त्ति­र् अ­प्र­मा­ण­त्व­प्र­त्य­क्ष­त्वा­दि­नि- वृ­त्ति­श् च कृ­ता भ­व­ति । क­थ­म् इ­त्य् आ­ह­;­ — स­म्य­ग् इ­त्य् अ­धि­का­रा­त् तु श्रु­ता­भा­स­नि­व­र्त­न­म् । त­स्या­प्रा­मा­ण्य­वि­च्छे­दः प्र­मा­ण­प­द­वृ­त्ति­तः ॥  ॥ प­रो­क्षा­वि­ष्कृ­ते­स् त­स्य प्र­त्य­क्ष­त्व­नि­रा­क्रि­या । ना­व­ध्या­दि­नि­मि­त्त­त्वं म­ति­पू­र्व­म् इ­ति श्रु­तेः ॥  ॥ ३­०न नि­त्य­त्वं द्र­व्य­श्रु­त­स्य भा­व­श्रु­त­स्य वा न नि­त्य­नि­मि­त्त­त्व­म् इ­ति सा­म­र्थ्या­द् अ­व­सी­य­ते म­ति­पू­र्व­त्व­व­च­ना- द् अ­व­ध्या­द्य­नि­मि­त्त­त्व­व­त् । श्रु­त­नि­मि­त्त­त्वं श्रु­त­स्यै­व बा­ध्ये­ते­ति न शं­क­नी­यं । कु­तः ? पू­र्वं श­ब्द­प्र­यो­ग­स्य व्य­व­धा­ने पि द­र्श­ना­त् । न सा­क्षा­न्म­ति­पू­र्व­स्य श्रु­त­स्ये­ष्ट­स्य बा­ध­न­म् ॥  ॥ २­३­७लिं­गा­दि­व­च­न­श्रो­त्र­म­ति­पू­र्वा­त् त­द­र्थ­गा­त् श्रु­ता­च् छु­त­म् इ­ति सि­द्धं लिं­गा­दि­वि­ष­यं वि­दा­म् । न­न्व् ए­वं के­व­ल­ज्ञा­न­पू­र्व­कं भ­ग­व­द­र्ह­त्प्र­भा­षि­तं द्र­व्य­श्रु­तं वि­रु­द्ध्य­त इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — न च के­व­ल­पू­र्व­त्वा­त् स­र्व­ज्ञ­व­च­ना­त्म­नः । श्रु­त­स्य म­ति­पू­र्व­त्व­नि­य­मो त्र वि­रु­ध्य­ते ॥  ॥ ज्ञा­ना­त्म­न­स् त­था­भा­व­प्रो­क्ते ग­ण­भृ­ता­म् अ­पि । म­ति­प्र­क­र्ष­पू­र्व­त्वा­द् अ­र्ह­त्प्रो­क्ता­र्थ­सं­वि­दः ॥  ॥ ०­५श्रु­त­ज्ञा­नं हि म­ति­पू­र्वं सा­क्षा­त्पा­रं­प­र्ये­ण वे­ति नि­य­म्य­ते न पु­नः श­ब्द­मा­त्रं य­त­स् त­स्य के­व­ल­पू­र्व­त्वे­न वि­रो­धः स्या­त् । न च ग­ण­ध­र­दे­वा­दी­नां श्रु­त­ज्ञा­नं के­व­ल­पू­र्व­कं त­न्नि­मि­त्त­श­ब्द­वि­ष­य­म­ति­ज्ञा­ना­ति­श­य­पू­र्व­क- त्वा­त् त­स्ये­ति नि­र­व­द्यं ॥ म­ति­सा­मा­न्य­नि­र्दे­शा­न् न श्रो­त्र­म­ति­पू­र्व­कं । श्रु­तं नि­य­म्य­ते ऽ­शे­ष­म­ति­पू­र्व­स्य वी­क्ष­णा­त् ॥  ॥ श्रु­त्वा श­ब्दं य­था त­स्मा­त् त­द­र्थं ल­क्ष­ये­द् अ­यं । त­थो­प­ल­भ्य रू­पा­दी­न् अ­र्थं त­न् नां­त­री­य­क­म् ॥ १­० ॥ १­०य­था हि श­ब्दः स्व­वा­च्य­म् अ­वि­ना­भा­वि­नां प्र­त्या­प­य­ति त­था रू­पा­द­यो पि स्वा­वि­ना­भा­वि­न­म् अ­र्थं प्र­त्या­प­यं- ती­ति श्रो­त्र­म­ति­पू­र्व­क­म् ए­व श्रु­त­ज्ञा­न­म् ई­क्ष्य­ते । त­तो न श्रो­त्र­म­ति­पू­र्व­म् ए­व त­द् इ­ति नि­य­मः श्रे­या­न्­, म­ति- सा­मा­न्य­व­च­ना­त् ॥ न स्मृ­त्या­दि म­ति­ज्ञा­नं श्रु­त­म् ए­वं प्र­स­ज्य­ते । म­ति­पू­र्व­त्व­नि­य­मा­त् त­स्या­स्य तु म­ति­त्व­तः ॥ १­१ ॥ श्रु­त­ज्ञा­ना­वृ­ति­च्छे­द­वि­शे­षा­पे­क्ष­ण­स्य च । स्मृ­त्या­दि­ष्व् अं­त­रं­ग­स्या­भा­वा­न् न श्रु­त­ता­स्थि­तिः ॥ १­२ ॥ १­५म­ति­र् हि ब­हि­रं­गं श्रु­त­स्य का­र­णं अं­त­रं­गं तु श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः । स च स्मृ­त्या­दे­र् म­ति­वि- शे­ष­ण­स्य ना­स्ती­ति न श्रु­त­त्व­म् ॥ म­ति­पू­र्वं त­तो ज्ञे­यं श्रु­त­म् अ­स्प­ष्ट­त­र्क­ण­म् । न तु स­र्व­म­ति­व्या­प्ति­प्र­सं­गा­द् इ­ष्ट­बा­ध­ना­त् ॥ १­३ ॥ श्रु­त­म् अ­स्प­ष्ट­त­र्क­ण­म् इ­त्य् अ­पि म­ति­पू­र्वं ना­ना­र्थ­प्र­रू­प­णं श्रु­त­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­पे­क्ष­म् इ­त्य् अ­व­गं­त­व्य­म् अ­न्य­था स्मृ­त्या­दी­ना­म् अ­स्प­ष्टा­क्ष­ज्ञा­ना­नां च श्रु­त­त्व­प्र­सं­गा­त् सि­द्धां­त­वि­रो­धा­प­त्ति­र् इ­ति सू­क्तं म­ति­पू­र्वं श्रु­तं । त­च् च­ — २­०द्वि­भे­द­म् अं­ग­बा­ह्य­त्वा­द् अं­ग­रू­प­त्व­तः श्रु­त­म् । अ­ने­क­भे­द­म् अ­त्रै­कं का­लि­को­त्का­लि­का­दि­क­म् ॥ १­४ ॥ द्वा­द­शा­व­स्थ­म् अं­गा­त्म­त­दा­चा­रा­दि­भे­द­तः । प्र­त्ये­कं भे­द­श­ब्द­स्य सं­बं­धा­द् इ­ति वा­क्य­भि­त् ॥ १­५ ॥ मु­ख्या ज्ञा­ना­त्म­का भे­द­प्र­भे­दा­स् त­स्य सू­त्रि­ताः । श­ब्दा­त्म­काः पु­न­र् गौ­णाः श्रु­त­स्ये­ति वि­भि­द्य­ते ॥ १­६ ॥ त­त्र श्रु­त­ज्ञा­न­स्य म­ति­पू­र्व­क­त्वे पि स­र्वे­षां वि­प्र­ति­प­त्ति­म् उ­प­द­र्श­य­ति­;­ — श­ब्द­ज्ञा­न­स्य स­र्वे पि म­ति­पू­र्व­त्व­म् आ­दृ­ताः । वा­दि­नः श्रो­त्र­वि­ज्ञा­ना­भा­वे त­स्य स­मु­द्भ­वा­त् ॥ १­७ ॥ २­५भ­व­तु ना­म श्रु­त­ज्ञा­नं म­ति­पू­र्व­कं या­ज्ञि­का­ना­म् अ­पि त­त्रा­वि­प्र­ति­प­त्तेः "­श­ब्दा­द् उ­दे­त्य वि­ज्ञा­न­म् अ­प्र­त्य­क्षे­थ व­स्तु­नि । शा­ब्दं त­द् इ­ति म­न्यं­ते प्र­मा­णां­त­र­वा­दि­नः­" इ­ति व­च­ना­त् । श­ब्दा­त्म­कं तु श्रु­तं वे­द­ना­ख्यं न म­ति­पू­र्व­कं त­स्य नि­त्य­त्वा­द् इ­ति म­न्य­मा­नं प्र­त्या­ह­ — श­ब्दा­त्म­कं पु­न­र् ये­षां श्रु­त­म् अ­ज्ञा­न­पू­र्व­कं । नि­त्यं ते­षां प्र­मा­णे­न वि­रो­धो ब­हु­चो­दि­तः ॥ १­८ ॥ प्र­त्य­क्ष­बा­ध­नं ता­व­द् अ­ग्नि­म् ई­ले पु­रो­हि­तं । इ­त्य् ए­व­म् आ­दि­श­ब्द­स्य ज्ञा­न­पू­र्व­त्व­वे­द­ना­त् ॥ १­९ ॥ ३­०त­द्व्य­क्तेः ज्ञा­न­पू­र्व­त्वं स्व­यं सं­वे­द्य­ते न तु । श­ब्द­स्ये­ति न सा­धी­यो व्य­क्तेः श­ब्दा­त्म­क­त्व­तः ॥ २­० ॥ श­ब्दा­द्य­र्थां­त­रं व्य­क्तिः श­ब्द­स्य क­थ­म् उ­च्य­ते । सं­बं­धा­च् चे­ति सं­बं­धः स्व­भा­व इ­ति सै­क­ता ॥ २­१ ॥ श­ब्द­व्य­क्ते­र­भि­न्नै­क­सं­बं­धा­त्म­त्व­तो न कि­म् । सं­बं­ध­स्या­पि त­द्भे­दे न­व­स्था के­न वा­र्य­ते ॥ २­२ ॥ भि­न्ना­भि­न्ना­त्म­क­त्वे तु सं­बं­ध­स्य त­त­स् त­व । श­ब्द­स्य बु­द्धि­पू­र्व­त्वं व्य­क्ते­र् इ­व क­थं­च­न ॥ २­३ ॥ व्य­क्ति­र् व­र्ण­स्य सं­स्का­रः श्रो­त्र­स्या­थो­भ­य­स्य वा । त­द्बु­द्धि­ता­वृ­त्ति­च्छे­दः सा­प्य् ए­ते­नै­व दू­षि­ता ॥ २­४ ॥ २­३­८वि­शे­षा­धा­न­म् अ­प्य् अ­स्य ना­भि­व्य­क्ति­र् वि­भा­व्य­ते । नि­त्य­स्या­ति­श­यो­त्प­त्ति­वि­रो­धा­त् स्वा­त्म­ना­श­व­त् ॥ २­५ ॥ क­ल­शा­दे­र् अ­भि­व्य­क्ति­र् दी­पा­देः प­रि­णा­मि­नः । प्र­सि­द्धे­ति न स­र्व­त्र दो­षो­य­म् अ­नु­ष­ज्य­ते ॥ २­६ ॥ नि­त्य­स्य व्या­पि­नो व्य­क्तिः सा­क­ल्ये­न य­दी­ष्य­ते । किं न स­र्व­त्र स­र्व­स्य स­र्व­दा त­द्वि­नि­श्च­यः ॥ २­७ ॥ स्वा­दृ­ष्ट­व­श­तः पुं­सां शा­ब्द­ज्ञा­न­वि­चि­त्र­ता । व्य­क्ते पि का­र्त्स्न्य­तः श­ब्दे भा­वे स­र्वा­त्म­के न कि­म् ॥ २­८ ॥ ०­५दे­श­त­स् त­द­भि­व्य­क्तौ सां­श­ता न वि­रु­ध्य­ते । व्यं­ज­के य­त् तु श­ब्द­ना­म् अ­भि­न्ने स­क­ल­श्रु­तिः ॥ २­९ ॥ त­स्य क्व­चि­द् अ­भि­व्य­क्तौ व्या­पा­रे दे­श­भा­क् स्व­तः । ना­ना­रू­पे तु ना­ना­त्वं कु­त­स् त­स्या­व­ग­म्य­ता­म् ॥ ३­० ॥ स्वा­भि­प्रे­ता­भि­ला­प­स्य श्रु­ते­र् अ­न्यो­न्य­सं­श्र­यः । सि­द्धे व्यं­ज­क­ना­ना­त्वे वि­शि­ष्ट­व­च­सः श्रु­तिः ॥ ३­१ ॥ प्र­सि­द्धा­यां पु­न­स् त­स्यां त­त्प्र­सि­द्धि­र् हि ते म­ते । य­दि प्र­त्य­क्ष­सि­द्धे­यं वि­शि­ष्ट­व­च­सः श्रु­तिः ॥ ३­२ ॥ शे­मु­षी­पू­र्व­ता­सि­द्धि­र् वा­चा किं ना­नु­म­न्य­ते । न­नु ज्ञा­न­नि­मि­त्त­त्वं वा­चा­म् उ­च्चा­र­ण­स्य नः ॥ ३­३ ॥ १­०सि­द्धं ना­पू­र्व­रू­पे­ण प्रा­दु­र्भा­वः क­दा­च­न । क­र्तु­र् अ­स्म­र­णं ता­सां ता­दृ­शी­नां वि­शे­ष­तः ॥ ३­४ ॥ पु­रु­षा­र्थो­प­यो­ग­त्व­भा­जा­म् अ­पि म­हा­त्म­नां । नै­वं स­र्व­नृ­णां क­र्तुः स्मृ­ते­र् अ­प्र­ति­सि­द्धि­तः ॥ ३­५ ॥ त­त्का­र­णं हि का­णा­दाः स्म­रं­ति च­तु­रा­न­नं । जै­नाः का­ला­सु­रं बौ­द्धाः स्वा­ष्ट­का­त् स­क­लाः स­दा ॥ ३­६ ॥ स­र्वे स्व­सं­प्र­दा­य­स्या­वि­च्छे­दे­ना­वि­गा­न­तः । ना­ना­क­र्तृ­स्मृ­ते­र् ना­स्ति ता­सां क­र्ते­त्य् अ­सं­ग­तं ॥ ३­७ ॥ ब­हु­क­र्तृ­क­ता­सि­द्धेः खं­ड­श­स् ता­दृ­ग­न्य­व­त् । क­र्तु­र् अ­स्म­र­णं हे­तु­र् या­ज्ञि­का­नां य­दी­ष्य­ते ॥ ३­८ ॥ १­५त­दा स्व­गृ­ह­मा­न्या स्या­द् वे­द­स्या­पौ­रु­षे­य­ता । ज­ग­तो ऽ­क­र्तृ­ता­प्य् ए­वं प­रे­षा­म् इ­ति चे­न् न वै ॥ ३­९ ॥ क­र्तुः स्म­र­ण­हे­तु­स् त­त्सि­द्धौ तै­श् च प्र­यु­ज्य­ते । म­ह­त्त्वं तु न वे­द­स्य प्र­ति­वा­द्या­ग­मा­त् स्थि­त­म् ॥ ४­० ॥ ये­ना­श­क्य­क्रि­य­त्व­स्य सा­ध­नं त­त् त­व स्मृ­तेः । पु­रु­षा­र्थो­प­यो­गि­त्वं वि­वा­दा­ध्या­सि­तं क­थं ॥ ४­१ ॥ वि­शे­ष­ण­त­या हे­तोः प्र­यो­क्तुं यु­ज्य­ते स­तां । वे­दा­ध्य­य­न­वा­च्य­त्वं वे­दा­ध्य­य­न­पू­र्व­ता­म् ॥ ४­२ ॥ न वे­दा­ध्य­य­ने श­क्तं प्रा­ज्ञा­प­यि­तु­म् अ­न्य­व­त् । य­था हि­र­ण्य­ग­र्भः सो ऽ­ध्ये­ता वे­द­स्य सा­ध्य­ते ॥ ४­३ ॥ २­०यु­गा­दौ प्र­थ­म­स् त­द्व­द्बु­द्धा­दिः स्वा­ग­म­स्य च । सा­क्षा­त्कृ­त्या­ग­म­स्या­र्थ­व­क्ता क­र्ता­ग­म­स्य चे­त् ॥ ४­४ ॥ अ­ग्नि­र् इ­त्य् अ­ग्नि­र् इ­त्या­दि­र् व­क्ता क­र्ता तु ता­दृ­शः । प­रा­भ्यु­प­ग­मा­त् क­र्ता स चे­द् वे­दे पि­ता­म­हः ॥ ४­५ ॥ त­त ए­व न धा­ता­स्तु न वा क­श्चि­त् स­म­त्व­तः । ना­ना­धी­त­स्य वे­द­स्या­ध्ये­ता­स्त्य् अ­ध्या­प­का­द् वि­ना ॥ ४­६ ॥ न सो स्ति ब्र­ह्म­णो त्रा­दा­व् इ­ति ना­ध्ये­तृ­ता ग­तिः । स्व­र्गे धी­ता­न् स्व­यं वे­दा­न­नु­स्मृ­त्य् ए­ह सं­भ­वी ॥ ४­७ ॥ ब्र­ह्मा­ध्ये­ता प­रे­षां बा­ध्या­प­क­श् चे­द् य­था य­थं । स­र्वे पि क­व­यः सं­तु त­था­ध्ये­ता­र ए­व च ॥ ४­८ ॥ २­५इ­त्य् अ­कृ­त्रि­म­ता स­र्व­शा­स्त्रा­णां स­मु­पा­ग­ता । स्व­यं ज­न्मां­त­रा­धी­त­म् अ­धी­या­म­हि सं­प्र­ति ॥ ४­९ ॥ इ­ति सं­वे­द­ना­भा­वा­त् ते­षा­म् अ­ध्ये­तृ­ता न चे­त् । पू­र्वा­नु­भू­त­पा­ना­दे­स् त­द­ह­र्जा­त­दा­र­काः ॥ ५­० ॥ स्म­र्ता­रः क­थ­म् ए­वं स्यु­स् त­था सं­वे­द­ना­द् वि­ना । स्मृ­ति­लिं­ग­वि­शे­षा­च् चे­त् ते­षां त­त्र प्र­सा­ध्य­ते ॥ ५­१ ॥ क­वी­नां किं न का­व्ये­षु पू­र्वा­धी­ते­षु सा­न्व­या । य­दि व्यु­त्प­त्ति­व­र्णे­षु प­दे­ष्व् अ­र्थे­ष्व् अ­ने­क­धा ॥ ५­२ ॥ वा­क्ये­षु चे­ह कु­र्वं­तः क­व­यः का­व्य­म् ई­क्षि­ताः । किं न प्र­जा­प­ति­र् वे­दा­न् कु­र्व­न्न् ए­वं स­ती­क्षि­तः ॥ ५­३ ॥ ३­०क­श्चि­त् प­री­क्ष­कै­र् लो­कैः स­द्भि­स् त­द्दे­श­का­ल­गैः । त­था च श्रू­य­ते सा­पि गि­रा सा­मा­नि रु­ग्नि­रा­ट् ॥ ५­४ ॥ ऋ­चः कृ­ता इ­ति क्वे­यं वे­द­स्या­पौ­रु­षे­य­ता । प्र­त्य­भि­ज्ञा­य­मा­न­त्वं नि­त्यै­कां­तं न सा­ध­ये­त् ॥ ५­५ ॥ पौ­र्वा­प­र्य­वि­ही­ने र्थे त­द­यो­गा­द् वि­रो­ध­तः । पू­र्व­दृ­ष्ट­स्य प­श्चा­द् या दृ­श्य­मा­न­स्य चै­क­ता­म् ॥ ५­६ ॥ वे­त्ति सा प्र­त्य­भि­ज्ञे­ति प्रा­य­शो वि­नि­वे­दि­त­म् । दृ­ष्ट­त्व­दृ­श्य­मा­न­त्वे रू­पे पू­र्वा­प­रे न चे­त् ॥ ५­७ ॥ भा­व­स्य प्र­त्य­भि­ज्ञा­नं स्या­त् त­द् अ­त्रा­श्व् अ­शृं­ग­व­त् । त­दा नि­त्या­त्म­कः श­ब्दः प्र­त्य­भि­ज्ञा­न­तो य­था ॥ ५­८ ॥ ३­५दे­व­द­त्ता­दि­र् इ­त्य् अ­स्तु वि­रु­द्धो हे­तु­र् ई­रि­तः । द­र्श­न­स्य प­रा­र्थ­त्वा­द् इ­त्य् अ­पि प­र­द­र्शि­तः ॥ ५­९ ॥ २­३­९वि­रु­द्धो हे­तु­र् इ­त्य् ए­वं श­ब्दै­क­त्व­प्र­सा­ध­ने । त­तो ऽ­कृ­त­क­ता सि­द्धे­र् अ­भा­वा­न् न­य­श­क्ति­तः ॥ ६­० ॥ वे­द­स्य प्र­थ­मो ध्ये­ता क­र्ते­ति म­ति­पू­र्व­तः । प­द­वा­क्या­त्म­क­त्वा­च् च भा­र­ता­दि­व­द् अ­न्य­था ॥ ६­१ ॥ त­द­यो­गा­द् वि­रु­ध्ये­त सं­गि­रौ च म­हा­न­सः । स­र्वे­षां हि वि­शे­षा­णां क्रि­या श­क्या व­चो­त्त­रे ॥ ६­२ ॥ वे­द­वा­क्ये­षु दृ­श्या­ना­म् अ­न्ये­षां चे­ति हे­तु­ता । यु­क्ता­न्य­था न धू­मा­दे­र् अ­ग्न्या­दि­षु भ­वे­द् अ­सौ ॥ ६­३ ॥ ०­५त­तः स­र्वा­नु­मा­ना­ना­म् उ­च्छे­द­स् ते दु­रु­त्त­रः । प्र­मा­णं न पु­न­र् वे­द­व­च­सो कृ­त्रि­म­त्व­तः ॥ ६­४ ॥ सा­ध्य­ते चे­द् भ­वे­द् अ­र्थ­वा­द् अ­स्या­पि प्र­मा­ण­ता । अ­दु­ष्ट­हे­तु­ज­न्य­त्वं त­द्व­त्प्रा­मा­ण्य­सा­ध­ने ॥ ६­५ ॥ हे­त्वा­भा­स­न­म् इ­त्य् उ­क्त­म् अ­पू­र्वा­र्थ­त्व­म् अ­प्य­दः । बा­ध­व­र्जि­त­ता हे­तु­स् त­त्र चे­ल् लैं­गि­का­दि­व­त् ॥ ६­६ ॥ कि­म् अ­कृ­त्रि­म­ता त­स्य पो­ष्य­ते का­र­णं वि­ना । पुं­सो दो­षा­श्र­य­त्वे­न पौ­रु­षे­य­स्य दु­ष्ट­ता ॥ ६­७ ॥ श­क्य­ते त­ज्ज­सं­वि­त्ते­र् अ­तो बा­ध­न­शं­क­नं । निः­सं­श­यं पु­न­र् बा­ध­व­र्जि­त­त्वं प्र­सि­द्ध्य­ति ॥ ६­८ ॥ १­०क­र्तृ­ही­न­व­चो वि­त्ते­र् इ­त्य् अ­कृ­त्रि­म­ता­र्थ­कृ­त् । प­रे­षा­म् आ­ग­म­स्ये­ष्टं गु­ण­व­द्व­क्तृ­क­त्व­तः ॥ ६­९ ॥ सा­धी­य­सी­ति यो व­क्ति सो पि मी­मां­स­कः क­थं । स­म­त्वा­द् अ­क्ष­लिं­गा­देः क­स्य­चि­द् दु­ष्ट­ता दृ­शः ॥ ७­० ॥ श­ब्द­ज्ञा­न­व­दा­शं­का­प­त्ते­स् त­ज्ज­न्म­सं­वि­दः । मि­थ्या­ज्ञा­न­नि­मि­त्त­स्य य­द्य् अ­क्षा­दे­स् त­दा न ताः ॥ ७­१ ॥ ता­दृ­शः किं न वा­क्य­स्य श्रु­त्या­भा­स­त्व­म् इ­ष्य­ते । गु­ण­व­द्व­क्तृ­क­त्वं तु प­रै­र् इ­ष्टं य­द् आ­ग­मे ॥ ७­२ ॥ त­त्सा­ध­नां­त­रं त­स्य प्रा­मा­ण्ये कां­श्च­न प्र­ति । सु­नि­र्बा­ध­त्व­हे­तो­र् वा स­म­र्थ­न­प­रं भ­वे­त् ॥ ७­३ ॥ १­५त­न् नो च पौ­रु­षे­य­त्वं भ­व­त­स् त­त्र ता­दृ­शं । मं­त्रा­र्थ­वा­द­नि­ष्ठ­स्य पौ­रु­षे­य­स्य बा­ध­ना­त् ॥ ७­४ ॥ वे­द­स्या­पि प­यो­दा­दि­ध्व­ने­र् नै­ष्फ­ल्य­द­र्श­ना­त् । स­त्यं श्रु­तं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः ॥ ७­५ ॥ प्र­त्य­क्षा­दि­व­द् इ­त्य् ए­त­त्स­म्य­क् प्रा­मा­ण्य­सा­ध­नं । क­दा­चि­त् स्या­द् अ­प्र­मा­णं शु­क्तौ र­ज­त­बो­ध­व­त् ॥ ७­६ ॥ ना­पे­क्षं सं­भ­व­द्बा­धं दे­श­का­ल­न­रां­त­रं । स्वे­ष्ट­ज्ञा­न­व­द् इ­त्य् अ­स्य ना­नै­कां­ति­क­ता स्थि­तिः ॥ ७­७ ॥ न च हे­तु­र् अ­सि­द्धो य­म् अ­व्य­क्ता­र्थ­व­चो­वि­दः । प्र­त्य­क्ष­बा­ध­ना­भा­वा­द् अ­ने­कां­ते क­दा­च­न ॥ ७­८ ॥ २­०अ­नु­मे­ये नु­मा­ने­न बा­ध­वै­धु­र्य­नि­र्ण­या­त् । तृ­ती­य­स्था­न­सं­क्रां­ते त्व् आ­ग­मा­व­य­वे­न च ॥ ७­९ ॥ प­रा­ग­मे प्र­मा­ण­त्वं नै­वं सं­भा­व्य­ते स­दा । दृ­ष्टे­ष्ट­बा­ध­ना­त् स­र्व­शू­न्य­त्वा­ग­म­बो­ध­व­त् ॥ ८­० ॥ भा­वा­द्ये­कां­त­वा­चा­नां स्थि­तं दृ­ष्टे­ष्ट­बा­ध­नं । सा­मं­त­भ­द्र­तो न्या­या­द् इ­ति ना­त्र प्र­पं­चि­त­म् ॥ ८­१ ॥ क­रि­ष्य­ते च त­द्व­त्स य­था­व­स­र­म् अ­ग्र­तः । यु­क्त्या स­र्व­त्र त­त्त्वा­र्थे प­र­मा­ग­म­गो­च­र­म् ॥ ८­२ ॥ प्रो­क्त­भे­द­प्र­भे­दं त­च्छ्रु­त­म् ए­व हि त­द्दृ­ढं । प्रा­मा­ण्य­म् आ­त्म­सा­त् कु­र्या­द् इ­ति न­श्चिं­त­या­त्र कि­म् ॥ ८­३ ॥ २­५त­द् ए­वं श्रु­त­स्या­पौ­रु­षे­य­तै­कां­त­म् अ­पा­कृ­त्य क­थं­चि­द् अ­पौ­रु­षे­य­त्वे पि चो­द­ना­याः प्रा­मा­ण्य­सा­ध­ना­सं­भ­वं वि­भा­व्य स्या­द्वा­द­स्य च सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वं प्रा­मा­ण्य­सा­ध­नं व्य­व­स्था­प्य स­र्व­थै­कां­ता­नां त­द­सं­भ­वं भ­ग­व­त्स­मं­त- भ­द्रा­चा­र्य­न्या­या­द्भा­वा­द्ये­कां­त­नि­रा­क­र­ण­प्र­व­णा­द् आ­वे­द्य व­क्ष्य­मा­णा­च् च न्या­या­त् सं­क्षे­प­तः प्र­व­च­न­प्रा­मा­ण्य­दा­र्ढ्य­म् अ­व­धा­र्य त­त्र नि­श्चि­तं ना­मा­त्म­सा­त् कृ­त्य सं­प्र­ति श्रु­त­स्व­रू­प­प्र­ति­पा­द­क­म् अ­क­लं­क­ग्रं­थ­म् अ­नु­वा­द­पु­र­स्स­रं वि­चा­र­य­ति­;­ — अ­त्र प्र­च­क्ष­ते के­चि­च् छ्रु­तं श­ब्दा­नु­यो­ज­ना­त् । त­त्पू­र्व­नि­य­मा­द्यु­क्तं ना­न्य­थे­ष्ट­वि­रो­ध­तः ॥ ८­४ ॥ ३­०श­ब्दा­नु­यो­ज­ना­द् ए­व श्रु­तं हि य­दि क­थ्य­ते । त­दा श्रो­त्र­म­ति­ज्ञा­नं न स्या­न् ना­न्य­म­तौ भ­व­म् ॥ ८­५ ॥ य­द्य् अ­पे­क्ष­व­च­स् ते­षां श्रु­तं सां­व्य­व­हा­रि­कं । स्वे­ष्ट­स्य बा­ध­नं न स्या­द् इ­ति सं­प्र­ति­प­द्य­ते ॥ ८­६ ॥ न सो स्ति प्र­त्य­यो लो­को यः श­ब्दा­नु­ग­मा­दृ­ते । इ­त्य् ए­कां­तं नि­रा­क­र्तुं त­थो­क्तं तै­र् इ­हे­ति वा ॥ ८­७ ॥ ज्ञा­न­म् आ­द्यं स्मृ­तिः सं­ज्ञा चिं­ता चा­भि­नि­बो­धि­कं । प्रा­ग्ना­म­सं­सृ­तं शे­षं श्रु­तं श­ब्दा­नु­यो­ज­ना­त् ॥ ८­८ ॥ अ­त्रा­क­लं­क­दे­वाः प्रा­हुः "­ज्ञा­न­म् आ­द्यं स्मृ­तिः सं­ज्ञा चिं­ता चा­भि­नि­बो­धि­कं । प्रा­ङ्ना­म­यो­ज­ना­च् छे­षं श्रु­तं ३­५श­ब्दा­नु­यो­ज­ना­त् ॥ " इ­ति त­त्रे­दं वि­चा­र्य­ते म­ति­ज्ञा­ना­द् आ­द्या­द् आ­भि­नि­बो­धि­क­प­र्यं­ता­च् छे­षं श्रु­तं श­ब्दा­नु­यो­ज­ना- २­४­०द् ए­वे­त्य् अ­व­धा­र­णं श्रु­त­म् ए­व श­ब्दा­नु­यो­ज­ना­द् इ­ति वा ? य­दि श्रु­त­म् ए­व श­ब्दा­नु­यो­ज­ना­द् इ­ति पू­र्व­नि­य­म­स् त­दा न क­श्चि­द् वि­रो­धः श­ब्द­सं­सृ­ष्ट­ज्ञा­न­स्या­श्रु­त­ज्ञा­न­त्व­व्य­व­च्छे­दा­त् । अ­थ श­ब्दा­नु­यो­ज­ना­द् ए­व श्रु­त­म् इ­ति नि­य­म­स् त­दा श्रो­त्र­म­ति­पू­र्व­क­म् ए­व श्रु­तं न च­क्षु­रा­दि­म­ति­पू­र्व­क­म् इ­ति सि­द्धां­त­वि­रो­धः स्या­त् । सां­व्य­व­हा­रि­कं शा­ब्दं ज्ञा­नं श्रु­त­म् इ­त्य् अ­पे­क्ष­या त­था नि­य­मे तु ने­ष्ट­बा­धा­स्ति च­क्षु­रा­दि­म­ति­पू­र्व­क­स्या­पि श्रु­त­स्य प­र­मा­र्थ­तो भ्यु­प­ग­मा­त् ०­५स्व­स­म­य­सं­प्र­ति­प­त्तेः । अ­थ­वा "­न सो स्ति प्र­त्य­यो लो­के यः श­ब्दा­नु­ग­मा­दृ­ते । अ­नु­वि­द्ध­म् इ­वा­भा­ति स­र्वं श­ब्दे प्र­ति­ष्ठि­तं ॥ " इ­त्य् ए­कां­तं नि­रा­क­र्तुं प्रा­ग्ना­म­यो­ज­ना­द् आ­द्य­म् इ­ष्टं न तु त­न्ना­म­सं­सृ­ष्ट­म् इ­ति व्या­ख्या­न­म् आ- क­लं­क­म­नु­स­र्त­व्यं । त­था स­ति य­दा­ह प­रः "­वा­ग्रू­प­ता चे­द् उ­त्क्रा­मे­द् अ­व­बो­ध­स्य शा­श्व­ती । न प्र­का­शः प्र­का­शे­त सा हि प्र­त्य­व­म­र्शि­नी­" इ­ति त­द­पा­स्तं भ­व­ति त­या वि­नै­वा­भि­नि­बो­धि­क­स्य प्र­का­श­ना­द् इ­त्य् आ­वे­द­य­ति­ — वा­ग्रू­प­ता त­तो न स्या­द् यो­क्ता प्र­त्य­व­म­र्शि­नी । म­ति­ज्ञा­नं प्र­का­शे­त स­दा त­द् धि त­या वि­ना ॥ ८­९ ॥ १­०न हीं­द्रि­य­ज्ञा­नं वा­चा सं­सृ­ष्ट­म् अ­न्यो­न्या­श्र­य­प्र­सं­गा­त् । त­था हि । न ता­व­द् अ­ज्ञा­त्वा वा­चा सं­सृ­जे­द् अ­ति­प्र­सं- गा­त् । ज्ञा­त्वा सं­सृ­ज­ती­ति चे­त् ते­नै­व सं­वे­द­ने­ना­न्य् ए­व वा ? ते­नै­व चे­द् अ­न्यो­न्या­श्र­य­ण­म् अ­न्ये­न चे­द् अ­न­व­स्था­नं । अ­त्र श­ब्दा­द्वै­त­वा­दि­ना­म् अ­ज्ञ­त्व­म् उ­प­द­र्श्य दू­ष­य­न्न् आ­ह­;­ — वै­ख­रीं म­ध्य­मां वा­चं वि­ना­क्ष­ज्ञा­न­म् आ­त्म­नः । स्व­सं­वे­द­न­म् इ­ष्टं नो न्यो­न्या­श्र­य­ण­म् अ­न्य­था ॥ ९­० ॥ प­श्यं­त्या नु वि­ना नै­त­द्व्य­व­सा­या­त्म­वे­द­न­म् । यु­क्तं न चा­त्र सं­भा­व्यः प्रो­क्तो न्यो­न्य­स­मा­श्र­यः ॥ ९­१ ॥ १­५व्या­पि­न्या सू­क्ष्म­या वा­चा व्या­प्तं स­र्वं च वे­द­नं । त­या वि­ना हि प­श्यं­ती वि­क­ल्पा­त्मा कु­तः पु­नः ॥ ९­२ ॥ म­ध्य­मा त­द­भा­वे क्व नि­र्बी­जा वै­ख­री र­वा­त् । त­तः सा शा­श्व­ती स­र्व­वे­द­ने­षु प्र­का­श­ते ॥ ९­३ ॥ इ­ति ये पि स­मा­द­ध्यु­स् ते प्य् अ­ना­लो­चि­तो­क्त­यः । श­ब्द­ब्र­ह्म­णि नि­र्भा­गे त­था व­क्तु­म् अ­श­क्ति­तः ॥ ९­४ ॥ न ह्य् अ­व­स्था च श्रो­त्र­स्य स­त्या­द्वै­त­प्र­सं­ग­तः । न च ता­सा­म् अ­वि­द्या­त्वं त­त्त्वा­सि­द्धौ प्र­सि­द्ध्य­ति ॥ ९­५ ॥ च­तु­र्वि­धा हि वा­ग्वै­ख­री म­ध्य­मा प­श्यं­ती सू­क्ष्मा चे­ति । त­त्रा­ज्ञा­नं वि­नै­व वै­ख­र्या म­ध्य­म­या चा­त्म­नः २­०प्र­भ­व­ति स्व­सं­वे­द­नं च अ­न्य­था­न्यो­न्या­श्र­य­ण­स्य दु­र्नि­वा­र­त्वा­त् । त­त ए­वा­न­व­स्था­प­रि­हा­रो पि । न चै­वं वा­ग्रू­प­ता स­र्व­वे­द­ने­षु प्र­त्य­व­म­र्शि­नी­ति वि­रु­ध्य­ते प­श्यं­त्या वा­चा वि­ना­क्ष­ज्ञा­ना­दे­र् अ­प्य् अ­सं­भ­वा­त् । त­द् धि य­दि व्य­व­सा­या­त्म­कं त­दा व्य­व­सा­य­रू­पां प­श्यं­ती­वा­चं क­स् त­त्र नि­रा­कु­र्या­द् अ­व्य­व­सा­या­त्म­क­त्व­प्र­सं­गा­त् । न चै­व- म् अ­न्यो­न्या­श्र­यो न­व­स्था वा यु­ग­प­त् स्व­का­र­ण­व­शा­द् वा­क् त्म­कं द­र्श­नं त­त्प­श्यं­त्या­पि वि­नो­प­जा­य­मा­नं न वा­चा­न­नु­ग­तं सू­क्ष्म­या वा­चा स­हो­त्प­द्य­मा­न­त्वा­त् त­स्याः २­५स­क­ल­सं­वे­द­ना­नु­या­यि­स्व­भा­व­त्वा­त् । त­या वि­ना पु­नः प­श्यं­त्या म­ध्य­मा­या वै­ख­र्या­श् चो­त्प­त्ति­वि­रो­धा­द् अ­न्य­था नि­र्बी­ज­त्व­प्र­सं­गा­त् । त­त­स् त­द्बी­ज­म् इ­च्छ­ता त­दु­त्पा­द­न­श­क्ति­रू­पा सू­क्ष्मा वा­क् व्या­पि­नी स­त­तं प्र­का­श­मा­ना- भ्यु­प­गं­त­व्या । सै­वा­नु­प­रि­ह­र­त्य् अ­भि­धा­ना­द्य­पे­क्षा­यां भ­व­द­न्यो­न्य­सं­श्र­य इ­ति दू­ष­णं "­अ­भि­ला­प­त­द्व­शा­ना­म् अ­भि­ला- प­वि­वे­क­तः । अ­प्र­मा­ण­प्र­मे­य­त्व­म् अ­व­श्य­म् अ­नु­ष­ज्य­ते­" इ­त्य् अ­न­व­स्था­नं च अ­भि­ला­प­स्य त­द्भा­गा­नां वा प­रा­भि- ला­पे­न वै­ख­री­रू­पे­ण म­ध्य­मा­रू­पे­ण च वि­नि­बा­ध­सं­वे­द­नो­त्प­त्ते­र् अ­प्र­मा­ण­प्र­मे­य­त्वा­नु­षं­गा­भा­वा­द् इ­ति ये स­मा­द­ध­ते ३­०ते प्य् अ­ना­लो­चि­तो­क्त­य ए­व­, नि­रं­श­श­ब्द­ब्र­ह्म­णि त­था व­क्तु­म् अ­श­क्तेः । त­स्या­व­स्था­नां च­त­सृ­णां स­त्य­त्वे ऽ­द्वै­त- वि­रो­धा­त् । ता­सा­म् अ­वि­द्या­त्वा­द् अ­दो­ष इ­ति चे­न् न­, श­ब्द­ब्र­ह्म­णो नं­श­स्य वि­द्या­त्व­सि­द्धौ त­द­व­स्था­ना­म् अ­वि­द्या­त्वा- प्र­सि­द्धेः । त­द् धि श­ब्द­ब्र­ह्म नि­रं­श­म् इं­द्रि­य­प्र­त्य­क्षा­द् अ­नु­मा­ना­त् स्व­सं­वे­द­न­प्र­त्य­क्षा­द् आ­ग­मा­द् वा न प्र­सि­द्ध्य­ती­त्य् आ­ह­ — ब्र­ह्म­णो न व्य­व­स्था­न­म् अ­क्ष­ज्ञा­ना­त् कु­त­श्च­न । स्व­प्ना­दा­व् इ­व मि­थ्या­त्वा­त् त­स्य सा­क­ल्य­तः स्व­य­म् ॥ ९­६ ॥ ना­नु­मा­ना­त् त­तो र्था­नां प्र­ती­ते­र् दु­र्ल­भ­त्व­तः । प­र­प्र­सि­द्धि­र् अ­प्य् अ­स्य प्र­सि­द्धा ना­प्र­मा­णि­का ॥ ९­७ ॥ ३­५स्व­तः सं­वे­द­ना­त् सि­द्धिः क्ष­णि­का­नं­श­वि­त्ति­व­त् । न प­र­ब्र­ह्म­णो ना­पि सा यु­क्ता सा­ध­ना­द् वि­ना ॥ ९­८ ॥ २­४­१आ­ग­मा­द् ए­व त­त्सि­द्धौ भे­द­सि­द्धि­स् त­था न कि­म् । नि­र्बा­धा­द् ए­व चे­त्त­व्यं व प्र­मा­णां­त­रा­दृ­ते ॥ ९­९ ॥ त­दा­ग­म­स्य नि­श्चे­तुं श­क्यं जा­तु प­री­क्ष­कैः । न चा­ग­म­स् त­तो भि­न्नः स­म­स्ति प­र­मा­र्थ­तः ॥ १­०­० ॥ त­द्वि­व­र्त­स् त्व् अ­वि­द्या­त्मा त­स्य प्र­ज्ञा­प­कः क­थं । न चा­वि­नि­श्चि­ते त­त्त्वे फे­न­बु­द्बु­द­व­द्भि­दा ॥ १­०­१ ॥ मा­ये­यं ब­त दुः­पा­रा वि­प­श्चि­द् इ­ति प­श्य­ति । ये­ना­वि­द्या वि­नि­र्णी­ता वि­द्यां ग­म­य­ति ध्रु­व­म् ॥ १­०­२ ॥ ०­५भ्रां­ते­र् बी­जा­वि­ना­भा­वा­द् अ­नु­मा­त्रै­व­म् आ­ग­ता । त­तो नै­व प­रं ब्र­ह्मा­स्त्य् अ­ना­दि­नि­ध­ना­त्म­क­म् ॥ १­०­३ ॥ वि­व­र्ते­ता­र्थ­भा­वे­न प्र­क्रि­या ज­ग­तो य­तः । न हि भ्रां­ति­र् इ­य­म् अ­खि­ल­भे­द­प्र­ती­ति­र् इ­त्य् अ­नि­श्च­ये त­द­न्य­था­नु­प­प­त्त्या त­द्बी­ज­भू­तं श­ब्द­त­त्त्व­म् अ­ना­दि­नि­ध­नं ब्र­ह्म सि­द्ध्य­ति । ना­पि त­द­सि­द्धौ भे­द­प्र­ती­ति­भ्रां­ति­र् इ­ति प­र­स्प­रा­श्र­य­णा­त् क­थ­म् इ­द­म् अ­व­ति­ष्ठ­ते "­अ­ना­दि­नि­ध­नं ब्र­ह्म श­ब्द­त­त्त्वं य­द् अ­क्ष­रं । वि­व­र्ते­ता­र्थ­भा­वे­न प्र­क्रि­या ज­ग­तो य­तः ॥ " इ­ति य­त­स् त­स्य च­त­स्त्रो व­स्था वै­ख­र्या- १­०द­यः सं­भा­व्यं­ते स­त्यो स­त्यो वा । न च त­द­सं­भ­वे­ना­यं स­र्व­त्र प्र­त्य­ये श­ब्दा­नु­ग­मः सि­द्ध्ये­त् सू­क्ष्मा­याः स­र्व­त्र भा­वा­त् । य­तो भि­धा­ना­पे­क्षा­या­म् अ­क्षा­दि­ज्ञा­ने न्यो­न्या­श्र­यो ऽ­न­व­स्था च न स्या­त् स­र्व­थै­कां­ता­भ्यु­प­ग­मा­त् ॥ स्या­द्वा­दि­नां पु­न­र्वा­चो द्र­व्य­भा­व­वि­क­ल्प­तः । द्वै­वि­ध्यं द्र­व्य­वा­ग्द्वे­धा द्र­व्य­प­र्या­य­भे­द­तः ॥ १­०­४ ॥ श्रो­त्र­ग्रा­ह्या­त्र प­र्या­य­रू­पा सा वै­ख­री म­ता । म­ध्य­मा च प­रै­स् त­स्याः कृ­तं ना­मां­त­रं त­था ॥ १­०­५ ॥ द्र­व्य­रू­पा पु­न­र् भा­षा­व­र्ग­णाः पु­द्ग­लाः स्थि­ताः । प्र­त्य­या­न् म­न­सा ना­पि स­र्व­प्र­त्य­य­गा­मि­नी ॥ १­०­६ ॥ १­५भा­व­वा­ग्व्य­क्ति­रू­पा­त्र वि­क­ल्पा­त्म­नि­बं­ध­नं । द्र­व्य­वा­चो­भि­धा त­स्याः प­श्यं­ती­त्य् अ­नि­रा­कृ­ताः ॥ १­०­७ ॥ वा­ग्वि­ज्ञा­ना­वृ­त्ति­च्छे­द­वि­शे­षो­प­हि­ता­त्म­नः । व­क्तुः श­क्तिः पु­नः सू­क्ष्मा भा­व­वा­ग् अ­भि­धी­य­ता­म् ॥ १­०­८ ॥ त­या वि­ना प्र­व­र्तं­ते न वा­चः क­स्य­चि­त् क्व­चि­त् । स­र्व­ज्ञ­स्या­प्य् अ­नं­ता­या ज्ञा­न­श­क्ते­स् त­दु­द्भ­वः ॥ १­०­९ ॥ इ­ति चि­द्रू­प­सा­मा­न्या­त् स­र्वा­त्म­व्या­पि­नी न­नु । वि­शे­षा­त्म­त­ये­त्य् उ­क्ता म­तिः प्रा­ङ् ना­म­यो­ज­ना­त् ॥ १­१­० ॥ श­ब्दा­नु­यो­ज­ना­द् ए­व श्रु­त­म् ए­वं न बा­ध्य­ते । ज्ञा­न­श­ब्दा­द् वि­ना त­स्य श­क्ति­रू­पा­द् अ­सं­भ­वा­त् ॥ १­१­१ ॥ २­०ल­ब्ध्य­क्ष­र­स्य वि­ज्ञा­नं नि­त्यो­द्धा­ट­न­वि­ग्र­हं । श्रु­ता­ज्ञा­ने पि हि प्रो­क्तं त­त्र स­र्व­ज­घ­न्य­के ॥ १­१­२ ॥ स्प­र्श­नें­द्रि­य­मा­त्रो­त्थे म­त्य­ज्ञा­न­नि­मि­त्त­कं । त­तो क्ष­रा­दि­वि­ज्ञा­नं श्रु­ते स­र्व­त्र सं­म­त­म् ॥ १­१­३ ॥ ना­क­लं­क­व­चो­बा­धा सं­भ­व­त्य् अ­त्र जा­तु­चि­त् । ता­दृ­शः सं­प्र­दा­य­स्या­वि­च्छे­दा­द्यु­क्त्य­नु­ग्र­हा­त् ॥ १­१­४ ॥ न­नु च श्रो­त्र­ग्रा­ह्या प­र्या­य­रू­पा वै­ख­री म­ध्य­मा च वा­गु­क्ता श­ब्दा­द्वै­त­वा­दि­भि­र् य­तो ना­मां­त­र­मा­त्रं त­स्याः स्या­न् न पु­न­र् अ­र्थ­भे­द इ­ति । ना­पि प­श्यं­ती वा­ग् वा­च­क­वि­क­ल्प­ल­क्ष­णा सू­क्ष्मा वा वा­क् श­ब्द­ज्ञा­न­श­क्ति­रू­पा । २­५किं त­र्हि । स्था­ने­षू­रः­प्र­भृ­ति­षु वि­भ­ज्य­मा­ने वि­वृ­त्ते वा­यौ व­र्ण­त्व­म् आ­प­द्य­मा­ना व­क्तृ­प्रा­ण­वृ­त्ति­हे­तु­का वै­ख­री स्था­ने­षू­रः­प्र­भृ­ति­षु वि­भ­ज्य­मा­ने वि­वृ­त्ते वा­यौ कृ­त­व­र्ण­त्व­प­रि­ग्र­हः । "­वै­ख­री वा­क् प्र­यो­क्तॄ­णां प्रा­ण­वृ­त्ति- नि­ब­न्ध­ना­" इ­ति व­च­ना­त् । त­था म­ध्य­मा के­व­ल­म् ए­व बु­द्ध्यु­पा­दा­ना क्र­म­रू­पा­नु­पा­ति­नी व­क्तृ­प्रा­ण­वृ­त्ति- म् अ­ति­क्र­म्य प्र­व­र्त­मा­ना नि­श्चि­ता के­व­लं बु­द्ध्यु­पा­दा­ना क्र­म­रू­पा­नु­पा­ति­नी । "­प्रा­ण­वृ­त्ति­म् अ­ति­क्र­म्य म­ध्य­मा वा­क् प्र­व­र्त्त­ते­" इ­ति व­च­ना­त् । प­श्य­न्ती पु­न­र् अ­वि­भा­गा स­र्व­तः सं­हृ­त­क्र­मा प्र­त्ये­या । सू­क्ष्मा­त्र स्व­रू­प­ज्यो­ति- ३­०र् ए­वा­न्त­र­व­भा­सि­नी नि­त्या­व­ग­न्त­व्या । "­अ­वि­भा­गा­नु­प­श्य­न्ती स­र्व­तः सं­हृ­त­क्र­मा । स्व­रू­प­ज्यो­ति­र् ए­वा­न्तः सू­क्ष्मा वा­ग­व­भा­सि­नी ।  । ऽ­ऽ इ­ति व­च­ना­त् । त­तो न स्या­द्वा­दि­नां क­ल्प­यि­तुं यु­क्ता­श् च­त­स्त्रो ऽ­व­स्थाः श्रु­त­स्य वै­ख­र्या­द­य­स् त­द­नि­ष्ट­ल­क्ष­ण­त्वा­द् इ­ति के­चि­त् । ते ऽ­पि न प्रा­ती­ति­को­क्त­यः । वै­ख­र्या म­ध्य­मा­या­श् च श्रो­त्र- ग्रा­ह्य­त्व­ल­क्ष­णा­न­ति­क्र­मा­त् । स्था­ने­षु वि­वृ­तो हि वा­यु­र् व­क्तॄ­णां प्रा­ण­वृ­त्ति­श् च व­र्ण­त्वं प­रि­गृ­ह्णं­त्या वै­ख­र्याः का­र­णं । व­र्ण­त्व­प­रि­ग्र­ह­स् तु ल­क्ष­णं । स च श्रो­त्र­ग्रा­ह्य­त्व­प­रि­णा­म ए­व । इ­ति न कि­ञ्चि­द् अ­नि­ष्टं । त­था के­व­ला २­४­२बु­द्धि­र् व­क्तृ­प्रा­ण­वृ­त्त्य­ति­क्र­म­श् च म­ध्य­मा­याः का­र­णं तु ल­क्ष­णं क्र­म­रू­पा­नु­पा­ति­त्व­म् ए­व च त­त्र श्रो­त्र­ग्र­ह­ण­यो­ग्य- त्वा­वि­रु­द्ध­म् इ­ति न नि­रा­क्रि­य­ते । प­श्य­न्त्याः स­र्व­तः सं­हृ­त­क्र­म­त्व­म् अ­वि­भा­ग­त्वं च ल­क्ष­णं । त­च् च य­दि स­र्व­था त­दा प्र­मा­ण­वि­रो­धो­, वा­च्य­वा­च­क­वि­क­ल्प­क्र­मा­वि­भा­ग­यो­स् त­त्र प्र­ति­भा­स­ना­त् । क­थं­चि­त् तु सं­हृ­त­क्र­म­त्वं वि­भा­ग­त्वं च त­त्रे­ष्ट­म् ए­व­, यु­ग­प­दु­प­यु­क्त­श्रु­त­वि­क­ल्पा­ना­म् अ­स­म्भ­वा­द् व­र्णा­दि­वि­भा­गा­भा­वा­च् चा­नु­प­यु­क्त­श्रु­त­वि­क­ल्प- ०­५स्ये­ति । त­स्या­वि­क­ल्पा­त्म­क­त्व­ल­क्ष­णा­न­ति­क्र­म ए­व । सू­क्ष्मा­याः पु­न­र­न्तः­प्र­का­श­मा­न­स्व­रू­प­ज्यो­ति­र् ल­क्ष­ण­त्वं क­थं­चि­न् नि­त्य­त्वं च नि­त्यो­द्घा­टि­ता­न् नि­रा­व­र­ण­ल­ब्ध्य­क्ष­र­ज्ञा­ना­च् छ­क्ति­रु­पा­च् च चि­त्सा­मा­न्या­न् न वि­शि­ष्य­ते । स­र्व­था नि­त्या­द्व­य­रू­प­त्वं तु प्र­मा­ण­वि­रु­द्ध­स्य वे­दि­त­प्रा­य­म् । इ­त्य् अ­लं प्र­पं­चे­न "­श्रु­तं श­ब्दा­नु­यो­ज­ना­द् ए­व­" इ­त्य् अ­व­धा­र­ण­स्या­क­लं­का­भि­प्रे­त­स्य क­दा­चि­द् वि­रो­धा­भा­वा­त्­; त­था सं­प्र­दा­य­स्या­वि­च्छे­दा­द्यु­क्त्य­नु­ग्र­हा­च् च स­र्व­म् अ­ति- पू­र्व­क­स्या­पि श्रु­त­स्या­क्ष­र­ज्ञा­न­त्व­व्य­व­स्थि­तेः । अ­त्रो­प­मा­न­स्या­न्त­र्भा­वं वि­भा­व­य­न्न् आ­ह­;­ — १­०कृ­ता­भि­दे­श­वा­च्या­भिः सं­स्का­र­स्य क्व­चि­त् पु­नः । सं­वि­त्प्र­सि­द्ध­सा­ध­र्म्या­त् त­था वा­च­क­यो­जि­ता ॥ १­१­५ ॥ प्र­का­शि­तो­प­मा कै­श्चि­त् सा श्रु­ता­न् न वि­भि­द्य­ते । श­ब्दा­नु­यो­ज­ना­त् त­स्याः प्र­सि­द्धा­ग­म­वि­त्ति­व­त् ॥ १­१­६ ॥ प्र­मा­णा­न्त­र­ता­या­न् तु प्र­मा­ण­नि­य­मः कु­तः । सं­ख्या सं­वे­द­ना­दी­नां प्र­मा­णां­त­र­ता­स्थि­तौ ॥ १­१­७ ॥ प्र­त्य­क्षं द्व्या­दि­वि­ज्ञा­न­म् उ­त्त­रा­ध­र्य­वे­दि­नं । स्थ­वि­ष्ठो­रु­द­वि­ष्ठा­ल्प­ल­घ्वा­स­न्ना­दि­वि­च् च चे­त् ॥ १­१­८ ॥ नो­प­दे­श­म् अ­पे­क्षे­त जा­तु रू­पा­दि­वि­त्ति­व­त् । प­रो­प­दे­श­नि­र्मु­क्तं प्र­त्य­क्षं हि स­तां म­तं ॥ १­१­९ ॥ १­५त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् अ­पे­क्ष­ते । प­रो­प­दे­श­म् अ­ध्य­क्षं सं­ख्या­दि­वि­ष­यं य­दि ॥ १­२­० ॥ त­त्रो­प­मा­न­तः सै­त­त् प्र­मा­णा­न्त­र­म् अ­स्तु वः । नो­प­मा­ना­र्थ­ता त­स्या­स् त­द्वा­क्ये­न वि­नो­द्भ­वा­त् ॥ १­२­१ ॥ आ­ग­म­त्वं पु­नः सि­द्ध­म् उ­प­मा­नं श्रु­तं य­था । सिं­हा­स­ने स्थि­तो रा­जे­त्या­दि­श­ब्दो­त्थ­वे­द­नं ॥ १­२­२ ॥ प्र­सि­द्ध­सा­ध­र्म्या­त् सा­ध्य­सा­ध­न­म् उ­प­मा­नं­, गौ­र् इ­व ग­व­य इ­ति ज्ञा­नं । त­था वै­ध­र्म्या­द् यो ऽ­ग­व­यो म­हि­षा­दिः स न गौ­र् इ­वे­ति ज्ञा­नं । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­रू­प­मा­ना­र्थः । अ­यं स ग­व­य­श­ब्द- २­०वा­च्यः पिं­ड­, इ­ति सो ऽ­यं म­हि­षा­दि­र् अ­ग­व­य­श­ब्द­वा­च्य इ­ति वा । सा­ध­र्म्य­वै­ध­र्म्यो­प­मा­न­वा­क्या­दि­सं­स्का­र­स्य प्र­ति­पा­द्य­स्यो­प­जा­य­ते । इ­ति द्वे­धो­प­मा­नं श­ब्दा­त् प्र­मा­णा­न्त­रं ये स­मा­च­क्ष­ते ते­षां द्व्या­दि­सं­ख्या­ज्ञा­नं प्र­मा­णा- न्त­रं­, ग­णि­त­ज्ञ­सं­ख्या­वा­क्या­हि­त­सं­स्का­र­स्य प्र­ति­पा­द्य­स्य पु­न­र्द्व्या­दि­षु सं­ख्या­वि­शि­ष्ट­द्र­व्य­द­र्श­ना­द् ए­ता­नि द्व्या­दी­नि ता­नी­ति सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् द्व्या­दि­सं­ख्या­ज्ञा­न­प्र­मा­ण­फ­ल­म् इ­ति प्र­ति­प­त्त­व्यं । त­थो­त्त­रा­ध­र्य­ज्ञा­नं सो­प­मा­नादि­षु स्थ­वि­ष्ठ­ज्ञा­नं प­र्वा­दि­षु म­ह­त्व­ज्ञा­नं स्व­वं­शा­दि­षु द­वि­ष्ठ­ज्ञा­नं च­न्द्रा­र्का­दि­ष्व् अ­ल्प­त्व­ज्ञा­नं स­र्ष- २­५पा­दि­षु­, ल­घु­त्व­ज्ञा­नं तू­ला­दि­षु­, प्र­त्या­स­न्न­ज्ञा­नं स्व­गृ­हा­दि­षु­, सं­स्था­न­ज्ञा­नं त्र्य­स्र्या­दि­षु­, व­क्र­र्ज्वा­दि­ज्ञा­नं च क्व­चि­त् प्र­मा­णां­त­र­म् आ­या­तं । प­रो­प­दि­ष्टो­त्त­रा­ध­र्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य वि­ने­य­ज­न­स्य पु­न­र् औ­त्त­रा­ध­र्य­द­र्श- ना­द् इ­दं त­दौ­त्त­रा­ध­र्या­दी­ति सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ते­स् त­त्फ­ल­स्य भा­वा­न् न हि सं­ख्या­ज्ञा­ना­दि प्र­त्य­क्ष­म् इ­ति यु­क्तं व­क्तुं­, प­रो­प­दे­शा­पे­क्षा­वि­र­ह­प्र­सं­गा­त् रू­पा­दि­ज्ञा­न­व­त्­, प­रो­प­दे­श­वि­नि­र्मु­क्तं प्र­त्य­क्ष­म् इ­त्य् अ­त्र स­तां सं­प्र­ति­प­त्तेः । य­दि पु­नः सं­ख्या­दि­वि­ष­य­ज्ञा­नं प्र­त्य­क्ष­म् अ­प­रो­प­दे­श­म् ए­व त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ते­र् ए­व प­रो- ३­०प­दे­शा­पे­क्षा­नु­भ­वा­द् इ­ति म­तं त­दा सै­व सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्तिः प्र­मा­णा­न्त­र­म् अ­स्तु­, वि­नो­प­मा­न­वा­क्ये­न भा­वा­द् उ­प­मा­ने ऽ­न्त­र्भा­वि­तु­म् अ­श­क्य­त्वा­त् । न­नु चा­प्तो­प­दे­शा­त् प्र­ति पा­द्य­स्य त­त्सं­ज्ञा­सं­ज्ञि­स­म्ब­न्ध­प्र­ति­प­त्ति­र् आ­ग­म- फ­ल­म् ए­व त­तो ऽ­प्र­मा­णां­त­र­म् इ­ति चे­त् त­र्ह्य् आ­प्तो­प­दि­ष्टो­प­मा­न­वा­क्या­द् अ­पि त­त्प्र­ति­प­त्ति­र् आ­ग­म­ज्ञा­न­म् ए­वे­ति नो­प­मा­नं श्रु­ता­त् प्र­मा­णा­न्त­रं­, सिं­हा­स­न­स्थो रा­जा मं­च­के म­हा­दे­वी सु­व­र्ण­पी­ठे स­चि­वः ए­त­स्मा­त् पू­र्व­त ए­त­स्मा­द् उ- त्त­र­त ए­त­स्मा­द् द­क्षि­त ए­त­न्ना­मा­ण­व­यं ग्रा­म­वा­न­क इ­त्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य पु­न­स् त­थै­व द­र्श­ना­त् सो ३­५ मा­ना­प­मा­ना­दि­षु इ­ति पा­ठः स­म्य­क् । २­४­३ऽ­यं रा­जे­त्या­दि­सं­ज्ञा­सं­ज्ञि­सं­ब­न्ध­प्र­ति­प­त्तिः । ष­डा­न­नो गु­ह­श् च­तु­र्मु­खो ब्र­ह्मा तुं­ग­ना­सो भा­ग­व­तः क्षी­रा- म्भो वि­वे­च­न­तु­ण्डो हं­सः स­प्त­च्छ­द इ­त्या­दि­वा­क्या­हि­त­सं­स्का­र­स्य त­था प्र­ति­प­त्ति­र् वा य­द्य् आ­ग­म­ज्ञा­नं त­दा त­द्व- द् ए­वो­प­मा­न­म् अ­व­से­यं वि­शे­षा­भा­वा­त् । य­दि पु­न­र् उ­प­मा­नो­प­मे­य­भा­व­प्र­ति­पा­द­न­प­र­त्वे­न वि­शि­ष्टा­द् उ­प­मा­न­वा­क्या- द् उ­त्प­द्य­मा­नं श्रु­ता­त् प्र­मा­णा­न्त­र­म् इ­त्य् अ­भि­नि­वे­श­स् त­दा रू­प्य­रू­प­क­भा­वा­दि­प्र­ति­पा­द­न­प­र­त्वे­न त­तो ऽ­पि वि­शि­ष्टा- ०­५द् रू­प­का­दि­वा­क्या­द् उ­प­जा­य­मा­नं वि­ज्ञा­नं प्र­मा­णा­न्त­र­म् अ­नु­म­न्य­तां­, त­स्या­पि स्व­वि­ष­य­प्र­मि­तौ सा­ध­क­त­म­त्वा­द् वि- सं­वा­द­क­त्वा­भा­वा­द् अ­प्र­मा­ण­त्वा­यो­गा­त् । अ­थ रू­प­का­द्य­लं­का­र­भा­जो ऽ­पि वा­क्य­वि­शे­षा­द् उ­प­जा­त­म् अ­र्थ­ज्ञा­नं श्रु­त­म् ए­व प्र­व­च­न­मू­ल­त्वा­वि­शे­षा­द् इ­ति म­ति­स् त­दो­प­मा­न­वा­क्यो­प­ज­नि­त­म् अ­पि वे­द­नं श्रु­त­ज्ञा­न­म् अ­प्य् उ­प­ग­न्त­व्यं त­त ए­वे­त्य् अ­लं प्र­पं­चे­न । प्र­ति­भा किं प्र­मा­ण­म् इ­त्य् आ­ह­;­ — उ­त्त­र­प्र­ति­प­त्त्या­ख्या प्र­ति­भा च श्रु­तं म­ता । ना­भ्या­स­जा सु­सं­वि­त्तिः कू­ट­द्रु­मा­दि­गो­च­रा ॥ १­२­३ ॥ १­०उ­त्त­र­प्र­ति­प­त्तिः प्र­ति­भा कै­श्चि­द् उ­क्ता सा श्रु­त­म् ए­व­, न प्र­मा­णा­न्त­रं­, श­ब्द­यो­ज­ना­स­द्भा­वा­त् । अ­त्य­न्ता- भ्या­सा­द् आ­शु प्र­ति­प­त्ति­र् अ­श­ब्द­जा कू­ट­द्रु­मा­दा­व­कृ­ता­भ्या­स­स्या­शु प्र­वृ­त्तिः प्र­ति­भा प­रैः प्रो­क्ता । सा न श्रु­तं­, सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न­रू­प­त्वा­त् त­स्या­स्त­योः(­? ) पू­र्वो­त्त­र­यो­र् हि दृ­ष्ट­दृ­श्य­मा­न­योः कू­ट­द्रू­म­योः सा­दृ­श्य­प्र­त्य­भि­ज्ञा झ­टि­त्य् ए­क­तां प­रा­मृ­ष­न्ती त­द् ए­वे­त्य् उ­प­जा­य­ते । सा च म­ति­र् ए­व नि­श्चि­ते­त्य् आ­ह­;­ — "­सो ऽ­यं कू­ट इ­ति प्रा­च्यौ­दी­च्य­दृ­ष्टे क्ष­मा­ण­योः । सा­दृ­श्ये प्र­त्य­भि­ज्ञे­यं म­ति­र् ए­व हि नि­श्चि­ता ॥ १­२­४ ॥ १­५श­ब्दा­नु­यो­ज­ना­त् त्व् ए­षा श्रु­त­म् अ­स्त्व् अ­क्ष­वि­त्ति­व­त् । सं­भ­वा­भा­व­सं­वि­त्ति­र् अ­र्था­प­त्ति­स् त­था­नु­मा ॥ १­२­५ ॥ ना­ना­सं­सृ­ष्ट­रू­पा हि म­ति­र् ए­षा प्र­की­र्ति­ता । ना­तः क­श्चि­द् वि­रो­धो ऽ­स्ति स्या­द्वा­दा­मृ­त­भो­गि­नां ॥ १­२­६ ॥ ना­मा­सं­सृ­ष्ट­रू­पा प्र­ति­भा सं­भ­व­वि­त्ति­र् अ­भा­व­वि­त्ति­र् अ­र्था­प­त्तिः स्वा­र्था­नु­मा च पू­र्वं म­ति­र् इ­त्य् उ­क्ता । ना­म­सं­सृ­ष्टा तु स­म्प्र­ति श्रु­त­म् इ­त्य् उ­च्य­मा­ने पू­र्वा­प­र­वि­रो­धो न स्या­द्वा­दा­मृ­त­भा­जां स­म्भा­व्य­ते­, त­थै­व यु­क्त्या­ग­मा­नु­रो- धा­त् । त­द् ए­वं पू­र्वो­क्त­या म­त्या स­ह श्रु­तं प­रो­क्षं प्र­मा­णं स­क­ल­मु­नी­श्व­र­वि­श्रु­त­म् उ­न्मू­लि­त­निः­शे­ष­दु­र्म­त­नि­क­र- २­०म् इ­ह त­त्वा­र्थ­शा­स्त्रे स­मु­दी­रि­त­म् इ­ति प­री­क्ष­का­श् चे­त­सि धा­र­य­न्तु स्व­प्र­ज्ञा­ति­श­य­व­शा­द् इ­त्य् उ­प­सं­ह­र­न्न् आ­ह । इ­ति श्रुं­त स­र्व­मु­नी­श­वि­श्रु­तं । स­हो­क्त­म् अ­त्या­त्र प­रो­क्ष­म् ई­रि­तं । प्र­मा­ण­म् उ­न्मू­लि­त­दु­र्म­तो­त्क­रं । प­री­क्ष­का­श् चे­त­सि धा­र­य­न्तु त­म् ॥ १­२­७ ॥ इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य तृ­ती­य­म् आ­ह्नि­क­म् ॥ भ­व­प्र­त्य­यो ऽ­व­धि­र् दे­व­ना­र­का­णा­म् ॥ २­१ ॥ २­५किं पु­नः कु­र्व­न्न् इ­द­म् आ­वे­द­य­ती­त्य् आ­ह­;­ — भ­व­प्र­त्य­य इ­त्या­दि­सू­त्र­म् आ­हा­व­धे­र् ब­हिः । का­र­णं क­थ­य­न्न् ए­कं स्वा­मि­भे­द­व्य­पे­क्ष­या ॥  ॥ दे­व­ना­र­का­णां भ­व­भे­दा­त् क­थं भ­व­स् त­द­व­धे­रे­कं का­र­ण­म् इ­ति न चो­द्यं भ­व­सा­मा­न्य­स्यै­क­त्वा­वि­रो­धा­त् । क­थं ब­हि­रं­ग­का­र­णं भ­व­स् त­स्या­त्म­प­र्या­य­त्वा­द् इ­ति चे­त् । ना­मा­यु­रु­द­या­पे­क्षो नुः प­र्या­यो भ­वः स्मृ­तः । स ब­हिः­प्र­त्य­यो य­स्य स भ­व­प्र­त्य­यो ऽ­व­धिः ॥  ॥ ३­०ब­हि­रं­ग­स्य दे­व­ग­ति­ना­म­क­र्म­णो दे­वा­यु­ष­श् चो­द­या­द् दे­व­भ­वः । त­था न­र­क­ग­ति­ना­म­क­र्म­णो ना­र­का­यु­ष­श् चो- द­या­न् न­र­क­भ­व इ­ति । त­स्य ब­हि­रं­ग­ता­त्म­प­र्या­य­त्वे ऽ­पि न वि­रु­द्धा । क­थ­म् अ­त्रा­व­धा­र­णं­, दे­व­ना­र­का­णा­म् ए­व भ­व­प्र­त्य­यो ऽ­व­धि­र् इ­ति वा भ­व­प्र­त्य­य ए­व दे­व­ना­र­का­णा­म् इ­ति ? उ­भ­य­था­प्य् अ­दो­ष इ­त्य् आ­ह­;­ —२­४­४ये ऽ­ग्र­तो ऽ­त्र प्र­व­क्ष्य­न्ते प्रा­णि­नो दे­व­ना­र­काः । ते­षा­म् ए­वा­य­म् इ­त्य् अ­र्था­न् ना­न्ये­षां भ­व­का­र­णः ॥  ॥ भ­व­प्र­त्य­य ए­वे­ति नि­य­मा­न् न गु­णो­द्भ­वः । सं­य­मा­दि­गु­णा­भा­वा­द् दे­व­ना­र­क­दे­हि­ना­म् ॥  ॥ न­न्व् ए­व­म् अ­व­धा­र­णे ऽ­व­धौ ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­हे­तु­र् अ­पि न भ­वे­द् इ­त्य् आ­शं­का­म् अ­प­नु­द­ति­;­ — ना­व­धि­ज्ञा­न­वृ­त्क­र्म­क्ष­यो­प­श­म­हे­तु­ता । व्य­व­च्छे­द्या प्र­स­ज्ये­ता­प्र­ति­यो­गि­त्व­नि­र्ण­या­त् ॥  ॥ ०­५बा­ह्यौ हि प्र­त्य­या­व् अ­त्रा­ख्या­तौ भ­व­गु­णौ त­योः । प्र­ति­यो­गि­त्व­म् इ­त्य् ए­क­नि­य­मा­द् अ­न्य­वि­च्छि­दे ॥  ॥ य­थै­व हि चै­त्रो ध­नु­र्द्ध­र ए­वे­त्य् अ­त्रा­यो­ग­व्य­व­च्छे­दे ऽ­प्य् अ­धा­नु­र्द्ध­र्य­स्य व्य­व­च्छे­दो ना­पा­ण्डि­त्या­दे­स् त­स्य त­द- प्र­ति­यो­गि­त्वा­त् । किं चै­त्रो ध­नु­र्द्ध­रः किं वा­य­म् अ­ध­नु­र्द्ध­र इ­ति आ­शं­का­यां धा­नु­द्ध­र्ये­त­र­यो­र् ए­व प्र­ति­यो­गि­त्वा­द् धा- नु­र्द्ध­र्य­नि­य­ते­ना­धा­नु­र्द्ध­र्यं व्य­व­च्छि­द्य­ते । त­था कि­म् अ­व­धि­र् भ­व­प्र­त्य­य इ­ति ब­हि­रं­ग­का­र­ण­यो­र् भ­व­गु­ण­योः प­र­स्प­रं प्र­ति­यो­गि­नोः शं­का­या­म् ए­क­त­र­स्य भ­व­स्य का­र­ण­त्वे­न नि­य­मे गु­ण­का­र­ण­त्वं व्य­व­च्छि­द्य­ते । न पु­न­र् अ­व­धि- १­०ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षः क्षे­त्र­का­ला­दि­व­त् त­स्य त­द­प्र­ति­यो­गि­त्वा­त् । त­द्व्य­व­च्छे­दे भ­व­स्य सा­धा­र­ण­त्वा­त् स­र्वे­षां सा­धा­र­णो ऽ­व­धिः प्र­स­ज्ये­त । त­च् चा­नि­ष्ट­म् ए­व । प­रि­हृ­तं च भ­व­ती­त्य् आ­ह­;­ — प्र­त्य­य­स्या­न्त­र­स्या­त­स् त­त्क्ष­यो­प­श­मा­त्म­नः । प्र­त्य­ग्भे­दो ऽ­व­धे­र् यु­क्तो भ­वा­भे­दे ऽ­पि चा­ङ्गि­ना­म् ॥  ॥ कु­तः पु­न­र् भ­वा­भे­दे ऽ­पि दे­व­ना­र­का­णा­म् अ­व­धि­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­भे­दः सि­द्ध्ये­त् इ­ति चे­त्­, स्व­शु­द्धि- भे­दा­त् । सो ऽ­पि ज­न्मा­न्त­रो­प­प­त्ति­वि­शु­द्धि­भा­वा­त्­, ना­भे­दा­त् । सो ऽ­पि स्व­का­र­ण­भे­दा­त् । इ­ति न प­र्य­नु- १­५यो­गो वि­धे­यः का­र­ण­वि­शे­ष­प­र­म्प­रा­याः स­र्व­त्रा­प­र्य­नु­यो­गा­र्ह­त्वा­त् । क्ष­यो­प­श­म­नि­मि­त्तः ष­ड्वि­क­ल्पः शे­षा­णा­म् ॥ २­२ ॥ कि­म­र्थ­म् इ­द­म् इ­त्य् आ­ह­;­ — गु­ण­हे­तुः स के­षां स्या­त् कि­य­द्भे­द इ­ती­रि­तु­म् । प्रा­ह सू­त्रं क्ष­ये­त्या­दि सं­क्षे­पा­द् इ­ष्ट­सं­वि­दे ॥  ॥ कः पु­न­र् अ­त्र क्ष­यः क­श्चो­प­श­मः क­श् च क्ष­यो­प­श­म इ­त्य् आ­ह­;­ — २­०क्ष­य­हे­तु­र् इ­त्य् आ­ख्या­तः क्ष­यः क्षा­यि­क­सं­य­मः । सं­य­त­स्य गु­णः पू­र्वं स­म­भ्य­र्हि­त­वि­ग्र­हः ॥  ॥ त­था चा­रि­त्र­मो­ह­स्यो­प­श­मा­द् उ­द्भ­व­न्न् अ­य­म् । क­थ्ये­तो­प­श­मो हे­तो­र् उ­प­चा­र­स् त्व् अ­यं फ­ले ॥  ॥ क्ष­यो­प­श­म­तो जा­तः क्ष­यो­प­श­म उ­च्य­ते । सं­य­मा­सं­य­मो ऽ­पी­ति वा­क्य­भे­दा­द् वि­वि­च्य­ते ॥  ॥ क्ष­य­नि­मि­त्तो ऽ­व­धिः शे­षा­णा­म् उ­प­श­म­नि­मि­त्तः क्ष­यो­प­श­म­नि­मि­त्त इ­ति वा­क्य­भे­दा­त् क्षा­यि­कौ­प­श­मि­क­क्षा­यो- प­श­मि­क­सं­य­म् अ­गु­ण­नि­मि­त्त­स्या­व­धि­र् अ­व­ग­म्य­ते । का­र्ये का­र­णो­प­चा­रा­त् क्ष­या­दी­नां क्षा­यि­क­सं­य­मा­दि­षू­प­चा­रः २­५त­था­भि­धा­नो­प­प­त्तेः ॥ कि­म­र्थं मु­ख्य­श­ब्दा­न­भि­धा­न­म् इ­त्य् आ­ह­;­ — क्षा­यो­प­श­म इ­त्य् अ­न्त­रं­गो हे­तु­र् नि­ग­द्य­ते । य­दि वे­ति प्र­ती­त्य् अ­र्थं मु­ख्य­श­ब्दा­प्र­की­र्त­न­म् ॥  ॥ ते­ने­ह प्रा­च्य­वि­ज्ञा­ने व­क्ष्य­मा­णे च भे­दि­नि । क्ष­यो­प­श­म­हे­तु­त्वा­त् सू­त्रि­तं सं­प्र­ती­य­ते ॥  ॥ क्ष­यो­प­श­म इ­त्य् अ­न्त­रं­गो हे­तुः सा­मा­न्ये­ना­भि­धी­य­मा­न­स् त­दा­व­र­णा­पे­क्ष­या व्य­व­ति­ष्ठ­ते स च स­क­ल­क्षा­यो- प­श­मि­क­ज्ञा­न­भे­दा­नां सा­धा­र­ण इ­ति । य­थे­ह ष­ड्वि­ध­स्या­व­धे­र् नि­मि­त्तं त­था पू­र्व­त्र भ­व­प्र­त्य­ये ऽ­व­धौ श्रु­ते म­तौ ३­०चा­व­सी­य­ते । व­क्ष्य­मा­णे च म­नः­प­र्य­ये स ए­व त­दा­व­र­णा­पे­क्ष­ये­ति सू­त्रि­तं भ­व­ति । मु­ख्य­स्य श­ब्द­स्या- श्र­य­णा­त् स­र्व­त्र ब­हि­रं­ग­का­र­ण­प्र­ति­पा­द­ना­च् च मु­ख्य­श­ब्द­प्र­यो­गो यु­क्तो ऽ­न्य­था गु­ण­प्र­त्य­य­स्या­व­धे­र् अ­प्र­ति­प­त्तेः । के पु­नः शे­षा इ­त्य् आ­ह­;­ — शे­षा म­नु­ष्य­ति­र्य­ञ्चो व­क्ष्य­मा­णाः प्र­पं­च­तः । ते य­तः प्र­ति­प­त्त­व्या ग­ति­ना­मा­भि­धा­श्र­याः ॥  ॥ २­४­५स्या­त् ते­षा­म् अ­व­धि­र् बा­ह्य­गु­ण­हे­तु­र् इ­ती­र­णा­त् । भ­व­हे­तु­र् न मे ऽ­स्ती­ति सा­म­र्थ्या­द् अ­व­धा­र्य­ते ॥  ॥ ते­षा­म् ए­वे­ति नि­र्णी­ते­र् दे­व­ना­र­क­वि­च्छि­दा । क्ष­यो­प­श­म­हे­तुः स­न्न् इ­त्य् उ­क्ते ना­वि­शे­ष­तः ॥  ॥ क्ष­यो­प­श­म­नि­मि­त्त ए­व शे­षा­णा­म् इ­त्य् अ­व­धा­र­णा­द् भ­व­प्र­त्य­य­त्व­व्यु­दा­सः शे­षा­णा­म् ए­व क्ष­यो­प­श­म­नि­मि­त्त इ­ति दे­व­ना­र­का­णां नि­य­मा­त् त­तो नो­भ­य­था­प्य् अ­व­धा­र­णे दो­षो ऽ­स्ति । क्ष­यो­प­श­म­नि­मि­त्तो ऽ­व­धिः शे­षा­णा­म् इ­त्य् उ­भ­य- ०­५त्रा­न­व­धा­र­णा­च् च ना­वि­शे­ष­तो ऽ­व­धि­स्ति­र्य­ङ्म­नु­ष्या­णा­म् अ­न्त­र­ङ्ग­स्य त­स्य का­र­ण­स्य वि­शे­षा­त् । त­था पू­र्व­त्रा­न­व- धा­र­णा­द् ब­हि­रं­ग­का­र­णा­व्य­व­च्छे­दः । प­र­त्रा­न­व­धा­र­णा­द् दे­व­ना­र­का­व्य­व­च्छे­दः प्र­सि­द्धो भ­व­ति ॥ ष­ड्वि­क­ल्पः स­म­स्ता­नां भे­दा­ना­म् उ­प­सं­ग्र­हा­त् । प­र­मा­ग­म­सि­द्धा­नां यु­क्त्या स­म्भा­वि­ता­त्म­ना­म् ॥ १­० ॥ अ­नु­गा­म्य­न­नु­गा­मी व­र्द्ध­मा­नो ही­य­मा­नो ऽ­व­स्थि­तो ऽ­न­व­स्थि­त इ­ति ष­ड्वि­क­ल्पो ऽ­व­धिः सं­प्र­ति­पा­ता­प्र­ति­पा­त- यो­र् अ­त्रै­वा­न्त­र्भा­वा­त् । दे­शा­व­धिः प­र­मा­व­धिः स­र्वा­व­धि­र् इ­ति च प­र­मा­ग­म­प्र­सि­द्धा­नां पू­र्वो­क्त­यु­क्त्या स­म्भा- १­०वि­ता­ना­म् अ­त्रो­प­सं­ग्र­हा­त् कु­तः पु­न­र् अ­व­धिः क­श्चि­द् अ­नु­गा­मी क­श्चि­द् अ­न्य­था स­म्भ­व­ती­त्य् आ­ह­;­ — वि­शु­द्ध्य­नु­ग­मा­त् पुं­सो ऽ­नु­गा­मी दे­श­तो ऽ­व­धिः । प­र­मा­व­धि­र् अ­प्य् उ­क्तः स­र्वा­व­धि­र् अ­पी­दृ­शः ॥ १­१ ॥ वि­शु­द्ध्य­न­न्व­या­दे­शो ऽ­न­नु­गा­मी च क­स्य­चि­त् । त­द्भ­वा­पे­क्ष­या प्रा­च्यः शे­षो ऽ­न्य­भ­व­वी­क्ष­या ॥ १­२ ॥ व­र्द्ध­मा­नो ऽ­व­धिः क­श्चि­द् वि­शु­द्धे वृ­द्धि­तः स तु । दे­शा­व­धि­र् इ­हा­म्ना­तः प­र­मा­व­धि­र् ए­व च ॥ १­३ ॥ ही­य­मा­नो ऽ­व­धिः शु­द्धे ही­य­मा­न­त्व­तो म­तः । स­द्दे­शा­व­धि­र् ए­वा­त्र हा­ने स­द्भा­व­सि­द्धि­तः ॥ १­४ ॥ १­५अ­व­स्थि­तो ऽ­व­धिः शु­द्धे­र् अ­व­स्था­ना­न् नि­य­म्य­ते । स­र्वो ङ्गि­नां वि­रो­ध­स्या­थ­भा­वा­न् ना­न­व­स्थि­तेः ॥ १­५ ॥ वि­शु­द्धे­र् अ­न­व­स्था­ना­त् स­म्भ­वे­द् अ­न­व­स्थि­तः । स दे­शा­व­धि­र् ए­वै­को ऽ­न्य­त्र त­त् प्र­ति­घा­त­तः ॥ १­६ ॥ प्रो­क्तः स­प्र­ति­पा­तो वा­ऽ­प्र­ति­पा­त­स् त­था­ऽ­व­धेः । सो ऽ­न्त­र्भा­व­म् अ­मी­ष्व् ए­व प्र­या­ती­ति न सू­त्रि­तः ॥ १­७ ॥ वि­शु­द्घेः प्र­ति­पा­ता­प्र­ति­पा­ता­भ्यां स­प्र­ति­पा­ता­प्र­ति­पा­तौ ह्य् अ­व­धी ष­ट्स्व् ए­वा­न्त­र्भ­व­तः । अ­न­गा­म्या­द­यो हि के­चि­त् प्र­ति­पा­ताः के­चि­द् अ­प्र­ति­पा­ता इ­ति । २­०ऋ­जु­वि­पु­ल­म­ती म­नः­प­र्य­यः ॥ २­३ ॥ न­न्व् इ­ह ब­हि­रं­ग­का­र­ण­स्य भे­द­स्य च ज्ञा­ना­नां प्र­स्तु­त­त्वा­न् ने­दं व­क्त­व्यं ज्ञा­न­भे­द­का­र­णा­प्र­ति­पा­द­क­त्वा- द् इ­त्य् आ­रे­का­या­म् आ­ह­;­ — म­नः­प­र्य­य­वि­ज्ञा­न­भे­द­का­र­ण­सि­द्ध­ये । प्रा­ह­र्ज्व् इ­त्या­दि­कं सू­त्रं स्व­रू­प­स्य वि­नि­श्च­या­त् ॥  ॥ न हि म­नः­प­र्य­य­ज्ञा­न­रू­प­स्य नि­श्च­या­र्थ­म् इ­दं सू­त्र­म् उ­च्य­ते य­तो ऽ­प्र­स्तु­ता­र्थं स्या­त् । त­स्य म­त्या­दि­सू­त्रे २­५नि­रु­क्त्यै­व नि­श्च­या­त् । किं त­र्हि । प्र­कृ­त­स्य ब­हि­रं­ग­का­र­ण­स्य भे­द­स्य प्र­सि­द्ध­ये स­मा­र­भ­ते । ऋ­ज्वी म­ति­र् य­स्य न ऋ­जु­म­तिः । वि­पु­ला म­ति­र् य­स्य स वि­पु­ल­म­तिः । ऋ­जु­म­ति­श् च वि­पु­ल­म­ति­श् च ऋ­जु­वि­पु­ल­म­ती । ए­क­स्य म­ति­श­ब्द­स्य ग­म्य­मा­न­त्वा­ल् लो­प इ­ति व्या­ख्या­ने का सा ऋ­ज्वी वि­पु­ला च म­तिः किं­प्र­का­रा च म­ति­श­ब्दे­न चा­न्य­प­दा­र्था­नां वृ­त्तौ को ऽ­न्य­प­दा­र्थ इ­त्य् आ­ह­;­ — नि­र्व­र्ति­त­श­री­रा­दि­कृ­त­स्या­र्थ­स्य वे­द­ना­त् । ऋ­ज्वी नि­र्व­र्ति­ता त्रे­धा प्र­गु­णा च प्र­की­र्ति­ता ॥  ॥ ३­०अ­नि­र्व­र्ति­त­का­या­दि­कृ­ता­र्थ­स्य च वे­दि­का । वि­पु­ला कु­टि­ला षो­ढा च­क्र­र्जु­त्र­य­गो­च­रा ॥  ॥ ए­त­यो­र् म­ति­श­ब्दे­न वृ­त्ति­र् अ­न्य­प­दा­र्थि­का । कै­श्चि­द् उ­क्ता स चा­न्यो ऽ­र्थो म­नः­प­र्य­य इ­त्य् अ­स­न् ॥  ॥ द्वि­त्र­प्र­सं­ग­त­स् त­त्र प्र­व­क्तुं धी­ध­नो ज­नः । न म­नः­प­र्य­यो यु­क्तो म­नः­प­र्य­य इ­त्य् अ­ल­म् ॥  ॥ य­दा­त्व् अ­न्यौ प­दा­र्थौ स्त­स्त­द्वि­शे­षौ ब­ला­द् ग­तौ । सा­मा­न्य­त­स् त­दे­को ऽ­य­म् इ­ति यु­क्तं त­था व­चः ॥  ॥ सा­मा­ना­धि­क­र­ण्यं च न सा­मा­न्य­वि­शे­ष­योः । प्र­बा­ध्य­ते त­दा­त्म­त्वा­त् क­थं­चि­त् सं­प्र­ती­ति­तः ॥  ॥ २­४­६ये ऽ­प्य् आ­हुः । ऋ­जु­श् च वि­पु­ला च ऋ­जु­वि­पु­ले ते च ते म­ती­ति च स्व­प­दा­र्थ­वृ­त्ति­स् ते­न ऋ­जु­वि­पु­ल- म­ती वि­शि­ष्टे प­रि­च्छि­न्नं म­नः­प­र्य­य उ­क्तो भ­व­ती­ति त­द्भे­द­क­थ­नं प्र­ती­य­त इ­ति ते­षा­म् अ­प्य् अ­वि­रो­ध­म् उ­प­द­र्श- य­ति ॥ स्व­प­दा­र्था च वृ­त्तिः स्या­द् अ­वि­रु­द्धा त­था स­ति । वि­शि­ष्टे हि म­ति­ज्ञा­ने म­नः­प­र्य­य इ­ष्य­ते ॥  ॥ ०­५य­थ­र्जु­वि­पु­ल­म­ती म­नः­प­र्य­य­वि­शे­षौ म­नः­प­र्य­य­सा­मा­न्ये­ने­ति सा­मा­ना­धि­क­र­ण्य­म् अ­वि­रु­द्धं सा­मा­न्य­वि­शे­ष­योः क­थं­चि­त् ता­दा­त्म्या­त् त­था सं­प्र­ती­ते­श् च त­द्व­दृ­जु­वि­पु­ल­म­ती ज्ञा­न­वि­शे­षौ म­नः­प­र्य­य­यो­र् ज्ञा­न­म् इ­त्य् अ­पि न वि­रु­ध्य­ते म­नः­प­र्य­य­ज्ञा­न­भे­दा­प्र­ति­प­त्तेः प्र­कृ­त­योः स­द्भा­वा­त् वि­शे­षा­त् । क­थं बा­ह्य­का­र­ण­प्र­ति­प­त्ति­र् अ­त्रे­त्य् आ­ह­;­ — प­र­तो ऽ­य­म् अ­पे­क्ष­स्या­त्म­नः स्व­स्य प­र­स्य वा । म­नः­प­र्य­य इ­त्य् अ­स्मि­न् प­क्षे बा­ह्य­नि­मि­त्त­व­त् ॥  ॥ म­नः­प­री­त्या­नु­सं­धा­य वा­य­नं म­नः­प­र्य­य इ­ति व्यु­त्प­त्तौ ब­हि­रं­ग­नि­मि­त्त­को ऽ­यं म­नः­प­र्य­य इ­ति बा­ह्य- १­०नि­मि­त्त­प्र­ति­प­त्ति­र् अ­स्य कृ­ता भ­व­ति । न म­ति­ज्ञा­न­ता­प­त्ति­स् त­स्यै­वं म­न­सः स्व­यं । नि­र्व­र्त्त­क­त्व­वै­धु­र्या­द् अ­पे­क्षा­मा­त्र­ता­स्थि­तेः ॥ १­० ॥ क्ष­यो­प­श­म­म् आ­बि­भ्र­दा­त्मा मु­ख्यं हि का­र­णं । त­त्प्र­त्य­क्ष­स्य नि­र्वृ­त्तौ प­र­हे­तु­प­रा­ङ्मु­खः ॥ १­१ ॥ म­नो­लि­ङ्ग­ज­ता­प­त्ते­र् न च त­स्या­नु­मा­न­तः । प्र­त्य­क्ष­ल­क्ष­ण­स्यै­व नि­र्बा­ध­स्य व्य­व­स्थि­तेः ॥ १­२ ॥ न­न्व् ए­वं म­नः­प­र्य­य­श­ब्द­नि­र्व­च­न­सा­म­र्थ्या­त् त­द्बा­ह्य­प्र­ति­प­त्तिः क­थ­म् अ­तः स्या­द् इ­त्य् आ­ह­;­ — १­५य­दा प­र­म­नः­प्रा­प्तः प­दा­र्थो म­न उ­च्य­ते । ता­त्स्थ्या­त् ता­च्छ­ब्द्य­सं­सि­द्धे­र् मं­च­क्रो­श­न­व­त् त­दा ॥ १­३ ॥ त­स्य प­र्य­य­णं य­स्मा­त् त­द् वा ये­न प­री­य­ते । स म­नः­प­र्य­यो ज्ञे­य इ­त्य् उ­क्ते­स् त­त्स्व­रू­प­वि­त् ॥ १­४ ॥ वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां त­द्वि­शे­षः ॥ २­४ ॥ न­नु ऋ­जु­वि­पु­ल­म­त्योः स्व­व­च­न­सा­म­र्थ्या­द् ए­व वि­शे­ष­प्र­ति­प­त्ते­स् त­द­र्थ­म् इ­दं कि­म् आ­र­भ्य­त इ­त्य् आ­शं­का­या­म् आ­ह­;­ — म­नः­प­र्य­य­यो­र् उ­क्त­भे­द­योः स्व­व­चो­ब­ला­त् । वि­शे­ष­हे­तु­सं­वि­त्तौ वि­शु­द्धी­त्या­दि­सू­त्रि­त­म् ॥  ॥ २­०न र्जु­म­ति­त्व­वि­पु­ल­म­ति­त्वा­भ्या­म् ए­व र्जु­वि­पु­ल­म­त्यो­र् वि­शे­षो ऽ­त्र प्र­ति­पा­द्य­ते । य­तो ना­न­र्थ­क­म् इ­दं स्या­त् । किं त­र्हि वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां त­योः प­र­स्प­रं वि­शे­षा­न्त­र­म् इ­हो­च्य­ते त­तो ऽ­स्य सा­फ­ल्य­म् ए­व । का पु­न­र् वि­शु­द्धिः क­श् चा­प्र­ति­पा­तः को वा­न­यो­र् वि­शे­ष इ­त्य् आ­ह­;­ — आ­त्म­प्र­स­त्ति­र् अ­त्रो­क्ता वि­शु­द्धि­र् नि­ज­रू­प­तः । प्र­च्यु­त्य सं­भ­व­श् चा­स्या­प्र­ति­पा­तः प्र­ती­य­ते ॥  ॥ ता­भ्यां वि­शे­ष­मा­ण­त्वं वि­शे­षः क­र्म­सा­ध­नः । त­च्छ­ब्दे­न प­रा­म­र्शो म­नः­प­र्य­य भे­द­योः ॥  ॥ २­५त­यो­र् ए­व र्जु­वि­पु­ल­म­त्यो­र् वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां वि­शे­षो ऽ­व­से­य इ­त्य् अ­र्थः ॥ न­नू­त्त­र­त्र त­द्भे­द­स्थि­ता­भ्यां स वि­शि­ष्य­ते । वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां पू­र्व­स् तु न क­थं­च­न ॥  ॥ इ­त्य् अ­यु­क्तं वि­शे­ष­स्य द्वि­ष्ठ­त्वे­न प्र­सि­द्धि­तः । वि­शि­ष्य­ते य­तो य­स्य वि­शे­षः सो ऽ­त्र ही­क्ष­ते ॥  ॥ पा­ठा­पे­क्ष­यो­त्त­रो म­नः­प­र्य­य­स्य भे­दो वि­पु­ल­म­ति­स् त­द्ग­ता­भ्यां वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां स ए­व पू­र्व­स्मा­त् त- द्भे­दा­द् ऋ­जु­म­ते­र् वि­शि­ष्य­ते न पु­नः पू­र्व उ­त्त­र­स्मा­त् क­थ­म् अ­पी­त्य् अ­यु­क्तं वि­शे­ष्य­स्यो­भ­य­त्वे­न प्र­सि­द्धेः । य­तो वि­शि- ३­०ष्य­ते स वि­शे­षो य­श् च वि­शि­ष्य­ते स वि­शे­ष्य इ­ति व्यु­त्प­त्तेः । वि­शु­द्ध्य­प्र­ति­पा­ता­भ्यां चो­त्त­र­त­द्भे­द­ग- ता­भ्यां पू­र्वो य­थो­त्त­र­स्मा­द् वि­शि­ष्य­ते त­था पू­र्व­व­द्भे­द­गा­भ्या­म् उ­त्त­र इ­ति स­र्वं नि­र­व­द्यं । न­नु च र्जु­म­ते­र् वि­पु­ल- म­ति­र् वि­शु­द्ध्या वि­शि­ष्य­ते त­स्य त­तो वि­शु­द्ध­त­र­त्वा­न् म­नः­प­र्य­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­प्र­क­र्षा­द् उ­त्प­न्न­त्वा­त् । अ­प्र­ति­पा­ते­न च त­त्स्वा­मि­ना­म­प्र­ति­प­ति­त­सं­य­म­त्वे­न त­त्सं­य­म् अ­गु­णै­का­र्थ­स­म­वा­यि­त्वे­न वि­पु­ल­म­ते­र् अ­प्र­ति­पा­ता­द् वि- २­४­७पु­ल­म­ते­स् तु क­थ­म् ऋ­जु­म­ति­र् वि­शि­ष्य­ते ? ता­भ्या­म् इ­ति चे­त् स्व­वि­शु­द्ध्या­ल्प­या प्र­ति­पा­ते­न चे­ति ग­म्य­ता­म् । वि­पु­ल- म­त्य­पे­क्ष­य­र्जु­म­ते­र् अ­ल्प­वि­शु­द्धि­त्वा­त् त­त्स्वा­मि­ना­म् उ­प­शा­न्त­क­षा­या­णा­म् अ­पि स­म्भ­व­त्प्र­ति­प­त­त्सं­य­म् अ­गु­णै­का­र्थ­स­म­वा­यि­नः प्र­ति­पा­त­स­म्भ­वा­द् इ­ति प्र­पं­चि­त­म् अ­स्मा­भि­र् अ­न्य­त्र ॥ वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­ये­भ्यो ऽ­व­धि­म­नः प­र्य­य­योः ॥ २­५ ॥ ०­५वि­शे­ष इ­त्य् अ­नु­व­र्त्त­ते । कि­म­र्थ­म् इ­द­म् उ­च्य­ते इ­त्य् आ­ह­;­ — कु­तो ऽ­व­धे­र् वि­शे­षः स्या­न् म­नः­प­र्य­य­सं­वि­दः । इ­त्य् आ­ख्या­तुं वि­शु­द्ध्या­दि­सू­त्र­म् आ­ह य­था­ग­मं ॥  ॥ वि­शु­द्धि­र् उ­क्ता क्षे­त्रं प­रि­च्छे­द्या­द्य­धि­क­र­णं स्वा­मी­श्व­रं वि­ष­यः प­रि­च्छे­द्य­स् तै­र् वि­शे­षो ऽ­व­धि­म­नः­प­र्य­य­यो­र् वि­शे­षः । क­थ­म् इ­त्य् आ­ह­;­ — भू­यः सू­क्ष्मा­र्थ­प­र्या­य­वि­न्म­नः­प­र्य­यो ऽ­व­धेः । प्र­भू­त­द्र­व्य­वि­ष­या­द् अ­पि शु­द्ध्या वि­शे­ष्य­ते ॥  ॥ १­०क्षे­त्र­तो ऽ­व­धि­र् ए­वा­तः प­र­म­क्षे­त्र­ता­म् इ­तः । स्वा­मि­ना त्व् अ­व­धेः सः स्या­द् वि­शि­ष्टः सं­य­त­प्र­भुः ॥  ॥ वि­ष­ये­ण च निः­शे­ष­रू­प­रू­प्य­र्थ­गो­च­रः । रू­प्य­र्थ­गो­च­रा­द् ए­व त­स्मा­द् ए­त­च् च व­क्ष्य­ते ॥  ॥ ए­वं म­त्या­दि­बो­धा­नां स­भे­दा­नां नि­रू­प­ण­म् । कृ­तं न के­व­ल­स्या­त्र भे­द­स्या­प्र­स्तु­त­त्व­तः ॥  ॥ व­क्ष्य­मा­ण­त्व­त­श् चा­स्य घा­ति­क्ष­य­ज­म् आ­त्म­नः । स्व­रू­प­स्य नि­रु­क्त्यै­व ज्ञा­नं सू­त्रे प्र­रू­प­णा­त् ॥  ॥ म­ति­श्रु­त­यो­र् नि­ब­न्धो द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु ॥ २­६ ॥ १­५म­त्या­दि­ज्ञा­ने­षु स­भे­दा­नि च­त्वा­रि ज्ञा­ना­नि भे­द­तो व्या­ख्या­य ब­हि­रं­ग­का­र­ण­त­श् च के­व­ल­म् अ­भे­दं व­क्ष्य- मा­ण­का­र­ण­स्व­रू­प­म् इ­हा­प्र­स्तु­त­त्वा­त् त­था­नु­क्त्वा कि­म­र्थ­म् इ­द­म् उ­च्य­त इ­त्य् आ­ह­;­ — अ­था­द्य­ज्ञा­न­यो­र् अ­र्थ­वि­वा­द­वि­नि­वृ­त्त­ये । म­ती­त्या­दि व­चः स­म्य­क् सू­त्र­य­न् सू­त्र­म् आ­ह सः ॥  ॥ सं­प्र­ति के म­ति­श्रु­ते क­श् च नि­ब­न्धः का­नि द्र­व्या­णि के वा प­र्या­या इ­त्य् आ­ह­;­ — म­ति­श्रु­ते स­मा­ख्या­ते नि­ब­न्धो नि­य­मः स्थि­तः । द्र­व्या­णि व­क्ष्य­मा­णा­नि प­र्या­या­श् च प्र­पं­च­तः ॥  ॥ २­०त­तो म­ति­श्रु­त­योः प्र­पं­चे­न व्या­ख्या­त­यो­र् व­क्ष्य­मा­णे­षु द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु नि­ब­न्धो नि­य­मो प्र­त्ये­त­व्य इ­ति सू­त्रा­र्थो व्य­व­ति­ष्ठ­ते । वि­ष­ये­ष्व् इ­त्य् अ­नु­क्तं क­थ­म् अ­त्रा­ग­म्य­त इ­त्य् आ­ह­;­ — पू­र्व­सू­त्रो­दि­त­श् चा­त्र व­र्त्त­ते वि­ष­य­ध्व­निः । के­व­लो ऽ­र्था­द् वि­शु­द्ध्या­दि­स­ह­यो­गं श्र­य­न्न् अ­पि ॥  ॥ वि­शु­द्धि­क्षे­त्र­स्वा­मि­वि­ष­यो­भ्यो ऽ­व­धि­म­नः­प­र्य­य­यो­र् इ­त्य् अ­स्मा­त् सू­त्रा­त् त­द्वि­ष­य­श­ब्दो ऽ­त्रा­नु­व­र्त्त­ते । क­थं स वि­शु­द्ध्या- दि­भिः स­ह यो­ग­म् आ­श्र­य­न्न् अ­पि के­व­लः श­क्यो ऽ­नु­व­र्त­यि­तुं ? सा­म­र्थ्या­त् । त­था हि­–­न ता­व­द् वि­शु­द्धे­र् अ­नु­व­र्त्त­न­सा­म­र्थ्यं २­५प्र­यो­ज­ना­भा­वा­त्­, त­त ए­व न क्षे­त्र­स्य स्वा­मि­नो वा सू­त्र­सा­म­र्थ्या­भा­वा­त् । न­न्व् ए­वं द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु नि­ब­न्ध­न इ­ति व­च­न­सा­म­र्थ्या­द् वि­ष­य­श­ब्द­स्या­नु­व­र्त्त­ने­ष्व् इ­ति क­थं वि­ष­ये­भ्य इ­ति पू­र्वं नि­र्दे­शा­त् त­थै­वा­नु­वृ­त्ति- प्र­सं­गा­द् इ­त्य् आ­शं­का­या­म् आ­ह­;­ — द्र­व्ये­ष्व् इ­ति प­दे­ना­स्य सा­मा­ना­धि­क­र­ण्य­तः । त­द्वि­भ­क्त्य­न्त­ता­प­त्ते­र् वि­ष­ये­ष्व् इ­ति बु­ध्य­ते ॥  ॥ किं पु­नः फ­लं वि­ष­ये­ष्व् इ­ति स­म्ब­न्ध­स्ये­त्य् आ­ह­;­ — ३­०वि­ष­ये­षु नि­ब­न्धो ऽ­स्ती­त्य् उ­क्ते नि­र्वि­ष­ये­न ते । म­ति­श्रु­ते इ­ति ज्ञे­यं न वा नि­य­त­गो­च­रे ॥  ॥ त­र्हि द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­ष्व् इ­ति वि­शे­ष­ण­फ­लं कि­म् इ­त्य् आ­ह­;­ — प­र्या­य­मा­त्र­गे नै­ते द्र­व्ये­ष्व् इ­ति वि­शे­ष­णा­त् । द्र­व्य­गे ए­व ते ऽ­स­र्व­प­र्या­ये द्र­व्य­गो­च­रे ॥  ॥ २­४­८ए­ते­ष्व् अ­स­र्व­प­र्या­ये­ष्व् इ­त्य् उ­क्ते­र् इ­ष्ट­नि­र्ण­या­त् । त­था­नि­ष्टौ तु स­र्व­स्य प्र­ती­ति­व्या­ह­ती­र­णा­त् ॥  ॥ म­ति­श्रु­त­यो­र् ये ता­व­द्बा­ह्या­र्था­ना­ल­म्ब­न­त्व­म् इ­च्छ­न्ति ते­षां प्र­ती­ति­व्या­ह­तिं द­र्श­य­न्न् आ­ह­;­ — म­त्या­दि­प्र­त्य­यो नै­व बा­ह्या­र्था­ल­म्ब­नं स­दा । प्र­त्य­य­त्वा­द् य­था स्व­प्न­ज्ञा­न­म् इ­त्य् अ­प­रे वि­दुः ॥  ॥ त­द­स­त्स­र्व­शू­न्य­त्वा­प­त्ते­र् बा­ह्या­र्थ­वि­त्ति­व­त् । स्वा­न्य­सं­ता­न­सं­वि­त्ते­र् अ­भा­वा­त् त­द­भे­द­तः ॥  ॥ ०­५म­ति­श्रु­त­प्र­त्य­याः न बा­ह्या­र्था­लं­ब­नाः स­र्व­दा प्र­त्य­य­त्वा­त् स्व­प्न­प्र­त्य­य­व­द् इ­ति यो­गा­चा­र­स् त­द­यु­क्तं­, स­र्व­शू­न्य- त्वा­नु­षं­गा­त् । बा­ह्या­र्थ­सं­वे­द­न­व­त्स्व­प­र­सं­ता­न­सं­वे­द­ना­स­म्भ­वा­द् ग्रा­ह­क­ज्ञा­ना­पे­क्ष­या स्व­स­न्ता­न­स्य प­र­स­न्ता­न­स्य च बा­ह्य­त्वा­वि­शे­षा­त् । सं­वे­द­नं हि य­दि किं­चि­त् स्व­स्मा­द् अ­र्था­न्त­रं प­र­स­न्ता­नं स्व­स­न्ता­नं वा पू­र्वा­प­र­क्ष­ण­प्र­वा­ह- रू­प­म् आ­ल­म्ब­ते । त­दा घ­टा­द्य­र्थे­न त­स्य को ऽ­प­रा­धः कृ­तः य­त­स् त­म् अ­पि ना­ल­म्ब­ते । अ­थ घ­टा­दि­व­त्स्व­प­र­स­न्ता- न­म् अ­पि ना­ल­म्ब­त ए­व त­स्य स्व­स­मा­न­स­म­य­स्य भि­न्न­स­म­य­स्य बा­लं­ब­ना­स­म्भ­वा­त् । न चै­वं स्व­रू­प­स­न्ता­ना­भा­वः १­०स्व­रू­प­स्य स्व­तो ग­तेः । नी­ला­दे­स् तु य­दि स्व­तो ग­ति­स् त­दा सं­वे­द­न­त्व­म् ए­वे­ति स्व­रू­प­मा­त्र­प­र्य­व­सि­ताः स­र्वे प्र­त्य­या नि­रा­ल­म्ब­नाः सि­द्धा­स् त­त् कु­तः स­र्व­शू­न्य­त्वा­प­त्ति­र् इ­ति म­तं त­द­स­त्­, व­र्त्त­मा­न­सं­वे­द­ना­त् स्व­म् अ­नु­भू­य- मा­ना­द् अ­न्या­नि स्व­प­र­स­न्ता­न­सं­वे­द­ना­नि स्व­रू­प­मा­त्रे प­र्य­व­सि­ता­नी­ति नि­श्चे­तु­म् अ­श­क्य­त्वा­द् वि­वा­दा­ध्या­सि­ता­नि स्व­रू­प­स­न्ता­न­ज्ञा­ना­नि स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­नि ज्ञा­न­त्वा­त् स्व­सं­वे­द­न­व­द् इ­त्य् अ­नु­मा­ना­त् त­था नि­श्च­य इ­ति चे­त्­, त­स्या­नु­मा­न­ज्ञा­न­स्य प्र­कृ­त­सा­ल­म्ब­न­त्वे ऽ­ने­नै­व हे­तो­र् व्य­भि­चा­रा­त् स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वे प्र­कृ­त­सा­ध्य­स्या­स्मा­द् अ- १­५सि­द्धेः । सं­वे­द­ना­द्वै­त­स्यै­वं प्र­सि­द्धे­स् त­था­पि न स­र्व­शू­न्य­त्वा­प­त्ति­र् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — न चै­वं स­म्भ­वे­द् इ­ष्ट­म् अ­द्व­यं ज्ञा­न­म् उ­त्त­म­म् । त­तो ऽ­न्य­स्य नि­रा­क­र्त्तु­म् अ­श­क्ते­स् ते­न स­र्व­था ॥ १­० ॥ य­थै­व हि स­न्ता­ना­न्त­रा­णि स्व­स­न्ता­न­वे­द­ना­नि चा­नु­भू­य­मा­ने­न सं­वे­द­ने­न स­र्व­था वि­धा­तुं न श­क्य­न्ते । त­था प्र­ति­षि­द्ध­म् अ­पि त­द्धि ता­नि नि­रा­कु­र्व­दा­त्म­मा­त्र­वि­धा­न­मु­खे­न वा त­त्प्र­ति­षे­ध­मु­खे­न वा नि­रा­कु­र्या­त् । प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आ­ह­;­ — २­०स्व­तो न त­स्य सं­वि­त्ति­र् अ­स्य न स्या­न् नि­रा­कृ­तिः । कि­म् अ­न्य­स्य स्व­सं­वि­त्ति­र् अ­न्य­स्य स्या­न् नि­रा­कृ­तिः ॥ १­१ ॥ स्व­यं सं­वे­द्य­मा­न­स्य क­थ­म् अ­न्यै­र् नि­रा­कृ­तिः । प­रैः सं­वे­द्य­मा­न­स्य भ­व­तां सा क­थं म­ता ॥ १­२ ॥ प­रैः सं­वे­द्य­मा­नं वे­द­न­म् अ­स्ती­ति ज्ञा­तु­म् अ­श­क्ते­स् त­स्य नि­रा­कृ­ति­र् अ­स्मा­कं म­ते­ति चे­त्­, त­र्हि त­न् ना­स्ती­ति ज्ञा­तु­म् अ­श­क्ते­स् त­द्व्य­व­स्थि­तिः कि­न् न म­ता । न­नु त­द् अ­स्ती­ति ज्ञा­तु­म् अ­श­क्य­त्व­म् ए­व । त­न् ना­स्ती­ति ज्ञा­तुं श­क्ति­र् इ­ति चे­त्­, त­न् ना­स्ती­ति ज्ञा­तु­म् अ­श­क्य­त्व­म् ए­व । त­द् अ­स्ती­ति ज्ञा­तुं श­क्ति­र् अ­स्तु वि­शे­षा­भा­वा­त् । य­दि पु­न­स् त­द् अ­स्ति २­५ना­स्ती­ति वा ज्ञा­तु­म् अ­श­क्तेः सं­दि­ग्ध­म् इ­ति म­ति­स् त­दा­पि क­थं सं­वे­द­ना­द्वै­ते सि­द्ध्ये­द् अ­सं­श­य­म् इ­ति चि­न्त्य­तां सं­वे­द­ना­न्त­रं प्र­ति­षे­ध­मु­खे­न नि­रा­क­रो­ती­ति । द्वि­ती­य­क­ल्प­ना­यां पु­न­र् अ­द्वै­त­वे­द­ना­सि­द्धि­दू­रो­त्सा­रि­तै­व त­त्प्र­ति- षे­ध­ज्ञा­न­स्य द्वि­ती­य­स्या­भा­वा­त् स्व­यं त­त्प्र­ति­षे­ध­क­र­णा­द् अ­दो­ष इ­ति चे­त्­, त­र्हि स्व­रू­प­वि­धि­प्र­ति­षे­ध­वि­ष­य­म् ए­क- सं­वे­द­न­म् इ­त्य् आ­या­तं । त­था चै­क­म् ए­व व­स्तु सा­ध्यं सा­ध­नं वा­पे­क्षा­तः का­र्यं का­र­णं च बा­ध्यं बा­ध­कं चे­त्या­दि कि­न् न सि­द्ध्ये­त् । वि­रु­द्ध­ध­र्मा­ध्या­सा­द् इ­ति चे­त्­, त­त ए­व सं­वे­द­न­म् ए­कं च प­र­रू­प­वि­धि­प्र­ति­षे­ध­वि­ष­यं ३­०मा भू­त् स्वा­पे­क्षा­वि­धा­य­कं प­रा­पे­क्ष­या प्र­ति­षे­ध­क­म् इ­त्य् अ­वि­रो­धे स्व­का­र्या­पे­क्ष­या का­र­णं स्व­का­र­णा­पे­क्ष­या का­र्य- म् इ­त्य् अ­वि­रो­धो ऽ­स्तु । अ­थ स्व­तो ऽ­न्य­स्य का­र्य­स्य का­र­ण­स्य वा सा­ध्य­स्य सा­ध­क­स्य वा स­द्भा­वा­सि­द्धेः क­थं त­द- पे­क्षा य­त­स् त­त्का­र्यं का­र­णं बा­ध्यं बा­ध­कं च सा­ध्यं सा­ध­नं च स्या­द् इ­ति ब्रू­ते त­र्हि प­र­स्य स­द्भा­वा­सि­द्धेः क­थं त­द­पे­क्षा य­त­स् त­त्प­र­स्य प्र­ति­षे­ध­कं सु­वि­धा­य­कं वा स्या­द् इ­त्य् उ­प­हा­सा­स्प­दं त­त्त्वं सु­ग­ते­न भा­वि­त­म् इ­त्य् आ­ह­;­ — न सा­ध्य­सा­ध­न­त्वा­दि­र् न च स­त्ये­त­र­स्थि­तिः । ते स्व­सि­द्धि­र् अ­पी­त्य् ए­त­त्त­त्त्वं सु­ग­त­भा­वि­त­म् ॥ १­३ ॥ २­४­९त­तः स्व­रू­प­सि­द्धि­म् इ­च्छ­ता स­त्ये­त­र­स्थि­ति­र् अ­ङ्गी­क­र्त्त­व्या सा­ध्य­सा­ध­न­त्वा­दि­र् अ­पि स्वी­क­र­णी­य इ­ति बा­ह्या­र्था- ल­म्ब­नाः प्र­त्य­याः के­चि­त् स­न्त्य् ए­व­, स­र्व­था ते­षां नि­रा­ल­म्ब­न­त्व­स्य व्य­व­स्था­ना­यो­गा­त् ॥ अ­क्ष­ज्ञा­नं ब­हि­र्व­स्तु वे­ति न स्म­र­णा­दि­कं । इ­त्य् उ­क्तं तु प्र­मा­णे­न बा­ह्या­र्थ­स्या­स्य सा­ध­ना­त् ॥ १­४ ॥ श्रु­तं तु बा­ह्या­र्था­ल­म्ब­नं । क­थ­म् इ­त्य् उ­च्य­ते­;­ — ०­५श्रु­ते­ना­र्थं प­रि­च्छि­द्य व­र्त्त­मा­नो न बा­ध्य­ते । अ­क्ष­जे­नै­व त­त् त­स्य बा­ह्या­र्था­लं­ब­ना स्थि­तिः ॥ १­५ ॥ सा­मा­न्य­म् ए­व श्रु­तं प्र­का­श­य­ति वि­शे­ष­म् ए­व प­र­स्प­र­नि­र­पे­क्ष­म् उ­भ­य­म् ए­वे­ति वा­शं­का­म् अ­पा­क­रो­ति­;­ — अ­ने­का­न्ता­त्म­कं व­स्तु सं­प्र­का­श­य­ति श्रु­तं । स­द्बो­ध­त्वा­द् य­था­क्षो­त्थ­बो­ध इ­त्य् उ­प­प­त्ति­म­त् ॥ १­६ ॥ न­ये­न व्य­भि­चा­र­श् चे­न् न त­स्य गु­ण­भा­व­तः । स्व­गो­च­रा­र्थ­ध­र्मा­ण्य् अ­ध­र्मा­र्थ­प्र­का­श­ना­त् ॥ १­७ ॥ श्रु­त­स्या­व­स्तु­वे­दि­त्वे प­र­प्र­त्या­य­नं कु­तः । सं­वृ­ते­श् चे­द् वृ­थै­वै­षा प­र­मा­र्थ­स्य नि­श्चि­तेः ॥ १­८ ॥ १­०न­नु स्व­त ए­व प­र­मा­र्थ­व्य­व­स्थि­तेः कु­त­श्चि­द् अ­वि­द्या­प्र­क्ष­या­न् न पु­नः श्रु­त­वि­क­ल्पा­त् त­दु­क्त­शा­स्त्रे­षु प्र­क्रि­या­भे­दै­र् अ­वि­द्यै­वो­प­व­र्ण्य­ते । अ­ना­ग­म­वि­क­ल्पा हि स्वं­य वि­द्यो­प­व­र्त्त­त इ­ति त­द­यु­क्तं­, प­रे­ष्ट­त­त्त्व­स्या­प्र­त्य­क्ष- वि­ष­य­त्वा­त् त­द्वि­प­री­त­स्या­ने­का­न्ता­त्म­नो व­स्तु­नः स­र्व­दा प­र­स्या­प्य् अ­व­भा­स­ना­त् । लि­ङ्ग­स्य त्व् अ­स्या­ङ्गी­क­र­णी­य- त्वा­त् । न च त­त्र लिं­गं वा­स्त­व­म् अ­स्ति त­स्य सा­ध्या­वि­ना­भा­वि­त्वे­न प्र­त्य­क्ष­त ए­व प्र­ति­प­त्तु­म् अ­श­क्ते­र् अ­नु­मा­ना­न्त­र- त्वा­त् प्र­ति­प­त्ता­व् अ­न­व­स्था­प्र­सं­गा­त्­, प्र­व­च­ना­द् अ­पि ने­ष्ट­त­त्त्व­व्य­व­स्थि­तिः त­स्य त­द्वि­ष­य­त्वा­यो­गा­द् इ­ति क­थ­म् अ­पि १­५त­द्ग­ते­र् अ­भा­वा­त् स्व­त­स् त­त्त्वा­व­भा­स­ना­स­म्भ­वा­त् । त­था चो­क्तं । "­प्र­त्य­क्ष­बु­द्धिः क्र­म­ते न य­त्र त­ल्लि­ङ्ग­म्यं न त­द­र्थ­लि­ङ्गं । वा­चो न वा त­द्वि­ष­ये न यो­गः का त­द्ग­तिः क­ष्ट­म् अ­सृ­ज्य­ता­न्ते ॥ " इ­ति त­त ए­व वे­द्य­वे­द­क- भा­वः प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वो वा न प­र­मा­र्थ­तः कि­न्तु सं­वृ­त्यै­वे­ति चे­त्­, त­द् इ­ह म­हा­धा­र्ष्ट्यं ये­ना­यं व्रि­ष्टि­क­म् अ­पि ज­पे­त् । त­थो­क्तं । "­सं­वृ­त्या सा­ध­यं­स् त­त्त्वं ज­ये धा­र्ष्ट्ये­न डिं­डि­कं । म­त्या म­त­वि­ला­सि­न्या रा­ज- वि­प्रो­प­दे­शि­नं ॥ " इ­ति । क­थं वा सं­वृ­त्य­सं­वृ­त्त्योः वि­भा­गं बु­द्ध्ये­त् ? सं­वृ­त्ये­ति चे­त्­, सा चा­नि­श्चि­ता त­यै­व २­०कि­ञ्चि­न् नि­श्चि­नो­ती­ति क­थ­म् अ­नु­न्म­त्तः­, सु­दू­र­म् अ­पि ग­त्वा स्व­यं कि­ञ्चि­न् नि­श्चि­न्व­न् प­रं च नि­श्चा­य­य­न्वे­द्य- वे­द­क­भा­वं प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वं च प­र­मा­र्थ­तः स्वी­क­र्त्तु­म् अ­र्ह­त्य् ए­व­, अ­न्य­थो­पे­क्ष­णी­य­त्वा­प्र­सं­गा­त् । त­था च व­स्तु­वि­ष­य­म् अ­ध्य­क्ष­म् इ­व श्रु­तं सि­द्धं स­द्बो­ध­व­त्त्वा­न्य­था­नु­प­प­त्तेः । त­र्हि द्र­व्ये­ष्व् ए­व म­ति­श्रु­त­यो­र् नि­बं­धो स्तु ते­षा­म् ए­व व­स्तु­त्वा­त् प­र्या­या­णां प­रि­क­ल्पि­त­त्वा­त् प­र्या­ये­ष्व् ए­व वा द्र­व्य­स्या­व­स्तु­त्वा­दि च म­न्य­मा­नं प्र­त्या­ह­;­ — स­र्व­प­र्या­य­म् उ­क्ता­नि न स्यु­र् द्र­व्या­णि जा­तु­चि­त् । स­द्वि­यु­क्ता­श् च प­र्या­याः श­श­श्रृं­गो­च्च­ता­दि­व­त् ॥ १­९ ॥ २­५न स­न्ति स­र्व­प­र्या­य­म् उ­क्ता­नि द्र­व्या­णि स­र्व­प­र्या­या­नि­र्मु­क्त­त्वा­च् छ­श­श्रृ­ङ्ग­व­त् । न स­न्त्य् ए­का­न्त­प­र्या­याः स­र्व­था द्र­व्य­म् उ­क्त­त्वा­च् छ­श­श्रृ­ङ्गो­च्च­त्वा­दि­व­त् । त­तो न त­द्वि­ष­य­त्वं म­ति­श्रु­त­योः श­ङ्क­नी­यं प्र­ती­ति­वि­रो­धा­त् ॥ ना­शे­ष­प­र्य­या­क्रा­न्त­त­नू­नि च च­का­स­ति । द्र­व्या­णि प्र­कृ­त­ज्ञा­ने त­था यो­ग्य­त्व­हा­नि­तः ॥ २­० ॥ न­नु च य­दि द्र­व्या­ण्य् अ­नं­त­प­र्या­या­णि व­स्तु­त्वं वि­भ्र­ति त­दा म­ति­श्रु­ता­भ्यां त­द्वि­शे­षा­भ्यां भ­वि­त­व्य­म् अ­न्य­था त­यो­र् अ­व­स्तु­वि­ष­य­त्वा­प­त्ते­र् इ­ति न चो­द्यं­, त­था यो­ग्य­ता­पा­या­त् । न हि व­स्तु स­त्ता­मा­त्रे­ण ज्ञा­न­वि­ष­य­त्व- ३­०म् उ­प­या­ति । स­र्व­स्य स­र्व­दा स­र्व­पु­रु­ष­ज्ञा­न­वि­ष­य­त्व­प्र­स­ङ्गा­त् । किं त­र्हि व­स्तु­नः प­रि­च्छि­त्तौ का­र­ण­म् इ­त्य् आ­ह­;­ — ज्ञा­न­स्या­र्थ­प­रि­च्छि­त्तौ का­र­णं ना­न्य­द् ई­क्ष्य­ते । यो­ग्य­ता­या­स् त­दु­त्प­त्तिः सा­रू­प्य् आ­दि­षु स­त्स्व् अ­पि ॥ २­१ ॥ त­स्मा­द् उ­त्प­द्य­ते ज्ञा­नं ये­न च स­रू­पं त­स्य ग्रा­ह­क­म् इ­त्य् अ­यु­क्तं­, स­मा­ना­र्थ­स­म­न­न्त­र­प्र­त्य­य­स्य स­म­नं­त­र- प्र­त्य­य­स्य ते­ना­ग्र­ह­णा­त् । त­द्ग्र­ह­ण­यो­ग्य­ता­पा­या­त् त­स्या­ग्र­ह­णे यो­ग्य­तै­व वि­ष­य­ग्र­ह­ण­नि­म् इ­त्तं वे­द­न­स्ये­त्य् आ­या­त­म् । यो­ग्य­ता पु­न­र् वे­द­न­स्य स्वा­व­र­ण­वि­च्छे­द­वि­शे­ष ए­वे­त्य् उ­क्त­प्रा­य­म् ॥ २­५­०रू­पि­ष्व् अ­वि­धेः ॥ २­७ ॥ कि­म­र्थ­म् इ­दं सू­त्र­म् इ­त्य् आ­ह­;­ — प्र­त्य­क्ष­स्या­व­धेः के­षु वि­ष­ये­षु नि­ब­न्ध­न­म् । इ­ति नि­र्णी­त­ये प्रा­ह रू­पि­ष्व् इ­त्या­दि­कं व­चः ॥  ॥ रू­पं पु­द्ग­ल­सा­मा­न्य­गु­ण­स् ते­नो­प­ल­क्ष्य­ते । स्प­र्शा­दि­र् इ­ति त­द्यो­गा­त् रू­पि­णी­ति वि­नि­श्च­यः ॥  ॥ ०­५ते­ष्व् ए­व नि­य­मो ऽ­स­र्व­प­र्या­ये­ष्व् अ­व­धेः स्फु­ट­म् । द्र­व्ये­षु वि­ष­ये­ष्व् ए­व­म् अ­नु­वृ­त्ति­र् वि­धी­य­ते ॥  ॥ रू­पं मू­र्ति­र् इ­त्य् ए­के­, ते­षा­म् अ­स­र्व­ग­त­द्र­व्य­प­रि­मा­णं मू­र्तिः स्प­र्शा­दि­र् वा मू­र्ति­र् इ­ति म­तं स्या­त् । प्र­थ­म­प­क्षे जी­व­स्व­रू­प­त्व­प्र­स­क्ति­र् अ­स­र्व­ग­त­द्र­व्य­प­रि­मा­ण­ल­क्ष­णा­या मू­र्ते­स् त­त्र भा­वा­त् । स­र्व­ग­त­त्वा­द् आ­त्म­न­स् त­द्भा­व इ­ति चे­न् न श­री­र­प­रि­मा­णा­नु­वि­धा­यि­न­स् त­स्य प्र­सा­ध­ना­त् । स्प­र्शा­दि­मू­र्ति­र् इ­त्य् अ­स्मिं­स् तु प­क्षे रू­पं पु­द्ग­ल­सा­मा­न्य­गु­ण­स् ते­न स्प­र्शा­दि­रू­पं ल­क्ष्य­ते इ­ति त­द्यो­गा­द् द्र­व्या­णि रू­पी­णि मू­र्ति­म­न्ति क­थि­ता­नि भ­व­न्त्य् ए­व त­थे­ह द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु १­०इ­ति नि­ब­न्ध इ­ति चा­नु­व­र्त्त­ते । ते­ने­द­म् उ­क्तं भ­व­ति मू­र्ति­म­त्सु द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­षु वि­ष­ये­षु अ­व­धे­र् नि­ब­न्ध इ­ति । कु­त ए­वं ना­न्य­थे­त्य् आ­ह­;­ — स्व­श­क्ति­व­श­तो ऽ­स­र्व­प­र्या­ये­ष्व् ए­व व­र्त्त­न­म् । त­स्य ना­ना­ग­ता­ती­ता­न­न्त­प­र्या­य­यो­गि­षु ॥  ॥ पु­द्ग­ले­षु त­था­का­शा­दि­ष्व् अ­मू­र्ते­षु जा­तु­चि­त् । इ­ति यु­क्तं सु­नि­र्णी­ता­स­म्भ­व­द्बा­ध­क­त्व­तः ॥  ॥ अ­त्रा­स­र्व­प­र्या­य­रू­प­द्र­व्य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­व­धेः स्व­श­क्ति­स् त­द्व­शा­त् त­स्या­स­र्व­प­र्या­ये­ष्व् ए­व पु­द्ग­ले­षु १­५वृ­त्ति­र् ना­ती­ता­द्य­न­न्त­प­र्या­ये­षु ना­प्य् अ­मू­र्ते­ष्व् आ­का­शा­दि­षु इ­ति यु­क्त­म् उ­त्प­श्या­मः । सु­नि­र्णी­ता­स­म्भ­व­द्बा­ध­क­त्वा­न् म­ति- श्रु­त­यो­र् नि­ब­न्धो द्र­व्ये­ष्व् अ­स­र्व­प­र्या­ये­ष्व् इ­त्या­दि­व­त् ॥ त­द­न­न्त­भा­गे म­नः­प­र्य­य­स्य ॥ २­८ ॥ कि­म­र्थ­म् इ­द­म् इ­त्य् आ­ह­;­ — क्वः म­नः­प­र्य­य­स्या­र्थे नि­ब­न्ध इ­ति द­र्श­य­त् । त­द् इ­त्या­द्य् आ­ह स­त्सू­त्र­म् इ­ष्ट­सं­ग्र­ह­सि­द्ध­ये ॥  ॥ २­०क­स्य पु­न­स् त­च्छ­ब्दे­न प­रा­म­र्शो य­द् अ­न­न्त­भा­गे ऽ­स­र्व­प­र्या­ये­षु नि­बं­धो म­नः­प­र्य­य­स्ये­त्य् आ­ह­;­ — प­र­मा­व­धि­नि­र्णी­ते वि­ष­ये ऽ­न­न्त­भा­ग­ता­म् । नी­ते स­र्वा­व­धे­र् ज्ञे­यो भा­गः सू­क्ष्मो ऽ­पि स­र्व­तः ॥  ॥ ए­त­स्या­न­न्त­भा­गे स्या­द् वि­ष­ये स­र्व­प­र्य­ये । व्य­व­स्थ­र्जु­म­ते­र् अ­न्य­म­नः­स्थे प्र­गु­णे ध्रु­व­म् ॥  ॥ अ­मु­ष्या­न­न्त­भा­गे­षु प­र­मं सौ­क्ष्म्य­मा­ग­ते । स्या­न् म­नः­प­र्य­य­स्यै­वं नि­ब­न्धो वि­ष­ये खि­ले ॥  ॥ त­च्छ­ब्दो ऽ­त्रा­व­धि­वि­ष­यं प­रा­मृ­श­ति न पु­न­र् अ­व­धिं वि­ष­य­प्र­क­र­णा­त् । स च मु­ख्य­स्य प­रा­म­र्श्य­ते २­५गौ­ण­स्य प­रा­म­र्शे प्र­यो­ज­ना­भा­वा­त् । मु­ख्य­स्य प­र­भा­व­धि­वि­ष­य­स्य स­र्व­तो दे­शा­व­धि­वि­ष­या­त् सू­क्ष्म­स्या­नं­त­भा­गी- कृ­त­स्या­न­न्तो भा­गः स­र्वा­व­धि­वि­ष­य­स् त­स्य स­म्पू­र्णे­न मु­ख्ये­न स­र्वा­व­धि­प­रि­च्छे­द्य­त्वा­त् । त­त्र­र्जु­म­ते­र् नि­ब­न्धो बो­द्ध­व्य­स् त­स्य म­नः­प­र्य­य­प्र­थ­म­व्य­क्ति­त्वा­त् सा­म­र्थ्या­द् ऋ­जु­म­ति­वि­ष­य­स्या­न­न्त­भा­गे वि­ष­ये वि­पु­ल­म­ते­र् नि­ब­न्धो ऽ­व- सी­य­ते त­स्य प­र­म­नः­प­र्य­य­त्वा­द् अ­स­र्व­प­र्या­य­ग्र­ह­णा­नु­वृ­त्ते­र् ना­स्ती­ति ना­ना­द्य­न­न्त­प­र्या­या­क्रा­न्ते द्र­व्ये म­नः­प­र्य- य­स्य प्र­वृ­त्ति­स् त­द्ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­स­म्भ­वा­त् । अ­ती­ता­ना­ग­त­व­र्त्त­मा­ना­न­न्त­प­र्या­या­त्म­क­व­स्तु­नः स­क­ल- ३­०ज्ञा­ना­व­र­ण­क्ष­य­वि­जृं­भि­त­के­व­ल­ज्ञा­न­प­रि­च्छे­द्य­त्वा­त् । क­थं पु­न­स् त­द् ए­वं­वि­ध­वि­ष­यं म­नः­प­र्य­य­ज्ञा­नं प­री­क्ष्य­ते इ­त्य् आ­ह­;­ — क्षा­यो­प­श­मि­कं ज्ञा­नं प्र­क­र्षं प­र­मं व्र­जे­त् । सू­क्ष्मे प्र­क­र्ष­मा­ण­त्वा­द् अ­र्थे त­द् इ­द­म् ई­रि­त­म् ॥  ॥ न हि क्षा­यो­प­श­मि­क­स्य ज्ञा­न­स्य सू­क्ष्मे ऽ­र्थे प्र­कृ­ष्य­मा­ण­त्व­म् अ­सि­द्धं त­ज्ज्ञा­ना­व­र­ण­हा­नेः प्र­कृ­ष्य­मा­ण­त्व- २­५­१सि­द्धेः । प्र­कृ­ष्य­मा­णा­त् त­ज्ज्ञा­ना­व­र­ण­हा­नि­त्वा­न् मा­णि­क्या­द्या­व­र­ण­हा­नि­व­त् । क­थ­म् आ­व­र­ण­हा­नेः प्र­कृ­ष्य­मा­ण­त्वे सि­द्धे ऽ­पि क्व­चि­द् वि­ज्ञा­न­स्य प्र­कृ­ष्य­मा­ण­त्वं सि­द्ध्य­ती­ति चे­त् प्र­का­शा­त्म­क­त्वा­त् । य­द् धि प्र­का­शा­त्म­कं त­त्स्वा­व- र­ण­हा­नि­प्र­क­र्षे प्र­कृ­ष्य­मा­णं दृ­ष्टं य­था च­क्षुः । प्र­का­शा­त्म­कं च वि­वा­दा­ध्या­सि­तं ज्ञा­न­म् इ­ति स्व­वि­ष­ये प्र­कृ­ष्य­मा­णं सि­द्ध्य­त्­, त­स्य प­र­म­प्र­क­र्ष­ग­म­नं सा­ध­य­ति । य­त् त­त्प­र­म­प्र­क­र्ष­प्रा­प्तं क्षा­यो­प­श­मि­क ज्ञा­नं स्प­ष्टं ०­५त­न् म­नः­प­र्य­य इ­त्य् उ­क्तं । य­था चा­पि म­ति­श्रु­ता­नि प­र­म­प्र­क­र्ष­भा­ञ्जि क्षा­यो­प­श­मि­का­नी­ति द­र्श­य­न्न् आ­ह­;­ — क्षे­त्र­द्र­व्ये­षु भू­ये­षु य­था च वि­वि­ध­स्थि­तिः । स्प­ष्टा या प­र­मा त­द्व­द­स्य स्वा­र्थे य­थो­दि­ते ॥  ॥ य­था चे­न्द्रि­य­ज­ज्ञा­नं वि­ष­ये­ष्व् अ­ति­शा­य­ना­त् । स्वे­षु प्र­क­र्ष­म् आ­प­न्नं त­द्वि­द्भि­र् वि­नि­वे­दि­त­म् ॥  ॥ म­ति­पू­र्वं श्रु­तं य­द्व­द­स्प­ष्टं स­र्व­व­स्तु­षु । स्थि­तं प्र­कृ­ष्य­मा­ण­त्वा­त् प­र्यं­तं प्रा­प्य त­त्त्व­तः ॥  ॥ म­नः­प­र्य­य­वि­ज्ञा­नं त­था प्र­स्प­ष्ट­भा­स­नं । वि­क­ला­ध्य­क्ष­प­र्य­न्तं त­था स­म्य­क्प­री­क्षि­तं ॥  ॥ १­०प्र­कृ­ष्य­मा­ण­ता त्व् अ­क्ष­ज्ञा­ना­देः सं­प्र­ती­य­ते । इ­ति ना­सि­द्ध­ता हे­तो­र् न चा­स्य व्य­भि­चा­रि­ता ॥ १­० ॥ सा­ध्ये स­त्य् ए­व स­द्भा­वा­द् अ­न्य­था­नु­प­प­त्ति­तः । स्वे­ष्ट­हे­तु­व­द् इ­त्य् अ­स्तु त­तः सा­ध्य­वि­नि­श्च­यः ॥ १­१ ॥ दृ­ष्टे­ष्ट­बा­ध­नं त­स्या­प­ह्न­वे स­र्व­वा­दि­नां । स­र्व­थै­का­न्त­वा­दे­षु त­द्वा­दे ऽ­पी­ति नि­र्ण­यः ॥ १­२ ॥ स­र्व­द्र­व्य­प­र्या­ये­षु के­व­ल­स्य ॥ २­९ ॥ न­नु अ­सि­द्ध­त्वा­त् के­व­ल­स्य वि­ष­य­नि­ब­न्ध­क­थ­नं न यु­क्त­म् इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­;­ — १­५के­व­लं स­क­ल­ज्ञे­य­व्या­पि स्प­ष्टं प्र­सा­धि­त­म् । प्र­त्य­क्ष­म् अ­क्र­मं त­स्य नि­ब­न्धो वि­ष­ये­ष्व् इ­ह ॥  ॥ बो­ध्यो द्र­व्ये­षु स­र्वे­षु प­र्या­ये­षु च त­त्त्व­तः । प्र­क्षी­णा­व­र­ण­स्यै­व त­दा­वि­र्भा­व­नि­श्च­या­त् ॥  ॥ आ­त्म­द्र­व्यं ज्ञ ए­वे­ष्टः स­र्व­ज्ञः प­र­मः पु­मा­न् । कै­श्चि­त् त­द्व्य­ति­रि­क्ता­र्था­भा­वा­द् इ­त्य् अ­प­सा­रि­तं ॥  ॥ द्र­व्ये­ष्व् इ­ति ब­हु­त्व­स्य नि­र्दे­शा­त् त­त्प्र­सि­द्धि­तः । व­र्त्त­मा­ने ऽ­स्तु प­र्या­ये ज्ञा­नी स­र्व­ज्ञ इ­त्य् अ­पि ॥  ॥ प­र्या­ये­ष्व् इ­ति नि­र्दे­शा­द् अ­व­य­व­स्य प्र­ती­ति­तः । स­र्व­था­भे­द­त­त्त्व­स्य य­थे­ति प्र­ति­पा­द­ना­त् ॥  ॥ २­०त­स्मा­द् अ­नु­ष्ठे­य­ग­तं ज्ञा­न­म् अ­स्य वि­चा­र्य­तां । की­ट­सं­ज्ञा­प­रि­ज्ञा­नं त­स्य ना­त्रो­प­यु­ज्य­ते ॥  ॥ इ­त्य् ए­त­च् च व्य­व­च्छि­न्नं स­र्व­श­ब्द­प्र­यो­ग­तः । त­दे­क­स्या­प्य् अ­वि­ज्ञा­ने क्वा­क्षू­णां शि­ष्य­सा­ध­नं ॥  ॥ हे­यो­पा­दे­य­त­त्त्व­स्य सा­भ्यु­पा­य­स्य वे­द­कं । स­र्व­ज्ञ­ता­मि­तं नि­ष्टं त­ज्ज्ञा­नं स­र्व­गो­च­र­म् ॥  ॥ उ­पे­क्ष­णी­य­त­त्त्व­स्य हे­या­दि­भि­र् अ­सं­ग्र­हा­त् । न ज्ञा­नं न पु­न­स् ते­षां न ज्ञा­ने ऽ­पी­ति के­च­न ॥  ॥ त­द­स­द्वी­त­रा­गा­णा­म् उ­पे­क्ष­त्वे­न नि­श्च­या­त् । स­र्वा­र्था­नां कृ­ता­र्थ­त्वा­त् ते­षां क्व­चि­द् अ­वृ­त्ति­तः ॥ १­० ॥ २­५वि­ने­या­पे­क्ष­या हे­य­म् उ­पा­दे­यं च किं­च­न । सो­पा­यं य­दि ते ऽ­प्य् आ­हु­स् त­दो­पे­क्ष्यं न वि­द्य­ते ॥ १­१ ॥ निः­शे­षं सं­प­रं ता­व­द् उ­पे­यं स­म्म­तं स­ता­म् । हे­यं ज­न्म­ज­रा­मृ­त्यु­की­र्णं सं­स­र­णं स­दा ॥ १­२ ॥ अ­न­योः का­र­णं त­त् स्या­द् य­द् अ­न्य­त् त­न् न वि­द्य­ते । पा­रं­प­र्ये­ण सा­क्षा­च् च व­स्तू­पे­क्षं त­तः कि­मु ॥ १­३ ॥ द्वे­षो हा­न­म् उ­पा­दा­नं रा­ग­स् त­द्द्व­य­व­र्ज­नं । ख्या­तो­पे­क्षे­ति हे­या­द्या भा­वा­स् त­द्वि­ष­या­द् इ­मे ॥ १­४ ॥ इ­ति मो­हा­भि­भू­ता­नां व्य­व­स्था प­रि­क­ल्प्य­ते । हे­य­त्वा­दि­व्य­व­स्था­ना­स­म्भ­वा­त् कु­त्र­चि­त् त­व ॥ १­५ ॥ ३­०हा­तुं यो­ग्यं मु­मु­क्षू­णां हे­य­त­त्त्वं व्य­व­स्थि­तं । उ­पा­दा­तुं पु­न­र्यो­ग्य­म् उ­पा­दे­य­म् इ­ती­य­ते ॥ १­६ ॥ उ­पे­क्ष­न्तु पु­नः स­र्व­म् उ­पा­दे­य­स्य का­र­ण­म् । स­र्वो­पे­क्षा­स्व­भा­व­त्वा­च् चा­रि­त्र­स्य म­हा­त्म­नः ॥ १­७ ॥ त­त्त्व­श्र­द्धा­न­सं­ज्ञा­न­गो­च­र­त्वं य­था द­ध­त् । त­द्भा­व्य­मा­न­म् आ­म्ना­त­म् अ­मो­घ­म् अ­घ­घा­ति­भिः ॥ १­८ ॥ मि­थ्या­दृ­ग्बो­ध­चा­रि­त्र­गो­च­र­त्वे­न भा­वि­त­म् । स­र्वं हे­य­स्य त­त्त्व­स्य सं­सा­र­स्यै­व का­र­णं ॥ १­९ ॥ त­द­व­श्यं प­रि­ज्ञे­यं त­त्त्वा­र्थ­म् अ­नु­शा­स­ता । वि­ने­या­न् इ­ति बो­द्ध­व्यं ध­र्म्म­व­त्स­क­लं ज­ग­त् ॥ २­० ॥ २­५­२ध­र्मा­द् अ­न्य­त्प­रि­ज्ञा­नं वि­प्र­कृ­ष्ट­म् अ­शे­ष­तः । ये­न त­स्य क­थं ना­म ध­र्म­ज्ञ­त्व­नि­षे­ध­न­म् ॥ २­१ ॥ स­र्वा­न­तीं­द्रि­या­न् वे­त्ति सा­क्षा­द्ध­र्म­म­ती­न्द्रि­य­म् । प्र­मा­ते­ति व­द­न्न्या­य­म् अ­ति­क्रा­म­ति के­व­लं ॥ २­२ ॥ य­थै­व हि हे­यो­पा­दे­य­त­त्त्वं सा­भ्यु­पा­यं स वे­त्ति न पु­नः स­र्व­की­ट­सं­ख्या­दि­क­म् इ­ति व­द­न्न्या­य­म् अ­ति­क्रा­म­ति के­व­लं त­त्सं­वे­द­ने स­र्व­सं­वे­द­न­स्य न्या­य­प्रा­प्त­त्वा­त् । त­था ध­र्मा­द् अ­न्या­न­ती­न्द्रि­या­न् स­र्वा­न् अ­र्था­न् वि­जा­न­न्न् अ­पि ध­र्मं सा- ०­५क्षा­न् न स वे­त्ती­ति व­द­न्न् अ­पि त­त्सा­क्षा­त्क­र­णे ध­र्म्म­स्य सा­क्षा­त्क­र­ण­सि­द्धे­र् अ­ती­न्द्रि­य­त्वे­न जा­त्य­न्त­र­त्वा­भा­वा­त् । य­स्य य­ज्जा­ती­याः प­दा­र्थाः प्र­त्य­क्षा­स् त­स्या­स­त्या­व­र­णे ऽ­पि प्र­त्य­क्षा य­था घ­ट­स­मा­न­जा­ती­य­भू­त­ल­प्र­त्य­क्ष­त्वे घ­टः । प्र­त्य­क्षा­श् च क­स्य­चि­द् वि­वा­दा­प­न्न­स्य ध­र्म­स­जा­ती­याः प­र­मा­ण्वा­द­यो दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टा इ­ति न्या­य­स्य सु­व्य­व­स्थि­त­त्वा­त् । त­तो ने­दं सू­क्तं मी­मां­स­क­स्य । "­ध­र्म­ज्ञ­त्व­नि­षे­ध­स् तु के­व­लो ऽ­त्रो­प­यु­ज्य­ते । स­र्व­म् अ­न्य­द्वि­जा­नं­स् तु पु­रु­षः के­न वा­र्य­ते­" इ­ति । न त्व् अ­व­धी­र­णा­ना­द­रः । त­त्स­र्व­म् अ­न्य­द्वि­जा­नं­स् तु पु­रु­षः के­न वा­र्य­त इ­ति । त­त्र नो १­०ना­ति­त­रा­म् आ­द­रः । प­र­मा­र्थ­त­स् तु न क­थ­म् अ­पि पु­रु­ष­स्या­ती­न्द्रि­या­र्थ­द­र्श­ना­ति­श­यः स­म्भा­व्य­ते सा­ति­श­या­ना­म् अ­पि प्र­ज्ञा­मे­घा­दि­भिः स्तो­क­स्तो­का­न्त­र­त्वे­नै­व द­र्श­ना­त् । त­द् उ­क्तं "­ये ऽ­पि सा­ति­श­या दृ­ष्टाः प्र­ज्ञा­मे­धा­दि­भि­र् न­राः । स्तो­क­स्तो­का­न्त­र­त्वे­ना­ती­न्द्रि­य­ज्ञा­न­द­र्श­ना­त् ॥ " इ­ति क­श्चि­त् तं प्र­ति वि­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­ग­म­न­सा­ध­न­म् आ­ह­;­ — ज्ञा­नं प्र­क­र्ष­मा­या­ति प­र­मं क्व­चि­दा­त्म­नि । ता­र­त­म्या­धि­रू­ढ­त्वा­द् आ­का­शे प­रि­मा­ण­व­त् ॥ २­३ ॥ ता­र­त­म्या­धि­रू­ढ­त्व­म् अ­सं­श­य­प्रा­प्त­त्वं त­द्वि­ज्ञा­न­स्य सि­द्ध्य­त् क्व­चि­द् आ­त्म­नि प­र­म­प्र­क­र्ष­प्रा­प्तिं सा­ध­य­ति­, १­५त­या त­स्य व्या­प्त­त्वा­त् प­रि­मा­ण­व­दा­का­शे ॥ अ­त्र य­द्य् अ­क्ष­वि­ज्ञा­नं त­स्य सा­ध्यं प्र­भा­ष्य­ते । सि­द्ध­सा­ध­न­म् ए­त­त् स्या­त् प­र­स्या­प्य् ए­व­म् इ­ष्टि­तः ॥ २­४ ॥ लि­ङ्गा­ग­मा­दि­वि­ज्ञा­नं ज्ञा­न­सा­मा­न्य­म् ए­व वा । त­था सा­ध्यं व­दं­स् ते­न दो­षं प­रि­ह­रे­त् क­थ­म् ॥ २­५ ॥ अ­क्र­मं क­र­णा­ती­तं य­दि ज्ञा­नं प­रि­स्फु­ट­म् । ध­र्मी­ष्ये­त त­दा प­क्ष­स्या­प्र­सि­द्ध­वि­शे­ष्य­ता ॥ २­६ ॥ स्व­रू­पा­सि­द्ध­ता हे­तो­र् आ­श्र­या­सि­द्ध­ता­पि च । त­न् नै­त­त्सा­ध­नं स­म्य­ग् इ­ति के­चि­त् प्र­वा­दि­नः ॥ २­७ ॥ २­०अ­त्र प्र­च­क्ष्म­हे ज्ञा­न­सा­मा­न्यं ध­र्मि ना­प­र­म् । स­र्वा­र्थ­गो­च­र­त्वे­न प्र­क­र्षं प­र­मं व्र­जे­त् ॥ २­८ ॥ इ­ति सा­ध्य­म् अ­नि­च्छ­न्तं भू­ता­दि­वि­ष­यं प­रं । चो­द­ना­ज्ञा­न­म् अ­न्य­द् वा वा­दि­नं प्र­ति ना­स्ति­क­म् ॥ २­९ ॥ न सि­द्ध­सा­ध्य­तै­वं स्या­न् ना­प्र­सि­द्ध­वि­शे­ष्य­ता । प­क्ष­स्य ना­पि दो­षो­.­.­.­.­.­.­.­.­.­.(­? ) ॥ ३­० ॥ स हे­तोः क्व­चि­त् प्र­द­र्शि­तः । न ह्य् अ­त्रा­क्ष­वि­ज्ञा­नं प­र­मं प्र­क­र्षं या­ती­ति सा­ध्य­ते ना­पि लि­ङ्गा­ग­मा­दि­वि­ज्ञा­नं ये­न सि­द्ध­सा­ध्य­ता­ना­म प­क्ष­स्य दो­षो दुः­प­रि­हा­रः स्या­त् । प­र­स्या­पी­न्द्रि­य­ज्ञा­ने लि­ङ्गा­दि­ज्ञा­ने च प­र­म­प्र­क­र्ष­ग­म­न- २­५स्ये­ष्ट­त्वा­त् । ना­प्य् अ­क्र­मं क­र­णा­ती­तं प­रि­स्फु­टं ज्ञा­नं त­था सा­ध्य­ते य­त­स् त­स्यै­व ध­र्मि­णो­र् अ­प्र­सि­द्ध­वि­शे­ष्य­ता .­.­.­.­. रू­पा­देः सि­द्धि­श् च हे­तु­र् ध­र्मि­णो सि­द्धौ त­द्ध­र्म­स्य सा­ध­न­स्या­स­म्भ­वा­द् आ­श्र­या­सि­द्ध­श् च भ­वे­त् । किं त­र्हि ज्ञा­न­सा­मा­न्यं ध­र्मि ? न च त­स्य स­र्वा­र्थ­गो­च­र­त्वे­न प­र­म­प्र­क­र्ष­मा­त्रे सा­ध्ये सि­द्ध­सा­ध्य­ता भू­ता­दि­वि­ष­यं चो­द­ना­ज्ञा­न­म् अ­नु­मा- ना­दि­ज्ञा­नं वा प्र­कृ­ष्ट­म् अ­नि­च्छ­न्तं वा­दि­नं ना­स्ति­कं प्र­ति प्र­यो­गा­त् । मी­मां­स­कं प्र­ति त­त्प्र­यो­गे सि­द्ध­सा­ध­न­म् ए­व भू­ता­द्य­शे­षा­र्थ­गो­च­र­स्य चो­द­ना­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­प्रा­प्त­स्य ते­ना­भ्यु­प­ग­त­त्वा­द् इ­ति चे­न् न­, तं प्र­ति प्र­त्य­क्ष­सा­मा- ३­०न्य­स्य ध­र्मि­त्वा­त् त­स्य ते­न स­र्वा­र्थ­वि­ष­य­त्वे­ना­त्य­न्त­प्र­कृ­ष्ट­स्या­न­भ्यु­प­ग­मा­त् । न चै­व­म् अ­प्र­सि­द्ध­वि­शे­ष्या­दि­दो­षः प­क्षा­देः स­म्भ­व­ति के­व­लं मी­मां­स­का­न् प्र­ति य­दै­त­त्सा­ध­नं त­दा प्र­त्य­क्षं वि­श­दं सू­क्ष्मा­द्य­र्थ­वि­ष­यं सा­ध­य­त्य् ए- वा­न­व­द्य­त्वा­त् । य­दा तु ना­स्ति­कं प्र­ति स­र्वा­र्थ­गो­च­रं ज्ञा­न­सा­मा­न्यं सा­ध्य­ते त­दा त­स्य क­र­ण­क्र­म­व्य­व­धा- ना­ति­व­र्ति­त्वं स्प­ष्ट­त्वं च क­थं सि­द्ध्य­ति इ­त्य् आ­ह­;­ — त­च् च स­र्वा­र्थ­वि­ज्ञा­नं पु­नः सा­व­र­णं म­तं । अ­दृ­ष्ट­त्वा­द् य­था च­क्षु­स् ति­मि­रा­दि­भि­र् आ­वृ­तं ॥ ३­१ ॥ २­५­३ज्ञा­न­स्या­व­र­णं या­ति प्र­क्ष­यं प­र­मं क्व­चि­त् । प्र­कृ­ष्य­मा­ण­हा­नि­त्वा­द् धे­मा­दौ श्या­मि­का­दि­व­त् ॥ ३­२ ॥ त­तो ऽ­ना­व­र­णं स्प­ष्टं वि­प्र­कृ­ष्टा­र्थ­गो­च­रं । सि­द्ध­म् अ­क्र­म­वि­ज्ञा­नं स­क­लं­क­म­ही­य­सा­म् ॥ ३­३ ॥ य­त ए­व­म् अ­ती­न्द्रि­या­र्थ­प­रि­च्छे­द­न­स­म­र्थं प्र­त्य­क्ष­म् अ­स­र्व­ज्ञ­वा­दि­नं प्र­ति सि­द्ध­म् ॥ त­तः सा­ति­श­या दृ­ष्टाः प्र­ज्ञा­मे­धा­दि­भि­र् न­राः । भू­ता­द्य­शे­ष­वि­ज्ञा­न­भा­ज­श् चे­च् चो­द­ना­ब­ला­त् ॥ ३­४ ॥ ०­५कि­न् न क्षी­णा­वृ­तिः सू­क्ष्मा­न­र्था­न् द्र­ष्टुं क्ष­मः स्फु­टं । मं­द­ज्ञा­ना­न­ति­क्रा­म­न् ना­ति­शे­ते प­रा­न् न­रा­न् ॥ ३­५ ॥ य­दि प­रै­र् अ­भ्य­धा­यि । "­द­श­ह­स्ता­न्त­रं व्यो­म्नि यो न ना­मा­त्र ग­च्छ­ति । न यो­ज­न­म् अ­सौ गं­तुं श­क्तो- भ्या­स­श­तै­र् अ­पि­ऽ­ऽ इ­त्या­दि । त­द् अ­पि न यु­क्त­म् इ­त्य् आ­ह­;­ — ल­ङ्घ­ना­दि­क­दृ­ष्टा­न्तः स्व­भा­वा­न् न वि­लं­घ­ने । ना­वि­र्भा­वे स्व­भा­व­स्य प्र­ति­षे­धः कु­त­श्च­न ॥ ३­६ ॥ स्वा­भा­वि­की ग­ति­र् न स्या­त् प्र­क्षी­णा­शे­ष­क­र्म­णः । क्ष­णा­द् ऊ­र्द्ध्वं ज­ग­च्चू­डा­म­णौ व्यो­म्नि म­ही­य­सि ॥ ३­७ ॥ १­०वी­र्या­न्त­रा­य­वि­च्छे­द­वि­शे­ष­व­श­तो­प­रा । ब­हु­धा के­न वा­र्ये­त नि­य­तं व्यो­म­ल­ङ्घ­ना­त् ॥ ३­८ ॥ त­तो य­द् उ­प­ह­स­न­म­का­रि भ­ट्टे­न । "­यै­र् उ­क्तं के­व­ल­ज्ञा­न­म् इ­न्द्रि­या­द्य­न­पे­क्षि­णः । सू­क्ष्मा­ती­ता­दि­वि­ष­यं सू­क्तं जी­व­स्य तै­र् अ­दः­" इ­ति­, त­द् अ­पि प­रि­हृ­त­म् इ­त्य् आ­ह­;­ — त­तः स­म­न्त­त­श् च­क्षु­रि­न्द्रि­या­द्य­न­पे­क्षि­णः । निः­शे­ष­द्र­व्य­प­र्या­य­वि­ष­यं के­व­लं स्थि­तं ॥ ३­९ ॥ त­द् ए­वं प्र­मा­ण­तः सि­द्धे के­व­ल­ज्ञा­ने स­क­ल­कु­वा­द्य­वि­ष­ये यु­क्तं त­स्य वि­ष­य­प्र­रू­प­णं म­ति­ज्ञा­ना­दि­व­त् ॥ १­५ए­का­दी­नि भा­ज्या­नि यु­ग­प­द् ए­क­स्मि­न् ना­च­तु­र्भ्यः ॥ ३­० ॥ का­न् प्र­ती­दं सू­त्र­म् इ­त्य् आ­वे­द­य­ति­;­ — ए­क­त्रा­त्म­नि वि­ज्ञा­न­म् ए­क­म् ए­वै­क­दे­ति ये । म­न्य­न्ते ता­न् प्र­ति प्रा­ह यु­ग­प­ज् ज्ञा­न­स­म्भ­व­म् ॥  ॥ अ­त्रै­क­श­ब्द­स्य प्रा­थ­म्य­व­च­न­त्वा­त् प्रा­धा­न्य­व­च­न­त्वा­द् वा क्व­चि­द् आ­त्म­नि ज्ञा­नं ए­कं प्र­थ­मं प्र­धा­नं वा सं­ख्या­व­च­न­त्वा­द् ए­क­सं­ख्यं वा व­क्त­व्यं । त­च् च किं द्वे च ज्ञा­ने किं यु­ग­प­द् ए­क­त्र त्री­णि च­त्वा­रि वा ज्ञा­ना­नि २­०का­नी­त्य् आ­ह­;­ — प्रा­च्य­म् ए­कं म­ति­ज्ञा­नं श्रु­ति­भे­दा­न­पे­क्ष­या । प्र­धा­नं के­व­लं वा स्या­द् ए­क­त्र यु­ग­प­न् न­रि ॥  ॥ द्वे­धा म­ति­श्रु­ते स्या­तां ते चा­व­धि­यु­ते क्व­चि­त् । म­नः­प­र्य­य­ज्ञा­ने वा त्री­णि ये­न यु­ते त­था ॥  ॥ प्र­थ­मं म­ति­ज्ञा­नं क्व­चि­द् आ­त्म­नि श्रु­त­भे­द­स्य त­त्र स­तो ऽ­प्य् अ­प­रि­पू­र्ण­त्वे­ना­न­पे­क्ष­णा­त् प्र­धा­नं के­व­ल­म् ए­ते- नै­क­सं­ख्या­वा­च्य् अ­प्य् ए­क­श­ब्दो व्या­ख्या­तः स्व­य­म् इ­ष्ट­स्यै­क­स्य प­रि­ग्र­हा­त् । पं­चा­ना­म् अ­न्य­त­म­स्या­नि­ष्ट­स्या­स­म्भ­वा­त् । २­५क्व­चि­त् पु­न­र् द्वे म­ति­श्रु­ते क्व­चि­त् ते वा­व­धि­यु­ते म­नः­प­र्य­य­यु­ते चे­ति त्री­णि ज्ञा­ना­नि सं­भ­व­न्ति क्व­चि­त् ते ए­वा­व­धि- म­नः­प­र्य­य­द्व­ये­न यु­ते च­त्वा­रि ज्ञा­ना­नि भ­व­न्ति । पं­चै­क­स्मि­न् न भ­व­न्ती­त्य् आ­ह­;­ — आ­च­तु­र्भ्य इ­ति व्या­प्त­वा­दो व­च­न­तः पु­नः । पं­चै­क­त्र न वि­द्य­न्ते ज्ञा­ना­न्य् ए­ता­नि जा­तु­चि­त् ॥  ॥ क्षा­यो­प­श­मि­क­ज्ञा­नैः स­ह­भा­व­वि­रो­धा­त् क्षा­यि­क­स्ये­त्य् उ­क्तं पं­चा­ना­म् ए­क­त्रा­स­ह­भ­व­न­म् अ­न्य­त्र ॥ भा­ज्या­नि प्र­वि­भा­गे­न स्था­प्या­नी­ति नि­बु­द्ध्य­तां । ए­का­दी­न्य् ए­क­दै­क­त्रा­नु­प­यो­गा­नि ना­न्य­था ॥  ॥ ३­०सो­प­यो­ग­स्या­ने­क­स्य ज्ञा­न­स्यै­क­त्र यौ­ग­प­द्य­व­च­ने हि सि­द्धा­न्त­वि­रो­धः सू­त्र­का­र­स्य न पु­न­र् अ­नु­प­यो­ग­स्य स­ह द्वा­व् उ­प­यो­गौ न स्त इ­ति व­च­ना­त् ॥ सो­प­यो­ग­यो­र् ज्ञा­न­योः स­ह प्र­ति­षे­धा­द् इ­ति नि­वे­द­य­न्ति­;­ — क्षा­यो­प­श­मि­कं ज्ञा­नं सो­प­यो­गं क्र­मा­द् इ­ति । ना­र्थ­स्य व्या­ह­तिः का­चि­त् क्र­म­ज्ञा­ना­भि­धा­यि­नः ॥  ॥ २­५­४नि­रु­प­यो­ग­स्या­ने­क­स्य ज्ञा­न­स्य स­ह­भा­व­व­च­न­सा­म­र्थ्या­त् सो­प­यो­ग­स्य क्र­म­भा­वः क्षा­यो­प­श­मि­क­स्ये­त्य् उ­क्तं भ­व­ति । त­था च ना­र्थ­स्य हा­निः क्र­म­भा­वि­ज्ञा­ना­व­बो­ध­क­स्य स­म्भा­व्य­ते । अ­त्रा­प­रा­कू­त­म् अ­नू­द्य नि­रा­कु­र्व­न्न् आ­ह­;­ — मो­प­यो­गौ स­ह स्या­ता­म् इ­त्य् आ­र्याः ख्या­प­य­न्ति ये । द­र्श­न­ज्ञा­न­रू­पौ तौ न तु ज्ञा­ना­त्म­का­व् इ­ति ॥  ॥ ज्ञा­ना­नां स­ह­भा­वा­य ते­षा­म् ए­त­द् वि­रु­द्ध्य­ते । क्र­म­भा­वि च य­ज् ज्ञा­न­म् इ­ति यु­क्तं त­तो न त­त् ॥  ॥ ०­५य­दा­पि क्र­म­भा­वि च य­ज् ज्ञा­न­म् इ­ति स­म­न्त­भ­द्र­स्वा­मि­व­च­न­म् अ­न्य­था व्या­च­क्ष­ते वि­रो­ध­प­रि­हा­रा­र्थं त­दा­पि- दो­ष­म् उ­द्भा­व­य­ति­;­ — श­ब्द­सं­सृ­ष्ट­वि­ज्ञा­ना­पे­क्ष­या व­च­नं त­था । य­स्मा­द् उ­क्तं त­द् ए­वा­र्यैः स्या­द्वा­द­न­य­सं­स्थि­त­म् ॥  ॥ इ­ति व्या­च­क्ष­ते ये तु ते­षां म­त्या­दि­वे­द­नं । प्र­मा­णं त­त्र ने­ष्टं स्या­त् त­तः सू­त्र­स्य बा­ध­न­म् ॥ १­० ॥ त­त्त्व­ज्ञा­नं प्र­मा­णं ते यु­ग­प­त् स­र्व­भा­स­न­म् इ­त्य् अ­ने­न के­व­ल­स्य क्र­म­भा­वि च य­ज् ज्ञा­नं स्या­द्वा­द­न­य­सं­स्कृ­त- १­०म् इ­त्य् अ­ने­न च श्रु­त­स्या­ग­म­स्य प्र­मा­णा­न्त­र­व­च­न­म् इ­ति व्या­ख्या­ने म­ति­ज्ञा­न­स्या­व­धि­म­नः­प­र्य­य­यो­श् च ना­त्र प्र­मा­ण­त्व- म् उ­क्तं स्या­त् । त­था च ऽ­म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि ज्ञा­नं­ऽ ऽ­त­त्प्र­मा­णे­ऽ इ­ति ज्ञा­न­पं­च­क­स्य प्र­मा­ण- द्व­य­रू­प­त्व­प्र­ति­पा­द­क­सू­त्रे­ण बा­ध­नं प्र­स­ज्ये­त । य­दा तु म­त्या­दि­ज्ञा­न­च­तु­ष्ट­यं क्र­म­भा­वि के­व­लं च यु­ग- प­त्स­र्व­भा­वि प्र­मा­णं स्या­द्वा­दे­न प्र­मा­णे­न स­क­ला­दे­शि­ना त­यो­श् च वि­क­ला­दे­शि­भिः सं­स्कृ­तं स­क­ल­वि­प्र­ति­प­त्ति- नि­रा­क­र­ण­द्वा­रे­णा­ग­त­म् इ­ति व्या­ख्या­य­ते त­दा-सू­त्र­बा­धा प­रि­हृ­ता भ­व­त्य् ए­व । न­नु प­र­व्या­ख्या­ने ऽ­पि न १­५सू­त्र­बा­धा क्र­म­भा­वि चे­ति च­श­ब्दा­न् म­ति­ज्ञा­न­स्या­व­धि­म­नः­प­र्य­य­यो­श् च सं­ग्र­हा­द् इ­त्य् अ­त्र दो­ष­म् आ­ह­;­ — च­श­ब्दा­सं­ग्र­हा­त् त­स्य त­द्वि­रो­धो न चे­त् क­थ­म् । त­स्य क्र­मे­ण ज­न्मे­ति ल­भ्य­ते व­च­ना­द् वि­ना ॥ १­१ ॥ क्र­म­भा­वि स्या­द्वा­द­न­य­सं­स्कृ­तं च­श­ब्दा­न् म­त्या­दि­ज्ञा­नं क्र­म­भा­वी­ति न व्या­ख्या­य­ते य­त­स् त­स्य क्र­म- भा­वि­त्वं व­च­ना­द् वि­ना न ल­भ्ये­त । किं त­र्हि स्या­द्वा­द­न­य­सं­स्कृ­तं । य­त् तु श्रु­त­ज्ञा­नं क्र­म­भा­वि च­श­ब्दा­द् अ­क्र­म- भा­वि च म­त्या­दि­ज्ञा­न­म् इ­ति व्या­ख्या­नं क्रि­य­ते सू­त्र­बा­धा­प­रि­हा­र­स्यै­वं प्र­सि­द्धे­र् इ­ति चे­त्­, नै­व­म् इ­ति व­च­ना­त् २­०सू­त्रा­न् म­त्या­दि­ज्ञा­न­म् अ­क्र­म­भा­वि­प्र­का­श­ना­द् वि­ना ल­ब्धु­म् अ­श­क्तेः । न­नु ब­ह्वा­दि­सू­त्रं म­ति­ज्ञा­न­यौ­ग­प­द्य­प्र­ति­पा­द­कं ता­व­द् अ­स्ती­ति शं­का­म् उ­प­द­र्श्य प्र­त्या­च­ष्टे­;­ — ब­ह्वा­द्य­व­ग्र­हा­दी­ना­म् उ­प­दे­शा­त् स­हो­द्भ­वः । ज्ञा­ना­ना­म् इ­ति चे­न् नै­वं सू­त्रा­र्था­न­व­बो­ध­तः ॥ १­२ ॥ ब­हु­ष्व् अ­र्थे­षु त­त्रै­को व­ग्र­हा­दि­र् इ­ती­ष्य­ते । त­था च न ब­हू­नि स्युः स­ह­ज्ञा­ना­नि जा­तु­चि­त् ॥ १­३ ॥ क­थ­म् ए­व­म् इ­दं सू­त्र­म् ए­क­स्य ज्ञा­न­स्यै­क­त्र स­ह­भा­वं प्र­का­श­य­न् न वि­रु­द्ध्य­ते इ­ति चे­द् उ­च्य­ते­;­ — २­५श­क्त्य­र्प­णा­त् तु त­द्भा­वः स­हे­ति न वि­रु­ध्य­ते । क­थं­चि­द् अ­क्र­मो­द्भू­तिः स्या­द्वा­द­न्या­य­वे­दि­ना­म् ॥ १­४ ॥ क्षा­यो­प­श­मि­क­ज्ञा­ना­नां हि स्वा­व­र­ण­क्ष­यो­प­श­म­यौ­ग­प­द्य­श­क्तेः स­ह­भा­वो ऽ­स्त्य् ए­क­त्रा­त्म­नि यो­ग इ­ति क­थ­ञ्चि­द् अ­क्र­मो­त्प­त्ति­र् न वि­रु­ध्य­ते सू­त्रो­क्ता स्या­द्वा­द­न्या­य­वि­दां । स­र्व­था स­ह­भा­व­यो­र् अ­न­भ्यु­प­ग­मा­च् च न प्र­ती­ति- वि­रो­धः श­क्त्या­त्म­नै­व हि स­ह­भा­वो नो­प­यु­क्ता­त्म­ना­नु­प­यु­क्ता­त्म­ना वा स­ह­भा­वो न श­क्त्या­त्म­ना­पी­ति प्र­ती­ति­सि­द्धं । स­हो­प­यु­क्ता­त्म­ना­पि रू­पा­दि­ज्ञा­न­पं­च­क­प्रा­दु­र्भा­व­म् उ­प­य­न्तं प्र­त्या­ह­;­ — ३­०श­ष्कु­ली­भ­क्ष­णा­दौ तु र­सा­दि­ज्ञा­न­पं­च­क­म् । स­कृ­द् ए­व त­था त­त्र प्र­ती­ते­र् इ­ति यो व­दे­त् ॥ १­५ ॥ त­स्य त­त्स्मृ­त­यः कि­न् न स­ह स्यु­र् अ­वि­शे­ष­तः । त­त्र ता­दृ­क्ष­सं­वि­त्तेः क­दा­चि­त् क­स्य­चि­त् क्व­चि­त् ॥ १­६ ॥ स­र्व­स्य स­र्व­दा­त्वे त­द्र­सा­दि­ज्ञा­न­पं­च­क­म् । स­हो­प­जा­य­ते नै­व स्मृ­ति­व­त्त­त्क्र­मे­क्ष­णा­त् ॥ १­७ ॥ क्र­म­ज­न्म क्व­चि­द् दृ­ष्ट्वा स्मृ­ती­ना­म् अ­नु­मी­य­ते । स­र्व­त्र क्र­म­भा­वि­त्वं य­द्य् अ­न्य­त्रा­पि त­त्स­मं ॥ १­८ ॥ पं­च­भि­र् व्य­व­धा­नं तु श­ष्कु­ली­भ­क्ष­णा­दि­षु । र­सा­दि­वे­द­ने­षु स्या­द् य­था त­द्व­त्स्मृ­ति­ष्व् अ­पि ॥ १­९ ॥ २­५­५ल­घु­वृ­त्ते­र् न वि­च्छे­दः स्मृ­ती­ना­म् उ­प­ल­क्ष्य­ते । य­था त­थै­व रू­पा­दि­ज्ञा­ना­ना­म् इ­ति म­न्य­ता­म् ॥ २­० ॥ अ­सं­ख्या­तैः क्ष­णैः प­द्म­प­त्र­द्वि­त­य­भे­द­न­म् । वि­च्छि­न्नं स­कृ­द् आ­भा­ति ये­षां भ्रा­न्तेः कु­त­श्च­न ॥ २­१ ॥ पं­च­षैः स­म­यै­स् ते­षां कि­न् न रू­पा­दि­वे­द­न­म् । वि­च्छि­न्न­म् अ­पि भा­ती­हा­वि­च्छि­न्न­म् इ­व वि­भ्र­मा­त् ॥ २­२ ॥ व्य­व­सा­या­त्म­कं च­क्षु­र्ज्ञा­नं ग­वि य­दा त­दा । म­त­ङ्ग­ज­वि­क­ल्पो ऽ­पी­त्य् अ­न­योः स­कृ­दु­द्भ­वः ॥ २­३ ॥ ०­५ज्ञा­नो­द­य­स­कृ­ज्ज­न्म­नि­षे­धे ह­न्ति चे­न् न वै । त­यो­र् अ­पि स­है­वो­प­यु­क्त­यो­र् अ­स्ति वे­द­न­म् ॥ २­४ ॥ य­दो­प­यु­ज्य­ते ह्य् आ­त्मा म­त­ङ्ग­ज­वि­क­ल्प­ने । त­दा लो­च­न­वि­ज्ञा­नं ग­वि म­न्दो­प­यो­ग­हृ­त् ॥ २­५ ॥ त­था त­त्रो­प­यु­क्त­स्य म­त­ङ्ग­ज­वि­क­ल्प­ने । प्र­ती­य­न्ति स्व­यं स­न्नो भा­व­य­न्तो वि­शे­ष­तः ॥ २­६ ॥ स­मो­प­यु­क्त­ता त­त्र क­स्य­चि­त् प्र­ति­भा­ति या । सा­शु सं­च­र­णा­द् धा­न्ते­र् गो­कु­ञ्ज­र­वि­क­ल्प­व­त् ॥ २­७ ॥ न­न्व् अ­श्व­क­ल्प­ना­का­ले गो­दृ­ष्टेः स­वि­क­ल्प­ता­म् । क­थ­म् ए­वं प्र­सा­ध्ये­त क्व­चि­त् स्या­द्वा­द­वे­दि­भिः ॥ २­८ ॥ १­०सं­स्का­र­स्मृ­ति­हे­तु­र् या गो­दृ­ष्टिः स­वि­क­ल्पि­का । सा­न्य­था क्ष­ण­भं­गा­दि दृ­ष्टि­व­न् न त­था भ­वे­त् ॥ २­९ ॥ इ­त्य् आ­श्र­यो­प­यो­गा­याः स­वि­क­ल्प­त्व­सा­ध­नं । ने­त्रा­लो­च­न­मा­त्र­स्य ना­प्र­मा­णा­त्म­नः स­दा ॥ ३­० ॥ गो­द­र्श­नो­प­यो­गे­न स­ह­भा­वः क­थं न तु । त­द्वि­ज्ञा­ने ऽ­स्य यो­ग­स्य ना­र्थ­व्या­घा­त­कृ­त् त­दा ॥ ३­१ ॥ इ­त्य् अ­चो­द्यं दृ­श­स् त­त्रा­नु­प­यु­क्त­त्व­सि­द्धि­तः । पुं­सो वि­क­ल्प­वि­ज्ञा­नं प्र­त्ये­वं प्र­णि­धा­न­तः ॥ ३­२ ॥ सो­प­यो­गं पु­न­श् च­क्षु­र्द­र्श­नं प्र­थ­मं त­तः । च­क्षु­र्ज्ञा­नं श्रु­तं त­स्मा­त् त­त्रा­र्थे ऽ­न्य­त्र च क्र­मा­त् ॥ ३­३ ॥ १­५प्रा­दु­र्भ­व­त् क­रो­त्य् आ­शु वृ­त्या स­ह ज­नौ धि­यं । य­था दृ­ग्ज्ञा­न­यो­र् नृ­णा­म् इ­ति सि­द्धा­न्त­नि­श्च­यः ॥ ३­४ ॥ ज­न­नं ज­नि­र् इ­ति ना­य­मि­ग­न्तो ऽ­यं य­तो जि­र् इ­ति प्र­स­ज्य­ते किं त­र्हि­, औ­णा­दि­कै­का­रो ऽ­त्र क्रि­य­ते ब­हु­ल- व­च­ना­त् । उ­णा­द­यो ब­हु­लं च स­न्ती­ति व­च­ना­त् इ­का­रा­द­यो ऽ­प्य् अ­नु­क्ताः क­र्त­व्या ए­वे­ति सि­द्धं ज­नि­र् इ­ति । त­त्र ज­नौ स­ह­धि­यं क­रो­त्य् आ­शु­वृ­त्त्या च­क्षु­र्ज्ञा­नं त­च्छ्रु­त­ज्ञा­नं च क्र­मा­द् अ­भ­व­द् अ­पि क­थं­चि­द् इ­ति हि सि­द्धा­न्त- वि­नि­श्च­यो न पु­नः स­ह क्षा­यो­प­श­मि­क­द­र्श­न­ज्ञा­ने सो­प­यो­गे म­ति­श्रु­त­ज्ञा­ने वा ये­न सू­त्रा­वि­रो­धो न २­०भ­वे­त् । न चै­ता­व­ता प­र­म­त­सि­द्धि­स् त­त्र स­र्व­था क्र­म­भा­वि­ज्ञा­न­व्य­व­स्थि­ते­र् इ­ह क­थं­चि­त् त­था­भि­धा­ना­त् ॥ म­ति­श्रु­ता­व­ध­यो वि­प­र्य­य­श् च ॥ ३­१ ॥ क­स्याः पु­न­र् आ­शं­का­या नि­वृ­त्त्य­र्थं क­स्य­चि­द् वा सि­द्ध्य­र्थ­म् इ­दं सू­त्र­म् इ­त्य् आ­ह­;­ — अ­थ ज्ञा­ना­पि पं­चा­नि व्या­ख्या­ता­नि प्र­पं­च­तः । किं स­म्य­ग् ए­व मि­थ्या वा स­र्वा­ण्य् अ­पि क­दा­च­न ॥  ॥ का­नि­चि­द् वा त­था पुं­सा मि­थ्या­शं­का­नि­वृ­त्त­ये । स्वे­ष्ट­प­क्ष­प­क्ष­सि­द्ध्य­र्थं म­ती­त्या­द्य् आ­ह सं­प्र­ति ॥  ॥ २­५पू­र्व­प­दा­व­धा­र­णे­न सू­त्रं व्या­च­ष्टे­;­ — म­त्या­द­यः स­मा­ख्या­ता­स्त ए­वे­त्य् अ­व­धा­र­णा­त् । सं­गृ­ह्ये­ते क­दा­चि­न् न म­नः­प­र्या­य­के­व­ले ॥  ॥ नि­य­मे­न त­योः स­म्य­ग्भा­व­नि­र्ण­य­तः स­दा । मि­थ्या­त्व­का­र­णा­भा­वा­द् वि­शु­द्धा­त्म­नि स­म्भ­वा­त् ॥  ॥ दृ­ष्टि­चा­रि­त्र­मो­ह­स्य क्ष­ये वो­प­श­मे ऽ­पि वा । म­नः­प­र्य­य­वि­ज्ञा­नं भ­व­न्मि­थ्या न यु­ज्य­ते ॥  ॥ स­र्व­घा­ति­क्ष­ये ऽ­त्य­न्तं के­व­लं प्र­भ­व­त् क­थ­म् । मि­थ्या सं­म्भा­व्य­ते जा­तु वि­शु­द्धिं प­र­मं द­ध­त् ॥  ॥ ३­०म­ति­श्रु­ता­व­धि­ज्ञा­न­त्र­यं तु स्या­त् क­दा­च­न । मि­थ्ये­ति ते च नि­र्दि­ष्टा वि­प­र्य­य इ­हा­ङ्गि­ना­म् ॥  ॥ स च सा­मा­न्य­तो मि­थ्या­ज्ञा­न­म् अ­त्रो­प­व­र्ण्य­ते । सं­श­या­दि­वि­क­ल्पा­नां त्र­या­णां सं­गृ­ही­य­ते ॥  ॥ स­मु­च्चि­नो­ति च­स्ते­षां स­म्य­क्त्वं व्या­व­हा­रि­क­म् । मु­ख्यं च त­द­नु­क्तौ तु ते­षां मि­थ्या­त्व­म् ए­व हि ॥  ॥ ते वि­प­र्य­य ए­वे­ति सू­त्रे चे­न् ना­व­धा­र्य­ते । च­श­ब्द­म् अ­न्त­रे­णा­पि स­दा स­म्य­क्त्व­म् अ­त्त्व­तः ॥ १­० ॥ मि­थ्या­ज्ञा­न­वि­शे­षः स्या­द् आ­स्मि­न्प­क्षे वि­प­र्य­य­म् । सं­श­या­ज्ञा­न­भे­द­स्य च­श­ब्दे­न स­मु­च्च­यः ॥ १­१ ॥ २­५­६अ­त्र म­ति­श्रु­ता­व­धी­ना­म् अ­वि­शे­षे­ण सं­श­य­वि­प­र्या­सा­न­ध्य­व­सा­य­रू­प­त्व­स­क्तौ य­था­प्र­ती­ति त­द्द­र्श­ना­र्थ­म् आ­ह­;­ — त­त्र त्रि­धा­पि मि­थ्या­त्वं म­ति­ज्ञा­ने प्र­ती­य­ते । श्रु­ते च द्वि­वि­धं बो­ध्य­म् अ­व­धौ सं­श­या­द् वि­ना ॥ १­२ ॥ त­स्ये­न्द्रि­य­म­नो­हे­तु­स­मु­द्भू­ति­नि­या­म­तः । इ­न्द्रि­या­नि­न्द्रि­या­ज­न्य­स्व­भा­व­श् चा­व­धिः स्मृ­तः ॥ १­३ ॥ म­तौ श्रु­ते च त्रि­वि­धं मि­थ्या­त्वं बो­द्ध­व्यं म­ते­र् इ­न्द्रि­या­नि­न्द्रि­य­नि­मि­त्त­क­त्व­नि­य­मा­त् । श्रु­त­स्या­नि­न्द्रि­य- ०­५नि­मि­त्त­क­त्व­नि­य­मा­त् द्वि­वि­ध­म् अ­व­धौ सं­श­या­द् वि­ना वि­प­र्य­या­न­ध्य­व­सा­या­व् इ­त्य् अ­र्थः । कु­तः सं­श­या­द् इ­न्द्रि­या- नि­न्द्रि­या­ज­न्य­स्व­भा­वः प्रो­क्तः । सं­श­यो हि च­लि­ता­प्र­ति­प­त्तिः­, कि­म् अ­यं स्था­णुः किं वा पु­रु­ष इ­ति । स च सा­मा­न्य­प्र­त्य­क्षा­द् वि­शे­षा­प्र­त्य­क्षा­द् उ­भ­य­वि­शे­ष­स्म­र­णा­त् प्र­जा­य­ते । दू­र­स्थे च व­स्तु­नि इ­न्द्रि­ये­ण सा­मा­न्य­त­श् च स­न्नि­कृ­ष्टे सा­मा­न्य­प्र­त्य­क्ष­त्वं वि­शे­षा­प्र­त्य­क्ष­त्वं च दृ­ष्टं म­न­सा च पू­र्वा­नु­मू­त­त­दु­म­य­वि­शे­ष- स्म­र­णे­न­, न चा­व­ध्यु­त्प­त्तौ क्व­चि­द् इ­न्द्रि­य­व्या­पा­रो ऽ­स्ति म­नो­व्या­पा­रो वा स्वा­व­र­ण­क्ष­यो­प­श­म­वि­शे­षा­त्म­ना १­०सा­मा­न्य­वि­शे­षा­त्म­नो व­स्तु­नः स्व­वि­ष­य­स्य ते­न ग्र­ह­णा­त् । त­तो न सं­श­या­त्मा­व­धिः । वि­प­र्य­या­त्मा तु मि­थ्या­त्वो­द­या­द् वि­प­री­त­व­स्तु­स्व­भा­व­श्र­द्धा­न­स­ह­भा­वा­त् स­म्बो­ध्य­ते । त­था­न­ध्य­व­सा­या­त्मा­प्य् आ­शु उ­प­यो­ग­सं­ह­र­णा- द् वि­ज्ञा­ना­न्त­रो­प­यो­गा­द् ग­च्छ­त्तृ­ण­स्प­र्श­व­द् उ­त्पा­द्य­ते । दृ­ढो­प­यो­गा­व­स्था­यां तु ना­व­धि­र् अ­न­ध्य­व­सा­या­त्मा­पि क­थ­म् ए­वा- व­स्थि­तो ऽ­व­धि­र् इ­ति चे­त्­, क­दा­चि­द् अ­नु­ग­म­ना­त् क­दा­चि­द् अ­न­नु­ग­म­ना­त् क­दा­चि­द् व­र्ध­मा­न­त्वा­त् क­दा­चि­द् धी­य­मा­न­त्वा­त् त­था वि­शु­द्धि­वि­प­रि­व­र्त्त­मा­ना­द् अ­व­स्थि­ता­व­धि­र् ए­के­न रू­पे­णा­व­स्था­ना­न् न पु­न­र् अ­दृ­ष्टो­प­यो­ग­त्वा­त् स्व­भा­व­प­रा­व­र्त्त­ने ऽ­पि­, त­स्य १­५त­था त­था दृ­ढो­प­यो­ग­त्वा­वि­रो­धा­त् । कु­तः पु­न­स् त्रि­ष्व् ए­व बो­धे­षु मि­थ्या­त्व­म् इ­त्य् आ­ह­;­ — मि­थ्या­त्वं त्रि­षु बो­धे­षु दृ­ष्टि­मो­हो­द­या­द् भ­वे­द् । ते­षां सा­मा­न्य­त­स् ते­न स­ह­भा­वा­वि­रो­ध­तः ॥ १­४ ॥ य­दा म­त्या­द­यः पुं­स­स् त­दा न स्या­द् वि­प­र्य­यः । स य­दा ते त­दा न स्यु­र् इ­त्य् ए­ते­न नि­रा­कृ­त­म् ॥ १­५ ॥ वि­शे­षा­पे­क्ष­या ह्य् ए­षां न वि­प­र्य­य­रू­प­ता । म­त्य­ज्ञा­ना­दि­सं­ज्ञे­षु ते­षु त­स्याः प्र­सि­द्धि­तः ॥ १­६ ॥ स­म्य­क्त्वा­व­स्था­या­म् ए­व म­ति­श्रु­ता­व­ध­यो व्य­प­दि­श्य­न्ते मि­थ्या­त्मा­व­स्था­यां ते­षां म­त्य­ज्ञा­न­व्य­प­दे­शा­त् । २­०त­तो न वि­शे­ष­रू­प­त­या ते वि­प­र्य­य इ­ति व्या­ख्या­य­ते ये­न स­हा­न­व­स्था­ल­क्ष­णो वि­रो­धः स्या­त् । किं त­र्हि स­म्य­ग् मि­थ्या­म­त्या­दि­व्य­क्ति­ग­त­म­त्या­दि­सा­मा­न्या­पे­क्ष­या ते वि­प­र्य­य इ­ति नि­श्ची­य­ते मि­थ्या­त्वे­न स­ह­भा­वा- वि­रो­धा­त् त­था म­त्या­दी­नां । न­नु च ते­षां ते­न स­ह­भा­वे ऽ­पि क­थं मि­थ्या­त्व­म् इ­त्या­शं­क्यो­त्त­र­म् आ­ह­;­ — मि­थ्या­त्वो­द­य­स­द्भा­वे त­द्वि­प­र्य­य­रू­प­ता । न यु­क्ता­ग्र्या­दि­सं­पा­ते जा­त्य­हे­म्नो य­थे­ति चे­त् ॥ १­७ ॥ ना­श्र­य­स्या­न्य­था­भा­व­स­म्य­क्प­रि­दृ­ढे स­ति । प­रि­णा­मे त­दा­धे­य­स्या­न्य­था भा­व­द­र्श­ना­त् ॥ १­८ ॥ २­५य­था स­र­ज­सा­ला­म्बू­फ­ल­स्य क­टु कि­न् न त­त् । क्षि­प्त­स्य प­य­सो दृ­ष्टः क­टु­भा­व­स् त­था­वि­धः ॥ १­९ ॥ त­था­त्म­नो ऽ­पि मि­थ्या­त्व­प­रि­णा­मे स­ती­ष्य­ते । म­त्या­दि­सं­वि­दां ता­दृ­ङ्भि­थ्या­त्वं क­स्य­चि­त् स­दा ॥ २­० ॥ जा­त्य­हे­म्नो मा­णि­क्य­स्य चा­ग्न्या­दि­र् वा गृ­हा­दि­र् वा ना­हे­म­त्व­म् अ­मा­णि­क्य­त्वं वा क­र्त्तुं स­म­र्थ­स् त­स्या­प­रि­णा­म- क­त्वा­त् । मि­थ्या­त्व­प­रि­ण­त­स् तु आ­त्मा सा­श्र­यी­णि म­त्या­दि­ज्ञा­ना­नि वि­प­र्य­य­रू­प­ता­म् आ­पा­द­य­ति । त­स्य त­था प­रि­णा­म­क­त्वा­त् स­र­ज­स­क­टु­का­ला­म्बू­व­त्स्वा­श्र­यि प­य इ­ति न मि­थ्या­त्व­स­ह­भा­वे ऽ­पि म­त्या­दी­नां स­म्य­क्- ३­०त्व­प­रि­त्या­गः श­ङ्क­नी­यः । प­रि­णा­मि­त्व­म् आ­त्म­नो सि­द्ध­म् इ­ति चे­द् अ­त्रो­च्य­ते­;­ — न चे­दं प­रि­णा­मि­त्व­म् आ­त्म­नो न प्र­सा­धि­त­म् । स­र्व­स्या­प­रि­णा­मि­त्वे स­त्त्व­स्यै­व वि­रो­ध­तः ॥ २­१ ॥ य­तो वि­प­र्य­यो न स्या­त् प­रि­णा­मः क­दा­च­न । म­त्या­दि­वे­द­ना­का­र­प­रि­णा­म­नि­वृ­त्ति­तः ॥ २­२ ॥ २­५­७स­द­स­तो­र् अ­वि­शे­षा­द् य­दृ­च्छो­प­ल­ब्धे­र् उ­न्म­त्त­व­त् ॥ ३­२ ॥ किं कु­र्व­न्न् इ­दं सू­त्रं ब्र­वी­ति­ति शं­का­या­म् आ­ह­;­ — स­मा­नो­र्थ­प­रि­च्छे­दः स­द्दु­ष्ट्य­र्थ­प­रि­च्छि­दा । कु­तो वि­ज्ञा­य­ते त्रे­धा मि­थ्या­दृ­ष्टे­र् वि­प­र्य­यः ॥  ॥ इ­त्य् अ­त्र ज्ञा­प­कं हे­तुं स­दृ­ष्टा­न्तं प्र­द­र्श­य­त् । स­द् इ­त्या­द्य् आ­ह सं­क्षे­पा­द् वि­शे­ष­प्र­ति­प­त्त­ये ॥  ॥ ०­५मि­थ्या­दृ­ष्टे­र् अ­प्य् अ­र्थ­प­रि­च्छे­दः स­द्दृ­ष्ट्य­र्थ­प­रि­च्छे­दे­न स­मा­नो भू­य­ते त­त् कु­तो ऽ­सौ त्रे­धा वि­प­र्य­य इ­त्य् आ­रे- का­यां स­त्यां द­र्श­नं ज्ञा­प­कं हे­तु­म् अ­ने­नो­प­द­र्श­य­ति ॥ के पु­न­र् अ­त्र स­द­स­ती क­श् च त­यो­र् अ­वि­शे­षः का च य­दृ­च्छो­प­ल­ब्धि­र् इ­त्य् आ­ह­;­ — ना­त्रो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­द् इ­ति व­क्ष्य­ति । त­तो ऽ­न्य­द् अ­स­द् इ­त्य् ए­त­त्सा­म­र्थ्या­द् अ­व­सी­य­ते ॥  ॥ अ­वि­शे­ष­स् त­योः स­द्भि­र् अ­वि­वे­को वि­धी­य­ते । सां­क­र्य­तो हि त­द्वि­त्ति­स् त­था वै­य­ति­क­र्य्य­तः ॥  ॥ १­०प्र­ति­प­त्ति­र् अ­भि­प्रा­य­मा­त्रं य­द् अ­नि­ब­न्ध­नं । सा य­दृ­क्षा त­या वि­त्ति­र् उ­प­ल­ब्धिः क­थं­च­न ॥  ॥ कि­म् अ­त्र सा­ध्य­म् इ­त्य् आ­ह­;­ — म­त्या­द­यो ऽ­त्र व­र्त्त­न्ते ते वि­प­र्य­य इ­त्य् अ­पि । हे­तो­र् य­थो­दि­ता­द् अ­त्र सा­ध्य­ते स­द­स­त्त्व­योः ॥  ॥ ते­नै­त­द् उ­क्तं भ­व­ति मि­थ्या­दृ­ष्टे­र् म­ति­श्रु­ता­व­ध­यो वि­प­र्य­यः स­द­स­तो­र् अ­वि­शे­षे­ण य­दृ­च्छो­प­ल­ब्धे­र् उ­न्म­त्त- स्यै­वे­ति । स­मा­ने ऽ­प्य् अ­र्थ­प­रि­च्छे­दे क­स्य­चि­द् वि­प­र्य­य­सि­द्धिं दृ­ष्टा­न्ते सा­ध्य­सा­ध­न­यो­र् व्या­प्तिं प्र­द­र्श­य­न्न् आ­ह­;­ — १­५स्व­र्णे स्व­र्ण­म् इ­ति ज्ञा­न­म् अ­स्व­र्णे स्व­र्ण­म् इ­त्य् अ­पि । स्व­र्णे वा­स्व­र्ण­म् इ­त्य् ए­व­म् उ­न्म­त्त­स्य क­दा­च­न ॥  ॥ वि­प­र्य­यो य­था लो­के त­द् य­दृ­च्छो­प­ल­ब्धि­तः । वि­शे­षा­भा­व­त­स् त­द्व­न्मि­थ्या­दृ­ष्टे­र् घ­टा­दि­षु ॥  ॥ स­र्व­त्रा­हा­र्य ए­व वि­प­र्य­यः स­ह­ज ए­वे­त्य् ए­का­न्त­व्य­व­च्छे­दे­न त­दु­भ­यं स्वी­कु­र्व­न्न् आ­ह­;­ — स­ह­चा­र्यो वि­नि­र्दि­ष्टः स­ह­ज­श् च वि­प­र्य­यः । प्रा­च्य­स् त­त्र श्रु­ता­ज्ञा­नं मि­थ्या­स­म­य­सा­धि­त­म् ॥  ॥ म­त्य­ज्ञा­नं वि­भ­ङ्ग­श् च स­ह­जः सं­प्र­ती­य­ते । प­रो­प­दे­श­नि­र्मु­क्तेः श्रु­ता­ज्ञा­नं च किं­च­न ॥ १­० ॥ २­०च­क्षु­रा­दि­म­ति­पू­र्व­कं श्रु­ता­ज्ञा­न­म् अ­प­रो­प­दे­श­त्वा­त् स­ह­जं म­त्य­ज्ञा­न­वि­भ­ङ्ग­ज्ञा­न­व­त् । श्रो­त्र­म् अ­ति­पू­र्व­कं तु प­रो- प­दे­शा­पे­क्ष­त्वा­द् आ­हा­र्यं प्र­त्ये­यं । त­त्र स­ति वि­ष­ये श्रु­ता­ज्ञा­न­म् आ­हा­र्य­वि­प­र्य­य­म् आ­द­र्श­य­ति­;­ — स­ति स्व­रू­प­तो ऽ­शे­षे शू­न्य­वा­दो वि­प­र्य­यः । ग्रा­ह्य­ग्रा­ह­क­भा­वा­दौ सं­वि­द­द्वै­त­व­र्ण­न­म् ॥ १­१ ॥ चि­त्रा­द्वै­त­प्र­वा­द­श् च पुं­श­ब्दा­द्वै­त­व­र्ण­न­म् । बा­ह्य­र्थे­षु च भि­न्ने­षु वि­ज्ञा­नां­ड­प्र­क­ल्प­नं ॥ १­२ ॥ ब­हि­र् अ­न्त­श् च व­स्तू­नां सा­दृ­श्ये वै­स­दृ­श्य­वा­क् । वै­स­दृ­श्ये च सा­दृ­श्यै­का­न्त­वा­दा­व­ल­म्ब­न­म् ॥ १­३ ॥ २­५द्र­व्ये प­र्या­य­मा­त्र­स्य प­र्या­ये द्र­व्य­क­ल्प­ना । त­द्द्व­या­त्म­नि त­द्भे­द­वा­दो वा­च्य­त्व­वा­ग् अ­पि ॥ १­४ ॥ उ­त्पा­द­व्य­य­वा­द­श् च ध्रौ­व्ये त­द­व­ल­म्ब­न­म् । ज­न्म­प्र­ध्वं­स­यो­र् ए­वं प्र­ति­व­स्तु प्र­बु­द्ध्य­ता­म् ॥ १­५ ॥ स­ति ता­व­त् का­र्त्स्न्ये­नै­क­दे­शे­न च वि­प­र्य­यो ऽ­स्ति त­त्र का­र्त्स्न्ये­न शू­न्य­वा­दः स्व­रू­प­द्र­व्य­क्षे­त्र­का­ल­तः । स­र्व­स्य स­त्त्वे­न प्र­मा­ण­सि­द्ध­त्वा­त् । वि­शे­ष­त­स् तु स­ति ग्रा­ह्य­ग्रा­ह­क­भा­वे का­र्य­का­र­ण­भा­वे च वा­च्य­वा­च­क­भा- वा­दौ च त­द­स­त्त्व­व­च­न­म् । त­त्र सं­वि­द­द्वै­त­स्य वा­व­ल­म्ब­ने­न सौ­ग­त­स्य­, पु­रु­षा­द्वै­त­स्या­ल­म्ब­ने­न ब्र­ह्म­वा­दि­नः­, ३­०श­ब्दा­द्वै­त­स्या­श्र­ये­ण वै­या­क­र­ण­स्ये­ति प्र­त्ये­यं । वि­प­र्य­य­त्वं तु त­स्य ग्रा­ह्य­ग्रा­ह­क­भा­वा­दी­नां प्र­ती­ति­सि­द्धं । त­द्व­च­ना­त् त­था ब­हि­र­र्थे भि­न्ने स­ति त­द्व­द­स­त्त्व­व­च­नं वि­ज्ञा­नां­श­प्र­क­ल्प­ना­द् वि­प­र्य­यः । प­र­मा­र्थ­तो ब­हि­र् अ­न्त­श् च व­स्तू­नां सा­दृ­श्ये स­ति त­द­स­त्त्व­व­च­नं स­र्व­वै­स­दृ­श्या­व­ल­म्ब­ने­न त­था­ग­त­स्यै­व वि­प­र्य­यः । सा­दृ­श्य­प्र­त्य­भि­ज्ञा­न- स्या­बा­धि­त­स्य प्र­मा­ण­त्व­सा­ध­ने­न सा­दृ­श्य­स्य सा­ध­ना­त् स­त्य् अ­पि च क­थं­चि­द् वि­शि­ष्ट­सा­दृ­श्ये त­द­स­त्त्व­व­च­नं । स­र्व­था २­५­८सा­दृ­श्या­व­ल­म्ब­ना­त् सा­दृ­श्यै­का­न्त­वा­दि­नो वि­प­र्य­यः । ए­क­त्व­प्र­त्य­भि­ज्ञा­न­स्या­बा­धि­त­स्य प्र­मा­ण­त्व­सा­ध- ना­त् त­त्स­त्त्व­सि­द्धेः प­र्या­ये च स­ति त­द­स­त्त्व­व­च­नं द्र­व्य­मा­त्रा­स्था­ना­द् अ­प­र­स्य वि­प­र्य­यः । भे­द­ज्ञा­ना­द्य­बा­धि- ता­त् त­त्स­त्त्व­सा­ध­ना­त् । द्र­व्य­प­र्या­त्म­नि व­स्तु­नि स­ति त­द­स­त्त्वा­भि­धा­नं प­र­स्प­र­भि­न्न­द्र­व्य­प­र्या­य­वा­दा­श्र­य­णा- द् अ­न्ये­षां त­स्य प्र­मा­ण­तो व्य­व­स्था­प­ना­त् । त­त्त्वा­न्य­त्वा­भ्या­म् अ­वा­च्य­त्व­वा­दा­ल­म्ब­ना­द् वा त­त्र वि­प­र्य­यः । स­ति ०­५ध्रौ­व्ये त­द­स­त्त्व­क­थ­न­म् उ­त्पा­द­व्य­य­मा­त्रां­गी­क­र­णा­त् के­षां­चि­द् वि­प­र्य­यः क­थं­चि­त् स­र्व­स्य नि­त्य­त्व­सा­ध­ना­त् । उ­त्पा­द­व्य­य­यो­श् च स­तो­स् त­द­स­त्त्वा­भि­नि­वे­शः शा­श्व­तै­का­न्ता­श्र­य­णा­द् अ­न्ये­षां वि­प­र्य­यः । स­र्व­स्य क­थं­चि­द् उ­त्पा­द- व्य­या­त्म­नः सा­ध­ना­द् ए­वं प्र­ति­व­स्तु­स­त्त्वे ऽ­स­त्त्व­व­च­नं वि­प­र्य­यः प्र­पं­च­तो बु­ध्य­तां । जी­वे स­ति त­द­स­त्त्व­व­च­नं चा­र्वा­क­स्य वि­प­र्य­य­स् त­त्स­त्त्व­स्य प्र­मा­ण­तः सा­ध­ना­त् । अ­जी­वे त­द­स­त्त्व­व­च­नं ब्र­ह्म­वा­दि­नो वि­प­र्य­यः । आ­स्र­वे त­द­स­त्त्व­व­च­नं च बौ­द्ध­चा­र्वा­क­स्यै­व । सं­व­रे नि­र्ज­रा­यां मो­क्षे च त­द­स­त्त्व­व­च­नं या­ज्ञि­क­स्य १­०वि­प­र्य­यः । पू­र्व­म् ए­व जी­व­व­द­जी­वा­दी­नां प्र­मा­ण­तः प्र­रू­प­णा­त् । वि­शे­ष­तः सं­सा­रि­णि मु­क्ते च जी­वे स­ति त­द­स­त्त्व­व­च­नं वि­प­र्य­यः । जी­वे पु­द्ग­ले ध­र्मे ऽ­ध­र्मे न­भ­सि का­ले च स­ति त­द­स­त्त्व­व­च­नं । त­त्क­पु­ण्या­स्र­वे पा­पा­स्र­वे च पु­ण्य­व­त्त्वे पा­प­व­त्त्वे च दे­श­सं­व­रे स­र्व­सं­व­रे च य­था­का­लं नि­र्ज­रा­या­म् औ­प­क्र­मि­क­नि­र्ज­रा­यां च आ­र्ह­त्य­मो­क्षे सि­द्ध­त्व­मो­क्षे च स­ति त­द­स­त्त्व­व­च­नं क­स्य­चि­द् वि­प­र्य­य­स् त­त्स­त्त्व­स्य पु­र­स्ता­त् प्र­मा­ण­तः सा­ध­ना­त् । ए­वं त­दा भे­दे­षु प्र­मा­ण­सि­द्धे­षु त­द­स­त्सु त­द­स­त्त्व­व­च­नं वि­प­र्य­यो ब­हु­धा­व­बो­द्ध­व्यः प­री­क्षा­क्ष­म् अ­धि­ष­णै­र् इ- १­५त्य् अ­लं वि­चा­रे­ण ॥ प­र­रू­पा­दि­तो­शे­षे व­स्तु­न्य् अ­स­ति स­र्व­था । स­त्त्व­वा­दः स­मा­म्ना­तः प­रा­हा­र्यो वि­प­र्य­यः ॥ १­६ ॥ प­र­रू­प­द्र­व्य­क्षे­त्र­का­ल­तः स­र्व­व­स् त्व् अ­स­त् त­त्र का­र्त्स्न्य­तः स­त्त्व­व­च­न­म् आ­हा­र्यो वि­प­र्य­यः । स­त्त्वै­का­न्ता­व­ल- म्ब­ना­त् क­स्य­चि­त् प्र­त्ये­त­व्यः । प्र­मा­ण­त­स् त­था स­र्व­स्या­स­त्त्व­सि­द्धेः दे­श­तो ऽ­स­तो ऽ­स­ति स­त्त्व­वि­प­र्य­य­म् उ­प­द­र्श­य­ति­;­ — स­त्य­स­त्त्व­वि­प­र्या­सा­द् वै­प­री­त्ये­न की­र्ति­ता­त् । प्र­ती­य­मा­न­कः स­र्वो ऽ­स­ति स­त्त्व­वि­प­र्य­यः ॥ १­७ ॥ २­०स­ति ग्रा­ह्य­ग्रा­ह­क­भा­वा­दौ सं­वि­द­द्वै­ता­द्या­ल­म्ब­ने­न त­द­स­त्त्व­व­च­न­ल­क्ष­णा­द् वि­प­र्य­या­त् पू­र्वो­क्ता­द् वि­प­री­त­त्वे­ना- स­ति प्र­ती­त्या­रू­ढे ग्रा­ह्य­ग्रा­ह्य­क­भा­वा­दौ सौ­त्रा­न्ति­का­द्यु­प­व­र्णि­ते स­त्त्व­व­च­नं वि­प­र्य­यः प्र­पं­च­तो ऽ­व­बो­द्ध­व्यः । ए­व­म् आ­हा­र्यं श्रु­त­वि­प­र्य­य­म् उ­प­द­र्श्य श्रु­ता­न­ध्य­व­सा­यं चा­हा­र्यं द­र्श­य­ति­;­ — स­ति त्रि­वि­प्र­कृ­ष्टा­र्थे सं­श­यः श्रु­ति­गो­च­रे । के­षां­चि­द् दृ­श्य­मा­ने ऽ­पि त­त्त्वो­प­प्ल­व­वा­दि­ना­म् ॥ १­८ ॥ त­था­न­ध्य­व­सा­यो ऽ­पि के­षां­चि­त् स­र्व­वे­दि­नि त­त्त्वे । स­र्व­त्र वा­ग्गो­च­रा­हा­र्यो ऽ­व­ग­म्य­ता­म् ॥ १­९ ॥ २­५श्रु­त­वि­ष­ये दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्टे ऽ­र्थे सं­श­यः । सौ­ग­ता­ना­म् अ­दृ­श्य­सं­श­यै­का­न्त­वा­दा­व­ल­म्ब­ना­द् आ­हा­र्यो ऽ­व­से­यः । पृ­थि­व्या­दौ दृ­श्य­मा­ने ऽ­पि सं­श­यः के­षां­चि­त् त­त्त्वो­प­प्ल­व­वा­द् आ­व­ष्टं­भा­त् । स­र्व­वे­दि­नि पु­नः सं­श­यो ऽ­ध्य­व­सा­य­श् च के­षां­चि­द् वि­प­र्य­य­व­दा­हा­र्यो ऽ­व­ग­म्य­ता­म् । स­र्व­ज्ञा­भा­व­वा­द् आ­व­ले­पा­त् स­र्व­त्र वा त­त्त्वे के­षां­चि­द् अ­न्यो ऽ­न­ध्य­व­सा­यः । सं­श­य­वि­प­र्य­य­व­त् "­त­र्को ऽ­प्र­ति­ष्ठः श्रु­त­यो वि­भि­न्ना ना­सौ मु­नि­र् य­स्य व­चः प्र­मा­णं । ध­र्म­स्य त­त्त्वं नि­हि­तं गु­हा­यां म­हा­ज­नो ये­न ग­तः स प­न्थाः­" इ­ति प्र­ला­प­मा­त्रा­श्र­य­णा­त् । त­था प्र­ला­पि­नां स्वो­क्ता- ३­०प्र­ति­ष्ठा­ना­त् त­त्प्र­ति­ष्ठा­ने वा त­था व­च­न­वि­रो­धा­द् इ­त्य् उ­क्त­प्रा­यं ॥ स­म्प्र­ति म­ति­ज्ञा­न­वि­प­र्य­य­स­ह­ज­म् आ­वे­द­य­ति­;­ — ब­ह्वा­द्य­व­ग्र­हा­द्ये­षु च­त्वा­रिं­श­त्सु वि­त्ति­षु । कु­त­श्चि­न् म­ति­भे­दे­षु स­ह­जः स्या­द् वि­प­र्य­यः ॥ २­० ॥ स्मृ­ता­व् अ­न­नु­भू­ता­र्थे स्मृ­ति­सा­ध­र्म्य­सा­ध­नः । सं­ज्ञा­या­म् ए­क­ता­ज्ञा­नं सा­दृ­श्यः श्रो­त्र­द­र्शि­तः ॥ २­१ ॥ त­थै­क­त्वे ऽ­पि सा­दृ­श्य­वि­ज्ञा­नं क­स्य­चि­द् भ­वे­त् । स वि­सं­वा­द­तः सि­द्ध­श् चिं­ता­यां लि­ङ्ग­लि­ङ्गि­नोः ॥ २­२ ॥ हे­त्वा­भा­स­ब­ला­ज्ञा­नं लि­ङ्गि­नि ज्ञा­न­म् उ­च्य­ते । स्वा­र्था­नु­मा­वि­प­र्या­सो ब­हु­धा त­द्धि­यां म­तः ॥ २­३ ॥ ३­५कः पु­न­र­सौ हे­त्वा­भा­सो य­तो जा­य­मा­नं लि­ङ्गि­नि ज्ञा­नं स्वा­र्था­नु­मा­न­वि­प­र्य­यः । स­ह­जो म­तिः २­५­९स्मृ­ति­सं­ज्ञा­चि­न्ता­ना­म् इ­व स्व­वि­ष­ये ति­मि­रा­दि­का­र­ण­व­शा­द् उ­प­ग­म्य­ते इ­ति प­र्य­नु­यो­गे स­मा­स­व्या­स­तो हे­त्वा- भा­स­म् उ­प­द­र्श­य­ति­;­ — हे­त्वा­भा­स­स् तु सा­मा­न्या­द् ए­कः सा­ध्या­प्र­सा­ध­नः । य­था हे­तुः स्व­सा­ध्ये­ना­वि­ना­भा­वी नि­वे­दि­तः ॥ २­४ ॥ त्रि­वि­धो ऽ­सा­व­सि­द्धा­दि­भे­दा­त् क­श्चि­द् वि­नि­श्चि­तः । स्व­रू­पा­श्र­य­सं­दि­ग्ध­ज्ञा­ता­सि­द्ध­श् च­तु­र्वि­धः ॥ २­५ ॥ ०­५त­त्र स्व­रू­प­तो ऽ­सि­द्धो वा­दि­नः शू­न्य­सा­ध­ने । स­र्वो हे­तु­र् य­था ब्र­ह्म­त­त्त्वो­प­प्ल­व­सा­ध­ने ॥ २­६ ॥ स­त्त्वा­दिः स­र्व­था सा­ध्ये श­ब्द­भं­गु­र­ता­दि­के । स्या­द्वा­दि­नः क­थं­चि­न् न स­र्व­थै­का­न्त­वा­दि­नः ॥ २­७ ॥ श­ब्दा­द् वि­न­श्व­रा­द् धे­तु­सा­ध्ये चा­ऽ­कृ­त­का­द­यः । हे­त­वो ऽ­सि­द्ध­तां या­न्ति बौ­द्धा­देः प्र­ति­वा­दि­नः ॥ २­८ ॥ जै­न­स्य स­र्व­थै­का­न्त­धू­म­व­त्त्वा­द­यो ऽ­ग्नि­षु । सा­ध्ये­षु हे­त­वो ऽ­सि­द्धा प­र्व­ता­दौ त­था­ग्नि­तः ॥ २­९ ॥ श­ब्दा­दौ चा­क्षु­ष­त्वा­दि­र् उ­भ­या­सि­द्ध इ­ष्य­ते । निः­शे­षो ऽ­पि य­था शू­न्य­ब्र­ह्मा­द्वै­त­प्र­वा­दि­नोः ॥ ३­० ॥ १­०बा­द्य­सि­द्धौ त­त्र सा­ध्य­प्र­सा­ध­नौ ॥ स­म­र्थ­न­वि­ही­नः स्या­द् अ­सि­द्धः प्र­ति­वा­दि­नः । हे­तो­र् य­स्या­श्र­यो न स्या­त् आ­श्र­या­सि­द्ध ए­व सः ॥ ३­१ ॥ स्व­सा­ध्ये­ना­वि­ना­भा­वा­भा­वा­द् अ­ग­म­को म­तः । प्र­त्य­क्षा­देः प्र­मा­णा­देः सं­वा­दि­त्वा­द­यो य­था ॥ ३­२ ॥ शू­न्यो­प­प्ल­व­श­ब्दा­द्य­द्वै­त­वा­दा­व­ल­म्बि­नां । सं­दे­ह­वि­ष­यः स­र्वः सं­दि­ग्धा­सि­द्ध उ­च्य­ते ॥ ३­३ ॥ त­था­ग­म­प्र­मा­ण­त्वे रु­द्रो­क्त­त्वा­दि­र् आ­स्थि­तः । स­न्न् अ­प्य् अ­ज्ञा­य­मा­नो ऽ­त्रा­ज्ञा­ता­सि­द्धो वि­भा­व्य­ते ॥ ३­४ ॥ १­५सौ­ग­ता­दे­र् य­था स­र्वः स­त्त्वा­दि­स्वे­ष्ट­सा­ध­ने । न नि­र्वि­क­ल्प­का­ध्य­क्षा­द् अ­स्ति हे­तो­र् वि­नि­श्च­यः ॥ ३­५ ॥ त­त्पृ­ष्ठ­जा­द् वि­क­ल्पा­च् च व­स्तु­गो­च­र­तः क्व सः । अ­नु­मा­ना­न्त­रा­द् धे­तु­नि­श्च­यो चा­न­व­स्थि­तिः ॥ ३­६ ॥ प­रा­प­रा­नु­मा­ना­नां पू­र्व­पू­र्व­त्र­वृ­त्ति­तः । ज्ञा­नं ज्ञा­ना­न्त­रा­ध्य­क्षं व­द­तो ने­न द­र्शि­तः ॥ ३­७ ॥ स­र्वो हे­तु­र­वि­ज्ञा­तो ऽ­न­व­स्था­ना­वि­शे­ष­तः । अ­र्था­प­त्ति­प­रि­च्छे­द्यं प­रो­क्षं ज्ञा­न­म् आ­दृ­ताः ॥ ३­८ ॥ स­र्वं ये ते ऽ­प्य् अ­ने­नो­क्ता स्वा­ज्ञा­ता­सि­द्ध­हे­त­वः । प्र­त्य­क्षं तु फ­ल­ज्ञा­न­म् आ­त्मा­नं वा स्व­सं­वि­द­म् ॥ ३­९ ॥ २­०प्रा­ङ्भ­यो­क­र­णा­ज्ञा­नं व्य­र्थं ते­षां नि­वे­दि­तं । प्र­धा­न­प­रि­णा­म­त्वा­द् अ­चे­त­न­म् इ­ती­रि­त­म् ॥ ४­० ॥ ज्ञा­नं यै­स् ते क­थं न स्यु­र् अ­ज्ञा­ता­सि­द्ध­हे­त­वः । प्र­ति­ज्ञा­र्थै­क­दे­श­स् तु स्व­रू­पा­सि­द्ध ए­व नः ॥ ४­१ ॥ श­ब्दो ना­सौ वि­ना­शि­त्वा­द् इ­त्या­दि सा­ध्य­स­न्नि­भः । य­स् सा­ध्य­वि­प­री­ता­र्थो व्य­भि­चा­री सु­नि­श्चि­तः ॥ ४­२ स वि­रु­द्धो ऽ­व­बो­द्ध­व्य­स् त­थै­वे­ष्ट­वि­घा­त­कृ­त् । स­त्त्वा­दिः क्ष­णि­क­त्वा­दौ य­था स्या­द्वा­द­वि­द्वि­षां ॥ ४­३ ॥ अ­ने­का­न्ता­त्म­क­त्व­स्य नि­य­मा­त् ते­न सा­ध­ना­त् । प­रा­र्थ्यं च­क्षु­रा­दी­नां सं­ह­न्त­व्यं प्र­सा­ध­ये­त् ॥ ४­४ ॥ २­५प­र­स्य प­रि­णा­मि­त्वं त­थे­ती­ष्ट­वि­घा­त­कृ­त् । अ­नु­स्यू­त­म­नी­षा­दि­सा­मा­न्या­दि­नि सा­ध­ये­त् ॥ ४­५ ॥ ते­षां द्र­व्य­वि­व­र्त्त­त्व­म् ए­व­म् इ­ष्ट­वि­घा­त­कृ­त् । वि­रु­द्धा­न् न च भि­न्नो ऽ­सौ स्व­य­म् इ­ष्टा­द् वि­प­र्य­ये ॥ ४­६ ॥ सा­म­र्थ्य­स्या­वि­शे­षे­ण भे­द­वा­दि­प्र­सं­ग­तः । वि­वा­दा­ध्या­सि­तं धी­म­द्धे­तु­कं कृ­त­क­त्व­तः ॥ ४­७ ॥ य­था श­क­ट­म् इ­त्या­दि वि­रु­द्धो ते­न द­र्शि­तः । य­था हि बु­द्धि­म­त्पू­र्वं ज­ग­द् ए­त­त् प्र­सा­ध­ये­त् ॥ ४­८ ॥ त­था बु­द्धि­म­तो हे­तो­र् अ­ने­क­त्व­श­री­रि­ता­म् । स्व­श­री­र­स्य क­र्त्ता­त्मा ना­श­री­रो ऽ­स्ति स­र्व­था ॥ ४­९ ॥ ३­०का­र्म­णे­न श­री­रे­णा­ना­दि­स­म्ब­न्ध­सि­द्धि­तः । य­तः सा­ध्ये श­री­रे स्वे धी­म­तो व्य­भि­चा­र­ता ॥ ५­० ॥ ज­ग­त्क­र्त्तुः प्र­प­द्ये­त ते­न हे­तोः कु­ता­र्कि­कः । बो­ध्यो ऽ­नै­का­न्ति­को हे­तुः स­म्भ­वा­न् ना­न्य­था त­था ॥ ५­१ ॥ सं­शी­तिं वि­धि­व­त्स­र्वः सा­धा­र­ण­त­या स्थि­तः । श­ब्द­त्व­श्रा­व­ण­त्वा­दि श­ब्दा­दौ प­रि­णा­मि­नि ॥ ५­२ ॥ सा­ध्य­हे­तु­स् त­तो वृ­त्तेः प­क्ष ए­व सु­नि­श्चि­तः । सं­शी­त्या­लि­ङ्गि­ता­ङ्ग­स् तु यः स­प­क्ष­वि­प­क्ष­योः ॥ ५­३ ॥ प­क्षे स व­र्त­मा­नः स्या­द् अ­नै­का­न्ति­क­ल­क्ष­णः । ते­न सा­धा­र­णो ना­न्यो हे­त्वा­भा­स­स् त­तो ऽ­स्ति नः ॥ ५­४ ॥ ३­५त­स्या­नै­का­न्ति­के स­म्य­ग्घे­तौ वा­न्त­र्ग­तिः स्थि­तिः । प्र­मे­य­त्वा­दि­र् ए­ते­न स­र्व­स्मि­न् प­रि­णा­मि­नि ॥ ५­५ ॥ २­६­०सा­ध्ये व­स्तु­नि नि­र्णी­तो व्या­ख्या­तः प्र­ति­प­द्य­तां । प­क्ष­त्रि­त­य­हा­नि­स् तु य­स्या­नै­का­न्ति­को म­तः ॥ ५­६ ॥ के­व­ल­व्य­ति­रे­का­दि­स् त­स्या­नै­का­न्ति­कः क­थं । व्य­क्ता­त्म­नां हि भे­दा­नां प­रि­णा­मा­दि­सा­ध­न­म् ॥ ५­७ ॥ ए­कं का­र­ण­पू­र्व­त्वे के­व­ल­व्य­ति­रे­कि­नः । का­र­ण­त्र­य­पू­र्व­त्वा­त् का­र्ये­णा­न­न्व­या­ग­तेः ॥ ५­८ ॥ पु­रु­षै­र् व्य­भि­चा­री­ष्टं प्र­धा­न­पु­रु­षै­र् अ­पि । वि­ना स­प­क्ष­स­त्त्वे­न ग­म­कं य­स्य सा­ध­न­म् ॥ ५­९ ॥ ०­५अ­न्य­था­नु­प­प­न्न­त्वा­त् त­स्य सा­धा­र­णो म­तः । सा­ध्ये च त­द­भा­वे च व­र्त्त­मा­नो वि­नि­श्चि­तः ॥ ६­० ॥ सं­शी­त्या­क्रा­न्त­दे­हो वा हे­तुः का­र्त्स्न्यै­क­दे­श­तः । त­त्र का­र्त्स्न्ये­न नि­र्णी­त­स् ता­व­त्सा­ध्य­वि­प­क्ष­योः ॥ ६­१ ॥ य­था द्र­व्यं न­भः स­त्त्वा­द् इ­त्या­दिः क­श्चि­द् ई­रि­तः । वि­श्व­वे­दी­श्व­रः स­र्व­ज­ग­त्क­र्तृ­त्व­सि­द्धि­तः ॥ ६­२ ॥ इ­ति सं­श्र­य­त­स् त­त्रा­वि­ना­भा­व­स्य सं­श­या­त् । स­ति ह्य् अ­शे­ष­वे­दि­त्वे सं­दि­ग्धा वि­श्व­क­र्तृ­ता ॥ ६­३ ॥ त­द­भा­वे च त­न् ना­यं ग­म­को न्या­य­वे­दि­ना­म् । नि­त्यो र्थो नि­र्मू­र्त्त­त्वा­द् इ­ति स्या­द् ए­क­दे­श­तः ॥ ६­४ ॥ १­०स्थि­त­स् त­यो­र् वि­नि­र्दि­ष्ट­प­रो ऽ­पी­दृ­क् त­दा तु कः । य­त्रा­र्थे सा­ध­ये­द् ए­कं ध­र्मं हे­तु­र् वि­व­क्षि­त­म् ॥ ६­५ ॥ त­त्रा­न्य­स् त­द्वि­रु­द्धं चे­द् वि­रु­द्ध्या व्य­भि­चा­र्य् अ­सौ । इ­ति के­चि­त् त­द­प्रा­प्त­म् अ­ने­का­न्त­स्य यु­क्ति­तः ॥ ६­६ ॥ स­म्य­ग्घे­तु­त्व­नि­र्णी­ते­र् नि­त्या­नि­त्य­त्व­हे­तु­व­त् । स­र्व­थै­का­न्त­वा­दे तु हे­त्वा­भा­सो ऽ­य­म् इ­ष्य­ते ॥ ६­७ ॥ स­र्व­ग­त्वे प­र­स्मिं­श्च जा­तेः ख्या­पि­त­हे­तु­व­त् । स च स­प्र­ति­प­क्षो ऽ­त्र क­श्चि­द् उ­क्तः प­रैः पु­नः ॥ ६­८ ॥ अ­नै­का­न्ति­क ए­वे­ति त­तो ना­स्य वि­भि­न्न­ता । स्वे­ष्ट­ध­र्म­वि­ही­न­त्वे हे­तु­ना­न्ये­न सा­ध्य­ते ॥ ६­९ ॥ १­५सा­ध्या­भा­वे प्र­यु­क्त­स्य हे­तो­र् ना­भा­व­नि­श्च­यः । ध­र्मि­णी­ति स्व­यं सा­ध्या­सा­ध्य­यो­र् वृ­त्ति­सं­श्र­या­त् ॥ ७­० ॥ ना­नै­का­न्ति­क­ता बा­ध्या त­स्य त­ल्ल­क्ष­णा­न्व­या­त् । यः स्व­प­क्ष­स­प­क्षा­न्य­त­र­वा­दः स्व­ना­दि­षु ॥ ७­१ ॥ नि­त्य­त्वे भं­गु­र­त्वे वा प्रो­क्तः प्र­क­र­णे स­मः । सो ऽ­प्य् अ­नै­का­न्ति­का­न् ना­न्य इ­त्य् अ­ने­नै­व की­र्ति­त­म् ॥ ७­२ ॥ स्व­सा­ध्ये स­ति स­म्भू­तिः सं­श­या स­वि­शे­ष­तः । का­ला­त्य­या­प­दि­ष्टो ऽ­पि सा­ध्य­मा­ने­न बा­धि­ते ॥ ७­३ ॥ यः प्र­यु­ज्ये­त हे­तुः स्या­त् स नो नै­का­न्ति­को ऽ­प­रः । सा­ध्या­भा­वे प्र­वृ­त्तो हि प्र­मा­णैः कु­त्र­चि­त् स्व­य­म् ॥ ७­४ ॥ २­०सा­ध्ये हे­तु­र् न नि­र्णी­तो वि­प­क्ष­वि­नि­व­र्त्त­नः । वि­प­क्षे बा­ध­के वृ­त्ते स­मी­ची­नो य­थो­च्य­ते ॥ ७­५ ॥ सा­ध्य­के स­ति कि­न् न स्या­त् त­दा हा­स­स् त­थै­व सः । सा­ध्या­भा­वे प्र­वृ­त्ते­न किं प्र­मा­णे­न बा­ध्य­ते ॥ ७­६ ॥ हे­तुः किं वा त­द् ए­ते­ने­त्य् अ­त्र सं­शी­ति­स­म्भ­वः । सा­ध्य­स्या­भा­व ए­वा­यं प्र­वृ­त्त इ­ति नि­श्च­ये ॥ ७­७ ॥ वि­रु­द्धो हे­तु­र् उ­द्भा­व्यो ऽ­ती­त­का­लो न चा­प­रः । प्र­मा­ण­बा­ध­नं ना­म दो­षः प­क्ष­स्य व­स्तु­तः ॥ ७­८ ॥ क्व त­स्य हे­तु­भि­स् त्रा­णो ऽ­नु­त्प­न्ने­न त­पो­ह­तः । सि­द्धे सा­ध्ये प्र­वृ­त्तो ऽ­त्रा­किं­चि­त्क­र इ­ती­रि­तः ॥ ७­९ ॥ २­५कै­श्चि­द् धे­तु­र् न सं­चिं­त्यः स्या­द्वा­द­न­य­शा­लि­भिः । गृ­ही­त­ग्र­ह­णा­त् त­स्या­प्र­मा­ण­त्वं य­दी­ष्य­ते ॥ ८­० ॥ स्मृ­त्या­दे­र् अ­प्र­मा­ण­त्वं स्मृ­त्या­दे­श् चे­त् क­थं तु तैः । सि­द्धे र्थे व­र्त­मा­न­स्य हे­तोः सं­वा­दि­ता न ते ॥ ८­१ ॥ प्र­यो­ज­न­वि­शे­ष­स्य स­द्भा­वा­न् मा­न­ता य­दि । त­दा­ल्प­ज्ञा­न­वि­ज्ञा­नं हे­तोः किं न प्र­यो­ज­न­म् ॥ ८­२ ॥ प्र­मा­ण­सं­प्ल­व­स् त्व् ए­वं स्व­य­म् इ­ष्टो वि­रु­ध्य­ते । सि­द्धे कु­त­श्च­ना­र्थे न्य­प्र­मा­ण­स्या­फ­ल­त्व­तः ॥ ८­३ ॥ मा­ने­नै­के­न सि­द्धे र्थे प्र­मा­णां­त­र­व­र्त­ने । या­न् अ­व­स्थो­च्य­ते सा­पि ना­कां­क्षा­क्ष­य­तः स्थि­तेः ॥ ८­४ ॥ ३­०स­रा­ग­प्र­ति­प­त्तॄ­णां स्वा­दृ­ष्ट­त्व­म­तः क्व­चि­त् । स्या­द् आ­कां­क्षा­क्ष­यः का­ल­दे­शा­देः स्व­नि­मि­त्त­तः ॥ ८­५ ॥ वी­त­रा­गाः पु­नः स्वा­र्था­न् वे­द­नै­र् अ­प­रा­प­रैः । प­रि­क्षे­त्रं प्र­व­र्तं­ते स­दो­पे­क्षा­प­रा­य­णा ॥ ८­६ ॥ प्र­मा­ण­सं­प्ल­वे चै­व­म् अ­दो­षे प्र­त्यु­प­स्थि­ते । गृ­ही­त­ग्र­ह­णा­त् क्व स्या­त् के­व­ल­स्या­प्र­मा­ण­ता ॥ ८­७ ॥ त­तः स­र्व­प्र­मा­णा­ना­म् अ­पू­र्वा­र्थ­त्व­स­न्न­ये । स्या­द् अ­किं­चि­त्क­रो हे­त्वा­भा­सो नै­वा­न्य­था­र्प­णा­त् ॥ ८­८ ॥ त­त्रा­पि के­व­ल­ज्ञा­नं ना­प्र­मा­णं प्र­स­ह्य­ते । सा­द्य­प­र्य­व­सा­न­स्य त­स्या­पू­र्वा­र्थ­ता स्थि­तेः ॥ ८­९ ॥ ३­५प्रा­दु­र्भू­ति­क्ष­णा­द् ऊ­र्ध्वं प­रि­णा­मि­त्व­वि­च्यु­तिः । के­व­ल­स्यै­क­रू­पि­त्वा­द् इ­ति चो­द्यं न यु­क्ति­म­त् ॥ ९­० ॥ २­६­१प­रा­प­रे­ण का­ले­न सं­बं­धा­त् प­रि­णा­मि च । .­.­.­.­.­.­.­.­.­.­.(­? )ज्ञा­तृ­त्वे­नै­क­म् ए­व हि ॥ ९­१ ॥ ए­वं व्या­ख्या­न­निः­शे­ष­हे­त्वा­भा­स­स­मु­द्भ­वं । ज्ञा­नं स्वा­र्था­नु­मा­भा­सं मि­थ्या­दृ­ष्टे­र् वि­प­र्य­यः ॥ ९­२ ॥ य­था श्रु­त­ज्ञा­ने वि­प­र्या­स­स् त­द्व­त्सं­श­यो ऽ­न­ध्य­व­सा­य­श् च प्र­ति­प­त्त­व्यः । सा­मा­न्य­तो वि­प­र्य­य­श­ब्दे­न मि­थ्या- ज्ञा­न­सा­मा­न्य­स्या­भि­धा­ना­त् । ०­५सं­प्र­ति वा­क्या­र्थ­ज्ञा­न­वि­प­र्य­य­म् आ­हा­र्यं द­र्श­य­न्न् आ­ह­;­ — नि­यो­गो भा­व­नै­कां­ता­द् धा­त्व­र्थो वि­धि­र् ए­व च । य­त्रा­रू­ढा­दि­व्य­र्थो ॠ­न्या­पो­हो वा व­च­सो य­दा ॥ ९­३ ॥ कै­श्चि­न् म­न्ये­त त­ज्ज्ञा­नं श्रु­ता­भं वे­द­नं त­दा । त­था वा­क्या­र्थ­नि­र्णी­ते­र् वि­धा­तुं दुः­श­क­त्व­तः ॥ ९­४ ॥ कः पु­न­र् अ­यं नि­यो­गो ना­म नि­यु­क्तो ह­म् अ­ने­न वा­क्ये­ने­ति नि­र­व­शे­षो यो­गो नि­यो­ग­स् त­त्र म­ना­ग् अ­प्य् अ­यो­गा- शं­का­याः सं­भ­वा­भा­वा­त् । स चा­ने­क­धा­, के­षां­चि­ल् लि­ङा­दि­प्र­त्य­या­र्थः शु­द्धो ऽ­न्य­नि­र­पे­क्षः का­र्य­रू­पो नि­यो­ग १­०इ­ति म­त­म् ॥ प्र­त्य­या­र्थो नि­यो­ग­श् च य­तः शु­द्धं प्र­ती­य­ते । का­र्य­रू­प­श् च ते­ना­त्र शु­द्धं का­र्य­म् अ­सौ य­तः ॥ ९­५ ॥ वि­शे­ष­णं तु य­त् त­स्य किं­चि­द् अ­न्य­त्प्र­ती­य­ते । प्र­त्य­या­र्थो न त­द्यु­क्तः धा­त्व­र्थः स्व­र्ग­का­म­व­त् ॥ ९­६ ॥ प्रे­र­क­त्वं तु य­त् त­स्य वि­शे­ष­ण­म् इ­हे­ष्य­ते । त­स्या­प्र­त्य­य­वा­च्य­त्वा­त् शु­द्धे का­र्ये नि­यो­ग­ता ॥ ९­७ ॥ प­रे­षां शु­द्धा प्रे­र­णा नि­यो­ग इ­त्य् आ­श­यः । १­५प्रे­र­णै­व नि­यो­गो त्र शु­द्धा स­र्व­त्र ग­म्य­ते । ना­प्रे­रि­तो य­तः क­श्चि­न् नि­यु­क्तं स्वं प्र­बु­ध्य­ते ॥ ९­८ ॥ प्रे­र­णा­स­हि­तं का­र्यं नि­यो­ग इ­ति के­चि­न् म­न्यं­ते । म­मे­दं का­र्य­म् इ­त्य् ए­वं ज्ञा­नं पू­र्वं य­दा भ­वे­त् । स्व­सि­द्ध्यै प्रे­र­कं त­त् स्या­द् अ­न्य­था त­न् न सि­द्ध्य­ति ॥ ९­९ ॥ का­र्य­स­हि­ता प्रे­र­णा नि­यो­ग इ­त्य् अ­प­रे ॥ प्रे­र्य­ते पु­रु­षो नै­व का­र्ये­णे­ह वि­ना क्व­चि­त् । त­त­श् चे­त् प्रे­र­णा प्रो­क्ता नि­यो­गः का­र्य­सं­ग­ता ॥ १­०­० ॥ २­०का­र्य­स्यै­वो­प­चा­र­तः प्र­व­र्त­क­त्वं नि­यो­ग इ­त्य् अ­न्ये । प्रे­र­णा­वि­ष­यः का­र्यं न तु त­त्प्रे­र­कं स्व­तः । व्या­पा­र­स् तु प्र­मा­ण­स्य प्र­मे­य उ­प­च­र्य­ते ॥ १­०­१ ॥ का­र्य­प्रे­र­ण­योः सं­बं­धो नि­यो­ग इ­त्य् अ­प­रे । प्रे­र­णा हि वि­ना का­र्यं प्रे­रि­का नै­व क­स्य­चि­त् । का­र्य­प्रे­र­ण­यो­र् यो­गो नि­यो­ग­स् ते­न स­म्म­तः ॥ १­०­२ ॥ त­त्स­मु­दा­यो नि­यो­ग इ­ति चा­प­रे । २­५प­र­स्प­रा­वि­ना­भू­तं द्व­य­म् ए­त­त् प्र­ती­य­ते । नि­यो­गः स­मु­दा­यो स्मा­त् का­र्य­प्रे­र­ण­यो­र् म­तः ॥ १­०­३ ॥ त­दु­भ­य­स्व­भा­व­नि­र्मु­क्तो नि­यो­ग इ­ति चा­न्ये । सि­द्ध­म् ए­कं य­तो ब्र­ह्म­ग­त­म् आ­म्ना­य­तः स­दा । सि­द्ध­त्वे­न च त­त्का­र्यं प्रे­र­कं कु­त ए­व त­त् ॥ १­०­४ ॥ यं­त्रा­रू­ढो नि­यो­ग इ­ति क­श्चि­त् । का­मी य­त्रै­व यः क­श्चि­न् नि­यो­गे स­ति त­त्र सः । वि­ष­या­रू­ढ­म् आ­त्मा­नं म­न्य­मा­नः प्र­व­र्त­ते ॥ १­०­५ ॥ ३­०भो­ग्य­रू­पो नि­यो­ग इ­त्य् अ­प­रः ॥ म­मे­दं भो­ग्य­म् इ­त्य् ए­वं भो­ग्य­रू­पं प्र­ती­य­ते । म­म­त्वे­न च वि­ज्ञा­नं भो­क्त­र्य् ए­व व्य­व­स्थि­त­म् ॥ १­०­६ ॥ स्वा­मि­त्वे­ना­भि­मा­नो हि भो­क्तु­र् य­त्र भ­वे­द् अ­यं । भो­ग्यं त­द् ए­व वि­ज्ञे­यं त­द् ए­वं स्वं नि­रु­च्य­ते ॥ १­०­७ ॥ सा­ध्य­रू­प­त­या ये­न म­मे­द­म् इ­ति ग­म्य­ते । त­त्प्र­सा­ध्ये­न रू­पे­ण भो­ग्यं स्वं व्य­प­दि­श्य­ते ॥ १­०­८ ॥ सि­द्ध­रू­पं हि य­द् भो­ग्यं न नि­यो­गः स ता­व­ता । सा­ध्य­त्वे­ने­ह भो­ग्य­स्य प्रे­र­क­त्वा­न् नि­यो­ग­ता ॥ १­०­९ ॥ २­६­२पु­रु­ष ए­व नि­यो­ग इ­त्य् अ­न्यः । म­मे­दं का­र्य­म् इ­त्य् ए­वं म­न्य­ते पु­रु­षः स­दा । पुं­सः का­र्य­वि­शि­ष्ट­त्वं नि­यो­गः स्या­द् अ­बा­धि­तः ॥ १­१­० ॥ का­र्य­स्य सि­द्धौ जा­ता­यां त­द् यु­क्तः पु­रु­षः स­दा । भ­वे­त् सा­धि­त इ­त्य् ए­वं पु­मा­न् वा­क्या­र्थ उ­च्य­ते ॥ १­१­१ ॥ सो ऽ­य­म् ए­का­द­श­वि­क­ल्पो नि­यो­ग ए­व वा­क्या­र्थ इ­त्य् ए­कां­तो वि­प­र्य­यः प्र­भा­क­र­स्य त­स्य स­र्व­स्या­प्य् ए­का­द­श- ०­५भे­द­स्य प्र­त्ये­कं प्र­मा­णा­द्य­ष्ट­वि­क­ल्पा­न­ति­क्र­मा­त् । य­द् उ­क्तं­ — प्र­मा­णं किं नि­यो­गः स्या­त् प्र­मे­य­म् अ­थ­वा पु­नः । उ­भ­ये­न वि­ही­नो वा द्व­य­रू­पो थ­वा पु­नः ॥ १­१­२ ॥ श­ब्द­व्या­पा­र­रू­पो वा व्या­पा­रः पु­रु­ष­स्य वा । द्व­य­व्या­पा­र­रू­पो वा द्व­या­व्या­पा­र ए­व वा ॥ १­१­३ ॥ त­त्रै­का­द­श­भे­दो पि नि­यो­गो य­दि प्र­मा­णं त­दा वि­धि­र् ए­व वा­क्या­र्थ इ­ति वे­दां­त­वा­द­प्र­वे­शः प्र­भा­क­र­स्य स्या­त् प्र­मा­ण­स्य चि­दा­त्म­क­त्वा­त्­, चि­दा­त्म­नः प्र­ति­भा­स­मा­त्र­त्वा­त् त­स्य च प­र­ब्र­ह्म­त्वा­त् । प्र­ति­भा­स­मा­त्रा­द् धि १­०पृ­थ­ग्वि­धिः का­र्य­त­या न प्र­ती­य­ते घ­टा­दि­व­त् प्रे­र­क­त­या व­च­ना­दि­व­त् । क­र्म­का­र­ण­सा­ध­न­त­या च हि त­त्प्र­ती­तौ का­र्य­ता­प्रे­र­क­ता­प्र­त्य­यो यु­क्तो ना­न्य­था । किं त­र्हि­, द्र­ष्ट­व्यो ऽ­रे ऽ­य­म् आ­त्मा श्रो­त­व्यो ऽ­नु­मं­त­व्यो नि­दि­ध्या­सि­त­व्य इ­त्या­दि श्र­व­णा­द् अ­व­स्थां­त­र­वि­ल­क्ष­णे­न प्रे­रि­तो ह­म् इ­ति जा­ता­कू­ते­ना­का­र­णै­व स्व­य­म् आ­त्मै­व प्र­ति­भा­ति स ए­व वि­धि­र् इ­ति वे­दां­त­वा­दि­भि­र् अ­भि­धा­ना­त् । प्र­मे­य­त्वं त­र्हि नि­यो­ग­स्या­स् तु प्र­मा­ण­त्वे दो­षा- भि­धा­ना­त् इ­ति क­श्चि­त् । त­द् अ­स­त्­, प्र­मा­ण­व­च­ना­भा­वा­त् । प्र­मे­य­त्वे हि त­स्य प्र­मा­ण­म् अ­न्य­द्वा­च्यं­, त­द­भा­वे १­५क्व­चि­त् प्र­मे­य­त्वा­यो­गा­त् । श्रु­ति­वा­क्यं प्र­मा­ण­म् इ­ति चे­न् न त­स्या­चि­दा­त्म­क­त्वे प्र­मा­ण­त्वा­घ­ट­ना­द् अ­न्य­त्रो­प­चा­रा­त् । सं­वि­दा­त्म­क­त्वे श्रु­ति­वा­क्य­स्य पु­रु­ष ए­व त­द् इ­ति स ए­व प्र­मा­णं त­त्सं­वे­द­न­वि­व­र्त­श् च । नि­यु­क्तो ह­म् इ­त्य् अ- भि­धा­न­रू­पो नि­यो­गः प्र­मे­य इ­ति ना­यं पु­रु­षा­द् अ­न्यः प्र­ती­य­ते य­तो वे­दां­त­वा­दि­म­ता­नु­प्र­वे­शो ऽ­स्मि­न्न् अ­पि प­क्षे न सं­भ­वे­त् । प्र­मा­ण­प्र­मे­य­स्व­भा­वो नि­यो­ग इ­ति चे­त् सि­द्ध­स् त­र्हि चि­द् वि­व­र्तो सौ प्र­मा­ण­रू­प­ता­न्य­था­नु­प­प­त्तेः । त­था च स ए­व चि­दा­त्मो­भ­य­स्व­भा­व­त­या­त्मा­न­म् आ­द­र्श­य­न् नि­यो­ग इ­ति स ए­व ब्र­ह्म­वा­दः । अ­नु­भ­व­स्व­भा­वो २­०नि­यो­ग इ­ति चे­त् त­र्हि सं­वे­द­न­मा­त्र­म् ए­व पा­र­मा­र्थि­कं त­स्य क­दा­चि­द् अ­हे­य­त्वा­त् त­था­वि­ध­त्व­सं­भ­वा­त् स­न्मा­त्र- दे­ह­त­या नि­रू­पि­त­त्वा­द् इ­ति वे­दां­त­वा­द ए­व । श­ब्द­व्या­पा­रो नि­यो­ग इ­ति चे­त् भ­ट्ट­म­त­प्र­वे­शः­, श­ब्द- व्या­पा­र­स्य श­ब्द­भा­व­ना­रू­प­त्वा­त् । पु­रु­ष­व्या­पा­रो नि­यो­ग इ­ति चे­त्­, स ए­व दो­षः त­स्या­पि भा­व­ना- रू­प­त्वा­त्­; श­ब्दा­त्म­व्या­पा­र­रू­पे­ण भा­व­ना­या द्वै­वि­ध्या­भि­धा­ना­त् । त­दु­भ­य­रू­पो नि­यो­ग इ­त्य् अ­ने­नै­व व्या­ख्या­तं । त­द­नु­भ­य­व्या­पा­र­रू­प­त्वे त­न्नि­यो­ग­स्य वि­ष­य­स्व­भा­व­ता फ­ल­स्व­भा­व­ता निः­स्व­भा­व­ता वा स्या­त् ? २­५प्र­थ­म­प­क्षे या­गा­दि­वि­ष­य­स्या­ग्नि­ष्टो­मा­दि­वा­क्य­का­ले वि­र­हा­त् त­द्रू­प­स्य नि­यो­ग­स्या­सं­भ­व ए­व । सं­भ­वे वा न वा­क्या­र्थो नि­यो­ग­स् त­स्य नि­ष्पा­द­ना­र्थ­त्वा­त् नि­ष्प­न्न­स्य नि­ष्पा­द­ना­यो­गा­त् पु­रु­षा­दि­व­त् । द्वि­ती­ये प­क्षे पि ना­सौ नि­यो­गः फ­ल­स्य भा­व­त्वे­न नि­यो­ग­त्वा­घ­ट­ना­त् त­दा त­स्या­सं­नि­धा­ना­च् च । त­स्य वा­क्या­र्थ­त्वे नि­रा- लं­ब­न­श­ब्द­वा­दा­श्र­य­णा­त् कु­तः प्र­भा­क­र­म­त­सि­द्धिः ? निः­स्व­भा­व­त्वे नि­यो­ग­स्या­य­म् ए­व दो­षः । किं च­, स­न् वा नि­यो­गः स्या­द् अ­स­न् वा ? प्र­थ­म­प­क्षे वि­धि­वा­द ए­व द्वि­ती­ये नि­रा­लं­ब­न­वा­द इ­ति न नि­यो­गो वा­क्या­र्थः ३­०सं­भ­व­ति­; प­र­स्य वि­चा­रा­सं­भ­वा­त् । त­था वा­क्या­र्थ इ­त्य् ए­कां­तो पि वि­प­र्य­य­स् त­था व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । भा­व­ना हि द्वि­वि­धा श­ब्द­भा­व­ना अ­र्थ­भा­व­ना चे­ति "­श­ब्दा­त्म­भा­व­ना­म् आ­हु­र् अ­न्या­म् ए­व लि­ङा­द­यः । इ­यं त्व् अ­न्यै­व स­र्वा­र्था स­र्वा­ख्या­ते­षु वि­द्य­ते­" इ­ति व­च­ना­त् । अ­त्र श­ब्द­भा­व­ना श­ब्द­व्या­पा­र­स् त­त्र श­ब्द­व्या­पा­रो भा­व्य­ते पु­रु­ष­व्या­पा­रे­ण धा­त्व­र्थो धा­त्व­र्थे­न च फ­ल­म् इ­ति श­ब्द­भा­व­ना­वा­दि­नो म­तं­, त­च् च न यु­ज्य­ते श­ब्द- व्या­पा­र­स्य श­ब्दा­र्थ­त्वा­यो­गा­त् । न ह्य् अ­ग्नि­ष्टो­मे­न य­जे­त स्व­र्ग­का­म इ­ति श­ब्दा­त् त­व्द्या­पा­र ए­व प्र­ति­भा­ति ३­५स्व­य­म् ए­क­स्य प्र­ति­पा­द्य­प्र­ति­पा­द­क­त्व­वि­रो­धा­त् । प्र­ति­पा­द­क­स्य सि­द्ध­रू­प­त्वा­त् प्र­ति­पा­द्य­स्य चा­सि­द्ध­स्य त­था­त्व- २­६­३सि­द्धे­र् ए­क­स्य च स­कृ­त्प्र­ति­सि­द्धे­त­र­रू­प­त्वा­सं­भ­वा­त् त­द्वि­रो­धः । श­ब्दः स्व­रू­प­म् अ­पि श्रो­त्र­ज्ञा­ने­र् प­य­ती­ति त­स्य प्र­ति­पा­द­क­त्वा­वि­रो­धे रू­पा­द­यो पि स्व­स्य प्र­ति­पा­द­काः सं­च­क्षु­रा­दि­ज्ञा­ने स्व­रू­पा­द­यो प्य् ऽ­र्प­णा­द् वि­शे­षा­भा­वा­त् । स्वा­भि­धे­य­प्र­ति­पा­द­क­त्व­स­म­र्प­णा­त् । प्र­ति­पा­द­कः श­ब्दो न रू­पा­द­य इ­ति चा­यु­क्ति­कं­, श­ब्द­स्य स्वा­भि­धे­य- प्र­ति­पा­द­क­त्व­स­म­र्प­णे स्व­यं प्र­सि­द्धे प­रो­प­दे­शा­न­र्थ­क्य­प्र­सं­गा­त् । स्व­त ए­व श­ब्दे­न म­मे­द­म् अ­भि­धे­य­म् इ­ति ०­५प्र­ति­पा­द­ना­त् । पु­रु­ष­सं­के­त­ब­ला­त् स्वा­भि­धे­य­प्र­ति­पा­द­न­व्या­पा­र­म् आ­त्म­नः श­ब्दो नि­वे­द­य­ती­ति चे­त्­, त­र्हि य­त्रा­र्थे सं­के­ति­तः श­ब्द­स् त­स्या­र्थ­स्य पु­रु­षा­भि­प्रे­त­स्य प्र­ति­पा­द­क­त्वं त­स्य व्या­पा­र इ­ति न श­ब्द­व्या­पा­रो भा­व­ना व­क्त्र­भि­प्रा­य­रू­ढा­र्थः । क­थं ? त­स्य त­था­भि­धा­ना­त् । त­था च क­थ­म् अ­ग्नि­ष्टो­मा­दि­वा­क्ये­न भा­व­के­न पु­रु­ष­स्य या­ग­वि­ष­य­प्र­वृ­त्ति­ल­क्ष­णो व्या­पा­रो भा­व्य­ते पु­रु­ष­व्या­पा­रे­ण वा धा­त्व­र्थो य­ज­न­क्रि­या­ल­क्ष­णो धा­त्व- र्थे­न फ­लं स्व­र्गा­ख्यं­, य­तो भा­व्य­भा­व­क­क­र­ण­रू­प­त­या त्र्यं­श­प­रि­पू­र्णा भा­व­ना वि­भा­व्य­त इ­ति पु­रु­ष- १­०व्या­पा­रो भा­व­ने­त्य् अ­त्रा­पि पु­रु­षो या­गा­दि­ना स्व­र्गं भा­व­य­ती­ति क­थ्य­ते । न चै­वं धा­त्व­र्थ­भा­व­ना श­ब्दा­र्थः स्व­र्ग­स्या­सं­नि­हि­त­त्वा­त् । प्र­ति­पा­द­यि­तृ­वि­वं­क्षा­बु­द्धौ प्र­ति­भा­स­मा­न­स्य श­ब्दा­र्थ­त्वे बौ­द्ध वि­श­ब्दा­र्थ इ­त्य् अ­भि- म­तं स्या­त् । त­द् उ­क्तं । "­व­क्तृ­व्या­पा­र­वि­ष­यो यो र्थो बु­द्धौ प्र­का­श­ते । प्रा­मा­ण्यं त­त्र श­ब्द­स्य ना­र्थ­त­त्त्व- नि­बं­ध­न­म् ॥ " इ­ति न भा­व­ना­वा­दा­व­ता­रो मी­मां­स­क­स्य­, सौ­ग­त­प्र­वे­शा­नु­षं­गा­द् इ­ति । त­था धा­त्व­र्थो वा­क्या­र्थ इ­त्ये­कां­तो वि­प­र्य­यः शु­द्ध­स्य भा­व­स्व­भा­व­त­या वि­धि­रू­प­त्व­प्र­सं­गा­त् । त­द् उ­क्तं । "­स­न्मा­त्रं भा­व- १­५लिं­गं स्या­द् अ­सं­पृ­क्तं तु का­र­कैः । धा­त्व­र्थः के­व­लः शु­द्धो भा­व इ­त्य् अ­भि­धी­य­ते ॥ " इ­ति वि­धि­वा­द ए­व­, न च प्र­त्य­या­र्थ­स् त­यो­र् धा­त्व­र्थः कु­त­श्चि­द् वि­धि­वा­क्या­त् प्र­ती­य­ते त­दु­पा­धे­र् ए­व त­स्य त­तः प्र­ती­तेः । प्र­त्य- या­र्थ­स् त­त्र प्र­ति­भा­स­मा­नो पि न प्र­धा­नं क­र्मा­दि­व­द् अ­न्य­त्रा­पि भा­व­ना­द् इ­ति चे­त्­, त­र्हि धा­त्व­र्थो पि प्र­धा­नं मा भू­त् प्र­त्य­यां­त­रे पि भा­वा­त् । प्र­कृ­त­प्र­त्य­या­पा­ये पी­ति स­मा­नं प­श्या­मः । न­न्व् ए­वं धा­त्व­र्थ­स्य स­र्व­त्र प्र­त्य­ये- ष्व् अ­नु­स्यू­त­त्वा­त् प्र­धा­न­त्व­म् इ­ष्य­त इ­ति चे­त्­, प्र­त्य­या­र्थ­स्य स­र्व­धा­त्व­र्थे­ष्व् अ­नु­ग­त­त्वा­त् प्र­धा­न­त्व­म् अ­स्तु । प्र­त्य- २­०या­र्थ­वि­शे­षः स­र्व­धा­त्व­र्था­न् अ­नु­या­यी­ति चे­त्­, धा­त्व­र्थ­वि­शे­षो पि स­र्व­प्र­त्य­या­र्था­न् अ­नु­गा­म्य् ए­व धा­त्व­र्थ­सा­मा­न्य­स्य स­र्व­प्र­त्य­या­र्था­न् अ­नु­पा­यि­त्व­म् इ­ति न वि­शे­ष­सि­द्धिः । त­था वि­धि­र् वा­क्या­र्थ इ­त्य् ए­कां­तो पि वि­प­र्य­य­स् त­स्य वि­चा­र्य- मा­ण­स्या­यो­गा­त् । त­द् धि वि­धि­वि­ष­यं वा­क्यं गु­ण­भा­वे­न प्र­धा­न­भा­वे­न वि­धौ प्र­मा­णं स्या­त् ? य­दि गु­ण- भा­वे­न त­दा­ग्नि­हो­त्रं जु­हु­या­त् स्व­र्ग­का­म इ­त्या­दे­र् अ­पि त­द् अ­स्तु गु­ण­भा­वे­न वि­धि­वि­ष­य­त्व­स्य भा­वा­त् । त­त्र भ­ट्ट­म­ता­नु­सा­रि­भि­र् भा­व­ना­प्रा­धा­न्यो­प­ग­मा­त् प्रा­भा­क­रै­श् च नि­यो­गा­गो­च­र­त्व­प्र­धा­नां­गी­क­र­णा­त् । तौ च भा­व­ना- २­५नि­यो­गौ ना­स­द्वि­ष­यौ प्र­व­र्ते­ते प्र­ती­ये­ते वा स­र्व­था­प्य् अ­स­तोः प्र­वृ­त्तौ प्र­ती­तौ वा श­श­वि­षा­णा­दे­र् अ­पि त­द­नु- ष­क्तेः स­द्रू­प­तां च त­यो­र् वि­धि­नां­त­री­य­क­त्व­सि­द्धेः सि­द्धं गु­ण­भा­वे­न वि­धि­वि­ष­य­त्वं वा­क्य­स्ये­ति न प्र­मा­ण­ता­प­त्ते­र् वि­प्र­ति­प­त्तिः ये­न क­र्म­कां­ड­स्य पा­र­मा­र्थि­क­ता न भ­वे­त् । प्र­धा­न­भा­वे­न वि­धि­वि­ष­यं वे­द­वा­क्यं प्र­मा­ण­म् इ­ति चा­यु­क्तं­, वि­धेः स­त्य­त्वे द्वै­ता­व­ता­रा­त् । त­द­स­त्य­त्वे प्रा­धा­न्या­यो­गा­त् । त­था हि­–­यो यो ऽ­स­त्यः स स न प्र­धा­न­भा­व­म् अ­नु­भ­व­ति य­था त­द­वि­द्या­वि­ला­सः त­था चा­स­त्यो वि­धि­र् इ­ति न प्र­धा­न­भा­वे­न ३­०त­द्वि­ष­य­तो­प­प­त्तिः । स्या­न् म­तं­, न स­म्य­ग­व­धा­रि­तं वि­धेः स्व­रू­पं भ­व­ता त­स्यै­व­म् अ­व्य­व­स्थि­त­त्वा­त् । प्र­ति­भा­स- मा­त्रा­द् धि पृ­थ­ग्वि­धिः का­र्य­त­या न प्र­ती­य­ते घ­टा­दि­व­त् प्रे­र­क­त­या वा व­च­ना­दि­व­त् । क­र्म­क­र­ण­सा­ध­न­त­या हि त­त्प्र­ती­तौ का­र्य­ता­प्रे­र­क­ता­प्र­त्य­यो यु­क्तो ना­न्य­था । किं त­र्हि द्र­ष्ट­व्यो ऽ­रे ऽ­य­म् आ­त्मा श्रो­त­व्यो अ­नु­म­न्त­व्यो नि­दि­ध्या­सि­त­व्य इ­त्या­दि श­ब्द­श्र­व­णा­द् अ­व­स्थां­त­र­वि­ल­क्ष­णे­न प्रे­रि­तो ह­म् इ­ति जा­ता­कू­ते­ना­का­रे­ण स्व­य­म् आ­त्मै­व प्र­ति­भा­ति­, स ए­व वि­धि­र् इ­त्य् उ­च्य­ते । त­स्य ज्ञा­न­वि­ष­य­त­या सं­बं­ध­म् अ­धि­ति­ष्ठ­ती­ति प्र­धा­न­भा­व­वि­भा­व­ना- ३­५वि­धि­र् न वि­ह­न्य­ते­, त­था­वि­ध­वे­द­वा­क्या­द् आ­त्म­न ए­व वि­धा­य­क­त­या बु­द्धौ प्र­ति­भा­स­ना­त् । त­द्द­र्श­न­श्र­व­णा­त् तु २­६­४म­न­न­नि­दि­ध्या­स­न­रू­प­स्य वि­धी­य­मा­न­त­या­नु­भ­वा­त् । त­था च स्व­य­म् आ­त्मा­नं द्र­ष्टुं श्रो­तु­म् अ­नु­भं­तुं नि­ध्या­तुं वा प्र­व­र्त­ते­, अ­न्य­था प्र­वृ­त्त्य­सं­भ­वे प्य् आ­त्म­नः प्रे­रि­तो ह­म् इ­त्य् अ­त्र ग­ति­र­प्र­मा­णि­का स्या­त् । त­तो ना­स­त्यो वि­धि­र् ये­न प्र­धा­न­ता न वि­रु­ध्य­ते । ना­पि स­त्य­त्वे द्वै­त­सि­द्धिः आ­त्म­स्व­रू­प­व्य­ति­रे­के­ण त­द­भा­वा­त्­, त­स्यै­क- स्यै­व त­था प्र­ति­भा­स­ना­त् इ­ति । त­द् अ­प्य् अ­स­त्यं । नि­यो­गा­दि­वा­क्या­र्थ­स्य नि­श्च­या­त्म­त­या प्र­ती­य­मा­न­त्वा­त् । ०­५त­था हि­–­नि­यो­ग­स् ता­व­द् अ­ग्नि­हो­त्रा­दि­वा­क्या­दि­व­त् द्र­ष्ट­व्यो रे ऽ­य­म् आ­त्मा इ­त्या­दि­व­च­ना­द् अ­पि प्र­ती­य­ते ए­व नि­यु­क्तो ह­म् अ­ने­न वा­क्ये­ने­ति नि­र­व­शे­षो यो­गो नि­यो­गः प्र­ति­भा­ति म­ना­ग् अ­प्य् अ­यो­गा­शं­का­न­व­ता­रा­द् अ­व­श्य­क­र्त- व्य­ता­सं­प्र­त्य­या­त् । क­थ­म् अ­न्य­था त­द्वा­क्य­श्र­व­णा­द् अ­स्य प्र­वृ­त्ति­र् उ­प­प­द्य­ते­, मे­घ­ध्व­न्या­दे­र् अ­पि प्र­वृ­त्ति­प्र­सं­गा­त् । स्या­द् ए­त­त् । मि­थ्ये­यं प्र­ती­ति­र् नि­यो­ग­स्य वि­चा­र्य­मा­ण­स्य प्र­वृ­त्ति­हे­तु­त्वा­यो­गा­त् । स हि प्र­व­र्त­क­स्व­भा­वो वा स्या­द् अ­त­त्स्व­भा­वो वा ? प्र­थ­म­क­ल्प­ना­यां प्रा­भा­क­रा­णा­म् इ­व ता­था­ग­ता­दी­ना­म् अ­पि प्र­व­र्त­कः स्या­त् । स­र्व­था १­०प्र­व­र्त­क­त्वा­त् ते­षां वि­प­र्या­सा­द् अ­प्र­व­र्त­क इ­त्य् आ­पि न नि­श्चे­तुं श­क्यं प­रे­षा­म् अ­पि वि­प­र्या­सा­त् प्र­व­र्त­क­त्वा­द् अ­नु­षं­गा­त् । प्रा­भा­क­रा हि वि­प­र्य­स्त­म­न­सः श­ब्द­नि­यो­गा­त् प्र­व­र्तं­ते ने­त­रे स­वि­प­र्य­स्त­त्वा­द् इ­ति व­द­तो नि­वा­र­यि­तु­म् अ- श­क्तेः सौ­ग­ता­दि­म­त­स्य प्र­मा­ण­बा­धि­त­त्वा­त् त ए­व वि­प­र्य­स्ता न प्रा­भा­क­रा इ­त्य् अ­पि प­क्ष­पा­त­मा­त्रं त­न्म- त­स्या­पि प्र­मा­ण­बा­ध­ना­वि­शे­षा­त् । य­थै­व हि प्र­ति­क्ष­ण­वि­न­श्व­र­स­क­ला­र्थ­व­च­नं प्र­त्य­क्षा­दि­वि­रु­द्धं त­था नि­यो­गा­द् वि­ष­या­दि­भे­द­क­ल्प­न­म् अ­पि स­र्व­प्र­मा­णा­नां वि­धि­वि­ष­य­त­या­व­धा­र­णा­त् स­दे­क­त्व­स्यै­व प­र­मा­र्थ­तो­प­प­त्तेः । १­५य­दि पु­न­र् अ­प्र­व­र्त­क­स्व­भा­वः श­ब्द­नि­यो­ग­स् त­दा सि­द्ध ए­व त­स्य प्र­कृ­ति­हे­तु­त्वा­यो­गः फ­ल­र­हि­ता­द् वा नि­यो­ग- मा­त्रा­न् न प्रे­क्षा­व­तां प्र­वृ­त्ति­र् अ­प्रे­क्षा­व­त्त्व­प्र­सं­गा­त्­, प्र­यो­ज­न­म् अ­नु­द्दि­श्य न मं­दो पि प्र­व­र्त­त इ­ति प्र­सि­द्धे­श् च । प्र­चं­ड­प­रि­दृ­ढ­व­च­न­नि­यो­गा­द् अ­फ­ला­द् अ­पि प्र­व­र्त­न­द­र्श­ना­द् अ­दो­ष इ­ति चे­न् न­, ति­न्नि­मि­त्ता­पा­य­प­रि­र­क्ष­ण­स्य फ­ल­त्वा­त् । त­न्नि­यो­गा­द् अ­प्र­व­र्त­ने हि म­मा­न­पा­यो व­श्यं भा­वी­ति त­न्नि­वा­र­णा­य प्र­व­र्त­मा­ना­नां प्रे­क्षा­व­ता­म् अ­पि त­त्त्वा­वि­रो- धा­त् । त­र्हि वे­द­व­च­ना­द् अ­पि नि­यु­क्त­प्र­त्य­वा­य­प­रि­हा­रा­य प्र­व­र्त­तां "­नि­त्य­नै­मि­त्ति­के कु­र्या­त् प्र­त्य­वा­य­जि­हा­स- २­०या­" इ­ति व­च­ना­त् । क­थ­म् इ­दा­नीं स्व­र्ग­का­म इ­ति व­च­न­म् अ­व­ति­ष्ठ­ते­, जु­हु­या­त् जु­हो­तु हो­त­व्य­म् इ­ति लिं­ङ्लो- ट्त­व्य­प्र­त्य­यां­त­नि­र्दे­शा­द् ए­व नि­यो­ग­मा­त्र­प्र­ति­प­त्तेः­, त­त ए­व च प्र­वृ­त्ति­सं­भ­वा­त् । फ­ल­स­हि­ता­न् नि­यो­गा­त् प्र­वृ­त्ति- फ­ल­सि­द्धौ च फ­ला­र्थि­तै­व प्र­व­र्ति­का न नि­यो­ग­स्त­म् अं­त­रे­णा­पि फ­ला­र्थि­नां प्र­वृ­त्ति­द­र्श­ना­त् । पु­रु­ष­व­च­ना­न् नि- यो­गे अ­य­म् उ­पा­लं­भो ना­पौ­रु­षे­या­ग्नि­हो­त्रा­दि­वा­क्य­नि­यो­गे त­स्या­नु­पा­ल­भ्य­त्वा­त् । इ­ति न यु­क्तं­, "­स­र्वं ख­ल्व् इ­दं ब्र­ह्म­" इ­त्या­दि व­च­न­स्या­प्य् अ­नु­पा­ल­भ्य­त्व­सि­द्धे­र् वे­दां­त­वा­द­प­रि­नि­ष्ठा­ना­त् । त­स्मा­न् न नि­यो­गो वा­क्या­र्थः २­५क­स्य­चि­त् प्र­वृ­त्ति­हे­तु­र् इ­ति । त­द् ए­त­द्वि­धि­वा­दि­नो पि स­मा­नं वि­धे­र् अ­पि प्र­वृ­त्ति­हे­तु­त्वा­यो­ग­स्या­वि­शे­षा­त् । प्र­कृ- वि­क­ल्पा­न् अ­ति­वृ­त्तेः । त­स्या­पि हि प्र­व­र्त­क­स्व­भा­व­त्वे वे­दां­त­वा­दि­ना­म् इ­व प्रा­भा­क­र­त­था­ग­ता­दी­ना­म् अ­पि प्र­व­र्त- क­त्व­प्र­स­क्ते­र् अ­प्र­व­र्त­क­स्व­भा­वा­त् ते­षा­म् अ­पि न प्र­व­र्त­को वि­धिः स्या­त् । स्व­य­म् अ­वि­प­र्य­स्ता­स् त­तः प्र­व­र्तं­ते न वि­प- र्य­स्ता इ­ति चे­त्­, कु­तः सं­वि­भा­गो वि­भा­व्य­तां । प्र­मा­णा­बा­धि­ते­त­र­म­ता­श्र­य­णा­द् इ­ति चे­त्­, त­र्हि वे­दां­त- वा­दि­नः क­थं न वि­प­र्य­स्ताः स­र्व­था स­र्वै­क­त्व­म­त­स्या­ध्य­क्ष­वि­रु­द्ध­त्वा­त् प­र­स्प­र­नि­र­पे­क्ष­द्र­व्य­गु­णा­दि­भे­दा- ३­०भे­द­म­न­न­व­त् । त­द्वि­प­री­त­स्या­ने­कां­त­स्य जा­त्यं­त­र­स्य प्र­ती­तेः फ­ल­र­हि­त­श् च वि­धि­र् न प्र­व­र्त­को नि­यो­ग­व­त् । स­फ­लः प्र­व­र्त­क इ­ति चे­त्­, किं­चि­ज् ज्ञा­नां फ­ला­र्थि­नां फ­ला­य द­र्श­ना­द् ए­व प्र­वृ­त्त्यु­प­प­त्तेः । पु­रु­षा­द्वै­ते न का­श्चि­त् कु­त­श्चि­त् प्र­व­र्त­त इ­ति चे­त्­, सि­द्ध­स् त­र्हि वि­धि­र् अ­प्र­व­र्त­को नि­यो­ग­व­द् इ­ति न वा­क्या­र्थः । पु­रु­षा­द्वै­त­वा­दि­ना- म् उ­प­नि­ष­द्वा­क्या­द् आ­त्म­नि द­र्श­न­श्र­व­णा­नु­म­न­न­नि­ध्या­न­वि­धा­ने प्य् अ­प्र­व­र्त­ने कु­त­स् ते­षां त­द­भ्या­सः सा­फ­ल्य­म् अ­नु- भ­व­ति म­त्तो­न्म­त्ता­दि­प्र­ला­प­व­त्­, क­थं वा स­र्व­था­प्य् अ­प्र­व­र्त­को वि­धि­र् ए­व वा­क्या­र्थो न पु­न­र् नि­यो­गः प­टा­दि­व­त् ३­५प­दा­र्थां­त­र­त्वे­ना­प्र­ति­भा­स­ना­त् । नि­यु­ज्य­मा­न­वि­ष­य­नि­यो­क्तृ­ध­र्म­त्वे­न चा­न­व­स्था­ना­न् न नि­यो­गो वा­क्या­र्थ इ­ति २­६­५चे­त् त­द् इ­त­र­त्र स­मा­नं­, वि­धे­र् अ­पि घ­टा­दि­व­त्प­दा­र्थां­त­र­त्वे­ना­प्र­ति­भा­स­ना­द् वि­धा­प्य­मा­न­वि­ष­य­वि­धा­य­क­ध­र्म­त्वे व्य­व­स्थि­ते­श् च । य­थै­व हि नि­यो­ज्य­स्य पुं­सो ध­र्मे नि­यो­गे अ­न­नु­ष्ठे­य­ता नि­यो­ग­स्य सि­द्ध­त्वा­द् अ­न्य­था­नु­ष्ठा­नो प­र­मा­भा­वा­नु­षं­गा­त् क­स्य­चि­त् त­द्रू­प­स्या­सि­द्ध­स्या­भा­वा­द्­, स­सि­द्ध­रू­प­ता­यां वा नि­यो­ज्य­त्वं वि­रो­धा­द् वं­ध्या­स्त­नं­ध­या- दि­व­त् । सि­द्ध­रू­पे­ण नि­यो­ज्य­त्वे अ­सि­द्ध­रू­पे­ण वा नि­यो­ज्य­ता­म् ए­क­स्य पु­रु­ष­स्या­सि­द्ध­सि­द्ध­रू­प­सं­क­रा­न् नि- ०­५यो­ज्ये­त­र­त्व­वि­भा­गा­सि­द्धि­स् त­द्रू­पा­सं­क­रे वा भे­द­प्र­सं­गा­द् आ­त्म­नः सि­द्धा­सि­द्ध­रू­प­योः सं­बं­धा­भा­वो नु­प­का­रा­त् । उ­प­का­र­क­ल्प­ना­या­म् आ­त्म­न­स् त­दु­प­का­र्य­त्वे नि­त्य­त्व­हा­नि­स् त­यो­र् आ­त्मो­प­का­र्य­त्वे सि­द्ध­रू­प­स्य स­र्व­थो­प­का­र्य­त्व- व्या­घा­तो ऽ­सि­द्ध­रू­प­स्या­प्य् उ­प­का­र्य­त्वे­न ग­ग­न­कु­सु­मा­दे­र् उ­प­का­र्य­त्वा­नु­षं­गः । सि­द्धा­सि­द्ध­रू­प­यो­र् अ­पि क­थं­चि­द् अ- सि­द्ध­रू­पो­प­ग­मे प्र­कृ­त­प­र्य­नु­यो­गा­नि­वृ­त्ते­र् अ­न­व­स्था­नु­षं­ग इ­त्य् उ­पा­लं­भः । त­था वि­धी­य­मा­न­स्य पु­रु­ष­स्य ध­र्मे वि­धा­व् अ­पि सि­द्ध­स्य पुं­सो द­र्श­न­श्र­व­णा­नु­म­न­न­नि­ध्या­न­वि­धा­न­वि­रो­धा­त् । त­द्वि­धा­ने वा स­र्व­दा त­द­नु- १­०प­र­ति­प्र­स­क्तिः । द­र्श­ना­दि­रू­पे­ण त­स्या­सि­द्धौ वि­धा­न­व्या­घा­तः कू­र्म­रो­मा­दि­व­त् । सि­द्ध­रू­पे­ण वि­धा­प्य- मा­न­स्य वि­धा­ने सि­द्ध­रू­पे­ण वि­धा­ने सि­द्धा­सि­द्ध­रू­पे­ण वा वि­धा­ने सि­द्धा­सि­द्ध­रू­प­सं­क­रा­त् वि­धा­प्ये­त­र- वि­भा­गा­सि­द्धे­स् त­द्रू­पा­सं­क­रे वा भे­द­प्र­सं­गा­द् आ­त्म­नः सि­द्धा­सि­द्ध­रू­प­यो­स् त­त्सं­बं­धा­भा­वा­दि­दो­षा­सं­ज­न­न­स्या- वि­शे­षः । त­था वि­ष­य­स्य या­ग­ल­क्ष­ण­स्य ध­र्मे नि­यो­गे त­स्या­प­रि­नि­ष्प­न्न­त्वा­त् स्व­रू­पा­भा­वा­द् वा­क्ये­न प्र­त्ये­तु- म् अ­श­क्य­त्व­स्य वि­धा­व् अ­पि वि­ष­य­ध­र्मे स­मा­न­त्वा­त् कु­तो वि­ष­य­ध­र्मे वि­धिः ? पु­रु­ष­स्यै­व वि­ष­य­त­या­व­भा­स- १­५मा­न­स्य वि­ष­य­त्वा­त् त­स्य वा प­रि­नि­ष्प­न्न­त्वा­न् न त­द्ध­र्म­स्य वि­धे­र् अ­सं­भ­व इ­ति चे­त्­, त­र्हि य­ज­ना­श्र­य­स्य द्र­व्या­देः सि­द्ध­त्वा­त् त­स्य वि­ष­य­त्वा­त् क­थं त­द्ध­र्मो नि­यो­गो पि न सि­ध्ये­त् ? ये­न रू­पे­ण वि­ष­यो वि­द्य­ते ते­न ध­र्मे­ण नि­यो­गो पी­ति­, त­द­नु­ष्ठा­ना­भा­वे वि­धि­वि­ष­यो ये­न रू­पे­ण ना­स्ति ते­न त­द्ध­र्म­स्य वि­धेः क­थ­म् अ­नु­ष्ठा­नं ? ये­ना­त्म­ना­स्ति ते­ना­नु­ष्ठा­न­म् इ­ति चे­त् त­न्नि­यो­गे­न स­मा­नं । क­थ­म् अ­स­न्नि­यो­गो ऽ­नु­ष्ठी­य­ते अ­प्र­ती­य­मा­न­त्वा­त् ख­र­वि­षा­ण­व­त् इ­ति चे­त्­, त­त ए­व वि­धि­र् अ­पि ना­नु­ष्ठे­यः । प्र­ती­य­मा­न­त­या सि­द्ध­त्वा­द् अ­नु­ष्ठे­यो वि­धि­र् इ­ति २­०चे­त्­, नि­यो­गो पि त­था­स्तु । न­न्व् अ­नु­ष्ठे­य­त­यै­व नि­यो­गो व­ति­ष्ठ­ते न प्र­ती­य­मा­न­त­या त­स्याः स­क­ल­व­स्तु- सा­धा­र­ण­त्वा­त् । अ­नु­ष्ठे­य­ता चे­त् प्र­ति­भा­ता को न्यो नि­यो­गो य­स्या­नु­ष्ठि­ते­र् इ­ति चे­त्­, त­र्हि वि­धि­र् अ­पि न प्र­ती- य­मा­न­त­या प्र­ति­ष्ठा­म् अ­नु­भ­व­ति किं तु वि­धी­य­मा­न­त­या । सा चे­द् अ­नु­भू­ता को न्यो वि­धि­र् ना­म ? य­स्य वि­धा­न­म् उ­प­नि­ष­द्वा­क्या­द् उ­प­व­र्ण्य­ते । द्र­ष्ट­व्या­दि­वा­क्ये­ना­त्म­द­र्श­ना­दि­वि­हि­तं म­मे­ति प्र­ती­ते­र् अ­प्र­ति­क्षे­पा­र्हो वि­धिः क­थ­म् अ­पा­क्रि­य­ते ? कि­म् इ­दा­नी­म् अ­ग्नि­हो­त्रा­दि­वा­क्ये­न या­गा­दि­वि­ष­ये नि­यु­क्तो ह­म् इ­ति प्र­ती­ति­र् न वि­द्य­ते­, ये­न २­५नि­यो­गः प्र­ति­क्षि­प्य­ते । सा प्र­ती­ति­र् अ­प्र­मा­ण­म् इ­ति चे­त्­, वि­धि­प्र­ती­तिः क­थ­म् अ­प्र­मा­णं न स्या­त् ? पु­रु­ष- दो­ष­र­हि­त­वे­द­व­च­नो­प­ज­नि­त­त्वा­द् इ­ति चे­त्­, त­त ए­व नि­यो­ग­प्र­ती­ति­र् अ­प्य् अ­प्र­मा­णं मा भू­त् स­र्व­था­प्य् अ­वि­शे- षा­त् । त­था­पि नि­यो­ग­स्य वि­ष­य­ध­र्म­स्या­सं­भ­वे वि­धे­र् अ­पि ध­र्म­स्य न सं­भ­वः । श­ब्द­स्य वि­धा­य­क­स्य च ध­र्मो वि­धि­र् इ­त्य् अ­पि न नि­श्चे­तुं श­क्यं­, नि­यो­ग­स्या­पि नि­यो­क्तृ­श­ब्द­ध­र्मा­र्थ­प्र­ति­घा­ता­भा­वा­नु­ष­क्तेः । श­ब्द­स्य सि­द्ध­रू­प­त्वा­न् न त­द्ध­र्मो नि­यो­गः क­थ­म् अ­सि­द्धो ये­ना­सौ सं­पा­द्य­ते क­स्य­चि­द् इ­त्य् अ­पि न मं­त­व्यं­, वि­धि­सं­पा­द­न- ३­०वि­रो­धा­त् त­स्या­पि सि­द्धो­प­नि­ष­द्वा­क्य­ध­र्म­त्व­वि­शे­षा­त् । प्र­सि­द्ध­स्या­पि सं­पा­द­ने पु­नः पु­न­स् त­त्सं­पा­द­ने प्र­वृ­त्त्य­नु­प­र­मा­त् क­थ­म् उ­प­नि­ष­द्व­च­न­स्य प्र­मा­ण­ता अ­पू­र्वा­र्थ­ता­वि­र­हा­त् स्मृ­ति­व­त् । त­स्य वा प्र­मा­ण­त्वे नि­यो­ग- वा­क्यं प्र­मा­ण­म् अ­स्तु वि­शे­षा­भा­वा­त् । स्या­न् म­तं­, नि­यो­ग­स्य स­र्व­प­क्षे­षु वि­चा­र्य­मा­ण­स्या­यो­गा­त् त­द्व­च­न­म् अ- प्र­मा­णं । ते­षां हि न ता­व­त् का­र्यं शु­द्धं नि­यो­गः प्रे­र­णा नि­यो­ज्य­व­र्जि­त­स्य नि­यो­ग­स्या­सं­भ­वा­त् । त­स्मि­न् नि­यो­ग­सं­ज्ञा­क­र­णे स्व­कं­ब­ल­स्य कु­र्दा­लि­के­ति ना­मां­त­र­क­र­ण­मा­त्रं स्या­त् । न च ता­व­ता स्वे­ष्ट­सि­द्धिः । ३­५शु­द्धा प्रे­र­णा नि­यो­ग इ­त्य् अ­प्य् अ­ने­ना­पा­स्तं­, नि­यो­ज्य­फ­ल­र­हि­ता­याः प्रे­र­णा­याः प्र­ला­प­मा­त्र­त्वा­त् । प्रे­र­णा­स­हि­तं २­६­६का­र्यं नि­यो­ग इ­त्य् अ­प्य् अ­सं­भ­वि­, नि­यो­गा­द्य­सं­भ­वे त­द्वि­रो­धा­त् । का­र्य­स­हि­ता प्रे­र­णा नि­यो­ग इ­त्य् अ­प्य् अ­ने­न नि­र­स्तं । का­र्य­स्यै­वो­प­चा­र­तः प्र­व­र्त­क­त्वं नि­यो­ग इ­त्य् अ­प्य् अ­सा­रं­; नि­यो­ज्या­दि­नि­र­पे­क्ष­स्य का­र्य­स्य प्र­व­र्त­क­त्वो- प­चा­रा­यो­गा­त्­, क­दा­चि­त् क्व­चि­त् प­र­मा­र्थ­त­स् त­स्य त­था­नु­प­लं­भा­त् । का­र्य­प्रे­र­ण­योः सं­बं­धो नि­यो­ग इ­ति व­च­न­म् अ­सं­ग­तं­, त­तो भि­न्न­स्य सं­बं­ध­स्य सं­बं­धि­नि­र­पे­क्ष­स्य नि­यो­ग­त्वे­ना­घ­ट­ना­त् । सं­बं­धा­त्म­नः सं­बं­ध­स्य ०­५नि­यो­ग­त्व­म् इ­त्य् अ­पि दु­र­न्व­यं­, प्रे­र्य­मा­ण­पु­रु­ष­नि­र­पे­क्ष­योः सं­बं­धा­त्म­नो­र् अ­पि का­र्य­प्रे­र­ण­योः नि­यो­ग­त्वा­नु­प­प­त्तेः । स­मु­दा­य­नि­यो­ग­वा­दो प्य् अ­ने­न प्र­त्या­ख्या­तः । का­र्य­प्रे­र­णा­स्व­भा­व­नि­र्मु­क्त­स् तु नि­यो­गो न वि­धि­वा­द­म् अ­ति­शे­ते । य­त् पु­नः स्व­र्ग­का­मः पु­रु­षो ग्नि­हो­त्रा­दि­वा­क्य­नि­यो­गे स­ति या­ग­ल­क्ष­णं वि­ष­य­म् आ­रू­ढ­म् आ­त्मा­नं म­न्य­मा­नः प्र­व­र्त­त इ­ति यं­त्रा­रू­ढ­नि­यो­ग­व­च­नं त­द् अ­पि न प­र­मा­त्म­वा­दे प्र­ति­कू­लं­, पु­रु­षा­भि­मा­न­मा­त्र­स्य नि­यो­ग­त्व- व­च­ना­त् त­स्य चा­वि­द्यो­द­य­नि­बं­ध­न­त्वा­त् । भो­ग्य­रू­पो नि­यो­ग इ­ति चा­यु­क्तं­, नि­यो­क्तृ­प्रे­र­णा­शू­न्य­स्य भो­ग्य­स्य १­०त­द­भा­वा­नु­प­प­त्तेः । पु­रु­ष­स्व­भा­वो पि न नि­यो­गो घ­ट­ते­, त­स्य शा­श्व­ति­क­त्वे­न नि­यो­ग­स्य शा­श्व­ति­क­त्व- प्र­सं­गा­त् । पु­रु­ष­मा­त्र­वि­धे­र् ए­व त­था वि­धा­ने वे­दां­त­वा­दि­प­रि­स­मा­प्तेः । कु­तो नि­यो­ग­वा­दो ना­मे­ति ? त­द् ए­त­द- सा­रं­, स­र्व­था वि­धे­र् अ­पि वा­क्या­र्था­नु­प­प­त्तेः । सो पि हि श­ब्दा­दि­र् द्र­ष्ट­व्य­ता­दि­व्य­व­च्छे­दे­न र­हि­तो य­दी­ष्य­ते त­दा न क­दा­चि­त् प्र­वृ­त्ति­हे­तुः­, प्र­ति­नि­य­त­वि­ष­य­वि­धि­नां­त­री­य­क­त्वा­त् प्रे­क्षा­व­त्प्र­वृ­त्तेः त­स्य वा त­द्वि­ष­य­प­रि- हा­रा­वि­ना­भा­वि­त्वा­त् क­टः क­र्त­व्य इ­ति य­था । न हि क­ट­क­र्त­व्य­ता­वि­धि­र् अ­त­द्व्य­व­च्छे­द­म् अं­त­रे­ण व्य­व­हा­र- १­५मा­र्ग्य­म् अ­व­ता­र­यि­तुं श­क्यः । प­र­प­रि­हा­र­स­हि­तो वि­धिः श­ब्दा­र्थ इ­ति चे­त्­, त­र्हि वि­धि­प्र­ति­षे­धा­त्म­कः श­ब्दा­र्थ इ­ति कु­तो वि­ध्ये­कां­त­वा­द­प्र­ति­ष्ठा प्र­ति­षे­धै­कां­त­वा­द­व­त् । स्या­न् म­तं­, प­र­प­रि­हा­र­स्य गु­णी­भू­ता- द् वि­धे­र् ए­व प्र­वृ­त्त्यं­ग­त्वे प्रा­धा­न्या­द् वि­धिः श­ब्दा­र्थ इ­ति । क­थ­म् इ­दा­नीं शु­द्ध­का­र्या­दि­रू­प­नि­यो­ग­व्य­व­स्थि­ति­र् न स्या­त् ? का­र्य­स्यै­व शु­द्ध­स्य प्र­वृ­त्त्यं­ग­त­या प्र­धा­न­त्वो­प­प­त्तेः­, नि­यो­ज्या­देः स­तो पि गु­णी­भा­वा­त् । त­द्व­त्प्रे­र­णा- दि­स्व­भा­व­नि­यो­ग­वा­दि­नां प्रे­र­णा­दौ प्र­धा­न­ता­भि­प्रा­या­त् । त­द् इ­त­र­स्य स­तो पि गु­णी­भा­वा­ध्य­व­सा­या­द् उ­क्तो २­०नि­यो­गः श­ब्दा­र्थः । शु­द्ध­का­र्य­प्रे­र­णा­दि­षु स्वा­भि­प्रा­या­त् क­स्य­चि­त् प्र­धा­न­भा­वे पि प­रा­भि­प्रा­या­त् प्र­धा­न­त्वा­भा­वा- द् अ­न्य­त­र­स्या­पि स्व­भा­व­स्या­व्य­व­स्थि­ते­र् नै­क­स्या­पि श­ब्दा­र्थ­त्व­म् इ­ति चे­त्­, त­र्हि पु­रु­षा­द्वै­त­वा­द्या­श­य­व­शा­द् वि­धेः प्र­धा­न­त्वे पि त­था­ग­त­म­ता­श्र­य­णा­द् अ­प्र­धा­न­ता­घ­ट­ना­त् सो पि न प्र­ति­ष्ठा­म् अ­टा­ट्ये­त वि­प्र­ति­प­त्ति­स­द्भा­वा­वि­शे­षा­त् । प्र­मा­ण­रू­प­श् च य­दि वि­धिः त­दा प्र­मे­य­म् अ­न्य­द् वा­च्यं । त­त्स्व­रू­प­म् ए­व प्र­मे­य­म् इ­ति चे­त्­, क­थ­म् अ­स्या­र्थ­द्व­य­रू­प­ता न वि­रु­ध्य­ते ? क­ल्प­न­ये­ति चे­त्­, त­र्ह्य् अ­न्या­पो­हः श­ब्दा­र्थः क­थं प्र­ति­षि­ध्य­ते ? प्र­मा­ण­त्व­व्या­वृ­त्त्या वि­धेः २­५प्र­मा­ण­त्व­व­च­ना­द् अ­प्र­मे­य­व्या­वृ­त्त्या च प्र­मे­य­त्व­प­रि­क­ल्प­ना­त् । प­दा­र्थ­स्व­रू­प­वि­धा­य­क­त्व­म् अं­त­रे­णा­न्या­पो­ह­मा­त्र- वि­धा­य­क­स्य श­ब्द­स्य क्व­चि­त् प्र­व­र्त­क­त्वा­यो­गा­द् अ­न्या­पो­हो न श­ब्दा­र्थ इ­ति चे­त्­, त­र्हि प­दा­र्थ­स्व­रू­प­वि­धा­य- क­स्या­पि श­ब्द­स्या­न्या­पो­हा­न­भि­धा­यि­नः क­थ­म् अ­न्य­प­रि­हा­रे­ण क्व­चि­त् प्र­वृ­त्ति­नि­मि­त्त­त्व­सि­द्धिः ये­न वि­धि­मा­त्रं श­ब्दा­र्थः स्या­त् । प­र­म­पु­रु­ष ए­व वि­धिः स ए­व च प्र­मा­णं प्र­मे­यं चा­वि­द्या­व­शा­द् आ­भा­स­ते प्र­ति­भा­स- मा­त्र­व्य­ति­रे­के­ण व्या­वृ­त्त्या­दे­र् अ­प्य् अ­सं­भ­वा­द् इ­त्य् अ­पि द­त्तो­त्त­रं­, प्र­ति­भा­स­व्य­ति­रि­क्त­स्य प्र­ति­भा­स्य­स्या­र्थ­स्य व्य­व- ३­०स्था­पि­ता­त्वा­त् । प्र­मे­य­रू­पो वि­धि­र् इ­ति व­च­न­म् अ­यु­क्तं­, प्र­मा­णा­भा­वे प्र­मे­य­रू­प­त्वा­यो­गा­त् त­स्यै­व च द्व­य­रू­प­त्व­वि­रो­धा­त् । क­ल्प­ना­व­शा­द् वि­धे­र् द्व­य­रू­प­त्वे अ­न्या­पो­ह­वा­दा­नु­षं­ग­स्या­वि­शे­षा­त् । प्र­मा­ण­प्र­मे­यो­भ­य­रू­पो वि­धि­र् इ­त्य् अ­प्य् अ­ने­न नि­र­स्तं भ­व­तु । अ­नु­भ­य­रू­पो ऽ­सा­व् इ­ति चे­त्­, स्व­र­शृं­गा­दि­व­द­व­स्तु­ता­प­त्तिः क­थ­म् इ­व त­स्य नि­वा­र्य­तां ? त­था यं­त्रा­रू­ढो वा­क्या­र्थ इ­त्य् ए­कां­तो पि वि­प­र्य­य ए­वा­न्या­पो­ह­म् अं­त­रे­ण त­स्य प्र­व­र्त­क­त्वा­यो­गा- द् वि­धि­व­च­न­व­त् । ए­ते­न भो­ग्य­म् ए­व पु­रु­ष ए­व वा­क्या­र्थ इ­त्य् अ­प्य् ए­का­न्तो नि­र­स्तः­, यो­ग­वि­शे­ष­त­या च यं­त्रा- ३­५रू­ढा­देः प्र­ति­वि­हि­त­त्वा­त् । न पु­न­स् त­त्प्र­ति­वि­धा­ने ति­त­रा­मा­द­रो स्मा­क­म् इ­त्य् उ­प­र­म्य­ते । त­था­न्या­पो­ह ए­व २­६­७श­ब्दा­र्थ इ­त्य् ए­कां­तो वि­प­र्य­यः स्व­रू­प­वि­धि­म् अं­त­रे­णा­न्या­पो­ह­स्या­सं­भ­वा­त् । व­क्र­भि­प्रा­या­रू­ढ­स्या­र्थ­स्य वि­धि­र् ए- वा­न्या­पो­ह इ­त्थं इ­ति चे­त्­, त­थै­व ब­हि­र­र्थ­स्य वि­धि­र् अ­स्तु वि­शे­षा­भा­वा­त् । ते­न श­ब्द­स्य सं­बं­धा­भा­वा­न् न श­ब्दा­त् त­द्वि­धि­र् इ­ति चे­त्­, त­त ए­व व­क्र­भि­प्रे­त­स्या­प्य् अ­र्थ­स्य वि­धि­र् मा भू­त् । ते­न स­ह का­र्य­का­र­ण­भा­व­स्य सं­बं­ध­स्य स­हा­या­च् छ­ब्द­स्य त­द्वि­धा­यि­त्व­म् इ­ति चे­न् न­, वि­व­क्षा­म् अं­त­रे­णा­पि सु­प्ता­द्य­व­स्था­यां श­ब्द­स्य प्र­वृ­त्ति- ०­५द­र्श­ना­त् का­र्य­त्वा­द् व्य­व­स्था­ना­त् । प्र­ति­क्षि­प्त­श् चा­न्या­पो­है­कां­तः पु­र­स्ता­द् इ­ति त­र्कि­तं । नि­यो­गो भा­व­ना धा­त्व­र्थो वि­धि­यं­त्रा­रू­ढा­दि­र् अ­न्या­पो­हो वा य­दा कै­श्चि­द् ए­कां­ते­न वि­ष­यो वा­क्य­स्या­नु­म­न्य­ते त­दा त­ज्ज­नि­तं वे­द­नं श्रु­ता­भा­सं प्र­ति­प­त्त­व्यं­, त­था वा­क्या­र्थ­नि­र्णी­ते­र् वि­धा­तुं दुः­श­क­त्वा­द् इ­ति ॥ कः पु­न­र् अ­व­धि­वि­प­र्य­य इ­त्य् आ­ह­;­ — भ­वं प्र­ती­त्य यो जा­तो गु­णं वा प्रा­णि­ना­म् इ­ह । दे­शा­व­धिः स वि­ज्ञे­यो दृ­ष्टि­मो­हा­द् वि­प­र्य­यः ॥ १­१­३ अ ॥ १­०स­त्सं­य­म­वि­शे­षो­त्थो न जा­तु प­र­मा­व­धिः । स­र्वा­व­धि­र् अ­पि व्य­स्तो म­नः­प­र्य­य­बो­ध­व­त् ॥ १­१­४ ॥ प­र­मा­व­धिः स­र्वा­व­धि­श् च न क­दा­चि­द् वि­प­र्य­यः स­त्सं­य­म­वि­शे­षो­त्थ­त्वा­त् म­नः­प­र्य­य­व­द् इ­ति । दे­शा­व­धि­र् ए­व क­स्य­चि­न् मि­थ्या­द­र्श­ना­वि­र्भा­वे वि­प­र्य­यः प्र­ति­पा­द्य­ते । किं पु­नः क­र्तुं प्र­मा­णा­त्म­क­स­म्य­ग्ज्ञा­न­वि­धौ प्र­कृ­ते वि­प­र्य­यं ज्ञा­न­म् अ­ने­क­धा म­त्या­दि प्र­रू­पि­तं सू­त्र­का­रै­र् इ­त्य् आ­ह­;­ — इ­ति प्र­मा­णा­त्म­वि­बो­ध­सं­वि­धौ वि­प­र्य­य­ज्ञा­न­म् अ­ने­क­धो­दि­त­म् । १­५वि­प­क्ष­वि­क्षे­प­मु­खे­न नि­र्ण­यः सु­बो­ध­रू­पे­ण वि­धा­तु­म् उ­द्य­तः ॥ १­१­५ ॥ पू­र्वं स­म्य­ग­व­बो­ध­स्व­रू­पा­व­धि­रू­प­मु­खे­न नि­र्ण­यं वि­धा­य वि­प­क्ष­वि­क्षे­प­मु­खे­ना­पि तं वि­धा­तु­म् उ­द्य­तै­र् अ­ने­क­धा वि­प­र्य­य­ज्ञा­न­म् उ­दि­तं वा­दि­नो­भ­यं क­र्त­व्यं स्व­प­र­प­क्ष­सा­ध­न­दू­ष­ण­म् इ­ति न्या­या­नु­स­र­णा­त्­, स्व­वि­धि­सा­म­र्थ्या­त् प्र­ति- षे­ध­स्य सि­द्धे­स् त­त्सा­म­र्थ्या­द् वा स्व­प­क्ष­वि­धि­सि­द्धे­र् नो­भ­य­व­च­न­म् अ­र्थ­व­द् इ­ति प्र­वा­द­स्या­व­स्था­पि­तु­म् अ­श­क्तेः­, स­र्व­त्र सा­म­र्थ्य­सि­द्ध­स्या­व­च­न­प्र­सं­गा­त् । स्वे­ष्ट­व्या­धा­त­स्या­नु­षं­गा­त् । क्व­चि­त् सा­म­र्थ्य­सि­द्ध­स्या­पि व­च­ने स्या­द्वा­द­न्या­य­स्यै­व २­०सि­द्धेः स­र्वं शु­द्ध­म् ॥ इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे प्र­थ­म­स्या­ध्या­य­स्य च­तु­र्थ­म् आ­ह्नि­क­म् ॥ नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­ता न­याः ॥ ३­३ ॥ किं कृ­त्वा­धु­ना किं च क­र्तु­म् इ­दं सू­त्रं ब्र­वी­ती­त्य् आ­ह­;­ — नि­र्दे­श्या­धि­ग­मो­पा­यं प्र­मा­ण­म् अ­धु­ना न­या­न् । न­यै­र् अ­धि­ग­मे­त्या­दि प्रा­ह सं­क्षे­प­तो खि­ला­न् ॥  ॥ २­५प्र­मा­ण­न­यै­र् अ­धि­ग­म इ­त्य् अ­ने­न प्र­मा­णं न­या­श् चा­धि­ग­मो­पा­या इ­त्य् उ­द्दि­ष्टं । त­त्र प्र­मा­णं त­त्त्वा­र्था­धि­ग­मो­पा­यं प्र­पं­च­तो नि­र्दे­श्या­धु­ना न­यां­स् त­द­धि­ग­मो­पा­या­न् अ­खि­ला­न् सं­क्षे­प­तो न्य­था च व्या­ख्या­तु­म् इ­दं प्रा­ह भ­ग­वा­न् । क­थं ? न­य­सा­मा­न्य­स्य त­ल्ल­क्ष­ण­स्यै­व सं­क्षे­प­तो वि­भा­ग­स्य वि­शे­ष­ल­क्ष­ण­स्य च वि­स्त­र­तो न­य­वि­भा­ग­स्य अ­ति­वि­स्त­र­तो न­य­प्र­पं­च­स्य चा­त्र प्र­ति­पा­द­ना­त् स­र्व­था न­य­प्र­रू­प­ण­स्य सू­त्रि­त­त्वा­द् इ­ति ब्रू­म­हे ॥ त­त्र सा­मा­न्य­तो न­य­सं­ख्यां ल­क्ष­णं च नि­रू­प­य­न्न् आ­ह­;­ — ३­०सा­मा­न्या­दे­श­त­स् ता­व­द् ए­क ए­व न­यः स्थि­तः । स्या­द्वा­द­प्र­वि­भ­क्ता­र्थ­वि­शे­ष­व्यं­ज­ना­त्म­कः ॥  ॥ सा­मा­न्या­दे­शा­त् ता­व­द् ए­क ए­व न­यः स्थि­तः सा­मा­न्य­स्या­ने­क­त्व­वि­रो­धा­त् । स च स्या­द्वा­द­प्र­वि­भ­क्ता­र्थ- वि­शे­ष­व्यं­ज­को न­य इ­ति व­च­ना­त् । न­नु चे­दं हे­तु­र् ल­क्ष­ण­व­च­न­म् इ­ति के­चि­त् । त­द् अ­यु­क्तं । हे­तोः स्या­द्वा­दे­न प्र­वि­भ­क्त­स्या­र्थ­स्य स­क­ल­स्य वि­शे­षं व्यं­ज­यि­तु­म् अ­स­म­र्थ­त्वा­द् अ­न्य­त्रो­प­चा­रा­त् । हे­तु­ज­नि­त­स्य बो­ध­स्य व्यं­ज­कः २­६­८प्र­धा­न­भा­व­त ए­व यु­क्तः । स च न­य ए­व स्वा­र्थै­क­दे­श­व्य­व­सा­या­त्म­क­त्वा­द् इ­त्य् उ­क्तं । न­न्व् ए­वं दृ­ष्टे­ष्ट­वि­रु­द्धे­ना­पि रू­पे­ण त­स्य व्यं­ज­को न­यः स्या­द् इ­ति न शं­क­नी­यं­, "­स­ध­र्म­णै­व शा­ब्द­स्य सा­ध­र्म्या­द् अ­वि­रो­ध­तः­" इ­ति व­च- ना­त् । स­मा­नो हि ध­र्मो य­स्य दृ­ष्टां­त­स्य ते­न सा­ध­र्म्यं सा­ध्य­स्य ध­र्मि­णो म­ना­ग् अ­पि वै­ध­र्म्या­भा­वा­त् । त­तो स्या­वि­रो­धे­नै­व व्यं­ज­क इ­ति नि­श्ची­य­ते दृ­ष्टां­त­सा­ध­र्म्या­द् अ­दृ­ष्टां­तो­त्स­र­णा­द् इ­त्य् अ­ने­न दृ­ष्ट­वि­रो­ध­स्य नि­व­र्त- ०­५ना­त् । न­नु क­थं­चि­द् अ­पि दृ­ष्टां­त­वै­ध­र्म्या­द् दृ­ष्ट­वै­प­री­त्या­द् इ­त्य् अ­ने­ने­ष्ट­वि­रो­ध­स्य प­रि­ह­र­णा­त् दृ­ष्ट­वि­प­री­त­स्य स­र्व­था­नि­ष्ट­त्वा­त् स्व­य­म् उ­दा­हृ­त­श् चै­वं ल­क्ष­णो न­यः स्वा­मि­स­मं­त­भ­द्रा­चा­र्यैः । "­स­द् ए­व स­र्वं को ने­च्छे­त् स्व- रू­पा­दि­च­तु­ष्ट­या­त्­" इ­ति स­र्व­स्य व­स्तु­नः स्या­द्वा­द­प्र­वि­भ­क्त­स्य वि­शे­षः स­त्त्वं त­स्य व्यं­ज­को बो­धः स्व­रू- पा­दि­च­तु­ष्ट­या­द् दृ­ष्ट­सा­ध­र्म्य­स्य स्व­रू­प­दि­च­तु­ष्ट­या­त् स­न्नि­श्चि­तं न प­र­रू­पा­दि­च­तु­ष्ट­ये­न त­द्व­त्स­र्वं वि­वा­दा- प­न्नं स­त् को ने­च्छे­त् ? क­स्या­त्र वि­प्र­ति­प­त्ति­र् इ­ति व्या­ख्या­ना­त् ॥ १­०सं­क्षे­प­तो न­य­वि­भा­ग­म् आ­म­र्श­य­ति­;­ — सं­क्षे­पा­द् द्वौ वि­शे­षे­ण द्र­व्य­प­र्या­य­गो­च­रौ । द्र­व्या­र्थो व्य­व­हा­रां­तः प­र्या­या­र्थ­स् त­तो प­रः ॥  ॥ वि­शे­ष­तः सं­क्षे­पा­द् द्वौ न­यौ द्र­व्या­र्थः प­र्या­या­र्थ­श् च । द्र­व्य­वि­ष­यो द्र­व्या­र्थः प­र्या­य­वि­ष­यः प­र्या­या­र्थः प्र­थ­मो नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­वि­क­ल्पः । त­तो प­र­श् च­तु­र्धा ऋ­जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­त­वि­क­ल्पा­त् ॥ वि­स्त­रे­णे­ति स­प्तै­ते वि­ज्ञे­या नै­ग­मा­द­यः । त­था­ति­वि­स्त­रे­णै­त­द्भे­दाः सं­ख्या­त­वि­ग्र­हाः ॥  ॥ १­५कु­त ए­व­म् अ­तः सू­त्रा­ल् ल­क्ष्य­त इ­त्य् आ­ह­;­ — न­यो न­यौ न­या­श् चे­ति वा­क्य­भे­दे­न यो­जि­ताः । नै­ग­मा­द­य इ­त्य् ए­वं स­र्व­सं­ख्या­भि­सू­च­ना­त् ॥  ॥ नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­र्जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं­भू­ता न­याः इ­त्य् अ­त्र न­य इ­त्य् ए­कं वा­क्यं­, ते न­यौ द्र­व्या­र्थि­क­प­र्या- या­र्थि­कौ इ­ति द्वि­ती­य­मे­ते न­याः स­प्ते­ति तृ­ती­यं­, पु­न­र् अ­पि ते न­याः सं­ख्या­ता श­ब्द­त इ­ति च­तु­र्थं । सं­क्षे­प­प­रा­यां वा­क २­०भि­धा­ने द­र्श­ना­त् । के­षां­चि­त् त­था व­च­नो­प­लं­भा­च् च न वि­रु­ध्य­ते । अ­त्र वा­क्य­भे­दौ नै­ग­मा­दि­र् ए­क­स्य द्व­यो­श् च सा­मा­ना­धि­क­र­ण्या­वि­रो­धा­च् च गृ­हा ग्रा­मः दे­व­म् अ­नु­ष्या उ­भौ रा­शी इ­ति य­था । न­न्व् ए­व­म् ए­क­त्व­द्वि­त्वा­दि­सं­ख्या- ग­ता­व् अ­पि क­थं न­य­स्य सा­मा­न्य­ल­क्ष­णं द्वि­धा वि­भ­क्त­स्य त­द्वि­शे­ष­णं वि­ज्ञा­य­त इ­त्य् आ­शं­का­या­म् आ­ह­;­ — न­या­नां ल­क्ष­णं ल­क्ष्यं त­त्सा­मा­न्य­वि­शे­ष­तः । नी­य­ते ग­म्य­ते ये­न श्रु­ता­र्थां­शो न­यो हि सः ॥  ॥ त­दं­शौ द्र­व्य­प­र्या­य­ल­क्ष­णौ सा­ध्य­प­क्षि­णौ । नी­ये­ते तु य­का­भ्यां तौ न­या­व् इ­ति वि­नि­श्चि­तौ ॥  ॥ २­५नी­य­ते ऽ­ने­ने­ति न­य इ­त्य् उ­क्ते त­स्य वि­ष­यः सा­म­र्थ्या­द् आ­क्षि­प्य­ते । स च श्रु­ता­ख्य­प्र­मा­ण­वि­ष­यी­कृ­त­स्यां­श इ­ति त­द­पे­क्षा नि­रु­क्ति­र् न­य­सा­मा­न्य­ल­क्ष­णे ल­क्ष­य­ति­, त­था नी­ये­ते य­का­भ्यां तौ न­या­व् इ­त्य् उ­क्ते तु द्र­व्या­र्थि- क­प­र्या­या­र्थि­कौ न­यौ द्वौ तौ च द्र­व्य­प­र्या­या­व् इ­ति त­द­पे­क्षं नि­र्व­च­नं न­य­वि­शे­ष­द्व­य­ल­क्ष­णं प्र­का­श­य­ति । न­नु च गु­ण­वि­ष­यो गु­णा­र्थि­को पि तृ­ती­यो व­क्त­व्य इ­त्य् अ­त्रा­ह­;­ — गु­णः प­र्या­य ए­वा­त्र स­ह­भा­वी वि­भा­वि­तः । इ­ति त­द्गो­च­रो ना­न्य­स् तृ­ती­यो स्ति गु­णा­र्थि­कः ॥  ॥ ३­०प­र्या­यो हि द्वि­वि­धः­, क्र­म­भा­वी स­ह­भा­वी च । द्र­व्य­म् अ­पि द्वि­वि­धं शु­द्ध­म् अ­शु­द्धं च । त­त्र सं­क्षे­प­शु­द्ध- व­च­ने द्वि­त्व­म् ए­व यु­ज्य­ते­, प­र्या­य­श­ब्दे­न प­र्या­य­सा­मा­न्य­स्य स्व­व्य­क्ति­व्या­पि­नो भि­धा­ना­त् । द्र­व्य­श­ब्दे­न च द्र­व्य­सा­मा­न्य­स्य स्व­श­क्ति­व्या­पि­नः क­थ­ना­त् । त­तो न गु­णः स­ह­भा­वी प­र्या­य­स् तृ­ती­यः शु­द्ध­द्र­व्य­व­त् । सं­क्षे­पा­वि­व­क्षा­यां तु वि­शे­ष­व­च­न­स्य च­त्वा­रो न­याः स्युः­, प­र्या­य­वि­शे­ष­गु­णं च द्र­व्य­वि­शे­ष­शु­द्ध­द्र­व्य­स्य पृ­थ­गु­पा­दा­न­प्र­सं­गा­त् । न­नु च द्र­व्य­प­र्या­य­यो­स् त­द्वां­स् तृ­ती­यो स्ति त­द्वि­ष­य­तृ­ती­यो मू­ल­न­यो स्ती­ति चे­त् न­, २­६­९त­त्प­रि­क­ल्प­ने ऽ­न­व­स्था­प्र­सं­गा­त् द्र­व्य­प­र्या­य­स् त­द्व­ता­म् अ­पि त­द्व­दं­त­र­प­रि­क­ल्प­ना­नु­ष­क्ते­र् दु­र्नि­वा­र­त्वा­त् । य­दि तु य­था तं­त­वो व­य­वा­स् त­द्वा­न् अ­व­य­वी प­ट­स्त­यो­र् अ­पि तं­तु­प­ट­यो­र् ना­न्यो स्ति त­द्वां­स्त­स्या­प्र­ती­य­मा­न­त्वा­त् । त­था प­र्या­याः स्व­भा­वा­स् त­द्व­द् द्र­व्यं त­यो­र् अ­पि ना­न्य­स् त­द्वा­न् अ­स्ति प्र­ती­ति­वि­रो­धा­द् इ­ति म­ति­स् त­दा प्र­धा­न­भा­वे­न स्व­प­र्या­या­त्म­क- व­स्तु­प्र­मा­ण­वि­ष­य­स् त­वो­पो­द्धृ­तं । द्र­व्य­मा­त्रं द्र­व्या­र्थि­क­वि­ष­यः प­र्या­य­मा­त्रं प­र्या­या­र्थि­क­वि­ष­य इ­ति न तृ­ती­यो ०­५न­य­वि­शे­षो­स्ति य­तो मू­ल­न­य­स् तृ­ती­यः स्या­त् । त­द् ए­व­म्­ — प्र­मा­ण­गो­च­रा­र्थां­शा नी­यं­ते यै­र् अ­ने­क­धा । ते न­या इ­ति व्या­ख्या­ता जा­ता मू­ल­न­य­द्व­या­त् ॥  ॥ द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­ष­प­रि­बो­धि­काः । न मू­लं नै­ग­मा­दी­नां न­या­श् च­त्वा­र ए­व त­त् ॥ १­० ॥ सा­मा­न्य­स्य पृ­थ­क्त्वे­न द्र­व्या­द् अ­नु­प­प­त्ति­तः । सा­दृ­श्य­प­रि­णा­म­स्य त­था व्यं­ज­न­प­र्य­या­त् ॥ १­१ ॥ वै­स­दृ­श्य­वि­व­र्त­स्य वि­शे­ष­स्य च प­र्य­ये । अं­त­र्भा­वा­द् वि­भा­व्ये­त द्वौ त­न्मू­लं न­या­व् इ­ति ॥ १­२ ॥ १­०ना­मा­द­यो पि च­त्वा­र­स् त­न्मू­लं ने­त्य् अ­तो ग­तं । द्र­व्य­क्षे­त्रा­द­य­श् चै­षां द्र­व्य­प­र्या­य­ग­त्व­तः ॥ १­३ ॥ भा­वा­न्वि­ता न पं­चै­ते स्कं­धा वा प­रि­की­र्ति­ताः । रू­पा­द­यो त ए­वे­ह ते पि हि द्र­व्य­प­र्य­यौ ॥ १­४ ॥ त­था द्र­व्य­गु­णा­दी­नां षो­ढा­त्वं न व्य­व­स्थि­तं । ष­ट् स्यु­र् मू­ल­न­या ये­न द्र­व्य­प­र्या­य­ग्रा­हि­ते ॥ १­५ ॥ ये प्र­मा­णा­द­यो भा­वा प्र­धा­ना­द­य ए­व वा । ते नै­ग­मा­दि­भे­दा­ना­म् अ­र्था ना­प­र­नी­त­यः ॥ १­६ ॥ प्र­मा­ण­प्र­मे­य­सं­श­य­प्र­यो­ज­न­दृ­ष्टां­त­सि­द्धां­ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज­ल्प­वि­तं­डा­हे­त्वा­भा­स­च्छ­ल­जा­ति­नि­ग्र­ह­स्था­ना- १­५ख्याः षो­ड­श प­दा­र्थाः कै­श्चि­द् उ­प­दि­ष्टाः­, ते पि द्र­व्य­गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म् अ­वा­ये­भ्यो न जा­त्यं­त­र­त्वं प्र­ति­प­द्यं­ते­, गु­णा­द­य­श् च प­र्या­या­न् ना­र्थां­त­र­म् इ­त्य् उ­क्त­प्रा­यं । त­तो द्र­व्य­प­र्या­या­व् ए­व तै­र् इ­ष्टौ स्या­तां­, त­यो­र् ए­व ते­षा- म् अं­त­र्भा­वा­न् ना­मा­दि­व­त् । ये प्य् आ­हुः । "­मू­ल­प्र­कृ­ति­र् अ­वि­कृ­ति­र् म­ह­दा­द्याः प्र­कृ­ति­वि­कृ­त­यः स­प्त । षो­ड­श­क­श् च वि­का­रो न प्र­कृ­ति­र् न वि­कृ­तिः पु­रु­षः ॥ " इ­ति पं­च­विं­श­ति­स् त­त्त्वा­नी­ति । तै­र् अ­पि द्र­व्य­प­र्या­या­व् ए­वां­गी- क­र­णी­यौ मू­ल­प्र­कृ­तेः पु­रु­ष­स्य च द्र­व्य­त्वा­त्­, म­ह­दा­दी­नां प­रि­णा­म­त्वे­न प­र्या­य­त्वा­त् रू­पा­दि­स्कं­ध­सं­ता­न- २­०क्ष­ण­व­त् । त­तो नै­ग­मा­दि­भे­दा­ना­म् ए­वा­र्था­स् ते न पु­न­र् अ­प­रा­नी­त­यः । अ­प­रा­नी­ति­र् ये­षु त ए­व ह्य् अ­प­रा­नी­त­यः इ­ति ग­म्य­ते­, न चै­ते­षु द्र­व्या­र्थि­क­प­र्या­या­र्थि­का­भ्यां नै­ग­मा­दि­भे­दा­भ्यां अ­प­रा­नी­तिः प्र­व­र्त­त इ­ति ता­व् ए­व मू­ल­न­यौ­, नै­ग­मा­दी­नां त­त ए­व जा­त­त्वा­त् ॥ त­त्र नै­ग­मं व्या­च­ष्टे­;­ — त­त्र सं­क­ल्प­मा­त्र­स्य ग्रा­ह­को नै­ग­मो न­यः । सो­पा­धि­र् इ­त्य् अ­शु­द्ध­स्य द्र­व्या­र्थ­स्या­भि­धा­न­तः ॥ १­७ ॥ २­५सं­क­ल्पो नि­ग­म­स् त­त्र भ­वो यं त­त्प्र­यो­ज­नः । त­था प्र­स्था­दि­सं­क­ल्पः त­द­भि­प्रा­य इ­ष्य­ते ॥ १­८ ॥ न­न्व् अ­यं भा­वि­नीं सं­ज्ञां स­मा­श्रि­त्यो­प­च­र्य­ते । अ­प्र­स्था­दि­षु त­द्भा­व­स् तं­डु­ले­ष्व् ओ­द­ना­दि­व­त् ॥ २­१ ॥ इ­त्य् अ­स­द्ब­हि­र­र्थे­षु त­था­न­ध्य­व­सा­न­तः । स्व­वे­द्य­मा­न­सं­क­ल्पे स­त्य् ए­वा­स्य प्र­वृ­त्ति­तः ॥ २­० ॥ य­द् वा नै­कं ग­मो यो­त्र स स­तां नै­ग­मो म­तः । ध­र्म­यो­र् ध­र्मि­णो वा­पि वि­व­क्षा ध­र्म­ध­र्मि­णोः ॥ २­१ ॥ प्र­मा­णा­त्म­क ए­वा­य­म् उ­भ­य­ग्रा­ह­क­त्व­तः । इ­त्य् अ­यु­क्तं इ­ह ज्ञ­प्तेः प्र­धा­न­गु­ण­भा­व­तः ॥ २­२ ॥ ३­०प्रा­धा­न्ये नो­भ­या­त्मा­न­म् अ­र्थं गृ­ह्ण­द्द्वि­वे­द­न­म् । प्र­मा­णं ना­न्य­द् इ­त्य् ए­त­त्प्र­पं­चे­न नि­वे­दि­त­म् ॥ २­३ ॥ सं­ग्र­हे व्य­व­हा­रे वा नां­त­र्भा­वः स­मी­क्ष्य­ते । नै­ग­म­स्य त­यो­र् ए­क­व­स्त्वं­श­प्र­व­ण­त्व­तः ॥ २­४ ॥ न­र्जु­सू­त्रा­दि­षु प्रो­क्त­हे­त­वो वे­ति ष­ण्न­याः । सं­ग्र­हा­द­य ए­वे­ह न वा­च्याः प्र­प­री­क्ष­कैः ॥ २­५ ॥ स­प्तै­ते नि­य­तं यु­क्ता नै­ग­म­स्य न­य­त्व­तः । त­स्य त्रि­भे­द­व्या­ख्या­ना­त् कै­श्चि­द् उ­क्ता न­या न­व ॥ २­६ ॥ त­त्र प­र्या­य­ग­स् त्रे­धा नै­ग­मो द्र­व्य­गो द्वि­धा । द्र­व्य­प­र्या­य­गः प्रो­क्त­श् च­तु­र्भे­दो ध्रु­वं ध्रु­वैः ॥ २­७ ॥ २­७­०अ­र्थ­प­र्या­य­यो­स् ता­व­द् गु­ण­मु­ख्य­स्व­भा­व­तः । क्व­चि­द् व­स्तु­न्य् अ­भि­प्रा­यः प्र­ति­प­त्तुः प्र­जा­य­ते ॥ २­८ ॥ य­था प्र­ति­क्ष­णं ध्वं­सि सु­ख­सं­वि­च्छ­री­रि­णः । इ­ति स­त्ता­र्थ­प­र्या­यो वि­शे­ष­ण­त­या गु­णः ॥ २­९ ॥ सं­वे­द­ना­र्थ­प­र्या­यो वि­शे­ष्य­त्वे­न मु­ख्य­ता­म् । प्र­ति­ग­च्छ­न्न् अ­भि­प्रे­तो ना­न्य­थै­वं व­चो­ग­तिः ॥ ३­० ॥ स­र्व­था सु­ख­सं­वि­त्त्यो­र् ना­ना­त्वे भि­म­तिः पु­नः । स्वा­श्र­या चा­र्थ­प­र्या­य­नै­ग­मा­भो प्र­ती­ति­तः ॥ ३­१ ॥ ०­५क­श्चि­द् व्यं­ज­न­प­र्या­यो वि­ष­यी­कु­रु­ते ṃ­ज­सा । गु­ण­प्र­धा­न­भा­वे­न ध­र्मि­ण्य् ए­क­त्र नै­ग­मः ॥ ३­२ ॥ स­च्चै­त­न्यं न­री­त्य् ए­वं स­त्त्व­स्य गु­ण­भा­व­तः । प्र­धा­न­भा­व­त­श् चा­पि चै­त­न्य­स्या­भि­सि­द्धि­तः ॥ ३­३ ॥ त­यो­र् अ­त्यं­त­भे­दो­क्ति­र् अ­न्यो­न्यं स्वा­श्र­या­द् अ­पि । ज्ञे­यो व्यं­ज­न­प­र्या­य­नै­ग­मा­भो वि­रो­ध­तः ॥ ३­४ ॥ अ­र्थ­व्यं­ज­न­प­र्या­यौ गो­च­री­कु­रु­ते प­रः । धा­र्मि­के सु­ख­जी­वि­त्व­म् इ­त्य् ए­व­म् अ­नु­रो­ध­तः ॥ ३­५ ॥ भि­न्ने तु सु­ख­जी­व­त्वे यो भि­म­न्ये­त स­र्व­था । सो र्थ­व्यं­ज­न­प­र्या­य­नै­ग­मा­भा­स ए­व नः ॥ ३­६ ॥ १­०शु­द्ध­द्र­व्य­म् अ­शु­द्धं च त­था­भि­प्रै­ति यो न­यः । स तु नै­ग­म ए­वे­ह सं­ग्र­ह­व्य­व­हा­र­जः ॥ ३­७ ॥ स­द्द्र­व्यं स­क­लं व­स्तु त­था­न्व­य­वि­नि­श्च­या­त् । इ­त्य् ए­व­म् अ­व­गं­त­व्य­स् त­द्भे­दो­क्ति­स् तु दु­र्न­यः ॥ ३­८ ॥ य­स्तु प­र्या­य­व­द्द्र­व्यं गु­ण­व­द् वे­ति नि­र्ण­यः । व्य­व­हा­र­न­या­ज् जा­तः सो ऽ­शु­द्ध­द्र­व्य­नै­ग­मः ॥ ३­९ ॥ त­द्भे­दै­कां­त­वा­द­स् तु त­दा­भा­सो नु­म­न्य­ते । त­थो­क्ते­र् ब­हि­र् अं­त­श् च प्र­त्य­क्षा­दि­वि­रो­ध­तः ॥ ४­० ॥ शु­द्ध­द्र­व्या­र्थ­प­र्या­य­नै­ग­मो स्ति प­रो य­था । स­त्सु­खं क्ष­णि­कं शु­द्धं सं­सा­रे स्मि­न्न् इ­ती­र­ण­म् ॥ ४­१ ॥ १­५स­त्त्वं सु­खा­र्थ­प­र्या­या­द् भि­न्न­म् ए­वे­ति सं­म­तिः । दु­र्नी­तिः स्या­त् स­बा­ध­त्वा­द् इ­ति नी­ति­वि­दो वि­दुः ॥ ४­२ ॥ क्ष­ण­म् ए­कं सु­खी जी­वो वि­ष­यी­ति वि­नि­श्च­यः । वि­नि­र्दि­ष्टो र्थ­प­र्या­या­शु­द्ध­द्र­व्य­ग­नै­ग­मः ॥ ४­३ ॥ सु­ख­जी­व­भि­दो­क्ति­स् तु स­र्व­था मा­न­बा­धि­ता । दु­र्नी­ति­र् ए­व बो­द्ध­व्या शु­द्ध­बो­धै­र् अ­सं­श­या­त् ॥ ४­४ ॥ गो­च­री­कु­रु­ते शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्य­यौ । नै­ग­मो न्यो य­था स­च्चि­त्सा­मा­न्य­म् इ­ति नि­र्ण­यः ॥ ४­५ ॥ वि­द्य­ते चा­प­रो­शु­द्ध­द्र­व्य­ब्यं­ज­न­प­र्य­यौ । अ­र्थी­क­रो­ति यः सो त्र ना­गु­णी­ति नि­ग­द्य­ते ॥ ४­६ ॥ २­०भि­दा­भि­दा­भि­र् अ­त्यं­तं प्र­ती­ते­र् अ­प­ला­प­तः । पू­र्व­व­न्नै­ग­मा­भा­सौ प्र­त्ये­त­व्यौ त­यो­र् अ­पि ॥ ४­७ ॥ न­व­धा नै­ग­म­स्यै­वं ख्या­तेः पं­च­द­शो­दि­ताः । न­याः प्र­ती­ति­म् आ­रू­ढाः सं­ग्र­हा­दि­न­यैः स­ह ॥ ४­८ ॥ त्रि­वि­ध­स् ता­व­न्नै­ग­मः । प­र्या­य­नै­ग­मः­, द्र­व्य­नै­ग­मः­, द्र­व्य­प­र्या­य­नै­ग­म­श् चे­ति । त­त्र प्र­थ­म­स् त्रे­धा । अ­र्थ- प­र्या­य­नै­ग­मो व्यं­ज­न­प­र्या­य­नै­ग­मो ऽ­र्थ­व्यं­ज­न­प­र्या­य­नै­ग­म­श् च इ­ति । द्वि­ती­यो द्वि­धा । शु­द्ध­द्र­व्य­नै­ग­मः­, अ­शु­द्ध- द्र­व्य­नै­ग­म­श् चे­ति । तृ­ती­य­श् च­तु­र्धा । शु­द्ध­द्र­व्या­र्थ­प­र्या­य­नै­ग­मः­, शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्या­य­नै­ग­मः­, अ­शु­द्ध­द्र­व्या­र्थ- २­५प­र्या­य­नै­ग­मः अ­शु­द्ध­द्र­व्य­व्यं­ज­न­प­र्या­य­नै­ग­म­श् चे­ति न­व­धा नै­ग­मः सा­भा­स उ­दा­हृ­तः प­री­क्ष­णी­यः । सं­ग्र­हा­द- य­स् तु व­क्ष्य­मा­णा ष­ड् इ­ति स­र्वे पं­च­द­श न­याः स­मा­स­तः प्र­ति­प­त्त­व्याः ॥ त­त्र सं­ग्र­ह­न­यं व्या­च­ष्टे­;­ — ए­क­त्वे­न वि­शे­षा­णां ग्र­ह­णं सं­ग्र­हो न­यः । स­जा­ते­र् अ­वि­रो­धे­न दृ­ष्टे­ष्टा­भ्यां क­थं­च­न ॥ ४­९ ॥ स­मे­की­भा­व­स­म्य­क्त्वे व­र्त­मा­नो हि गृ­ह्य­ते । नि­रु­क्त्या ल­क्ष­णं त­स्य त­था स­ति वि­भा­व्य­ते ॥ ५­० ॥ ३­०शु­द्ध­द्र­व्य­म् अ­भि­प्रै­ति स­न्मा­त्रं सं­ग्र­हः प­रः । स चा­शे­ष­वि­शे­षे­षु स­दौ­दा­सी­न्य­भा­ग् इ­ह ॥ ५­१ ॥ नि­रा­कृ­त­वि­शे­ष­स् तु स­त्ता­द्वै­त­प­रा­य­णः । त­दा­भा­सः स­मा­ख्या­तः स­द्भि­र् दृ­ष्टे­ष्ट­बा­ध­ना­त् ॥ ५­२ ॥ अ­भि­न्नं व्य­क्ति­भे­दे­भ्यः स­र्व­था ब­हु­धा­न­कं । म­हा­सा­मा­न्य­म् इ­त्य् उ­क्तिः के­षां­चि­द् दु­र्न­य­स् त­था ॥ ५­३ ॥ श­ब्द­ब्र­ह्मे­ति चा­न्ये­षां पु­रु­षा­द्वै­त­म् इ­त्य् अ­पि । सं­वे­द­ना­द् व­यं चे­ति प्रा­य­शो न्य­त्र द­र्शि­त­म् ॥ ५­४ ॥ द्र­व्य­त्वं स­क­ल­द्र­व्य­व्या­प्य् अ­भि­प्रै­ति चा­प­रः । प­र्या­य­त्वं च निः­शे­ष­प­र्या­य­व्या­पि­सं­ग्र­हः ॥ ५­५ ॥ २­७­१त­थै­वा­वां­त­रा­न् भे­दा­न् सं­गृ­ह्यै­क­त्व­तो ब­हुः । व­र्त­ते यं न­यः स­म्य­क् प्र­ति­प­क्षा­नि­रा­कृ­तेः ॥ ५­६ ॥ स्व­व्य­क्त्या­त्म­म् अ­नै­कां­त­स् त­दा­भा­सो प्य् अ­ने­क­धा । प्र­ती­ति­बा­धि­तो बो­ध्यो निः­शे­षो प्य् अ­न­या दि­शा ॥ ५­७ ॥ द्र­व्य­त्वं द्र­व्या­त्म­क­म् ए­व त­तो र्थां­त­र­भू­ता­नां द्र­व्या­णा­म् अ­भा­वा­द् इ­त्य् अ­प­र­सं­ग्र­हा­भा­सः­, प्र­ती­ति­वि­रो­धा­त् । त­था प­र्या­य­त्वं प­र्या­या­त्म­क­म् ए­व त­तो र्थां­त­र­भू­त­प­र्या­या­स­त्त्वा­द् इ­ति त­त्त्वं त­त ए­व । त­था जी­व­त्वं जी­वा­त्म­क­म् ए­व­, ०­५पु­द्ग­ल­त्वं पु­द्ग­ला­त्म­क­म् ए­व­, ध­र्म­त्वं ध­र्मा­त्म­क­म् ए­व­, अ­ध­र्म­त्वं अ­ध­र्मा­त्म­क­म् ए­व­, आ­का­श­त्वं आ­का­शा­त्म­क­म् ए­व­, का­ल­त्वं का­ला­त्म­क­म् ए­वे­ति चा­प­र­सं­ग्र­हा­भा­साः । जी­व­त्वा­दि­सा­मा­न्या­नां स्व­व्य­क्ति­भ्यो भे­दे­न क­थं- चि­त् प्र­ती­ते­र् अ­न्य­था त­द­न्य­त­र­लो­पे स­र्व­लो­पा­नु­षं­गा­त् । त­था क्र­म­भा­वि­प­र्या­य­त्वं क्र­म­भा­वि­प­र्या­य­वि­शे­षा- त्म­क­म् ए­व­, स­ह­भा­वि­गु­ण­त्वं त­द्वि­शे­षा­त्म­क­म् ए­वे­ति वा­प­र­सं­ग्र­हा­भा­सौ प्र­ती­ति­प्र­ति­घा­ता­द् ए­व । ए­व­म् अ­प­रा­प­र- द्र­व्य­प­र्या­य­भे­द­सा­मा­न्या­नि स्व­व्य­क्त्या­त्म­का­न्य् ए­वे­त्य­भि­प्रा­याः स­र्वे प्य् अ­प­र­सं­ग्र­हा­भा­साः प्र­मा­ण­बा­धि­त­त्वा­द् ए­व १­०बो­द्ध­व्याः­, प्र­ती­त्य­वि­रु­द्ध­स्यै­वा­प­र­सं­ग्र­ह­प्र­पं­च­स्या­व­स्थि­त­त्वा­त् ॥ व्य­व­हा­र­न­यं प्र­रू­प­य­ति­;­ — सं­ग्र­हे­ण गृ­ही­ता­ना­म् अ­र्था­नां वि­धि­पू­र्व­कः । यो व­हा­रो वि­भा­गः स्या­द् व्य­व­हा­रो न­यः स्मृ­तः ॥ ४­८ ॥ स चा­ने­क­प्र­का­रः स्या­द् उ­त्त­रः प­र­सं­ग्र­हा­त् । य­त् स­त् त­द् द्र­व्य­प­र्या­या­व् इ­ति प्रा­गृ­जु­सू­त्र­तः ॥ ५­९ ॥ क­ल्प­ना­रो­पि­त­द्र­व्य­प­र्या­य­प्र­वि­भा­ग­भा­क् । प्र­मा­ण­बा­धि­तो न्य­स् तु त­दा­भा­सो ऽ­व­सी­य­ता­म् ॥ ६­० ॥ १­५प­र­सं­ग्र­ह­स् ता­व­त् स­र्वं स­द् इ­ति सं­गृ­ह्णा­ति­, व्य­व­हा­र­स् तु त­द्वि­भा­ग­म् अ­भि­प्रै­ति य­त् स­त् त­द् द्र­व्यं प­र्या­य इ­ति । य­थै­वा- प­र­सं­ग्र­हः स­र्व­द्र­व्या­णि द्र­व्य­म् इ­ति सं­गृ­ह्णा­ति स­र्व­प­र्या­याः प­र्या­य इ­ति । व्य­व­हा­र­स् त­द् वि­भ­ज­ते य­द् द्र­व्यं त­ज् जी- वा­दि­ष­ड्वि­धं­, यः प­र्या­यः स द्वि­वि­धः क्र­म­भा­वी स­ह­भा­वी चे­ति । पु­न­र् अ­पि सं­ग्र­हः स­र्वा­न् जी­वा­दी­न् सं­गृ­ह्णा­ति जी­वः पु­द्ग­लो ध­र्मो ऽ­ध­र्मः आ­का­शं का­ल इ­ति­, क्र­म­भु­व­श् च प­र्या­या­न् क्र­म­भा­वि­प­र्या­य इ­ति­, स­ह- भा­वि­प­र्या­यां­स् तु स­ह­भा­वि­प­र्या­य इ­ति । व्य­व­हा­र­स् तु त­द्वि­भा­ग­म् अ­भि­प्रै­ति यो जी­वः स मु­क्तः सं­सा­री च­, २­०यः पु­द्ग­लः सो णुः स्कं­ध­श् च­, यो ध­र्मा­स्ति­का­यः स जी­व­ग­ति­हे­तुः पु­द्ग­ल­ग­ति­हे­तु­श् च­, य­स् त्व् अ­ध­र्मा­स्ति­का­यः स जी­व­स्थि­ति­हे­तु­र् अ­जी­व­स्थि­ति­हे­तु­श् च प­र्या­य­तो द्र­व्य­त­स् त­स्यै­क­त्वा­त् । त­था य­द् आ­का­शं त­ल् लो­का­का­श­म् अ­लो­का- का­शं च­, यः का­लः स मु­ख्यो व्या­व­हा­रि­क­श् चे­ति­, यः क्र­म­भा­वी प­र्या­यः स क्रि­या­रू­पो ऽ­क्रि­या­रू­प­श् च­, वि­शे­षः यः स­ह­भा­वी प­र्या­यः स गु­णः­, स­दृ­श­प­रि­णा­म­श् च सा­मा­न्य­म् इ­ति अ­प­रा­प­र­सं­ग्र­ह­व्य­व­हा­र­प्र­पं­चः प्रा­गृ­जु­सू­त्रा­त् प­र­सं­ग्र­हा­द् उ­त्त­रः प्र­ति­प­त्त­व्यः­, स­र्व­स्य व­स्तु­नः क­थं­चि­त् सा­मा­न्य­वि­शे­षा­त्म­क­त्वा­त् । न चै­वं २­५व्य­व­हा­र­स्य नै­ग­म­त्व­प्र­स­क्तिः सं­ग्र­ह­वि­ष­य­प्र­वि­भा­ग­प­र­त्वा­त् स­र्व­त्र नै­ग­म­स्य तु गु­ण­प्र­धा­नो­भ­य­वि­ष­य­त्वा­त् । यः पु­नः क­ल्प­ना­रो­पि­त­द्र­व्य­प­र्या­य­वि­भा­ग­म् अ­भि­प्रै­ति स व्य­व­हा­रा­भा­सः­, प्र­मा­ण­बा­धि­त­त्वा­त् । त­था हि­–­न क­ल्प­ना­रो­पि­त ए­व द्र­व्य­प­र्या­य­प्र­वि­भा­गः स्वा­र्थ­क्रि­या­हे­तु­त्वा­द् अ­न्य­था त­द­नु­प­प­त्तेः । वं­ध्या­पु­त्रा­दि­व­त् व्य­व­हा­र­स्य मि­थ्या­त्वे त­दा­नु­कू­ल्ये­न प्र­मा­णा­नां प्र­मा­ण­ता च न स्या­त्­, स्व­प्ना­दि­वि­भ्र­मा­नु­कू­ल्ये­ना­पि ते­षां प्र­मा­ण­त्व- प्र­सं­गा­त् । त­द् उ­क्तं । "­व्य­व­हा­रा­नु­कू­ल्ये­न प्र­मा­णा­नां प्र­मा­ण­ता । ना­न्य­था बा­ध्य­मा­ना­नां ते­षां च त­त्प्र- ३­०सं­ग­तः ॥ " इ­ति ॥ सां­प्र­त­मृ­जु­सू­त्र­न­यं सू­त्र­य­ति­;­ — ऋ­जु­सू­त्रं क्ष­ण­ध्वं­सि व­स्तु स­त् सू­त्र­ये­द् ऋ­जु । प्रा­धा­न्ये­न गु­णी­भा­वा­द् द्र­व्य­स्या­न­र्प­णा­त् स­तः ॥ ६­१ ॥ नि­रा­क­रो­ति य­द् द्र­व्यं ब­हि­र् अं­त­श् च स­र्व­था । स त­दा­भो ऽ­भि­मं­त­व्यः प्र­ती­ते­र् अ­प­ला­प­तः ॥ ६­२ ॥ का­र्य­का­र­ण­ता चे­ति ग्रा­ह्य­ग्रा­ह­क­ता­पि वा । वा­च्य­वा­च­क­ता चे­ति क्वा­र्थ­सा­ध­न­दू­ष­णं ॥ ६­३ ॥ २­७­२लो­क­सं­वृ­त्ति­स­त्यं च स­त्यं च प­र­मा­र्थ­तः । क्वै­वं सि­द्ध्ये­द् य­दा­श्रि­त्य बु­द्धा­नां ध­र्म­दे­श­ना ॥ ६­४ ॥ सा­मा­ना­धि­क­र­ण्यं क्व वि­शे­ष­ण­वि­शे­ष्य­ता । सा­ध्य­सा­ध­न­भा­वो वा क्वा­धा­रा­धे­य­ता­पि च ॥ ६­५ ॥ सं­यो­गो वि­प्र­यो­गो वा क्रि­या­का­र­ण­सं­स्थि­तिः । सा­दृ­श्यं वै­स­दृ­श्यं वा स्व­सं­ता­ने­त­र­स्थि­तिः ॥ ६­६ ॥ स­मु­दा­यः क्व च प्रे­त्य­भा­वा­दि द्र­व्य­नि­ह्न­वे । बं­ध­मो­क्ष­व्य­व­स्था वा स­र्व­थे­ष्टा­ऽ­प्र­सि­द्धि­तः ॥ ६­७ ॥ ०­५क्ष­ण­ध्वं­सि­न ए­व ब­हि­रं­त­श् च भा­वाः­, क्ष­ण­द्व­य­स्था­ष्णु­त्वे पि ते­षां स­र्व­दा ना­शा­नु­प­प­त्तेः कौ­ट­स्थ्य­प्र­सं­गा­त् क्र­मा­क्र­मा­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­द् अ­व­स्तु­ता­प­त्तेः इ­ति यो द्र­व्यं नि­रा­क­रो­ति स­र्व­था सो त्र­र्जु­सू­त्रा­भा­सो हि मं­त­व्यः प्र­ती­त्य­ति­क्र­मा­त् । प्र­त्य­भि­ज्ञा­न­प्र­ती­ति­र् हि ब­हि­रं­त­श् चै­कं द्र­व्यं पू­र्वो­त्त­र­प­रि­णा­म­व­र्ति सा­ध­यं­ती बा­ध- वि­धु­रा प्र­सा­धि­तै­व पु­र­स्ता­त् । त­स्मि­न् स­ति प्र­ति­क्ष­ण­वि­ना­शे स्ये­ष्ट­त्वा­न् न वि­ना­शा­नु­प­प­त्ति­र् न भा­वा­नां कौ­ट- स्थ्या­प­त्तिः य­तः स­र्व­था­र्थ­क्रि­या­वि­रो­धा­त् अ­व­स्तु­ता स्या­त् । यो पि च म­न्य­ते प­र­मा­र्थ­तः का­र्य­का­र­ण- १­०भा­व­स्या­भा­वा­न् न ग्रा­ह्य­ग्रा­ह­क­भा­वो वा­च्य­वा­च­क­भा­वो वा य­तो ब­हि­र­र्थः सि­द्ध्ये­त् । वि­ज्ञा­न­मा­त्रं तु स­र्व­म् इ­दं त्रै­धा­तु­क­म् इ­ति­, सो पि च­र्जु­सू­त्रा­भा­सः स्व­प­र­क्ष­सा­ध­न­दू­ष­णा­भा­व­प्र­सं­गा­त् । लो­क­सं­वृ­त्त्या स्व­प­क्ष­स्य सा­ध­ना­त् प­र­प­क्ष­स्य बा­ध­ना­त् दू­ष­णा­द् अ­दो­ष इ­ति चे­न् न­, लो­क­सं­वृ­त्ति­स­त्य­स्य प­र­मा­र्थ­स­त्य­स्य च प्र­मा­ण­तो सि­द्धेः त­दा­श्र­य­णे­ना­पि बु­द्धा­न­प­व­र्ण­दे­श­ना­द् दू­ष­ण­द्वा­रे­ण ध­र्म­दे­श­ना­नु­प­प­त्तेः । ए­ते­न चि­त्रा­द्वै­तं सं­वे­द­ना­द्वै­तं क्ष­णि­क­म् इ­त्य् अ­पि म­न­न­मृ­जु­सू­त्रा­भा­स­ता­म् आ­या­ती­त्य् उ­क्तं वे­दि­त­व्यं । किं च­, सा­मा­ना­धि­क­र­ण्या­भा­वो द्र­व्य­स्यो- १­५भ­या­धा­र­भू­त­स्य नि­ह्न­वा­त् । त­था च कु­तः श­ब्दा­दे­र् वि­शे­ष्य­ता क्ष­णि­क­त्व­कृ­त­क­त्वा­देः सा­ध्य­सा­ध­न­ध­र्म- क­ला­प­स्य च त­द्वि­शे­ष­ण­ता सि­द्ध्ये­त् ? त­द­सि­द्धौ च न सा­ध्य­सा­ध­न­भा­वः सा­ध­न­स्य प­क्ष­ध­र्म­त्व­स­प­क्ष­त्वा­नु- प­प­त्तेः । क­ल्प­ना­रो­पि­त­स्य सा­ध्य­सा­ध­न­भा­व­स्ये­ष्टे­र् अ­दो­ष इ­ति चे­न् न­, ब­हि­र­र्थ­त्व­क­ल्प­ना­याः सा­ध्य­सा­ध­न- ध­र्मा­धा­रा­नु­प­प­त्तेः­, क्व­चि­द् अ­प्य् आ­धा­रा­धे­य­ता­याः सं­भ­वा­भा­वा­त् । किं च­, सं­यो­ग­वि­भा­गा­भा­वो द्र­व्या­भा­वा­त् क्रि­या­वि­र­ह­श् च त­तो न का­र­क­व्य­व­स्था य­तः किं­चि­त् प­र­मा­र्थ­तो ऽ­र्थ­क्रि­या­का­रि व­स्तु स्या­त् । स­दृ­शे­त­र­प­रि­णा- २­०मा­भा­व­श् च प­रि­णा­मि­नो द्र­व्य­स्या­प­ह्न­वा­त् । त­तः स्व­प­र­सं­ता­न­व्य­व­स्थि­ति­वि­रो­धः स­दृ­शे­त­र­का­र्य­का­र­णा- ना­म् अ­त्यं­त­म् अ­सं­भ­वा­त् स­मु­दा­या­यो­ग­श् च­, स­मु­दा­यि­नो द्र­व्य­स्या­ने­क­स्या­स­मु­दा­या­व­स्था­प­रि­त्या­ग­पू­र्व­क­स­मु­दा­या- व­स्था­म् उ­पा­द­दा­न­स्या­प­ह्न­वा­त् । त­त ए­व न प्रे­त्य­भा­वः शु­भा­शु­भा­नु­ष्ठा­नं त­त्फ­लं च पु­ण्यं पा­पं बं­धो वा व्य­व­ति­ष्ठ­ते य­तो सं­सा­र­मो­क्ष­व्य­व­स्था त­त्र स्या­त्­, स­र्व­था­पी­ष्ट­स्या­प्र­सि­द्धेः । सं­वृ­त्या हि चे­ष्ट­स्य सि­द्धिः सं­वृ­ते­र् मृ­षा­त्वा­त् । ना­पि प­र­मा­र्थ­तः पा­र­मा­र्थि­कै­क­द्र­व्य­सि­द्धि­प्र­सं­गा­त् त­द­भा­वे त­द­नु­प­प­त्ते­र् इ­ति प­री­क्षि­त­म् अ­स- कृ­द्वि­द्या­नं­दि­म­हो­द­यैः । २­५श­ब्द­न­य­म् उ­प­व­र्ण­य­ति­;­ — का­ला­दि­भे­द­तो र्थ­स्य भे­दं यः प्र­ति­पा­द­ये­त् । सो त्र श­ब्द­न­यः श­ब्द­प्र­धा­न­त्वा­द् उ­दा­हृ­तः ॥ ६­८ ॥ का­ल­का­र­क­लिं­ग­सं­ख्या­सा­ध­नो­प­ग्र­ह­भे­दा­द् भि­न्न­म् अ­र्थं श­प­ती­ति श­ब्दो न­यः श­ब्द­प्र­धा­न­त्वा­द् उ­दा­हृ­तः । य­स् तु व्य­व­हा­र­न­यः का­ला­दि­भे­दे प्य् अ­भि­न्न­म् अ­र्थ­म् अ­भि­प्रै­ति त­म् अ­नू­द्य दू­ष­य­न्न् आ­ह­ — वि­श्व­दृ­श्वा­स्य ज­नि­ता सू­नु­र् इ­त्य् ए­क­म् आ­दृ­ताः । प­दा­र्थं का­ल­भे­दे पि व्य­व­हा­रा­नु­रो­ध­तः ॥ ६­९ ॥ ३­०क­रो­ति क्रि­य­ते पु­ष्य­स्ता­र­का यों­भ इ­त्य् अ­पि । का­र­क­व्य­क्ति­सं­ख्या­नां भे­दे पि च प­रे ज­नाः ॥ ७­० ॥ ए­हि म­न्ये र­थे­ने­त्या­दि­क­सा­ध­न­भि­द्य् अ­पि । सं­ति­ष्ठे­ता­व­ति­ष्ठे­ते­त्या­द्यु­प­ग्र­ह­भे­द­ने ॥ ७­१ ॥ त­न् न श्रे­यः प­री­क्षा­या­म् इ­ति श­ब्दः प्र­का­श­ये­त् । का­ला­दि­भे­द­ने प्य् अ­र्था­भे­द­ने ति­प्र­सं­ग­तः ॥ ७­२ ॥ ये हि वै­या­क­र­ण­व्य­व­हा­र­न­या­नु­रो­धे­न ऽ­धा­तु­सं­बं­धे प्र­त्य­या­ऽ इ­ति सू­त्र­म् आ­र­भ्य वि­श्व­दृ­श् वा­स्य पु­त्रो ज­नि­ता २­७­३भा­वि कृ­त्य­म् आ­सी­द् इ­त्य् अ­त्र का­ल­भे­दे प्य् ए­क­प­दा­र्थ­म् आ­दृ­ता यो वि­श्वं दृ­क्ष्य­ति सो पि पु­त्रो ज­नि­ते­ति भ­वि­ष्य­त्का­ले- ना­ती­त­का­ल­स्या­भे­दो भि­म­तः त­था व्य­व­हा­र­द­र्श­ना­द् इ­ति । त­त्र यः प­री­क्षा­या मू­ल­क्ष­तेः का­ल­भे­दे प्य् अ­र्थ­स्या- भे­दे ति­प्र­सं­गा­त् रा­व­ण­शं­ख­च­क्र­व­र्ति­नो­र् अ­प्य् अ­ती­ता­ना­ग­त­का­ल­यो­र् ए­क­त्वा­प­त्तेः । आ­सी­द् रा­व­णो रा­जा शं­ख­च­क्र­व­र्ती भ­वि­ष्य­ती­ति श­ब्द­यो­र् भि­न्न­वि­ष­य­त्वा­न् नै­का­र्थ­ते­ति चे­त्­, वि­श्व­दृ­श् वा ज­नि­ते­त्य् अ­न­यो­र् अ­पि मा भू­त् त­त ए­व । न ०­५हि वि­श्वं दृ­ष्ट­वा­न् इ­ति वि­श्व­दृ­शि त्वे­ति­श­ब्द­स्य यो र्थो ती­त­का­ल­स्य ज­नि­ते­ति श­ब्द­स्या­ना­ग­त­का­लः पु­त्र­स्य भा­वि­नो ती­त­त्व­वि­रो­धा­त् । अ­ती­त­का­ल­स्या­प्य् अ­ना­ग­त­त्वा­व्य­प­रो­पा­द् ए­का­र्थ­ता­भि­प्रे­ते­ति चे­त्­, त­र्हि न प­र­मा­र्थ­तः का­ल­भे­दे प्य् अ­भि­न्ना­र्थ­व्य­व­स्था । त­था क­रो­ति क्रि­य­ते इ­ति का­र­क­योः क­र्तृ­क­र्म­णो­र् भे­दे प्य् अ­भि­न्न­म् अ­र्थ­त ए­वा­द्रि- य­ते स ए­व क­रो­ति किं­चि­त् स ए­व क्रि­य­ते के­न­चि­द् इ­ति प्र­ती­ते­र् इ­ति । त­द् अ­पि न श्रे­यः प­री­क्षा­यां । दे­व­द­त्तः क­टं क­रो­ती­त्य् अ­त्रा­पि क­र्तृ­क­र्म­णो­र् दे­व­द­त्त­क­ट­यो­र् अ­भे­द­प्र­सं­गा­त् । त­था पु­ष्यं ता­र­के­त्य­व्य­क्ति­भे­दे पि १­०न कृ­ता­र्थ­म् ए­क­म् आ­द्रि­यं­ते­, लिं­ग­म् अ­शि­ष्यं लो­का­श्र­य­त्वा­द् इ­ति । त­द् अ­पि न श्रे­यः­, प­टः कु­टी­त्य् अ­त्रा­पि प­ट­कु­ट्यो- र् ए­क­त्व­प्र­सं­गा­त् त­ल्लिं­ग­भे­दा­वि­शे­षा­त् । त­था­पों­भ इ­त्य् अ­त्र सं­ख्या­भे­दे प्य् ए­क­म् अ­र्थं ज­ला­ख्य­म् आ­दृ­ताः सं­ख्या- भे­द­स्यो­द्भे­द­क­त्वा­त् गु­र्वा­दि­व­द् इ­ति । त­द् अ­पि न श्रे­यः प­री­क्षा­यां । घ­ट­सं­स् त­व इ­त्य् अ­त्रा­पि त­था­भा­वा­नु­षं­गा­त् सं­ख्या­भे­दा­वि­शे­षा­त् । ए­हि म­न्ये र­थे­न या­स्य­सि न हि या­स्य­सि स या­त­स्ते पि­ता इ­ति सा­ध­न­भे­दे पि प­दा­र्थ­म् अ­भि­न्न­म् आ­दृ­ताः "­प्र­हा­से म­न्य वा­वि यु­ष्म­न्म­न्य­ते­र् अ­स्म­दे­क­व­च् च­" इ­ति व­च­ना­त् । त­द् अ­पि न श्रे­यः १­५प­री­क्षा­यां­, अ­हं प­चा­मि त्वं प­च­सी­त्य् अ­त्रा­पि अ­स्म­द्यु­ष्म­त्सा­ध­ना­भे­दे प्य् ए­का­र्थ­त्व­प्र­सं­गा­त् । त­था सं­ति­ष्ठ­ते अ­व­ति­ष्ठ­त इ­त्य् अ­त्रो­प­स­र्ग­भे­दे प्य् अ­भि­न्न­म् अ­र्थ­म् आ­दृ­ता उ­प­स­र्ग­स्य धा­त्व­र्थ­मा­त्र­द्यो­त­क­त्वा­द् इ­ति । त­द् अ­पि न श्रे­यः । ति­ष्ठ­ति प्र­ति­ष्ठ­त इ­त्य् अ­त्रा­पि स्थि­ति­ग­ति­क्रि­य­यो­र् अ­भे­द­प्र­सं­गा­त् । त­तः का­ला­दि­भे­दा­द् भि­न्न ए­वा­र्थो ऽ­न्य­था­ति- प्र­सं­गा­द् इ­ति श­ब्द­न­यः प्र­का­श­य­ति त­द्भे­दे प्य् अ­र्था­भे­दे दू­ष­णां­त­रं च द­र्श­य­ति­ — त­था का­ला­दि­ना­ना­त्व­क­ल्प­नं निः­प्र­यो­ज­न­म् । सि­द्धं का­ला­दि­नै­के­न का­र्य­स्ये­ष्ट­स्य त­त्त्व­तः ॥ ७­३ ॥ २­०का­ला­दि­भे­दा­द् अ­र्थ­स्य भे­दो स्त्व् इ­ति हि त­त्प­रि­क­ल्प­नं प्र­यो­ज­न­व­न् ना­न्य­था सा­ध­ना­स्ती­ति निः­प्र­यो­ज­न­म् ए­व त­त् । किं च­ — का­ला­द्य­न्य­त­म­स्यै­व क­ल्प­नं तै­र् वि­धी­य­तां । ये­षां का­ला­दि­भे­दे पि प­दा­र्थै­क­त्व­नि­श्च­यः ॥ ७­४ ॥ का­ल­भे­दे प्य् अ­भि­न्ना­र्थः । का­ल­का­र­क­लिं­ग­सं­ख्या­सा­ध­न­भे­दे­भ्यो भि­न्नो ऽ­र्थो न भ­व­ती­ति स्व­रु­चि­प्र­का­श­न- मा­त्रं ॥ का­ला­दि­भे­दा­द् भि­न्नो र्थः इ­त्य् अ­त्रो­प­प­त्ति­म् आ­वे­द­य­ति­;­ — २­५श­ब्दः का­ला­दि­भि­र् भि­न्ना­भि­न्ना­र्थ­प्र­ति­पा­द­कः । का­ला­दि­भि­न्न­श­ब्द­त्वा­त् ता­दृ­क्सि­द्धा­न्य­श­ब्द­व­त् ॥ ७­५ ॥ स­र्व­स्य का­ला­दि­भि­न्न­श­ब्द­स्या­र्थ­प्र­ति­पा­द­क­त्वे­ना­भि­म­त­स्य वि­वा­दा­ध्या­सि­त­त्वे­न प­क्षी­क­र­णा­न् न के­न­चि­द् धे- तो­र् व्य­भि­चा­रः । प्र­मा­ण­बा­धि­तः प­क्षः इ­ति चे­न् न­, का­ला­दि­भि­न्न­श­ब्द­स्या­भि­न्ना­र्थ­त्व­ग्रा­हि­णः प्र­मा­ण­स्य भि­न्ना­र्थ­ग्रा­हि­णा प्र­मा­णे­न बा­धि­त­त्वा­त् ॥ स­म­भि­रू­ढ­म् इ­दा­नीं व्या­च­ष्टे­;­ — ३­०प­र्या­य­श­ब्द­भे­दे­न भि­न्ना­र्थ­स्या­धि­रो­ह­णा­त् । न­यः स­म­भि­रू­ढः स्या­त् पू­र्व­व­च् चा­स्य नि­श्च­यः ॥ ७­६ ॥ वि­श्व­दृ­श् वा स­र्व­दृ­श् वे­ति प­र्या­य­भे­दे पि श­ब्दो भि­न्ना­र्थ­म् अ­भि­प्रै­ति भ­वि­ता भ­वि­ष्य­ती­ति च का­ल­भे­दा­भि­म­न- ना­त् । क्रि­य­ते वि­धी­य­ते क­रो­ति वि­द­धा­ति पु­ष्य­स्ति­षाः ता­र­को दुः आ­पो वाः अं­भः स­लि­ल­म् इ­त्या­दि प­र्या­य­भे­दे पि चा­भि­न्न­म् अ­र्थं श­ब्दो म­न्य­ते का­र­का­दि­भे­दा­द् ए­वा­र्थ­भे­दा­भि­म­न­ना­त् । स­म­भि­रू­ढः पु­नः प­र्या­य- भे­दे पि भि­न्ना­र्था­न् अ­भि­प्रै­ति । क­थं ? २­७­४इं­द्रः पु­रं­द­रः श­क्र इ­त्या­द्या भि­न्न­गो­च­राः । श­ब्दा वि­भि­न्न­श­ब्द­त्वा­द् वा­जि­वा­र­ण­श­ब्द­व­त् ॥ ७­७ ॥ न­नु चा­त्र भि­न्ना­र्थ­त्वे सा­ध्ये वि­भि­न्न­श­ब्द­त्व­हे­तो­र् अ­न्य­था­नु­प­प­त्ति­र् अ­सि­द्धे­ति न मं­त­व्यं­, सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र् अ­त्र भा­वा­त् । भि­न्ना­र्थ­त्वं हि व्या­प­कं वा­जि­वा­र­ण­श­ब्द­यो­र् वि­भि­न्न­यो­र् अ­स्ति गो­श­ब्दे वा­भि­न्ने पि त­द् अ­स्ति वि­भि­न्न­श­ब्द­त्वं त­द्व्या­प्यं सा­ध­नं वि­भि­न्ना­र्थ ए­व सा­ध्ये­स्ति नो भि­न्ना­र्थ­त्वे­, त­तो न्य­था­नु­प­प­त्ति- ०­५र् अ­स्त्य् ए­व हे­तोः ॥ सं­प्र­त्य् ए­वं­भू­तं न­यं व्या­च­ष्टे­;­ — त­त्क्रि­या­प­रि­णा­म् ओ­र्थ­स् त­थै­वे­ति वि­नि­श्च­या­त् । ए­वं­भू­ते­न नी­ये­त क्रि­यां­त­र­प­रा­ङ्मु­खः ॥ ७­८ ॥ स­म­भि­रू­ढो हि श­क­न­क्रि­या­यां स­त्या­म् अ­स­त्यां च दे­व­रा­ज्या­र्थ­स्य श­क्र­व्य­प­दे­श­म् अ­भि­प्रै­ति­, प­शो­र् ग­म­न- क्रि­या­यां स­त्या­म् अ­स­त्यां च गो­व्य­प­दे­श­व­त्त­था­रू­ढेः स­द्भा­वा­त् । ए­वं­भू­त­स् तु श­क­न­क्रि­या­प­रि­ण­त­म् ए­वा­र्थं १­०त­त्क्रि­या­का­ले श­क्र­म् अ­भि­प्रै­ति ना­न्य­दा ॥ कु­त इ­त्य् आ­ह­ — यो यं क्रि­या­र्थ­म् आ­च­ष्टे ना­सा­व् अ­न्य­त्क्रि­यं ध्व­निः । प­ठ­ती­त्या­दि­श­ब्दा­नां पा­ठा­द्य­र्थ­त्व­सं­ज­ना­त् ॥ ७­९ ॥ न हि क­श्चि­द् अ­क्रि­या­श­ब्दो स्या­स्ति गौ­र­श्व इ­ति जा­ति­श­ब्दा­भि­म­ता­ना­म् अ­पि क्रि­या­श­ब्द­त्वा­त् आ­शु गा­म्य­श्व इ­ति­, शु­क्लो नी­ल इ­ति गु­ण­श­ब्दा­भि­म­ता अ­पि क्रि­या­श­ब्दा ए­व । शु­चि­भ­व­ना­च् छु­क्लः नी­ल­ना­न् नी­ल इ­ति दे­व­द­त्त इ­ति य­दृ­च्छा­भिः श­ब्दा­भि­म­ताः अ­पि क्रि­या­श­ब्दा ए­व दे­व ए­व दे­या­द् इ­ति दे­व­द­त्तः य­ज्ञ­द­त्त इ­ति १­५सं­यो­गि­द्र­व्य­श­ब्दाः स­म­वा­यि­द्र­व्य­श­ब्दा­भि­म­ताः क्रि­या­श­ब्दा ए­व । दं­डो­स्या­स्ती­ति दं­डी­, वि­षा­ण­म् अ­स्या­स्ती­ति वि­षा­णी­त्या­दि पं­च­त­यी तु श­ब्दा­नां प्र­वृ­त्तिः व्य­व­हा­र­मा­त्रा­न् न नि­श्च­या­द् इ­त्य् अ­यं म­न्य­ते ॥ ए­व­म् ए­ते श­ब्द­स­म­भि­रू­ढै­वं­भू­त­न­याः सा­पे­क्षाः स­म्य­क्­, प­र­स्प­र­म् अ­न­पे­क्षा­स् तु मि­थ्ये­ति प्र­ति­पा­द­य­ति­;­ — इ­तो न्यो­न्य­म् अ­पे­क्षा­यां सं­तः श­ब्दा­द् अ­यो न­याः । नि­र­पे­क्षाः पु­न­स् ते स्यु­स् त­दा­भा­सा­वि­रो­ध­तः ॥ ८­० ॥ के पु­न­र् अ­त्र स­प्त­सु न­ये­ष्व् अ­र्थ­प्र­धा­ना के च श­ब्द­प्र­धा­ना न­याः ? इ­त्य् आ­ह­;­ — २­०त­त्र­र्जु­सू­त्र­प­र्यं­ता­श् च­त्वा­रो र्थ­न­या म­ताः । त्र­यः श­ब्द­न­याः शे­षाः श­ब्द­वा­च्या­र्थ­गो­च­राः ॥ ८­१ ॥ कः पु­न­र् अ­त्र ब­हु­वि­ष­यः क­श्चा­ल्प­वि­ष­यो न­य इ­त्य् आ­ह­;­ — पू­र्व­पू­र्वो न­यो भू­म­वि­ष­यः का­र­णा­त्म­कः । प­रः प­रः पु­नः सू­क्ष्म­गो­च­रो हे­तु­मा­न् इ­ह ॥ ८­२ ॥ त­त्र नै­ग­म­सं­ग्र­ह­यो­स् ता­व­न् न सं­ग्र­हो ब­हु­वि­ष­यो नै­ग­मा­त् प­रः । किं त­र्हि­, नै­ग­म ए­व सं­ग्र­हा­त् पू­र्वं इ­त्य् आ­ह­;­ — स­न्मा­त्र­वि­ष­य­त्वे­न सं­ग्र­ह­स्य न यु­ज्य­ते । म­हा­वि­ष­य­ता­भा­वा­भा­वा­र्था­न् नै­ग­मा­न् न­या­त् ॥ ८­३ ॥ २­५य­था हि स­ति सं­क­ल्प­स् त­थै­वा­स­ति वे­द्य­ते । त­त्र प्र­व­र्त­मा­न­स्य नै­ग­म­स्य म­हा­र्थ­ता ॥ ८­४ ॥ सं­ग्र­हा­द् व्य­व­हा­रो ब­हु­वि­ष­य इ­ति वि­प­र्य­य­म् अ­पा­क­रो­ति­;­ — सं­ग्र­हा­द् व्य­व­हा­रो पि स­द्वि­शे­षा­व­बो­ध­कः । न भू­म­वि­ष­यो शे­ष­स­त्स­मू­हो­प­द­र्शि­तः ॥ ८­५ ॥ व्य­व­हा­रा­द् ऋ­जु­सू­त्रो ब­हु­वि­ष­य इ­ति वि­प­र्या­सं नि­र­स्य­ति­;­ — न­र्जु­सू­त्र­प्र­भू­ता­र्थो व­र्त­मा­ना­र्थ­गो­च­रः । का­ल­त्रि­त­य­वृ­त्त्य­र्थ­गो­च­रा­द् व्य­व­हा­र­तः ॥ ८­६ ॥ ३­०ऋ­जु­सू­त्रा­च् छ­ब्दो ब­हु­वि­ष­य इ­त्य् आ­शं­का­म् अ­प­सा­र­य­ति­;­ — का­ला­दि­भे­द­तो प्य् अ­र्थ­म् अ­भि­न्न­म् उ­प­ग­च्छ­तः । न­र्जु­सू­त्रा­न् म­हा­र्थो त्र श­ब्द­स् त­द्वि­प­री­त­व­त् ॥ ८­७ ॥ श­ब्दा­त् स­म­भि­रू­ढो म­हा­वि­ष­य इ­त्य् आ­रे­कां हं­ति­;­ — श­ब्दा­त् प­र्या­य­भे­दे­ना­भि­न्न­म् अ­र्थ­म् अ­भी­प्सि­नः । न स्या­त् स­म­भि­रू­ढो पि म­हा­र्थ­स् त­द्वि­प­र्य­यः ॥ ८­८ ॥ स­म­भि­रू­ढा­द् ए­वं­भू­तो भू­म­वि­ष­य इ­ति चा­कू­त­म् अ­पा­स्य­ति­;­ — ३­५क्रि­या­भे­दे पि चा­भि­न्न­म् अ­र्थ­म् अ­भ्यु­प­ग­च्छ­तः । नै­वं­भू­तः प्र­भू­ता­र्थो न­यः स­म­भि­रू­ढ­तः ॥ ८­९ ॥ २­७­५क­थं पु­न­र् न­य­वा­क्य­प्र­वृ­त्ति­र् इ­त्य् आ­ह­;­ — नै­ग­मा­प्रा­ति­कू­ल्ये­न न सं­ग्र­हः प्र­व­र्त­ते । ता­भ्यां वा­च्य­म् इ­हा­भी­ष्टा स­प्त­भं­गी­वि­भा­ग­तः ॥ ९­० ॥ नै­ग­म­व्य­व­हा­रा­भ्यां वि­रु­द्धा­भ्यां त­थै­व सा । सा नै­ग­म­र्जु­सू­त्रा­भ्यां ता­दृ­ग्भ्या­म् अ­वि­गा­न­तः ॥ ९­१ ॥ सा श­ब्दा­न् नि­ग­मा­द् अ­न्या­द् यु­क्ता­त् स­म­भि­रू­ढ­तः । सै­वं­भू­ता­च् च सा ज्ञे­या वि­धा­न­प्र­ति­षे­ध­गा ॥ ९­२ ॥ ०­५सं­ग्र­हा­दे­श् च शे­षे­ण प्र­ति­प­क्षे­ण ग­म्य­ता­म् । त­थै­व व्या­पि­नी स­प्त­भं­गी न­य­वि­दां म­ता ॥ ९­३ ॥ वि­शे­षै­र् उ­त्त­रैः स­र्वै­र् न­या­ना­म् उ­दि­ता­त्म­ना­म् । प­र­स्प­र­वि­रु­द्धा­र्थै­र् द्वं­द्व­वृ­त्ते­र् य­था­य­थ­म् ॥ ९­४ ॥ प्र­त्ये­या प्र­ति­प­र्या­य­म् अ­वि­रु­द्धा त­थै­व सा । प्र­मा­ण­स­प्त­भं­गी च तां वि­ना ना­भि­वा­ग्ग­तिः ॥ ९­५ ॥ इ­ह ता­व­न् नै­ग­म­स्य सं­ग्र­हा­दि­भिः स­ह ष­ड्भिः प्र­त्ये­कं ष­ट् स­प्त­भं­ग्यः­, सं­ग्र­ह­स्य व्य­व­हा­रा­दि­भिः स­ह व­च­ना­त् पं­च­, व्य­व­हा­र­स्य­र्जु­सू­त्रा­दि­भि­श् च­त­स्रः­, ऋ­जु­सू­त्र­स्य श­ब्दा­दि­भि­स् ति­स्रः­, श­ब्द­स्य स­म­भि­रू­ढा­दि­भ्यां १­०द्वे­, स­म­भि­रू­ढ­स्यै­वं­भू­ते ने­का­, इ­त्य् ए­क­विं­श­ति­मू­ल­न­य­स­प्त­भं­ग्यः प­क्ष­प्र­ति­प­क्ष­त­या वि­धि­प्र­ति­षे­ध­क­ल्प­न­या- व­गं­त­व्याः । त­था न­वा­नां नै­ग­म­भे­दा­नां द्वा­भ्यां प­रा­प­र­सं­ग्र­हा­भ्यां स­ह व­च­ना­द् अ­ष्टा­द­श स­प्त­भं­ग्यः­, प­रा­प­र­व्य­व­हा­रा­भ्यां चा­ष्टा­द­श­, ऋ­जु­सू­त्रे­ण न­व­, श­ब्द­भे­दैः ष­डिः स­ह च­तुः­पं­चा­श­त्­, स­म­रू­ढे­न स­ह न­व­, ए­वं­भू­ते­न च न­व­, इ­ति स­प्त­द­शो­त्त­रं श­तं । त­था सं­ग्र­हा­दि­न­य­भे­दा­नां शे­ष­न­य­भे­दैः स­प्त­भं­ग्यो यो­ज्याः । ए­व­म् उ­त्त­र­न­य­स­प्त­भं­ग्यः पं­च­स­प्त­त्यु­त्त­र­श­तं । त­थो­त्त­रो­त्त­र­न­य­स­प्त­भं­ग्यो पि श­ब्द­तः सं­ख्या­ताः १­५प्र­ति­प­त्त­व्याः । इ­ति प­र्या­यं स­प्त­भं­गी ब­हु­धा व­स्तु­न्य् ए­क­त्रा­वि­रो­धे­न वि­धि­प्र­ति­षे­ध­क­ल्प­ना प्रा­ग­व­दु­क्ता­चा­र्यैः ना­न्या व्या­पि­न्य् अ­ति­व्या­पि­नी वा ना­प्य् अ­सं­भ­वि­नी त­था प्र­ती­ति­सं­भ­वा­त् । त­द् य­था­–­सं­क­ल्प­ना­मा­त्र­ग्रा­हि­णो नै­ग­म­स्य ता­व­द् आ­श्र­य­णा­द् वि­धि­क­ल्प­ना­, प्र­स्था­दि­सं­क­ल्प­मा­त्रं प्र­स्था­द्य् आ­ने­तुं ग­च्छा­मी­ति व्य­व­हा­रो­प­ल­ब्धेः । भा­वि­नि भू­त­व­दु­प­चा­रा­त् त­था व्य­व­हा­रः तं­दु­ले­ष्व् ओ­द­न­व्य­व­हा­र­व­द् इ­ति चे­न् न­, प्र­स्था­दि­सं­क­ल्प्य­स्य त­दा­नु- भू­य­मा­न­त्वे­न भा­वि­त्वा­भा­वा­त् प्र­स्था­दि­प­रि­णा­मा­भि­मु­ख­स्य का­ष्ठ­स्य प्र­स्था­दि­त्वे­न भा­वि­त्वा­त् त­त्र त­दु­प- २­०चा­र­स्य प्र­सि­द्धिः । प्र­स्था­दि­भा­वा­भा­व­यो­स् तु त­त्सं­क­ल्प्य­स्य व्या­पि­नो नु­प­च­रि­त­त्वा­त् । न च त­द्व्य­व­हा­रो मु­ख्य ए­वे­ति त­त्प्र­ति­सं­ग्र­हा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न प्र­स्था­दि­सं­क­ल्प­मा­त्रं प्र­स्था­दि­स­न्मा­त्र­स्य त­था प्र­ती­तेः अ­स­तः प्र­ती­ति­वि­रो­धा­द् इ­ति व्य­व­हा­रा­श्र­य­णा­त् द्र­व्य­स्य त­थो­प­ल­व्धे­र् अ­द्र­व्य­स्या­स­तः स­तो वा प्र­त्ये­तु­म् अ­श­क्तेः प­र्या­य­स्य त­दा­त्म­क­त्वा­द् अ­न्य­था द्र­व्यां­त­र­त्व­प्र­सं­गा­द् इ­ति ऋ­जु­सू­त्रा­श्र­य­णा­त् प­र्या­य­मा­त्र­स्य प्र­स्था­दि­त्वे­नो­प­ल­ब्धेः­, अ­न्य­था प्र­ती­त्य­नु­प­प­त्ते­र् इ­ति श­ब्दा­श्र­य­णा­त् का­ला­दि­भे­दा­द् भि­न्न­स्या­र्थ­स्य प्र­स्था­दि­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् । २­५इ­ति स­म­भि­रू­ढा­श्र­य­णा­त् प­र्या­य­भे­दे­न भि­न्न­स्या­र्थ­स्य प्र­स्था­दि­त्वा­त् अ­न्य­था­ति­प्र­सं­गा­द् इ­ति­, ए­वं­भू­ता­श्र­य­णा­त् प्र­स्था­दि­क्रि­या­प­रि­ण­त­स्यै­वा­र्थ­स्य प्र­स्था­दि­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­द् इ­ति । त­था स्या­द् उ­भ­यं क्र­मा­र्पि­तो­भ­य­न­या­र्प­णा­त्­, स्या­द् अ­व­क्त­व्यं स­हा­र्पि­तो­भ­य­न­या­श्र­य­णा­त्­, अ­व­क्त­व्यो­त्त­राः शे­षा­स् त्र­यो भं­गा य­था­यो­ग­म् उ­दा­हा­र्या­, इ­त्य् ए­ताः ष­ट्स­प्त­भं­ग्यः । त­था सं­ग्र­हा­श्र­य­तो वि­धि­क­ल्प­ना स्या­त् स­द् ए­व स­र्व­म् अ­स­तो ऽ­प्र­ती­तेः ख­र­शृं­ग­व­द् इ­ति त­त् प्र­ति­षे­ध­क­ल्प­ना व्य­व­हा­रा­श्र­य­णा­न् न स्या­त्­, स­र्वं स­द् ए­व द्र­व्य­त्वा­दि­नो­प­ल­ब्धे­द्र­र्व्या­दि­र­हि­त­स्य स­न्मा­त्र­स्या­नु- ३­०प­ल­ब्धे­श् चे­ति ऋ­जु­सू­त्रा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न स­र्वं स्या­त् स­द् ए­व व­र्त­मा­ना­द् रू­पा­द् अ­न्ये­न रू­पे­णा­नु­प­ल­ब्धे- र् अ­न्य­था अ­ना­द्य­नं­त­स­त्तो­प­लं­भ­प्र­सं­गा­द् इ­ति श­ब्दा­श्र­य­णा­त् प्र­ति­षे­ध­क­ल्प­ना न स­र्वं स्या­त् स­द् ए­व का­ला­दि­भे­दे­न भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धे­र् अ­न्य­था का­ला­दि­भे­दा­न­र्थ­क्य­प्र­सं­गा­द् इ­ति स­म­भि­रू­ढा­श्र­या प्र­ति­षे­ध­क­ल्प­ना न स­र्वं स­द् ए­व स्या­त्­, प­र्या­य­भे­दे­न भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धे­र् अ­न्य­थै­क­प­र्या­य­त्व­प्र­सं­गा­त् इ­ति । ए­वं­भू­ता­श्र­या­त् प्र­ति­षे­ध- क­ल्प­ना न स­र्वं स­द् ए­व त­त्क्रि­या­प­रि­ण­त­स्यै­वा­र्थ­स्य त­थो­प­प­त्ते­र् अ­न्य­था क्रि­या­सं­क­र­प्र­सं­गा­त् इ­ति । त­थो­भ­य­न- ३­५य­क्र­मा­क्र­मा­र्प­णा­द् उ­भ­या­व­क्त­व्य­क­ल्प­ना वि­धि­न­या­श्र­य­णा­त् स­हो­भ­य­न­या­श्र­य­णा­च् च प्र­ति­षे­धा­व­क्त­व्य­क­ल्प­ना २­७­६क्र­मा­क्र­मो­भ­य­न­या­श्र­य­णा­त् त­दु­भ­या­व­क्त­व्य­क­ल्प­ने­ति पं­च­स­प्त­भं­ग्यः । त­था व्य­व­हा­र­न­या­द् वि­धि­क­ल्प­ना स­र्वं द्र­व्या­द्या­त्म­कं प्र­मा­ण­प्र­मे­य­व्य­व­हा­रा­न्य् अ­था­नु­प­प­त्तेः क­ल्प­ना­मा­त्रे­ण त­द्व्य­व­हा­रे स्व­प­र­प­क्ष­व्य­व­स्था­प­न­नि­रा­क­र­ण­योः प­र­मा­र्थ­तो नु­प­प­त्ते­र् इ­ति तं प्र­ति ता­व­दृ­जु­सू­त्रा­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना­, न स­र्वं द्र­व्या­द्या­त्म­कं प­र्या­य­मा­त्र­स्यो- प­ल­ब्धे­र् इ­ति । श­ब्द­स­म­भि­रू­ढै­वं­भू­ता­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना न स­र्वं द्र­व्या­द्या­त्म­कं­, का­ला­दि­भे­दे­न प­र्या­य­भे­दे­न ०­५क्रि­या­भे­दे­न च भि­न्न­स्या­र्थ­स्यो­प­ल­ब्धेः इ­ति । प्र­थ­म­द्वि­ती­य­भं­गौ पू­र्व­व­दु­त्त­रे भं­गा इ­ति च­त­स्रः स­प्त­भं­ग्यः प्र­ति­प­त्त­व्याः । त­थ­र्जु­सू­त्रा­श्र­या­द् वि­धि­क­ल्प­ना स­र्वं प­र्या­य­मा­त्रं द्र­व्य­स्य क्व­चि­द् अ­व­स्थि­ते­र् इ­ति तं प्र­ति श­ब्दा­श्र­या­त् प्र­ति­षे­ध­क­ल्प­ना । स­म­भि­रू­ढै­वं­भू­ता­श्र­या­च् च न स­र्वं प­र्या­य­मा­त्रं का­ला­दि­भे­दे­न प­र्या­य­भे­दे­न क्रि­या­भे­दे­न च भि­न्न­स्य प­र्या­य­स्यो­त्प­त्ति­म­त्त्वा­द् इ­ति । द्वौ भं­गौ क्र­मा­क्र­मा­र्पि­तो­भ­य­न­या­स् तृ­ती­य­च­तु­र्थ­भं­गाः त्र­यो न्ये प्र­थ­म­द्वि­ती­य­तृ­ती­या ए­वा­व­क्त­व्यो­त्त­रा य­थो­क्त­न­य­यो­गा­द् अ­व­से­या इ­ति ति­स्रः स­प्त­भं­ग्यः । त­था १­०श­ब्द­न­या­श्र­या­त् वि­धि­क­ल्प­ना स­र्वं का­ला­दि­भे­दा­द् भि­न्नं वि­व­क्षि­त­का­ला­दि­क­स्या­र्थ­स्या­वि­व­क्षि­त­का­ला­दि- त्वा­नु­प­प­त्ते­र् इ­ति । तं प्र­ति स­म­भि­रू­ढै­वं­भू­ता­श्र­या प्र­ति­षे­ध­क­ल्प­ना न स­र्वं का­ला­दि­भे­दा­द् ए­व भि­न्नं प­र्या­य- भे­दा­त् क्रि­या­भे­दा­च् च भि­न्न­स्या­र्थ­स्य प्र­ती­तेः इ­ति मू­ल­भं­ग­द्व­यं पू­र्व­व­त् प­रे पं­च भं­गाः प्र­त्ये­या इ­ति द्वे स­प्त­भं­ग्यौ । त­था स­म­भि­रू­ढ्या­श्र­या वि­धि­क­ल्प­ना स­र्वं प­र्या­य­भे­दा­द् भि­न्नं वि­व­क्षि­त­प­र्या­य­स्या­वि­व­क्षि­त- प­र्या­य­त्वे­ना­नु­प­ल­ब्धे­र् इ­ति तं प्र­त्य् ए­वं­भू­ता­श्र­या प्र­ति­षे­ध­क­ल्प­ना न स­र्वं प­र्या­य­भे­दा­द् ए­व भि­न्नं क्रि­या­भे­दे­न १­५प­र्या­य­स्य भे­दो­प­ल­ब्धे­र् इ­ति । ए­त­त्सं­यो­ग­जाः पू­र्व­व­त्प­रे पं­च­भं­गाः प्र­त्ये­त­व्या इ­त्य् ए­का स­प्त­भं­गी । ए­व­म् ए­ता ए­क­विं­श­ति­स­प्त­भं­ग्यः वै­प­री­त्ये­ना­पि ता­व् अं­त्यः प्र­पं­च­तो­भ्यू­ह्या । त­थो­त्त­र­न­य­स­प्त­भं­ग्यः स­र्वाः प­र­स्प­र- वि­रु­द्धा­र्थ­यो­र् द्व­यो­र् न­व­भे­द­यो­र् ए­क­त­र­स्य स्व­वि­ष­य­वि­धौ त­त्प्र­ति­प­क्ष­स्य न­य­स्या­व­लं­ब­ने­न त­त्प्र­ति­षे­धे मू­ल­भं­ग­द्व­य- क­ल्प­न­या य­थो­दि­त­न्या­ये­न त­दु­त्त­र­भं­ग­क­ल्प­न­या च प्र­ति­प­र्या­य­म् अ­व­गं­त­व्याः । पू­र्वो­क्त­प्र­मा­ण­स­प्त­भं­गी­व­त्त­द्वि- चा­र­श् च क­र्त­व्यः । प्र­ति­पा­दि­त­न­य­स­प्त­भं­गी­ष्व् अ­पि प्र­ति­भं­गं स्या­त् का­र­स्यै­व­का­र­स्य च प्र­यो­ग­स­द्भा­वा­त् । ता­सां २­०वि­क­ला­दे­श­त्वा­दे­.­.­.­स­प्त­भं­गी­तः स­क­ला­दे­शा­त्मि­का­या व्य­व­स्था­प­ना­त् । ये­न च का­र­णे­न स­र्व­न­या­श्र­याः स­प्त वा व­च­न­मा­र्गाः प्र­व­र्तं­ते ॥ स­र्वे श­ब्द­न­या­स् ते­न प­रा­र्थ­प्र­ति­पा­द­ने । स्वा­र्थ­प्र­का­श­ने मा­तु­र् इ­मे ज्ञा­न­न­याः स्थि­ताः ॥ ९­६ ॥ वै नी­य­मा­न­व­स्त्वं­शाः क­थ्यं­ते ऽ­र्थ­न­या­श् च ते । त्रै­वि­ध्यं व्य­व­ति­ष्ठं­ते प्र­धा­न­गु­ण­भा­व­तः ॥ ९­७ ॥ किं पु­न­र् अ­मी­षां न­या­ना­म् ए­क­स्मि­न्न् अ­र्थे प्र­वृ­त्ति­र् आ­हो­स्वि­त्प्र­ति­वि­शे­षो स्ती­त्य् आ­ह­;­ — २­५य­त्र प्र­व­र्त­ते स्वा­र्थे नि­य­मा­द् उ­त्त­रो न­यः । पू­र्व­पू­र्वो न­य­स् त­त्र व­र्त­मा­नो न वा­र्य­ते ॥ ९­८ ॥ स­ह­स्रं च श­ती य­द्व­त् त­स्यां पं­च­श­ती म­ता । पू­र्व­सं­ख्यो­त्त­र­त्वा­भ्यां सं­ख्या­या­म् अ­वि­रो­ध­तः ॥ ९­९ ॥ प­रः प­रः पू­र्व­त्र पू­र्व­त्र क­स्मा­न् न­यो न प्र­व­र्त­त इ­त्य् आ­ह­;­ — पू­र्व­त्र नो­त्त­रा सं­ख्या य­था­या­ता­नु­व­र्त्य­ते । त­थो­त्त­र­न­यः पू­र्व­न­या­र्थ­स­क­ले स­दा ॥ १­०­० ॥ प्र­मा­ण­न­या­ना­म् अ­पि प­र­स्प­र­वि­ष­य­ग­म­न­वि­शे­षे­ण वि­शे­षि­त­श् चे­ति शं­का­या­म् इ­द­म् आ­ह­;­ — ३­०न­या­र्थे­षु प्र­मा­ण­स्य वृ­त्तिः स­क­ल­दे­शि­नः । भ­वे­न् न तु प्र­मा­णा­र्थे न­या­ना­म् अ­खि­ले­षु सा ॥ १­०­१ ॥ कि­म् ए­वं प्र­का­रा ए­व न­याः स­र्वे प्य् आ­हु­स् त­द्वि­शे­षाः सं­ति ? अ­प­रे पी­त्य् आ­ह­;­ — सं­क्षे­पे­ण न­या­स् ता­व­द्व्या­ख्या­ता­स् त­त्र सू­चि­ताः । त­द्वि­शे­षाः प्र­पं­चे­न सं­चिं­त्या न­य­च­क्र­तः ॥ १­०­२ ॥ ए­व­म् अ­धि­ग­मो­पा­य­भू­ताः प्र­मा­ण­न­याः व्या­ख्या­ताः (­य­) ॥ इ­ति न­य­सू­त्र­स्य व्या­ख्या­नं स­मा­प्तं ॥ २­७­७त­त्त्वा­र्था­धि­ग­म­भे­दः । त­त्त्वा­र्था­धि­ग­म­भे­द­म् आ­ह­;­ — त­त्त्वा­र्था­धि­ग­म­स् ता­व­त् प्र­मा­ण­न­य­तो म­तः । स­र्वः स्व­र्थः प­रा­र्थो वा­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­सि­तः ॥  ॥ अ­धि­ग­च्छ­त्य् अ­ने­न त­त्त्वा­र्था­न­धि­ग­म­य­त्य् अ­ने­ने­ति वा­धि­ग­मः स्वा­र्थो ज्ञा­ना­त्म­कः प­रा­र्थो व­च­ना­त्म­क ०­५इ­ति प्र­त्ये­य­म् ॥ प­रा­र्था­धि­ग­म­स् त­त्रा­नु­द्भ­व­द्रा­ग­गो­च­रः । जि­गी­षु­गो­च­र­श् चे­ति द्वि­धा शु­द्ध­धि­यो वि­दुः ॥  ॥ स­त्य­वा­ग्भि­र् वि­धा­त­व्यः प्र­थ­म­स् त­त्त्व­वे­दि­भिः । य­था क­थं­चि­द् इ­त्य् ए­ष च­तु­रं­गो न सं­म­तः ॥  ॥ प्र­व­क्रा­ज्ञा­प्य­मा­न­स्य प्र­स­भ­ज्ञा­न­पे­क्ष­या । त­त्त्वा­र्था­धि­ग­मं क­र्तुं स­म­र्थो­.­.­.­.­.­.­.­.­.­.­.­. ॥  ॥ वि­श्रु­तः­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­स्व­यं प्र­भुः । ता­दृ­शा­न्य­भ­सा­मी­ता भा­वे पि प्र­ति­बो­ध­कः ॥  ॥ १­०सा­भि­मा­न­ज­ना­र­भ्य­श् च­तु­रं­गो नि­वे­दि­तः । त­ज्ज्ञै­र् अ­न्य­त­मा­पा­ये प्य् अ­र्था­प­रि­स­मा­प्ति­तः ॥  ॥ जि­गी­ष­द्भ्यां वि­ना ता­व­न् न वि­वा­दः प्र­व­र्त­ते । ता­भ्या­म् ए­व ज­यो न्यो­न्यं वि­धा­तुं न च श­क्य­ते ॥  ॥ वा­दि­नो स्प­र्द्ध­या वृ­द्धि­र् अ­भि­मा­नः प्र­वृ­द्धि­तः । सि­द्धे वा­त्रा­क­लं­क­स्य म­ह­तो न्या­य­वे­दि­नः ॥  ॥ स्व­प्र­जा­प­रि­पा­का­दि­प्र­यो­ज­ने­ति के­च­न । ते­षा­म् अ­पि वि­ना मा­ना­द् द्व­यो­र् य­दि स सं­म­तः ॥  ॥ त­दा त­त्र भ­वे­द्व्य­र्थः स­त्प्रा­श्नि­क­प­रि­ग्र­हः । १­५त­यो­र् अ­न्य­त­म­स्य स्या­द् अ­भि­मा­नः क­दा­च­न । त­न्नि­वृ­त्त्य­र्थ­म् ए­वे­ष्टं स­भ्या­पे­क्ष­ण­म् अ­त्र चे­त् ॥ १­० ॥ रा­जा­पे­क्ष­ण­म् अ­प्य् अ­स्तु त­थै­व च­तु­रं­ग­ता । वा­द­स्य भा­वि­नी­म् इ­ष्टा­म् अ­पे­क्षां वि­जि­गी­ष­ता­म् ॥ १­१ ॥ स­भ्यै­र् अ­नु­म­तं त­त्त्व­ज्ञा­नं दृ­ढ­त­रं भ­वे­त् । इ­ति ते वी­त­रा­गा­भ्या­म् अ­पे­क्षा त­त ए­व चे­त् ॥ १­२ ॥ त­च् चे­न् म­हे­श्व­र­स्या­पि स्व­शि­ष्य­प्र­ति­पा­द­ने । स­भ्या­पे­क्ष­ण­म् अ­प्य् अ­स्तु व्या­ख्या­ने च भ­वा­दृ­शां ॥ १­३ ॥ स्व­यं म­हे­श्व­रः स­भ्यो म­ध्य­स्थ­स् त­त्त्व­वि­त्त्व­तः । प्र­व­क्ता च वि­ने­या­नां त­त्त्व­ख्या­प­न­तो य­दि ॥ १­४ ॥ २­०त­दा­न्यो पि प्र­व­क्तै­वं भ­वे­द् इ­ति वृ­था त­व । प्रा­श्नि­का­पे­क्ष­णं वा­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ १­५ ॥ य­था चै­कः प्र­व­क्ता च म­ध्य­स्थो­भ्यु­प­ग­म्य­ते । त­था स­भा­प­तिः किं न प्र­ति­पा­द्यः स ए­व ते ॥ १­६ ॥ म­र्या­द् आ­ति­क्र­मा­भा­व­हे­तु­त्वा­द् बो­ध्य­श­क्ति­तः । प्र­सि­द्ध­प्र­भ­वा ता­दृ­ग्वि­ने­य­ज­न­व­द्ध्रु­व­म् ॥ १­७ ॥ स्व­यं बु­द्धः प्र­व­क्ता स्या­त् बो­ध्य­सं­दि­ग्ध­धी­र् इ­ह । त­योः क­थं स­है­क­त्र स­द्भा­व इ­ति चा­कु­लं ॥ १­८ ॥ प्रा­श्नि­क­त्व­प्र­व­क्तृ­त्व­स­द्भा­व­स्या­पि हा­नि­तः । स्व­प­क्ष­रा­गौ­दा­सी­न­वि­रो­ध­स्या­नि­वा­र­णा­त् ॥ १­९ ॥ २­५पू­र्वं व­क्ता बु­धः प­श्चा­त् स­भ्यो न व्या­ह­तो य­दि । त­दा प्र­बो­ध­को बो­ध्य­स् त­थै­व न वि­रु­ध्य­ते ॥ २­० ॥ व­क्तृ­वा­क्या­नु­व­क्ता­दि स्व­स्य स्या­त् प्र­ति­पा­द­कः । त­द­र्थं बु­ध्य­मा­न­स् तु प्र­ति­पा­द्यो न म­न्य­ता­म् ॥ २­१ ॥ त­थै­कां­गो पि वा­दः स्या­च् च­तु­रं­गो वि­शे­ष­तः । पृ­थ­क् स­भ्या­दि­भे­दा­ना­म् अ­न­पे­क्षा­च् च स­र्व­दा ॥ २­२ ॥ य­था वा­द्या­द­यो लो­के दृ­श्यं­ते ते न्य­भे­दि­नः । त­था न्या­य­वि­दा­म् इ­ष्टा व्य­व­हा­रे­षु ते य­दि ॥ २­३ ॥ त­द­भा­वा­त् स्व­यं व­क्तुः स­भ्या भि­न्ना भ­वं­तु ते । स­भा­प­ति­श् च त­द्बो­ध्य­ज­न­वं­त­श् च ने­ष्य­ते ॥ २­४ ॥ ३­०जि­गी­षा­वि­र­हा­त् त­स्य त­त्त्वं बो­ध­य­तो ज­ना­न् । न स­भ्या­दि­प्र­ती­क्षा­स्ति य­दि वा­दे क्व सा भ­वे­त् ॥ २­५ ॥ त­तो वा­दो जि­गी­षा­यां वा­दि­नोः सं­प्र­व­र्त­ते । स­भ्या­पे­क्ष­ण­तो ज­ल्प­वि­तं­डा­व­द् इ­ति स्फु­टं ॥ २­६ ॥ त­द­पे­क्षा च त­त्रा­स्ति ज­ये­त­र­वि­धा­न­तः । त­द्व­द् ए­वा­न्य­था त­त्र सा न स्या­द् अ­वि­शे­ष­तः ॥ २­७ ॥ सि­द्धो जि­गी­ष­तो वा­द­श् च­तु­रं­ग­स् त­था स­ति । स्वा­भि­प्रे­त­व्य­व­स्था­ना­ल् लो­क­प्र­ख्या­त­वा­द­व­त् ॥ २­८ ॥ २­७­८न­नु च प्रा­श्नि­का­पे­क्ष­णा­वि­शे­षे पि वा­द­ज­ल्प­वि­तं­डा­नां न वा­दो जि­गी­ष­तो­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ- त्व­र­हि­त­त्वा­त् । य­स् तु जि­गी­ष­तो­र् न स त­था सि­द्धो य­था ज­ल्पो वि­तं­डा च त­था वा­दः त­स्मा­न् न जि­गी­ष- तो­र् इ­ति । न हि वा­द­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थो भ­व­ति ज­ल्प­वि­तं­ड­यो­र् ए­व त­था­त्वा­त् । त­द् उ­क्तं । "­त­त्त्वा- व्य­व­सा­य­सं­र­क्ष­णा­र्थे ज­ल्प­वि­तं­डे बी­ज­प्र­रो­ह­सं­र­क्ष­णा­र्थं कं­ट­क­शा­खा­व­र­ण­व­द् इ­ति । त­द् ए­त­त्प्र­ला­प­मा­त्रं­, वा­द- ०­५स्यै­व त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वो­प­प­त्तेः । त­था हि­–­वा­द ए­व त­त्त्वा­व्य­व­सा­य­र­क्ष­णा­र्थः प्र­मा­ण­त­र्क­सा­ध­नो- पा­लं­भ­त्वे सि­द्धां­ता­वि­रु­द्ध­त्वे पं­चा­व­य­वो­प­प­न्न­त्वे च स­ति प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­त्वा­त् य­स् तु न त­था स न य­था आ­क्रो­शा­दिः त­था च वा­द­स् त­स्मा­त् त­त्त्वा­व्य­व­सा­य­र­क्ष­णा­र्थ इ­ति यु­क्ति­स­द्भा­वा­त् । न ता­व­द् अ­य­म् अ­सि­द्धो हे­तुः प्र­मा­ण­त­र्क­सा­ध­नो­पा­लं­भः सि­द्धां­ता­वि­रु­द्धः पं­चा­व­य­वो­प­प­न्नः प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हो वा­द इ­ति व­च­ना­त् । प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हा­द् इ­त्य् उ­च्य­मा­ने ज­ल्पे­पि त­था स्या­द् इ­त्य् अ­व­धा­र­ण­वि­रो­ध­स् त­त्प­रि­हा­रा­र्थं प्र­मा­ण­त­र्क­सा­ध­नो- १­०पा­लं­भ­त्वा­दि­वि­शे­ष­णं । न हि ज­ल्पे त­द् अ­स्ति य­थो­क्तो­प­प­न्न­छ­ल­जा­ति­नि­ग्र­ह­स्था­न­सा­ध­नो­पा­लं­भो ज­ल्प इ­ति व­च­ना­त् । त­त ए­व न वि­तं­डा त­था प्र­स­ज्य­ते प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­र­हि­त­त्वा­च् च । प­क्ष­प्र­ति­प­क्षौ हि व­स्तु- ध­र्मा­व् ए­का­धि­क­र­णौ वि­रु­द्धौ ए­क­का­ला­ध्य­न­व­सि­तौ व­स्तु­वि­शे­षौ व­स्तु­नः सा­मा­न्ये­ना­धि­ग­त­त्वा­च् च वि­शे­षा- व­ग­म­नि­मि­त्तो वि­वा­दः । ए­का­धि­क­र­णा­व् इ­ति ना­ना­धि­क­र­णौ वि­चा­रं न प्र­यो­ज­त उ­भ­योः प्र­मा­णे­नो- प­प­त्तेः । त­द् य­था­–­अ­नि­त्या बु­द्धि­र् नि­त्य आ­त्मे­ति अ­वि­रु­द्धा­व् अ­प्य् ए­वं वि­चा­रं न प्र­यो­ज­य­तः । त­द् य­था क्रि­या- १­५व­द्द्र­व्यं निः­क्रि­यं च का­ल­भे­दे स­ती­त्य् ए­क­का­ला­व् इ­त्य् उ­क्तं । त­था­व­सि­तौ वि­चा­रं न प्र­यो­ज­ये­ते नि­श्च­यो­त्त­र- का­लं वि­वा­दा­भा­वा­द् इ­त्य् अ­न­व­सि­तौ नि­र्दि­ष्टौ । ए­वं वि­शे­ष­ण­वि­शि­ष्ट­यो­र् ध­र्म­योः प­क्ष­प्र­ति­प­क्ष­योः प­रि­ग्र­ह इ­त्थं­भा­व­नि­य­मः । ए­वं ध­र्मा­यं ध­र्मी नै­वं ध­र्मे­ति वा सो ऽ­यं प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­हो न वि­तं­डा­या­म् अ­स्ति स­प्र­ति- प­क्ष­स्था­प­ना­र्हा नो वि­तं­डा इ­ति व­च­ना­त् । त­था य­थो­क्तो ज­ल्पः प्र­ति­प­क्ष­स्था­प­ना­ही­न­त­या वि­शे­ष­तो वि­तं­डा­त्वं प्र­ति­प­द्य­ते । वै­तं­डि­क­स्य च स्व­प­क्ष ए­व सा­ध­न­वा­दि­प­क्षा­पे­क्ष­या प्र­ति­प­क्षो ह­स्ति­प्र­ति­ह­स्ति­न्या- २­०ये­न­.­.­.­.­वै­तं­डि­को न सा­ध­नं व­क्ति के­व­लं प­र­प­क्ष­नि­रा­क­र­णा­यै­व प्र­व­र्त­त इ­ति व्या­ख्या­ना­त् । न­नु वै­तं­डि- क­स्य प्र­ति­प­क्षा­भि­धा­नः स्व­प­क्षो स्त्य् ए­वा­न्य­था प्र­ति­प­क्ष­ही­न इ­ति सू­त्र­का­रो ब्रू­या­त् न तु प्र­ति­प­क्ष­स्था­प­ना- ही­न इ­ति । न हि रा­ज­ही­नो दे­श इ­ति च क­श्चि­द् रा­ज­पु­रु­ष­ही­न इ­ति व­क्ति त­था­भि­प्रे­ता­र्था­प्र­ति­प­त्ते­र् इ­ति के­चि­त् । ते पि न स­मी­ची­न­वा­चः­, प्र­ति­प­क्ष इ­त्य् अ­ने­न वि­धि­रू­पे­ण प्र­ति­प­क्ष­ही­न­स्या­र्थ­स्य वि­व­क्षि­त­त्वा­त् । य­स्य हि स्था­प­ना क्रि­य­ते स वि­धि­रू­पः प्र­ति­प­क्षो न पु­न­र् य­स्य प­र­प­क्ष­नि­रा­क­र­ण­सा­म­र्थ्यो­न्न­तिः सो त्र २­५मु­ख्य­वि­धि­रू­प­त­या व्य­व­ति­ष्ठ­ते त­स्य गु­ण­भा­वे­न व्य­व­स्थि­तेः । ज­ल्पो पि क­श्चि­द् ए­वं प्र­ति­प­क्ष­स्था­प­ना­ही­नः स्या­न् ने­दं नि­रा­त्म­कं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्व­प्र­सं­गा­द् इ­ति प­र­प­क्ष­प्र­ति­षे­ध­व­च­न­सा­म­र्थ्या­त् सा­त्म­कं जी­व- च्छ­री­र­म् इ­ति स्व­प­क्ष­स्य सि­द्धे­र् वि­रू­पे­ण स्था­प­ना­वि­र­हा­द् इ­ति चे­न् न­, नि­य­मे­न प्र­ति­प­क्ष­स्था­प­ना­ही­न­त्वा­भा­वा- ज् ज­ल्प­स्य । त­त्र हि क­दा­चि­त् स्व­प­क्ष­वि­धा­न­द्वा­रे­ण प­र­प­क्ष­प्र­ति­षे­धः क­दा­चि­त् प­र­प­क्ष­प्र­ति­षे­ध­द्वा­रे­ण स्व­प­क्ष- वि­धा­न­म् इ­ष्य­ते नै­वं वि­तं­डा­यां प­र­प­क्ष­प्र­ति­षे­ध­स्यै­व स­र्व­दा त­त्र नि­य­मा­त् । न­न्व् ए­वं प्र­ति­प­क्षो पि वि­धि- ३­०रू­पो वि­तं­डा­यां ना­स्ती­ति प्र­ति­प­क्ष­ही­न इ­त्य् ए­व व­क्त­व्यं स्था­प­ना­ही­न इ­त्य् अ­स्या­पि त­था सि­द्धेः­, स्था­प्य­मा­न- स्या­भा­वे स्था­प­ना­याः सं­भ­वा­यो­गा­द् इ­ति चे­न् न­; अ­नि­ष्ट­प्र­सं­गा­त् स­र्व­था प्र­ति­प­क्ष­ही­न­स्या­र्थ­स्या­नि­ष्ट­स्य प्र­स­क्तौ च य­था वि­तं­डा­यां सा­ध्य­नि­र्दे­शा­भा­व­स् त­स्य चे­त­सि प­रि­स्फु­र­णा­भा­व­श् च त­था­र्था­प­त्त्या­पि ग­म्य­मा­न­स्य प्र­ति- प­क्ष­स्या­भा­व इ­ति व्या­ह­तिः स्या­द् व­च­न­स्य ग­म्य­मा­न­स्व­प­क्षा­भा­वे प­र­प­क्ष­प्र­ति­षे­ध­स्य भा­वि­वि­रो­धा­त् प्र­ति­प­क्ष- स्था­प­ना­ही­न इ­ति व­च­ने तु न वि­रो­धः स­र्व­शू­न्य­वा­दि­नां प­र­प­क्ष­प्र­ति­षे­धे स­र्वः शू­न्य­म् इ­ति स्व­प­क्ष­ग­म्य- ३­५मा­न­स्य भा­वे पि स्था­प­ना­या ग­म्य­मा­ना­या­स् त­द्भा­वा­भा­वे वा शू­न्य­ता­व्या­घा­ता­त् । त­र्हि प्र­ति­प­क्ष­ही­न­म् अ­पि २­७­९वा प्र­यो­ज­ना­र्थ­म् अ­र्थि­त्वे­न त­म् अ­भ्यु­पे­या­द् इ­त्य् अ­त्रा­पि प्र­ति­प­क्ष­ही­न­म् अ­पि चे­ति व­क्त­व्यं­, स­र्व­था प्र­ति­प­क्ष­ही­न­वा­द­स्या- सं­भ­वा­द् इ­ति चे­त् । क ए­वं व्या­च­ष्टे स­र्व­प्र­ति­प­क्ष­ही­न­म् इ­ति ? प­र­तः प्र­ति­ज्ञा­म् उ­पा­दि­त्स­मा­न­स् त­त्त्व­बु­भु­त्सा- प्र­का­श­ने­न स्व­प­क्षं व­च­न­तो न­व­स्था­प­य­त्स्व­द­र्श­नं सा­ध­ये­द् इ­ति व्या­ख्या­ना­त् त­त्र ग­म्य­मा­न­स्य स्व­प­क्ष­स्य भा­वा­त्­, स्व­प­क्ष­म् अ­न­व­स्था­प­य­न्न् इ­ति भा­ष्य­का­र­व­च­न­स्या­न्य­था वि­रो­धा­त् । कु­तो न्य­था भा­ष्य­का­र­स्यै­व ०­५व्या­ख्या­न­म् इ­ति चे­त्­, स­र्व­था स्व­प­क्ष­ही­न­स्य वा­द­स्य ज­ल्प­वि­तं­डा­व­द­सं­भ­वा­द् ए­व क­थ­म् ए­वं वा­द­ज­ल्प­यो­र् वि­तं- डा­तो भे­दः ? प्र­ति­प­क्ष­स्था­प­ना­ही­न­त्वा­वि­शे­षा­द् इ­ति चे­त्­, उ­क्त­म् अ­त्र नि­य­म­तः प्र­ति­प­क्ष­स्था­प­ना­या ही­ना वि­तं­डा­, क­दा­चि­त् त­या ही­नौ वा­द­ज­ल्पा­व् इ­ति । के­व­लं वा­दः प्र­मा­ण­त­र्क­सा­ध­नो­प­लं­भ­त्वा­दि­वि­शे­ष­णः प­क्ष- प्र­ति­प­क्ष­प­रि­ग्र­हः । ज­ल्प­स् तु छ­ल­जा­ति­नि­ग्र­ह­स्था­न­सा­ध­नो­पा­लं­भ­श् च य­थो­क्तो­प­प­न्न­श् चे­ति वि­तं­डा­तो वि­शि- ष्य­ते । त­द् ए­वं प­क्ष­प्र­ति­प­क्ष­प­रि­ग्र­ह­स्य ज­ल्पे स­तो पि प्र­मा­ण­त­र्क­सा­ध­नो­प­लं­भ­त्वा­दि­वि­शे­ष­णा­भा­वा­द् वि­तं­डा­या- १­०म् अ­स­त्त्वा­च् च न ज­ल्प­वि­तं­ड­यो­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्व­सि­द्धिः प्र­कृ­त­सा­ध­ना­द् ये­ने­ष्ट­वि­घा­त­का­री­दं स्या­द् अ- नि­ष्ट­स्य सा­ध­ना­द् इ­ति वा­द ए­व त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वा­ज् जि­गी­ष­तो­र् यु­क्तो न ज­ल्प­वि­तं­डे ता­भ्यां त­त्त्वा- व्य­व­सा­य­सं­र­क्ष­णा­सं­भ­वा­त् । प­र­मा­र्थ­तः ख्या­ति­ला­भ­पू­जा­व­त् त­त्त्व­स्या­व्य­व­सा­यो हि त­त्त्व­नि­श्च­य­स् त­स्य सं­र­क्ष­णं न्या­य­ब­ला­त् स­क­ल­बा­ध­क­नि­रा­क­र­णे­न पु­न­स् त­त्र बा­ध­क­म् उ­द्भा­व­य­ते य­था­क­थं­चि­न् नि­र्मु­खी­क­र­णं च­पे­टा­दि­भि­स् त- त्प­क्ष­नि­रा­क­र­ण­स्या­पि त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­ण­त्व­प्र­सं­गा­त् । न च ज­ल्प­वि­तं­डा­भ्यां त­त्र स­क­ल­बा­ध­क­प­रि- १­५ह­र­णं छ­ल­जा­त्या­द्यु­प­क्र­म­प­रा­भ्यां सं­श­य­स्य वि­प­र्या­स­स्य वा ज­न­ना­त् । त­त्त्वा­व्य­व­सा­र्य स­त्य् अ­पि हि वा­दि­नः प­र­नि­र्मु­खी­क­र­णे प्र­वृ­त्तौ प्रा­श्नि­का­स् त­त्र सं­शे­र­ते वि­प­र्य­स्य­न्न् इ­व कि­म् अ­स्य त­त्त्वा­व्य­व­सा­यो स्ति किं वा ना­स्ती­ति । ना­स्त्य् ए­वे­ति व्या­पा­र­नि­र्मु­खी­क­र­ण­मा­त्रे त­था व्य­व­सा­य­र­हि­त­स्या­पि प्र­वृ­त्ति­द­र्श­ना­त् त­त्त्वो­प­प्ल­व­वा­दि- व­त् त­था व्या­ख्या­ति­र् ए­व प्रे­क्षा­व­त्सु न स्या­द् इ­ति कु­तः पू­जा­ला­भो वा ? त­त­श् चै­वं व­क्त­व्यं वा­दो जि­गी­ष- तो­र् ए­व त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­र्थ­त्वा­द् अ­न्य­था त­द­नु­प­प­त्तेः । प­रा­भ्यु­प­ग­म­मा­त्रा­ज् ज­ल्प­वि­तं­डा­व­त्त्वा­त् नि­ग्र­ह­स्था­न- २­०व­त्त्वा­च् च । न हि वा­दे नि­ग्र­ह­स्था­ना­नि न सं­ति । सि­द्धां­ता­वि­रु­द्धः इ­त्य् अ­ने­ना­प­सि­द्धां­त­स्य पं­चा­व­य­वो­प­प­न्न इ­त्य् अ­त्र पं­च­ग्र­ह­णा­न् न्यू­ना­धि­क­यो­र् अ­व­य­वो­प­प­न्न­ग्र­ह­णा­द् धे­त्वा­भा­स­पं­च­क­स्य प्र­ति­पा­द­ना­द् दु­ष्टा­नां नि­ग्र­ह­स्था­ना­नां त­त्र नि­य­म­व्या­ख्या­ना­त् । न­नु वा­दे स­ता­म् अ­पि नि­ग्र­ह­स्था­ना­नां नि­ग्र­ह­बु­द्ध्यो­द्भा­व­ना­भा­वा­न् न जि­गी­षा­स्ति । त­दु­क्तं त­र्क­श­ब्दे­न भू­त­पू­र्व­ग­ति­न्या­ये­न वी­त­रा­ग­क­था­त्व­ज्ञा­प­ना­द् उ­द्भा­व­नि­य­मो ल­भ्य­ते ते­न सि­द्धां­ता­वि­रु­द्धः । पं­चा­व­य­वो­प­प­न्न इ­ति चो­त्त­र­प­द­योः स­म­स्त­नि­ग्र­ह­स्था­ना­द्यु­प­ल­क्ष­णा­र्थ­त्वा­द् ए­व प्र­मा­ण­बु­द्ध्या प­रे­ण छ­ल­जा­ति- २­५नि­ग्र­ह­स्था­ना­नि प्र­यु­क्ता­नि न नि­ग्र­ह­बु­द्ध्यो­द्भा­व्यं­ते किं तु नि­वा­र­ण­बु­द्ध्या त­त्त्व­ज्ञा­ना­या­व­य­वः प्र­वृ­त्ति­र् न च सा­ध­ना­भा­सो दू­ष­णा­भा­वे वा त­त्त्वा­ज्ञा­न­हे­तु­र् अ­तो न त­त्प्र­यो­गो यु­क्तः इ­ति । त­द् ए­त­द­सं­ग­तं । ज­ल्प­वि­तं­ड- यो­र् अ­पि त­थो­द्भ­व­नि­य­म­प्र­सं­गा­त् त­यो­स् त­त्त्वा­व्य­व­सा­य­सं­र­क्ष­णा­य स्व­य­म् अ­भ्यु­प­ग­मा­त् । त­स्य छ­ल­जा­ति­नि­ग्र­ह- स्था­नैः क­र्तु­म् अ­श­क्य­त्वा­त् । प­र­स्य तू­ष्णी­भा­वा­र्थं ज­ल्प­वि­तं­ड­यो­श् छ­ला­द्यु­द्भा­व­न­म् इ­ति चे­न् न­, त­था प­र­स्य तू­ष्णी­भा­वा­सं­भ­वा­द् अ­स­दु­त्त­रा­णा­म् आ­नं­त्या­न् न्या­य­ब­ला­द् ए­व प­र­नि­रा­क­र­ण­सं­भ­वा­त् । सो यं प­र­नि­रा­क­र­णा­या­न्य- ३­०यो­ग­व्य­व­च्छे­दे­न व्य­व­सि­ता­द्य­नु­जा­तं त­त्त्व­वि­ष­य­प्र­ज्ञा­पा­रि­पा­का­दि च फ­ल­म् अ­भि­प्रे­त्य वा­दं कु­र्व­न् प­रं नि­ग्र­ह- स्था­नै­र् नि­रा­क­रो­ती­ति क­थ­म् अ­वि­रु­द्ध­वा­क् न्या­ये­न प्र­ति­वा­दि­नः स्वा­भि­प्रा­या­न् नि­व­र्त­न­स्यै­व नि­ग्र­ह­त्वा­द् अ­ला­भे वा त­तो नि­ग्र­ह­त्वा­यो­गा­त् । त­द् उ­क्तं । "­आ­स्तां ता­व­द् अ­ला­भा­दि­र् अ­य­म् ए­व हि नि­ग्र­हः । न्या­ये­न वि­जि­गी­षू­णां स्वा­भि­प्रा­य­नि­व­र्त­न­म् ॥ " इ­ति सि­द्ध­म् ए­त­त् जि­गी­ष­तो वा­दो नि­ग्र­ह­स्था­न­व­त्त्वा­न्य् अ­था­नु­प­प­त्ते­र् इ­ति । स च च­तु­रं­गः स्वा­भि­प्रे­त­स्व­व्य­व­स्था­न­फ­ल­त्वा­ल् लो­क­प्र­ख्या­त­वा­द­व­त् । त­था हि­ — ३­५म­र्या­दा­ति­क्र­मं ले­के य­था हं­ति म­ही­प­तिः । त­था शा­स्त्रे प्य् अ­हं­का­र­ग्र­स् त­यो­र् वा­दि­नोः क्व­चि­त् ॥ २­९ ॥ २­८­०वा­दि­नो­र् वा­द­नं वा­दः स­म­र्थे हि स­भा­प­तौ । स­म­र्थ­योः स­म­र्थे­षु प्रा­श्नि­के­षु प्र­व­र्त­ते ॥ ३­० ॥ सा­म­र्थ्यं पु­न­र् ई­श­स्य श­क्ति­त्र­य­म् उ­दा­हृ­त­म् । ये­न स्व­मं­ड­ल­स्या­ज्ञा वि­धे­य­त्वं प्र­सि­द्ध्य­ति ॥ ३­१ ॥ मं­त्र­श­क्त्या प्र­भु­स् ता­व­त् स्व­लो­का­न् स­म­या­न् अ­पि । ध­र्म­न्या­ये­न सं­र­क्षे­द् वि­प्ल­वा­त् सा­धु­सा­त् सु­धीः ॥ ३­२ ॥ प्र­भु­सा­म­र्थ्य­तो वा­पि दु­र्लं­घ्या­त्म­ब­लै­र् अ­पि । स्वो­त्सा­ह­श­क्ति­तो वा­पि दं­डं नी­ति­वि­दां­व­रः ॥ ३­३ ॥ ०­५रा­ग­द्वे­ष­वि­ही­न­त्वं वा­दि­नि प्र­ति­वा­दि­नि । न्या­ये ऽ­न्या­ये च त­द्व­त्त्वं सा­म­र्थ्यं प्रा­श्नि­के­ष्व् अ­दः ॥ ३­४ ॥ सि­द्धां­त­द्व­य­वे­दि­त्वं प्रो­क्ता­र्थ­ग्र­ह­ण­त्व­ता । प्र­ति­भा­दि­गु­ण­त्वं च त­त्त्व­नि­र्ण­य­का­रि­ता ॥ ३­५ ॥ ज­ये­त­र­व्य­व­स्था­या­म् अ­न्य­था­न­धि­का­र­ता । स­भ्या­ना­म् आ­त्म­नः प­त्यु­र् य­शो ध­र्मं च वां­छ­तः ॥ ३­६ ॥ कु­मा­र­नं­दि­न­श् चा­हु­र् वा­द­न्या­य­वि­च­क्ष­णाः । रा­ज­प्रा­श्नि­क­सा­म­र्थ्य­म् ए­वं­भू­त­म् अ­सं­श­य­म् ॥ ३­७ ॥ ए­क­तः का­र­ये­त् स­भ्या­न् वा­दि­ना­म् ए­क­तः प्र­भुः । प­श्चा­द् अ­भ्य­र्ण­का­न् वी­क्ष्य प्र­मा­ण­गु­ण­दो­ष­योः ॥ ३­८ ॥ १­०लौ­कि­का­र्थ­वि­चा­रे­षु न त­था प्रा­श्नि­का य­था । शा­स्त्री­या­र्थ­वि­चा­रे­षु वा त­ज्ज्ञाः प्रा­श्नि­का य­था ॥ ३­९ ॥ स­त्य­सा­ध­न­सा­म­र्थ्य­सं­प्र­का­श­न­पा­ट­वः । वा­द्य­जे­यो वि­जे­ता नो स­दो­न्मा­दे­न के­व­ल­म् ॥ ४­० ॥ इ­ति स­म­र्थ­सा­ध­ना­ख्या­नं सा­म­र्थ्यं वा­दि­नो म­तं । सा त्व् अ­व­श्यं च सा­म­र्थ्या­द् अ­न्य­था­नु­प­प­न्न­ता ॥ ४­१ ॥ स­द्दो­षो­द्भा­व­नं वा­पि सा­म­र्थ्यं प्र­ति­वा­दि­नः । दू­ष­ण­स्य च सा­म­र्थ्यं प्र­ति­प­क्ष­वि­घा­ति­ता ॥ ४­२ ॥ न­नु य­था स­भा­प­तेः प्रा­श्नि­का­नां च सा­म­र्थ्य­म् अ­वि­रु­द्ध­म् उ­क्तं वा­दि­नोः सा­ध­न­दू­ष­ण­यो­श् च प­र­स्प­र­व्या­घा- १­५ता­त् । त­था हि­–­य­दि वा­दि­नः स­म्य­क्सा­ध­न­व­च­नं सा­म­र्थ्यं सा­ध­न­स्य चा­न्य­था­नु­प­प­न्न­त्वं त­दा क­थं त­त्र प्र­ति­वा­दि­नः स­द्दो­षो­द्भा­व­नं सा­म­र्थ्यं सं­सा­ध्यं दू­ष­ण­स्य च प­क्ष­वि­घा­ति­ता­व­त् क­थ­म् इ­त­र­द् इ­ति प­र­स्प­र­व्या­ह­तं प­श्या­मः । त­द­न्य­त­मा­स­म­र्थ­त्वे वा य­था स­म­र्थे स­भा­प­तौ प्रा­श्नि­के­षु व­च­नं वा­द­स् त­था स­म­र्थ­यो­र् वा­दि- प्र­ति­वा­दि­नोः सा­ध­न­दू­ष­ण­यो­श् चे­ति व्या­ख्या­न­म् अ­नु­प­प­न्न­म् आ­या­त­म् इ­ति क­श्चि­त् । त­द् अ­स­त् । वा­दि­प्र­ति­वा­दि­नोः सा­ध­न­दू­ष­ण­व­च­ने क्र­म­तः प्र­वृ­त्तौ वि­रो­धा­भा­वा­त् । पू­र्वं ता­व­द्वा­दी स्व­द­र्श­ना­नु­सा­रि­त­या स­म­र्थः सा­ध­नं २­०स­म­र्थ­म् उ­प­न्य­स्य­ति प­श्चा­त् प्र­ति­वा­दी स्व­द­र्श­ना­लं­ब­ने­न दो­षो­द्भा­व­न­स­म­र्थ­स­द्दू­ष­णं त­त्सा­म­र्थ्यं प्र­ति­प­क्ष- वि­घा­ति­ता न वि­रु­ध्य­ते ॥ का पु­न­र् इ­यं प्र­ति­प­क्ष­वि­घा­ति­ते­त्य् आ­ह­;­ — सा प­क्षां­त­र­सि­द्धि­र् वा सा­ध­ना­श­क्ति­ता­पि वा । हे­तो­र् वि­रु­द्ध­ता य­द्व­द­भा­सां­त­र­ता­पि च ॥ ४­३ ॥ सा­ध­न­स्य स्व­प­क्ष­धा­ति­ता प­क्षां­त­र­सा­ध­न­त्वं य­था वि­रु­द्धं स्व­प­क्ष­सा­ध­ना­श­क्त­त्व­मा­त्रं वा य­था­नै­कां­ति- २­५क­त्वा­दि सा­ध­ना­भा­स­त्वं­, त­दु­द्भ­व­ने स्व­प­क्ष­सि­द्धे­र् अ­पे­क्ष­णी­य­त्वा­त् । त­द् उ­क्तं । "­वि­रु­द्धं हे­तु­म् अ­द्भा­व्य­वा­दि­नं ज­य­ती­त­रः । आ­भा­सां­त­र­म् उ­द्भा­व्य प­क्ष­सि­द्ध­म् अ­पे­क्ष­ते ॥ " इ­ति । न चै­व­म् अ­ष्टां­गो वि­वा­दः स्या­त् त­त्सा­ध­न- त­द्व­च­न­यो­र् वा­दि­सा­म­र्थ­रू­प­त्वा­त् स­दू­ष­ण­त­द्व­च­न­यो­श् च प्र­ति­वा­दि­सा­म­र्थ्य­रू­प­त्वा­द् दि­गं­त­र­त्वा­यो­गा­त् नै­वं प्र­भुः स­भ्यो वा वा­दि­प्र­ति­वा­दि­नोः सा­म­र्थ्यं त­योः स्व­तं­त्र­त्वा­त् । त­तो ना­भि­मा­नि­को पि वा­दो द्व्यं­ग ए­व वी­त­रा­ग­वा­द­व­द् इ­ति श­क्यं व­क्तुं­, च­तु­र्णा­म् अं­गा­ना­म् अ­न्य­त­म­स्या­प्य् अ­पा­ये अ­र्था­प­रि­स­मा­प्ते­र् इ­त्य् उ­क्त­प्रा­यं । ए­व- ३­०म् अ­य­मा­भि­मा­नि­को वा­दो जि­गी­ष­तो­र् द्वि­वि­द इ­त्य् आ­ह­;­ — इ­त्य् आ­भि­मा­नि­कः प्रो­क्त­स् ता­त्त्वि­कः प्रा­ति­भो पि वा । स­म­र्था­व­च­नं वा­द­श् च­तु­रं­गो जि­गी­ष­तोः ॥ ४­४ ॥ पू­र्वा­चा­र्यो पि भ­ग­वा­न् अ­मु­म् ए­व द्वि­वि­धं ज­ल्प­मा­वे­दि­त­वा­न् इ­त्य् आ­ह­;­ — द्वि­प्र­का­रं ज­गौ ज­ल्पं त­त्त्व­प्रा­ति­भ­गो­च­र­म् । त्रि­ष­ष्टे­र् वा­दि­नां जे­ता श्री­द­त्तो ज­ल्प­नि­र्ण­ये ॥ ४­५ ॥ २­८­१कः पु­न­र् ज­यो त्रे­त्य् आ­ह­;­ — त­त्रे­ह ता­त्त्वि­के वा­दे ऽ­क­लं­कैः क­थि­तो ज­यः । स्व­प­क्ष­सि­द्धि­र् ए­क­स्य नि­ग्र­हो न्य­स्य वा­दि­नः ॥ ४­६ ॥ क­थं­;­ — स्व­प­क्ष­सि­द्धि­प­र्यं­ता शा­स्त्री­या­र्थ­वि­चा­र­णा । व­स्त्वा­श्र­य­त्व­तो य­द्व­ल्लौ­कि­का­र्थे वि­चा­र­णा ॥ ४­७ ॥ ०­५कः पु­नः स्व­स्य प­क्षो य­त् सि­द्धि­र् ज­यः स्या­द् इ­ति वि­चा­र­यि­तु­म् उ­प­क्र­म­ते­;­ — जि­ज्ञा­सि­त­वि­शे­षो त्र ध­र्मी प­क्षो न यु­ज्य­ते । त­स्या­सं­भ­व­दो­षे­ण बा­धि­त­त्वा­त् ख­पु­ष्प­व­त् ॥ ४­८ ॥ क्व­चि­त् सा­ध्य­वि­शे­षं हि न वा­दी प्र­ति­पि­त्स­ते । स्व­यं वि­नि­श्चि­ता­र्थ­स्य प­र­बो­धा­य वृ­त्ति­तः ॥ ४­९ ॥ प्र­वृ­त्ति­वा­दी त­स्यै­व प्र­ति­क्षे­पा­य व­र्त­ना­त् । जि­ज्ञा­सि­ते­न स­भ्या­श् च सि­द्धां­त­द्व­य­वे­दि­नः ॥ ५­० ॥ स्वा­र्था­नु­मा­ने वा­द्ये च जि­ज्ञा­सि­ते­ति चे­न् म­तं । वा­दे त­स्या­धि­का­रः स्या­त् प­र­प्र­त्य­य­ना­दृ­ते ॥ ५­१ ॥ १­०जि­ज्ञा­प­यि­ता­त्मे­ह ध­र्मी प­क्षो य­दी­ष्य­ते । ल­क्ष­ण­द्व­य­म् आ­या­तं प­क्ष­स्य ग्रं­थ­घा­ति­ने ॥ ५­२ ॥ त­था­नु­ष्णो ग्नि­र् इ­त्या­दिः प्र­त्य­क्षा­दि­नि­रा­कृ­तः । स्व­प­क्षं स्या­द् अ­ति­व्या­पि ने­दं प­क्ष­स्य ल­क्ष­णं ॥ ५­३ ॥ लिं­गा­त् सा­ध­यि­तुं श­क्यो वि­शे­षो य­स्य ध­र्मि­णः । स ए­व प­क्ष इ­ति चे­त् वृ­था ध­र्म­वि­शे­ष­वा­क् ॥ ५­४ ॥ लिं­गं ये­ना­वि­ना­भा­वि सो र्थः सा­ध्यो व­धा­र्य­ते । न च ध­र्मी त­था­भू­तः स­र्व­त्रा­न­न्व­या­त्म­कः ॥ ५­५ ॥ न ध­र्मी के­व­लः सा­ध्यो न ध­र्मः सि­द्ध्य­सं­भ­वा­त् । स­मु­दा­य­स् तु सा­ध्ये­त य­दि सं­व्य­व­हा­रि­भिः ॥ ५­६ ॥ १­५त­दा त­त्स­मु­दा­य­स्य स्वा­श्र­ये­ण वि­ना स­दा । सं­भ­वा­भा­व­तः सो पि त­द्वि­शि­ष्टः प्र­सा­ध्य­ता­म् ॥ ५­७ ॥ त­द्वि­शे­षो पि सो न्ये­न स्वा­श्र­ये­णे­ति न क्व­चि­त् । सा­ध्य­व्य­व­स्थि­ति­र् मू­ढ­चे­त­सा­म् आ­त्म­वि­द्वि­षा­म् ॥ ५­८ ॥ वि­ना­पि ते­न लिं­ग­स्य भा­वा­त् त­स्य न सा­ध्य­ता । त­तो न­पे­क्ष­ते­त्य् ए­त­द् अ­नु­कू­लं स­मा­च­रे­त् ॥ ५­९ ॥ ध­र्मि­णा­पि वि­ना भा­वा­त् क्व­चि­ल् लिं­ग­स्य प­क्ष­ता । त­स्य मा भू­त् त­तः सि­द्धः प­क्षः सा­ध­न­गो­च­रः ॥ ६­० ॥ या­दृ­ग् ए­व हि स्वा­र्था­नु­मा­ने प­क्षः श­क्य­त्वा­दि­वि­शे­ष­णः सा­ध­न­वि­ष­य­स् ता­दृ­ग् ए­व प­रा­र्था­नु­मा­ने यु­क्तः २­०स्व­नि­श्च­य­व­द् अ­न्ये­षां नि­श्च­यो­त्पा­द­ना­य प्रे­क्षा­व­तां प­रा­र्था­नु­मा­न­प्र­यो­गा­त्­, अ­न्य­था त­ल्ल­क्ष­ण­स्या­सं­भ­वा­दि- दो­षा­नु­षं­गा­त् ॥ का पु­नः प­क्ष­स्य सि­द्धि­र् इ­त्य् आ­ह­;­ — स­भ्य­प्र­त्या­य­नं त­स्य सि­द्धिः स्या­द्वा­दि­नो थ­वा । प्र­ति­वा­दि­न इ­त्य् ए­ष नि­ग्र­हो न्य­त­र­स्य तु ॥ ६­१ ॥ वा­दि­नः स्व­प­क्ष­प्र­त्या­य­नं स­भा­यां स्व­प­क्ष­सि­द्धिः­, प्र­ति­वा­दि­नः स ए­व नि­ग्र­हः­, प्र­ति­वा­दि­नो थ­वा त­त्स्व­प­क्ष­सि­द्धि­र् वा­दि­नो नि­ग्र­ह इ­त्य् ए­त­त्प्र­त्ये­य­म् ॥ त­थो­क्तं । "­स्व­प­क्ष­सि­द्धि­र् ए­क­स्य नि­ग्र­हो न्य­स्य वा­दि­नः । २­५ना­सा­ध­नां­ग­व­च­नं ना­दो­षो­द्भा­व­नं द्व­योः ॥ " इ­ति ॥ अ­त्र प­र­म­त­म् अ­नू­द्य वि­चा­र­य­ति­;­ — अ­सा­ध­नां­ग­व­च­न­म् अ­दो­षो­द्भा­व­नं द्व­योः । नि­ग्र­ह­स्था­न­म् अ­न्य­त् त­न् न यु­क्त­म् इ­ति के­च­न ॥ ६­२ ॥ स्व­प­क्षं सा­ध­य­न् त­त्र त­यो­र् ए­को ज­ये­द् य­दि । तू­ष्णी­भू­तं ब्रु­वा­णं वा य­त् किं­चि­त् त­त् स­मं­ज­स­म् ॥ ६­३ ॥ स­त्य­म् ए­त­त्­, स्व­प­क्षं सा­ध­य­न्न् ए­वा­सा­ध­नां­ग­व­च­ना­द् अ­दो­षो­द्भा­व­ना­द् वा वा­दी प्र­ति­वा­दी वा तू­ष्णी­भू­तं य­त् किं- ३­०चि­द् ब्रु­वा­णं वा प­रं ज­य­ति ना­न्य­था के­व­लं प­क्षो वा­दि­प्र­ति­वा­दि­नोः स­म्य­क् सा­ध­न­दू­ष­ण­व­च­न­म् ए­वे­ति प­रा- कू­त­म् अ­नू­द्य प्र­ति­क्षि­प­ति­;­ — त­त्सा­ध­न­व­चः प­क्षो म­तः सा­ध­न­वा­दि­नः । स­द्दू­ष­णा­भि­धा­नं तु स्व­प­क्षः प्र­ति­वा­दि­नः ॥ ६­४ ॥ इ­त्य् अ­यु­क्तं द्व­यो­र् ए­क­वि­ष­य­त्वा­न­व­स्थि­तेः । स्व­प­क्ष­प्र­ति­प­क्ष­त्वा­सं­भ­वा­द् भि­न्न­प­क्ष­व­त् ॥ ६­५ ॥ व­स्तु­न्य् ए­क­त्र व­र्ते­ते त­योः सा­ध­न­दू­ष­णे । ते­न त­द्व­च­सो­र् यु­क्ता स्व­प­क्षे­त­र­ता य­दि ॥ ६­६ ॥ २­८­२त­दा वा­स्त­व­प­क्षः स्या­त् सा­ध्य­मा­नं क­थं­च­न । दू­ष्य­मा­णं च निः­शं­कं त­द्वा­दि­प्र­ति­वा­दि­नोः ॥ ६­७ ॥ य­द् व­स्तु श­ब्दा­नि­त्य­त्वा­वा­दि­नां सा­ध्य­मा­नं वा­दि­ना­, दू­ष्य­मा­णं च प्र­ति­वा­दि­ना त­द् ए­व वा­दि­नः प­क्षः श­क्य­त्वा­दि­वि­शे­ष­ण­स्य सा­ध­न­वि­ष­य­स्य प­क्ष­त्व­व्य­व­स्था­प­ना­त् । त­था य­द् दू­ष­ण­वा­दि­ना श­ब्दा­दि व­स्तु अ­नि­त्य­त्वा­दि­ना सा­ध्य­मा­नं वा­दि­ना दू­ष्य­मा­णं त­द् ए­व प्र­ति­वा­दि­नः प­क्ष इ­ति व्य­व­ति­ष्ठ­ते न पु­नः सा­ध­न ०­५व­च­नं वा­दि­नः दू­ष­ण­व­च­नं च प्र­ति­वा­दि­नः प­क्ष इ­ति वि­वा­दा­भा­वा­त् त­यो­स् त­त्र वि­वा­दे वा य­थो­क्त­ल­क्ष­ण ए­व प­क्ष इ­ति त­स्या­सि­द्धे­र् ए­क­स्य ज­यो ऽ­प­र­स्य प­रा­ज­यो व्य­व­ति­ष्ठ­ते­, न पु­न­र् अ­सा­ध­नां­ग­व­च­न­मा­त्र­म् अ­दो­षो­द्भा­व­न­मा­त्रं वा । प­क्ष­सि­द्ध्य­वि­ना­भा­वि­न­स् तु सा­ध­नां­ग­स्या­व­च­नं वा­दि­नो नि­ग्र­ह­स्था­नं प्र­ति­प­क्ष­सि­द्धौ स­त्यां प्र­ति­वा­दि­न इ­ति न नि­वा­र्य­त ए­व । त­था हि­ — प­क्ष­सि­द्ध्य­वि­ना­भा­वि सा­ध­ना­व­च­नं त­तः । नि­ग्र­हो वा­दि­नः सि­द्धः स्व­प­क्षे प्र­ति­वा­दि­नि ॥ ६­८ ॥ १­०सा­म­र्थ्या­त् प्र­ति­वा­दि­नः स­द्दू­ष­ण­व­त्त्व­नि­ग्र­हा­दि­क­र­णं वा­दि­नः प­क्ष­सि­द्धौ स­त्या­म् इ­त्य् अ­व­गं­त­व्यं । त­था वा­दि­नं सा­ध­न­मा­त्रं ब्रु­वा­ण­म् अ­पि प्र­ति­वा­दी क­थं ज­य­ती­त्य् आ­ह­;­ — वि­रु­द्ध­सा­ध­नो­द्भा­वी प्र­ति­वा­दी­त­रं ज­ये­त् । त­था स्व­प­क्ष­सं­सि­द्धे­र् वि­धा­नं ते­न त­त्त्व­तः ॥ ६­९ ॥ दू­ष­णां­त­र­म् उ­द्भा­व्य स्व­प­क्षं सा­ध­य­न् ज­य­त्य् ए­व अ­न्य­था त­स्य न ज­यो न प­रा­ज­यः । य­त्र ध­र्म­की­र्ति- ना­भ्य­घा­यि सा­ध­नं सि­द्धि­स् त­दं­गं त्रि­रू­पं लिं­गं त­स्या­व­च­नं वा­दि­नो नि­ग्र­ह­स्था­नं । त­था सा­ध­न­स्य त्रि­रू­पं १­५लिं­गं स­म­र्थ­नं व्य­ति­रे­क­नि­श्च­य­नि­रू­प­ण­त्वा­त्­, त­स्य वि­प­क्षे बा­ध­क­प्र­मा­ण­व­च­न­स्य हे­तोः स­म­र्थ­त्वा­त् त­स्या- व­च­नं वा­दि­नो नि­ग्र­ह­स्था­न­म् इ­ति च त­न्नै­या­यि­क­स्या­पि स­मा­न­म् इ­त्य् आ­ह­;­ — स्वे­ष्टा­र्थ­सि­द्धि­र् अं­ग­स्य त्र्यं­श­हे­तो­र् अ­भा­ष­णं । त­स्या­स­म­र्थ­नं चा­पि वा­दि­नो नि­ग्र­हो य­था ॥ ७­० ॥ पं­चा­व­य­व­लिं­ग­स्या­भा­ष­णं न त­थै­व कि­म् । त­स्या­स­म­र्थ­नं चा­पि स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ ७­१ ॥ न­नु च न सौ­ग­त­स्य पं­चा­व­य­व­सा­ध­न­स्य त­त्स­म­र्थ­न­स्य वा व­च­नं नि­ग्र­ह­स्था­नं त­त्र नि­ग­म­नां­त­सा­म­र्थ्या- २­०द् ग­म्य­मा­न­त्वा­त् त­द्व­च­न­स्य पु­न­र् उ­क्त­त्वे­ना­फ­ल­त्वा­द् इ­त्य् अ­पि न सं­ग­त­म् इ­त्य् आ­ह­;­ — सा­म­र्थ्या­द् ग­म्य­मा­न­स्य नि­ग­म­स्य व­चो य­था । प­क्ष­ध­र्मो­प­सं­हा­र­व­च­नं च त­था फ­ल­म् ॥ ७­२ ॥ न­नु च स­प­क्ष­ध­र्मो­प­सं­हा­र­स्य सा­म­र्थ्या­द् ग­म्य­मा­न­स्या­पि हे­तो­र् अ­प­क्ष­ध­र्म­त्वे­ना­सि­द्ध­त्व­स्य व्य­व­च्छे­दः फ­ल- म् अ­स्ती­ति यु­क्तं त­द्व­च­न­म् अ­नु­म­न्य­ते य­त् स­त् त­त् स­र्वं क्ष­णि­कं य­था घ­टः सं­श् च श­ब्द इ­ति । त­र्हि नि­ग­म­न­स्या­पि प्र­ति­ज्ञा­हे­तू­दा­ह­र­णो­प­न­या­ना­म् ए­का­र्थ­त्वो­प­द­र्श­नं फ­ल­म् अ­स्ति त­त्त­द्व­च­न­म् अ­पि यु­क्ति­म­द् ए­वे­त्य् आ­ह­;­ — २­५त­स्या­सि­द्ध­त्व­वि­च्छि­त्तिः फ­लं हे­तो­र् य­था त­था । नि­ग­म­स्य प्र­ति­ज्ञा­ना­द्ये­का­र्थ­त्वो­प­द­र्श­न­म् ॥ ७­३ ॥ न हि प्र­ति­ज्ञा­दी­ना­म् ए­का­र्थ­त्वो­प­द­र्श­न­म् अं­त­रे­ण सं­ग­त­त्व­म् उ­प­प­द्य­ते भि­न्न­वि­ष­य­प्र­ति­ज्ञा­दि­व­त् । त­था प्र­ति- ज्ञा­तः सा­ध्य­सि­द्धौ हे­त्वा­दि­व­च­न­म् अ­न­र्थ­कं स्या­द् अ­न्य­था त­स्या न सा­ध­नां­ग­ते­ति य­द् उ­क्तं त­द् अ­पि स्व­म­त­घा­ति- ध­र्म­की­र्ते­र् इ­त्य् आ­ह­;­ — प्र­ति­ज्ञा­तो र्थ­सि­द्धौ स्या­द् धे­त्वा­दि­व­च­नं वृ­था । ना­न्य­था सा­ध­नां­ग­त्वं त­स्या इ­ति य­थै­व त­त् ॥ ७­४ ॥ ३­०त­त्त्वा­र्थ­नि­श्च­ये हे­तो­र् दृ­ष्टां­तो ऽ­न­र्थ­को न कि­म् । त­तो र्था­ति­वि­प­री­त­व्य­ति­रे­क­त्वं प्र­द­र्शि­त­व्य­ति­रे­क­त्व­म् इ­ति । न च वै­ध­र्म्य­दृ­ष्टां­त­दो­षाः क्व­चि­न् न्या­य- वि­नि­श्च­या­दौ प्र­ति­पा­द्या­नु­रो­ध­तः स­दृ­ष्टां­ते­षु स­प्र­यो­गे­षु स­वि­भा­ग­म् उ­दा­हृ­ताः न पु­नः सा­ध­नां­ग­त्वा­नि­य- मा­त् । त­द­नु­द्भा­व­नं प्र­ति­वा­दि­नो नि­ग्र­हा­धि­क­र­णं वा­दि­ना स्व­प­क्ष­स्या­सा­ध­ने पी­ति ब्रु­वा­णः सौ­ग­तो ज­ड­त्वे­न ज­डा­न् अ­पि छ­ला­दि­ना व्य­व­हा­र­तो नै­या­यि­का­न् ज­ये­त् । किं च­ —२­८­३स­त्ये च सा­ध­ने प्रो­क्ते वा­दि­ना प्र­ति­वा­दि­नः । दो­षा­नु­त्सा­ध­ने न स्या­न् न­का­रो वि­त­थे पि वा ॥ ७­५ ॥ प्रा­च्ये प­क्षे क­लं­को­क्ति­र् द्वि­ती­ये लो­क­बा­धि­ता । द्व­यो­र् हि प­क्ष­सं­सि­द्ध्य­भा­वे क­स्य वि­नि­ग्र­हः ॥ ७­६ ॥ अ­त्रा­न्ये प्रा­हु­र् इ­ष्टं न­स् त­था नि­ग्र­ह­णं द्व­योः । त­त्त्व­ज्ञा­नो­क्ति­सा­म­र्थ्य­शू­न्य­त्व­स्या­वि­शे­ष­तः ॥ ७­७ ॥ य­थो­पा­त्ता­प­रि­ज्ञा­नं सा­ध­ना­भा­स­वा­दि­नः । त­था स­द्दू­ष­णा­ज्ञा­नं दो­षा­नु­द्भा­वि­नः स­मं ॥ ७­८ ॥ ०­५जा­न­तो पि स­भा­ती­ते ह­न्य­तो वा कु­त­श्च­न । दो­षा­नु­द्भा­व­नं य­द्व­त्सा­ध­ना­भा­स­वा­क् त­था ॥ ७­९ ॥ दो­षा­नु­द्भा­व­ने तु स्या­द्वा­दि­ना प्र­ति­वा­दि­ते । प­र­स्य नि­ग्र­ह­स् ते­न नि­रा­क­र­ण­तः स्फु­ट­म् ॥ ८­० ॥ अ­न्यो­न्य­श­क्ति­नि­र्घा­ता­पे­क्ष­या हि ज­ये­त­रः । व्य­व­स्था वा­दि­नोः सि­द्धाः ना­न्य­था­ति­प्र­सं­ग­तः ॥ ८­१ ॥ इ­त्य् ए­त­द्दु­र्वि­द­ग्ध­त्वे चे­ष्टि­तं प्र­क­टं न तु । वा­दि­नः की­र्ति­का­रि स्या­द् ए­वं मा­ध्य­स्थ­हा­नि­तः ॥ ८­२ ॥ दो­षा­नु­द्भा­व­ना­ख्या­ना­द् य­था प­र­नि­रा­कृ­तिः । त­थै­व वा­दि­नः स्व­स्य दृ­ष्ट­वा­न् का ति­र­स्कृ­तिः ॥ ८­३ ॥ १­०दों­षा­नु­द्भा­व­ना­द् ए­कं न कु­र्वं­ति स­भा­स­दः । सा­ध­ना­नु­क्ति­तो ना­न्य­म् इ­त्य् अ­हो ते ऽ­ति­स­ज्ज­नाः ॥ ८­४ ॥ अ­त्र प­रे­षा­म् आ­कू­त­म् उ­प­द­र्श्य वि­चा­र­य­ति­;­ — प­क्ष­सि­द्धि­वि­ही­न­त्वा­द् ए­क­स्या­त्र प­रा­ज­ये । प­र­स्या­पि न किं न स्या­ज् ज­यो प्य् अ­न्य­त­र­स्य तु ॥ ८­५ ॥ त­था चै­क­स्य यु­ग­प­त् स्या­तां ज­य­प­रा­ज­यौ । प­क्ष­सि­द्धी­त­रा­त्म­त्वा­त् त­योः स­र्व­त्र लो­क­व­त् ॥ ८­६ ॥ त­दे­क­स्य प­रे­णे­ह नि­रा­क­र­ण­म् ए­व नः । प­रा­ज­यो वि­चा­रे­षु प­क्षा­सि­द्धि­स् तु सा क्व नुः ॥ ८­७ ॥ १­५प­रा­ज­य­प्र­ति­ष्ठा­न­म् अ­पे­क्ष्य प्र­ति­यो­गि­नां । लो­के हि दृ­श्य­ते या­दृ­क् सि­द्धं शा­स्त्रे पि ता­दृ­श­म् ॥ ८­८ ॥ सि­द्ध्य­भा­वः पु­न­र्दृ­ष्टः स­त्य् अ­पि प्र­ति­यो­गि­नि । सा­ध­ना­भा­व­तः शू­न्ये स­त्य् अ­पि च स जा­तु­चि­त् ॥ ८­९ ॥ त­न्नि­रा­कृ­ति­सा­म­र्थ्य­शू­न्ये वा­द­म् अ­कु­र्व­ति । प­रा­ज­य­स् त­त­स् त­स्य प्रा­प्त इ­त्य् अ­प­रे वि­दुः ॥ ९­० ॥ त­त्रे­दं चिं­त्य­ते ता­व­त् त­न्नि­रा­क­र­णं कि­मु । नि­र्मु­खी­क­र­णं किं वा वा­ग्भि­स् त­त्त­त्त्व­दू­ष­ण­म् ॥ ९­१ ॥ ना­त्रा­दि­क­ल्प­ना यु­क्ता प­रा­नु­ग्रा­हि­णां स­तां । नि­र्मु­खी­क­र­णा­वृ­त्ते­र् बो­धि­स­त्त्वा­दि­व­त् क्व­चि­त् ॥ ९­२ ॥ २­०द्वि­ती­य­क­ल्प­ना­यां तु प­क्ष­सि­द्धिः प­रा­ज­यः । स­र्व­स्य व­च­नै­स् त­त्त्व­दू­ष­णे प्र­ति­यो­गि­ना­म् ॥ ९­३ ॥ सि­द्ध्य­भा­व­स् तु यो­गि­ना­म् अ­स­ति प्र­ति­यो­गि­नि । सा­ध­ना­भा­व­स् त­त्र क­थं वा­दे प­रा­ज­यः ॥ ९­४ ॥ य­दै­व वा­दि­नोः प­क्षः प्र­ति­प­क्ष­प­रि­ग्र­हः । रा­ज­न्व­ति स­दे­क­स्य प­क्षा­सि­द्ध­स् त­थै­व हि ॥ ९­५ ॥ सा त­त्र वा­दि­नो स­म्य­क् सा­ध­नो­क्ते­र् वि­भा­व्य­ते । तू­ष्णी­भा­वा­च् च ना­न्य­त्र ना­न्य­दे­त्य् अ­क­लं­क­वा­क् ॥ ९­६ ॥ तू­ष्णी­भा­वो थ­वा दो­षा­ना­श­क्तिः स­त्य­सा­ध­ने । वा­दि­नो­क्ते प­र­स्ये­ष्टा प­क्ष­सि­द्धि­र् न चा­न्य­था ॥ ९­७ ॥ २­५क­स्य­चि­त् त­त्त्व­सं­सि­द्ध्य­प्र­ति­क्षे­पो नि­रा­कृ­तः । की­र्तिः प­रा­ज­यो व­श्य­म­की­र्ति­कृ­द् इ­ति स्थि­त­म् ॥ ९­८ ॥ अ­सा­ध­नां­ग­व­च­न­म् अ­दो­षो­द्भा­व­नं द्व­योः । न यु­क्तं नि­ग्र­ह­स्था­नं सं­धा­हा­न्या­दि­व­त् त­तः ॥ ९­९ ॥ के पु­न­स् ते प्र­ति­ज्ञा­हा­न्या­द­य इ­मे क­थ्यं­ते ? प्र­ति­ज्ञा­हा­निः प्र­ति­ज्ञां­त­रं प्र­ति­ज्ञा­वि­रो­धः प्र­ति­ज्ञा­सं­न्या­सः हे­त्वं­त­रं अ­र्थां­त­रं नि­र­र्थ­कं अ­वि­ज्ञा­ता­र्थं अ­पा­र्थ­कं प्रा­प्त­का­लं पु­न­र् उ­क्तं अ­न­नु­भा­ष­णं अ­ज्ञा­नं अ­प्र­ति­भा प­र्य­नु­यो­ग्या­नु­पे­क्ष­णं नि­र­नु­यो­ज्या­नु­यो­गः वि­क्षे­पः म­ता­नु­ज्ञा न्यू­नं अ­धि­कं अ­प­सि­द्धां­तः हे­त्वा­भा­साः छ­लं ३­०जा­ति­र् इ­ति । त­त्र प्र­ति­ज्ञा­हा­नि­नि­ग्र­ह­स्था­नं क­थ­म् अ­यु­क्त­म् इ­त्य् आ­ह­;­ — प्र­ति­दृ­ष्टां­त­ध­र्म­स्य या­नु­ज्ञा न्या­य­द­र्श­ने । स्व­दृ­ष्टां­ते म­ता सै­व प्र­ति­ज्ञा­हा­नि­र् ऐ­श्व­रैः ॥ १­०­० ॥ प्र­ति­दृ­ष्टां­त­ध­र्मा­नु­ज्ञा स्व­दृ­ष्टां­ते प्र­ति­ज्ञा­हा­नि­र् इ­त्य् अ­क्ष­पा­द­व­च­ना­त् । ए­वं सू­त्र­म् अ­नू­द्य प­री­क्ष­णा­र्थं भा­ष्य- म् अ­नु­व­द­ति­;­ — सा­ध्य­ध­र्म­वि­रु­द्धे­न ध­र्मे­ण प्र­त्य­व­स्थि­ते । अ­न्य­दृ­ष्टां­त­ध­र्मा­.­.­.­.­.­.­.­. म् ए­वा­नु­जा­न­तः ॥ १­०­१ ॥ २­८­४प्र­ति­ज्ञा­हा­नि­र् इ­त्य् ए­व भा­ष्या­का­रा­ग्र­हो न वा । प्र­का­रां­त­रो प्य् अ­स्य स्या­त् सं­भ­वा­च् चि­त्र­वि­भ्र­मा­त् ॥ १­०­२ ॥ वि­न­श्व­र­स्व­भा­वो यं श­ब्द ऐं­द्रि­य­क­त्व­तः । य­था घ­ट इ­ति प्रो­क्ते प­रः प्र­त्य­व­ति­ष्ठ­ते ॥ १­०­३ ॥ दृ­ष्ट­म् ऐं­द्रि­य­कं नि­त्यं सा­मा­न्यं त­द्व­द् अ­स्तु नः । श­ब्दो पी­ति स्व­लिं­ग­स्य ज्ञा­ना­त् ते ना­प्य् अ­सं­म­तं ॥ १­०­४ ॥ का­मं घ­टो पि नि­त्यो स्तु सा­मा­न्यं य­दि शा­श्व­तं । इ­त्य् ए­वं भा­ष्य­मा­णे­न प्र­ति­ज्ञो­त्प­द्य­ते क­थ­म् ॥ १­०­५ ॥ ०­५दृ­ष्टां­त­स्य प­रि­त्या­गा­त् स्व­हे­तोः प्र­कृ­त­क्ष­तेः । नि­ग­मां­त­स्य प­क्ष­स्य त्या­गा­द् इ­ति म­तं य­दि ॥ १­०­६ ॥ त­दा दृ­ष्टां­त­हा­निः स्या­त् सा­क्षा­द् इ­य­म् अ­ना­कु­ला । सा­ध्य­ध­र्म­प­रि­त्या­गा­द् दृ­ष्टां­ते स्वे­ष्ट­सा­ध­ने ॥ १­०­७ ॥ पा­रं­प­र्ये­ण तु त्या­गो हे­तू­प­न­य­यो­र् अ­पि । उ­दा­ह­र­ण­हा­नौ हि ना­न­यो­र् अ­स्ति सा­धु­ता ॥ १­०­८ ॥ नि­ग­म­स्य प­रि­त्या­गः प­क्ष­वा­दो पि वा स्व­यं । त­था च न प्र­ति­ज्ञा­त­हा­नि­र् ए­वे­ति सं­ग­त­म् ॥ १­०­९ ॥ प­क्ष­त्या­गा­त् प्र­ति­ज्ञा­या­स् त्या­ग­स् त­स्य त­दा­सृ­तेः । प­क्ष­त्या­गे पि दृ­ष्टां­त­त्या­गा­द् इ­ति य­दी­ष्य­ते ॥ १­१­० ॥ १­०हे­त्वा­दि­त्या­ग­तो पि स्या­त् प्र­ति­ज्ञा­त्य­ज­नं त­दा । त­तः प­क्ष­प­रि­त्या­गा­वि­शे­षा­न् नि­य­मः कु­तः ॥ १­१­१ ॥ सा­ध­र्म­प्र­त्य­नी­क­ध­र्मे­ण प्र­त्य­व­स्थि­तः प्र­ति­दृ­ष्टां­त­ध­र्मं स्व­दृ­ष्टां­ते नु­जा­न­न् प्र­ति­ज्ञां ज­हा­ती­ति प्र­ति­ज्ञा­हा­निः । य­था अ­नि­त्यः श­ब्द ऐं­द्रि­य­क­त्वा­त् घ­ट­व­द् इ­ति ब्रु­व­न् प­रे­ण दृ­ष्ट­म् ऐं­द्रि­य­कं सा­मा­न्यं नि­त्यं क­स्मा­न् न त­था श­ब्द इ­त्य् ए­वं प्र­त्य­व­स्थि­तः । प्र­यु­क्त­स्य हे­तो­र् आ­भा­स­ता­म् अ­व­श्य­म् अ­पि क­था­व­सा­न­म् अ­कु­र्व­न्नि­श्च­य­म् अ­ति­लं­ब्य प्र­ति- ज्ञा­त्या­गं क­रो­ति­, य­थैं­द्रि­य­कं सा­मा­न्यं नि­त्यं का­मं घ­टो पि नि­त्यो स्ति इ­ति । स ख­ल्व् अ­यं स­सा­ध­न­स्य १­५दृ­ष्टां­त­स्य नि­त्य­त्वं प्र­स­ज­न्नि­ग­मां­त­म् ए­व प­क्षं च प­रि­त्य­ज­न् प्र­ति­ज्ञां ज­हा­ती­त्य् उ­च्य­ते प्र­ति­ज्ञा­श्र­य­त्वा­त् प­क्ष- स्ये­ति भा­ष्य­का­र­म­त­मा­लू­न­वि­स्ती­र्ण­म् आ­द­र्शि­त­म् ॥ प्र­ति­ज्ञा­हा­नि­सू­त्र­स्य व्या­ख्यां वा­र्ति­क­कृ­त् पु­नः । क­रो­त्य् ए­वं वि­रो­धे­न न्या­य­भा­ष्य­कृ­तः स्फु­ट­म् ॥ १­१­२ ॥ दृ­ष्ट­श् चां­ते स्थि­त­श् चा­य­म् इ­ति दृ­ष्टां­त उ­च्य­ते । स्व­दृ­ष्टां­तः स्व­प­क्षः स्या­त् प्र­ति­प­क्षः पु­न­र् म­तः ॥ १­१­३ ॥ प्र­ति­दृ­ष्टां­त ए­वे­ति त­द्ध­र्म­म् अ­नु­जा­न­तः । स्व­प­क्षे स्या­त् प्र­ति­ज्ञा­न­म् इ­ति न्या­या­वि­रो­ध­तः ॥ १­१­४ ॥ २­०सा­मा­न्य­म् ऐं­द्रि­यं नि­त्यं य­दि श­ब्दो पि ता­दृ­शः । नि­त्यो ऽ­स्त्व् इ­ति ब्रु­वा­ण­स्या­नि­त्य­त्व­त्या­ग­नि­श्च­या­त् ॥ १­१­५ ॥ इ­त्य् ए­त­च् च न यु­क्तं स्या­द् उ­द्यो­त­क­र­जा­द्य­कृ­त् । प्र­ति­ज्ञा­हा­नि­र् इ­त्थं तु य­त­स् ते­ना­व­धा­र्य­ते ॥ १­१­६ ॥ सा हे­त्वा­दि­प­रि­त्या­गा­त् प्र­ति­प­क्ष­प्र­सा­ध­ना । प्रा­यः प्र­ती­य­ते वा­दे मं­द­बो­ध­स्य वा­दि­नः ॥ १­१­७ ॥ कु­त­श्चि­द् आ­कु­ला­भा­वा­द् अ­न्य­तो वा नि­मि­त्त­तः । त­था त­द्वा­चि सू­त्रा­र्थो नि­य­मा­न् न व्य­व­स्थि­तः ॥ १­१­८ ॥ य­था­ह उ­द्यो­त­क­रः दृ­ष्ट­श् चा­सा­वं­ते च व्य­व­स्थि­त इ­ति दृ­ष्टां­तः स्व­प­क्षः­, प्र­ति­दृ­ष्टां­तः प्र­ति­प­क्षः प्र­ति- २­५प­क्ष­स्य ध­र्मं प­क्षे न्य­त्र जा­न­न् प्र­ति­ज्ञां ज­हा­ति । य­दि सा­मा­न्य­म् ऐं­द्रि­य­कं नि­त्यं श­ब्दो प्य् ए­व­म् अ­स्त्व् इ­ति त­दे- त­द् अ­पि त­स्य जा­ड्य­का­रि सं­ल­क्ष्य­ते । इ­त्थ­म् ए­व प्र­ति­ज्ञा­हा­ने­र् ए­व वा­र­यि­तु­म् अ­श­क्तेः । प्र­ति­प­क्ष­प्र­सा­ध­ना­द् धि प्र­ति­ज्ञा­याः कि­ल हा­निः सं­प­द्य­ते त­त्त्व­हे­त्वा­दि­प­रि­त्या­गा­द् अ­पि क­स्य­चि­न् मं­द­बु­द्धे­र् वा­दि­नो वा­दि­प्रा­ये­ण प्र­ती­य­ते न पु­नः प्र­ति­प­क्ष­स्य ध­र्मं स्व­प­क्षे भ्य­नु­जा­न­त ए­व ये­ना­य­म् ए­क­प्र­का­रः प्र­ति­ज्ञा­हा­नौ स्या­त् । त­था वि­क्षे­पा­दि- भि­र् आ­कु­ली­भा­वा­त् प्र­कृ­त्या स­भा­भी­रु­त्वा­द् अ­न्य­म­न­स्क­त्वा­दे­र् वा नि­मि­त्ता­त् किं­चि­त् सा­ध्य­त्वे­न प्र­ति­ज्ञा­य त­द्वि­प­री­तं ३­०प्र­ति ज­नि­र् उ­प­ल­भ्य­त ए­व पु­रु­ष­भ्रां­ते­र् अ­ने­क­का­र­ण­त्वो­प­प­त्तेः । त­तो ना­प्तो­प­ज्ञ­म् ए­वे­दं सू­त्रं भा­ष्य­का­र­स्य वा­र्ति­क- का­र­स्य च व्य­व­स्था­प­यि­तु­म् अ­श­क्य­त्वा­त् यु­क्त्या­ग­म­वि­रो­धा­त् ॥ अ­त्र ध­र्म­की­र्ते­र् दू­ष­ण­म् उ­प­द­र्श्य प­रि­ह­र­न्न् आ­ह­;­ — य­स् त्व् आ­हैं­द्रि­य­क­त्व­स्य व्य­भि­चा­रा­द् वि­न­श्व­रे । श­ब्द­सा­ध्ये­न हे­तु­त्वं सा­मा­न्ये­ने­ति सो प्य् अ­धीः ॥ १­१­९ ॥ सि­द्ध­सा­ध­न­त­स् ते­षां सं­धा­हा­ने­श् च भे­द­तः । सा­ध­नं व्य­भि­चा­रि­त्वा­त् त­द­नं­त­र­तः कु­तः ॥ १­२­० ॥ सा­स्त्य् ए­व हि प्र­ति­ज्ञा­न­हा­नि­र् दो­षः कु­त­श्च­न । क­स्य­चि­न् नि­ग्र­ह­स्था­नं त­न्मा­त्रा­त् तु न यु­ज्य­ते ॥ १­२­१ ॥ २­८­५ये­षां प्र­यो­ग­यो­ग्या­स्ति प्र­ति­ज्ञा­न­म् इ­ती­र­णे । ते­षां त­द्धा­नि­र् अ­प्य् अ­स्तु नि­ग्र­हो वा प्र­सा­ध­ने ॥ १­२­२ ॥ प­रे­ण सा­धि­ते स्वा­र्थे ना­न्य­थे­ति हि नि­श्चि­तं । स्व­प­क्ष­सि­द्धि­र् ए­वा­त्र ज­य इ­त्य् अ­भि­धा­न­तः ॥ १­२­३ ॥ ग­म्य­मा­ना प्र­ति­ज्ञा न ये­षां ते­षां च त­त्क्ष­तिः । ग­म्य­मा­नै­व दो­षः स्या­द् इ­ति स­र्वं स­मं­ज­स­म् ॥ १­२­४ ॥ न हि व­यं प्र­ति­ज्ञा­हा­नि­र् दो­ष ए­व न भ­व­ती­ति सं­गि­रा­म­हे अ­नै­कां­ति­क­त्वा­त् सा­ध­न­दो­षा­त् प­श्चा­त् ०­५त­द्भा­वा­त् त­तो भे­दे­न प्र­सि­द्धेः । प्र­ति­ज्ञां प्र­यो­ज्यां सा­म­र्थ्य­ग­म्यां वा व­द­त­स् त­द्धा­ने­स् त­थै­वा­भ्यु­प­ग­म­नी­य- त्वा­त् स­र्व­था ता­म् अ­नि­च्छ­तो वा­दि­न ए­वा­सं­भ­वा­त् के­व­ल­म् ए­त­स्मा­द् ए­व नि­मि­त्ता­त् प्र­ति­ज्ञा­हा­नि­र् भ­व­ति प्र­ति- प­क्ष­सि­द्ध­म् अं­त­रे­ण च क­स्य­चि­न् नि­ग्र­हा­धि­क­र­ण­म् इ­त्य् ए­त­न् न क्ष­म्य­ते त­त्त्वा­व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः ॥ प्र­ति­ज्ञां­त­र­म् इ­दा­नी­म् अ­नु­व­द­ति­;­ — प्र­ति­षे­धे प्र­ति­ज्ञा­ता­र्थ­स्य ध­र्म­वि­क­ल्प­तः । यो सौ त­द­र्थ­नि­र्दे­श­स् त­त्प्र­ति­ज्ञां­त­रं कि­ल ॥ १­२­५ ॥ १­०प्र­ति­ज्ञा­ता­र्थ­प्र­ति­षे­धे ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शः प्र­ति­ज्ञां­त­रं त­ल्ल­क्ष­ण­सू­त्र­म् अ­ने­नो­क्त­म् इ­दं व्या­च­ष्टे­;­ — घ­टो ऽ­स­र्व­ग­तो य­द्व­त् त­था श­ब्दो प्य् अ­स­र्व­गः । त­द्व­द् ए­वा­स्तु नि­त्यो य­म् इ­ति ध­र्म­वि­क­ल्प­ना­त् ॥ १­२­६ ॥ सा­मा­न्ये­नैं­द्रि­य­त्व­स्य स­र्व­ग­त्वो­प­द­र्शि­तं । व्य­भि­चा­रे पि पू­र्व­स्याः प्र­ति­ज्ञा­याः प्र­सि­द्ध­ये ॥ १­२­७ ॥ श­ब्दो ऽ­स­र्व­ग­त­स् ता­व­द् इ­ति स­त्त्वां­त­रं कृ­त­म् । त­च् च त­त्सा­ध­ना­श­क्त­म् इ­ति भा­ष्ये­न नि­ग्र­हः ॥ १­२­८ ॥ अ­नि­त्यः श­ब्दः ऐं­द्रि­य­क­त्वा­द् घ­ट­व­द् इ­त्य् ए­कः सा­मा­न्य­म् ऐं­द्रि­य­कं नि­त्यं क­स्मा­न् न त­था श­ब्द इ­ति द्वि­ती­यः । १­५सा­ध­न­स्या­नै­कां­ति­क­त्वं सा­मा­न्ये­नो­द्भा­व­य­ति ते­न प्र­ति­ज्ञा­ता­र्थ­स्य प्र­ति­षे­धे स­ति तं दो­ष­म् अ­नु­द्ध­र­न् ध­र्म­वि­क­ल्पं क­रो­ति­, सो यं श­ब्दो ऽ­स­र्व­ग­तो घ­ट­व­दा­हो­स्वि­त्स­र्व­ग­तः सा­मा­न्य­व­द् इ­ति ? य­द्य् अ­स­र्व­ग­तो घ­ट­व­त् त­दा त­द्व­द् ए­वा- नि­त्यो स्त्व् इ­ति ब्रू­ते । सो यं स­र्व­ग­त­त्वा­स­र्व­ग­त­त्व­ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शः प्र­ति­ज्ञां­त­रं अ­नि­त्यः श­ब्द इ­ति प्र­ति­ज्ञा­तो ऽ­स­र्व­ग­तो अ­नि­त्यः श­ब्द इ­ति प्र­ति­ज्ञा­या अ­न्य­त्वा­त् । त­द् इ­दं नि­ग्र­ह­स्था­नं सा­ध­न­सा­म­र्थ्या­प­रि- ज्ञा­ना­द् वा­दि­नः । न चो­त्त­र­प्र­ति­ज्ञा पू­र्व­प्र­ति­ज्ञां सा­ध­य­त्य् अ­ति­प्र­सं­गा­त् इ­ति प­र­स्या­कू­तं ॥ २­०अ­त्र ध­र्म­की­र्तेः दू­ष­ण­म् उ­प­द­र्श­य­ति­;­ — ना­त्रे­दं यु­ज्य­ते पू­र्व­प्र­ति­ज्ञा­याः प्र­सा­ध­ने । प्र­यु­क्ता­यां प­र­स्या­स् त­द्भा­व­हा­ने­न हे­तु­व­त् ॥ १­२­९ ॥ त­द­स­र्व­ग­त­त्वे­न प्र­यु­क्ता­द् ऐं­द्रि­य­त्व­तः । श­ब्दा­नि­त्य­त्व­मा­हा­य­म् इ­ति हे­त्वं­त­रं भ­वे­त् ॥ १­३­० ॥ न प्र­ति­ज्ञां­त­रं त­स्य क्व­चि­द् अ­प्य् अ­प्र­यो­ग­तः । प्र­ज्ञा­व­तां ज­डा­नां तु ना­धि­का­रो वि­चा­र­णे ॥ १­३­१ ॥ वि­रु­द्धा­दि­प्र­यो­ग­स् तु प्रा­ज्ञा­ना­म् अ­पि सं­भ­वा­त् । कु­त­श्चि­द् वि­श्र­मा­त् त­त्रे­त्य् आ­हु­र् अ­न्ये त­द् अ­प्य् अ­स­त् ॥ १­३­२ ॥ २­५प्र­ति­ज्ञा­ता­र्थ­सि­द्ध्य­र्थं प्र­ति­ज्ञा­याः स­मी­क्ष­णा­त् । भ्रां­तैः प्र­यु­ज्य­मा­ना­याः वि­चा­रे सि­द्ध­हे­तु­व­त् ॥ १­३­३ ॥ प्रा­ज्ञे­ति वि­भ्र­मा­द् ब्रू­या­द् वा­दे ऽ­सि­द्धा­दि­सा­ध­न­म् । स्व­प­क्ष­सि­द्धि­र् ये­न स्या­त् स­त्त्व­म् इ­त्य् अ­ति­दु­र्घ­ट­म् ॥ १­३­४ ॥ त­तो प्र­ति­प­त्ति­व­त्प्र­ति­ज्ञां­त­रं क­स्य­चि­त् सा­ध­न­सा­म­र्थ्या­प्र­ति­ज्ञा­ना­त् प्र­ति­ज्ञा­हा­नि­व­त् ॥ त­र्हि क­थ­म् इ­द­म् अ­यु­क्त­म् इ­त्य् आ­ह­;­ — त­तो ने­नै­व मा­र्गे­ण प्र­ति­ज्ञां­त­र­सं­भ­वः । इ­त्य् ए­त­द् ए­व नि­र्मु­क्ति­स् त­द् धि ना­ना­नि­मि­त्त­कं ॥ १­३­५ ॥ ३­०प्र­ति­ज्ञा­हा­नि­त­श् चा­स्य भे­दः क­थ­म् उ­पे­य­ते । प­क्ष­त्या­गा­वि­शे­षे पि यो­गै­र् इ­ति च वि­स्म­यः ॥ १­३­६ ॥ प्र­ति­दृ­ष्टां­त­ध­र्म­स्य स्व­दृ­ष्टां­ते भ्य­नु­ज्ञ­या । य­था प­क्ष­प­रि­त्या­ग­स् त­था सं­धां­त­रा­द् अ­पि ॥ १­३­७ ॥ स्व­प­क्ष­सि­द्ध­ये य­द्व­त्सं­धां­त­र­म् उ­दा­हृ­तं । भ्रां­त्या त­द्व­च् च श­ब्दो पि नि­त्यो स्त्व् इ­ति न किं पु­नः ॥ १­३­८ ॥ श­ब्दा­नि­त्य­त्व­सि­द्ध्य­र्थं नि­त्यः श­ब्द इ­ती­र­णं । स्व­स्थ­स्य वा­ह­तं य­द्व­त् त­था स­र्व­ग­श­ब्द­वा­क् ॥ १­३­९ ॥ २­८­६त­तः प्र­ति­ज्ञा­हा­नि­र् ए­व प्र­ति­ज्ञां­त­रं नि­मि­त्त­भे­दा­त् त­द्भे­दै­र् नि­ग्र­ह­स्था­नां­त­रा­णां प्र­सं­गा­त् । ते­षां त­त्रां­त­र्भा­वे प्र­ति­ज्ञां­त­र­स्ये­ति प्र­ति­ज्ञा­ना­व­र्त­भा­व­स्य नि­वा­र­यि­तु­म् अ­श­क्तेः ॥ प्र­ति­ज्ञा­वि­रो­ध­म् अ­नू­द्य वि­चा­र­य­न्न् आ­ह­;­ — प्र­ति­ज्ञा­या वि­रो­धो यो हे­तु­ना सं­प्र­ती­य­ते । स प्र­ति­ज्ञा­वि­रो­धः स्या­द् इ­त्य् ए­त­च् च न यु­क्ति­म­त् ॥ १­४­० ॥ प्र­ति­ज्ञा­हे­त्वो­र् वि­रो­धः प्र­ति­ज्ञा­वि­रो­ध इ­ति सू­त्रं । य­त्र प्र­ति­ज्ञा हे­तु­ना वि­रु­ध्य­ते हे­तु­श् च प्र­ति­ज्ञा­याः ०­५स प्र­ति­ज्ञा­वि­रो­धो ना­म नि­ग्र­ह­स्था­नं­, य­था गु­ण­व्य­ति­रि­क्तं द्र­व्यं भे­दे­ना­ग्र­ह­णा­द् इ­ति न्या­य­वा­र्ति­कं । त­च् च न यु­क्ति­म­त् ॥ प्र­ति­ज्ञा­याः प्र­ति­ज्ञा­त्वे हे­तु­ना हि नि­रा­कृ­ते । प्र­ति­ज्ञा­हा­नि­र् ए­वे­यं प्र­का­रां­त­र­तो भ­वे­त् ॥ १­४­१ ॥ द्र­व्यं भि­न्नं गु­णा­त् स्व­स्मा­द् इ­ति प­क्षे भि­भा­षि­ते । रू­पा­द्य­र्थां­त­र­त्वे­ना­नु­प­ल­ब्धे­र् इ­ती­र्य­ते ॥ १­४­२ ॥ ये­न हे­तु­र् ह­त­स् ते­ना­सं­दे­हं भे­द­सं­ग­रः । त­द­भे­द­स्य नि­र्णी­ते­स् त­त्र ते­ने­ति बु­ध्य­ता­म् ॥ १­४­३ ॥ १­०हे­तो­र् वि­रु­द्ध­ता वा स्या­द् दो­षो यं स­र्व­सं­म­तः । प्र­ति­ज्ञा­दो­ष­ता त्व् अ­स्य ना­न्य­था व्य­व­ति­ष्ठ­ते ॥ १­४­४ ॥ य­द् अ­पि उ­द्यो­त­क­रे­णा­भ्य­धा­यि­; ऽ­ए­ते­नै­व प्र­ति­ज्ञा­वि­रो­धो प्य् उ­क्तः­, य­त्र प्र­ति­ज्ञा स्व­व­च­ने­न वि­रु­ध्य­ते य­था श्र­व­णा ग­र्भि­णी ना­स्त्या­त्मे­ति वा­क्यां­त­रो­प­प्ल­वा­द् इ­ति­ऽ त­द् अ­पि न यु­क्त­म् इ­त्य् आ­ह­;­ — प्र­ति­ज्ञा च स्व­यं य­त्र वि­रो­ध­म् अ­धि­ग­च्छ­ति । ना­स्त्या­त्मे­त्या­दि­व­त् त­त्र प्र­ति­ज्ञा­वि­धि­र् ए­व नः ॥ १­४­५ ॥ त­द्वि­रो­धो­द्भा­व­ने­न त्या­ग­स्या­व­श्यं भा­वि­त्वा­त् । स्व­य­म् अ­त्या­गा­न् ने­यं प्र­ति­ज्ञा­हा­नि­र् इ­ति चे­त् न­, त­द्वि­रु­द्ध­त्व- १­५प्र­ति­प­त्ते­र् ए­व न्या­य­ब­ला­त् त्या­ग­रू­प­त्वा­त् । य­त् किं­चि­द् अ­व­द­तो पि प्र­ति­ज्ञा­कृ­ति­सि­द्धे­र् व­द­तो पि दो­ष­त्वे­नै­व त­त्त्या- ग­स्य व्य­व­स्थि­तेः । य­द् अ­पि ते­नो­क्तं हे­तु­वि­रो­धो पि प्र­ति­ज्ञा­वि­रो­ध ए­व ए­ते­नो­क्तो य­त्र हे­तुः प्र­ति­ज्ञ­या बा­ध्य­ते य­था स­र्वं पृ­थ­क् स­मू­हे भा­व­श­ब्द­प्र­यो­गा­द् इ­ति­, त­द् अ­पि न सा­धी­य इ­त्य् आ­ह­;­ — हे­तुः प्र­ति­ज्ञ­या य­त्र बा­ध्य­ते हे­तु­दु­ष्ट­ता । त­त्र सि­द्धा­न्य­था सं­धा­वि­रो­धो ति­प्र­स­ज्य­ते ॥ १­४­६ ॥ स­र्वं पृ­थ­क् स­मु­दा­यः भा­व­श­ब्द­प्र­यो­ग­तः । इ­त्य् अ­त्र सि­द्ध­या भे­द­सं­ध­या य­दि बा­ध्य­ते ॥ १­४­७ ॥ २­०हे­तु­स् त­त्र प्र­सि­द्धे­न हे­तु­ना सा­पि बा­ध्य­तां । प्र­ति­ज्ञा­व­त् प­र­स्या­पि हे­तु­सि­द्धे­र् अ­भे­द­तः ॥ १­४­८ ॥ भा­व­श­ब्दः स­मू­हं हि य­स्यै­कं व­क्ति वा­स्त­वं । त­स्य स­र्वं पृ­थ­क्त­त्त्व­म् इ­ति सं­धा­धि­ह­न्य­ते ॥ १­४­९ ॥ वि­रु­द्ध­सा­ध­ना­द् वा­यं वि­रु­द्धो हे­तु­र् आ­ग­तः । स­मू­हा­वा­स्त­वे हे­तु­दो­षो नै­को पि पू­र्व­कः ॥ १­५­० ॥ स­र्व­था भे­दि­नो ना­ना­र्थे­षु श­ब्द­प्र­यो­ग­तः । प्र­क­ल्पि­त­स­मू­हे­ष्व् इ­त्य् ए­वं हे­त्व­र्थ­नि­श्च­या­त् ॥ १­५­१ ॥ त­था स­ति वि­रो­धो यं त­द्धे­तोः सं­ध­या स्थि­तः । सं­धा­हा­नि­स् तु सि­द्धे यं हे­तु­ना त­त्प्र­बा­ध­ना­त् ॥ १­५­२ ॥ २­५य­द् अ­प्य् अ­भि­हि­तं ते­न­, ए­ते­न प्र­ति­ज्ञा­या दृ­ष्टां­त­वि­रो­धो व­क्त­व्यो हे­तो­श् च दृ­ष्टां­ता­दि­भि­र् वि­रो­धः प्र­मा­ण- वि­रो­ध­श् च प्र­ति­ज्ञा­हे­तो­र् य­था व­क्त­व्यः इ­ति­, त­द् अ­पि न प­री­क्षा­क्ष­म­म् इ­त्य् आ­ह­;­ — दृ­ष्टां­त­स्य च यो ना­म वि­रो­धः सं­ध­यो­दि­तः । सा­ध­न­स्य च दृ­ष्टां­त­प्र­मु­खै­र् मा­न­बो­ध­न­म् ॥ १­५­३ ॥ प्र­ति­ज्ञा­दि­षु त­स्या­पि न प्र­ति­ज्ञा­वि­रो­ध­ता । सू­त्रा­रू­ढ­त­यो­क्त­स्य भां­डा­ले­ख्य­न­यो­क्ति­व­त् ॥ १­५­४ ॥ प्र­ति­ज्ञा­ने­न दृ­ष्टां­त­बा­ध­ने स­ति ग­म्य­ते । त­त्प्र­ति­ज्ञा­वि­रो­धः स्या­द् वि­स्त­त्त्वा­द् इ­ति चे­न् म­त­म् ॥ १­५­५ ॥ ३­०हं­त हे­तु­वि­रो­धो पि किं नै­षो भी­ष्ट ए­व ते । दृ­ष्टां­ता­दि­वि­रो­धो पि हे­तु­र् ए­ते­न व­र्णि­तः ॥ १­५­६ ॥ नि­ग्र­ह­स्था­न­सं­ख्या­न­वि­घा­त­कृ­द् अ­यं त­तः । य­थो­क्त­नि­ग्र­ह­स्था­ने­ष्व् अं­त­र्भा­वा­वि­रो­ध­तः ॥ १­५­७ ॥ प्र­त्य­क्षा­दि­प्र­मा­णे­न प्र­ति­ज्ञा­बा­ध­नं पु­नः । प्र­ति­ज्ञा­हा­नि­र् आ­या­ता प्र­का­रां­त­र­तः स्फु­ट­म् ॥ १­५­८ ॥ नि­द­र्श­ना­दि­बा­धा च नि­ग्र­हां­त­र­म् ए­व ते । प्र­ति­ज्ञा­न­श्रु­ते­स् त­त्रा­भा­वा­त् त­द्बा­ध­ना­त्य­या­त् ॥ १­५­९ ॥ य­द् अ­प्य् अ­वा­दि ते­न प­र­प­क्ष­सि­द्धे­न गो­त्वा­दि­ना­नै­कां­ति­क­चो­द­ना­वि­रु­द्धे­ति यः प­र­प­क्ष­सि­द्धे­न गो­त्वा­दि­ना २­८­७व्य­भि­चा­र­य­ति त­द्वि­रु­द्ध­म् उ­त्त­रं वे­दि­त­व्य­म् । अ­नि­त्यः श­ब्दः ऐं­द्रि­य­क­त्वा­त् घ­ट­व­द् इ­ति के­न­चि­द् बौ­द्धं प्र­त्यु­क्तं­, नै­या­यि­क­प्र­सि­द्धे­न गो­त्वा­दि­ना सा­मा­न्ये­न हे­तो­र् अ­नै­कां­ति­क­त्व­चो­द­ना हि वि­रु­द्ध­म् उ­त्त­रं सौ­ग­त­स्या- नि­ष्ट­सि­द्धे­र् इ­ति । त­द् अ­पि न वि­चा­रा­र्ह­म् इ­त्य् आ­ह­;­ — मो­क्षा­दि­ना स्व­सि­द्धे­न या­नै­कां­ति­क­चो­द­ना । प­र­प­क्ष­वि­रु­द्धं स्या­दु­त् त­रं त­द् इ­हे­त्य् अ­पि ॥ १­६­० ॥ ०­५न प्र­ति­ज्ञा­वि­रो­धे ṃ­त­र्भा­व­मे­ति क­थं­च­न । स्व­यं तु सा­धि­ते स­म्य­ग्गो­त्वा­दौ दो­ष ए­व सः ॥ १­६­१ ॥ नि­रा­कृ­तौ प­रे­णा­स्या­नै­कां­ति­क­स­मा­न­ता । हे­तो­र् ए­व भ­वे­त् ता­व­त् सं­धा­दो­ष­स् तु ने­ष्य­ते ॥ १­६­२ ॥ य­द् अ­प्य् अ­भा­णि ते­न­, स्व­प­क्षा­न­पे­क्षं च त­था यः स्व­स्व­प­क्षा­न­पे­क्षं हे­तुं प्र­युं­क्ते अ­नि­त्यः श­ब्द ऐं­द्रि­य- क­त्वा­द् इ­ति स स्व­सि­द्ध­स्य गो­त्वा­दे­र् अ­नि­त्य­त्व­वि­रो­धा­द् वि­रु­द्ध इ­ति । त­द् अ­प्य् अ­पे­श­ल­म् इ­त्य् आ­ह­;­ — हे­ता­व् ऐं­द्रि­य­क­त्वे तु नि­ज­प­क्षा­न­पे­क्षि­णि । स प्र­सि­द्ध­स्य गो­त्वा­दे­र् इ­ति त­त्त्व­वि­रो­ध­तः ॥ १­६­३ ॥ १­०स्या­द् वि­रो­ध इ­ती­दं च त­द्व­द् ए­व न भि­द्य­ते । अ­नै­कां­ति­क­ता­दो­षा­त् त­द­भा­वा­वि­शे­ष­तः ॥ १­६­४ ॥ वा­दी­त­र­प्र­ता­ने­न गो­त्वे­न व्य­भि­चा­र­ता । हे­तो­र् य­था चै­क­त­र­सि­द्धे­ना­सा­ध­ने­न कि­म् ॥ १­६­५ ॥ प्र­मा­णे­ना­प्र­सि­द्धौ तु त­स्य सै­व त­दा भ­व­त् । स­र्वे­षा­म् अ­पि ते­ना­यं वि­भा­गो ज­ड­क­ल्पि­तः ॥ १­६­६ ॥ सो य­म् उ­द्यो­त­क­रः स्व­य­म् उ­भ­य­प­क्ष­सं­प्र­ति­प­न्न­स् त्व् अ­नै­कां­ति­क इ­ति प्र­ति­प­द्य­मा­नो वा­दि­नः प्र­ति­वा­दि­न ए­व प्र­मा­ण­तः सि­द्धे­न गो­त्वा­दि­ना­नै­कां­ति­क­चो­द­ने­न हे­तो­र् वि­रु­द्ध­म् उ­त्त­रं ब्रु­वा­ण­म् अ­ति­क्र­मे­ण क­थं न्या­य­वा­दी ? १­५अ­प्र­मा­ण­सि­द्धे­न तु स­र्वे­षां त­च्चो­द­नं दो­षा­भा­स ए­वे­ति त­द्वि­भा­गं कु­र्व­न् ज­ड­त्व­म् आ­त्म­नो नि­वे­द­य­ति । अ­त्र प्र­ति­ज्ञा­व­च­ना­द् ए­वा­सा­ध­नां­ग­व­च­ने­न वा­दि­नि­गृ­ही­ते प्र­ति­ज्ञा­वि­रु­द्ध­स्या­नि­ग्र­ह­त्व­म् ए­वे­ति ध­र्म­की­र्ति­नो­क्तं दू­ष­ण- म् अ­सं­ग­तं ग­म्य­मा­नः प्रा­ह­;­ — प्र­ति­ज्ञा­व­च­ने­नै­व नि­गृ­ही­त­स्य वा­दि­नः । न प्र­ति­ज्ञा­वि­रो­ध­स्य नि­ग्र­ह­त्व­म् इ­ती­त­रे ॥ १­६­७ ॥ ते­षा­म् अ­ने­क­दो­ष­स्य सा­ध­न­स्या­भि­भा­ष­णे । प­रे­णै­क­स्य दो­ष­स्य क­थ­नं नि­ग्र­हो य­था ॥ १­६­८ ॥ २­०त­था­न्य­स्या­त्र ते­नै­व क­थ­नं त­स्य नि­ग्र­हः । किं ने­ष्टो वा­दि­नो­र् ए­वं यु­ग­प­न्नि­ग्र­ह­स् त­व ॥ १­६­९ ॥ सा­ध­ना­व­य­व­स्या­पि क­स्य­चि­द् व­च­ने स­कृ­त् । ज­यो स्तु वा­दि­नो न्य­स्या­व­च­ने च प­रा­ज­यः ॥ १­७­० ॥ प्र­ति­प­क्षा­वि­ना­भा­वि­दो­ष­स्यो­द्भा­व­ने य­दि । वा­दि­नि न्य­त्कृ­ते न्य­स्य क­थं ना­स्य वि­नि­ग्र­हः ॥ १­७­१ ॥ त­दा सा­ध्या­वि­ना­भा­वि सा­ध­ना­व­य­वे­र­णे । त­स्यै­व श­क्त्यु­भ­या­का­रे न्य­स्य वा­क् च प­रा­ज­यः ॥ १­७­२ ॥ वि­रु­द्धो­द्भा­व­नं हे­तोः प्र­ति­प­क्ष­प्र­सा­ध­नं । य­था त­था वि­ना­भा­वि­हे­तू­क्तिः स्वा­र्थ­सा­ध­ना ॥ १­७­३ ॥ २­५सा­ध­ना­व­य­वो ने­कः प्र­यो­क्त­व्यो य­था­प­रः । त­था दो­षो पि किं न स्या­द् उ­द्भा­व्य­स् त­त्र त­त्त्व­तः ॥ १­७­४ ॥ त­स्मा­त् प्र­यु­ज्य­मा­न­स्य ग­म्य­मा­न­स्य वा स्व­यं । सं­ग­र­स्य व्य­व­स्था­न­क­था­वि­च्छे­द­मा­त्र­कृ­त् ॥ १­७­५ ॥ सं­ग­रः प्र­ति­ज्ञा­त­स्य वा­दि­ना यु­ज्य­मा­न­स्य प­क्ष­ध­र्मो­प­सं­हा­र­व­च­न­सा­म­र्थ्या­द् ग­म्य­मा­न­स्य वा य­द् अ­व्य­व­स्था­नं स्व­दृ­ष्टां­ते प्र­ति­दृ­ष्टां­त­ध­र्मा­नु­ज्ञा­ना­त् प्र­ति­ज्ञा­ता­र्थ­प्र­ति­षे­धे­न ध­र्म­वि­क­ल्पा­त् त­द­र्थ­नि­र्दे­शा­द् वा प्र­ति­ज्ञा­हे­त्वो- र् वि­रो­धा­त् प्र­ति­ज्ञा­वि­रो­धा­द् वा प्र­ति­वा­दि­ना­प­द्ये­त त­त्क­था­वि­च्छे­द­मा­त्रं क­रो­ति न पु­नः प­रा­ज­यं वा­दि­नः ३­०स्व­प­क्ष­स्य प्र­ति­वा­दि­ना­व­श्यं सा­ध­नी­य­त्वा­द् इ­ति न्या­यं बु­द्ध्या­म­हे । प्र­ति­ज्ञा­व­च­नं तु क­था­वि­च्छे­द­मा­त्र­म् अ­पि न प्र­यो­ज­य­ति त­स्या­सा­ध­नां­ग­त्वा­व्य­व­स्थि­तेः प­क्ष­ध­र्मो­प­सं­हा­र­व­च­ना­द् इ­त्य् उ­क्तं प्रा­क् । के­व­लं स्व­द­र्श­ना­नु- रा­ग­मा­त्रे­ण प्र­ति­ज्ञा­व­च­न­स्य नि­ग्र­ह­त्वे­नो­द्भा­व­ने पि सौ­ग­तैः प्र­ति­ज्ञा­वि­रो­धा­दि­दो­षो­द्भा­व­नं ना­व­स­र­म् अ­नु­मं­त­व्यं­, अ­ने­क­सा­ध­न­व­च­न­व­द् अ­ने­क­दू­ष­ण­व­च­न­स्या­पि वि­रो­धा­भा­वा­त् स­र्व­था वि­शे­षा­भा­वा­द् इ­ति वि­चा­रि­त­म् अ­स्मा­भिः ॥ सं­प्र­ति प्र­ति­ज्ञा­सं­न्या­सं वि­चा­र­यि­तु­म् उ­प­क्र­म­म् आ­ह­;­ — ३­५प्र­ति­ज्ञा­र्था­प­न­य­नं प­क्ष­स्य प्र­ति­षे­ध­ने । न प्र­ति­ज्ञा­न­सं­न्या­सः प्र­ति­ज्ञा­हा­नि­तः पृ­थ­क् ॥ १­७­६ ॥ २­८­८न­नु प­क्ष­प्र­ति­षे­धे ऽ­प्र­ति­ज्ञा­ना­र्था­प­न­य­नं प्र­ति­ज्ञा­सं­न्या­सः­ऽ इ­ति सू­त्र­का­र­व­च­ना­त् यः प्र­ति­ज्ञा­त­म् अ­र्थं प­क्ष- प्र­ति­षे­धे कृ­ते प­रि­त्य­ज्य­ति स प्र­ति­ज्ञा­सं­न्या­सो वे­दि­त­व्यः उ­दा­ह­र­णं पू­र्व­व­त् । सा­मा­न्ये­नै­कां­ति­क­त्वा­द् धे­तोः कृ­ते ब्रू­या­द् ए­क ए­व म­हा­न् नि­त्य श­ब्द इ­ति । ए­त­त्सा­ध­न­स्य सा­म­र्थ्या­प­रि­च्छे­दा­द् वि­प्र­ति­प­त्ति­तो नि­ग्र­ह­स्था­न- म् इ­त्य् उ­द्यो­त­क­र­व­च­ना­च् च प्र­ति­ज्ञा­सं­न्या­स­स् त­स्य प्र­ति­ज्ञा­हा­ने­र् भे­द ए­वे­ति म­न्य­मा­नं प्र­त्या­ह­;­ — ०­५ए­क ए­व म­हा­न् नि­त्यो यं श­ब्दः इ­त्य् अ­नी­य­त । प्र­ति­ज्ञा­र्थः कि­ला­ने­न पू­र्व­व­त्प­क्ष­दू­ष­णे ॥ १­७­७ ॥ हे­तो­र् ऐं­द्रि­य­क­त्व­स्य व्य­भि­चा­र­प्र­द­र्श­ना­त् । त­था चा­प­न­यो हा­निः सं­धा­या इ­ति ना­र्थ­भि­त् ॥ १­७­८ ॥ प्र­ति­ज्ञा­हा­नि­र् ए­वै­तैः प्र­का­रै­र् य­दि क­थ्य­ते । प्र­का­रां­त­र­तो पी­यं त­दा किं न प्र­क­थ्य­ते ॥ १­७­९ ॥ त­न्नि­मि­त्त­प्र­का­रा­णां नि­य­मा­भा­व­तः क्व नु । य­थो­क्ता नि­य­ति­स् ते­षां न­सो­प­ज्ञं व­च­स् त­तः ॥ १­८­० ॥ प­क्ष­स्य प्र­ति­षे­धे हि तू­ष्णीं­भा­वो ध­रे­क्ष­णं । व्यो­मे­क्ष­णं दि­गा­लो­कः खा­त्कृ­तं च­प­ला­यि­त­म् ॥ १­८­१ ॥ १­०ह­स्ता­स्फा­ल­न­म् आ­कं­पः प्र­स्वे­दा­द्य् अ­प्य् अ­ने­क­धा । नि­ग्र­हां­त­र­म् अ­स्या­स्तु त­त्प्र­ति­ज्ञां­त­रा­दि­व­त् ॥ १­८­२ ॥ हे­त्वं­त­रं वि­चा­र­य­न्न् आ­ह­;­ — अ­वि­शे­षो­दि­ते हे­तौ प्र­ति­षि­द्धे प्र­वा­दि­ना । वि­शे­ष­म् इ­च्छ­तः प्रो­क्तं हे­त्वं­त­र­म् अ­पी­ह य­त् ॥ १­८­३ ॥ त­द् ए­व­म् ए­व सं­भा­व्यं ना­न्य­थे­ति न नि­श्च­यः । प­र­स्मि­न्न् अ­पि हे­तौ स्या­द् उ­क्ते हे­त्वं­त­रं य­था ॥ १­८­४ ॥ य­था च प्र­कृ­ते हे­तौ दो­ष­व­त्य् अ­पि द­र्शि­ते । प­र­स्य व­च­नं हे­तो­र् हे­त्वं­त­र­म् उ­दा­हृ­त­म् ॥ १­८­५ ॥ १­५त­था नि­द­र्श­ना­दौ च दृ­ष्टां­ता­द्यं­त­रं न कि­म् । नि­ग्र­ह­स्था­न­म् आ­स्थे­यं व्य­व­स्था­प्या­ति­नि­श्चि­त­म् ॥ १­८­६ ॥ य­दि हे­त्वं­त­रे­णै­व नि­गृ­ही­त­स्य वा­दि­नः । दृ­ष्टां­ता­द्यं­त­रं त­त् स्या­त् क­था­यां वि­नि­व­र्त­ना­त् ॥ १­८­७ ॥ त­दा­नै­कां­ति­क­त्वा­दि­हे­तु­दो­षे­ण नि­र्जि­ते । मा भू­द् धे­त्वं­त­रं त­स्य त­त ए­वा­वि­शे­ष­तः ॥ १­८­८ ॥ य­था चो­द्भा­वि­ते दो­षे हे­तो­र् य­द् वा वि­शे­ष­णं । ब्रू­या­त् क­श्चि­त् त­था दृ­ष्टां­ता­दे­र् अ­पि जि­गी­ष­या ॥ १­८­९ ॥ अ­वि­शे­षो­क्तौ हे­तौ प्र­ति­षि­द्धे वि­शे­ष­म् इ­च्छ­तो हे­त्वं­त­र­म् इ­ति सू­त्र­का­र­व­च­ना­त् द्वि­त्व­त्वं नि­ग्र­ह­स्था­नं २­०सा­ध­नां­त­रो­पा­दा­ने पू­र्व­स्या­सा­म­र्थ्य­ख्या­प­ना­त् । सा­म­र्थ्ये वा पू­र्व­स्य हे­त्वं­त­रं व्य­र्थ­म् इ­त्य् उ­द्यो­त­क­रो व्या­च- क्षा­णो ग­ता­नु­ग­ति­क­ता­म् आ­त्म­सा­त् कु­रु­ते प्र­का­रां­त­रे­णा­पि हे­त्वं­त­र­व­च­न­द­र्श­ना­त् । त­था अ­वि­शे­षो­क्ते दृ­ष्टां­तो- प­न­य­न­नि­ग­म­ने प्र­ति­सि­द्धे वि­शे­ष­म् इ­च्छ­तो दृ­ष्टां­ता­द्यं­त­रो­पा­दा­ने पू­र्व­स्या­सा­म­र्थ्य­ख्या­प­ना­त् । सा­म­र्थ्ये वा पू­र्व­स्य प्र­ति­दृ­ष्टां­ता­द्यं­त­रं व्य­र्थ­म् इ­ति व­क्तु­म् अ­श­क्य­त्वा­त् । अ­त्रा­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­त् य­द् अ­प्य् अ­प्रा­दे­शि- प्र­कृ­ता­द् अ­र्था­द् अ­प्र­ति­सं­बं­ध­त्वा­र्थ­म् अ­र्थां­त­र­म् अ­भ्यु­प­ग­मा­र्था­सं­ग­त­त्वा­न् नि­ग्र­ह­स्था­न­म् इ­ति त­द् अ­पि वि­चा­र­य­ति­;­ — २­५प्र­ति­सं­बं­ध­शू­न्या­ना­म् अ­र्था­ना­म् अ­भि­भा­ष­ण­म् । य­त् पु­नः प्र­कृ­ता­द् अ­र्था­द् अ­र्थां­त­र­स­मा­श्रि­त­म् ॥ १­९­० ॥ क्व­चि­त् किं­चि­द् अ­पि न्य­स्य हे­तुं त­च्छ­ब्द­सा­ध­ने । प­दा­दि­व्या­कृ­तिं कु­र्या­द् य­था­ने­क­प्र­का­र­तः ॥ १­९­१ ॥ त­त्रा­पि सा­ध­ने नु­क्ते प्रो­क्ते र्थां­त­र­वा­क् क­थ­म् । नि­ग्र­हो दू­ष­णे वा­पि लो­क­ना­द् वि­नि­य­म्य­ते ॥ १­९­२ ॥ अ­स­म­र्थे तु त­न् न स्या­त् क­स्य­चि­त् प­क्ष­सा­ध­ने । नि­ग्र­हा­र्थां­त­रं वा­दे ना­न्य­थे­ति वि­नि­श्च­यः ॥ १­९­३ ॥ नि­र­र्थ­कं वि­चा­र­यि­तु­म् आ­र­भ­ते­;­ — ३­०व­र्ण­क्र­म­स्य नि­र्दे­शो य­था त­द्व­न्नि­र­र्थ­कं । क­थं य­था ज­ब­झ­भे­त्या­देः प्र­त्या­हा­र­स्य कु­त्र­चि­त् ॥ १­९­४ ॥ य­द् उ­क्तं व­र्ण­क्र­मो नि­र्दे­श­व­न्नि­र­र्थ­कं । त­द् य­था­–­नि­त्यः श­ब्दो ज­ब­ग­ड­द­स्त्वा­ज् झ­भ­घ­ढ­ध­व­द् इ­ति ॥ त­त्स­र्व­था­र्थ­शू­न्य­त्वा­त् किं सा­ध्य उ­प­यो­ग­तः । किं वा­ना­दि­वि­क­ल्पो त्रा­सं­भ­वा­द् ए­व ता­दृ­शः ॥ १­९­५ ॥ व­र्ण­क्र­मा­दि­श­ब्द­स्या­प्य् अ­र्थ­व­त्त्वा­त् क­थं­च­न । त­द्वि­चा­रे क्व­चि­च् च म­त्का­र्ये­णा­र्थे­न यो­ग­तः ॥ १­९­६ ॥ द्वि­ती­य­क­ल्प­ना­यां तु स­र्व­म् ए­व नि­र­र्थ­क­म् । नि­ग्र­ह­स्था­न­म् उ­क्तं स्या­त् सि­द्ध­व­न् नो­प­यो­गि­व­त् ॥ १­९­७ ॥ २­८­९त­स्मा­न् ने­दं पृ­थ­ग्यु­क्तं क­क्षा­दि­हि­त­का­दि­व­त् । क­था­वि­च्छे­द­मा­त्रं तु भ­वे­त् प­क्षां­त­रो­क्ति­व­त् ॥ १­९­८ ॥ त­था हि­–­ब्रु­व­न् न सा­ध्यं न सा­ध­नं जा­नी­ते अ­सा­ध्य­सा­ध­नं चो­पा­द­त्ते इ­ति नि­गृ­ह्य­ते स्व­प­क्षं सा­ध­य- ता­न्ये­न ना­न्य­था­, न्या­य­वि­रो­धा­त् । य­द् अ­प्य् उ­क्तं­, "­प­रि­ष­त्प्र­ति­वा­दि­भ्यां त्रि­र् अ­भि­हि­त­म् अ­प्य् अ­वि­ज्ञा­त­म् अ­वि­ज्ञा­ता­र्थं भा­ष्ये चो­द­ना­हृ­त­म् अ­सा­म­र्थ्यं च व्या­प­ना­न् नि­ग्र­ह­स्था­नं स­सा­म­र्थ्यं चा­ज्ञा­न­म् इ­ति­, त­द् इ­ह वि­चा­र्य­ते­;­ — ०­५प­रि­ष­त्प्र­ति­वा­दि­भ्यां त्रि­र् उ­क्त­म­पि वा­दि­ना । अ­वि­ज्ञा­त­म् अ­वि­ज्ञा­ता­र्थं त­द् उ­क्तं ज­डा­त्म­भिः ॥ १­९­९ ॥ य­दा मं­द­म­ती ता­व­त् प­रि­ष­त्प्र­ति­वा­दि­नौ । त­दा स­त्य­गि­रो­पे­ते नि­ग्र­ह­स्था­न­म् आ­प­ये­त् ॥ २­०­० ॥ य­दा तु तौ म­हा­प्रा­ज्ञौ त­दा गू­ढा­भि­धा­न­तः । द्रु­तो­च्चा­रा­दि­तो वा स्या­त् त­यो­र् अ­न­व­बो­ध­न­म् ॥ २­०­१ ॥ प्रा­ग्वि­क­ल्पे क­थं यु­क्तं त­स्य नि­ग्र­ह­णं स­ता­म् । य­त्र वा­क्य­प्र­यो­गे पि व­क्तु­स् त­द­नु­षं­ग­तः ॥ २­०­२ ॥ य­त्र वा­क्यं स्व­यं वा­दी व्या­च­ष्टे न्यै­र् अ­नि­श्चि­त­म् । य­था त­थै­व व्या­च­ष्टं गू­ढो­प­न्या­स­म् आ­त्म­नः ॥ २­०­३ ॥ १­०अ­ध्या­ख्या­ने तु त­स्या­स् तु ज­या­भा­वो न नि­ग्र­हः । प­र­स्य प­क्ष­सं­सि­द्ध्य­भा­वा­द् ए­ता­व­ता ध्रु­व­म् ॥ २­०­४ ॥ द्रु­तो­च्चा­रा­दि­त­स् त्व् ए­ताः क­थं­चि­द् अ­व­ग­च्छ­तः । सि­द्धां­त­द्व­य­त­त्त्व­ज्ञै­स् त­तो ना­ज्ञा­न­सं­भ­वः ॥ २­०­५ ॥ व­क्तुः प्र­ला­प­मा­त्रे तु त­यो­र् अ­न­व­बो­ध­न­म् । ना­वि­ज्ञा­ता­र्थ­म् ए­त­त् स्या­द् व­र्णा­नु­क्त­म् अ­वा­द­व­त् ॥ २­०­६ ॥ त­तो ने­द­म् अ­वि­ज्ञा­ता­र्थं नि­र­र्थ­का­द्भि­द्य­ते ना­प्य् अ­पा­र्थ­क­म् इ­त्य् आ­ह­;­ — प्र­ति­सं­बं­ध­ही­ना­नां श­ब्दा­ना­म् अ­भि­भा­ष­णं । पौ­र्वा­प­र्ये­ण यो­ग­स्य त­त्रा­भा­वा­द् अ­पा­र्थ­क­म् ॥ २­०­७ ॥ १­५दा­डि­मा­नि द­शे­त्या­दि­श­ब्द­व­त् प­रि­की­र्त­न­म् । ते नि­र­र्थ­क­तो भि­न्नं न यु­क्त्या व्य­व­ति­ष्ठ­ते ॥ २­०­८ ॥ नै­र­र्थ­क्यं हि व­र्णा­नां य­था त­द्व­त्प­दा­ति­षु । ना­भि­द्ये­ता­न्य­था वा­क्यं नै­र­र्थ­क्यं त­तो प­र­म् ॥ २­०­९ ॥ न हि प­र­स्प­र­सं­ग­ता­नि प­दा­न्य् ए­व न पु­न­र् वा­क्या­नी­ति श­क्यं व­क्तुं­, ते­षा­म् अ­पि पौ­र्वा­प­र्ये­णा­पि यु­ज्य­मा­ना­नां ब­हु­ल­म् उ­प­लं­भा­त् । "­शं­खः क­द­ल्यां क­द­ली च भे­र्यां त­स्यां च भे­र्यां सु­म­ह­द्वि­मा­नं । त­च्छं­ख­भे­री क­द­ली वि­मा­न­म् उ­न्म­त्त­गं­ग­प्र­ति­मं ब­भू­व ॥ " इ­त्या­दि­व­त् । य­दि पु­नः प­द­नै­र­र्थ­क्य­म् ए­व वा­क्य­नै­र­र्थ­क्यं प­द­स­मु­दा­य­त्वा- २­०द् वा­क्य­स्ये­ति म­ति­स् त­दा व­र्ण­नै­र­र्थ­क्य­म् ए­व प­द­नै­र­र्थ­क्य­म् अ­स्तु व­र्ण­स­मु­दा­य­त्वा­त् प­द­स्ये­ति म­न्य­तां­, व­र्णा­नां स­र्व­त्र नि­र­र्थ­क­त्वा­त् प­द­स्य नि­र­र्थ­क­त्व­प्र­सं­ग इ­ति चे­त्­, प­द­स्या­पि नि­र­र्थ­क­त्वा­त् त­त्स­मु­दा­या­त्म­नो वा­क्य­स्या­पि नि­र­र्थ­क- त्वा­नु­षं­गः । प­दा­र्था­पे­क्ष­या सा­र्थ­कं प­द­म् इ­ति चे­त्­, व­र्णा­र्था­पे­क्ष­या व­र्णः सा­र्थ­को स्तु । प्र­कृ­ति­प्र­त्य­या­दि­व­र्ण­व­त् न प्र­कृ­तिः के­व­ला प­दं प्र­त्य­यो वा­, ना­पि त­यो­र् अ­र्थ­क­त्व­म् अ­भि­व्य­क्ता­र्था­भा­वा­द् अ­न­र्थ­क­त्वे प­द­स्या­प्य् अ­न­र्थ­क­त्वं । य­थै­व हि प्र­कृ­त्य­र्थः प्र­त्य­ये­ना­भि­भि­द्य­ते प्र­त्य­या­र्थः स्व­प्र­कृ­त्या त­योः के­व­ल­यो­र् अ­प्र­यो­गा­र्ह­त्वा­त् । त­था दे­व- २­५द­त्त­स् ति­ष्ठ­ती­त्या­दि­प्र­यो­गे­षु सु­बं­त­प­दा­र्थ­स्य ति­ङं­त­प­दे­ना­भि­व्य­क्तेः ति­ङं­त­प­दा­र्थ­स्य च सु­बं­त­प­दे­ना­भि­व्य­क्तेः के­व­ल­स्या­प्र­यो­गा­र्ह­त्वा­द् अ­भि­व्य­क्ता­र्था­भा­वो वि­भा­व्य­त ए­व । प­दां­त­रा­पे­क्ष­त्वे सा­र्थ­क­त्व­म् ए­वे­ति त­त्प्र­कृ­त्य­पे­क्ष­स्य प्र­त्य­य­स्य त­द­पे­क्ष­स्य च प्र­कृ­त्या­दि­व­त्स्व­स्य सा­र्थ­क­त्वं सा­ध­य­त्य् ए­व स­र्व­था वि­शे­षा­भा­वा­त् । त­तो व­र्णा­नां प­दा­नां च सं­ग­ता­र्था­नां नि­र­र्थ­क­त्व­म् इ­च्छ­ता वा­क्या­ना­म् अ­प्य् अ­सं­ग­ता­र्था­नां नि­र­र्थ­क­त्व­म् ए­षि­त­व्यं । त­स्य त­तः पृ­थ­क्त्वे­न नि­गृ­ह्ण­न् स्था­न­त्वा­नि­ष्टौ व­र्ण­प­द­नि­र­र्थ­क­त्व­यो­र् अ­पि त­था नि­ग्र­हा­धि­क­र­ण­त्वं मा भू­त् । य­द् अ­प्य् उ­क्तं­, ३­०अ­व­य­व­वि­प­र्या­सं बं­ध­न­म् अ­प्रा­प्त­का­लं अ­व­य­वा­नां प्र­ति­ज्ञा­दी­नां वि­प­र्य­ये­णा­भि­धा­नं नि­ग्र­ह­स्था­न­म् इ­ति । त­द् अ­पि न सु­घ­ट­म् इ­त्य् आ­ह­ — सं­धा­द्य­व­य­वा­न् न्या­या­द् वि­प­र्या­से­न भा­ष­ण­म् । अ­प्रा­प्त­का­ल­म् आ­ख्या­तं त­च् चा­यु­क्तं म­नी­षि­णा­म् ॥ २­१­० ॥ प­दा­नां क्र­म­नि­य­मं वि­ना­र्था­व्य­व­सा­य­तः । दे­व­द­त्ता­दि­वा­क्ये­षु शा­स्त्रे प्य् ए­वं वि­नि­र्ण­या­त् ॥ २­१­१ ॥ य­था­प­श­ब्द­तः श­ब्द­प्र­त्य­या­द् अ­र्थ­नि­श्च­यः । श­ब्दा­द् ए­व त­था स्वा­दि­व्यु­त्क्र­मा­न् न क्र­म­स्य वि­त् ॥ २­१­२ ॥ २­९­०त­तो वा­क्या­र्थ­नि­र्णी­तिः पा­रं­प­र्ये­ण जा­य­ते । वि­प­र्या­सा­त् तु नै­वे­ति के­चि­द् आ­हु­स् त­द् अ­प्य् अ­स­त् ॥ २­१­३ ॥ व्यु­त्क्र­मा­द् अ­र्थ­नि­र्णी­ति­र् अ­प­श­ब्दा­द् इ­वे­त्य् अ­पि । व­क्तुं श­क्ते­स् त­था दृ­ष्टेः स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ २­१­४ ॥ श­ब्दा­द् व्या­ख्या­न­वै­य­र्थ्य­म् ए­वं चे­त् त­त्त्व­वा­दि­ना­म् । ना­प­श­ब्दे­ष्व् अ­पि प्रा­यो व्या­ख्या­न­स्यो­प­ल­क्ष­णा­त् ॥ २­१­५ ॥ त­था च सं­स्कृ­ता­च् छ­ब्दा­त् स­त्या­द् ध­र्म­स् त­था­न्य­तः । स्या­द् अ­स­त्यं य­दा ध­र्मः क्व नि­य­मः पु­ण्य­पा­प­योः ॥ २­१­६ ॥ ०­५वृ­द्धि­प्र­सि­द्धि­त­स् त्व् ए­ष व्य­व­हा­रः प्र­व­र्त­ते । सं­स्कृ­तै­र् इ­ति स­र्वा­पि श­ब्दै­र् भा­षा­स्व­नै­र् इ­व ॥ २­१­७ ॥ त­तो र्था­नि­श्च­यो ये­न प­दे­न क्र­म­शः स्थि­तः । त­द्व्य­ति­क्र­म­णा­द् दो­षो नै­र­र्थ­क्यं न चा­प­र­म् ॥ २­१­८ ॥ ए­ते­नै­त­द् अ­पि प्र­त्या­ख्या­तं । य­दा­हो­द्यो­त­क­रः­, य­था गौ­र् इ­त्य् अ­स्य प­द­स्या­र्थे गौ­णी­ति प्र­यु­ज्य­मा­नं प­दं न व­क्रा­दि­म् अं­त­म् अ­र्थं प्र­ति­पा­द­य­ती­ति न श­ब्दा­द्व्या­ख्या­नं व्य­र्थं अ­ने­ना­प­श­ब्दे­ना­सौ गो­श­ब्द­म् ए­व प्र­ति­प­द्य­ते गो­श­ब्दा­च् च­क्रा­दि­म् अं­त­म् अ­र्थं त­था प्र­ति­ज्ञा­द्य­व­य­वा­वि­प­र्य­ये­णा­नु­पू­र्वं प्र­ति­प­द्य­ते त­था­नु­पू­र्व्या­र्थ­म् इ­ति । पू­र्वं हि १­०ता­व­त् क­र्मो­पा­दी­य­ते लो­के त­तो धि­क­र­णा­दि मृ­त्पिं­ड­च­क्रा­दि­व­त् । त­था नै­वा­यं स­म­यो पि त्व् अ­र्थ­स्या­नु­पू­र्वी । सो य­म् अ­र्था­नु­पू­र्वी­म् अ­न्वा­च­क्षा­णो ना­म व्या­ख्ये­या­त् क­स्या­यं स­म­य इ­ति । त­था शा­स्त्रे वा­क्या­र्थ­सं­ग्र­हा­र्थ­म् उ­पा­दी- य­ते सं­गृ­ही­तं त्व् अ­र्थं वा­क्ये­न प्र­ति­पा­द­यि­ता प्र­यो­ग­का­ले प्र­ति­ज्ञा­दि­क­या­नु­पू­र्व्या प्र­ति­पा­द­य­ती­ति स­र्व­था­नु- पू­र्वी­प्र­ति­पा­द­न­भा­वा­द् ए­वा­प्रा­प्त­का­ल­स्य नि­ग्र­ह­स्था­न­त्व­स­म­र्थ­ना­द् अ­न्य­था प­र­चो­द्य­स्यै­व­म् अ­पि सि­द्धेः । स­म­वा­या- न­भ्यु­प­ग­मा­द् ब­हु­प्र­यो­गा­च् च नै­वा­व­य­व­वि­प­र्या­स­व­च­नं नि­ग्र­ह­स्था­न­म् इ­त्य् ए­त­स्य प­रि­ह­र्तु­म् अ­श­क्तेः । स­र्वा­र्था­नु­पू­र्वीं १­५प्र­ति­पा­द­ना­भा­वो ऽ­व­य­व­वि­प­र्या­स­व­च­न­स्य नि­र­र्थ­क­त्वा­न् न्या­य्यः । त­तो ने­दं नि­ग्र­ह­स्था­नां­त­रं य­थो­क्तं ही­न­म् अ­न्य- त­मे­ना­प्य् अ­व­य­वे­न न्यू­नं । य­स्मि­न् वा­क्ये प्र­ति­ज्ञा­दी­ना­म् अ­न्य­त­मा­व­य­वो न भ­व­ति त­द्वा­क्यं ही­नं वे­दि­त­व्यं । त­च् च नि­ग्र­ह­स्था­न­सा­ध­ना­भा­वे सा­ध्य­सि­द्धे­र् अ­भा­वा­त् प्र­ति­ज्ञा­दी­नां पं­चा­ना­म् अ­पि सा­ध­न­त्वा­त् प्र­ति­ज्ञा­न्यू­नं ना­स्ती­त्य् ए­के । ते त्र प­र्य­नु­यो­ज्याः­, प्र­ति­ज्ञा­न्यू­नं वा­क्यं यो ब्रू­ते स किं नि­गृ­ह्य­ते ? अ­थ ने­ति य­दि नि­गृ­ह्य­ते क­थ­म् अ­नि­ग्र­ह­स्था­नं ? न हि त­त्र हे­त्वा­द­यो न सं­ति न च हे­त्वा­दि­दो­षाः सं­ती­ति नि­ग्र­हं चा­भ्यु- २­०पै­ति । त­स्मा­त् प्र­ति­ज्ञा­न्यू­न­म् ए­वे­ति । अ­थ न नि­ग्र­हः न्यू­नं वा­क्य­म् अ­र्थं सा­ध­य­ती­ति सा­ध­ना­भा­वे सि­द्धि- र् अ­भ्यु­प­ग­ता भ­व­ति । य­च् च ब्र­वी­षि सि­द्धां­त­प­रि­ग्र­ह ए­व प्र­ति­ज्ञे­ति­, त­द् अ­पि न बु­ध्द्या­म­हे । क­र्म­ण उ­पा­दा­नं हि प्र­ति­ज्ञा­सा­मा­न्यं वि­शे­ष­तो व­धा­रि­त­स्य व­स्तु­नः प­रि­ग्र­हः सि­द्धां­त इ­ति क­थ­म् अ­न­यो­र् ऐ­क्यं­, य­तः प्र­ति­ज्ञा- सा­ध­न­वि­ष­य­त­या सा­ध­नां­गं त­त् स्या­द् इ­त्य् उ­द्यो­त­क­र­स्या­कू­तं­, त­द् ए­त­द् अ­पि न स­मी­ची­न­म् इ­ति द­र्श­य­ति­ — ही­न­म् अ­न्य­त­मे­ना­पि वा­क्यं स्वा­व­य­वे­न य­त् । त­न्न्यू­न­म् इ­त्य् अ­स­त्स्वा­र्थे प्र­ती­ते­स् ता­दृ­शा­द् अ­पि ॥ २­१­९ ॥ २­५या­व­द् अ­व­य­वं वा­क्यं सा­ध्यं सा­ध­य­ति ता­व­द् अ­व­य­व­म् ए­व सा­ध­नं न च पं­चा­व­य­व­म् ए­व सा­ध्यं सा­ध­य­ति क्व­चि­त् प्र­ति­ज्ञा­म् अं­त­रे­णा­पि सा­ध­न­वा­क्य­स्यो­त्प­त्ते­र् ग­म्य­मा­न­स्य क­र्म­णः सा­ध­ना­त् । त­थो­दा­ह­र­ण­ही­न­म् अ­पि सा­ध­न- वा­क्य­म् उ­प­प­न्नं सा­ध­र्म्य­वै­ध­र्म्यो­दा­ह­र­ण­वि­र­हे पि हे­तो­र् ग­म­क­त्व­स­म­र्थ­ना­त् । त­त ए­वो­प­न­य­नि­ग­म­न­ही­न­म् अ­पि वा­क्यं च सा­ध­नं प्र­ति­ज्ञा­ही­न­व­त् वि­दु­षः प्र­ति हे­तो­र् ए­व के­व­ल­स्य प्र­यो­गा­भ्यु­प­ग­मा­त् । धू­मो त्र दृ­श्य­ते इ­त्य् उ­क्ते पि क­स्य­चि­द् अ­ग्नि­प्र­ति­प­त्तेः प्र­वृ­त्ति­द­र्श­ना­त् सा­म­र्थ्या­द् ग­म्य­मा­ना­स् त­त्र प्र­ति­ज्ञा­द­यो पि सं­ती­ति चे­त्­, ३­०त­र्हि प्र­यु­ज्य­मा­ना न सं­ती­ति तै­र् वि­ना­पि सा­ध्य­सि­द्धेः न ते­षां व­च­नं सा­ध­नं सा­ध्या­वि­ना­भा­वि­सा­ध­न- म् अं­त­रे­ण सा­ध्य­सि­द्धे­र् अ­सं­भ­वा­त् । त­द्व­च­न­म् ए­व सा­ध­न­म् अ­त­स् त­न्न्यू­नं न नि­ग्र­ह­स्था­नं प­र­स्य स्व­प­क्ष­सि­द्धौ स­त्या- म् इ­त्य् ए­त­द् ए­व श्रे­यः प्र­ति­प­द्या­म­हे । प्र­ति­ज्ञा­दि­व­च­नं तु प्र­ति­पा­द्या­श­या­नु­रो­धे­न प्र­यु­ज्य­मा­नं न नि­वा­र्य­ते त­त ए­वा­सि­द्धो हे­तु­र् इ­त्या­दि­प्र­ति­ज्ञा­व­च­नं हे­तु­दू­ष­णो­द्भा­व­न­का­ले क­स्य­चि­न् न वि­रु­ध्य­ते त­द­व­च­न­नि­य­मा­न­भ्यु­प­ग- मा­त् । त­र्हि य­था­वि­धा­न् न्यू­ना­द् अ­र्थ­स्या­पि सि­द्धि­स् त­था­वि­धं त­न्नि­ग्र­ह­स्था­न­म् इ­त्य् अ­पि न घ­ट­त इ­त्य् आ­ह­;­ — ३­५य­था­चा­र्या­प्र­ती­तिः स्या­त् त­न्नि­र­र्थ­क­म् ए­व ते । नि­ग्र­हां­त­र­तो­क्ति­स् तु त­त्र श्र­द्धा­नु­सा­रि­णा­म् ॥ २­२­० ॥ २­९­१य­थो­क्तं­, हे­तू­दा­ह­र­णा­दि­क­म् अ­धि­कं य­स्मि­न् वा­क्ये द्वौ हे­तू द्बौ वा दृ­ष्टां­तौ त­द्वा­क्य­धि­कं नि­ग्र­ह­स्था­नं आ­धि­क्या­द् इ­ति त­द् अ­पि न्यू­ने­न व्या­ख्या­त­म् इ­त्य् आ­ह­;­ — हे­तू­दा­ह­र­णा­भ्यां य­द् वा­क्यं स्या­द् अ­धि­कं प­रैः । प्रो­क्तं त­द­धि­कं ना­म त­च् च न्यू­ने­न व­र्णि­त­म् ॥ २­२­१ ॥ त­त्त्वा­प­र्य­व­सा­ना­यां क­था­यां त­त्त्व­नि­र्ण­यः । य­दा स्या­द् आ­धि­का­द् ए­व त­दा का ना­म दु­ष्ट­ता ॥ २­२­२ ॥ ०­५स्वा­र्थि­के के धि­के स­र्वं ना­स्ति वा­क्या­भि­भा­ष­णे । त­त्प्र­सं­गा­त् त­तो र्थ­स्या­नि­श्च­या­त् त­न्नि­र­र्थ­क­म् ॥ २­२­३ ॥ सो य­म् उ­द्यो­त­क­रः­, सा­ध्य­स्यै­के­न ज्ञा­पि­त­त्वा­द् व्य­र्थ­म् अ­भि­धा­नं द्वि­ती­य­स्य­, प्र­का­शि­ते प्र­दी­पां­त­रो­पा­दा­न­व­द­न­व- स्था­नं वा­, प्र­का­शि­ते पि सा­ध­नां­त­रो­पा­दा­ने प­रा­प­र­सा­ध­नां­त­रो­पा­दा­न­प्र­सं­गा­द् इ­ति ब्रु­वा­णः प्र­मा­ण­सं­प्ल­वं स­म­र्थ­य­त इ­ति क­थं स्व­स्थः ? क­स्य­चि­द् अ­र्थ­स्यै­के­न प्र­मा­णे­न नि­श्च­ये पि प्र­मा­णां­त­र­वि­ष­य­त्वे पि न दो­षो दा­र्ढ्या­द् इ­ति चे­त्­, कि­म् इ­दं दा­र्ढ्यं ना­म ? सु­त­रां प्र­ति­प­त्ति­र् इ­ति चे­त् कि­म् उ­क्तं भ­व­ति­, सु­त­रा­म् इ­ति सि­द्धेः । १­०प्र­ति­प­त्ति­र् द्वा­भ्यां प्र­मा­णा­भ्या­म् इ­ति चे­त्­, त­र्ह्य् आ­द्ये­न प्र­मा­णे­न नि­श्चि­ते र्थे द्वि­ती­यं प्र­मा­णं प्र­का­शि­त­प्र­का­श­न- व­द्व्य­र्थ­म् अ­न­व­स्था­नं वा नि­श्चि­ते पि प­रा­प­र­प्र­मा­णा­न्वे­ष­णा­त् । इ­ति क­थं प्र­मा­ण­सं­प्ल­वः ? य­दि पु­न­र् ब­हू­पा­य- प्र­त्ति­प­त्तिः क­थं दा­र्ढ्य­म् ए­क­त्र भू­य­सां प्र­मा­णा­नां प्र­वृ­त्तौ सं­वा­द­सि­द्धि­श् चे­ति म­ति­स् त­दा हे­तु­ना दृ­ष्टां­ते­न वा के­न­चि­द् ज्ञा­पि­ते र्थे द्वि­ती­य­स्य हे­तो­र् दृ­ष्टां­त­स्य वा व­च­नं क­थ­म् अ­न­र्थ­कं त­स्य त­था­वि­ध­दा­र्ढ्य­त्वा­त् । न चै­व- म् अ­न­व­स्था­, क­स्य­चि­त् क्व­चि­न् नि­रा­कां­क्ष­तो­प­प­त्तेः प्र­मा­णां­त­र­व­त् । क­थं कृ­त­क­त्वा­द् इ­ति हे­तुः क्व­चि­द् व­द­तः १­५स्वा­र्थि­क­स्य क­प्र­त्य­य­स्य व­च­नं य­त् कृ­त­कं त­द् अ­नि­त्यं दृ­ष्ट­म् इ­ति व्या­प्तिं प्र­द­र्श­य­ते य­त् त­द्व­च­न­म् अ­धि­कं ना­म नि­ग्र­ह­स्था­नं न स्या­त्­, ते­न वि­ना­पि त­द­र्थ­प्र­ति­प­त्तेः । स­र्व­त्र वृ­त्ति­प­द­प्र­यो­गा­द् ए­व चा­र्थ­प्र­ति­प­त्तौ सं­भा­व्य- मा­ना­यां वा­क्य­स्य व­च­न­म् अ­र्थं पु­ष्णा­ति ये­ना­धि­कं न स्या­त् । त­था­वि­ध­व­च­न­स्या­पि प्र­ति­प­त्त्यु­पा­य­त्वा­त् त­न्नि- ग्र­ह­स्था­न­म् इ­ति चे­त्­, क­थ­म् अ­ने­क­स्य हे­तो­र् दृ­ष्टां­त­स्य वा प्र­ति­प­त्त्यु­पा­य­भू­त­स्य व­च­नं नि­ग्र­हा­धि­क­र­णं ? नि­र­र्थ- क­स्य तु व­च­नं नि­र­र्थ­क­म् ए­व नि­ग्र­ह­स्था­नं न्यू­न­व­न् न पु­न­स् त­तो न्य­त् ॥ २­०पु­न­रु­त्कं नि­ग्र­ह­स्था­नं वि­चा­र­यि­तु­का­म आ­ह­;­ — पु­न­र्व­च­न­म् अ­र्थ­स्य श­ब्द­स्य च नि­वे­दि­त­म् । पु­न­रु­त्कं वि­चा­रे न्य­त्रा­नु­वा­दा­त् प­री­क्ष­कैः ॥ २­२­४ ॥ त­त्रा­य­म् ए­व म­न्यं­ते पु­न­रु­क्तं व­चो­र्थ­तः । श­ब्द­सा­म्ये पि भे­द­स्या­सं­भ­वा­द् इ­त्य् उ­दा­हृ­त­म् ॥ २­२­५ ॥ ह­स­ति ह­स­ति स्वा­म् इ­त्य् उ­च्चै­र् उ­द­त्य­ति रो­दि­ति कृ­त­प­रि­क­रं स्वे­दो­द्गा­रि प्र­धा­व­ति धा­व­ति । गु­ण­स­मु­दि­तं दो­षा­पे­तं प्र­णिं­द­ति नि­द­ति ध­न­व­ति प­रि­क्री­तं यं­त्रं प्र­नृ­त्य­ति नृ­त्य­ति ॥ २­२­६ ॥ २­५स­त्य­प्र­त्या­य­नं या­व­त् ता­व­द् वा­च्य­म् अ­तो बु­धैः । स्वे­ष्टा­र्थ­वा­चि­भिः श­ब्दै­स् तै­श् चा­न्यै­र् वा नि­रा­कु­ल­म् ॥ २­२­७ ॥ त­द­प्र­त्या­यि श­ब्द­स्य व­च­नं तु नि­र­र्थ­क­म् । स­कृ­दु­क्तं पु­न­र् वे­ति ता­त्त्वि­कः सं­प्र­च­क्ष­ते ॥ २­२­८ ॥ स­कृ­द्वा­दे पु­न­र् वा­दो नु­वा­दो र्थ­वि­शे­ष­तः । पु­न­रु­क्तं य­था ने­ष्टं क्व­चि­त् त­द्व­द् इ­हा­पि त­त् ॥ २­२­९ ॥ अ­र्था­द् आ­प­द्य­मा­न­स्य य­च् छ­ब्दे­न पु­न­र्व­चः । पु­न­रु­क्तं भ­तं य­स्य त­स्य स्वे­ष्टो­क्ति­बा­ध­न­म् ॥ २­३­० ॥ यो प्य् आ­ह­, श­ब्दा­र्थ­योः पु­न­र्व­च­नं पु­न­रु­क्त­म् अ­न्य­त्रा­नु­वा­दा­त् अ­र्था­द् आ­प­न्न­स्य स्व­श­ब्दे­न पु­न­र्व­च­नं पु­न­रु­क्त- ३­०म् इ­ति च त­स्य प्र­ति­प­न्ना­र्थ­प्र­ति­पा­द­क­त्वे­न वै­य­र्थ्या­न् नि­ग्र­ह­स्था­न­म् इ­ति म­तं न पु­न­र् अ­न्य­था । त­था च नि­र­र्थ- का­न् न वि­शि­ष्य­ते­, स्व­व­च­न­वि­रो­ध­श् च । स्व­य­म् उ­द्दे­श­ल­क्ष­ण­प­री­क्षा­व­च­ना­नां पु­न­र् उ­क्ता­नां प्रा­ये­णा­भ्यु­प­ग­मा­द् अ­र्था- द् ग­म्य­मा­न­स्य प्र­ति­ज्ञा­दे­र् व­च­ना­च् च । य­द् अ­प्य् उ­क्तं­, वि­ज्ञा­त­स्य प­रि­ष­दा त्रि­भि­र् अ­भि­हि­त­स्या­प्र­त्यु­च्चा­र­ण­म् अ­न­नु­भा­ष­णं नि­ग्र­ह­स्था­न­म् इ­ति त­द् अ­नू­द्य वि­चा­र­य­न्न् आ­ह­;­ — नि­र्वा­दि­नो­दि­त­स्या­पि वि­ज्ञा­त­स्या­पि सं­स­दा । अ­प्र­त्यु­च्चा­र­णं प्रा­ह प­र­स्या­न­नु­भा­ष­ण­म् ॥ २­३­१ ॥ २­९­२त­द् ए­त­दु­त्त­र­वि­ष­या­प­रि­ज्ञा­न­नि­ग्र­ह­स्था­न­म् अ­प्र­त्यु­च्चा­र­य­तो दू­ष­ण­व­च­न­वि­रो­धा­त् । त­त्रे­दं वि­चा­र्य­ते­, किं स­र्व­स्य वा­दि­नो­क्त­स्या­न­नु­च्चा­र­णं किं य­न् नां­त­री­य­का सा­ध्य­सि­द्धि­र् अ­भि­म­ता त­स्य सा­ध­न­वा­क्य­स्या­न­नु- च्चा­र­ण­म् इ­ति­? ॥ य­न् नां­त­री­य­का सि­द्धिः सा­ध्य­स्य त­द­भा­ष­णं । प­र­स्य क­थ्य­ते कै­श्चि­त् स­र्व­था­न­नु­भा­ष­णं ॥ २­३­२ ॥ ०­५प्रा­गु­प­न्य­स्य निः­शे­षं प­रो­प­न्य­स्त­म् अं­ज­सा । प्र­त्ये­कं दू­ष­णा­वा­च्ये पु­न­र् उ­च्चा­र्य­ते य­दि ॥ २­३­३ ॥ त­द् ए­व स्या­त् त­दा त­स्य पु­न­रु­क्त­म् अ­सं­श­य­म् । नो­च्चा­र्य­ते य­दा त्व् ए­त­त् त­दा दो­षः क्व ग­द्य­ते ॥ २­३­४ ॥ त­स्मा­द् य­द् दू­ष्य­ते य­त् त­त्क­र्म­त्वा­दि प­रो­दि­त­म् । त­द् उ­च्चा­र­ण­म् ए­वे­ष्ट­म् अ­न्यो­च्चा­रो नि­र­र्थ­कः ॥ २­३­५ ॥ उ­क्तं दू­ष­य­ता­व­श्यं द­र्श­नी­यो त्र गो­च­रः । अ­न्य­था दू­ष­णा­वृ­त्तेः स­र्वो­च्चा­र­स् तु ने­त्य् अ­पि ॥ २­३­६ ॥ क­स्य­चि­द् व­च­नं ने­ष्ट­नि­ग्र­ह­स्था­न­सा­ध­नं । त­स्या­प्र­ति­भ­यै­वो­क्तै­र् उ­त्त­रा­प्र­ति­प­त्ति­तः ॥ २­३­७ ॥ १­०त­द् ए­त­द्ध­र्म­की­र्ते­र् म­त­म् अ­यु­क्त­म् इ­त्य् आ­ह­;­ — प्र­त्यु­च्चा­रा­स­म­र्थ­त्वं क­थ्य­ते ऽ­न­नु­भा­ष­णं । त­स्मि­न्न् उ­च्चा­रि­ते प्य् अ­न्य­प­क्ष­वि­क्षि­प्त्य­वे­द­न­म् ॥ २­३­८ ॥ ख्या­प्य­ते प्र­ति­भा­न्य­स्ये­त्य् ए­त­यो­र् नै­क­ता­स्थि­तिः । सा­क्षा­त् सं­ल­क्ष्य­ते लो­कैः की­र्ते­र् अ­न्य­त्र दु­र्ग­तेः ॥ २­३­९ ॥ त­तो ऽ­न­नु­भा­ष­णं स­र्व­स्य दू­ष­ण­वि­ष­य­मा­त्र­स्य वा­न्य­द् ए­वा­प्र­ति­भा­याः के­व­लं त­न्नि­ग्र­ह­स्था­न­म् अ­यु­क्तं­, प­रो­क्ष­म् अ- प्र­त्यु­च्चा­र­य­तो पि दू­ष­ण­व­च­न­न्या­य्या­त् । त­द् य­था­–­स­र्वं प्र­ति­क्ष­ण­वि­न­श्व­रं स­त्त्वा­द् इ­ति के­न­चि­द् उ­क्ते त­दु­क्ते १­५प­त्यु­च्चा­र­य­न्न् ए­व प­रो वि­रु­द्ध­त्वं हे­तो­र् उ­द्भा­व­य­ति­, स­र्व­म् अ­ने­कां­ता­त्म­कं स­त्त्वा­त् । क्ष­ण­क्ष­या­द्ये­कां­ते स­र्व­था­र्थ­क्रि­या- वि­रो­धा­त् त­त्त्वा­नु­प­प­त्ते­र् इ­ति स­म­र्थ­य­ते च ता­व­ता प­रो­प­न्य­स्त­हे­तो­र् दू­ष­णा­त् किं प्र­त्यु­च्चा­र­णे­न । य­थै­वं दू­ष­यि­तु­म् अ­स­म­र्थः शा­स्त्रा­र्थ­ज्ञा­न­प­रि­ण­ति­वि­शे­ष­र­हि­त­त्वा­त् त­दा­य­म् उ­त्त­रा­प्र­ति­प­त्ते­र् ए­व ति­र­स्क्रि­य­ते न पु­न­र् अ­प्र­त्यु- च्चा­र­णा­त् । स­र्व­स्य प­क्ष­ध­र्म­त्वा­दे­र् वा­नु­वा­दे पु­न­रु­क्त­त्वा­नि­ष्टेः प्र­त्यु­च्चा­र­णो पि त­त्रो­त्त­र­म् अ­प्र­का­श­य­न् न हि न नि­गृ­ह्य­ते स्व­प­क्षं सा­ध­य­ता­, य­तो ऽ­प्र­ति­भै­व नि­ग्र­ह­स्था­नं न स्या­त् । य­द् अ­प्य् उ­क्तं­, अ­वि­ज्ञा­तं चा­ज्ञा­न­म् इ­ति २­०नि­ग्र­ह­स्था­नं­, त­द् अ­पि न प्र­ति­वि­शि­ष्ट­म् इ­त्य् आ­ह­;­ — अ­ज्ञा­नं च कि­ला­ज्ञा­नं वि­ज्ञा­त­स्या­पि सं­स­दा । प­र­स्य नि­ग्र­ह­स्था­नं त­त्स­मा­नं प्र­ती­य­ते ॥ २­४­० ॥ स­र्वे­षु हि प्र­ति­ज्ञा­न­हा­न्या­दि­षु न वा­दि­नोः । अ­ज्ञा­ना­द् अ­प­रं किं­चि­न् नि­ग्र­ह­स्था­न­म् आं­ज­स­म् ॥ २­४­१ ॥ ते­षा­म् ए­त­त्प्र­भे­द­त्वे ब­हु­नि­ग्र­ह­णं न कि­म् । अ­र्था­ज्ञा­ना­दि­भे­दा­नां ब­हु वा­त्रा­व­धा­र­णा­त् ॥ २­४­२ ॥ उ­त्त­रा­प्र­ति­प­त्ति­र­प्र­ति­भे­त्य­पि नि­ग्र­ह­स्था­न­म­स्य ना­ज्ञा­ना­न्य­दि­त्या­ह­;­ — २­५उ­त्त­रा­प्र­ति­प­त्ति­र् या प­रै­र् अ­प्र­ति­भा­स­ता । सा­प्य् ए­ते­न प्र­ति­व्यू­ढा भे­दे­ना­ज्ञा­न­तः स्फु­ट­म् ॥ २­४­३ ॥ य­द् अ­प्य् उ­क्तं­, नि­ग्र­ह­प्रा­प्त­स्या­नि­ग्र­ह­प­र्य­नु­यो­ज्यो­पे­क्ष­णं नि­ग्र­ह­स्था­न­म् इ­ति­, त­द् अ­पि न सा­धी­य इ­त्य् आ­ह­;­ — यः पु­न­र् नि­ग्र­ह­प्रा­प्ते प्य् अ­नि­ग्र­ह उ­पे­य­ते । क­स्य­चि­त् प­र्य­नु­यो­ज्यो­पे­क्ष­णं त­द् अ­पि कृ­त­म् ॥ २­४­४ ॥ स्व­यं प्र­ति­भ­या हि चे­त् त­दं­त­र्भा­व­नि­र्ण­यः । स­भ्यै­र् उ­द्भा­व­नी­य­त्वा­त् त­स्य भे­दो म­हा­न­हो ॥ २­४­५ ॥ वा­दे प्य् उ­द्भा­व­य­न् नै­त­न् न हि के­ना­पि धा­र्य­ते । स्वं कौ­पी­नं न को­पी­ह वि­वृ­णो­ती­ति चा­कु­ल­म् ॥ २­४­६ ॥ ३­०उ­त्त­रा­प्र­ति­प­त्ति­र् हि प­र­स्यो­द्भा­व­य­न्स्व­यं । सा­ध­न­स्य स­दो­ष­त्व­म् आ­वि­र्भा­व­य­ति ध्रु­व­म् ॥ २­४­७ ॥ सं­भ­व­त्य् उ­त्त­रं य­त्र त­त्र त­स्या­नु­दी­र­ण­म् । यु­क्तं नि­ग्र­ह­णं ना­न्य­थे­ति ना­न्य­वि­दां म­त­म् ॥ २­४­८ ॥ नि­र्दे­ष­सा­ध­नो­क्तौ तु तू­ष्णीं­भा­वा­द् वि­नि­ग्र­हः । प्र­ला­प­मा­त्र­तो वे­ति प­क्ष­सि­द्धेः स आ­ग­तः ॥ २­४­९ ॥ य­द् अ­प्य् अ­भ्य­धा­यि­, स्व­प­क्ष­दो­षा­भ्यु­प­ग­मा­त् प­क्षे दो­ष­प्र­सं­गो म­ता­नु­ज्ञा । यः प­रे­ण चो­दि­तं दो­ष­म् अ­नु­द्धृ­त्य भ­व­तो प्य् अ­यं दो­ष इ­ति ब्र­वी­ति सा म­ता­नु­ज्ञा­स्य नि­ग्र­ह­स्था­न­म् इ­ति­, त­द् अ­प्य् अ­प­री­क्षि­त­म् ए­वे­ति प­री­क्ष्य­ते­ —२­९­३स्व­प­क्षे दो­ष­म् उ­प­य­न् प­र­प­क्षे प्र­सं­ज­य­न् । म­ता­नु­ज्ञा­म् अ­वा­प्नो­ति नि­गृ­ही­तिं न यु­क्ति­तः ॥ २­५­० ॥ द्व­यो­र् ए­वं स­दो­ष­त्वं ता­त्त्वि­कैः स्था­प्य­ते य­तः । प­क्ष­सि­द्धि­नि­रो­ध­स्य स­मा­न­त्वे­न नि­र्ण­या­त् ॥ २­५­१ ॥ अ­नै­कां­ति­क­तै­वै­वं स­मु­द्भा­व्ये­ति के­च­न । हे­तो­र् अ­व­च­ने त­च् च नो­प­प­त्ति­म­द् ई­क्ष्य­ते ॥ २­५­२ ॥ त­थो­त्त­रा­प्र­ती­तिः स्या­द् इ­त्य् अ­प्य् आ­ग्र­ह­मा­त्र­कं । स­र्व­स्या­ज्ञा­न­मा­त्र­त्वा­प­त्ते­र् दो­ष­स्य वा­दि­नोः ॥ २­५­३ ॥ ०­५सं­क्षे­प­तो न्य­था क्वा­यं नि­य­मः स­र्व­वा­दि­ना­म् । हे­त्वा­भा­सो­त्त­रा­वि­त्ती की­र्तेः स्या­तां य­तः स्थि­तेः ॥ २­५­४ ॥ न­नु चा­ज्ञा­न­मा­त्रे पि नि­ग्र­हे­ति प्र­स­ज्य­ते । स­र्व­ज्ञा­न­स्य स­र्वे­षां सा­दृ­श्या­ना­म् अ­सं­भ­वा­त् ॥ २­५­५ ॥ स­त्य­म् ए­त­द­भि­प्रे­त­व­स्तु­सि­द्ध­प्र­यो­गि­नोः । ज्ञा­न­स्य य­दि ना­भा­वो दो­षो न्य­स्या­र्थ­सा­ध­ने ॥ २­५­६ ॥ स­त्स्व् अ­प­क्ष­प्र­सि­द्धै­व नि­ग्रा­ह्यो न्य इ­ति स्थि­त­म् । स­मा­स­तो न­व­द्य­त्वा­द् अ­न्य­था त­द­यो­ग­तः ॥ २­५­७ ॥ त­स्क­र­त्वं न­र­त्वा­दे­र् इ­ति हे­तु­र् य­दो­च्य­ते । त­दा­नै­कां­ति­क­त्वो­क्ति­त्व­म् अ­पी­ति न वा­र्य­ते ॥ २­५­८ ॥ १­०वा­चो­यु­क्ति­प्र­का­रा­णां लो­के वै­चि­त्र्य­द­र्श­ना­त् । नो­पा­लं­भ­स् त­थो­क्तौ स्या­द् वि­प­क्षे हे­तु­द­र्श­न­म् ॥ २­५­९ ॥ दो­ष­हे­तु­म् अ­भि­ग­म्य स्व­प­क्षे प­र­प­क्ष­ता­म् । दो­ष­म् उ­द्भा­व्य प­श्चा­त्त्वे स्व­प­क्षं सा­ध­ये­ज् ज­यी ॥ २­६­० ॥ य­द् अ­प्य् अ­भि­हि­त­म् अ­नि­ग्र­ह­स्था­ने नि­ग्र­ह­स्था­ना­नु­यो­गो नि­र­नु­यो­ज्या­नु­यो­गो नि­ग्र­ह­स्था­न­म् इ­ति त­द् अ­प्य् अ­स­द् इ­त्य् आ­ह­;­ — य­दा त्व् अ­नि­ग्र­ह­स्था­ने नि­ग्र­ह­स्था­न­म् उ­च्य­ते । त­दा नि­र­नु­यो­ज्या­नु­यो­गा­ख्यो नि­ग्र­हो म­तः ॥ २­६­१ ॥ सो प्य् अ­प्र­ति­भ­यो­क्तः स्या­द् ए­व­म् उ­त्त­र­वि­कृ­तेः । त­त्प्र­का­र­पृ­थ­ग्भा­वे कि­म् ए­तैः स्व­ल्प­भा­षि­तैः ॥ २­६­२ ॥ १­५य­थो­क्तं का­र्य­व्या­सं­गा­त् क­था­वि­च्छे­दो वि­क्षे­पः य­त्र क­र्त­व्यं व्या­स­ज्य­क­थां वि­च्छि­न­त्ति प्र­ति­स्था­य क­ला- म् ए­कां क्ष­णो­ति प­श्चा­त् क­थ­यि­ष्या­मी­ति स वि­क्षे­पो ना­म नि­ग्र­ह­स्था­नं त­था ते­ना­ज्ञा­न­स्या­वि­ष्क­र­णा­द् इ­ति त­द् अ­पि न स­द् इ­त्य् आ­ह­;­ — स­भां प्रा­प्त­स्य त­स्य स्या­त्का­र्य­व्या­सं­ग­तः क­था । वि­च्छे­द­स् त­स्य नि­र्दि­ष्टो वि­क्षे­पो ना­म नि­ग्र­हः ॥ २­६­३ ॥ सो पि ना­प्र­ति­भा­तो स्ति भि­न्नः क­श्च­न पू­र्व­व­त् । त­द् ए­वं भे­द­तः सू­त्रं ना­क्ष­पा­द­स्य की­र्ति­कृ­त् ॥ २­६­४ ॥ २­०य­द् अ­प्य् उ­क्तं­, सि­द्धां­त­म् अ­भ्यु­पे­त्य नि­य­मा­त् क­था­प्र­सं­गो­प­सि­द्ध­तः प्र­ति­ज्ञा­ता­र्थ­व्य­ति­रे­के­णा­भ्यु­पे­ता­र्थ­प­रि­त्या­गा­न् नि- ग्र­ह­स्था­न­म् इ­ति­, त­द् अ­पि वि­चा­र­य­ति­ — स्व­यं नि­य­त­सि­द्धां­तो नि­य­मे­न वि­ना य­दा । क­थां प्र­सं­ज­ये­त् त­स्या­प­सि­द्धां­त­स् त­थो­दि­तः ॥ २­६­५ ॥ सो प्य् अ­यु­क्तः स्व­प­क्ष­स्या­सा­ध­ने ने­न त­त्त्व­तः । अ­सा­ध­नां­ग­व­च­ना­द् दो­षो­द्भा­व­न­मा­त्र­व­त् ॥ २­६­६ ॥ त­त्रा­भ्यु­पे­त्य श­ब्दा­दी­न् नि­त्या­न् ए­व पु­नः स्व­य­म् । ता­न् अ­नि­त्या­न् ब्रु­वा­ण­स्य पू­र्व­सि­द्धां­त­बा­ध­न­म् ॥ २­६­७ ॥ २­५त­थै­व शू­न्य­म् आ­स्था­य त­स्य सं­वि­द­मा­त्र­तः । पू­र्व­स्यो­त्त­र­तो बा­धा सि­द्धां­त­स्या­न्य­था क्व त­त् ॥ २­६­८ ॥ प्र­धा­नं चै­व­म् आ­सृ­त्य त­द्वि­का­र­प्र­रू­प­ण­म् । ता­दृ­ग् ए­वा­न्य­था हे­तु­स् त­त्र न स्या­त् स­म­न्व­यः ॥ २­६­९ ॥ ब्र­ह्मा­द्या­द्वै­त­म् अ­प्य् ए­व­म् उ­पे­त्या­ग­म­व­र्ण­नं । कु­र्व­न्ना­म्ना­य­नि­र्दि­ष्टं बा­ध्यो न्यो प्य् अ­न­या दि­शा ॥ २­७­० ॥ स्व­यं प्र­व­र्त­मा­ना­च् च स­र्व­थै­कां­त­वा­दि­नः । अ­ने­कां­ता­वि­ना­भू­त­व्य­हा­रे­षु ता­दृ­शाः ॥ २­७­१ ॥ य­द्य् अ­प्य् अ­वा­दि­, हे­त्वा­भा­सा­श् च य­थो­क्ता इ­ति त­त्रा­प्य् आ­ह­;­ — ३­०हे­त्वा­भा­सा­श् च यो­गो­क्ताः पं­च पू­र्व­म् उ­दा­हृ­ताः । स­प्त­धा­न्यौः स­मा­ख्या­तां नि­ग्र­हा­धि­क­तां ग­तैः ॥ २­७­२ ॥ हे­त्वा­भा­स­त्र­यं ते पि स­म­र्थं ना­ति­व­र्ति­तुं । अ­न्य­था­नु­प­प­न्न­त्व­वै­क­ल्यं त­च् च नै­क­क­म् ॥ २­७­३ ॥ य­थै­क­ल­क्ष­णो हे­तुः स­म­र्थः सा­ध्य­सा­ध­ने । त­था त­द्वि­क­ला­श­क्तो हे­त्वा­भा­सो नु­म­न्य­ता­म् ॥ २­७­४ ॥ यो ह्य् अ­सि­द्ध­त­या सा­ध्यं व्य­भि­चा­रि­त­या­पि वा । वि­रु­द्ध­त्वे­न वा हे­तुः सा­ध­ये­न् न स त­न्नि­भः ॥ २­७­५ ॥ अ­सि­द्धा­द­यो पि हे­त­वो य­दि सा­ध्या­वि­ना­भा­व­नि­य­म­ल­क्ष­ण­यु­क्ता­स् त­दा न हे­त्वा­भा­सा भ­वि­तु­म् अ­र्हं­ति । न २­९­४चै­वं­, ते­षां त­द­यो­गा­त् । न ह्य् अ­सि­द्धः सा­ध्या­वि­ना­भा­व­नि­य­त­स् त­स्य स्व­य­म् अ­स­त्त्वा­त् । ना­प्य् अ­नै­कां­ति­को वि­प- क्षे पि भा­वा­त् । न च वि­रु­द्धो वि­प­क्ष ए­व भा­वा­द् इ­त्य् अ­सि­द्धा­दि­प्र­का­रे­णा­प्य् अ­न्य­था­नु­प­प­न्न­त्व­वै­क­ल्य­म् ए­व हे­तोः स­म­र्थ्य­ते । त­त­स् त­स्य हे­त्वा­भा­स­त्व­म् इ­ति सं­क्षे­पा­द् ए­क ए­व हे­त्वा­भा­सः प्र­ती­य­ते अ­न्य­था­नु­प­प­न्न­त्व­नि­य­म- ल­क्ष­णै­क­हे­तु­व­त् । अ­त­स् त­द्व­च­नं वा­दि­नो नि­ग्र­ह­स्था­नं प­र­स्य प­क्ष­सि­द्धा­व् इ­ति प्र­ति­प­त्त­व्यं । त­था च सं­क्षे- ०­५प­तः ऽ­स्व­प­क्ष­सि­द्धि­र् ए­क­स्य नि­ग्र­हो न्य­स्य वा­दि­न­ऽ इ­ति व्य­व­ति­ष्ठ­ते । न पु­न­र् वि­प्र­ति­प­त्त्य­प्र­ति­प­त्ती त­द्भा­वे पि क­स्य­चि­त् स्व­प­क्ष­सि­द्ध्य­भा­वे प­र­स्य प­रा­ज­या­नु­प­प­त्ते­र् अ­सा­ध­नां­ग­व­च­ना­दो­षो­द्भा­व­न­मा­त्र­व­त् छ­ल­व­द् वा ॥ किं पु­न­श् छ­ल­म् इ­त्य् आ­ह­;­ — यो र्था­रो­पो­प­प­त्त्या स्या­द् वि­धा­तो व­च­न­स्य त­त् । छ­लं सा­मा­न्य­तः श­क्यं नो­दा­ह­र्तुं क­थं­च­न ॥ २­७­६ ॥ वि­भा­गे­नो­दि­त­स्या­स्यो­दा­हृ­तिः स त्रि­धा म­तः । वा­क्सा­मा­न्यो­प­चा­रे­षु छ­ला­ना­म् उ­प­व­र्ण­ना­त् ॥ २­७­७ ॥ १­०अ­र्थ­स्या­रो­पो वि­क­ल्पः क­ल्प­ने­त्य् अ­र्थः त­स्यो­प­प­त्तिः घ­ट­ना त­या यो व­च­न­स्य वि­शे­षे­णा­भि­हि­त­स्य वि­घा­तः प्र­ति­पा­द­का­द् अ­भि­प्रे­ता­द् अ­र्था­त् प्र­च्या­व­नं त­च्छ­ल­म् इ­ति ल­क्ष­णी­यं­, ऽ­व­च­न­वि­घा­तो र्थ­वि­क­ल्पो­प­प­त्त्या छ­लं­ऽ इ­ति व­च­ना­त् । त­च् च सा­मा­न्य­तो ल­क्ष­णे क­थ­म् अ­पि न श­क्य­म् उ­दा­ह­र्तुं वि­भा­गे­नो­क्त­स्य त­च्छ­ल­स्यो- दा­ह­र­णा­नि श­क्यं­ते द­र्श­यि­तुं । स च वि­भा­ग­स् त्रि­धा म­तो क्ष­पा­द­स्य तु त्रि­वि­ध­म् इ­ति व­च­ना­त् । वा­क्सा- मा­न्यो­प­चा­रे­षु छ­ला­नां त्र­या­णा­म् ए­वो­प­व­र्ण­ना­त् । वा­क्छ­लं­, सा­मा­न्य­छ­लं­, उ­प­चा­र­छ­लं चे­ति ॥ १­५त­त्र किं वा­क्छ­ल­म् इ­त्य् आ­ह­;­ — त­त्रा­वि­शे­ष­दि­ष्टे र्थे व­क्तु­र् आ­कू­त­तो न्य­था । क­ल्प­ना­र्थां­त­र­स्ये­ष्टं वा­क्छ­लं छ­ल­वा­दि­भिः ॥ २­७­८ ॥ ते­षा­म् अ­वि­शे­षे­ण दि­ष्टे अ­भि­हि­ते र्थे व­क्तु­र् आ­कू­ता­द् अ­भि­प्रा­या­द् अ­न्य­था स्वा­भि­प्रा­ये­णा­र्थां­त­र­स्य क­ल्प­न­म् आ­रो­प­णं वा­क्छ­ल­म् इ­ष्टं­, ते­षा­म् अ­वि­शे­षा­भि­हि­ते र्थे व­क्तु­र् अ­भि­प्रा­या­द् अ­र्थां­त­र­क­ल्प­ना वा­क्छ­लं इ­ति व­च­ना­त् ॥ अ­स्यो­दा­ह­र­ण­म् उ­प­द­र्श­य­ति­;­ — २­०आ­द्यौ वै दे­व­द­त्तो यं व­र्त­ते न­व­कं­ब­लः । इ­त्य् उ­क्ते प्र­त्य­व­स्था­नं कु­तो स्य न­व कं­ब­लाः ॥ २­७­९ ॥ य­स्मा­द् दा­र्ढ्य­त्व­सं­सि­द्धि­र् भ­वे­द् इ­ति य­दा प­रः । प्र­ति­ब्रू­या­त् त­दा वा­चि छ­लं ते­नो­प­पा­दि­त­म् ॥ २­८­० ॥ न­व­कं­ब­ल­श­ब्दे हि वृ­त्त्या प्रो­क्ते वि­शे­ष­तः । न­वो ऽ­स्य कं­ब­लो जी­र्णो नै­वे­त्य् आ­कू­त­म् आं­ज­स­म् ॥ २­८­१ ॥ व­क्तुः सं­भा­व्य­ते त­स्मा­द् अ­न्य­स्या­र्थ­स्य क­ल्प­ना । न­वा­स्य कं­ब­ला ना­ष्टा­व् इ­त्य् अ­स्या­सं­भ­वा­त्म­नः ॥ २­८­२ ॥ प्र­त्य­व­स्था­तु­र् अ­न्या­य­वा­दि­ता­म् आ­न­ये­द् भु­वं । सं­त­स्त­त्त्व­प­री­क्षा­यां क­थं स्यु­श् छ­ल­वा­दि­नः ॥ २­८­३ ॥ २­५क­थं पु­न­र् अ­नि­य­म­वि­शे­षा­भि­हि­तो र्थः व­क्तु­र् अ­भि­प्रा­या­द् अ­र्थां­त­र­क­ल्प­ना वा­क्छ­ला­ख्या प्र­त्य­व­स्था­तु­र् अ­न्या­य- वा­दि­ता­म् आ­न­ये­द् इ­ति चे­त्­, छ­ल­स्या­न्या­य­रू­प­त्वा­त् । त­था हि­–­त­स्य प्र­त्य­व­स्था­नं सा­मा­न्य­श­ब्द­स्या­ने­का­र्थ­त्वे अ­न्य­त­रा­भि­धा­न­क­ल्प­ना­या वि­शे­ष­व­च­ना­द् द­र्श­नी­य­म् ए­त­त् स्या­त् वि­शे­षा­ज् जा­नी­मो ऽ­य­म् अ­र्थ­स् त्व­या वि­व­क्षि­तो न­वा­स्य कं­ब­ला इ­ति­, न पु­न­र् न­वो स्य कं­ब­ल इ­ति । स च वि­शे­षो ना­स्ति त­स्मा­न् मि­थ्या­भि­यो­ग­मा­त्र­म् ए­त- द् इ­ति । प्र­सि­द्ध­श् च लो­के श­ब्दा­र्थ­सं­बं­धो भि­धा­ना­भि­धे­य­नि­य­म­नि­यो­गो स्या­भि­धा­न­स्या­य­म् अ­र्थो भि­धे­य इ­ति ३­०स­मा­ना­र्थः सा­मा­न्य­श­ब्द­स्य­, वि­शि­ष्टो र्थो वि­शे­ष­श­ब्द­स्य । प्र­यु­क्त­पू­र्वा­श् चा­मी श­ब्दाः प्र­यु­ज्यं­ते ऽ­र्थे­षु सा­म­र्थ्या­न् ना­प्र­यु­क्त­पू­र्वाः प्र­यो­ग­स्या­र्थ­सं­प्र­त्य­या­द् व्य­हा­र इ­ति । त­त्रै­व­म् अ­र्थ­ग­त्या­र्थ­श­ब्द­प्र­यो­गे सा­म­र्थ्या­त् सा­मा­न्य- श­ब्द­स्य प्र­यो­ग­नि­य­मः । अ­जा­मा­न­य ग्रा­मं­, स­र्पि­र् आ­ह­र­, ब्रा­ह्म­णं भो­ज­ये­ति सा­मा­न्य­श­ब्दाः सं­तो र्था­व­य­वे­षु प्र­यु­ज्यं­ते सा­म­र्थ्या­त् । य­त्रा­र्थे क्रि­या­चो­द­ना सं­भ­व­ति त­त्र व­र्तं­ते­, न चा­र्थ­सा­मा­न्ये अ­जा­दौ क्र­या­चो­द­ना सं­भ­व­ति । त­तो जा­दि­वि­शे­षा­णा­म् ए­वा­न­य­ना­द­यः क्रि­याः प्र­ती­यं­ते न पु­न­स् त­त्सा­मा­न्य­स्या­सं­भ­वा­त् । ए­व­म् अ­यं २­९­५सा­मा­न्य­श­ब्दो न­व­कं­ब­ल इ­ति यो र्थः सं­भ­व­ति न­वः कं­ब­लो स्ये­ति त­त्र व­र्त­ते­, य­स् तु न सं­भ­व­ति न­वा­स्य कं­ब­ला इ­ति त­त्र न व­र्त­ते प्र­त्य­क्षा­दि­वि­रो­धा­त् । सो य­म् अ­नु­प­प­द्य­मा­ना­र्थ­क­ल्प­न­या प­र­वा­क्यो­पा­लं­भो न क­ल्प­ते­, त­त्र प­री­क्षा­यां स­तां छ­ले­न प्र­त्य­व­स्था­ना­यो­गा­त् । त­द् इ­दं छ­ल­व­च­नं प­र­स्य प­रा­ज­य ए­वे­ति म­न्य­मा­नं न्या­य­भा­ष्य­का­रं प्र­त्या­ह­;­ — ०­५ए­ते­ना­पि नि­गृ­ह्ये­त जि­गी­षु­र् य­दि धी­ध­नैः । य­त्र वा­क्यं त­द­न्या­र्थं व्या­च­क्षा­णो नि­गृ­ह्य­ता­म् ॥ २­८­४ ॥ त­त्र स्व­य­म् अ­भि­प्रे­त­म् अ­र्थं स्था­प­यि­तुं न यैः । यो ऽ­सा­म­र्थ्यो ऽ­प­रैः श­क्तैः स्वा­भि­प्रे­ता­र्थ­सा­ध­ने ॥ २­८­५ ॥ यो र्थ­सं­भ­व­न्न् अ­र्थः प्र­मा­णै­र् उ­प­प­द्य­ते । वा­क्ये स ए­व यु­क्तो स्तु ना­प­रो ति­प्र­सं­ग­तः ॥ २­८­६ ॥ य­त्र प­क्षे वि­वा­दे­न प्र­वृ­त्ति­र् वा­दि­नो­र् अ­भू­त् । त­त्सि­द्ध्यै­वा­स्य धि­क्का­रो न्य­स्य प­त्रे स्थि­ते­न चे­त् ॥ २­८­७ ॥ क्वै­वं प­रा­ज­यः सि­द्धे छ­ल­मा­त्रे­ण ते म­ते । सं­धा­हा­न्या­दि­दो­षै­श् च दा­त्रा­दा­त्रोः स­प­त्र­क­म् ॥ २­८­८ ॥ १­०प­त्र­प­क्षे वा­दि­प्र­ति­वा­दि­नो­र् वि­प्र­ति­प­त्त्या प्र­वृ­त्ति­स् त­त्सि­द्धि­र् ए­वै­क­स्य प­रा­ज­यो न्य­स्य­, न पु­नः य­त्र वा­क्या­र्था- न­व­स्था­प­न­म् इ­ति ब्रु­वा­ण­स्य क­थं छ­ल­मा­त्रे­ण प्र­ति­ज्ञा­हा­न्या­दि­दो­षै­श् च स प­रा­ज­यः स्या­त् प­त्रं दा­तु­र् अ­दा­तु­श् चे­ति चिं­त्य­तां । न हि य­त्र वा­क्य­वि­द­र्थे त­स्य वृ­त्ति­स् त­त्सि­द्धि­श् च प­त्रं दा­तु­र् अ­दा­तुः प­रा­ज­य­स् त­न्नि­रा­क­र­णं वा त­दा दा­तु­र् ज­यो ऽ­दा­तुः प­रा­ज­य इ­ति च द्वि­ती­या­र्थे पि त­स्य वृ­त्ति­सं­भ­वा­त्­, प्र­मा­ण­त­स् त­था­पि प्र­ती­तेः स­मा­न- प्र­क­र­णा­दि­क­त्वा­द् वि­शे­षा­भा­वा­त् । त­था­द्यो वै दे­व­द­त्तो न­व­क­बं­ल­त्वा­त् सो­म­द­त्त­व­त् इ­ति प्र­यो­गे पि य­दि व­क्तु- १­५र् न­वः कं­ब­लो स्ये­ति न­वा­स्य कं­ब­ला इ­ति वा­र्थ­द्व­यं न­व­कं­ब­ल­श­ब्द­स्या­भि­प्रे­तं भ­व­ति त­दा कु­तो स्य न­व­कं­ब­ला इ­ति प्र­त्य­व­ति­ष्ठ­मा­नो हे­तो­र् अ­सि­द्ध­ता­म् ए­वो­द्भा­व­य­ति न पु­न­श् छ­ले­न प्र­त्य­व­ति­ष्ठ­ते । त­त्प­रि­हा­रा­य च चे­ष्ट­मा­न­स् त- दु­भ­या­र्थ­स­म­र्थ­ने­न त­दे­क­त­रा­र्थ­स­म­र्थ­ने­न वा हे­तु­सि­द्धि­म् उ­प­द­र्श­य­ति न­व­स् ता­व­द् ए­कः कं­ब­लो स्य प्र­ती­तो भ­व­ता­ऽ­न्ये स्या­ष्टौ कं­ब­ला गृ­हे ति­ष्ठं­ती­त्य् उ­भ­य­था न­व­कं­ब­ल­त्व­स्य सि­द्धेः ना­सि­द्ध­तो­द्भा­व­नी­या । न कं­ब­ल­यो­गि- त्व­स्य वा हे­तु­त्वे­नो­पा­दा­ना­त् सि­द्ध ए­व हे­तु­र् इ­ति स्व­प­क्ष­सि­द्धौ स­त्या­म् ए­व वा­दि­नो ज­यः प­र­स्य च प­रा­ज­यो २­०ना­न्य­था । त­द् ए­वं वा­क्छ­ल­म् अ­पा­स्य सा­मा­न्य­छ­ल­म् अ­नू­द्य नि­र­स्य­ति­;­ — य­त्र सं­भ­व­तो र्थ­स्य न सा­मा­न्य­स्य यो­ग­तः । अ­स­द्भू­त­प­दा­र्थ­स्य क­ल्प­ना क्रि­य­ते ब­ला­त् ॥ २­८­९ ॥ त­त्सा­मा­न्य­छ­लं प्रा­हुः सा­मा­न्य­वि­नि­बं­ध­नं । वि­द्या­च­र­ण­सं­प­त्ति­र् ब्रा­ह्म­णे सं­भ­वे­द् इ­ति ॥ २­९­० ॥ के­ना­प्य् उ­क्ते य­थै­वं सा व्रा­त्ये पि ब्रा­ह्म­णे­न कि­म् । ब्रा­ह्म­ण­त्व­स्य स­द्भा­वा­द् भ­वे­द् इ­त्य् अ­पि भा­ष­ण­म् ॥ २­९­१ ॥ त­द् ए­त­न् न छ­लं यु­क्तं स­प­क्षे­त­र­द­र्श­ना­त् । त­ल्लिं­ग­स्या­न्य­था त­स्य व्य­भि­चा­रो खि­लो स्तु त­त् ॥ २­९­२ ॥ २­५क्व­चि­द् ए­ति त­था­त्ये­ति वि­द्या­च­र­ण­सं­प­दं । ब्रा­ह्म­ण­त्व­म् इ­ति ख्या­त­म् इ­ति सा­मा­न्य­म् अ­त्र चे­त् ॥ २­९­३ ॥ त­थै­वा­स्प­र्श­व­त्त्वा­दि श­ब्दं नि­त्य­त्व­सा­ध­ने । किं न स्या­द् इ­ति सा­मा­न्यं स­र्व­था­प्य् अ­वि­शे­षः ॥ २­९­४ ॥ त­न् न त­स्ये­ति नि­त्य­त्व­म् अ­स्ये­ति च सु­खा­दि­व­त् । ते­ना­नै­कां­ति­कं यु­क्तं स­प­क्षे­त­र­वृ­त्ति­तः ॥ २­९­५ ॥ वि­द्या­च­र­ण­सं­प­त्ति­र् वि­ष­य­स्य प्र­शं­स­नं । ब्रा­ह्म­ण­स्य य­था शा­लि­गो­च­र­क्षे­त्र­व­र्ण­न­म् ॥ २­९­६ ॥ य­स्ये­ष्टं प्र­कृ­ते वा­क्ये त­स्य ब्रा­ह्म­ण­ध­र्मि­णि । प्र­श­स्त­त्वे स्व­यं सा­ध्ये ब्रा­ह्म­ण­त्वे­न हे­तु­ना ॥ २­९­७ ॥ ३­०के­ना­नै­कां­ति­को हे­तु­र् उ­द्भा­व्यो न प्र­स­ह्य­ते । क्षे­त्रे क्षे­त्र­त्व­व­च्छा­लि­यो­ग्य­त्व­स्य प्र­सा­ध­ने ॥ २­९­८ ॥ य­त्र भ­व­तो र्थ­स्या­ति­सा­मा­न्य­स्य यो­गा­द् अ­स­द्भू­ता­र्थ­क­ल्प­ना ह­ठा­त् क्रि­य­ते त­त्सा­मा­न्य­नि­बं­ध­न­त्वा­त् सा­मा­न्य­छ­लं प्रा­हुः । सं­भ­व­तो र्थ­स्या­ति­सा­मा­न्य­स्य यो­गा­द् अ­स­द्भू­ता­र्थ­क­ल्प­ना सा­मा­न्य­छ­ल­म् इ­ति व­च­ना­त् । त­द् य­था­–­अ­हो तु ख­ल्व् अ­सौ ब्रा­ह्म­णो वि­द्या­च­र­ण­सं­प­न्न इ­त्य् उ­क्ते के­न­चि­त् क्व­चि­द् आ­ह सं­भ­व­ति ब्रा­ह्म­णे वि­द्या­च­र­ण- सं­प­द् इ­ति­, तं प्र­त्य­स्य वा­क्य­स्य वि­घा­तो र्थ­वि­क­ल्पो­प­प­त्त्या­ऽ­स­द्भू­ता­र्थ­क­ल्प­न­या क्रि­य­ते । य­दि ब्रा­ह्म­णो वि­द्या- २­९­६च­र­ण­सं­प­त् सं­भ­व­ति व्रा­त्ये पि सं­भ­वा­त् । व्रा­त्यो पि ब्रा­ह्म­णो वि­द्या­च­र­ण­सं­प­न्नो स्तु । त­द् इ­दं ब्रा­ह्म­ण­त्वं वि­व­क्षि­त­म् अ­र्थं वि­द्या­च­र­ण­सं­प­ल्ल­क्ष­णं क्व­चि­द् ब्रा­ह्म­णो ता­दृ­श्ये­ति क्व­चि­द् व्रा­त्ये पि त­द्भा­वे पि भा­वा­द् इ­त्य् अ­पि सा­मा­न्यं ते­न यो­गा­द् व­क्तु­र् अ­भि­प्रे­ता­द् अ­र्था­त् स­द्धू­ता­द् अ­न्य­स्या­स­द्भू­त­स्या­र्थ­स्य क­ल्प­ना सा­मा­न्य­छ­लं । त­च् च न यु­क्तं । य­स्मा­द् अ­वि­व­क्षि­ते हे­तु­क­स्य वि­ष­या­र्थ­वा­दः प्र­शं­सा­र्थ­त्वा­द् वा­क्य­स्य त­त्रा­स­द्भू­ता­र्थ­क­ल्प­ना­नु­प­प­त्तिः । य­था ०­५सं­भ­व­त्य् अ­स्मि­न् क्षे­त्रे शा­ल­स्य इ­त्य् अ­त्रा­वि­व­क्षि­तं शा­लि­बी­ज­म् अ­नि­रा­कृ­तं च त­न्नि­वृ­त्ति­वि­ष­य­क्षे­त्रं प्र­श­स्य­ते । सो यं क्षे­त्रा­र्थ­वा­दो ना­स्मि­न् शा­ल­यो वि­द्यं­त इ­ति । बी­जा­त् तु शा­लि­नि­र्वृ­त्तिः स­ती न वि­व­क्षि­ता । त­था सं­भ­व­ति ब्रा­ह्म­णे वि­द्या­च­र­ण­सं­प­द् इ­ति स­म्य­ग्वि­ष­यो ब्रा­ह्म­ण­त्वं न सं­प­द्धे­तु­र् न चा­त्र त­द्धे­तु­र् वि­व­क्षि­त­स् त­द्वि­ष­या­र्थ­वा­द- स् त्व् अ­यं प्र­शं­सा­र्थ­त्वा­द् वा­क्य­स्य स­ति ब्रा­ह्म­ण­त्वे सं­प­द्धे­तुः स­म­र्थ इ­ति वि­ष­य­त्वा­प्र­शं­स­ता वा­क्ये­न य­था हे­तु­फ­ला­न् नि­वृ­त्ति­र् न प्र­त्या­ख्या­य­ते त­द् ए­वं स­ति व­च­न­वि­घा­तो स­द्धू­ता­र्थ­क­ल्प­न­या नो­प­प­द्य­ते इ­ति प­र­स्य १­०प­रा­ज­य­स् त­था व­च­ना­द् इ­त्य् ए­वं न्या­य­भा­ष्य­का­रो ब्रु­व­न् ना­यं वे­त्ति­, त­था छ­ल­व्य­व­हा­रा­नु­प­प­त्तेः । हे­तु­दो­ष­स्या- नै­कां­ति­क­त्व­स्य प­रे­णो­द्भा­व­ना वा न वा­नै­कां­ति­क­त्वो­द्भा­व­न­म् ए­व सा­मा­न्य­छ­ल­म् इ­ति स­त्यं व­क्तुं स­र्व­त्र­, त­स्य सा­मा­न्य­छ­ल­त्व­प्र­सं­गा­त् । श­ब्दो नि­त्यो ऽ­स्प­र्श­व­त्त्वा­द् आ­का­श­व­द् इ­त्य् अ­त्र हि य­था श­ब्द­नि­त्य­त्वे सा­ध्ये अ­स्प­र्श- व­त्त्व­म् आ­का­शे नि­त्य­त्व­मे­ति । सु­खा­दि­ष्व् अ­त्ये­ती­ति व्य­भि­चा­रि­त्वा­द् अ­नै­कां­ति­क­म् उ­च्य­ते न पु­नः सा­मा­न्य­छ­लं­, त­था प्र­कृ­त­म् अ­पी­ति न वि­शे­षः क­श्चि­द् अ­स्ति । सो यं ब्रा­ह्म­णे ध­र्मि­णि वि­द्या­च­र­ण­सं­प­द्वि­ष­ये प्र­शं­स­नं ब्रा­ह्म­ण- १­५त्वे­न हे­तु­ना सा­ध्य­ते­, य­था शा­लि­वि­ष­य­क्षे­त्रे प्र­शं­सा क्षे­त्र­त्वे­न सा­क्षा­न् न पु­न­र्वि­द्या­च­र­ण­सं­प­त्स­त्ता सा­ध्य­ते ये­ना­ति­प्र­श­क्य­त इ­ति स्व­य­म् अ­नै­कां­ति­क­त्वं हे­तोः प­रि­ह­र­न्न् अ­पि त­त्रा­नु­म­न्य­त इ­ति क­थं न्या­य­वि­त् ? त­थो­प­चा­र­छ­ल­म् अ­नू­द्य वि­चा­र­य­न्न् आ­ह­;­ — ध­र्मा­ध्या­रो­प­नि­र्दे­शे स­त्या­र्थ­प्र­ति­षे­ध­न­म् । उ­प­चा­र­छ­लं मं­चाः क्रो­शं­ती­त्या­दि­गो­च­र­म् ॥ २­९­९ ॥ मं­चाः क्रो­शं­ति गा­यं­ती­त्या­दि­श­ब्द­प्र­यो­ज­न­म् । आ­रो­प्य स्था­नि­नां ध­र्मं स्था­ने­षु क्रि­य­ते ज­नैः ॥ ३­०­० ॥ २­०गौ­णं श­ब्दा­र्थ­म् आ­सृ­त्य सा­मा­न्या­दि­षु स­त्त्व­व­त् । त­त्र मु­ख्या­भि­धा­ना­र्थे प्र­ति­षे­ध­श् छ­लं स्थि­त­म् ॥ ३­०­१ ॥ न चे­दं वा­क्छ­लं यु­क्तं किं­चि­त् सा­ध­र्म्य­मा­त्र­तः । स्व­रू­प­भे­द­सं­सि­द्धे­र् अ­न्य­था­ति­प्र­सं­ग­तः ॥ ३­०­२ ॥ क­ल्प­ना­र्थां­त­र­स्यो­क्ता वा­क्छ­ल­स्य हि ल­क्ष­णं । स­द्भू­ता­र्थ­नि­षे­ध­स्तू­प­चा­र­छ­ल­ल­क्ष­ण­म् ॥ ३­०­३ ॥ अ­त्रा­भि­धा­न­स्य ध­र्मो य­था­र्थे प्र­यो­ग­स् त­स्या­ध्या­रो­प्यो वि­क­ल्पः अ­न्य­त्र दृ­ष्ट­स्या­न्य­त्र प्र­यो­गः­, मं­चाः क्रो­शं­ति गा­यं­ती­त्या­दौ श­ब्द­प्र­यो­ग­व­त् । स्था­ने­षु हि मं­चे­षु स्था­नि­नां पु­रु­षा­णां ध­र्म­म् आ­क्रो­ष्टि­त्वा­दि­कं स­मा- २­५रो­प्य ज­नै­स् त­था प्र­यो­गः क्रि­य­ते गौ­ण­श­ब्दा­र्थ­श्र­य­णा­त् सा­मा­न्या­दि­ष्व् अ­स्ती­ति श­ब्द­प्र­यो­ग­व­त् त­स्य ध­र्मा- ध्या­रो­प­नि­र्दे­शे स­त्य् अ­र्थ­स्य प्र­ति­षे­ध­नं न मं­चाः क्रो­शं­ति मं­च­स्थाः पु­रु­षाः क्रो­शं­ती­ति । त­द् इ­द­म् उ­प­चा­र­छ­लं प्र­त्ये­यं । ध­र्म­वि­क­ल्प­नि­र्दे­शे अ­र्थ­स­द्भा­व­प्र­ति­षे­ध उ­प­चा­र­छ­लं इ­ति व­च­ना­त् । का पु­न­र­त्रा­र्थ­वि­क­ल्पो- प­प­त्ति­र् य­या व­च­न­वि­घा­त­श् छ­ल­म् इ­ति­, अ­न्य­था प्र­यु­क्त­स्या­भि­धा­न­स्य न त­था प­रि­क­ल्प­नं । भ­क्त्या हि प्र­यो- गो ऽ­यं मं­चाः क्रो­शं­ती­ति ता­त्स्था­त्त­च्छ­ब्दो­प­चा­रा­त् प्रा­धा­न्ये त­स्य प­रि­क­ल्प­नं कृ­त्वा प­रे­ण प्र­त्य­व­स्था­नं वि­धी- ३­०य­ते । कः पु­न­र् उ­प­चा­रो ना­म ? सा­ह­च­र्या­दि­ना नि­मि­त्ते­न त­द­भा­वे पि त­द्व­द­भि­धा­न­म् उ­प­चा­रः । य­द्य् ए­वं वा­क्छ­ला­द् उ­प­चा­र­छ­लं न भि­द्य­ते अ­र्थां­त­र­क­ल्प­ना­या अ­वि­शे­षा­त् । इ­हा­पि हि स्था­ना­र्थो गु­ण­श­ब्दः प्र­धा­न- श­ब्दः स्था­ना­र्थ इ­ति क­ल्प­यि­त्वा प्र­ति­षि­ध्य­ते ना­न्य­थे­ति । नै­त­त्सा­रं । अ­र्थां­त­र­क­ल्प­ना­तो र्थ­स­द्भा­व­प्र­ति- षे­ध­स्या­न्य­था­त्वा­त्­, किं­चि­त् सा­ध­र्म्या­त् त­यो­र् ए­क­त्वे वा त्र­या­णा­म् अ­पि छ­ला­ना­म् ए­क­त्व­प्र­सं­गः । अ­थ वा­क्छ­ल- सा­मा­न्य­छ­ल­योः किं­चि­त् सा­ध­र्म्यं स­द् अ­पि द्वि­त्वं न नि­व­र्त­य­ति­, त­र्हि त­यो­र् उ­प­चा­र­छ­ल­स्य च किं­चि­त् सा­ध­र्म्यं ३­५वि­द्य­मा­न­म् अ­पि त्रि­त्वं ते­षा न नि­व­र्त­यि­ष्य­ति­, व­च­न­वि­घा­त­स्या­र्थ­वि­क­ल्पो­प­प­त्त्या त्रि­ष्व् अ­पि भा­वा­त् । त­तो न्य- २­९­७द् ए­व वा­क्छ­ला­द् उ­प­चा­र­छ­लं । त­द् अ­पि प­र­स्य प­रा­ज­या­या­व­क­ल्प­ते य­था­व­क्त्र­भि­प्रा­य­म् अ­प्र­ति­षे­धा­त् । श­ब्द­स्य हि प्र­यो­गो लो­के प्र­धा­न­भा­वे­न गु­ण­भा­वे­न च प्र­सि­द्धः । त­त्र य­दि व­क्तु­र् गु­ण­भू­तो र्थो ऽ­भि­प्रे­त­स् त­दा त­स्या­नु­ज्ञा­नं प्र­ति­षे­धो वा वि­धी­य­ते­, प्र­धा­न­भू­त­श् चे­त् त­स्या­नु­ज्ञा­न­प्र­ति­षे­धौ क­र्त­व्यौ प्र­ति­पा­द्ये­त इ­ति न्या­यः । य­दा­त्र गौ­ण­मा­त्रं व­क्ता­भि­प्रै­ति प्र­धा­न­भू­तं तु तं प­रि­क­ल्प्य प­रः प्र­ति­षे­ध­ति त­दा ते­न स्व­म­नी­षा प्र­ति­षि­द्धा स्या­न् न ०­५प­र­स्या­भि­प्रा­य इ­ति न त­स्या­य­म् उ­पा­लं­भः स्या­त् । त­द­नु­पा­लं­भा­च् चा­सौ प­रा­जी­य­ते त­दु­पा­लं­भा­प­रि­ज्ञा­ना­द् इ­ति नै­या­यि­का म­न्यं­ते ॥ त­द् ए­त­स्मि­न् प्र­यु­क्ते स्या­न् नि­ग्र­हो य­दि क­स्य­चि­त् । त­दा यो­गो नि­गृ­ह्ये­त प्र­ति­षे­धा­त् प्र­मा­दि­क­म् ॥ ३­०­४ ॥ मु­ख्य­रू­प­त­या शू­न्य­वा­दि­नं प्र­ति स­र्व­था । ते­न सं­व्य­व­हा­रे­ण प्र­मा­दे­र् उ­प­व­र्ण­ना­त् ॥ ३­०­५ ॥ स­र्व­था शू­न्य­ता वा­दे प्र­मा­णा­दे­र् वि­रु­ध्य­ते । त­तो ना­यं स­तां यु­क्त इ­त्य् अ­शू­न्य­त्व­सा­ध­ना­त् ॥ ३­०­६ ॥ १­०यो­गे­न नि­ग्र­हः प्रा­प्यः स्वो­प­चा­र­च्छ­ले पि चे­त् । सि­द्धः स्व­प­क्ष­सि­द्ध्यै­व प­र­स्या­य­म् अ­सं­श­य­म् ॥ ३­०­७ ॥ अ­थ जा­तिं वि­चा­र­यि­तु­म् आ­र­भ­ते­;­ — स्व­सा­ध्या­द् अ­वि­ना­भा­व­ल­क्ष­णे सा­ध­ने स्थि­ते । ज­न­नं य­त् प्र­सं­ग­स्य सा जा­तिः कै­श्चि­द् ई­रि­ता ॥ ३­०­८ ॥ "­प्र­यु­क्ते हे­तौ यः प्र­सं­गो जा­य­ते सा जा­तिः­" इ­ति व­च­ना­त् ॥ कः पु­नः प्र­सं­गः ? इ­त्य् आ­ह­;­ — १­५प्र­सं­गः प्र­त्य­व­स्था­नं सा­ध­र्म्ये­णे­त­रे­ण वा । वै­ध­र्म्यो­क्ते ऽ­न्य­थो­क्ते च सा­ध­ने स्या­द् य­था­क्र­म­म् ॥ ३­०­९ ॥ उ­दा­ह­र­ण­वै­ध­र्म्ये­णो­क्ते सा­ध­ने सा­ध­र्म्ये­ण प्र­त्य­व­स्था­न­म् उ­दा­ह­र­ण­सा­ध­र्म्ये­णो­क्ते वै­ध­र्म्ये­ण प्र­त्य­व­स्था­न­म् उ­पा­लं­भः प्र­ति­षे­धः प्र­सं­ग इ­ति वि­ज्ञे­यं­, "­सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं जा­तिः­" इ­ति व­च­ना­त् ॥ ए­त­द् ए­वा­ह­;­ — उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­स्या­र्थ­स्य सा­ध­नं । हे­तु­स् त­स्मि­न् प्र­यु­क्ते न्यो य­दा प्र­त्य­व­ति­ष्ठ­ते ॥ ३­१­० ॥ २­०उ­दा­ह­र­ण­वै­ध­र्म्या­त् त­त्र व्या­प्ति­म् अ­खं­ड­य­त् । त­दा­सौ जा­ति­वा­दी स्या­द् दू­ष­णा­भा­स­वा­क् त­तः ॥ ३­१­१ ॥ य­थो­दा­हृ­ति­वै­ध­र्म्या­त् सा­ध्य­स्या­र्थ­स्य सा­ध­नं । हे­तु­स् त­स्मि­न् प्र­यु­क्ते पि प­र­स्य प्र­त्य­व­स्थि­तिः ॥ ३­१­२ ॥ सा­ध­र्म्ये­णे­ह दृ­ष्टां­ते दू­ष­णा­भा­स­वा­दि­नः । जा­य­मा­ना भ­वे­ज् जा­ति­र् इ­त्य् अ­न्व­र्थे प्र­व­क्ष्य­ते ॥ ३­१­३ ॥ उ­द्यो­त­क­र­स् त्व् आ­ह­–­जा­ते­र् ना­म­स्था­प­ना­हे­तौ प्र­यु­क्ते यः प्र­ति­षे­धा­स­म­र्थो हे­तु­र् इ­ति सो पि प्र­सं­ग­स्य प­र- प­क्ष­प्र­ति­षे­धा­र्थ­स्य हे­तो­र् ज­न­नं जा­ति­र् इ­त्य् अ­न्व­र्थ­सं­ज्ञा­म् ए­व जा­तिं व्या­च­ष्टे ऽ­न्य­था न्या­य­भा­ष्य­वि­रो­धा­त् ॥ २­५क­थ­म् ए­वं जा­ति­ब­हु­त्वं क­ल्प­नी­य­म् इ­त्य् आ­ह­;­ — स­र्व­स­त्त्व­वि­ध­र्म­त्व­प्र­त्य­व­स्था­वि­क­ल्प­तः । क­ल्प्यं जा­ति­ब­हु­त्वं स्या­द् व्या­स­तो ऽ­नं­त­शः स­ता­म् ॥ ३­१­४ ॥ य­था वि­प­र्य­य­ज्ञा­ना­ज्ञा­न­नि­ग्र­ह­भे­द­तः । ब­हु­त्वं नि­ग्र­ह­स्था­न­स्यो­क्तं पू­र्वं सु­वि­स्त­र­म् ॥ ३­१­५ ॥ त­त्र ह्य् अ­प्र­ति­भा­ज्ञा­ना­न­नु­भा­ष­ण­प­र्य­नु­– । यो­ज्यो­पे­क्ष­ण­वि­क्षे­पा ल­भं­ते प्र­ति­प­त्ति­ता­म् ॥ ३­१­६ ॥ शे­षा वि­प्र­ति­प­त्ति­त्वं प्रा­प्नु­वं­ति स­मा­स­तः । त­द्वि­भि­न्न­स्व­भा­व­स्य नि­ग्र­ह­स्था­न­म् ई­क्ष­णा­त् ॥ ३­१­७ ॥ ३­०त­त्रा­ति­वि­स्त­रे­णा­नं­त­जा­त­यो न श­क्या व­क्तु­म् इ­ति वि­स्त­रे­ण च­तु­र्विं­श­ति­जा­त­यः प्रो­क्ता इ­त्य् उ­प­द­र्श­य­ति­ — प्र­यु­क्ते स्था­प­ना­हे­तौ जा­त­यः प्र­ति­षे­धि­काः । च­तु­र्विं­श­ति­र् अ­त्रो­क्ता­स् ताः सा­ध­र्म्य­स­मा­द­यः ॥ ३­१­८ ॥ त­था चा­ह न्या­य­भा­ष्य­का­रः । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­न­स्य वि­क­ल्पा­ज् जा­ति­ब­हु­त्व­म् इ­ति सं­क्षे- २­९­८पे­णो­क्तं­, त­द्वि­स्त­रे­ण वि­भि­द्य­ते । ता­श् च ख­ल्व् इ­मा जा­त­यः स्था­प­ना­हे­तौ प्र­यु­क्ते च­तु­र्विं­श­तिः प्र­ति­षे­ध­हे­त­व- "­सा­ध­र्म्य­वै­ध­र्म्यो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­प्रा­प्त्य­प्रा­प्ति­प्र­सं­ग­प्र­ति­दृ­ष्टां­ता­नु­प­प­त्ति­सं­श­य­प्र­क­र­णा­हे­त्व­र्था­प- त्त्य­वि­शे­षो­प­ल­ब्ध्य­नु­प­ल­ब्धि­नि­त्या­नि­त्य­का­र्य­स­माः­" इ­ति सू­त्र­का­र­व­च­ना­त् ॥ य­त्रा­वि­शि­ष्य­मा­णे­न हे­तु­ना प्र­त्य­व­स्थि­तिः । सा­ध­र्म्ये­ण स­मा जा­तिः सा सा­ध­र्म्य­स­मा म­ता ॥ ३­१­९ ॥ ०­५नि­र्व­क्त­व्या­स् त­था शे­षा­स् ता वै­ध­र्म्य­स­मा­द­यः । ल­क्ष­णं पु­न­र् ए­ता­सां य­थो­क्त­म् अ­भि­भा­ष्य­ते ॥ ३­२­० ॥ अ­त्र जा­ति­षु या सा­ध­र्म्ये­ण प्र­त्य­व­स्थि­ति­र् अ­वि­शि­ष्य­मा­ण­स्था­प­ना­हे­तु­तः सा सा­ध­र्म्य­स­मा जा­तिः । ए­व­म् अ­वि­शि­ष्य­मा­ण­स्था­प­ना­हे­तु­तो वै­ध­र्म्ये­ण प्र­त्य­व­स्थि­तिः वै­ध­र्म्य­स­मा । त­थो­त्क­र्षा­दि­भिः प्र­त्य­व­स्थि­त­यः उ­त्क­र्षा­दि­स­मा इ­ति नि­र्व­क्त­व्याः । ल­क्ष­णं तु य­थो­क्त­म् अ­भि­भा­ष्य­ते त­त्र ॥ सा­ध­र्म्ये­णो­प­सं­हा­रे त­द्ध­र्म­रू­प वि­प­र्य­या­त् । य­स् त­त्र दू­ष­ण­भा­सः स सा­ध­र्म्य­स­मो म­तः ॥ ३­२­१ ॥ १­०य­था क्रि­या­भृ­दा­त्मा­यं क्रि­या­हे­तु­गु­णा­श्र­या­त् । य ई­दृ­शः स ई­दृ­क्षो य­था लो­ष्ठ­स् त­था च सः ॥ ३­२­२ ॥ त­स्मा­त् क्रि­या­भृ­द् इ­त्य् ए­व­म् उ­प­सं­हा­र­भा­ष­णे । क­श्चि­द् आ­हा­क्रि­यो जी­वो वि­भु­द्र­व्य­त्व­तो य­था ॥ ३­२­३ ॥ व्यो­म त­था न वि­ज्ञा­तो वि­शे­ष­स्य प्र­सा­ध­कः । हे­तुः प­क्ष­द्व­यो प्य् अ­स्ति त­तो यं दो­ष­स­न्नि­भः ॥ ३­२­४ ॥ सा­ध्य­सा­ध­न­यो­र् व्या­प्ते­र् वि­च्छे­द­स्या­स­म­र्थ­ना­त् । त­त्स­म­र्थ­न­तं­त्र­स्य द्वे­ष­त्वे­नो­प­व­र्ण­ना­त् ॥ ३­२­५ ॥ ना­स्त्या­त्म­नः क्रि­या­व­त्त्वे सा­ध्ये क्रि­या­हे­तु­गु­णा­श्र­य­त्व­स्य सा­ध­न­स्य स्व­सा­ध्ये­न व्या­प्ति­र् वि­भु­त्वा­न् नि­ष्क्रि­य- १­५त्व­सि­द्धौ वि­च्छि­द्य­ते­, न च त­द­वि­च्छे­दे त­द्दू­ष­ण­त्वं सा­ध्य­सा­ध­न­यो­र् व्या­प्ति­वि­च्छे­द­स­म­र्थ­न­तं­त्र­स्यै­व दो­ष­त्वे- नो­प­व­र्ण­ना­त् । त­था चो­क्तं न्या­य­भा­ष्य­का­रे­ण । "­सा­ध­र्म्ये­णो­प­सं­हा­रे सा­ध्य­ध­र्म­वि­प­र्य­यो­प­प­त्तेः सा­ध­र्म्ये­ण प्र­त्य­व­स्था­नं सा­ध­र्म्य­स­मः प्र­ति­षे­ध­" इ­ति । नि­द­र्श­नं­, क्रि­या­वा­न् आ­त्मा द्र­व्य­स्य क्रि­या­हे­तु­गु­ण­यो­गा­त् । द्र­व्यं लो­ष्ठः स च क्रि­या­हे­तु­गु­ण­यु­क्तः क्रि­या­वां­स् त­था चा­त्मा त­स्मा­त् क्रि­या­वा­न् इ­त्य् ए­व­म् उ­प­सं­हृ­त्य प­रः सा­ध­र्म्ये­णै­व प्र­त्य­व­ति­ष्ठ­ते । नि­ष्क्रि­य आ­त्मा वि­भु­नो द्र­व्य­स्य नि­ष्क्रि­य­त्वा­त् । वि­भ्वा­का­शं नि­ष्क्रि­यं त­था २­०चा­त्मा त­स्मा­न् नि­ष्क्रि­य इ­ति । न चा­स्ति वि­शे­षः क्रि­या­व­त्सा­ध­र्म्या­त् क्रि­या­व­ता भ­वि­त­व्यं­, न पु­न­र् नि- ष्क्रि­य­सा­ध­र्म्या­त् क्रि­ये­णे­ति वि­शे­षः । हे­त्व­भा­वा­त् सा­ध­र्म्य­स­मा­प्त­दू­ष­णा­भा­सो भ­व­ती­त्य् अ­त्र वा­र्ति­क­का­र ए­व­म् आ­ह­–­सा­ध­र्म्ये­णो­प­सं­हा­रे त­द्वि­प­री­त­सा­ध­र्म्ये­णो­प­सं­हा­रे त­त्सा­ध­र्म्ये­ण प्र­त्य­व­स्था­नं सा­ध­र्म्य­स­मः । य­था अ­नि­त्यः श­ब्द उ­त्प­त्ति­ध­र्म­क­त्वा­त् । उ­त्प­त्ति­ध­र्म­कं कुं­भा­द्य­नि­त्ये दृ­ष्ट­म् इ­ति वा­दि­नो­प­सं­हृ­ते प­रः प्र­त्य­व­ति­ष्ठ­ते । य­द्य् अ­नि­त्य­घ­ट­सा­ध­र्म्य­द­य­म् अ­नि­त्यो नि­त्ये­ना­प्य् अ­स्या­का­शे­न सा­ध­र्म्य­म् अ­मू­र्त­त्व­म् अ­स्ती­ति नि­त्य­प्रा­प्तः­, २­५त­था अ­नि­त्यः श­ब्द उ­त्प­त्ति­ध­र्म­क­त्वा­त् य­त् पु­न­र् अ­नि­त्यं न भ­व­ति त­न् नो­त्प­त्ति­म­द­र्थ­कं य­था­का­श­म् इ­ति प्र­ति- पा­दि­ते प­रः प्र­त्य­व­ति­ष्ठ­ते । य­दि नि­त्या­का­श­वै­ध­र्म्या­द् अ­नि­त्यः श­ब्द­स् त­दा सा­ध­र्म्य­म् अ­प्य् अ­स्या­का­शे­ना­स्त्य् अ­मू­र्त- त्व­म् अ­तो नि­त्यः प्रा­प्तः । अ­थ स­त्य् अ­प्य् ए­त­स्मि­न् सा­ध­र्म्ये न नि­त्यो भ­व­ति­, न त­र्हि व­क्त­व्य­म् अ­नि­त्य­घ­ट­सा­ध­र्म्या- न् नि­त्या­का­श­वै­ध­र्म्या­द् वा अ­नि­त्यः श­ब्द इ­ति । से­यं जा­तिः वि­शे­ष­हे­त्व­भा­वं द­र्श­य­ति वि­शे­ष­हे­त्व­भा­वा­च् चा- नै­कां­ति­क­चो­द­ना­भा­सो गो­त्वा­द् गो­सि­द्धि­व­दु­त्प­त्ति­ध­र्म­क­त्वा­द् अ­नि­त्य­त्व­सि­द्धिः । सा­ध­र्म्यं हि य­द् अ­न्व­य­व्य­ति­रे­कि ३­०गो­त्वं त­स्मा­द् ए­व गौः सि­द्ध्य­ति न स­त्त्वा­दे­स् त­स्य गो­र् इ­त्य् अ­त्रा­श्वा­दा­व् अ­पि भा­वा­द् अ­व्य­ति­रे­कि­त्वा­त् । ए­व­म् अ­गो- वै­ध­र्म्य­म् अ­पि गोः सा­ध­नं नै­क­श­फ­त्वा­द् इ­त्य् अ­स्या­व्य­ति­रे­कि­त्वा­द् ए­व पु­रु­षा­दा­व् अ­पि भा­वा­त् । गो­त्वं पु­न­र् ग­वि दृ­श्य­मा­न­म् अ­न्व­य­व्य­ति­रे­कि गोः सा­ध­न­म् उ­प­प­द्य­ते त­द्व­दु­त्प­त्ति­ध­र्म­क­त्वं घ­टा­दा­व् अ­नि­त्य­त्वे स­ति भा­वा­द् आ­का- शा­दौ वा नि­त्य­त्वा­भा­वे अ­भा­वा­द् अ­न्व­य­व्य­ति­रे­कि श­ब्दे स­मु­प­ल­भ्य­मा­न­म् अ­नि­त्य­त्व­स्य सा­ध­नं­, न पु­न­र् अ- नि­त्य­घ­ट­सा­ध­र्म्य­मा­त्र­स­त्त्वा­दि­ना­प्य् आ­का­श­वै­ध­र्म्य­मा­त्र­म् अ­मू­र्त­त्वा­दि त­स्या­न्व­य­व्य­ति­रे­कि­त्वा­भा­वा­त् । त­त­स् ते­न २­९­९प्र­त्य­व­स्था­न­म् अ­यु­क्तं दू­ष­णा­भा­स­त्वा­द् इ­ति । ए­ते­ना­त्म­नः क्रि­या­व­त्सा­ध­र्म्य­मा­त्रं नि­ष्क्रि­य­वै­ध­र्म्य­मा­त्रं वा क्रि- या­व­त्त्व­सा­ध­नं प्र­त्या­ख्या­त­म् अ­न्व­य­व्य­ति­रे­कि­त्वा­त्­, अ­न्व­य­व्य­ति­रे­कि­ण ए­व सा­ध­न­स्य सा­ध्य­सा­ध­न­सा­म­र्थ्या­त् ॥ त­त्रै­व प्र­त्य­व­स्था­नं वै­ध­र्म्ये­णो­प­द­र्श्य­ते । यः क्रि­या­वा­न् स दृ­ष्टो त्र क्रि­या­हे­तु­गु­णा­श्र­यः ॥ ३­२­६ ॥ य­था लो­ष्ठो न वा­त्मै­वं त­स्मा­न् नि­ष्क्रि­य ए­व सः । पू­र्व­व­द्दू­ष­णा­भा­सो वै­ध­र्म्य­स­म ई­क्ष्य­ता­म् ॥ ३­२­७ ॥ ०­५क्रि­या­वा­न् आ­त्मा क्रि­या­हे­तु­गु­णा­श्र­य­त्वा­ल् लो­ष्ठ­व­द् इ­त्य् अ­त्र वै­ध­र्म्ये­ण प्र­त्य­व­स्था­नं­, यः क्रि­या­हे­तु­गु­णा­श्र­यो लो­ष्ठः स क्रि­या­वा­न् प­रि­च्छि­न्नो दृ­ष्टो न च त­था­त्मा त­स्मा­न् न लो­ष्ठ­व­त्क्रि­या­वा­न् इ­ति नि­ष्क्रि­य ए­वे­त्य् अ­र्थः । सो ऽ­यं सा­ध­र्म्ये­णो­प­सं­हा­रे वै­ध­र्म्ये­ण प्र­त्य­व­स्था­ना­त् वै­ध­र्म्य­स­मः प्र­ति­षे­धः पू­र्व­द्दू­ष­ण­भा­सो वे­दि­त­व्यः ॥ का पु­न­र् वै­ध­र्म्य­स­मा जा­ति­र् इ­त्य् आ­ह­;­ — वै­ध­र्म्ये­णो­प­सं­हा­रे सा­ध्य­ध­र्म­वि­प­र्य­या­त् । वै­ध­र्म्ये­णे­त­रे­णा­पि प्र­त्य­व­स्था­न­म् इ­ष्य­ते ॥ ३­२­८ ॥ १­०या वै­ध­र्म्य­स­मा जा­ति­र् इ­दं त­स्या नि­द­र्श­न­म् । न­रो नि­ष्क्रि­य ए­वा­यं वि­भु­त्वा­त् स­क्रि­यः पु­नः ॥ ३­२­९ ॥ वि­भु­त्व­र­हि­तं दृ­ष्टं लो­ष्ठा­दि न त­था न­रः । त­स्मा­न् नि­ष्क्रि­य इ­त्य् उ­क्ते प्र­त्य­व­स्था वि­धी­य­ते ॥ ३­३­० ॥ वै­ध­र्म्ये­णै­व सा ता­व­त् कै­श्चि­न् नि­ग्र­ह­भी­रु­भिः । क­र्म­बं­ध­क्रि­या­हे­तु­र् गु­णा­दी­नां स­मी­क्षि­तं ॥ ३­३­१ ॥ नै­व­मा­त्मा त­तो ना­यं नि­ष्क्रि­यः सं­प्र­ती­य­ते । सा­ध­र्म्ये­णा­पि त­त्रै­वं प्र­त्य­व­स्था­न­म् उ­च्य­ते ॥ ३­३­२ ॥ क्रि­या­वा­न् ए­व लो­ष्ठा­दिः क्रि­या­हे­तु­गु­णा­श्र­यः । तृ­ष्णा­ता­दृ­क्त्व­जी­वो पि त­स्मा­त् स­क्रि­य ए­व सः ॥ ३­३­३ ॥ १­५इ­ति सा­ध­र्म्य­वै­ध­र्म्य­स­म­यो दू­ष­णो­द्भ­वा­त् । स­ध­र्म­त्व­वि­ध­र्म­त्व­मा­त्रा­त् सा­ध्या­प्र­सि­द्धि­तः ॥ ३­३­४ ॥ अ­थो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­स­मा सा­ध्या­या वि­धी­य­ते­;­ — सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् द्व­य­सा­ध्य­ता । स­द्भा­वा­च् च म­ता जा­ति­र् उ­त्क­र्षे­णा­प­क­र्ष­तः ॥ ३­३­५ ॥ व­र्ण्या­व­र्ण्य­वि­क­ल्पै­श् च सा­ध्ये­न च स­माः पृ­थ­क् । त­स्याः प्र­ती­य­ता­म् ए­त­ल्ल­क्ष­णं स­न्नि­द­र्श­न­म् ॥ ३­३­६ ॥ य­द् आ­ह­, सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­भ­य­सा­ध्य­त्वा­च् चो­त्क­र्षा­प­क­र्ष­व­र्ण्या­व­र्ण्य­वि­क­ल्प­सा­ध्य­स­मा इ­ति ॥ २­०त­त्रो­त्क­र्ष­स­मा ता­व­ल्ल­क्ष­ण­तो नि­द­र्श­न­च­श् चा­पि वि­धी­य­ते­;­ — दृ­ष्टां­त­ध­र्मं सा­ध्या­र्थे स­मा­सं­ज­य­तः स्मृ­ता । त­त्रो­त्क­र्ष­स­मा य­द्व­त्क्रि­या­व­ज्जी­व­सा­ध­ने ॥ ३­३­७ ॥ क्रि­या­हे­तु­गु­णा­सं­गी य­द्य् आ­त्मा लो­ष्ठ­व­त् त­दा । त­द्व­द् ए­व भ­वे­द् ए­ष स्प­र्श­वा­न् अ­न्य­था न सः ॥ ३­३­८ ॥ दृ­ष्टां­त­ध­र्मं सा­ध्ये स­मा­सं­ज­य­तः स्मृ­तो­त्क­र्ष­स­मा जा­तिः स्व­यं­, य­था क्रि­या­वा­न् आ­त्मा क्रि­या­हे­तु­गु­ण­यो­गा- ल् लो­ष्ठ­व­त् इ­त्य् अ­त्र क्रि­या­व­ज्जी­व­सा­ध­ने प्रो­क्ते स­ति प­रः प्र­त्य­व­ति­ष्ठ­ते । य­दि क्रि­या­हे­तु­गु­णा­सं­गी पु­मां­ल् लो­ष्ठ- २­५व­त् त­दा लो­ष्ठ­व­द् ए­व स्प­र्श­वा­न् भ­वे­त् । अ­थ न स्प­र्श­वां­ल् लो­ष्ठ­व­दा­त्मा क्रि­या­वा­न् अ­पि न स स्या­द् इ­ति वि­प­र्य­ये वा वि­शे­षो वा­च्य इ­ति ॥ का पु­न­र् अ­प­क­र्ष­स­मे­त्य् आ­ह­;­ — सा­ध्य­ध­र्मि­णि ध­र्म­स्या­भा­वं दृ­ष्टां­त­तो व­द­न् । अ­प­क­र्ष­स­मां व­क्ति जा­तिं त­त्रै­व सा­ध­ने ॥ ३­३­९ ॥ लो­ष्ठः क्रि­या­श्र­यो दृ­ष्टो वि­भुः का­मं त­था­स्तु ना । त­द्वि­प­र्य­य­प­क्षे वा वा­च्यो हे­तु­र् वि­शे­ष­कृ­त् ॥ ३­४­० ॥ ३­०त­त्रै­व क्रि­या­व­ज्जी­व­सा­ध­ने प्र­यु­क्ते स­ति सा­ध्य­ध­र्मि­णि ध­र्म­स्या­भा­वं दृ­ष्टां­ता­त् स­मा­सं­ज­य­न् यो व­क्ति सो­प­क­र्ष­स­मा­जा­तिं व­द­ति । य­था लो­ष्ठः क्रि­या­श्र­यो ऽ­स­र्व­ग­तो दृ­ष्ट­स् त­द्व­दा­त्मा स­दा­प्य् अ­स­र्व­ग­तो स्तु वि­प­र्य- यै­र् वा वि­शे­ष­कृ­द्धे­तु­र् वा­च्य इ­ति ॥ ३­०­०व­र्ण्या­व­र्ण्य­स­मौ प्र­ति­षे­ध­का­व् इ­त्य् आ­ह­;­ — ख्या­प­नी­यो म­तो व­र्ण्यः स्या­द् अ­व­र्ण्यो वि­प­र्य­या­त् । त­त्स­मा सा­ध्य­दृ­ष्टां­त­ध­र्म­यो­र् अ­त्र सा­ध­ने ॥ ३­४­१ ॥ वि­प­र्या­स­न­तो जा­ति­र् वि­ज्ञे­या त­द्वि­ल­क्ष­णा । भि­न्न­ल­क्ष­ण­ता­यो­गा­त् क­थं­चि­त् पू­र्व­जा­ति­व­त् ॥ ३­४­२ ॥ ख्या­प­नी­यो व­र्ण्य­स् त­द्वि­प­र्य­या­द् अ­ख्या­प­नी­यः पु­न­र् अ­व­र्ण्य­स् ते­न व­ण्ये­ना­व­र्ण्ये­न च स­मा जा­ति­र् व­र्ण्य­स­मा­व­र्ण्य- ०­५स­मा च वि­ज्ञे­या । अ­त्रै­व सा­ध­ने सा­ध्य­दृ­ष्टां­त­ध­र्म­यो­र् वि­प­र्या­स­ना­त् । उ­त्क­र्षा­प­क­र्ष­स­मा­भ्यां कु­तो न­यो­र् भे­द इ­ति चे­त्­, ल­क्ष­ण­भे­दा­त् । त­था हि­–­अ­वि­द्य­मा­न­ध­र्म­व्या­प­क उ­त्क­र्षः वि­द्य­मा­न­ध­र्मा­प­न­यो ऽ­प­क­र्षः । व­र्ण्य­स् तु सा­ध्यो ऽ­व­र्ण्यो ऽ­सा­ध्य इ­ति­, त­त्प्र­यो­गा­ज् जा­त­यो वि­भि­न्न­ल­क्ष­णाः सा­ध­र्म्य­वै­ध­र्म्य­स­म­व­त् ॥ सा­ध्य­ध­र्म­वि­क­ल्पं तु ध­र्मां­त­र­वि­क­ल्प­तः । प्र­सं­ज­य­त इ­ष्ये­त वि­क­ल्पे­न स­मा बु­धैः ॥ ३­४­३ ॥ क्रि­या­हे­तु­गु­णो­पे­तं किं­चि­द् गु­रु स­मी­क्ष्य­ते । प­रं ल­घु य­था लो­ष्ठो वा­यु­श् चे­ति क्रि­या­श्र­यं ॥ ३­४­४ ॥ १­०किं­चि­त् त­द् ए­व यु­ज्ये­त य­था लो­ष्ठा­दि नि­ष्क्रि­यं । किं­चि­न् न स्या­द् य­था­त्मे­ति वि­शे­षो वा नि­वे­द­ता­म् ॥ ३­४­५ ॥ वि­शे­षो वि­क­ल्पा­वि­शे­षः सा­ध्य­ध­र्म­स्य वि­क­ल्पः सा­ध्य­ध­र्म­वि­क­ल्प­स्तं ध­र्मां­त­र­वि­क­ल्पा­त् प्र­सं­ज­य­त­स् तु वि­क­ल्प­स­मा जा­तिः त­त्रै­व सा­ध­ने प्र­यु­क्ते प­रः प्र­त्य­व­ति­ष्ठ­ते । क्रि­या­हे­तु­गु­णो­पे­तं किं­चि­द् गु­रु दृ­श्य­ते य­था लो­ष्ठा­दि­, किं­चि­त् तु ल­घु स­मी­क्ष्य­ते य­था वा­यु­र् इ­ति । त­था क्रि­या­हे­तु­गु­णो­पे­त­म् अ­पि किं­चि­त् क्रि­या­श्र­यं यु­ज्य­ते य­था लो­ष्ठा­दि­, किं­चि­त् तु ल­घु स­मी­क्ष्य­ते य­था वा­यु­र् इ­ति­, किं­चि­त् तु नि­ष्क्रि­यं य­था­त्मे­ति व­र्ण्या­व­र्ण्य- १­५स­मा­भ्या­म् इ­यं भि­न्ना त­त्रै­वं प्र­त्य­व­स्था­ना­भा­वा­त् व­र्ण्या­व­र्ण्य­स­म­यो­र् ह्य् ए­वं प्र­त्य­व­स्था­नं­, य­द्य् आ­त्मा क्रि­या­वा­न् व­र्ण्यः सा­ध्य­स् त­दा लो­ष्ठा­दि­र् अ­पि सा­ध्यो स्तु । अ­थ लो­ष्ठा­दि­र् अ­व­र्ण्य­स् त­र्ह्य् आ­त्मा­प्य् अ­व­र्ण्यो स्तु­, वि­शे­षो वा व­क्त­व्य इ­ति । वि­क­ल्प­स­मा­यां तु क्रि­या­हे­तु­गु­णा­श्र­य­स्य गु­रु­ल­घु­वि­क­ल्प­व­त्स­क्रि­य­नि­ष्क्रि­य­त्व­वि­क­ल्पो स्त्व् इ­ति प्र­त्य­व­स्था­नं । अ­तो सौ भि­न्ना ॥ का पु­नः सा­ध्य­स­मे­त्य् आ­ह­;­ — २­०हे­त्वा­दि­कां­ग­सा­म­र्थ्य­यो­गी ध­र्मो व­धा­र्य­ते । सा­ध्य­स् त­म् ए­व दृ­ष्टां­ते प्र­सं­ज­य­ति यो न­रः ॥ ३­४­६ ॥ त­स्य सा­ध्य­स­मा जा­ति­र् उ­द्भा­व्या त­त्त्व­वि­त्त­कैः । य­था लो­ष्ठ­स् त­था चा­त्मा य­था­त्मा­यं त­था न कि­म् ॥ ३­४­७ ॥ लो­ष्ठः स्या­त् स­क्रि­य­श् चा­त्मा सा­ध्यो लो­ष्ठो ऽ­पि ता­दृ­शः । सा­ध्यो स्तु ने­ति चे­ल् लो­ष्ठो य­था­त्मा­पि त­था क­थं ॥ ३­४­८ ॥ हे­त्वा­द्य­व­य­व­सा­म् अ­र्थ्य­यो­गी ध­र्मः सा­ध्यो ऽ­व­धा­र्य­ते त­म् ए­व दृ­ष्टां­ते प्र­सं­ज­य­ति यो वा­दी त­स्य सा­ध्य­स­मा जा­ति­स् त­त्त्व­प­री­क्ष­कै­र् उ­द्भा­व­नी­या । त­द् य­था­–­त­त्रै­व सा­ध­ने प्र­यु­क्ते प­रः प्र­त्य­व­स्था­नं क­रो­ति य­दि य­था २­५लो­ष्ठ­स् त­था­त्मा­, त­दा य­था­त्मा त­था­यं लो­ष्ठः स्या­त् स­क्रि­य इ­ति­, सा­ध्य­श् चा­त्मा लो­ष्ठो पि सा­ध्यो स्तु स­क्रि­यः इ­ति । अ­थ लो­ष्ठः क्रि­या­वा­न् सा­ध्य­स् त­र्ह्य् आ­त्मा­पि क्रि­या­वा­न् सा­ध्यो मा भू­त्­, वि­शे­षो वा व­क्त­व्य इ­ति ॥ क­थ­म् आ­सां दू­ष­ण­भा­स­त्व­म् इ­त्य् आ­ह­;­ — दू­ष­णा­भा­स­ता त्व् अ­त्र दृ­ष्टां­ता­दि­स­म­र्थ­ना । यु­क्ते सा­ध­न­ध­र्मे पि प्र­ति­षे­ध­म् अ­ल­ब्धि­तः ॥ ३­४­९ ॥ ३­०सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­प­व­र्णि­ता­त् । वै­ध­र्म्यं ग­वि सा­दृ­श्ये ग­व­ये­न य­था स्थि­ते ॥ ३­५­० ॥ सा­ध्या­ति­दे­श­मा­त्रे­ण दृ­ष्टां­त­स्यो­प­प­त्ति­तः । सा­ध्य­त्वा­सं­भ­वा­च् चो­क्तं दृ­ष्टां­त­स्य न दू­ष­णं ॥ ३­५­१ ॥ क्रि­या­वा­न् आ­त्मा क्रि­या­हे­तु­गु­णा­श्र­य­त्वा­ल् लो­ष्ठ­व­द् इ­त्या­दौ दृ­ष्टां­ता­दि­स­म­र्थ­न­यु­क्ते सा­ध­न­ध­र्मे प्र­यु­क्ते स­त्य् अ­पि सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् उ­प­व­र्णि­ता­द् वै­ध­र्म्ये­ण प्र­ति­षे­ध­स्य क­र्तु­म् अ­ल­ब्धेः किं­चि­त् सा­ध­र्म्या­द् उ­प­सं­हा­र­सि­द्धेः । ३­०­१त­दा­ह न्या­य­भा­ष्य­का­रः । "­अ­ल­भ्यः सि­द्ध­स्य नि­ह्न­वः सि­द्धं च किं­चि­त् सा­ध­र्म्या­द् उ­प­मा­नं य­था गौ­स् त­था ग­व­य­ऽ­ऽ इ­ति । त­त्र न ल­भ्यो गो­ग­व­य­यो­र् ध­र्म­वि­क­ल्प­श् चो­द­यि­तुं । ए­वं सा­ध­न­ध­र्मे दृ­ष्टां­ता­दि­सा­म­र्थ्य­यु­क्ते स­ति न ल­भ्यः सा­ध्य­दृ­ष्टां­त­यो­र् ध­र्म­वि­क­ल्पा­द् वै­ध­र्म्या­त् प्र­ति­षे­धो व­क्तु­म् इ­ति । सा­ध्या­ति­दे­श­मा­त्रा­च् च दृ­ष्टां­त­स्यो­प­प­त्तेः सा­ध्य­त्वा­सं­भ­वा­त् । य­त्र हि लौ­कि­क­प­री­क्ष­ण­का­णां बु­द्धे­र् अ­भे­द­स् ते­ना­वि­प­री­तो र्थः सा­ध्ये ऽ­ति­दि­श्य­ते प्र­ज्ञा­प­ना­र्थं । ०­५ए­वं च सा­ध्या­ति­दे­शा­द् दृ­ष्टां­ते क्व­चि­द् उ­प­प­द्य­मा­ने सा­ध्य­त्व­म् अ­नु­प­प­न्न­म् इ­ति । त­थो­द्यो­त­क­रो प्य् आ­ह । दृ­ष्टां­तः सा­ध्य इ­ति­.­.­.­.­.­.­.­.­.­व­त्ता भ­व­ता न दृ­ष्टां­त­ल­क्ष­णं व्य­ज्ञा­यि । दृ­ष्टां­तो हि ना­म द­र्श­न­यो­र् वि­हि­त­यो- र् वि­ष­यः । त­था च सा­ध्य­म् अ­नु­प­प­न्नं । अ­थ द­र्श­नं वि­ह­न्य­ते त­र्हि ना­सौ दृ­ष्टां­तो ल­क्ष­णा­भा­वा­द् इ­ति ॥ प्रा­प्त्या य­त् प्र­त्य­व­स्था­नं जा­तिः प्रा­प्ति­स­मै­व सा । अ­प्रा­प्त्या पु­न­र् अ­प्रा­प्ति­स­मा स­त्सा­ध­ने­र­णे ॥ ३­५­२ ॥ य­था­यं सा­ध­ये­द् धे­तुः सा­ध्य­प्रा­प्त्या­न् य­था­पि वा । प्रा­प्त्या चे­द् यु­ग­प­द्भा­वा­त् सा­ध्य­सा­ध­न­ध­र्म­योः ॥ ३­५­३ ॥ १­०प्रा­प्त­योः क­थ­म् ए­क­स्य हे­तु­ता­न्य­स्य सा­ध्य­ता । यु­क्ते­ति प्र­त्य­व­स्था­नं प्रा­प्त्या ता­व­द् उ­दा­हृ­त­म् ॥ ३­५­४ ॥ अ­प्रा­प्य सा­ध­ये­त् सा­ध्यं हे­तु­श् चे­त् स­र्व­सा­ध­नः । सो स्तु दी­पो हि ना­प्रा­प्त­प­दा­र्थ­स्य प्र­का­श­कः ॥ ३­५­५ ॥ इ­त्य् अ­प्रा­प्त्या­व­बो­द्ध­व्यं प्र­त्य­व­स्था­नि­द­र्श­न­म् । ता­व् ए­तौ दू­ष­णा­भा­सौ नि­षे­ध­स्यै­व­म् अ­न्व­या­त् ॥ ३­५­६ ॥ प्रा­प्त­स्या­पि दं­डा­देः कुं­भ­सा­ध­क­ते­क्ष्य­ते । त­था­भि­चा­र­म् अं­त्र­स्य प्रा­प्त­स्या­सा­त­का­रि­ता ॥ ३­५­७ ॥ न­न्व् अ­त्र का­र­क­स्य हे­तोः प्रा­प्त­स्या­प्रा­प्त­स्य च दं­डा­दे­र् अ­भि­चा­र­म् अं­त्रा­दे­श् च स्व­का­र्य­का­रि­तो­प­द­र्शि­ता ज्ञा­प­क­स्य १­५तु हे­तोः प्रा­प्त­स्या­प्रा­प्त­स्य वा स्व­सा­ध्या प्र­का­शि­ता चो­दि­ते­ति न सं­ग­ति­र् अ­स्ती­ति क­श्चि­त् । त­द् अ­स­त् । का­र- क­स्य ज्ञा­प­क­स्य वा वि­शे­षे­ण प्र­ति­क्षे­पो य­म् इ­त्य् ए­वं ज्ञा­प­ना­र्थ­त्वा­त् का­र­क­हे­तु­व्य­व­स्था­प­न­स्य । ते­न ज्ञा­प­को पि हे­तुः क­श्चि­त् प्रा­प्तः स्व­सा­ध्य­स्य ज्ञा­प­को दृ­ष्टो य­था सं­यो­गी धू­मा­दिः पा­व­का­देः । क­श्चि­द् अ­प्रा­प्तो वि­श्ले­षे­, य­था कृ­त्ति­को­द­यः श­क­टो­द­य­स्ये­त्य् अ­पि वि­ज्ञा­य­ते । य­था­यं स­र्वो पि प­क्षी­कृ­त­स् त­र्हि ये­न हे­तु­ना प्र­ति­षि­ध्य­ते सो पि प्र­ति­षे­ध­को न स्या­द् उ­भ­य­थो­क्त­दू­ष­ण­प्र­सं­गा­द् इ­त्य् अ­प्र­ति­षे­ध­स् त­तो दू­ष­णा­भा­सा­वि­मौ प्र­ति­प­त्त­व्यौ ॥ २­०व­क्त­व्यं सा­ध­न­स्या­पि सा­ध­नं वा­दि­ने­ति तु । प्र­सं­ग­व­च­नं जा­तिः प्र­सं­ग­स­म­तां ग­ता ॥ ३­५­८ ॥ क्रि­या­हे­तु­गु­णो­पे­तः क्रि­या­वां­ल्लो­ष्ठ इ­ष्य­ते । कु­तो हे­तो­र् वि­ना ते­न क­स्य­चि­न् न व्य­व­स्थि­तिः ॥ ३­५­९ ॥ ए­वं हि प्र­त्य­व­स्था­नं न यु­क्तं न्या­य­वा­दि­नां । वा­दि­नो­र् य­त्र वा सा­म्यं त­स्य दृ­ष्टां­त­ता­स्थि­तिः ॥ ३­६­० ॥ य­था रू­पं दि­दृ­क्षू­णां दी­पा­दी­नां प्र­ती­य­ते । स्व­यं प्र­का­श­मा­नं तु दी­पं दी­पां­त­रा­ग्र­हा­त् ॥ ३­६­१ ॥ त­था सा­ध्य­प्र­सि­द्ध्य­र्थं दृ­ष्टां­त­ग्र­ह­णं म­तं । प्र­ज्ञा­ता­त्म­नि दृ­ष्टां­ते त्व् अ­फ­लं सा­ध­नां­त­र­म् ॥ ३­६­२ ॥ २­५प्र­ति­दृ­ष्टां­त­रू­पे­ण प्र­त्य­व­स्था­न­म् इ­ष्य­ते । प्र­ति­दृ­ष्टां­त­तु­ल्ये­ति जा­ति­स् त­त्रै­व सा­ध­ना ॥ ३­६­३ ॥ क्रि­या­हे­तु­गु­णो­पे­तं दृ­ष्ट­म् आ­का­श­म् अ­क्रि­यं । क्रि­या­हे­तु­र् गु­णो व्यो­म्नि सं­यो­गो वा­यु­ना स च ॥ ३­६­४ ॥ सं­स्का­रा­पे­क्ष­णो य­द्व­त्सं­यो­ग­स् ते­न पा­द­पे । स चा­यं दू­ष­णा­भा­स­सा­ध­ना­प्र­ति­बं­ध­कः ॥ ३­६­५ ॥ सा­ध­कः प्र­ति­दृ­ष्टां­तो दृ­ष्टां­तो पि हि हे­तु­ना । ते­न त­द्व­च­ना­भा­वा­त् स­दृ­ष्टां­तो स्तु हे­तु­कः ॥ ३­६­६ ॥ ए­वं ह्य् आ­ह­, दृ­ष्टां­त­स्य का­र­ण­म् अ­प­दे­शा­त् प्र­त्य­व­स्था­ना­च् च प्र­ति­दृ­ष्टां ते­न प्र­सं­ग­प्र­ति­दृ­ष्टां­त­स­मौ । त­त्र ३­०सा­ध­न­स्या­पि दृ­ष्टां­त­स्य सा­ध­नं का­र­णं प्र­ति­प­त्तौ वा­च्य­प्र­सं­गे­न प्र­त्य­व­स्था­नं प्र­सं­ग­स­मः प्र­ति­षे­धः त­त्रै­व सा­ध­ने क्रि­या­हे­तु­गु­ण­यो­गा­त् क्रि­या­वां­ल् लो­ष्ठ इ­ति हे­तु­ना­प­दि­श्य­ते­, न च हे­तु­म् अं­त­रे­ण क­स्य­चि­त् सि­द्धि­र् अ­स्ती­ति । सो य­म् ए­वं व­द­द्दू­ष­णा­भा­स­वा­दी न्या­य­वा­दि­ना­म् ए­वं प्र­त्य­व­स्था­न­स्या­यु­क्त­त्वा­त् । अ­त्र वा­दि­प्र­ति­वा­दि­नोः बु­द्धि- ३­०­२सा­मा­न्य­स्य दृ­ष्टां­त­त्व­व्य­व­स्थि­तेः । य­था हि रू­पं दि­दृ­क्षू­णां प्र­दी­पो­पा­दा­नं प्र­ती­य­ते न पु­नः स्व­यं प्र­का­श- मा­नं प्र­दी­पं दि­दृ­क्षू­णां ते­षां त­द­ग्र­ह­णा­त् । त­था सा­ध्य­स्या­त्म­नः क्रि­या­व­त्त्व­स्य प्र­सि­द्ध्य­र्थं दृ­ष्टां­त­स्य लो­ष्ठ­स्य ग्र­ह­ण­म् अ­भि­प्रे­तं न पु­न­र्दृ­ष्टां­त­स्यै­व प्र­सि­द्ध्य­र्थं सा­ध­नां­त­र­स्यो­पा­दा­नं प्र­ज्ञा­त­स्व­भा­व­दृ­ष्टां­त­त्वो­प­प­त्तेः त­त्र सा­ध­नां­त­र­स्या­फ­ल­त्वा­त् । त­था प्र­ति­दृ­ष्टां­त­रू­पे­ण प्र­त्य­व­स्था­नं प्र­ति­दृ­ष्टां­त­स­मा जा­ति­स् त­त्रै­व सा­ध­ने ०­५प्र­यु­क्ते क­श्चि­त् प्र­ति­दृ­ष्टां­ते­न प्र­त्य­व­ति­ष्ठ­ते क्रि­या­हे­तु­गु­णा­श्र­य­म् आ­का­शं नि­ष्क्रि­यं दृ­ष्ट­म् इ­ति । कः पु­न­रा- का­श­स्य क्रि­या­हे­तु­र् गु­ण­सं­यो­गो वा­यु­ना स­ह­, स च सं­स्का­रा­पे­क्षो दृ­ष्टो य­था पा­द­पे वा­यु­ना सं­यो­गः का­ल­त्र­ये प्य् अ­सं­भ­वा­द् आ­का­शे क्रि­या­याः । क­थं क्रि­या­हे­तु­र् वा­यु­ना सं­यो­ग इ­ति न शं­क­नी­यं­, वा­यु­ना सं­यो­गो न व­न­स्प­तौ क्रि­या­का­र­णे­न प्र­सि­द्धे­न स­मा­न­ध­र्म­त्वा­द् आ­का­शे वा­यु­सं­यो­ग­स्य­, य­त् त्व् अ­सौ त­था­भू­तः क्रि­यां न क­रो­ति त­त्रा­का­र­ण­त्वा­द् अ­पि तु प्र­ति­बं­धा­न् म­हा­प­रि­मा­णे­न । य­था मं­द­वा­यु­ना­नं­ता­नां लो­ष्ठा­दी­ना­म् इ­ति । १­०य­दि च क्रि­या दृ­ष्टा क्रि­या­का­र­णं वा­यु­सं­यो­ग इ­ति म­न्य­से त­दा स­र्व­का­र­णं क्रि­या­नु­शे­षं भ­व­तः प्रा­प्तं । त­त­श् च क­स्य­चि­त् का­र­ण­स्यो­पा­दा­नं प्रा­प्नो­ति क्रि­या­र्थि­नां कि­म् इ­दं क­रि­ष्य­ति किं वा न क­रि­ष्य­ती­ति सं­दे- हा­त् । य­स्य पु­नः क्रि­या­स­म­र्थ­त्वा­द् उ­पा­दा­नं का­र­ण­स्य यु­क्तं त­स्य स­र्व­म् आ­भा­ति । अ­थ क्रि­या­का­र­ण­वा­यु- व­न­स्प­ति­सं­यो­ग­स­दृ­शो वा प्र­का­श­सं­यो­गो न्य­श् चा­न्य­त् क्रि­या­का­र­ण­म् इ­ति म­न्य­से­, त­र्हि न क­श्चि­द् धे­तु­र् अ- नै­कां­ति­कः स्या­त् । त­था हि । अ­नि­त्यः श­ब्दो मू­र्त­त्वा­त् सु­खा­दि­व­द् इ­त्य् अ­त्रा­मू­र्त­त्व­हे­तुः श­ब्दो न्यो­न्य­श् चा­का­शे १­५त­त्स­दृ­श इ­ति क­थ­म् अ­स्या­का­शे­ना­नै­कां­ति­क­त्वं स­र्वा­नु­मा­ना­भा­व­प्र­सं­ग­श् च भ­वे­त्­, अ­नु­मा­न­स्या­न्ये­न दृ­ष्ट­स्या­न्य­त्र दृ­श्या­द् ए­व प्र­व­र्त­ना­त् । न हि ये धू­म­ध­र्माः क्व­चि­द् धू­मे दृ­ष्टां­त ए­व­, घू­मां­त­रे­ष्व् अ­पि दृ­श्यं­ते त­त्स­दृ­शा­नां द­र्श­ना­त् । त­तो ऽ­ने­न क­स्य­चि­द् धे­तो­र् अ­नै­कां­ति­क­त्व­म् इ­च्छ­ता क्व­चि­द् अ­नु­मा­ना­प्र­वृ­त्ति­श् चा­कु­र्व­ता त­द्ध­र्म­स­दृ­श­स् त­द्ध­र्मो नु­मं­त­व्य इ­ति क्रि­या­का­र­ण­वा­यु­व­न­स्प­ति­सं­यो­ग­स­दृ­शो वा­य्वा­का­श­सं­यो­गो पि क्रि­या­का­र­ण­म् ए­व । त­था च प्र­ति­दृ­ष्टां­ते- ना­का­शे­न प्र­त्य­व­स्था­न­म् इ­ति प्र­ति­दृ­ष्टां­त­स­म­प्र­ति­षे­ध­वा­दि­नो भि­प्रा­यः । स चा­यु­क्तः । प्र­ति­दृ­ष्टां­त­स­म­स्य २­०दू­ष­णा­भा­स­त्वा­त् प्र­कृ­त­सा­ध­ना­प्र­ति­बं­धि­त्वा­त् त­स्य­, प्र­ति­दृ­ष्टां­तो हि स्व­यं हे­तुः सा­ध­कः सा­ध्य­स्य न पु­न­र् अ­न्ये­न हे­तु­ना त­स्या­पि दृ­ष्टां­तां­त­रा­पे­क्षा­यां दृ­ष्टां­तां­त­र­स्य वा प­रे­ण हे­तु­ना सा­ध­क­त्वे प­रा­प­र­दृ­ष्टां­त­हे­तु­प­रि­क­ल्प­ना- या­म् अ­न­व­स्था­प्र­सं­गा­त् । त­था दृ­ष्टां­तो पि न प­रे­ण हे­तु­ना सा­ध­कः प्रो­क्ता­न­व­स्था­नु­षं­ग­स­मा­न­त्वा­त् त­तो दृ­ष्टां­ते पि प्र­ति­दृ­ष्टां­त इ­व हे­तु­व­च­ना­भा­वा­द् भ­व­तो दृ­ष्टां­तो स्तु हे­तु­क ए­व । त­दा­हो­द्यो­त­क­रः । प्र­ति­दृ­ष्टां­त­स्य हे­तु­भा­वं प्र­ति­प­द्य­मा­ने­न दृ­ष्टां­त­स्या­पि हे­तु­भा­वो भ्यु­प­गं­त­व्यः । हे­तु­भा­व­श् च सा­ध­क­त्वं स च क­थ­म् अ­हे­तु­र् न स्या­त् । य­द्य् अ­प्र- २­५ति­षि­द्धः स्या­त् अ­प्र­ति­सि­द्ध­श् चा­यं सा­ध­कः । किं च­, य­दि ता­व­द् ए­वं ब्रू­ते य­था­यं त्व­दी­यो दृ­ष्टां­तो लो­ष्ठा­दि- स् त­था म­दी­यो प्य् आ­का­शा­दि­र् इ­ति त­दा दृ­ष्टां­त­स्य लो­ष्ठा­दे­र् अ­भ्यु­प­ग­मा­न् न दृ­ष्टां­त­त्वं व्या­घा­त­त्वा­त् । अ­थै­वं ब्रू­ते य­था­यं म­दी­यो दृ­ष्टां­त­स् त­था त्व­दी­य इ­ति त­था­पि न दृ­ष्टां­तः क­श्चि­त् व्या­घा­ता­द् ए­व दृ­ष्टां­त­प्र­ति­दृ­ष्टां­त­त्वैः प­र­स्प­रं व्या­घा­तः स­मा­न­ब­ल­त्वा­त् । त­यो­र् अ­दृ­ष्टां­त­त्वे तु प्र­ति­दृ­ष्टां­त­त्वे दृ­ष्टां­त­स्या­दृ­ष्टां­त­त्व­व्या­घा­तः प्र­ति­दृ­ष्टां- ता­भा­वे त­स्य दृ­ष्टां­त­त्वो­प­प­त्तेः दृ­ष्टां­त­स्य चा­दृ­ष्टां­त­त्वे प्र­ति­दृ­ष्टां­त­स्या­दृ­ष्टां­त­त्व­व्या­घा­तः दृ­ष्टां­ता­भा­वे त­स्य ३­०प्र­ति­दृ­ष्टां­त­तो­प­प­त्तेः । न चो­भ­यो­र् दृ­ष्टां­त­त्वं व्या­घा­ता­द् इ­ति न प्र­ति­दृ­ष्टां­ते­न प्र­त्य­व­स्था­नं यु­क्त­म् ॥ का­र­णा­भा­व­तः पू­र्व­म् उ­त्प­त्तेः प्र­त्य­व­स्थि­तिः । या­नु­त्प­त्त्या प­र­स्यो­क्ता सा­नु­त्प­त्ति­स­मा भ­वे­त् ॥ ३­६­७ ॥ श­ब्दो वि­न­श्व­रा­त् सै­व­म् उ­प­प­न्नो भ­व­त्व् अ­तः । क­दं­बा­दि­व­द् इ­त्य् उ­क्ते सा­ध­ने प्रा­ह क­श्च­न ॥ ३­६­८ ॥ प्रा­गु­त्प­त्ते­र् अ­नु­त्प­न्ने श­ब्दे नि­त्य­त्व­का­र­णं । प्र­य­त्ना­नं­त­रो­त्थ­त्वं ना­स्ती­त्य् ए­षो ऽ­वि­न­श्व­रः ॥ ३­६­९ ॥ शा­श्व­त­स्य च श­ब्द­स्य नो­त्प­त्तिः स्या­त् प्र­य­त्न­तः । प्र­त्य­व­स्थे­त्य् अ­नु­त्प­त्त्या जा­ति­र् न्या­या­ति­लं­घ­ना­त् ॥ ३­७­० ॥ ३­०­३उ­त्प­न्न­स्यै­व श­ब्द­स्य त­था­भा­व­प्र­सि­द्धि­तः । प्रा­गु­त्प­त्ते­र् न श­ब्दो स्ती­त्य् उ­पा­लं­भः कि­मा­श्र­यः ॥ ३­७­१ ॥ स­त ए­व तु श­ब्द­स्य प्र­य­त्ना­नं­त­रो­त्थ­ता । का­र­णं न­श्व­र­त्वे स्ति त­न्नि­षे­ध­स् त­तः क­थ­म् ॥ ३­७­२ ॥ उ­त्प­त्तेः पू­र्वं का­र­णा­भा­व­तो या प्र­त्य­व­स्थि­तिः प­र­स्या­नु­त्प­त्ति­स­मा जा­ति­र् उ­क्ता भ­वे­त् । "­प्रा­गु­त्प­त्तेः का­र­णा­भा­वा­द् अ­नु­त्प­त्ति­स­म इ­ति व­च­ना­त् । त­द् य­था­–­वि­न­श्व­रः श­ब्दः पु­रु­ष­प्र­य­त्नो­द्भ­वा­त् क­दं­बा­दि­व­द् इ- ०­५त्य् उ­क्ते सा­ध­ने स­ति प­र ए­वं ब्र­वी­ति प्रा­गु­त्प­त्ते­र् अ­नु­त्प­न्ने श­ब्द­वि­न­श्व­र­त्व­स्य का­र­णं य­त् प्र­य­त्ना­नं­त­री­य­क­त्वं त­न् ना­स्ति त­तो य­म् अ­वि­न­श्व­रः­, शा­श्व­त­स्य च श­ब्द­स्य न प्र­य­त्ना­नं­त­रं ज­न्मे­ति से­य­म् अ­नु­त्प­त्त्या प्र­त्य­व­स्था दू­ष­णा­भा­सो न्या­या­ति­लं­घ­ना­त् । उ­त्प­न्न­स्यै­व हि श­ब्द­ध­र्मि­णः प्र­य­त्ना­नं­त­री­य­क­त्व­म् उ­त्प­त्ति­ध­र्म­क­त्वं वा भ­व­ति­, ना­नु­त्प­न्न­स्य प्रा­गु­त्प­त्तेः श­ब्द­स्य चा­स­त्त्वे कि­म् आ­श्र­यो य­म् उ­पा­लं­भः । न ह्य् अ­य­म् अ­नु­त्प­त्तौ स­न्न् ए­व श­ब्द इ­ति वा प्र­य­त्ना­नं­त­री­य­क इ­ति वा अ­नि­त्य इ­ति वा व्य­प­दे­शं श­क्यः । श­ब्दे तु सि­द्ध­म् ए­व प्र­य­त्ना­नं­त­री­य- १­०क­त्वं का­र­णं न­श्व­र­त्वे सा­ध्ये । त­तः क­थ­म् अ­स्य प्र­ति­षे­धः किं वा­यं हे­तु­र् ज्ञा­प­को न पु­नः का­र­को­, ज्ञा­प­के च का­र­क­व­त्प्र­त्य­व­स्था­न­म् अ­सं­ब­द्ध­म् ए­व । ज्ञा­प­क­स्या­पि किं­चि­त् कु­र्व­तः का­र­क­त्व­म् ए­वे­ति चे­त् न­, क्रि­या­हे­तो­र् ए­व का­र­क­त्वो­प­प­त्ते­र् अ­स्या­नु­त्प­न्ने स्ति हे­तो­र् ज्ञा­प­क­त्वा­त् । का­र­क­ता हि व­स्तू­त्पा­द­य­ति ज्ञा­प­क­स् तू­त्प­न्नं व­स्तु ज्ञा­प- य­ती­त्य् अ­स्ति वि­शे­षः । का­र­क­वि­शे­षे वा ज्ञा­प­के का­र­क­सा­मा­न्य­व­त्प्र­त्य­व­स्था­न­म् अ­यु­क्तं । किं च­–­प्रा­गु­त्प­त्ते­र् अ- प्र­य­त्ना­नं­त­री­य­को अ­नु­त्प­त्ति­ध­र्म­को वा श­ब्द इ­ति ब्रु­वा­णः श­ब्द­म् अ­भ्यु­पै­ति ना­स­तो प्र­य­त्ना­नं­त­री­य­क­त्वा­दि- १­५ध­र्म इ­ति त­त्त्व­स्य वि­शे­ष­ण­म् अ­न­र्थ­कं प्रा­गु­त्प­त्तौ इ­ति । अ­प­रे तु प्रा­हुः­, प्रा­गु­त्प­त्तेः का­र­णा­भा­वा­द् इ­त्य् उ­क्ते अ­र्था­प­त्ति­स­मै­वे­य­म् इ­ति प्रा­गु­त्प­त्तेः प्र­य­त्ना­नं­त­री­य­क­त्व­स्या­भा­वा­द् अ­प्र­य­त्ना­नं­त­री­य­क­त्वा­च् च इ­ति कृ­ते स­त्प्र­त्यु­त्त­रं ब्रू­ते । ना­यं नि­य­मो अ­प्र­य­त्ना­नं­त­री­य­क­त्वं नि­त्य­म् इ­ति तु­, न हि त­स्य ग­तिः किं­चि­न् नि­त्य­म् आ­का­शा­द्य् ए­व­, के­षां­चि­द् अ­नि­त्यं वि­द्यु­दा­दि­, किं­चि­द् अ­स­द् ए­वा­का­श­पु­ष्पा­दी­ति । ए­त­त् तु न प­श्य­न् यु­क्त­म् इ­ति प­श्या­मः । क­थ­म् इ­ति­? य­त् ता­व­द् अ­स­त् त­द् अ­प्र­य­त्ना­नं­त­री­य­क­त्वं व्य­ज­न्म­वि­शे­ष­ण­त्वा­त् । य­स्या­प्र­य­त्ना­नं­त­रं ज­न्म त­द् अ­प्र­य­त्ना­नं­त­री­य­कं न २­०चा­भा­वो वि­द्य­ते अ­तो न त­स्य ज­न्म य­च् चा­स­त् किं त­स्य वि­शे­ष्य­म् अ­स्ति । ए­ते­न नि­त्यं प्र­यु­क्तं­, न हि नि­त्य­म् अ­प्र­य­त्ना­नं­त­री­य­क­म् इ­ति यु­क्तं व­क्तुं­, त­स्य ज­न्मा­भा­वा­द् इ­ति जा­ति­ल­क्ष­णा­भा­वा­न् ने­य­म् अ­नु­त्प­त्ति­स­मा जा­ति­र् इ- ति चे­त् ना­नु­त्प­त्ते­र् अ­हे­तु­भिः सा­ध­र्म्या­त् यो नु­त्प­न्न­.­.­.­.­.­.­.­.­भि­स् त­द् य­था­नु­त्प­न्ना­स् तं­त­वो न प­ट­स्य का­र­ण­म् इ­ति ॥ सा­मा­न्ये घ­ट­यो­स् तु­ल्य ऐं­द्रि­य­त्वे व्य­व­स्थि­ते । नि­त्या­नि­त्य­त्व­सा­ध­र्म्या­त् सं­श­ये­न स­मा म­ता ॥ ३­७­३ ॥ त­त्रै­व सा­ध­ने प्रो­क्ते सं­श­ये­न स्व­यं प­रः । प्र­त्य­व­स्था­न­म् आ­ध­त्ते प­श्य­न् स­द्भू­त­दू­ष­ण­म् ॥ ३­७­४ ॥ २­५प्र­य­त्ना­नं­त­रो­त्थे पि श­ब्दे सा­ध­र्म्य­म् ऐं­द्रि­ये । सा­मा­न्ये­ना­स्ति नि­त्ये­न घ­टे­न च वि­ना­शि­ना ॥ ३­७­५ ॥ ता­दृ­शे­ने­ति सं­दे­हो नि­त्या­नि­त्य­त्व­ध­र्म­योः । स चा­यु­क्तो वि­शे­षे­ण श­ब्दा­नि­त्य­त्व­सि­द्धि­तः ॥ ३­७­६ ॥ य­था पुं­सि वि­नि­र्णी­ते शि­रः­सं­य­म­ना­दि­ना । पु­रु­ष­स्था­णु­सा­ध­र्म्या­द् ध­र्म­त्वा­न् ना­स्ति सं­श­यः ॥ ३­७­७ ॥ त­था प्र­य­त्न­ज­त्वे­ना­नि­त्ये श­ब्दे वि­नि­श्चि­ते । घ­ट­सा­मा­न्य­सा­ध­र्म्या­द् ऐं­द्रि­य­त्वा­न् न सं­श­यः ॥ ३­७­८ ॥ सं­दे­हे­त्य् अं­त­सं­दे­हः सा­ध­र्म्य­स्या­वि­ना­श­तः । पुं­सि­त्वा­दि­ग­त­स्ये­ति नि­र्ण­यः क्वा­स्प­दं व्र­जे­त् ॥ ३­७­९ ॥ ३­०न­नु चै­षा सं­श­य­स­मा सा­ध­र्म्य­स­मा­तो न भि­द्य­ते ए­वो­दा­ह­र­ण­सा­ध­र्म्या­त् त­स्या­प्र­व­र्त­ना­द् इ­ति न चो­द्यं­, सं­श­य­स­मा­नो­भ­य­सा­ध­र्म्या­त् प्र­वृ­त्तेः । सा­ध­र्म्य­स­मा­या ए­क­सा­ध­र्म्या­द् उ­प­दे­शा­त् । त­तो जा­त्यं­त­र­म् ए­व सं­श­य­स­मा । त­था हि­–­नि­त्यः श­ब्दः प्र­य­त्ना­नं­त­री­य­क­त्वा­त् घ­ट­व­द् इ­ति­, अ­त्र च सा­ध­ने प्र­यु­क्ते स­ति प­रः स्व­यं सं­श­ये­न प्र­त्य­व­स्था­नं क­रो­ति स­द्भू­तं दू­ष­ण­म् अ­प्य् अ­स­त्­, प्र­य­त्ना­नां­त­री­य­के पि श­ब्दे सा­मा­न्ये­न सा­ध­र्म्य­गैं­द्रि­य­क­त्वं ३­०­४नि­त्ये­ना­स्ति घ­टे­न वा­नि­त्ये­ने­ति सं­श­यः । श­ब्दे नि­त्या­नि­त्य­त्व­ध­र्मा­ध­र्म­यो­र् इ­त्य् ए­षा सं­श­य­स­मा जा­तिः । सा­मा­न्य­घ­ट­यो­र् ऐं­द्रि­य­क­त्वे सा­मा­न्ये स्थि­ते नि­त्या­नि­त्य­सा­ध­र्म्या­न् न पु­न­र् ए­क­सा­ध­र्म्या­त् । सा­मा­न्य­दृ­ष्टां- त­यो­र् ऐं­द्रि­य­क­त्वे स­मा­ने नि­त्या­नि­त्य­सा­ध­र्म्या­त् सं­श­य­स­म इ­ति व­च­ना­त् । अ­त्र सं­श­यो न यु­क्तो वि­शे­षे­ण श­ब्दा­नि­त्य­त्व­सि­द्धेः । त­था हि­–­पु­रु­षे शि­रः­सं­य­म­ना­दि­ना वि­शे­षे­ण नि­त्य­त्वे स­ति न ०­५पु­रु­ष­स्था­णु­सा­ध­र्म्या­द् ऊ­र्द्ध्व­त्वा­त् सं­श­य­स् त­था प्र­य­त्ना­नं­त­री­य­क­त्वे­न वि­शे­षे­णा­नि­त्ये श­ब्दे नि­श्चि­ते स­ति न घ­ट­सा­मा­न्य­सा­ध­र्म्या­द् ऐं­द्रि­य­क­त्वा­त् सं­श­यः अ­त्यं­त­सं­श­यः । सा­ध­र्म्य­स्या­वि­ना­शि­त्वा­त् पु­रु­ष­स्था­ण्वा­दि­ग­त- स्ये­ति नि­र्ण­यः क्वा­स्प­दं प्रा­प्नु­या­त् । सा­ध­र्म्य­मा­त्रा­द् धि सं­श­ये क्व­चि­द् वै­ध­र्म्य­द­र्श­ना­न् नि­र्ण­यो यु­क्तो न पु­न­र् वै­ध­र्म्या­त् सा­ध­र्म्य­वै­ध­र्म्या­भ्यां वा सं­श­ये त­था­त्यं­त­सं­श­या­त् । न चा­त्यं­त­सं­श­यो ज्या­या­न् सा­मा­न्या­त् सं­श­या­द् वि­शे­ष­द­र्श­ना­त् सं­श­य­नि­वृ­त्ति­सि­द्धेः ॥ १­०अ­था­नि­त्ये­न नि­त्ये­न सा­ध­र्म्या­द् उ­भ­ये­न या । प्र­क्रि­या­याः प्र­सि­द्धिः स्या­त् त­तः प्र­क­र­णे स­मा ॥ ३­८­० ॥ उ­भा­भ्यां नि­त्या­नि­त्या­भ्यां सा­ध­र्म्या­द् या प्र­क्रि­या­सि­द्धि­स् त­तः प्र­क­र­ण­स­मा जा­ति­र् अ­व­से­या­, "­उ­भ­य­सा­ध­र्म्या­त् प्र­क्रि­या­सि­द्धेः प्र­क­र­ण­स­मा­" इ­ति व­च­ना­त् ॥ कि­म् उ­दा­ह­र­ण­म् ए­त­स्या इ­त्य् आ­ह­;­ — त­त्रा­नि­त्ये­न सा­ध­र्म्या­न् निः­प्र­य­त्नो­द्भ­व­त्व­तः । श­ब्द­स्या­नि­त्य­तां क­श्चि­त् सा­ध­ये­द् अ­प­रः पु­नः ॥ ३­८­१ ॥ १­५त­स्य नि­त्ये­न गो­त्वा­दि­सा­मा­न्ये­न हि नि­त्य­ता । त­तः प­क्षे वि­प­क्षे च स­मा­ना प्र­क्रि­या स्थि­ता ॥ ३­८­२ ॥ त­त्र हि प्र­क­र­ण­स­मा­यां जा­तौ क­श्चि­द् अ­नि­त्यः श­ब्दः प्र­य­त्ना­नां­त­री­य­क­त्वा­द् घ­ट­व­द् इ­त्य् अ­नि­त्य­सा­ध­र्म्या­त् पु­रु­ष­प्र­य­त्नो­द्भ­व­त्वा­च् छ­ब्द­स्या­नि­त्य­त्वं सा­ध­य­ति । प­रः पु­न­र् गो­त्वा­दि­ना सा­मा­न्ये­न सा­ध­र्म्या­त् त­स्य नि­त्य­तां सा­ध­ये­त् । त­तः प­क्षे वि­प­क्षे च प्र­क्रि­या स­मा­ने­त्य् उ­भ­य­प­क्ष­प­रि­ग्र­हे­ण वा­दि­प्र­ति­वा­दि­नो­र् नि­त्य­त्वा­नि­त्य­त्वे सा­ध­य­तः । सा­ध­र्म्य­स­मा­यां सं­श­य­स­मा­यां च नै­व­म् इ­ति ता­भ्यां भि­न्ने­यं प्र­क­र­ण­स­मा जा­तिः ॥ २­०क­थ­म् ई­दृ­शं प्र­त्य­व­स्था­न­म् अ­यु­क्त­म् इ­त्य् आ­ह­;­ — प्र­क्रि­यां­त­नि­वृ­त्त्या च प्र­त्य­व­स्था­न­म् ई­दृ­शं । वि­प­क्षे प्र­क्रि­या­सि­द्धौ न यु­क्तं त­द्वि­रो­ध­तः ॥ ३­८­३ ॥ प्र­ति­प­क्षो­प­प­त्तौ हि प्र­ति­षे­धो न यु­ज्य­ते । प्र­ति­षे­धो­प­प­त्तौ च प्र­ति­प­क्ष­कृ­ति­र् ध्रु­व­म् ॥ ३­८­४ ॥ त­त्त्वा­व­धा­र­णे चै­त­त्सि­द्धं प्र­क­र­णं भ­वे­त् । त­द­भा­वे­न त­त्सि­द्धि­र् ये­ने­यं प्र­त्य­व­स्थि­तिः ॥ ३­८­५ ॥ प्र­क्रि­यां­त­नि­वृ­त्त्या प्र­त्य­व­स्था­न­म् ई­दृ­श­म् अ­यु­क्तं­, वि­प­क्षे प्र­क्रि­या­सि­द्धौ त­यो­र् वि­रो­धा­त् । प्र­ति­प­क्ष­प्र­क्रि­या- २­५सि­द्धौ हि प्र­ति­षे­धो वि­रु­ध्य­ते­, प्र­ति­षे­धो­प­प­त्तौ च प्र­ति­प­क्ष­प्र­क्रि­या­सि­द्धि­र् व्या­ह­न्य­ते इ­ति वि­रु­द्ध­स् त­यो­र् ए­व सां­भ­वी । किं च­, त­त्त्वा­व­धा­र­णे स­त्य् ए­वै­त­त्प्र­क­र­णं सि­द्धं भ­वे­न् ना­न्य­था । न चा­त्र त­त्त्वा­व­धा­र­णं त­तो ऽ­सि­द्धं प्र­क­र­णं­, त­द­सि­द्धौ च नै­वे­यं प्र­त्य­व­स्थि­तिः सं­भ­व­ति ॥ का पु­न­र् अ­हे­तु­स­मा जा­ति­र् इ­त्य् आ­ह­;­ — त्रै­का­ल्या­नु­प­प­त्ते­स् तु हे­तोः सा­ध्या­र्थ­सा­ध­ने । स्या­द् अ­हे­तु­स­मा जा­तिः प्र­यु­क्ते सा­ध­ने क्व­चि­त् ॥ ३­८­६ ॥ ३­०पू­र्वं वा सा­ध­नं सा­ध्या­द् उ­त्त­रं वा स­हा­पि वा । पू­र्वं ता­व­द् अ­स­त्य् अ­र्थे क­स्य सा­ध­न­म् इ­ष्य­ते ॥ ३­८­७ ॥ प­श्चा­च् चे­त् किं न त­त्सा­ध्यं सा­ध­ने ऽ­स­ति क­थ्य­तां । यु­ग­प­द्वा­चि चि­त्सा­ध्य­सा­ध­न­त्वं न यु­ज्य­ते ॥ ३­८­८ ॥ स्व­तं­त्र­यो­स् त­था­भा­वा­सि­द्धे­र् वि­न्ध्य­हि­मा­द्रि­व­त् । त­था चा­हे­तु­ना हे­तु­र् न क­थं­चि­द् वि­शि­ष्य­ते ॥ ३­८­९ ॥ ३­०­५इ­त्य् अ­हे­तु­स­म­त्वे­न प्र­त्य­व­स्था­प्य यु­क्ति­ता । हे­तोः प्र­त्य­क्ष­तः सि­द्धेः का­र­क­स्य घ­टा­दि­षु ॥ ३­९­० ॥ का­र्ये­षु कुं­भ­का­र­स्य त­न्नि­वृ­त्ते­स् त­तो ग्र­हा­त् । ज्ञा­प­क­स्य च धू­मा­दे­र् अ­ग्र्या­दौ ज्ञ­प्ति­का­रि­णः ॥ ३­९­१ ॥ स्व­ज्ञे­ये प­र­सं­ता­ने वा­गा­दे­र् अ­पि नि­श्च­या­त् । त्रै­का­ल्या­नु­प­प­त्ते­श् च प्र­ति­षे­धे क्व­चि­त् त­था ॥ ३­९­२ ॥ स­मा न का­र्या­सौ प्र­ति­षे­ध­.­.­.­.­.­.­वि­द्भिः­, क­थं पु­न­स् त्रै­का­ल्या सि­द्धि­र् हे­तो­र् अ­हे­तु­स­मा जा­ति­र् अ­भि­धी­य­ते ? अ­हे­तु- ०­५सा­मा­न्या­प्र­त्य­व­स्था­ना­त् । य­था ह्य् अ­हे­तुः सा­ध्य­स्या­सा­ध­क­स् त­था हे­तु­र् अ­पि त्रि­का­ल­त्वे­ना­प्र­सि­द्ध इ­ति स्प­ष्ट- त्वा­द् अ­हे­तु­स­मा जा­ते­र् ल­क्ष­णो­दा­ह­र­ण­प्र­ति­वि­धा­ना­ना­म् अ­लं व्या­ख्या­ने­न ॥ प्र­य­त्ना­नं­त­रो­त्थ­त्वा­द् धे­तोः प­क्षे प्र­सा­धि­ते । प्र­ति­प­क्ष­प्र­सि­द्ध्य­र्थ­म् अ­र्था­प­त्त्या वि­धी­य­ते ॥ ३­९­३ ॥ या प्र­त्य­व­स्थि­तिः सा­त्र म­ता जा­ति­वि­दां­व­रैः । अ­र्था­प­त्तिः स­मै­वो­क्ता सा­ध­ना­प्र­ति­वे­दि­नी ॥ ३­९­४ ॥ य­दि प्र­य­त्न­ज­त्वे­न श­ब्द­स्या­नि­त्य­ता­भ­व­त् । त­दा­र्था­प­त्ति­तो नि­त्य­सा­ध­र्म्या­द् अ­स्तु नि­त्य­ता ॥ ३­९­५ ॥ १­०य­थै­वा­स्प­र्श­न­त्वा­दे­र् नि­त्ये दृ­ष्टा त­था ध्व­नौ । इ­त्य् अ­त्र वि­द्य­मा­न­त्वा­त् स­मा­धा­न­स्य त­त्त्व­तः ॥ ३­९­६ ॥ श­ब्दो ना­स्ती­ति­.­.­.­.­.­.­प­क्षे हे­तो­र् अ­सं­श­य­म् । ए­ष ना­स्ती­ति प­क्ष­स्य हा­नि­र् अ­र्था­त् प्र­ती­य­ते ॥ ३­९­७ ॥ य­या च प्र­त्य­व­स्था­न­म् अ­र्था­प­त्त्या वि­धी­य­ते । ना­नै­कां­ति­क­ता दृ­ष्टा स­म­त्वा­द् उ­भ­यो­र् अ­पि ॥ ३­९­८ ॥ ग्रा­.­.­.­.­.­द्य­न­स्य पा­तः स्या­द् इ­त्य् उ­क्ते­र् था­न् न सि­द्ध्य­ति । द्र­व्या­त्म­ना­म­सं­पा­ता­भा­वो ऽ­र्था­प­त्ति­तो य­था ॥ ३­९­९ ॥ त­स्याः सा­ध्या­वि­ना­भा­व­शू­न्य­त्वं त­द्व­द् ए­व हि । श­ब्दा­नि­त्य­त्व­सं­सि­द्धौ ना­र्था­नि­त्य­त्व­सा­ध­नं ॥ ४­०­० ॥ १­५न ह्य् अ­र्था­प­त्त्या­नै­कां­ति­क्या प्र­ति­प­क्षः सि­द्ध्य­ति ये­न प्र­य­त्ना­नं­त­री­य­क­त्वा­त् श­ब्द­स्या­नि­त्य­त्वे सा­धि­ते ऽ­पि अ­स्प­र्श­व­त्त्वा­न्य­था­नु­प­प­त्त्या त­स्य नि­त्य­त्वं । सि­द्धे तु सु­खा­दि­ना­नै­कां­ति­की चे­य­म् अ­र्था­प­त्ति­र् अ­तो न प्र­ति­प­क्ष­स्य सि­द्धि­स् त­द­सि­द्धौ च ना .­.­.­.­.­.­.­.­.­.­.­उ­प­प­द्य­ते­, स­र्वा­प­त्त्य­र्था­प­त्ति­तः प्र­ति­प­क्ष­सि­द्धे­र् अ­र्था­प­त्ति­स­म इ­ति व­च­ना­त् ॥ का पु­न­र् अ­वि­शे­ष­स­मा जा­ति­र् इ­त्य् आ­ह­;­ — २­०क्व­चि­द् ए­क­स्य ध­र्म­स्य घ­ट­ना­द् उ­र­री­कृ­ते । अ­वि­शे­षो त्र स­द्भा­वा­घ­ट­ना­त् स­र्व­व­स्तु­नः ॥ ४­०­१ ॥ अ­वि­शे­षः प्र­सं­गः स्या­द् अ­वि­शे­ष­स­मा स्फु­टं । जा­ति­र् ए­वं­वि­धं न्या­य­प्रा­प्त­दो­षा­स­मी­क्ष­णा­त् ॥ ४­०­२ ॥ ए­को ध­र्मः प्र­य­त्ना­नं­त­री­य­क­त्वं त­स्य क्व­चि­च् छ­ब्द­घ­ट­यो­र् घ­ट­ना­द् अ­वि­शे­षे स­मा­न­त्वे स­त्य­नि­त्य­त्वे वा­दि­नो­र् उ- र­री­कृ­ते पु­नः स­द्भा­वः स­र्व­स्य स­त्त्व­ध­र्म­स्य व­स्तु­षु घ­ट­ना­द् अ­वि­शे­ष­स्या­नि­त्य­त्व­प्र­सं­ज­न­म् अ­वि­शे­ष­स­मा जा­तिः स्फु­टं­, ए­वं वि­ध­स्य न्या­य­प्रा­प्त­स्य दो­ष­स्या­स­मी­क्ष­णा­त् । ए­क­ध­र्मो­प­प­त्ते­र् अ­वि­शे­षे स­र्वा­वि­शे­ष­प्र­सं­गा­त् स­द्भा­वो- २­५प­प­त्ते­र् अ­वि­शे­षः स­म इ­त्य् ए­वं­वि­धो हि प्र­ति­षे­धे­न न्या­य­प्रा­प्तः ॥ कु­त इ­त्य् आ­ह­;­ — प्र­य­त्ना­नं­त­री­य­त्व­ध­र्म­स्यै­क­स्य सं­भ­वा­त् । अ­वि­शे­षे ह्य् अ­नि­त्य­त्वे सि­द्धे पि घ­ट­श­ब्द­योः ॥ ४­०­३ ॥ न स­र्व­स्या­वि­शे­षः स्या­त् स­त्त्व­ध­र्मो­प­प­त्ति­तः । ध­र्मां­त­र­स्य स­द्भा­व­नि­मि­त्त­स्य नि­री­क्ष­णा­त् ॥ ४­०­४ ॥ प्र­य­त्ना­नं­त­री­य­त्वे नि­मि­त्त­स्य च द­र्श­ना­त् । न स­मो य­म् उ­प­न्या­सः प्र­ति­भा­ती­ति मु­च्य­ता­म् ॥ ४­०­५ ॥ ३­०स­र्वा­र्थे­ष्व् अ­वि­शे­ष­स्य प्र­सं­गा­त् प्र­त्य­व­स्थि­तिः । न हि य­था प्र­य­त्ना­नं­त­री­य­क­त्वं सा­ध­न­ध­र्मः सा­ध्य­म् अ­नि­त्य­त्वं सा­ध­य­ति श­ब्दे त­था स­र्व­व­स्तु­नि स­त्त्वं ३­०­६य­तः स­र्व­स्या­वि­शे­षः स्या­त् स­त्त्व­ध­र्मो­प­प­त्ति­त­यै­व ध­र्मां­त­र­स्या­पि नि­त्य­त्व­स्या­का­शा­दौ स­द्भा­व­नि­मि­त्त­स्य द­र्श- ना­त् प्र­य­त्ना­नं­त­री­य­क­त्व­नि­मि­त्त­स्य वा नि­त्य­त्व­स्य घ­टा­दौ द­र्श­ना­त् । त­तो वि­ष­मो य­म् उ­प­न्या­सः इ­ति त्य­ज्य­तां स­र्वा­र्थे­ष्व् अ­वि­शे­ष­प्र­सं­गा­त् प्र­त्य­व­स्था­नं । य­दि तु स­र्वे­षा­म् अ­र्था­ना­म् अ­नि­त्य­ता स­त्व­स्या­नि­मि­त्त­म् इ­ष्य­ते त­दा­पि प्र­त्य­व­स्था­ना­द् अ­नि­त्याः स­र्वे भा­वाः स­त्त्वा­द् इ­ति प­क्षः प्रा­प्नो­ति त­त्र च प्र­ति­ज्ञा­र्थ­व्य­ति­रि­क्तं क्वो­दा- ०­५ह­र­णो हे­तु­र् अ­स्तु । उ­दा­ह­र­ण­सा­ध­र्म्या­त् सा­ध्य­सा­ध­न­त्वं हे­तु­र् इ­ति स­म­र्थ­ना­त् । प­क्षै­क­दे­श­स्य प्र­दी­प­ज्वा­ला- दे­र् उ­दा­ह­र­ण­त्वे सा­ध्य­त्व­वि­रो­धः सा­ध्य­त्वे तू­दा­ह­र­णं वि­रु­ध्य­ते । न च स­र्वे­षां स­त्त्व­म् अ­नि­त्य­त्वं सा­ध­य­ति नि­त्य­त्वे पि के­षां­चि­त् स­त्त्व­प्र­ती­तेः । सं­प्र­ति सि­द्धा­र्था वा स­र्वे­षा­म् अ­नि­त्य­ता­या क­थं श­ब्दा­नि­त्य­त्वं प्र­ति­षि­ध्य­ते स­त्त्वै­र् इ­ति प­री­क्ष्य­तां । सो यं स­र्व­स्या­नि­त्य­त्वं सा­ध­ये­न् नै­व श­ब्दा­नि­त्य­त्वं प्र­ति­षे­ध­ती­ति क­थं स्व­स्थः ? ॥ का­र­ण­स्यो­प­प­त्तेः स्या­द् उ­भ­योः प­क्ष­यो­र् अ­पि । उ­प­प­त्ति­स­मा जा­तिः प्र­यु­क्ते स­त्य­सा­ध­ने ॥ ४­०­६ ॥ १­०उ­भ­यो­र् अ­पि प­क्ष­योः का­र­ण­स्यो­भ­यो­र् उ­प­प­त्तिः प्र­त्ये­या उ­भ­य­का­र­णो­प­प­त्ति­स­म इ­ति व­च­ना­त् ॥ ए­त­द् उ­दा­ह­र­ण­म् आ­ह­;­ — का­र­णं य­द्य् अ­नि­त्य­त्वे प्र­य­त्नो­त्थ­त्व­म् इ­त्य् अ­यं । श­ब्दो ऽ­नि­त्य­स् त­दा त­स्य नि­त्य­त्वे ऽ­स्प­र्श­ना­स्ति त­त् ॥ ४­०­७ ॥ त­तो नि­त्यो प्य् अ­सा­व् अ­स्तु न नि­त्यः क­थ­म् अ­न्य­था । य­द्य् अ­नि­त्य­त्वं का­र­णं प्र­य­त्नां­त­री­क­त्वं श­ब्द­स्या­स्ती­त्य् अ­नि­त्यः श­ब्द­स् त­दा नि­त्य­त्वे पि त­स्य का­र­ण­म् अ­स्प­र्श­त्व- १­५म् उ­प­प­द्य­ते । त­तो नि­त्यो प्य् अ­स्तु क­थ­म् अ­नि­त्यो न्य­था स्या­द् इ­त्य् उ­भ­य­स्य नि­त्य­त्व­स्या­नि­त्य­त्व­स्य च का­र­णो­प­प­त्त्या प्र­त्य­व­स्था­न­म् उ­प­प­त्ति­स­मो दू­ष­णा­भा­सः ॥ इ­त्य् ए­ष हि न­पुं­स्को त्र प्र­ति­षे­धः क­थं­च­न । का­र­ण­स्या­भ्य­नु­ज्ञा­दि या­दृ­शं ब्रु­व­ता स्व­यं ॥ ४­०­८ ॥ श­ब्दा­नि­त्य­त्व­सि­द्धि­श् चो­प­प­त्ते­र् अ­वि­गा­न­तः । व्या­घा­त­स् तु द्व­यो­स् तु­ल्यः स­प­क्ष­प्र­ति­प­क्ष­योः ॥ ४­०­९ ॥ सा­ध­ना­द् इ­ति नै­वा­सौ त­यो­र् ए­क­स्य सा­ध­कः । ए­वं ह्य् ए­ष न यु­क्तो त्र प्र­ति­षे­धः क­थं म­यि ॥ ४­१­० ॥ २­०का­र­ण­स्या­भ्य­नु­ज्ञा­ना­त् उ­भ­य­का­र­णो­प­प­त्ते­र् इ­ति ब्रु­व­ता स्व­य­म् ए­व ख­त्वे नि­त्य­का­र­णं प्र­य­त्ना­नं­त­री­य­क­त्वं ता­व­द् अ­भ्य­नु­ज्ञा­त­म् अ­ने­ना­भ्य­नु­ज्ञा­ना­न् ना­नु­प­प­न्न­स् त­त्प्र­ति­षे­धः । श­ब्दा­नि­त्य­त्व­सि­द्धा­या उ­प­प­त्ते­र् अ­वि­वा­दा­त् । य­दि पु­न­र् नि­त्य­त्व­का­र­णो­प­प­त्तौ स­त्या­म् अ­नि­त्य­त्व­का­र­णो­प­प­त्ते­र् व्या­घा­ता­द् अ­नि­त्य­त्वा­द् अ­सि­द्धे­र् यु­क्तः प्र­ति­षे­ध इ­ति म­ति- स् त­दा­स्त्य् अ­नि­त्य­त्व­का­र­णो­प­प­त्तौ स­त्यां नि­त्य­त्व­का­र­णो­प­प­त्ति­र् अ­पि व्या­घा­ता­न् न नि­त्य­त्व­सि­द्धि­र् अ­पी­ति नि­त्य­त्वा- नि­त्य­त्व­यो­र् ए­क­त­र­स्या­पि न सा­ध­क­स् तु­ल्य­त्वा­द् उ­भ­यो­र् व्या­घा­त­स्य ॥ २­५का पु­न­र् उ­प­ल­ब्धि­स­मा जा­ति­र् इ­त्य् आ­ह­;­ — सा­ध्य­ध­र्म­नि­मि­त्त­स्या­भा­वे प्य् उ­क्त­स्य य­त् पु­नः । सा­ध्य­ध­र्मो­प­ल­ब्ध्या स्या­त् प्र­त्य­व­स्था­न­मा­त्र­क­म् ॥ ४­१­१ ॥ सो­प­ल­ब्धि­स­मा जा­ति­र् य­था श्वा­सा­दि­भं­ग­जे । श­ब्दे स्त्य् अ­नि­त्य­ता य­त्न­ज­त्वा­भा­वे प्य् अ­सा­व् इ­ति ॥ ४­१­२ ॥ सा­ध्य­ध­र्म­स् ता­व­द् अ­नि­त्य­त्वं त­स्य नि­मि­त्त­का­र­णं प्र­य­त्ना­नं­त­री­य­क­त्वं ज्ञा­प­कं त­स्यो­क्त­स्य वा­दि­ना क्व­चि­द् अ- भा­वे पि पु­नः सा­ध्य­ध­र्म­स्यो­प­ल­ब्ध्या य­त् प्र­त्य­व­स्था­न­मा­त्र­कं सो­प­ल­ब्धि­स­मा जा­ति­र् वि­ज्ञे­या­, "­नि­र्दि­ष्ट­का­र­णा- ३­०भा­वे प्य् उ­प­लं­भा­द् उ­प­ल­ब्धि­स­म­" इ­ति व­च­ना­त् । त­द् य­था­–­श्वा­सा­दि­भं­ग­जे श­ब्दे प्र­य­त्ना­नं­त­री­य­क­त्वा­भा­वे प्य् अ- नि­त्य­त्व­म् अ­स्ति सा­ध्य­ध­र्मो सा­व् इ­ति ॥ ३­०­७स चा­यं प्र­ति­षे­धो न यु­क्त इ­त्य् आ­ह­;­ — का­र­णां­त­र­तो प्य् अ­त्र सा­ध्य­ध­र्म­स्य सि­द्धि­तः । न यु­क्तः प्र­ति­षे­धो ऽ­यं का­र­णा­नि­य­मो­क्ति­तः ॥ ४­१­३ ॥ प्र­य­त्ना­नं­त­री­य­क­त्वा­त् का­र­णा­द् अ­न्य­दु­त्प­त्ति­ध­र्म­क­त्वा­दि­का­र­णां­त­र­म् अ­नि­त्य­त्व­स्य सा­ध­र्म्य­स्य­, त­तो पि सि­द्धि­र् न यु­क्तः प्र­ति­षे­धो यं त­त्र का­र­णा­नि­य­म­व­च­ना­त् । ना­भि­ज्ञा­प­क­म् अं­त­रे­ण ज्ञा­प्यं न भ­व­ती­ति नि­य­मो स्ति­, सा­ध्या- ०­५भा­वे सा­ध­न­स्या­नि­य­म­व्य­व­स्थि­तेः इ­ति ॥ नि­षे­ध्या­नु­प­ल­ब्धे­श् चा­नु­प­ल­ब्धेः प्र­सा­ध­ने । अ­भा­व­स्य वि­प­र्या­सा­द् उ­प­प­त्तिः प्र­की­र्ति­ता ॥ ४­१­४ ॥ प्र­स्तु­ता­र्थ­वि­घा­ता­या­नु­प­ल­ब्धि­स­मा­न­घैः । क­श्चि­द् आ­ह­, न प्रा­गु­च्चा­र­णा­द् वि­द्य­मा­न­स्य श­ब्द­स्या­नु­प­ल­ब्धिः स­दा­व­र­ण­श् चा­नु­प­ल­ब्धे­र् उ­त्प­त्तेः प्रा­ग्घ­टा­दे­र् इ­व । य­स्य तु द­र्श­ना­त् प्रा­ग्वि­द्य­मा­न­स्या­नु­प­ल­ब्धि­स् त­स्य ना­व­र­णा­द्य­नु­प­ल­ब्धिः य­था भू­म्या­वृ­त्त­स्यो­द­का­दे­र् ना­व­र­णा- १­०द्य­नु­प­ल­ब्धि­श् च श्र­व­णा­त् प्रा­क् श­ब्द­स्य । त­स्मा­न् न वि­द्य­मा­न­स्या­नु­प­ल­ब्धि­र् इ­त्य् अ­वि­द्य­मा­नः श­ब्द­श्र­व­णा­त् पू­र्व- म् अ­नु­प­ल­ब्धि­र् इ­ति नि­षे­ध­स्य श­ब्द­स्या­नु­प­ल­ब्धि­र् या त­स्या­श् चा­नु­प­ल­ब्धे­र् अ­भा­व­स्य सा­ध­ने कृ­ते स­ति वि­प­र्या­सा­द् अ- भा­वे ऽ­स्यो­प­प­त्ति­र् अ­नु­प­ल­ब्धि­स­मा जा­तिः प्र­की­र्ति­ता­न­धैः­, प्र­स्तु­ता­र्था­वि­धा­ता­य त­स्याः प्र­यो­गा­त् । त­द् उ­क्तं । "­त­द­नु­प­ल­ब्धे­र् अ­नु­प­लं­भा­द् अ­भा­व­सि­द्धौ वि­प­री­तो­प­प­त्ते­र् अ­नु­प­ल­ब्धि­स­म­" इ­ति ॥ क­थ­म् इ­ति श्लो­कै­र् उ­प­द­र्श­य­ति­;­ — १­५य­था न वि­द्य­मा­न­स्य श­ब्द­स्य प्रा­गु­दी­र­णा­त् । अ­श्रु­तिः स्या­त् त­दा­वृ­त्त्या वा दृ­ष्टे­र् इ­ति भा­षि­ते ॥ ४­१­५ ॥ क­श्चि­द् आ­व­र­णा­दी­ना­म् अ­दृ­ष्टे­र् अ­प्य् अ­दृ­ष्टि­तः । शि­वं मा भू­त् त­तः श­ब्दे स­त्ये वा श्र­व­णा­त् त­दा ॥ ४­१­६ ॥ वृ­त्या स्व­भा­व­सं­सि­द्धे­र् अ­भा­वा­द् इ­ति ज­ल्प­ति ॥  ॥ त­द् ई­दृ­शं प्र­त्य­व­स्था­न­म् अ­सं­ग­त­म् इ­त्य् आ­वे­द­य­ति­;­ — त­द­सं­बं­ध­म् ए­वा­स्या­नु­प­ल­ब्धेः स्व­यं स­दा­– । नु­प­ल­ब्धि­स्व­भा­वो नो­प­ल­ब्धि­वि­ष­य­त्व­तः ॥ ४­१­७ ॥ २­०नै­वो­प­ल­ब्ध्य­भा­वे­ना­भा­वो य­स्मा­त् प्र­सि­द्ध्य­ति । वि­प­री­तो­प­प­त्ति­श् च ना­स्प­दं प्र­ति­प­द्य­ते ॥ ४­१­८ ॥ श­ब्द­स्या­व­र­णा­दी­नि प्रा­गु­च्चा­र­ण­तो न वै । स­र्व­त्रो­प­ल­भे हं­त इ­त्य् आ­बा­ल­म् अ­ना­कु­ल­म् ॥ ४­१­९ ॥ त­त­श् चा­व­र­णा­दी­ना­म् अ­दृ­ष्टे­र् अ­प्य् अ­दृ­ष्टि­तः । सि­द्ध्य­त्य् अ­भा­व इ­त्य् ए­ष नो­पा­लं­भः प्र­मा­न्वि­तः ॥ ४­२­० ॥ ना­वि­द्य­मा­न­स्य श­ब्द­स्य प्रा­गु­च्चा­र­णा­द्य­नु­प­ल­ब्धे­र् इ­त्य् उ­प­म­स्ते य­त् क­स्य­चि­त् प्र­त्य­व­स्था­नं त­दा­व­र­णा­दी­ना­म् अ­नु- प­ल­ब्धे­र् अ­प्य् अ­नु­प­लं­भा­त् । सै­वा­व­र­णा­द्य­नु­प­ल­ब्धि­र् मा भू­त् त­तः श­ब्द­स्य प्रा­गु­च्चा­र­णा­त् स­त ए­वा­श्र­व­णं त­दा- २­५व­र­णा­द्य­भा­व­सि­द्धे­र् अ­भा­वा­द् आ­व­र­णा­दि­स­द्भा­वा­द् इ­ति सं­बं­ध­म् ए­वा­नु­प­ल­ब्धेः स­र्व­दा स्व­य­म् ए­वा­नु­प­लं­भ­स्व­भा­व­त्वा- द् उ­प­ल­ब्धि­वि­ष­य­त्वा­त् । य­थै­व ह्य् उ­प­ल­ब्धि­र् वि­ष­य­स् त­था­नु­प­ल­ब्धि­र् अ­पि । क­थ­म् अ­न्य­था­स्ति मे घ­टो­प­ल­ब्धि­र् ना­स्ति मे घ­टो­प­ल­ब्धि­र् इ­ति सं­वे­द­न­म् उ­प­प­द्य­ते य­त­श् चै­व­म् आ­व­र­णा­द्य­नु­प­ल­ब्धि­र् अ­नु­प­लं­भा­न् नै­वा­भा­वः सि­द्ध्य­ति त­द­सि­द्धौ च वि­प­री­त­स्या­व­र­णा­दि­स­द्भा­व­स्यो­प­प­त्ति­श् च ना­स्प­दं प्र­ति­प­द्य­ते । य­त­श् च प्रा­गु­च्चा­र­णा­च् छ­ब्द­स्या­व­र­णा­दी­नि सो हं नै­वो­प­ल­भे­, त­द­नु­प­ल­ब्धि­म् उ­प­ल­भे स­र्व­त्रे­त्य् आ­बा­ल­म् अ­ना­कु­लं सं­वे­द­न­म् अ­स्ति । त­स्मा­द् आ­व­र­णा­दी­ना­म् अ­दृ- ३­०ष्टि­र् अ­दृ­ष्टे­र् नः सि­द्ध्य­त्य् अ­भा­वः इ­त्य् अ­य­म् उ­पा­लं­भो न प्र­मा­णा­न्वि­तः­, स­र्व­त्रो­प­लं­भा­नु­प­लं­भ­व्य­व­स्थि­त्य­भा­व­प्र­सं­गा­त् । त­तो नु­प­ल­ब्धे­र् अ­पि स­म­या­नु­प­ल­ब्ध्या प्र­त्य­व­स्था­न­म् अ­नु­प­ल­ब्धि­म­तो दू­ष­णा­भा­स ए­वे­ति प्र­ति­प­त्त­व्यं ॥ का पु­न­र् अ­नि­त्य­स­मा जा­ति­र् इ­त्य् आ­ह­;­ — कृ­त­क­त्वा­दि­ना सा­म्यं घ­टे­न य­दि सा­ध­ये­त् । श­ब्द­स्या­नि­त्य­तां स­र्वं व­स्तु नि­त्यं त­दा न कि­म् ॥ ४­२­१ ॥ ३­०­८अ­नि­त्ये­न घ­टे­ना­स्य सा­ध­र्म्यं ग­म­ये­त् स्व­यं । स­त्त्वे­न सा­म्य­मा­त्र­स्य वि­शे­षा­प्र­ति­वे­द­ना­त् ॥ ४­२­२ ॥ इ­त्य् अ­नि­त्ये­न या ना­म प्र­त्य­व­स्था वि­धी­य­ते । सा­त्रा­नि­त्य­स­मा जा­ति­र् वि­ज्ञे­या न्या­य­बा­ध­ना­त् ॥ ४­२­३ ॥ अ­नि­त्यः श­ब्दः कृ­त­क­त्वा­द् घ­ट­व­द् इ­ति प्र­यु­क्ते सा­ध­ने य­दा क­श्चि­त् प्र­त्य­व­ति­ष्ठ­ते य­दि श­ब्द­स्य घ­टे­न सा­ध­र्म्या­त् कृ­त­क­त्वा­दि­ना कृ­त्वा सा­ध­ये­द् अ­नि­त्य­त्वं त­दा स­र्वं व­स्तु नि­त्यं किं न ग­म­ये­त् ? स­त्त्वे­न कृ­त्वा ०­५सा­ध­र्म्यं­, अ­नि­त्ये­न­, घ­टे­न सा­ध­र्म्य­मा­त्र­स्य वि­शे­षा­प्र­वे­दा­द् इ­ति । त­द् ए­व­म् अ­नि­त्य­स­मा जा­ति­र् वि­ज्ञे­या न्या­ये­न बा­ध्य­मा­न­त्वा­त् । त­द् उ­क्तं । "­सा­ध­र्म्या­त् तु­ल्य­ध­र्मो­प­प­त्तेः स­र्वा­नि­त्य­त्व­प्र­सं­गा­द् अ­नि­त्य­स­मा­" इ­ति ॥ ए­त­च् च स­र्व­म् अ­स­मं­ज­स­म् इ­त्य् आ­ह­;­ — नि­षे­ध­स्य त­थो­क्त­स्या­सि­द्धि­प्रा­प्तेः स­म­त्व­तः । प­क्षे­णा­सि­द्धि­म् आ­प्ते­ने­त्य् अ­शे­ष­म् अ­स­मं­ज­सं ॥ ४­२­४ ॥ प­क्ष­स्य हि नि­षे­ध­स्य प्र­ति­प­क्षो भि­ल­प्य­ते । नि­षे­धो धी­ध­नै­र् अ­त्र त­स्यै­व वि­नि­व­र्त­कः ॥ ४­२­५ ॥ १­०प्र­ति­ज्ञा­ना­दि­यो­ग­स् तु त­योः सा­ध­र्म्य­म् इ­ष्य­ते । स­र्व­त्रा­सं­भ­वा­त् ते­न वि­ना प­क्ष­वि­प­क्ष­योः ॥ ४­२­६ ॥ त­तो सि­द्धि­र् य­था प­क्षे वि­प­क्षे पि त­था­स्तु सा । नो चे­द् अ­नि­त्य­ता श­ब्दे घ­ट­व­न् ना­खि­ला­र्थ­गा ॥ ४­२­७ ॥ दृ­ष्टां­ते पि च यो ध­र्मः सा­ध्य­सा­ध­न­भा­व­तः । प्र­ज्ञा­य­ते स ए­वा­त्र हे­तु­र् उ­क्तो र्थ­सा­ध­नः ॥ ४­२­८ ॥ त­स्य के­न­चि­द् अ­र्थे­न स­मा­न­त्वा­त् स­ध­र्म­ता । के­न­चि­त् तु वि­शे­षा­त् स्या­द् वै­ध­र्म्य­म् इ­ति नि­श्च­यः ॥ ४­२­९ ॥ हे­तु­र् वि­शि­ष्ट­सा­ध­र्म्यं न तु सा­ध­र्म्य­मा­त्र­कं । सा­ध्य­सा­ध­न­सा­म­र्थ्य­भा­ग­यं न च स­र्व­गः ॥ ४­३­० ॥ १­५स­त्त्वे­न च स­ध­र्म­त्वा­त् स­र्व­स्या­नि­त्य­ते­र­णे । दो­षः पू­र्वो­दि­तो वा­च्यः सा­वि­शे­षः स­मा­श्र­यः ॥ ४­३­१ ॥ ते­न प्र­का­रे­णो­क्तो यो नि­षे­ध­स् त­स्या­प्य् अ­सि­द्धि­प्र­स­क्ते­र् अ­स­मं­ज­स­म­शे­षं स्या­द् इ­त्य् अ­नि­त्य­स­म­वा­दि­नः । कु­त इ­ति चे­त्­, प­क्षे­णा­सि­द्धिं प्रा­प्ते­न स­मा­न­त्वा­त् प्र­ति­षे­ध­स्ये­ति । नि­षे­धो ह्य् अ­त्र प­क्षः प्र­ति­षे­ध­स् त­स्य प्र­ति­प­क्षः क­थ्य­ते धी­म­द्भिः प्र­ति­प­क्ष इ­ति प्र­सि­द्धिः­, त­यो­श् च प­क्ष­प्र­ति­प­क्ष­योः सा­ध­र्म्यं प्र­ति­ज्ञा­दि­भि­र् यो­ग इ­ष्य­ते ते­न वि­ना त­योः स­र्व­त्रा­सं­भ­वा­त् । त­तः प्र­ति­ज्ञा­दि­यो­गा­द् य­था प­क्ष­स्या­सि­द्धि­स् त­था प्र­ति­प­क्ष­स्या­प्य् अ­स्तु । अ­थ स­त्य् अ­पि २­०सा­ध­र्म्ये प­क्ष­प्र­ति­प­क्ष­योः प­क्ष­स्यै­वा­सि­द्धि­र् न प्र­ति­प­क्ष­स्ये­ति म­न्य­ते त­र्हि घ­टे­न सा­ध­र्म्या­त् कृ­त­क­त्वा­देः श­ब्द- स्या­नि­त्य­ता­स्तु । स­क­ला­र्थ­ग­त्वं नि­त्य­ता ते­न सा­ध­र्म्य­मा­त्रा­त् मा भू­द् इ­ति स­मं­ज­सं । अ­पि च­, दृ­ष्टां­ते घ­टा­दौ यो ध­र्मः सा­ध्य­सा­ध­न­भा­वे­न प्र­ज्ञा­य­ते कृ­त­क­त्वा­दिः स ए­वा­त्र सि­द्धि­हे­तुः सा­ध्य­सा­ध­नो भि­हि- त­स् त­स्य च के­न­चि­द् अ­र्थे­न स­प­क्षे­ण स­मा­न­त्वा­त् सा­ध­र्म्यं के­न­चि­द् वि­प­क्षे­णा­स­मा­न­त्वा­द् वै­ध­र्म्य­म् इ­ति नि­श्च­यो न्या­य­वि­दां । त­तो वि­शि­ष्ट­सा­ध­र्म्य­म् ए­व हे­तुः सा­ध्य­सा­ध­न­सा­म­र्थ्य­भा­क् । स च न स­र्वा­र्थे­ष्व् अ­नि­त्य­त्वे २­५सा­ध्ये सं­भ­व­ती­ति न स­र्व­ग­तः । स­र्वे भा­वाः क्ष­णि­काः स­त्त्वा­द् इ­ति सं­भ­व­त्य् ए­वे­ति चे­त् न­, अ­न्व­या- सं­भ­वा­द् व्य­ति­रे­का­नि­श्च­या­त् । किं च­, न स­त्त्वे­न सा­ध­र्म्या­त् स­र्व­स्य प­दा­र्थ­स्या­नि­त्य­त्व­सा­ध­ने स­र्वो अ­वि­शे­ष- स­मा­श्र­यो दो­षः पू­र्वो­दि­तो वा­च्यः । स­र्व­स्या­नि­त्य­त्वं सा­ध­य­न्न् ए­व श­ब्द­स्या­नि­त्य­त्वं प्र­ति­षे­ध­ती­ति क­थं स्व­स्थ इ­त्या­दिः । त­न् ने­य­म् अ­नि­त्य­स­मा जा­ति­र् अ­वि­शे­ष­स­मा­तो भि­द्य­मा­ना­पि क­थं­चि­द् उ­प­प­त्ति­म­ती­ति ॥ अ­नि­त्यः श­ब्द इ­त्य् उ­क्ते नि­त्य­त्व­प्र­त्य­व­स्थि­तिः । जा­ति­र् नि­त्य­स­मा व­क्तु­र् अ­ज्ञा­ना­त् सं­प्र­व­र्त­ते ॥ ४­३­२ ॥ ३­०श­ब्दा­श्र­य­म् अ­नि­त्य­त्वं नि­त्यं वा­नि­त्य­म् ए­व वा । नि­त्ये श­ब्दो पि नि­त्यं स्या­त् त­दा­धा­रो ऽ­न्य­था क्व त­त् ॥ ४­३­३ ॥ त­त्रा­नि­त्ये प्य् अ­यं दो­षः स्या­द् अ­नि­त्य­त्व­वि­च्यु­तौ । नि­त्यं श­ब्द­स्य स­द्भा­वा­द् इ­त्य् ए­त­द् धि न सं­ग­त­म् ॥ ४­३­४ ॥ अ­नि­त्य­त्व­प्र­ति­ज्ञा­ने त­न्नि­षे­ध­वि­रो­ध­तः । स्व­यं त­द­प्र­ति­ज्ञा­ने प्य् ए­ष त­स्य नि­रा­श्र­यः ॥ ४­३­५ ॥ ३­०­९स­र्व­दा कि­म् अ­नि­त्य­त्व­म् इ­ति प्र­श्नो प्य् अ­सं­भ­वी । प्रा­दु­र्भू­त­स्य भा­व­स्य नि­रो­धि­श् च त­द् इ­ष्य­ते ॥ ४­३­६ ॥ ना­श्र­या­श्र­यि­भा­वो पि व्या­घा­ता­द् अ­न­योः स­दा । नि­त्या­नि­त्य­त्व­यो­र् ए­क­व­स्तु­नी­ष्टौ वि­रो­ध­तः ॥ ४­३­७ ॥ त­तो ना­नि­त्य­ता श­ब्दे नि­त्य­त्व­प्र­त्य­व­स्थि­तिः । प­रैः श­क्या नि­रा­क­र्तुं वा­चा­लै­र् ज­य­लो­लु­पैः ॥ ४­३­८ ॥ अ­थ का­र्य­स­मा जा­ति­र् अ­भि­धी­य­ते­;­ — ०­५प्र­य­त्ना­ने­क­का­र्य­त्वा­ज् जा­तिः का­र्य­स­मो­दि­ता । त्रि­प्र­य­त्नो­द्भ­व­त्वे­न श­ब्दा­नि­त्य­त्व­सा­ध­ने ॥ ४­३­९ ॥ प्र­य­त्ना­नं­त­रं ता­व­द् आ­त्म­ला­भः स­मी­क्षि­तः । कुं­भा­दी­नां त­था­व्य­क्ति­र् व्य­व­धा­ने प्य् अ­पो­ह­ना­त् ॥ ४­४­० ॥ त­द्बु­द्धि­ल­क्ष­णा­त् पू­र्वं स­ता­म् ए­वे­त्य् अ­नि­त्य­ता । प्र­य­त्ना­नं­त­रं भा­वा­न् न श­ब्द­स्या­वि­शे­ष­तः ॥ ४­४­१ ॥ त­त्रो­त्त­र­म् इ­दं श­ब्दः प्र­य­त्ना­नं­त­रो­द्भ­वः । प्रा­ग­दृ­ष्टि­नि­मि­त्त­स्या­भा­वे प्य् अ­नु­प­ल­ब्धि­तः ॥ ४­४­२ ॥ स­त्या­भा­वा­द् अ­भू­त्वा­स्य भा­वो ज­न्मै­व ग­म्य­ते । ना­भि­व्य­क्तिः स­तः पू­र्वं व्य­व­धा­ना­व्य­पो­ह­ना­त् ॥ ४­४­३ ॥ १­०अ­नै­कां­ति­क­ता हे­तो­र् ए­वं चे­द् उ­प­प­द्य­ते । प्र­ति­षे­धे पि सा तु­ल्या त­तो ऽ­सा­ध­क ए­व सः ॥ ४­४­४ ॥ वि­धा­व् इ­व नि­षे­धे पि स­मा हि व्य­भि­चा­रि­ता । वि­शे­ष­स्यो­क्ति­त­श् चा­यं हे­तो­र् दो­षो नि­वा­रि­तः ॥ ४­४­५ ॥ ए­वं भे­दे­न नि­र्दि­ष्टा ज्ञा­त­यो­.­.­.­.­दि­ष्ट । ये च­तु­र्विं­श­ति­र् अ­न्या­नं­ता बो­ध्या­स् त­था बु­धैः ॥ ४­४­६ ॥ नै­ता­भि­र्नि­ग्र­हो वा­दे स­त्य­सा­ध­न­वा­दि­नः । सा­ध­ना­भं ब्रु­वा­ण­स् तु त­त ए­व नि­गृ­ह्य­ते ॥ ४­४­७ ॥ नि­ग्र­हा­य प्र­क­ल्प्यं­ते त्व् ए­ता ज­ल्प­वि­तं­ड­योः । जि­गी­ष­या प्र­वृ­त्ता­ना­म् इ­ति यौ­गाः प्र­च­क्ष­ते ॥ ४­४­८ ॥ १­५त­त्रे­दं दु­र्घ­टं ता­व­ज्जा­तेः सा­मा­न्य­ल­क्ष­णं । सा­ध­र्म्ये­णे­त­रे­णा­पि प्र­त्य­व­स्था­न­म् ई­रि­त­म् ॥ ४­४­९ ॥ सा­ध­ना­भ­प्र­यो­गे पि त­ज्जा­ति­त्व­प्र­सं­ग­तः । दू­ष­णा­भा­स­रू­प­स्य जा­ति­त्वे­न प्र­की­र्त­ने ॥ ४­५­० ॥ अ­स्तु मि­थ्यो­त्त­रं जा­ति­र् अ­क­लं­को­क्त­ल­क्ष­णा । यु­क्तं ता­व­द् इ­ह य­द् अ­नं­ता जा­त­य इ­ति व­च­नं त­थे­ष्ट­त्वा­द् अ­स­दु­त्त­रा­णा­म् आ­नं­त्य­प्र­सि­द्धेः । सं­क्षे­प­त­स् तु वि­शे­षे­ण च­तु­र्विं­श­ति­र् इ­त्य् अ­यु­क्तं­, जा­त्यं­त­रा­णा­म् अ­पि भा­वा­त् । ते­षा­म् आ­स्वे­वां­त­र्भा­वा­द् अ­दो­ष इ­ति चे­त् न­, जा­ति­सा­मा­न्य- २­०ल­क्ष­ण­स्य त­त्र दु­र्घ­ट­त्वा­त् । सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं जा­ति­र् इ­त्य् ए­त­द् धि सा­मा­न्य­ल­क्ष­णं जा­ते­र् उ­दी­रि­तं यौ­गै­स् त­च् च न सु­घ­टं­, सा­ध­ना­भा­स­प्र­यो­गे पि सा­ध­र्म्य­वै­ध­र्म्या­भ्यां प्र­त्य­व­स्था­न­स्य जा­ति­त्व­प्र­सं­गा­त् । त­थे­ष्ट- त्वा­न् न दो­ष इ­त्य् ए­के । त­था हि­–­अ­सा­धौ सा­ध­ने प्र­यु­क्ते यो जा­ती­नां प्र­यो­गः सो न­भि­ज्ञ­त­या वा सा­ध­न- दो­षः स्या­त्­, त­द्दो­ष­प्र­द­र्श­ना­र्थ­त्वा­प्र­सं­ग­व्या­जे­ने­ति । त­द् अ­प्य् अ­यु­क्तं । स्व­य­म् उ­द्यो­त­क­रे­ण सा­ध­ना­भा­से प्र­यु­क्ते जा­ति­प्र­यो­ग­स्य नि­रा­क­र­णा­त् । जा­ति­वा­दी हि सा­ध­ना­भा­स­म् ए­त­द् इ­ति प्र­ति­प­द्य­ते वा न वा ? य­दि प्र­ति- २­५प­द्य­ते ए­वा­स्य सा­ध­ना­भा­स­त्व­हे­तु­र् दो­षो ने­न प्र­ति­प­न्नः स ए­व व­क्त­व्यो न जा­तिः­, प्र­यो­ज­ना­भा­वा­त् । प्र­सं­ग- व्या­जे­न दो­ष­प्र­द­र्श­न­त्व­म् इ­ति चा­यु­क्तं­, अ­न­र्थ­सं­श­या­त् । य­दि हि प­रे­ण प्र­यु­क्ता­यां जा­तौ सा­ध­ना­भा­स- बा­धा स्व­प्र­यु­क्त­सा­ध­न­दो­षं प­श्य­न् स­भा­या­म् ए­वं ब्रू­या­त् म­या प्र­यु­क्ते सा­ध­ने अ­यं दो­षः स च प­रे­ण नो­द्भा­वि­तः किं तु जा­ति­र् उ­द्भा­वि­ते­ति­, त­दा­पि न जा­ति­वा­दि­नो ज­यः प्र­यो­ज­नं स्या­त्­, उ­भ­यो­र् अ­ज्ञा­न- सि­द्धेः । ना­पि सा­म्यं प्र­यो­ज­नं स­र्व­था ज­य­स्या­सं­भ­वे त­स्या­भि­प्रे­त­त्वा­द् ए­कां­त­प­रा­ज­या­द् व­रं सं­दे­ह इ­ति ३­०व­च­ना­त् । य­दा तु सा­ध­ना­भा­स­वा­दी स्व­सा­ध­न­दो­षं प्र­च्छा­द्य यु­क्तां जा­ति­म् ए­वो­द्भा­व­य­ति त­दा­पि न त­स्य ज­यः प्र­यो­ज­नं सा­म्यं वा प­रा­ज­य­स्यै­व त­था सं­भ­वा­त् । अ­थ सा­ध­न­दो­ष­म् अ­न­व­बु­ध्य­मा­नो जा­तिं प्र­युं­क्ते त­दा निः­प्र­यो­ज­नो जा­ति­प्र­यो­गः स्या­त् । य­त् किं­च­न व­द­तो पि तू­ष्णी­भा­व­तो पि वा सा­म्य­प्रा­ति­भै­र् व्य­व­स्था­प- ना­द् द्व­यो­र् अ­ज्ञा­न­स्य नि­श्च­या­त् । ए­वं त­र्हि सा­धु­सा­ध­ने प्र­यु­क्ते य­त् प­र­स्य सा­ध­र्म्या­भ्यां प्र­त्य­व­स्था­नं दू­ष­णा­भा­स- ३­१­०रू­पं त­ज्जा­तेः सा­मा­न्य­ल­क्ष­ण­म् अ­स्तु नि­र­व­द्य­त्वा­द् इ­ति चे­त्­, मि­थ्यो­त्त­रं जा­ति­र् इ­त्य् ए­ता­व­द् ए­व जा­ति­ल­क्ष­ण- म् अ­क­लं­क­प्र­णी­त­म् अ­स्तु कि­म् अ­प­रे­ण । "­त­त्र मि­थ्यो­त्त­रं जा­ति­र् य­था­ने­कां­त­वि­द्वि­षा­म्­" इ­ति व­च­ना­त् ॥ त­था­स­ति अ­व्या­प्ति­दो­ष­स्या­सं­भ­वा­न् नि­र­व­द्य­म् ए­त­द् ए­वे­त्य् आ­ह­;­ — सां­क­र्या­त् प्र­त्य­व­स्था­नं य­था­ने­कां­त­सा­ध­ने । य­था वै­य­धि­क­र्ये­ण वि­रो­धे­ना­न­व­स्थ­या ॥ ४­५­१ ॥ ०­५भि­न्ना­चा­र­त­या ता­भ्यां दो­षा­भ्यां सं­श­ये­न च । अ­प्र­ती­त्या त­या भा­वे­ना­न्य­था वा य­थे­च्छ­या ॥ ४­५­२ ॥ व­स्तु­त­स् ता­दृ­शै­र् दो­षैः सा­ध­ना­प्र­ति­घा­त­तः । सि­द्धं मि­थ्यो­त्त­र­त्वं नो नि­र­व­द्यं हि ल­क्ष­ण­म् ॥ ४­५­३ ॥ न चै­वं प­र­ल­क्ष­ण­स्या­व्या­प्ति­दो­षा­भा­व इ­त्य् आ­ह­;­ — प­रो­क्तं पु­न­र् अ­व्या­प्ति­प्रो­क्ते­ष्व् ए­ते­ष्व् अ­सं­भ­वा­त् । त­तो न नि­ग्र­ह­स्था­नं यु­क्त­म् ए­त­द् इ­ति स्थि­त­म् ॥ ४­५­४ ॥ प­रो­क्तं पु­न­र् जा­ति­सा­मा­न्य­ल­क्ष­ण­म् अ­यु­क्त­म् ए­व­, सं­क­र­व्य­ति­क­र­वि­रो­धा­न­व­स्था­वै­य­धि­क­र­ण्यो­भ­य­दो­ष­सं­श­या­प्र­ती- १­०त्य­भा­वा­दि­भिः प्र­त्य­व­स्था­ने­षु त­स्या­सं­भ­वा­त् । त­तो न नि­ग्र­ह­स्था­न­म् ए­त­द्यु­क्तं ता­त्त्वि­के वा­दे­, प्र­ति­ज्ञा- हा­न्या­दि­व­च्छ­ल­व­द­सा­ध­नां­ग­दो­षो­द्भा­व­न­व­च् चे­ति ॥ त­था च ता­त्त्वि­को वा­दः स्वे­ष्ट­सि­द्ध्य­व­सा­न­भा­क् । प­क्षे प­त­त्व­यु­क्त्यै­व नि­य­मा­नु­प­प­त्ति­तः ॥ ४­५­५ ॥ ए­वं ता­व­त् ता­त्त्वि­को वा­दः स्वा­भि­प्रे­त­प­क्ष­सि­द्धि­प­र्यं­त­भा­वा­व­स्थि­तः प­क्षे­य­त् ता­याः क­र्तु­म् अ­श­क्ते­र् नि­य­मा­नु­प­प­त्ति- त­श् च न स­क­ल­प­क्ष­सि­द्धि­प­र्यं­तः क­स्य­चि­ज् ज­यो व्य­व­स्थि­तः ॥ १­५सां­प्र­तं प्रा­ति­भे वा­दे नि­ग्र­ह­व्य­व­स्थां द­र्श­य­ति­;­ — य­स् तू­क्तः प्रा­ति­भो वा­दः सं­प्रा­ति­भ­प­री­क्ष­णः । नि­ग्र­ह­स् त­त्र वि­ज्ञे­यः स्व­प्र­ति­ज्ञा­व्य­ति­क्र­मः ॥ ४­५­६ ॥ य­था प­द्यं म­या वा­च्य­म् आ­ग्र­स्तु­त­वि­नि­श्च­या­त् । सा­लं­का­रं त­था ग­द्य­म् अ­स्ख­ल­द्रू­प­म् इ­त्य् अ­पि ॥ ४­५­७ ॥ २­०पं­चा­व­य­व­वा­क्यं वा त्रि­रू­पं वा­न्य­था­पि वा । नि­र्दो­ष­म् इ­ति वा सं­धा­स्थ­ल­भे­दं त­म् ऊ­ह्य­ते ॥ ४­५­८ ॥ त­था सं­ग­र­हा­न्या­दि­नि­ग्र­ह­स्था­न­तो प्य् अ­सौ । छ­लो­क्त्या जा­ति­वा­च्य­त्वा­त् त­था सं­धा­व्य­ति­क्र­मा­त् ॥ ४­५­९ ॥ य­था द्यू­त­वि­शे­षा­दौ स्व­प्र­ति­ज्ञा­क्ष­ते­र् ज­यः । २­५लो­के त­थै­व शा­स्त्रे­षु वा­दे प्रा­ति­भ­गो­च­रे ॥ ४­६­० ॥ द्वि­प्र­का­रं त­तो ज­ल्पा­त् त­त्त्व­प्रा­ति­भ­गो­च­रा­त् । ना­न्य­भे­द­प्र­ति­ष्ठा­नं प्र­क्रि­या­मा­त्र­घो­ष­णा­त् ॥ ४­६­१ ॥ सो ऽ­यं जि­गी­षु­बो­धा­य वा­द­न्या­यः स­तां म­तं । प्र­क­र्त­व्यो ब्रु­वा­णे­न न­य­वा­क्यै­र् य­थो­दि­तैः ॥ ४­६­२ ॥ ३­१­१ए­वं प्र­पं­चे­न प्र­थ­मा­ध्या­यं व्या­ख्या­य सं­गृ­ह्ण­न्न् आ­ह­;­ — स­मु­द्दि­ष्टो मा­र्ग­स् त्रि­व­पु­र् अ­भ­व­त्व­स्य नि­य­मा- द् वि­नि­र्दि­ष्टा दृ­ष्टि­र् नि­खि­ल­वि­धि­ना ज्ञा­न­म् अ­म­ल­म् । प्र­मा­णं सं­क्षे­पा­द् वि­वि­ध­न­य­सं­प­च् च मु­नि­ना ०­५सु­गृ­ह्या­द्ये ऽ­ध्या­ये ऽ­धि­ग­म­न­प­थः स्वा­न्य­वि­ष­यः ॥ ४­६­३ ॥ इ­ति प्र­थ­मा­ध्या­य­स्य पं­च­म­म् आ­ह्नि­कं स­मा­प्त­म् ॥  ॥ इ­ति श्री­वि­द्या­नं­दि–­आ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­काल­ङ्का­रे प्र­थ­मो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ प्र­थ­मो ऽ­ध्या­यः स­मा­प्तः३­१­३अ­थ द्वि­ती­यो ऽ­ध्या­यः । स­म्य­ग्दृ­ग्गो­च­रो जी­व­स् त­स्यौ­प­श­मि­का­द­यः । स्वं त­त्त्वं पं­च भा­वाः स्युः स­प्त­सू­त्र्या नि­रू­पि­ताः ॥  ॥ स­म्य­ग्दृ­क्त­त्त्वा­र्थ­श्र­द्धा­नं त­स्याः गो­च­रो वि­ष­यो जी­वो नि­रू­पि­त­स् ता­व­द् अ­जी­वा­दि­व­त् त­स्य स्व­म् अ­सा­धा­र­णं ०­५त­त्त्व­म् औ­प­श­मि­का­द­यः पं­च भा­वाः स्यु­र् न पु­नः पा­रि­णा­मि­क ए­व भा­व­श् चै­त­न्य­मा­त्रं­, य­त­श् चै­त­न्यं पु­रु­ष­स्य स्वं रू­प­म् इ­ति द­र्श­नं के­षां­चि­द् व्य­व­ति­ष्ठ­ते । बु­द्ध्या­द­यो न चै­वा­त्म­नो वि­शे­ष­गु­णा इ­ति वा­, आ­नं­द­मा­त्रं ब्र­ह्म- रू­प­म् इ­ति वा प्र­भा­क­र­म् ए­वे­दं चि­त्त­म् इ­ति वा­, प्र­मा­णा­भा­वा­त् । प्र­मा­णो­प­प­न्ना­स्तु जी­व­स्या­सा­धा­र­णाः स्व­भा­वाः पं­चौ­प­श­मि­का­द­य­स् ते स­प्त­सू­त्र्या नि­रू­पि­ताः सू­त्र­का­रे­ण ल­क्ष­ण­तः सं­ख्या­तः प्र­भे­द­त­श् च ॥ त­त्र ते­षां ल­क्ष­ण­तो नि­रू­प­णा­र्थ­म् इ­द­म् आ­द्यं सू­त्र­म् उ­प­ल­क्ष्य­ते­;­ — १­०औ­प­श­मि­क­क्षा­यि­कौ भा­वौ मि­श्र­श्व जी­व­स्य स्व­त­त्त्व­म् औ­द­यि­क­पा- रि­णा­मि­कौ च ॥  ॥ अ­त्रौ­प­श­मि­का­दि­श­ब्द­नि­रु­क्ति­त ए­वौ­प­श­मि­का­दि­भा­वा­नां ल­क्ष­ण­म् उ­प­द­र्शि­तं त­स्या­स् त­द­व्य­भि­चा­रा­त् ॥ त­था हि­;­ — अ­नु­द्भू­त­स्व­सा­म­र्थ्यं वृ­त्ति­तो­प­श­मो म­तः । क­र्म­णां पुं­सि तो­या­दा­व् अ­धः­प्रा­पि­त­प­ङ्क­व­त् ॥  ॥ १­५ते­षा­म् आ­त्यं­ति­की हा­निः क्ष­य­स् त­दु­भ­या­त्म­कः । क्ष­यो­प­श­म उ­द्गी­तः क्षी­णा­क्षी­ण­ब­ल­त्व­तः ॥  ॥ उ­द­यः फ­ल­का­रि­त्वं द्र­व्या­दि­प्र­त्य­य­द्व­या­त् । द्र­व्या­त्म­ला­भ­हे­तुः स्या­त् प­रि­णा­मो न­पे­क्षि­णः ॥  ॥ ए­त­त्प्र­यो­ज­ना भा­वाः स­र्वौ­प­श­मि­का­द­यः । इ­त्य् औ­प­श­मि­का­दी­नां श­ब्दा­ना­म् उ­प­व­र्णि­ता ॥  ॥ नि­रु­क्ति­र् अ­र्थ­सा­म­र्थ्या­द् ज्ञा­तु­म् अ­व्य­भि­चा­रि­णी । त­तो न्य­त्रा­प्र­वृ­त्त­त्वा­त् ज्ञा­न­चा­रि­त्र­श­ब्द­व­त् ॥  ॥ प्रा­गौ­प­श­मि­क­स्यो­क्ति­र् भ­व्य­स्या­ना­दि­सं­सृ­तौ । व­र्त­मा­न­स्य स­म्य­क्त्व­ग्र­ह­णे त­स्य सं­भ­वा­त् ॥  ॥ २­०स्तो­क­त्वा­त् स­र्व­भा­वे­भ्यः स्तो­क­का­ल­त्व­तो पि वा । शे­षे­भ्यः क्षा­यि­का­दि­भ्यः क­थं­चि­त् त­द् वि­रु­ध्य­ते ॥  ॥ त­त­स् तु क्षा­यि­क­स्यो­क्ति­र् अ­सं­ख्ये­य­गु­ण­त्व­तः । भ­व्य­जी­व­स्व­भा­व­त्व­ख्या­प­ना­र्थ­त्व­तो पि च ॥  ॥ क्षा­यो­प­श­मि­क­स्या­तो या सं­ख्ये­य­गु­ण­त्व­तः । यु­क्ता­स्ति त­द्द्व­या­त्म­त्वा­द् भ­व्ये­त­र­स­म­त्व­तः ॥ १­० ॥ उ­क्ति­र् औ­द­यि­क­स्या­त­स् ते­न जी­वा­व् अ­बो­ध­तः । पा­रि­णा­मि­क­भा­व­स्य त­तो ṃ­ते स­र्व­नृ­स्थि­तेः ॥ १­१ ॥ न चै­षां द्व­न्द्व­नि­र्दे­शः स­र्वे­षां सू­रि­णा कृ­तः । क्षा­यो­प­श­मि­क­स्यै­व मि­श्र­स्य प्र­ति­प­त्त­ये ॥ १­२ ॥ २­५ना­न­र्थ­क­श् च­श­ब्दौ तौ म­ध्ये सू­त्र­स्य ल­क्ष्य­ते । ना­प्य् अं­ते द्व्या­दि­सं­यो­ग­ज­न्म­भा­वो­प­सं­ग्र­हा­त् ॥ १­३ ॥ क्षा­यो­प­श­मि­कं चां­ते नो­क्तं म­ध्ये त्र यु­ज्य­ते । ग्रं­थ­स्य गौ­र­वा­भा­वा­द् अ­न्य­था त­त्प्र­सं­ग­तः ॥ १­४ ॥ नि­र­व­द्य­म­तः सू­त्रं भा­व­पं­च­क­ल­क्ष­ण­म् । प्र­ख्या­प­य­ति निः­शे­ष­दु­रा­रे­का­वि­वे­क­तः ॥ १­५ ॥ ३­१­४अ­थौ­प­श­मि­का­दि­भे­द­सं­ख्या­ख्या­प­ना­र्थं द्वि­ती­यं सू­त्र­म्­;­ — द्वि­न­वा­ष्टा­द­शै­क­विं­श­ति­त्रि­भे­दा य­था­क्र­म­म् ॥  ॥ द्व्या­दी­नां भे­द­श­ब्दे­न वृ­त्ति­र् अ­न्य­प­दा­र्थि­का । द्वं­द्व­भा­जां भ­वे­द् अ­त्र स्वा­भि­प्रे­ता­र्थ­सि­द्धि­तः ॥  ॥ प्र­त्ये­कं भे­द­श­ब्द­स्य स­मा­प्ति­र् भु­जि­व­न्म­ता । य­था­क्र­म­म् इ­ति ख्या­ते प्य् अ­क्र­म­स्य नि­रा­क्रि­या ॥  ॥ ०­५त­था च स­त्य् ए­त­द् उ­क्तं भ­व­ति औ­प­श­मि­को भा­वो द्वि­भे­दः क्षा­यि­को न­व­भे­दः मि­श्रो ष्टा­द­श­भे­दः औ­द- यि­क ए­क­विं­श­ति­भे­दः पा­रि­णा­मि­क­स् त्रि­भे­द इ­ति ॥ त­त्रौ­प­श­मि­क­भे­द­द्व­य­प्र­चि­ख्या­प­यि­ष­या तृ­ती­य­सू­त्र­म् आ­ह­;­ — स­म्य­क्त्व­चा­रि­त्रे ॥  ॥ औ­प­श­मि­क­स्य द्वौ भे­दा­व् इ­त्य् अ­भि­सं­बं­धः सा­म­र्थ्या­त् । त­त्र द­र्श­न­मो­ह­स्यो­प­श­मा­द् औ­प­श­मि­क­स­म्य­क्त्वं­, १­०चा­रि­त्र­मो­हो­प­श­मा­द् औ­प­श­मि­क­चा­रि­त्रं ॥ द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य चो­प­श­मः क­थं क्व­चि­द् आ­त्म­नि सि­द्ध इ­ति चे­द् उ­च्य­ते­;­ — पुं­सि स­म्य­क्त्व­चा­रि­त्र­मो­ह­स्यो­प­श­मः क्व­चि­त् । शां­त­प्र­स­त्ति­सं­सि­द्धे­र् य­था पं­क­स्य वा­रि­णि ॥  ॥ य­थै­व हि ज­ले स­पं­के कु­त­श्चि­त् प्र­स­न्न­ता सा च सा­ध्य­मा­ना पं­क­स्यो­प­श­मे स­ति भ­व­ति ना­नु­प­श­मे­, का­लु­ष्य­प्र­ती­तेः­; ना­पि क्ष­ये­, शां­त­त्व­वि­रो­धा­त् । त­था­त्म­नि स­म्य­क्त्व­चा­रि­त्र­ल­क्ष­णा प्र­स­न्न­ता स­त्य् ए­व १­५द­र्श­न­चा­रि­त्र­मो­ह­स्यो­प­श­मे भ­व­ति ना­नु­प­श­मे­, मि­थ्या­त्वा­सं­य­म् अ­ल­क्ष­ण­का­लु­ष्यो­प­ल­ब्धेः । न क्ष­ये­, त­स्याः शां­त­त्व­वि­रो­धा­द् इ­ति यु­क्तं प­श्या­मः ॥ कु­तः पु­नः प्र­स­न्न­ता ता­दृ­शी प्र­सि­द्धा­त्म­न इ­ति चे­द् इ­मे ब्रू­म­हे­;­ — यौ य­त् का­लु­ष्य­हे­तुः स्या­त् स कु­त­श्चि­त् प्र­शा­म्य­ति । त­त्र तो­ये य­था पं­कः क­त­का­दि­नि­मि­त्त­तः ॥  ॥ न चा­भ­व्या­दि­का­लु­ष्य­हे­तु­ना व्य­भि­चा­रि­ता । कु­त­श्चि­त् का­र­णा­त् त­स्य प्र­श­मः सा­ध्य­ते य­तः ॥  ॥ २­०न च त­त्प्र­श­मे किं­चि­द् अ­भ­व्य­स्या­स्ति का­र­णं । त­द्भा­वे त­स्य भ­व्य­त्व­प्र­सं­गा­द् अ­वि­प­क्ष­ता ॥  ॥ स्व­यं सं­वि­द्य­मा­ना वा स­म्य­क्त्वा­दि­प्र­स­न्न­ता । सि­द्धा­त्र सा­ध­य­त्य् ए­व त­न्मो­ह­स्यो­प­शां­त­ता­म् ॥  ॥ त­तो यु­क्ति­मा­नौ­प­श­मि­को भा­वो द्वि­भे­द­तः । त­था क्षा­यि­को न­व­भे­दः ॥ क­थ­म् इ­ति प्र­ति­पा­द­ना­र्थं च­तु­र्थं सू­त्र­म् आ­ह­;­ — ज्ञा­न­द­र्श­न­दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­णि च ॥  ॥ २­५च­श­ब्दे­न स­म्य­क्त्व­चा­रि­त्रे स­मु­च्ची­ये­ते । ज्ञा­ना­व­र­ण­क्ष­या­त् क्षा­यि­क­ज्ञा­नं के­व­लं­, द­र्श­ना­व­र­ण­क्ष­या­त् के- व­ल­द­र्श­नं­, दा­नां­त­रा­य­क्ष­या­द् अ­भ­य­दा­नं­, ला­भां­त­रा­य­क्ष­या­ल् ला­भः­, प­र­म­शु­भ­पु­द्ग­ला­दा­न­ल­क्ष­णः प­र­मौ­दा­रि­क- श­री­र­स्थि­ति­हे­तुः भो­गां­त­रा­य­क्ष­या­द् भो­गः­, उ­प­भो­गां­त­रा­य­क्ष­या­द् उ­प­भो­गः­, वी­र्यां­त­रा­य क्ष­या­द् अ­नं­त­वी­र्यं­, द­र्श- न­मो­ह­क्ष­या­त् स­म्य­क्त्वं­, चा­रि­त्र­मो­ह­क्ष­या­च् चा­रि­त्र­म् इ­ति न­वै­ते क्षा­यि­क­भा­व­स्य भे­दाः ॥ कु­तः पु­न­र् ज्ञा­ना­व­र­णा­दी­नां क्ष­यः सि­द्ध इ­त्य् आ­ह­;­ — ३­०आ­त्यं­ति­कः क्ष­यो ज्ञा­न­द­र्श­ना­व­र­ण­स्य च । सां­त­रा­य­प्र­पं­च­स्या­नं­त­शु­द्धि­प्र­सि­द्धि­तः ॥  ॥ ज्ञा­ना­व­र­ण­स्य द­र्श­ना­व­र­ण­स्य च­श­ब्दा­द् द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य चां­त­रा­य­पं­च­क­स­हि­त­स्या­त्यं­तः क्ष­यः क्व­चि­द् अ­स्ति अ­नं­त­शु­द्धि­प्र­सि­द्धेः ॥ ३­१­५त­था हि­;­ — शु­द्धिः प्र­क­र्ष­म् आ­या­ति प­र­मं क्व­चि­द् आ­त्म­नि । प्र­कृ­ष्य­मा­ण­वृ­द्धि­त्वा­त् क­न­का­दि­वि­शु­द्धि­व­त् ॥  ॥ शु­द्धि­र् ज्ञा­ना­दि­क­स्या­त्र जी­व­स्या­स्त्य् अ­ति­शा­यि­नी । भ­व्य­स्य बा­ध­का­भा­वा­द् इ­त्य् अ­सि­द्धा­त्र सा­ध­ना ॥  ॥ ना­नै­कां­ति­क­म् अ­प्य् ए­त­त् त­द् अ­स्तु द्व्या वि­भा­व्य­ते । त­स्या अ­पि क्व­चि­त् सि­द्धेः प्र­क­र्ष­स्य प­र­स्य च ॥  ॥ ०­५प्रा­क्सा­धि­ता­त्र स­र्व­ज्ञ­ज्ञा­न­वृ­द्धिः प्र­मा­ण­तः । द­र्श­न­स्य वि­शु­द्धि­र् वा त­त ए­वा­वि­ना­भु­वः ॥  ॥ त­तो यु­क्तः क्षा­यि­को भा­वो न­व­भे­दः ॥ क्षा­यो­प­श­मि­को ष्टा­द­श­भे­दः । क­थ­म् इ­ति त­त्प्र­ति­पा­द­ना­र्थं पं­च­मं सू­त्र­म् आ­ह­;­ — ज्ञा­ना­ज्ञा­न­द­र्श­न­ल­ब्ध­य­श् च­तु­स्त्रि­त्रि­पं­च­भे­दाः स­म्य­क्त्व­चा­रि­त्र­सं­य­मा- सं­य­मा­श् च ॥  ॥ १­०च­त्वा­र­श् च त्र­य­श् च पं­च च­तु­स्त्रि­पं­च­भे­दा या­सां ता­श् च­तु­स्त्रि­त्रि­पं­च­भे­दाः । का­स् ताः ? ज्ञा­न­द­र्श­न­ल­ब्ध­यः । य­था­क्र­म­म् इ­त्य् अ­नु­व­र्त­ते ते­नै­व­म् अ­भि­सं­बं­धः क­र्त­व्यः । ज्ञा­नं च­तु­र्भे­दं­, अ­ज्ञा­नं त्रि­भे­दं­, द­र्श­नं त्रि­भे­दं­, ल­ब्धिः पं­च­भे­दा­, स­म्य­क्त्व­चा­रि­त्र­सं­य­मा­सं­य­मा­श् च त्र­यः क्षा­यो­प­श­मि­क­भा­व­स्या­ष्टा­द­श भे­दा इ­ति । म­त्या­दि­ज्ञा­ना- व­र­ण­च­तु­ष्ट­य­म­त्य­ज्ञा­ना­द्या­व­र­ण­त्र­य­स्य च­क्षु­र्द­र्श­ना­द्या­व­र­ण­त्र­य­स्य च दा­नां­त­रा­या­दि­पं­च­क­स्य द­र्श­न­मो­ह­स्य चा­रि­त्र­मो­ह­स्य सं­य­म­मो­ह­स्य च क्ष­यो­प­श­मा­द् उ­प­जा­य­मा­न­त्वा­त् । कु­तः पु­न­र् अ­यं मि­श्रो भा­वः स्या­द् इ­ति चे­त्­, १­५म­ति­ज्ञा­ना­व­र­णा­दि­स­र्व­घा­ति­स्प­र्ध­का­ना­म् उ­द­य­क्ष­या­त् ते­षा­म् ए­व स­दु­प­श­मा­त् त­द्दे­श­घा­ति­स्प­र्ध­का­ना­म् उ­द­या­त् क्षा­यो­प­श- मि­को भा­वः । किं पु­नः स्प­र्ध­का ना­म ? अ­वि­भा­ग­प­रि­च्छि­न्न­क­र्म­प्र­दे­श­र­स­भा­ग­प्र­च­य­पं­क्तेः क्र­म­वृ­द्धिः क्र­म­हा­निः स्प­र्ध­कं क­र्म­स्कं­ध­श­क्ति­वि­शे­षः । सं­ज्ञि­त्व­स­म्य­ग्मि­थ्या­त्व­यो­गा­नां ज्ञा­न­स­म्य­क्त्व­ल­ब्धि­ष्व् अं­त­र्भा­वा­न् न पृ­थ­ग् उ­पा­दा­नं ॥ कु­तः पु­नः क्ष­यो­प­श­मः क­र्म­णां सि­द्ध इ­त्य् आ­ह­;­ — २­०क्षी­णा­क्षी­णा­त्म­नां घा­ति­क­र्म­णा­म् अ­व­सी­य­ते । शु­द्धा­शु­द्धा­त्म­ता­सि­द्धि­र् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ स्व­सं­वे­द­ना­द् ए­वा­त्म­नः शु­द्धा­शु­द्धा­त्म­ता­याः सि­द्धि­र् अ­प्र­ति­बं­धा स­ती घा­ति­क­र्म­णां क्षी­णो­प­शां­त­स्व­भा­व­तां सा­ध­य­ति त­द­भा­वे त­द­नु­प­प­त्तेः­, प­य­सि पं­क­स्य क्षी­णो­प­शां­त­ता­म् अं­त­रे­ण शु­द्धा­त्म­ता­नु­प­प­त्ति­व­त् ॥ त­तो म­त्या­दि­वि­ज्ञा­न­च­तु­ष्ट­य­म् इ­ह स्मृ­तं । शु­द्धा­शु­द्धा­त्म­कं लिं­गं त­दा­व­र­ण­क­र्म­णा­म् ॥  ॥ क्ष­यो­प­श­म­स­द्भा­वे म­त्य­ज्ञा­ना­दि च त्र­यं । द­र्श­न­त्रि­त­यं चा­पि नि­जा­व­र­ण­क­र्म­णां ॥  ॥ २­५ल­ब्ध­यः पं­च ता­दृ­श्यः स्वां­त­रा­य­स्य क­र्म­णः । स­म्य­क्त्वं दृ­ष्टि­मो­ह­स्य वृ­त्तं वृ­त्त­म् उ­ह­स् त­था ॥  ॥ सं­य­मा­सं­य­मो पी­ति घा­ति­क्षी­णो­प­शां­त­ता । सि­द्धा त­द्भ­व­भा­वा­नां त­था भा­वं प्र­सा­ध­ये­त् ॥  ॥ ए­वं च सि­द्धो ष्टा­द­श­भे­दो मि­श्रो भा­वः ॥ यः पु­न­र् औ­द­यि­को भा­व ए­क­विं­श­ति­भे­दो त्रो­द्दि­ष्ट­स् त­स्य नि­र्दे­शा­र्थं ष­ष्ठ­म् इ­दं सू­त्र­म्­;­ — ग­ति­क­षा­य­लिं­ग­मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­श् च­तु- ३­०श्च­तु­स्त्र्ये­कै­कै­कै­क­ष­ङ्भे­दाः ॥  ॥ च­तु­रा­दी­नां कृ­त­द्वं­द्वा­नां भे­द­श­ब्दे­ना­न्य­प­दा­र्था वृ­त्तिः पू­र्व­व­त् । य­था­क्र­म­म् इ­ति चा­नु­व­र्त­ते ते­नै­व­म् अ- भि­सं­बं­धः क्रि­य­ते­–­ग­ति­श् च­तु­र्भे­दा क­षा­य­श् च­तु­र्भे­दो लिं­गं त्रि­भे­दं मि­थ्या­द­र्श­न­म् ए­क­भे­द­म् अ­द­र्श­न­स्य त­त्रै­वां­त­र्भा- ३­१­६वा­त्­, अ­ज्ञा­न­म् ए­क­भे­दं अ­सं­य­त­त्व­म् ए­क­भे­दं लिं­गे हा­स्य­र­त्या­द्यं­त­र्भा­वः स­ह­चा­रि­त्वा­त् । ग­ति­ग्र­ह­ण­म् अ­घा­त्यु- प­ल­क्ष­ण­म् इ­ति न क­स्य­चि­द् औ­द­यि­क­भे­द­स्या­सं­ग्र­हः ॥ कु­तः पु­न­र् ग­ति­ना­म् आ­दि­क­र्म­णा­म् उ­द­यः सि­द्धो य­तो ऽ­मी­षा­म् ए­क­विं­श­ति­भा­वा­ना­म् औ­द­यि­क­त्वं सि­द्ध्य­ती­त्य् आ­ह­;­ — अ­न्य­था­भा­व­हे­तू­नां के­षां­चि­द् उ­द­यः स्थि­तः । का­लु­ष्य­वि­त्ति­त­स् त­द्व­द्ग­ति­ना­मा­द­य­स् तु ते ॥  ॥ ०­५स्व­य­म् अ­ग­ति­स्व­भा­व­स्य पुं­सो न­र­का­दि­ग­ति­प­रि­णा­म­वि­शे­षः का­लु­ष्य­म् अ­न्य­था­भा­वा­द् वे­द्य­ते त­द्व­द­क­षा­य­लिं­ग मि­थ्या­द­र्श­ना­ज्ञा­ना­सं­य­ता­सि­द्ध­ले­श्या­स्व­भा­व­स्य स­त­स् त­स्य क­षा­या­दि­प­रि­णा­म­का­लु­ष्या­भा­व ए­व त­द्वि­त्ति­र् ए­व वा­त्म­नो न्य­था­भा­व­हे­तू­नां के­षां­चि­द् उ­द­यं सा­ध­य­ति­, त­द­भा­वे स­र्व­था­नु­प­प­द्य­मा­न­त्वा­त् प­रि­दृ­ष्ट­हे­तू­नां त­त्र व्य­भि­चा­रा­त् । त­था स­ति ये­षा­म् उ­द­या­द् ग­त्या­द­यः प­रि­णा­म­वि­शे­षाः का­दा­चि­त् का­स् ते ग­ति­ना­मा­द­यः क­र्म- प्र­कृ­ति­भे­दा इ­ति प­रि­शे­षा­द् अ­व­सी­य­ते ॥ १­०ग­ति­ना­मो­द­या­द् ए­व ग­ति­र् औ­द­यि­की म­ता । त­द्वि­शे­षो­द­या­त् सै­व च­तु­र्धा तु वि­शि­ष्य­ते ॥  ॥ त­यो­प­ल­क्षि­ता­घा­ति­क­र्मो­द­य­नि­बं­ध­नं । सु­खा­द्यौ­द­यि­कं स­र्व­म् ए­ते­नै­वो­प­व­र्णि­त­म् ॥  ॥ त­था क्रो­धा­दि­भे­द­स्य क­षा­य­स्यो­द­या­न् नृ­णा­म् । च­तु­र्भे­दः क­षा­यः स्या­द् अ­न्य­था­भा­व­सा­ध­नः ॥  ॥ लिं­गं वे­दो­द­या­त् त्रे­धा हा­स्या­द्यु­द­य­तो पि च । हा­स्या­दि­स् ते­न जी­व­स्य मु­नि­ना प्र­ति­व­र्णि­तः ॥  ॥ दृ­ष्टि­मो­हो­द­या­त् पुं­सो मि­थ्या­द­र्श­न­म् इ­ष्य­ते । दृ­गा­व­र­ण­सा­मा­न्यो­द­या­च् चा­द­र्श­नं त­था ॥  ॥ १­५सा­सा­द­नं च स­म्य­क्त्वं य­दा­नं­ता­नु­बं­धि­नः । क­षा­य­स्यो­द­या­ज् जा­तं त­द् अ­प्य् ए­ते­न व­र्णि­त­म् ॥  ॥ स­म्य­ग्मि­थ्या­त्व­म् ए­के­षां त­त्क­र्मो­द­य­ज­न्म­कं । म­त­म् औ­द­यि­कं कै­श्चि­त् क्षा­यो­प­श­मि­कं स्मृ­त­म् ॥  ॥ ज्ञा­ना­व­र­ण­सा­मा­न्य­स्यो­द­या­द् उ­प­व­र्णि­तं । जी­व­स्या­ज्ञा­न­सा­मा­न्य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ वृ­त्ति­मो­हो­द­या­त् पुं­सो ऽ­सं­य­त­त्वं प्र­च­क्ष्य­ते । क­र्म­मा­त्रो­द­या­द् ए­वा­सि­द्ध­त्वं प्र­णि­ग­म्य­ते ॥ १­० ॥ क­षा­यो­द­य­तो यो­ग­प्र­वृ­त्ति­र् उ­प­द­र्शि­ता । ले­श्या जी­व­स्य कृ­ष्णा­दिः प­ड्भे­दा भा­व­तो न­धैः ॥ १­१ ॥ २­०अ­थ पा­रि­णा­मि­क­भा­व­भे­द­प्र­ति­पा­द­ना­र्थं स­प्त­म­म् इ­दं सू­त्र­म् आ­ह­;­ — जी­व­भ­व्या­भ­व्य­त्वा­नि च ॥  ॥ पा­रि­णा­मि­क­स्य भा­व­स्य त्र­यो ऽ­सा­धा­र­णा भे­दा इ­त्य् अ­भि­सं­बं­धः । च­श­ब्द­स­मु­च्चि­ता­स् तु सा­धा­र­णाः अ- सा­धा­र­णा­श् चा­स्ति­त्वा­न्य­त्व­क­र्तृ­त्व­ह­र­त्व­प­र्या­य­व­त्त्वा­स­र्व­ग­त­त्वा­ना­दि­सं­त­ति­बं­ध­त्व­प्र­दे­श­व­त्त्वा­रू­प­त्व­नि­त्य­त्वा­द­यः । त­र्ह्य् आ­दि­ग्र­ह­ण­म् अ­त्र न्या­य्य­म् इ­ति चे­न् न­, त्रि­वि­ध­पा­रि­णा­मि­क­भा­व­प्र­ति­ज्ञा­हा­नि­प्र­सं­गा­त् । स­मु­च्च­या­र्थे पि च­श­ब्दे २­५स­ति तु­ल्यो दो­ष इ­ति चे­न् न­, प्र­धा­ना­पे­क्ष­त्वा­त् त्रि­त्व­प्र­ति­ज्ञा­याः । स­मु­च्ची­य­मा­ना­स् तु च­श­ब्दे­ना­प्र­धा­न­भू­ता ए­वा­स्ति­त्वा­द­य इ­ति न दो­षः । कु­तः पु­नः पा­रि­णा­मि­का जी­व­त्वा­द­यो भा­वा इ­ति चे­त्­, क­र्मो­प­श­म- क्ष­य­क्ष­यो­प­श­मो­द­या­न­पे­क्ष­त्वा­त् । न ह्य् आ­यु­र् उ­द­या­पे­क्षं जी­व­त्वं सि­द्ध­स्या­जी­व­त्व­प्र­सं­गा­त् । त­स्य जी­वि­त­पू­र्व- क­त्वा­ज् जी­व­त्व­म् इ­ति चे­न् न­, उ­प­चा­र­तो जी­व­त्व­प्र­सं­गा­त् । मु­ख्यं तु जी­व­त्वं त­स्ये­ष्य­ते­, त­तो न ह्य् औ­द­यि­कं । न­नु च ज्ञा­ना­दे­र् भा­व­प्रा­ण­स्य धा­र­णा­त् सि­द्ध­स्य मु­ख्यं जी­व­त्व­म् इ­त्य् अ­भ्यु­प­ग­मे क्षा­यि­क­म् ए­त­त् स्या­द् अ­नं­त­ज्ञा­ना­देः ३­०क्षा­यि­क­त्वा­द् इ­ति चे­त् न­, जी­व­न­क्रि­या­याः श­ब्द­नि­ष्प­त्त्य­र्थ­त्वा­त् ते­द­का­र्थ­स­म­वे­त­स्य जी­व­त्व­सा­मा­न्य­स्य जी­व­श­ब्द­प्र­वृ­त्ति­नि­मि­त्त­त्वो­प­प­त्तेः । अ­थ­वा न त्रि­का­ल­वि­ष­य­जी­व­ना­म् अ­भ­व­नं जी­व­त्वं । किं त­र्हि ? चि­त्त­त्वं न च त­दा­यु­र् उ­द­या­पे­क्षं­, न चा­पि क­र्म­क्ष­यो­पे­क्षं स­र्व­दा­भा­वा­त् । ए­ते­न स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प­रि­णा­मे­न सि­द्ध­भ­व­न­यो­ग्य­त्वं भ­व्य­त्वं त­द्वि­प­री­त­म् अ­भ­व्य­त्वं च पा­रि­णा­मि­क­म् उ­न्ने­यं त­स्या­पि क­र्मो­द­या­द्य­न­पे­क्ष­त्व­सि­द्धेः स­र्व­दा भा­वा­त् । अ­ना­दि­प­रि­णा­म­मा­त्र­नि­मि­त्त­त्वा­त् ॥ ३­१­७कु­तः पु­न­र् अ­ना­दिः प­रि­णा­मः क­र्मो­द­यां­द्यु­पा­धि­नि­र­पे­क्षो जी­व­स्य सि­द्ध इ­त्य् आ­रे­का­या­म् आ­ह­;­ — अ­ना­दि­प­रि­णा­मो स्ति त­त्रो­पा­धि­प­रा­ङ्मु­खः । सो­पा­धि­प­रि­णा­मा­ना­म् अ­न्य­था­त­त्त्व­हा­नि­तः ॥  ॥ न हि स्फ­टि­का­दे­र् अ­स­ति स्वा­भा­वि­क­प­रि­णा­मे स्व­च्छ­त्वे ज­पा­कु­सु­मा­द्यु­पा­धि­सा­न्नि­ध्य­भा­वा­नु­ज­न्मा र­क्त- त्वा­दि­प­रि­णा­मः प्र­ती­य­ते त­द्व­दा­त्म­नो प्य् औ­पा­धि­काः प­रि­णा­मा औ­प­श­मि­का­द­यो ना­ना­दि­प­रि­णा­म­म् अं­त­रे­णो- ०­५प­प­द्यं­ते श­श­वि­षा­णा­दे­र् अ­पि स्वा­भा­वि­क­प­रि­णा­म­र­हि­त­स्यौ­पा­धि­क­प­रि­णा­म­प्र­सं­गा­त् । त­तो स्ति जी­व­स्या­ना­दि- नि­रु­पा­धि­कः प­रि­णा­मः क­र्मो­प­श­मा­दि­प­रि­णा­म­व­त् । त­था स­ति­ — ए­त­त्स­मु­द्भ­वा भा­वा द्व्या­दि­भे­दा य­था­क्र­म­म् । जी­व­स्यै­वो­प­प­द्यं­ते चि­त्स्व­भा­व­स­म­न्व­या­त् ॥  ॥ क­र्म­णा­म् उ­प­श­म­क्ष­य­क्ष­यो­प­श­मो­द­य­प्र­यो­ज­ना औ­प­श­मि­क­क्षा­यि­क­क्षा­यो­प­श­मि­कौ­द­यि­का भा­वाः क­र्म­ण ए­वे­ति न मं­त­व्यं­, क­र्मो­प­श­मा­दि­भिः प्र­यु­ज्य­मा­ना­द् औ­प­श­मि­का­दी­नां जी­व­प­रि­णा­म­त्वो­प­प­त्तेः । चे­त­ना- १­०सं­बं­ध­त्वा­च् च प्र­धा­न­स्यै­वै­ते प­रि­णा­मा­, इ­त्य् अ­प्य् अ­ना­लो­चि­ता­भि­धा­नं त­त ए­व । न हि द्व्या­दि­भे­दे­षु य­था­क्र­म­म् औ- प­श­मि­का­दि­षु भा­वे­षु चि­त्स­म­न्व­यो ऽ­सि­द्ध­स् ते­षा­म् अ­हं­का­रा­स्प­द­त्वे­न प्र­ती­ते­र् आ­त्मो­प­भो­ग­व­त् । न चा­हं­का­रो पि प्र­धा­न­प­रि­णा­मः पु­रु­ष­ता­दा­त्म्ये­न स्व­यं सं­वे­द­ना­त् । भ्रां­तं त­त् त­था सं­वे­द­न­म् इ­ति चे­त् न­, बा­ध­का­भा­वा­त् । अ­हं­का­रा­द­यो ऽ­चे­त­ना ए­वा­नि­त्य­त्वा­त् क­ल­शा­दि­व­त्य् ए­त­द­नु­मा­नं बा­ध­क­म् इ­ति चे­न् न­, पु­रु­षा­नु­भ­वे­ना­नै­कां­ति­क- त्वा­त् त­स्या­पि प­रा­पे­क्षि­त­या का­दा­चि­त्क­त्वे­ना­नि­त्य­त्व­सि­द्धे­र् इ­त्य् उ­क्त­त्वा­द् उ­प­यो­ग­सि­द्धौ ॥ किं च­ — १­५क्षा­यि­का न­व भा­वाः स्युः पु­रु­ष­स्यै­व त­त्त्व­तः । क्षा­यि­क­त्वा­द् य­था त­स्य सि­द्ध­त्व­म् इ­ति नि­श्च­यः ॥  ॥ कृ­त्स्न­क­र्म­क्ष­या­त् ता­व­त् सि­द्ध­त्वं क्षा­यि­कं म­तं । स­र्वे­षा­म् आ­त्म­रू­पं चे­त्य् अ­प्र­सि­द्धं न सा­ध­न­म् ॥  ॥ द्वा­व् औ­प­श­मि­कौ भा­वौ जी­व­स्य भ­व­तो ध्रु­वं । मो­क्ष­हे­तु­त्व­तः क­र्म­क्ष­य­ज­न्म­दृ­गा­दि­व­त् ॥  ॥ क्षा­यो­प­श­मि­का दृ­ष्टि­ज्ञा­न­चा­रि­त्र­ल­क्ष­णाः । भा­वाः पुं­सो ऽ­त ए­व स्यु­र् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ प्र­धा­ना­द्या­त्म­का ह्य् ए­षा स­म्य­ग्दृ­ष्ट्या­दि­भा­व­ना । न पुं­सो मो­क्ष­हे­तुः स्या­त् स­र्व­था­ति­प्र­सं­ग­तः ॥  ॥ २­०क्षा­यो­प­श­मि­काः शे­षा भा­वाः पुं­व­न्म­ता भृ­तः । क्षा­यो­प­श­मि­क­त्वा­त् स्युः स­म्य­ग्दृ­ग्बो­ध­वृ­त्त­व­त् ॥  ॥ जी­व­स्यौ­द­यि­काः स­र्वे भा­वा ग­त्या­द­यः स्मृ­ताः । जी­वे स­त्य् ए­व स­द्भा­वा­द् अ­स­त्य् अ­नु­प­प­त्ति­तः ॥  ॥ क­र्मो­द­ये च त­स्यै­व त­था प­रि­ण­म­त्व­तः । ते­षां त­त्प­रि­णा­म­त्वं क­थं­चि­न् न वि­रु­ध्य­ते ॥ १­० ॥ भ­व्या­भ­व्य­त्व­यो­र् जी­व­स्व­भा­व­त्वं वि­भा­व्य­ते । पा­रि­णा­मि­क­ता­यो­गा­च् चे­त­न­त्व­वि­व­र्त­व­त् ॥ १­१ ॥ चे­त­न­त्व­स्व­भा­व­त्व­म् आ­त्म­नो ऽ­सि­द्ध­म् इ­त्य् अ­स­त् । स्वो­प­यो­ग­स्व­भा­व­त्व­सि­द्धेः प्रा­ग­भि­धा­न­तः ॥ १­२ ॥ २­५न­न्व् औ­प­श­मि­का­दी­नां त्या­ग­श् चे­न् नि­र्वृ­ता­त्म­नः । निः­स्व­भा­व­त्व­म् आ­स­क्तं नै­रा­त्म्यं स­र्व­था त­तः ॥ १­३ ॥ त­द­त्या­गे तु मो­क्ष­स्या­भा­वः स्या­द् आ­त्म­नः स­दा । त­तो न त­त्स्व­भा­व­त्वं जी­व­स्ये­त्य् अ­प­रे वि­दुः ॥ १­४ ॥ त­द­सं­ग­त­म् आ­दे­श­व­च­ना­द् ए­व दे­हि­नः । ते­षां त­द्रू­प­ता­भी­ष्टे­र् अ­त्या­गा­च् च क­थं­च­न ॥ १­५ ॥ चि­त्स्व­भा­व­त­या ता­व­न् नै­षां त्या­गः क­थं­च­न । क्षा­यो­प­श­मि­क­त्वो­प­श­मि­क­त्वे­न त­त्क्ष­ये ॥ १­६ ॥ ते­षा­म् औ­द­यि­क­त्वे­न नै­व स्या­न् निः­स्व­भा­व­ता । मो­क्षा­भा­वो ऽ­पि चा­पुं­सः क्षा­यि­का­द्य­वि­ना­श­तः ॥ १­७ ॥ ३­०न चौ­प­श­मि­का­दी­नां ना­शा­ज् जी­वा­स्व­भा­व­ता । प्र­ति­क्ष­ण­वि­व­र्ता­नां त­त्स्व­भा­व­त्व­हा­नि­तः ॥ १­८ ॥ कू­ट­स्था­त्म­क­ता­प­त्तेः स­र्व­था­र्थ­क्रि­या­क्ष­तेः । व­स्तु­त्व­हा­नि­तो जी­व­त­त्त्वा­भा­व­प्र­सं­ग­तः ॥ १­९ ॥ त­था च ना­शि­नो भा­वाः स्व­भा­वा ना­त्म­न­स् त­था । अ­ना­त्म­नो ऽ­पि ते न स्यु­र् इ­ति त­द्व­स्तु­ता कु­तः ॥ २­० ॥ ए­वं निः­शे­ष­त­त्त्वा­ना­म् अ­भा­वः के­न वा­र्य­ते । ना­स्ति­भा­व­स्व­भा­व­त्वा­भा­वः सा­ध­न­वा­दि­ना­म् ॥ २­१ ॥ त­तः स्या­द्वा­दि­नां सि­द्धः शा­श्व­तो ऽ­शा­श्व­तो ऽ­पि च । स्व­भा­वः स­र्व­व­स्तू­ना­म् इ­ति नु­स्त­त्स्व­भा­व­ता ॥ २­२ ॥ ३­१­८ए­वं जी­व­स्य स्व­त­त्त्वं व्या­ख्या­य ल­क्ष­णं व्या­चि­ख्या­सु­र् इ­दं सू­त्र­म् आ­ह­;­ — उ­प­यो­गो ल­क्ष­ण­म् ॥  ॥ जी­व­स्ये­त्य् अ­नु­व­र्त­ते । कः पु­नः स्व­त­त्त्व­ल­क्ष­ण­यो­र् वि­शे­षः­? स्व­त­त्त्वं ल­क्ष्यं स्या­ल् ल­क्ष­णं च ल­क्ष­णं । ल­क्ष­णं तु न ल­क्ष्यं इ­ति त­यो­र् वि­शे­षः ॥ ०­५य­द्य् ए­वं कि­म् अ­त्र जी­व­स्य स्व­त­त्त्वं ल­क्ष­ण­म् इ­त्य् आ­ह­;­ — त­त्र क्ष­यो­द्भ­वो भा­वः क्ष­यो­प­श­म­ज­श् च यः । त­द्व्य­क्ति­व्या­पि सा­मा­न्य­म् उ­प­यो­गो स्य ल­क्ष­णं ॥  ॥ क्ष­यो­द्भ­वो भा­वः क्षा­यि­को भा­व­स् त­स्य व्य­क्ती के­व­ल­ज्ञा­न­द­र्श­ने गृ­ह्ये­ते­, क्ष­यो­प­श­म­जो मि­श्र­स् त­स्य च व्य­क्त­यो म­त्या­दि­ज्ञा­ना­नि च­त्वा­रि म­त्य­ज्ञा­ना­दी­नि त्री­णी च­क्षु­र्द­र्श­ना­दी­नि च गृ­ह्यं­ते त­त्रै­वो­प­यो­ग­सा­मा- न्य­स्य वृ­त्ते­र् अ­न्य­त्रा­व­र्त­ना­त् । त­द्व्या­पि सा­मा­न्य­म् उ­प­यो­गो­स्य जी­व­स्य ल­क्ष­ण­म् इ­ति वि­व­क्षि­त­त्वा­त्­, त­द्व्य­क्ते- १­०र् ल­क्ष­ण­त्वे ल­क्ष­ण­स्या­व्या­प्ति­प्र­सं­गा­त् । बा­ह्या­भ्यं­त­र­हे­तु­द्व­य­स­न्नि­धा­ने य­था­सं­भ­व­म् उ­प­ल­ब्ध­श् चै­त­न्या­नु­वि­धा­यी प­रि­णा­म उ­प­यो­ग इ­ति व­च­ना­त् । अ­त्र हि न चै­त­न्य­मा­त्र­म् उ­प­यो­गो य­त­स् त­द् ए­व जी­व­स्य ल­क्ष­णं स्या­त् । किं त­र्हि ? चै­त­न्या­नु­वि­धा­यी प­रि­णा­मः स चो­प­ल­ब्धु­र् आ­त्म­नो न पु­नः प्र­धा­ना­देः चै­त­न्या­नु­बि­धा­यि­त्वा- भा­व­प्र­सं­गा­त् । न चा­सा­व् अ­हे­तु­को बा­ह्य­स्या­भ्यं­त­र­स्य च हे­तो­र् द्व­य­स्यो­पा­त्ता­नु­पा­त्त­वि­क­ल्प­स्य स­न्नि­धा­ने स­ति भा­वा­त् । न चै­वं प­रि­णा­म­वि­शे­ष उ­प­यो­गो म­ति­ज्ञा­ना­दि­व्य­क्ति­रू­पः प्र­ति­पा­दि­तो भ­व­ति य­था­सं­भ­व­म् इ­ति १­५व­च­ना­त् । त­तो द­र्श­न­ज्ञा­न­सा­मा­न्य­मु­प­यो­ग इ­ति सू­क्तं । किं पु­न­र् ल­क्ष­णं­? प­र­स्प­र­व्य­ति­क­रे स­ति ये­ना- न्य­त्वं ल­क्ष्य­ते त­ल्ल­क्ष­णं । हे­म­श्या­मि­क­यो­र् व­र्णा­दि­वि­शे­ष­व­त् । त­द्द्वि­वि­धं आ­त्म­भू­ता­ना­त्म­भू­त­वि­क­ल्पा­त् । त­त्रा­त्म­भू­तं ल­क्ष­ण­म् अ­ग्ने­र् उ­ष्ण­गु­ण­व­त्­, अ­ना­त्म­भू­तं दे­व­द­त्त­स्य दं­ड­व­त् । त­त्रे­हा­त्म­भू­तं ल­क्ष­ण­म् उ­प­यो­गो जी­व­स्ये­ति प्र­ति­प­त्त­व्यं । ना­त्म­भू­तो जी­व­स्यो­प­यो­गो गु­ण­त्वा­द् अ­ग्ने­र् उ­ष्ण­व­द् इ­ति चे­न् न­, ए­कां­त­भे­द­नि­रा­क­र­ण- स्यो­क्त­त्वा­द् गु­ण­गु­णि­नोः­, गु­णि­नः क­थं­चि­द् अ­भि­न्न­स्यै­व गु­ण­त्वो­प­प­त्ते­र् अ­न्य­था गु­ण­गु­णि­भा­व­वि­रो­धा­त् । घ­ट­प- २­०टा­दि­व­त् स­र्व­था भि­न्न­म् ए­व ल­क्ष्या­ल् ल­क्ष­णं दं­डा­दि­व­त् इ­ति चे­न् न­, अ­न­व­स्था­प्र­सं­गा­त् । ल­क्ष­णा­द् वि­भि­न्नं ल­क्ष्यं कु­तः सि­द्ध्ये­त् ? ल­क्ष­णां­त­रा­च् चे­त् त­तो ऽ­पि य­दि त­द्भि­न्नं त­दा ल­क्ष­णां­त­रा­द् ए­व सि­द्ध्ये­द् इ­त्य् अ­न­व­स्था । सु­दू­र­म् अ­पि ग­त्वा य­द्य् अ­भि­न्ना­ल् ल­क्ष­णा­त् कु­त­श्चि­त् त­त् सि­द्ध्ये­त् त­दा न स­र्वं ल­क्ष­णं ल­क्ष्या­द् भि­न्न­म् ए­व । त­था य­दि प्र­सि­द्धं त­ल्ल­क्ष­णं ल­क्ष्य­स्य प्र­ज्ञा­प­कं त­दा कु­त­स् त­त्प्र­सि­द्धं­? स्व­ल­क्ष­णां­त­रा­द् इ­ति चे­त् त­द् अ­पि स्व­ल­क्ष­णां­त­रा­द् इ­त्य् अ­न­व­स्था । सू­दु­र­म् अ­प्य् अ­नु­सृ­त्य य­दि ल­क्ष­णं स्व­रू­प­त ए­व प्र­सि­द्ध्ये­त् त­दा न स­क­लं भि­न्न­म् ए­व ल­क्ष­णं ल­क्ष­ण­स्य स्वा­त्म­भू- २­५त­ल­क्ष­ण­त्वा­त् । न वा प्र­सि­द्धं किं­चि­त् क­स्य­चि­ल् ल­क्ष­ण­म् इ­ति प्र­यो­गा­त् । त­र्ह्य् अ­भि­न्न­म् ए­व ल­क्ष्या­ल् ल­क्ष­ण­म् अ­ग्ने­र् उ- ष्णा­दि­व­द् इ­ति चे­न् न­, वि­प­र्य­य­प्र­सं­गा­त् । ता­दा­त्म्या­वि­शे­षो प्य् आ­त्मो­प­यो­ग­यो­र् अ­ग्र्यौ­ष्ण­यो­र् वो­प­यो­गा­दि­र् ए­व ल­क्ष­ण- म् आ­त्मा­देः न पु­न­र् आ­त्मा­दि­र् उ­प­यो­गा­दे­र् इ­ति नि­य­म­हे­त्व­भा­वा­त् । प्र­सि­द्ध­त्वा­द् उ­प­यो­गा­दि­र् ल­क्ष­ण­म् इ­ति चे­त्­, किं पु­न­र् आ­त्मा­दि­र् अ­प्र­सि­द्धः त­थो­प­यो­ग­म् ए­कं क­थ­म् आ­त्मो­प­यो­ग­यो­र् अ­ग्न्यु­ष्ण­यो­र् वा ता­दा­त्म्यं प्र­सि­द्धा­प्र­सि­द्ध­योः स­र्व­था ता­दा­त्म्य­वि­रो­धा­त् । न चै­कां­ते­ना­प्र­सि­द्ध­स्य ल­क्ष्य­त्वं स्व­र­वि­षा­ण­व­त् । ना­पि प्र­सि­द्ध­स्यै­व । ल­क्ष- ३­०ण­व­त् क­थं­चि­त् प्र­सि­द्ध­स्यै­व ल­क्ष्य­त्वो­प­प­त्तेः द्र­व्य­त्वे­न प्र­सि­द्ध­स्य हि व­न्हे­र् अ­ग्नि­त्वे­ना­प्र­सि­द्ध­स्य ल­क्ष्य­त्व­म् उ­प- ल­ब्धं द्र­व्य­स्य च स­त्त्वे­न प्र­सि­द्ध­स्य द्र­व्य­त्वे­ना­प्र­सि­द्ध­स्य ल­क्ष्य­त्व­म् उ­प­प­द्य­ते स­तो पि व­स्तु­त्वे­न प्र­सि­द्ध­स्या- स­त्त्व­व्य­ति­रे­के­णा­प्र­सि­द्ध­स्य ल­क्ष­ण­त्व­म् उ­प­ल­क्ष्य­ते ना­न्य­था । न चै­व­म् अ­न­व­स्था क­स्य­चि­त् क्व­चि­न् नि­र्ण­यो­प­ल­ब्धेः । स­र्व­त्रा­नि­र्ण­य­स्य व्या­ह­त­त्वा­त् त­स्यै­व स्व­रू­पे­ण नि­र्ण­या­त् । त­द­नि­र्ण­यो वा क­थं स­र्व­त्रा­नि­र्ण­य­सि­द्धिः । स­र्व­था प्र­सि­द्धं ल­क्ष­ण­म् इ­त्य् अ­प्य् अ­यु­क्तं­, वृ­त्त­द्रा­घि­मा­दि­ना प्र­सि­द्ध­स्य दं­ड­स्य कै­श्चि­द् दु­रु­प­ल­क्ष्यै­र् वि­शे­षै­र् अ­प्र­सि­द्ध­स्या­पि ३­१­९दे­व­द­त्त­ल­क्ष­ण­त्व­प्र­ती­तेः । न हि प्र­ति­क्ष­ण­प­रि­णा­मः स्व­र्ग­प्रा­प­ण­श­क्त्या­दि स­र्व­था स­र्व­स्य के­न­चि­द् उ­प­ल- क्ष­यि­तुं श­क्य­ते । य­दि पु­न­र् ये­न रू­पे­ण प्र­सि­द्धो दं­डा­दि­स् ते­न ल­क्ष­णं­, दे­व­द­त्त­श् च ये­न रू­पे­णा­प्र­सि­द्ध­स् ते­न ल­क्ष्य इ­ति प्र­ती­तेः प्र­सि­द्ध­स्य ल­क्ष­ण­त्व­म् अ­प्र­सि­द्ध­स्य तु ल­क्ष्य­त्व­म् इ­ति म­तं­; त­दा क­थं ल­क्ष्य­सं­ल­क्ष­ण­यो- स् त­दा­नै­कां­तः स्या­द् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । त­तः क­थं­चि­द् भि­न्न­यो­र् अ­भि­न्न­यो­श् च ल­क्ष्य­ल­क्ष­ण­भा­वः­, प्र­ती­ति­स- ०­५द्भा­वा­त् स­र्व­था वि­रो­धा­भा­वा­त्­, अ­न्य­था ल­क्ष्य­ल­क्ष­ण­शू­न्य­ता­प­त्तेः । सं­वृ­त्त्या ल­क्ष्य­ल­क्ष­ण­भा­व इ­ति चे­न् न­, सं­वृ­त्ते­र् उ­प­चा­र­त्वे मु­ख्या­भा­वे ऽ­नु­प­प­त्तेः । मृ­षा­त्वे­न सं­वृ­त्ति­र् ना­म य­था त­द्भा­वः सि­द्ध्ये­त् । वि­चा­र­तो नु­प­प­द्य- मा­ना वि­क­ल्प­बु­द्धिः सं­वृ­त्ति­र् इ­ति चे­त्­, क­थं त­या ल­क्ष्य­ल­क्ष­ण­भा­व­स् त­स्य त­त्रा­व­भा­स­ना­द् इ­ति चे­त् सि­द्ध- स् त­र्हि बौ­द्धो ल­क्ष्य­ल­क्ष­ण­भा­वः त­द्व­द­बौ­द्धो पि किं न सि­द्ध्ये­त् ? वि­क­ल्पा­द् ब­हि­र्भू­त­स्या­सं­भ­वा­त् इ­ति चे­न् न­, त­स्या­सं­भ­वे वि­क­ल्प­वि­ष­य­त्वा­यो­गा­त् । न च स­र्वो वि­क­ल्प­वि­ष­यः सं­भ­व­न्न् ए­व सं­भ­व­तो ऽ­पि वि­क­ल्प- १­०वि­ष­य­त्वो­प­प­त्तेः प्र­त्य­क्ष­वि­ष­य­व­त् स­र्वो वि­क­ल्पः सं­भ­व­द्वि­ष­यो वि­क­ल्प­त्वा­न् म­नो­रा­ज्या­दि­वि­क­ल्प­व­द् इ­ति चे­त्­, स­र्वं प्र­त्य­क्ष­म् अ­सं­भ­व­द्वि­ष­यं प्र­त्य­क्ष­त्वा­त् के­शों­डु­क­प्र­त्य­क्ष­व­द् इ­ति किं न स्या­त् । प्र­त्य­क्षा­भा­सो ऽ­सं­भ- व­द्वि­ष­यो दृ­ष्टो न प्र­त्य­क्ष­म् इ­ति चे­त् त­र्हि वि­क­ल्पा­भा­सो सं­भ­व­द्वि­ष­यो न वि­क­ल्प इ­ति स­मा­नः प­रि­हा­रः । कः पु­नः स­त्यो वि­क­ल्पः प्र­त्य­क्षं किं स­त्य­म् इ­ति स­मः प­र्य­नु­यो­गः । य­तः प्र­व­र्त­मा­नो र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते त­त् स­म्य­क् प्र­त्य­क्ष­म् इ­ति चे­त्­, य­तो वि­क­ल्पा­द् अ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­नो र्थ­क्रि­या­यां न वि­सं- १­५बा­द्य­ते स स­त्य­म् इ­ति किं ना­नु­म­न्य­से ? किं पु­न­र् वि­क­ल्प­स्या­र्थ­प­रि­च्छे­द­क­त्वं प्र­त्य­क्ष­स्य किं अ­वि­च­लि­त­स्प­ष्टा- र्था­व­भा­सि­त्व­म् इ­ति चे­त्­, क­स्य­चि­द् वि­क­ल्प­स्या­पि त­द् ए­व­, क­स्य­चि­त् तु बा­ध­क­वि­धु­रा­स्प­ष्टा­र्था­व­भा­सि­त्व­म् अ­पी­ति म­न्या­म­हे । अ­स्प­ष्टो र्थ ए­व न भ­व­ती­ति चे­त् कु­त­स् त­स्या­न­र्थ­त्वं पु­न­र् अ­स्प­ष्ट­त­या­न­व­भा­स­ना­द् इ­ति चे­त्­, स्प­ष्टो प्य् ए­व­म् अ­न­र्थः स्या­त् पु­नः स्प­ष्ट­त­या­न­व­भा­स­ना­त् । य­थै­व हि दू­रा­त् पा­द­पा­दि­सा­मा­न्य­स्प­ष्ट­त­या प्र­ति­भा­तं पु­न­र् नि­क­ट­दे­श­व­र्ति­ता­यां त­द् ए­वा­स्प­ष्टं न प्र­ति­भा­ति त­द्वि­शे­ष­स्य त­दा प्र­ति­भा­स­ना­त् । त­थै­व २­०हि स­न्नि­हि­त­स्य पा­द­पा­दि­वि­शि­ष्टं रू­पं स्प­ष्ट­त­या प्र­ति­भा­तं पु­न­र् दू­र­त­र­दे­श­व­र्ति­ता­यां न त­द् ए­व स्प­ष्टं प्र­ति­भा­स­ते । य­दि पु­नः स­न्नि­हि­त­ज्ञा­न­ग्रा­ह्य­म् ए­व त­द्रू­पं वि­शि­ष्ट­म् इ­ति म­तिः त­दा द­वि­ष्ठा­दि­ज्ञा­न- ग्रा­ह्य­म् ए­व त­द्रू­पं सा­मा­न्य­म् इ­ति किं न म­तं । य­था वि­शि­ष्टं पा­द­पा­दि­रू­पं स्वा­म् अ­र्थ­क्रि­यां नि­व­र्त­य­ति त­था पा­द­पा­दि­सा­मा­न्य­रू­प­म् अ­पि प्र­ति­प­त्तुः प­रि­तो­ष­क­र­णं हि य­द्य् अ­र्थ­क्रि­या त­दा त­त्सा­मा­न्य­स्या­पि सा­स्त्य् ए­व क­स्य­चि­त् ता­व­ता प­रि­तो­षा­त् । अ­थ स्व­वि­ष­य­ज्ञा­न­ज­न­क­त्वं त­द् अ­पि सा­मा­न्य­स्या­स्ति स­जा­ती- २­५या­र्थ­क­र­ण­म् अ­र्थ­क्रि­ये­ति चे­त्­, सो पि स­दृ­श­प­रि­णा­म­स्या­स्ति वि­स­दृ­श­प­रि­णा­म­स्ये­व स­दृ­शे­त­र­प­रि­णा­मा­त्म­का­द् धि बा­ल­पा­द­पा­त् स­दृ­शे­त­र­प­रि­णा­मा­त्म­क ए­व त­रु­ण­पा­द­पा­द­यः प्रा­दु­र्भा­व­म् उ­प­ल­भ्य­ते । त­त्र य­था वि­स­दृ­श- प­रि­णा­मा­द् वि­शे­षा­द् वा वि­स­दृ­श­प­रि­णा­म­स् त­था स­दृ­श­प­रि­णा­मा­त् सा­मा­न्या­त् स­दृ­श­प­रि­णा­म इ­ति स­जा­ती­या­र्थ- क­र­ण­म् अ­र्थ­क्रि­या सि­द्धा सा­मा­न्य­स्य । ए­ते­न वि­जा­ती­य­स्था य­द्य् अ­र्थ­क­र­ण­म् अ­र्थ­क्रि­या सा­मा­न्य­स्य प्र­ति- पा­दि­ता पा­द­प­वि­शे­ष­स्ये­व पा­द­प­सा­मा­न्य­स्या­पि त­द् व्या­पा­रा­त् । ए­क­त्र पा­द­प­व्य­क्तौ स­दृ­श­प­रि- ३­०णा­मः क­थं त­स्य द्वि­ष्ठ­त्वा­द् इ­ति चे­त्­, किं पु­न­र् वि­स­दृ­श­प­रि­णा­मो न द्वि­ष्ठः । द्वि­ती­या­द्य­पे­क्षा­मा­त्रा­द् ए­क­त्रै­व वि­स­दृ­श­प­रि­णा­म इ­ति चे­त्­, किं पु­न­र् न स­दृ­श­प­रि­णा­मो पि त­स्यै­व­म् आ­पे­क्षि­क­त्वा­द् अ­व­स्तु­त्व­म् इ­ति चे­त् न­, वि­स- दृ­श­प­रि­णा­म­स्या­प्य् अ­व­स्तु­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­मा­नो वि­स­दृ­श­प­रि­णा­मो ना­पे­क्षि­क इ­ति चे­त्­, स­दृ­श­प­रि­णा­मो पि त­त्र प्र­ति­भा­स­मा­नः प­रा­पे­क्षि­को मा भू­त् । स­दृ­श­प­रि­णा­मः प्र­त्य­क्षे प्र­ति­भा­ती­ति कु­तो व्य­व­स्था­प्य­ते इ­ति चे­त्­, वि­स­दृ­श­प­रि­णा­म­स् त­त्र प्र­ति­भा­ती­ति कु­तः­? प्र­त्य­क्ष­पृ­ष्ट­भा­वि­नो वि­स­दृ­श­वि­क­ल्पा- ३­५द् इ­ति चे­त् त­था­वि­धा­त् स­दृ­श­वि­क­ल्पा­त् सा­दृ­श्य­प्र­ति­भा­स­व्य­व­स्था­स्तु । क­थ­म् अ­न्य­था य­त्रै­व ज­न­ये­द् ए­नां त­त्रै­वा­स्य ३­२­०प्र­मा­ण­ते­ति घ­ट­ते । न­न्व् ए­व­म् अ­ध्य­क्ष­सं­वि­दि प्र­ति­भा­स­मा­नः स­दृ­श­प­रि­णा­मो वि­शे­ष ए­व स्या­त् स्प­ष्ट­प्र­ति- भा­स­वि­ष­य­स्य वि­शे­ष­त्वा­द् इ­ति चे­त्­, त­र्हि प्र­त्य­क्षे प्र­ति­भा­स­मा­नो वि­शे­षः स­दृ­श­प­रि­णा­म ए­व स्या­त् स्प­ष्टा- व­भा­स­गो­च­र­स्य स­दृ­श­प­रि­णा­म­त्वा­द् इ­त्य् अ­पि ब्रु­वा­णः कु­तो नि­षि­ध्य­ते­? प्र­ती­ति­वि­रो­धा­द् इ­ति चे­त्­, त­त ए­व सा­मा­न्य­स्य वि­शे­ष­ता­म् आ­पा­द­य­न्नि­षि­ध्य­तां प्र­त्य­क्षे स­दृ­श­प­रि­णा­म­स्या­प्र­ती­तेः स­क­ल­ज­न­म­नो­धि­ष्ठा­न­त्वा­त् ०­५भ्रां­ता­ध्य­क्षे सा­दृ­श्य­प्र­ती­ति­र् बा­ध­क­स­द्भा­वा­द् इ­ति चे­त्­, किं त­द्बा­ध­कं । वृ­त्ति­वि­क­ल्पा­दि दू­ष­ण­म् इ­ति चे­न् न­, त­स्या­ने­क­व्य­क्ति­व्या­पि सा­मा­न्य­वि­ष­य­त्वा­त् । न हि व­यं स­दृ­श­प­रि­णा­म­म् अ­ने­क­व्य­क्ति­व्या­पि­नं यु­ग­प­द् उ­प­ग­च्छा- मो न्य­त्रो­प­चा­रा­त् । य­त­स् त­स्य स्व­व्य­क्ति­ष्व् ए­क­दे­शे­न वृ­त्तौ सा­व­य­व­त्वं­, सा­व­य­वे­षु चै­क­दे­शां­त­रे­ण वृ­त्ते­र् अ­न­व- स्था­नं य­त­श् च प्र­त्ये­क­प­रि­स­मा­प्त्या वृ­त्तौ व्य­क्त्यं­त­रा­णां निः­सा­मा­न्य­त्व­म् ए­क­त्र व्य­क्तौ का­र्त्स्न्ये­न प­रि­स­मा­प्त- त्वा­त् स­र्व­ग­त­त्वा­च् च त­स्य व्य­क्त्यं­त­रा­ले स्व­प्र­त्य­य­क­र्तृ­त्वा­प­त्ति­र् अ­न्य­था क­र्तृ­त्वा­क­र्तृ­त्व­यो­र् ध­र्म­योः प­र­स्प­र­वि- १­०रु­द्ध­यो­र् अ­ध्या­सा­द् ए­क­त्वा­व­स्था­नं स्व­व्य­क्ति­दे­शे भि­व्य­क्तौ त­दं­त­रा­ले चा­न­भि­व्य­क्तौ त­स्या­भि­व्य­क्ते­त­रा­का­र­प्र­स­क्तिः स­र्व­था नि­त्य­स्या­र्थ­क्रि­या­वि­रो­धा­द­य­श् च दो­षाः प्र­स­ज्ये­र­न् । न­नु च स­दृ­श­प­रि­णा­मे पि प्र­ति­व्य­क्ति­नि­य­ते स्या­द्वा­दि­ना­भ्यु­प­ग­म्य­मा­ने त­द्व­त्त्वा­प­त्ति­र् आ­व­श्य­की त­स्यां च स­त्यां स­स­मा­न­प­रि­णा­मे­ष्व् अ­प्य् ए­कै­क­व्य­क्ति­नि­ष्ठे­षु स­मा­न­प्र­त्य­यो­त्प­त्तेः स­दृ­श­प­रि­णा­मां­त­रा­नु­षं­गा­द् अ­न­व­स्था­ने­षु स­मा­न­प­रि­णा­मां­त­र­म् अं­त­रे­ण स­मा­न­प्र­त्य­यो­त्प­त्तौ खं­डा­दि­व्य­क्ति­ष्व् अ­पि स­मा­न­प्र­त्य­यो­त्प­त्ति­स् त­म् अं­त­रे­ण स्या­त् त­तः स­दृ­श­प­रि­णा­म­क­ल्प­न­म् अ­यु­क्त­म् ए­वे­ति क­श्चि­त् । १­५त­स्या­पि वि­स­दृ­श­प­रि­णा­म­क­ल्प­ना­नु­प­प­त्ति­र् ए­त­द्दो­षा­नु­षं­गा­त् । वै­सा­दृ­श्ये­ष्व् अ­पि हि प्र­ति­व्य­क्ति­नि­य­ते­षु ब­हु- वि­स­दृ­श­प्र­त्य­यो­प­ज­न­ना­द् वै­स­दृ­शां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था­न­म् अ­व­श्यं भा­वि­ते­षु वै­सा­दृ­श्यां­त­र­म् अं­त­रे­ण वि­स­दृ­श­प्र- त्य­यो­त्प­त्तौ स­र्व­त्र वै­स­दृ­श­क­ल्प­न­म् अ­न­र्थ­कं ते­न वि­ना­पि वि­स­दृ­श­प्र­त्य­य­सि­द्धे­र् इ­ति क­थं वि­स­दृ­श­प­रि­णा­मे क­ल्प­नो­प­प­द्ये­त­? य­त ए­व स­दृ­शे­त­र­प­रि­णा­म­वि­क­ल्प­म् अ­खि­लं स्व­ल­क्ष­ण­म­नि­र् दे­श्यं स­र्व­थे­ति चे­त् क­थ­म् ए­व­म् अ­सा­दृ­श्यं न स्या­त् । न हि किं­चि­त् त­था प­श्या­मो य­था क्रि­य­ते प­रैः स­दृ­शे­त­र­प­रि­णा­मा­त्म­नो न्त­र् ब­हि­र् वा व­स्तु­नो नु­भ- २­०वा­त् । य­दि पु­न­र् वै­सा­दृ­श्यं व­स्तु­स्व­रू­पं त­त्र वि­स­दृ­श­प्र­त्य­यो व­स्तु­न्य् ए­व न व­स्तु­व्य­ति­रि­क्ते वै­स­दृ­श्ये त­स्या- भा­वा­त् क­ल्प­न­या­नु त­तो पो­द्धृ­ते­र् वा­न्त­र­त­या वै­सा­दृ­श्ये वि­स­दृ­श­प्र­त्य­य औ­प­चा­रि­क ए­व न मु­ख्यो य­तो वै­सा­दृ­श्यां­त­र­क­ल्प­न­प्र­सं­ग इ­ति म­तं­, त­दा सा­दृ­श्य­म् अ­पि व­स्तु­स्व­रू­पं त­त्र स­दृ­श­प्र­त्य­यो व­स्तु­न्य् ए­व न व­स्तु­व्य- त्ति­रि­क्ते सा­दृ­श्ये त­स्या भा­वां­त­र­त­या­पो­द्धृ­ते स­दृ­श­प­रि­णा­मे स­दृ­श­प्र­त्य­यो भो­क्त­र्य् ए­व स मु­ख्यो म­तः । सा­दृ- श्यां­त­र­क­ल्प­ना­द् अ­न­व­स्था­प्र­स­क्ति­र् इ­ति स­मा­धा­नं वा­दि­प्र­ति­वा­दि­नोः स­मा­न­म् आ­क्षे­प­व­द् उ­प­ल­क्ष्य­ते । त­तो व­स्तु २­५स­त्सा­मा­न्य­वि­शे­ष­व­त् त­त्र च प्र­व­र्त­मा­नो वि­क­ल्पो व­स्तु­नि­र्भा­सं सं­वा­द­क­त्वा­द् अ­नु­प­प्ल­व ए­व प्र­त्य­क्ष­व­त् ता­दृ- शा­च् च वि­क­ल्पा­ल् ल­क्ष्य­ल­क्ष­ण­भा­वो व्य­व­स्था­प्य­मा­नो न्य­बु­द्ध्या­रू­ढ ए­व य­तः सां­वृ­तः स्या­त् । पा­र­मा­र्थि­क­श् च ल­क्ष्य­ल­क्ष­ण­भा­वः सि­द्धः स­न्न् अ­यं जी­वो­प­यो­ग­योः क­थं­चि­त् ता­दा­त्म्या­द् उ­प­प­द्य­ते अ­ग्न्यु­ष्ण­व­त् । क­श्चि­द् आ­ह­ —नो­प­यो­ग­ल­क्ष­णो जी­व­स् त­दा­त्म­क­त्वा­त् वि­प­र्य­य­प्र­सं­गा­द् इ­ति­, तं प्र­त्या­ह । ना­त­स् त­त्सि­द्धेः । उ­भ­य­था­पि त्व­द्व­च- ना­सि­द्धेः स्व­स­म­य­वि­रो­धा­त् के­न­चि­द् वि­ज्ञा­ता­त्म­क­त्वा­त् त­दा­त्म­क­स्य ते­नै­व प­रि­णा­म­द­र्श­ना­त् क्षी­र­नी­र­व­त् । ३­०निः­प­रि­णा­मे त्व् अ­ति­प्र­सं­गा­र्थ­स्व­भा­व­सं­क­रा­व् इ­ति । स चा­य­म् आ­क्षे­पः स­मा­धा­नं न वि­धे­र् जी­वो­प­यो­ग­यो­स् ता­दा- त्म्यै­कां­ता­श्र­यो न­या­श्र­य­श् च प्र­ति­प­त्त­व्यः । अ­त्रा­प­रः प्रा­ह­–­उ­प­यो­ग­स्य ल­क्ष­ण­त्वा­नु­प­प­त्ति­र् ल­क्ष्य­स्या­त्म­नो सं- बं­धा­त् । त­था हि । ना­स्त्य् आ­त्मा­नु­प­लं­भा­द् अ­का­र­ण­त्वा­द् अ­का­र्य­त्वा­त् स्व­र­वि­षा­णा­दि­व­द् इ­ति । त­द् अ­यु­क्तं । सा­ध- न­दो­ष­द­र्श­ना­त् । अ­नु­प­लं­भा­द­यो हि हे­त­व­स् ता­व­द् अ­सि­द्धाः प्र­त्य­क्षा­नु­मा­ना­ग­मै­र् आ­त्म­नो ऽ­ना­द्य­नं­त­स्यो­प­लं­भा­त् । यो­गि­प्र­त्य­क्ष­स्य त­दु­प­लं­भ­क­स्या­नु­मा­न­स्या­ग­म­स्य च प्र­मा­ण­भू­त­स्य नि­र्ण­या­त् त­द­नु­प­लं­भो सि­द्ध ए­व वा अ­नै- ३­५कां­ति­क­श् च चा­र्वा­क­स्य प­र­चे­तो­वृ­त्ति­वि­शे­षैः । त­था प­र्या­या­र्था­दे­शा­त् पू­र्व­पू­र्व­प­र्या­य­हे­तु­क­त्वा­द् उ­त्त­रो­त्त­रा­त्म- ३­२­१प­र्या­य­स्या­का­र­ण­त्वा­द् इ­त्य् अ­य­म् अ­प्य् अ­सि­द्धो हे­तुः द्र­व्या­र्था­दे­शा­द् वि­रु­द्ध­श् च । त­था हि । अ­स्त्य् आ­त्मा अ­ना­द्य­नं­तो ऽ­का- र­ण­त्वा­त् पृ­थि­वी­त्वा­दि­व­त् । प्रा­ग­भा­वे­न व्य­भि­चा­र इ­ति चे­न् न­, त­स्य द्र­व्या­र्था­दे­शे­ऽ नु­प­प­द्य­मा­न­त्वा­द् अ­नु­त्पा- द­व्य­या­त्म­क­त्वा­त् स­र्व­द्र­व्य­स्य । पृ­थि­वी­द्र­व्या­दि­भ्यो ऽ­र्थां­त­र­भू­त­स् तु प्रा­ग­भा­वः प­र­स्या­प्य् अ­सि­द्ध ए­वा­न्य­था त­स्य त­त्त्वां­त­र­त्व­प्र­सं­गा­त् । प­श्चा­त् का­र्य­त्वा­द् इ­ति हे­तुः सो प्य् अ­सि­द्धः सु­खा­दे­र् आ­त्म­का­र्य­स्य प­र्या­या­र्था­र्प­णा­त् प्र­सि­द्धेः ०­५का­दा­चि­त् का­र्य­वि­शे­ष­स्या­भा­वा­द् अ­का­र्य­त्व­म् अ­नै­कां­ति­कं­, मु­र्मु­रा­द्य­व­स्थे­ना­ग्नि­ना का­र्य­त्वा­भा­वो ऽ­का­र्य­त्वं वि­रु­द्धं । त­था हि­–­स­र्व­दा­स्त्य् आ­त्मा­ऽ­का­र्य­त्वा­त् पृ­थि­वी­त्वा­दि­व­त् । न प्रा­ग­भा­वे­त­रे­त­रा­भा­वो­त­प­न्ना­भा­वै­र् अ­नै­कां­त­स् ते­षां द्र- व्या­र्था­श्र­य­णे नु­प­प­त्तेः । प­र्या­या­र्था­श्र­य­णे का­र्य­त्वा­त् । कु­ट­स्य हि प्रा­ग­भा­वः कु­शू­लः स च को­श­का­र्यं को­श­स्य च शि­व­कः स च स्था­सां­त­र­का­र्य­म् इ­ति कु­ट­प­ट­यो­र् इ­त­रे­त­रा­भा­वः कु­ट­प­टा­त्म­क­त्वा­त् का­र्यः चे­त­ना­चे­त­न­यो- र् अ­त्यं­ता­भा­वो पि चे­त­ना­त्म­क­त्वा­त् का­र्य इ­ति । प­र­स्य तु पृ­थि­व्या­दि­भ्यो र्थां­त­र­भू­ताः प्रा­ग­भा­वा­द­यो न १­०सं­त्य् ए­वा­न्य­था ते­षां त­त्त्वां­त­र­त्व­प्र­सं­गा­त् । त­थे­त­रे­त­रा­भा­वा­त्यं­ता­भा­व­योः स­र्व­दा­स्ती­ति प्र­त्य­य­वि­ष­य­त्वा­त् न ता­भ्या­म् अ­ने­कां­तः स्व­र­वि­षा­णा­दि­दृ­ष्टां­त­श् च सा­ध्य­सा­ध­न­वि­क­ल्पः­, स्व­र­वि­षा­णा­दे­र् अ­प्य् ए­कां­ते­न ना­स्ति­त्वा­नु­प­ल­भ्य- मा­न­त्वा­द्य­सि­द्धेः । गो­म­स्त­क­स­म­वा­यि­त्वे­न हि य­द् अ­स्ती­ति प्र­सि­द्धं वि­षा­णं त­त्स्व­रा­दि­म­स्त­क­स­म­वा­यि­त्वे­न ना­स्ती­ति नि­श्ची­य­ते­, मे­षा­दि­स­म­वा­यि­त्वे­न च प्र­सि­द्धा­नि रो­मा­णि कू­र्म­स­म­वा­यि­त्वे­न च न सं­ति­, नो­प- ल­भ्यं­ते च व­न­स्प­ति­स­म­वा­यि­त्वे­न प्र­सि­द्धा­स्ति­त्वो­प­लं­भं कु­सु­मं ग­ग­न­स­म­वा­यि­त्वे­न ना­स्ति­त्वा­नु­प­ल­भ्य- १­५मा­न­त्व­ध­र्मा­धि­क­र­णं दृ­ष्टं न पु­नः स­र्व­त्र स­र्व­दा स­र्व­था किं­चि­न् ना­स्ति­त्वा­नु­प­लं­भा­धि­क­र­णं प्र­सि­द्धं वि­रो- धा­त् । त­तो ना­त्म­नः स­र्व­था स­र्व­त्र स­र्व­दा ना­स्ति­त्वे सा­ध्ये त­था­नु­प­लं­भा­दि­हे­तू­नां नि­द­र्श­न­म् अ­स्ति सा­ध्य- सा­ध­न­वि­क­ल्प­स्या­नि­द­र्श­त्वा­त् । त­था­त्मा ना­स्ती­ति प­क्ष­श् च प्र­त्य­क्षा­नु­मा­ना­ग­म­बा­धि­तो व­ग­म्य­त इ­ति सा­ध­ने दो­ष­द­र्श­ना­त् ना­तः सा­ध­ना­द् आ­त्म­नि­न्ह­व­सि­द्धि­र् य­तो स्य नो­प­यो­गो ल­क्ष­णं स्या­त् । किं च­, स ए­वा­हं द्र­ष्टा स्प्र­ष्टा स्वा­द­यि­ता घ्रा­ता श्रो­ता­नु­स्म­र्ता ने­त्य् अ­नु­सं­धा­न­प्र­त्य­यो गृ­ही­तृ­कृ­तः क­र­णे अ­वि­ज्ञा­ने­षु वा सं­भा­व्य­मा- २­०न­त्वा­त् ते­षां स्व­वि­ष­य­नि­य­त­त्वा­त् प­र­स्प­र­वि­ष­य­सं­क्र­मा­भा­वा­त् ग­र्भा­दि­म­र­ण­प­र्यं­तो म­हां­श् चै­त­न्य­वि­व­र्तो द­र्श- न­स्प­र्श­ना­स्वा­द­ना­घ्रा­ण­श्र­व­णा­नु­स्म­र­ण­ल­क्ष­ण­चै­त­न्य­वि­शे­षा­श्र­यो गृ­ही­त­स् त­द्धे­तु­र् इ­ति चे­न् न­, त­स्यै­वा­त्म­त्वे­न सा­धि­त­त्वा­द् अ­ना­द्य­नं­त­त्वो­प­प­त्तेः । न चा­यं नि­र्हे­तु­कः का­दा­चि­त्क­त्वा­द् इ­ति प­रि­शे­षा­द् आ­त्म­सि­द्धे­श् च ना­त्म­नो भा­वो यु­क्तः । किं च­, अ­स्म­दा­दे­र् आ­त्मा­स्ती­ति प्र­त्य­यः सं­श­यो वि­प­र्य­यो य­था­र्थ­नि­श्च­यो वा स्या­त् ? सं­श­य- श् चे­त् सि­द्धः प्रा­गा­त्मा अ­न्य­था त­त्सं­श­या­यो­गा­त् । क­दा­चि­द् अ­प्र­सि­द्ध­स्था­णु­पु­रु­ष­स्य प्र­ति­प­त्तु­स् त­त्सं­श­या- २­५यो­ग­व­त् । वि­प­र्य­य­श् चे­त् त­था­प्य् आ­त्म­सि­द्धिः क­दा­चि­द् आ­त्म­नि वि­प­र्य­य­स्य त­न्नि­र्ण­य­पू­र्व­क­त्वा­त् । त­तो य­था­र्थ- नि­र्ण­य ए­वा­य­म् आ­त्म­सि­द्धिः । न­न्व् ए­वं स­र्व­स्य स्वे­ष्ट­सि­द्धिः स्या­त् प्र­धा­ना­दि­प्र­त्य­य­स्या­पि स­र्व­वि­क­ल्पे­षु प्र­धा­ना­द्य­स्ति­त्व­सा­ध­ना­त्­, त­स्यै­त­द­सा­ध­न­त्वे क­थ­म् आ­त्मा­स्ती­ति प्र­त्य­य­स्या­त्मा­स्ति­त्व­सा­ध­न­त्व­म् इ­ति क­श्चि­त् । त­द् अ­स­त् । प्र­धा­न­स्य स­त्त्व­र­ज­स्त­मो­रू­प­स्या­वि­रु­द्ध­त्वा­त् त­द्ध­र्म­स्यै­व नि­त्यै­क­त्वा­दे­र् नि­रा­क­र­णा­त् । ए­व­म् ई­श्व­र- स्या­त्म­वि­शे­ष­स्य ब्र­ह्मा­दे­र् वा­भि­म­त­त्वा­त् त­द्ध­र्म­स्य ज­ग­त्क­र्तु­त्वा­दे­र् अ­पा­क­र­णा­त् स­र्व­थै­कां­त­स्या­पि स­र्व­थै­कां­त- ३­०रू­प­त­या क­दा­चि­त् प्र­सि­द्धे­स् त­स्य स­म्य­क्त्वे­न श्र­द्धा­न­स्य नि­रा­चि­की­र्षि­त­त्वा­त् । स­र्व­था स­र्व­स्य स­र्व­त्र सं­श- य­वि­प­र्य­या­नु­प­प­त्तेः । न­न्व् ए­व­म् आ­त्म­नि स­त्य् अ­पि नो­प­यो­ग­स्य ल­क्ष­ण­त्व­म् अ­न­व­स्था­ना­द् इ­ति चे­न् न­, उ­प­यो­गा­सा­मा- न्य­स्या­व­स्था­पि­त­त्वा­त् । प­रा­प­रो­प­यो­ग­वि­शे­ष­ण­त्वा­नु­प­र­मा­त् त­स्य ल­क्ष­ण­त्वो­प­प­त्तेः । स­र्व­थो­प­र­मे पु­न­र् अ­नु­स्म­र­णा- भा­व­प्र­स­क्तेः । सं­ता­नि­क­त्वा­द् अ­नु­स्म­र­णा­दि­र् इ­ति चे­न् न­, त­स्या­त्म­नि­ह्न­वे सं­वृ­ते स­तो नु­स्म­र­णा­दि­हे­तु­त्वा­द् यो­गा­त् । प­र­मा­र्थ­स­त्त्वे वा ना­म­मा­त्र­भे­दा­त् उ­प­यो­ग­सं­बं­धो ल­क्ष­णं जी­व­स्य नो­प­यो­ग इ­ति चे­त्­, स त­र्हि जी­व­स्या- ३­५र्थां­त­र­भू­ते­नो­प­यो­गे­न स सं­बं­धो य­दि जी­वा­द् अ­न्य­स् त­दा न ल­क्ष­ण­म् अ­र्थां­त­र­व­त् अ­न्य­थो­प­यो­ग­स्या­पि ल­क्ष­ण- ३­२­२त्व­सि­द्धे­र् अ­वि­शे­षा­त् । अ­र्थां­त­र­भू­ते­न सं­बं­धे­ना­प्य् अ­प­रः सं­बं­धो ल­क्ष­ण­म् इ­ति म­तं­, क­थ­म् अ­न­व­स्था­प­रि­हा­रः ? सु­दू­र­म् अ­पि ग­त्वा य­दि सं­बं­धः सं­बं­धि­नः क­थं­चि­द् अ­न­न्य­त्वा­ल् ल­क्ष­ण­म् इ­ष्य­ते त­दो­प­यो­ग ए­वा­त्म­नो ल­क्ष­ण­म् इ- ष्य­तां त­स्य क­थं­चि­त् ता­दा­त्म्यो­प­प­त्तेः ॥ त­स्यो­प­यो­ग­स्य भे­द­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — ०­५स द्वि­वि­धो ष्ट­च­तु­र्भे­दः ॥  ॥ स उ­प­यो­गो द्वि­वि­ध­स् ता­व­त्­, सा­का­रो ज्ञा­नो­प­यो­गः स­वि­शे­षा­र्थ­वि­ष­य­त्वा­त्­, नि­रा­का­रो द­र्श­नो­प­यो­गः सा­मा­न्य­वि­ष­य­त्वा­त् । त­त्रा­द्यो ऽ­ष्ट­भे­द­श् च­तु­र्भे­दो न्य इ­ति सं­ख्या­वि­शे­षो­पा­दा­ना­त् पू­र्वं ज्ञा­न­म् उ­क्तं अ­भ्य­र्हि­त­त्वा- न् नि­श्ची­य­ते । ए­त­त्सू­त्र­व­च­ना­द् ए­व य­थो­क्तो­प­यो­ग­व्य­क्ति­व्या­पि सा­मा­न्य­म् उ­प­यो­गो स्व­ल­क्ष­ण­म् इ­ति द­र्श­य­ति­;­ — स द्वि­वि­धो ष्ट­च­तु­र्भे­दः इ­त्य् उ­क्तेः सू­रि­णा स्व­य­म् । शे­ष­भा­व­त्र­या­त्म­त्व­स्यै­त­ल्ल­क्ष्य­त्व­सि­द्धि­तः ॥  ॥ १­०जी­व­स्यो­प­यो­ग­सा­मा­न्य­म् इ­ह ल­क्ष­णं नि­श्ची­य­ते इ­ति शे­षः­, स द्वि­वि­ध इ­त्या­दि­सू­त्रे­ण त­द्वि­शे­ष­क­थ­ना­त् । अ­ष्टा­भ्यो ज्ञा­न­व्य­क्ति­भ्य­श् च­त­सृ­भ्यो द­र्श­न­व्य­क्ति­भ्य­श् चा­न्ये शे­षा अ­ष्टौ क्षा­यो­प­श­मि­क­भे­दाः स­प्त च क्षा­यि- क­भे­दाः प­रि­गृ­ह्यं­ते । भा­व­त्र­यं पु­न­र् औ­प­श­मि­कौ­द­यि­क­पा­रि­णा­मि­क­वि­क­ल्पं प्र­त्ये­यं । शे­षा­श् च भा­व­त्र­यं च शे­ष­भा­व­त्र­यं त­दा­त्मा स्व­भा­वो य­स्य जी­व­स्य स शे­ष­भा­व­त्र­या­त्मा त­स्य भा­वः शे­ष­भा­व­त्र­या­त्म­त्वं त­स्यै­त- ल्ल­क्ष­त्व­सि­द्धेः प्र­ति­पा­दि­तो­प­यो­ग­व्य­क्ति­ग­त­सा­मा­न्ये­न ल­क्ष्य­त्वो­प­प­त्ते­र् इ­त्य् अ­र्थः ॥ १­५ए­वं सू­त्र­द्व­ये­नो­क्तं ल­क्ष­णं ल­क्ष­ये­न् न­रं । का­या­द् भे­दे­न सं­श्ले­ष­म् आ­प­न्ना­द् अ­पि त­त्त्व­तः ॥  ॥ य­था ज­ला­न­ल­योः सं­श्ले­ष­म् आ­प­न्न­यो­र् अ­प्य् उ­ष्णो­द­का­व­स्था­यां द्र­वो­ष्ण­स्व­भा­व­ल­क्ष­णं भि­न्नं भे­दं सा­ध­य­ति त­था का­या­त्म­नोः सं­श्ले­ष­म् आ­प­न्न­यो­र् अ­पि सू­त्र­द्व­यो­क्तं ल­क्ष­णं भे­दं ल­क्ष­ये­त् स­र्व­त्र भे­द­स्यै­व भे­द­व्य­व­स्था­हे­तु­त्वा­त् । त­द­भा­वे प्र­ति­भा­स­भे­दा­दे­र् अ­भे­द­क­त्वा­त् ॥ के पु­न­र् जी­व­स्य भे­दा इ­त्य् आ­ह­;­ — २­०सं­सा­रि­णो मु­क्ता­श् च ॥ १­० ॥ जी­व­स्ये­त्य् अ­नु­व­र्त­ना­द् भे­दा भ­वं­ती­त्य् अ­ध्या­हा­रः । आ­त्मो­प­चि­त­क­र्म­व­शा­द् आ­त्म­नो भ­वां­त­रा­वा­प्तिः सं­सा­रः त­त्सं­बं­धा­त् सं­सा­रि­णो जी­व­वि­शे­षाः । नि­र­स्त­द्र­व्य­भा­व­बं­धा मु­क्ता­स् ते जी­व­स्य सा­मा­न्य­तो भि­हि­त­स्य भे­दा भ­वं­ती­ति सू­त्रा­र्थः । त­तो नो­प­यो­गे­न ल­क्ष­णे­नै­क ए­व जी­वो ल­क्ष्य इ­त्य् आ­वे­द­य­ति­;­ — ल­क्ष्याः सं­सा­रि­णो जी­वा मु­क्ता­श् च ब­ह­वो न्य­था । त­दे­क­त्व­प्र­वा­दः स्या­त् स च दृ­ष्टे­ष्ट­बा­धि­तः ॥  ॥ २­५सं­सा­रि­ण इ­ति ब­हु­त्व­नि­र्दे­शा­द् ब­ह­वो जी­वा ल­क्ष­णी­या­स् त­था मु­क्ता­श् चे­ति व­च­ना­त् त­तो न द्वं­द्व­नि­र्दे­शो यु­क्तः सं­सा­र­मु­क्ता­व् इ­ति । त­न्नि­र्दे­शे हि सं­सा­र्य् ए­क ए­व मु­क्त­श् चै­कः प­र­मा­त्मे­ति प्र­वा­दः प्र­स­ज्ये­त । न चा­सौ श्रे­या­न् दृ­ष्टे­ष्ट­बा­धि­त­त्वा­त् । सं­सा­रि­ण­स् ता­व­द् ए­क­त्वे ज­न­न­म­र­ण­क­र­णा­दि­नि­य­मो नो­प­प­द्य­ते । भ्रां­तो सा­व् इ­ति चे­न् न­, भ­व­त इ­व स­र्व­स्य त­द्भ्रां­त­त्व­नि­श्च­य­प्र­सं­गा­त् । म­मै­व त­न्नि­श्च­य­स् त­द­वि­द्या­प्र­क्ष­या­द् इ­ति चे­न् न­, स­र्व­स्य त­द­वि­द्या­प्र­क्ष­य­प्र­सं­गा­त् अ­न्य­था त्व् अ­न्नो­भे­द­प्र­स­क्ति­र् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । म­मा­वि­द्या­प्र­क्ष­यो ना­न्ये- ३­०षा­म् इ­त्य् अ­प्य् अ­वि­द्या­वि­ल­सि­त­म् ए­वे­ति चे­त्­, स­र्वो प्य् ए­वं सं­प्र­ति­प­द्य­ते त­वै­व इ­त्थं प्र­ति­प­त्तौ प­रे­षा­म् अ­प्र­ति­प­त्तौ तु न क­दा­चि­द् वि­रु­द्ध­ध­र्मा­ध्या­सा­न् मु­च्य­ते । त­तो यं प्र­त्या­त्म­दृ­ष्टे­ना­त्म­भे­दे­न बा­धि­तः सं­सा­र्या­त्मै­क­त्व­वा­दः । त­थे­ष्टे­ना­पि प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­दि­ने­ति प्र­द­र्शि­त­प्रा­यं । त­था मु­क्ता­त्म­नो प्य् ए­क­त्वे मो­क्ष­सा­ध­ना­भ्या­स- वै­फ­ल्यं­, त­तो न्य­स्य मु­क्त­स्या­सं­भ­वा­त् । सं­भ­वे वा मु­क्ता­ने­क­त्व­सि­द्धिः । यो यः सं­सा­री नि­र्वा­ति स स प­र- ३­२­३मा­त्म­न्य् ए­क­त्र ली­य­त इ­त्य् अ­प्य् अ­यु­क्तं­, त­स्या­नि­त्य­त्व­प्र­सं­गा­त् । त­था च कृ­त्स्न­स् त­दे­क­त्व­प्र­वा­दः इ­त्य् अ­सा­व् अ­पि दृ­ष्टे- ष्ट­बा­धि­तः । य­दि पु­नः सं­सा­रि­मु­क्ता इ­ति द्वं­द्वो नि­र्दि­श्य­ते त­दा­प्य् अ­र्थां­त­र­प्र­ति­प­त्तिः प्र­स­ज्ये­त सं­सा­रि­ण ए­व मु­क्ताः सं­सा­रि­मु­क्ता इ­ति­, त­था सं­सा­रि­मु­क्तै­क­त्व­प्र­वा­दः स्या­त् स च दृ­ष्टे­ष्ट­बा­धि­तः­, सं­सा­रि­णां मु­क्त­स्व­भा- व­त­या­श्र­य­सं­वे­द­ना­त् सं­सा­रि­त्वे­नै­वा­नु­भ­वा­त् मु­क्ति­सा­ध­ना­भ्यु­प­ग­म­वि­रो­धा­च् च मु­क्त­स्या­पि सं­सा­र्या­त्म­क­त्वा­प्र- ०­५च्यु­तेः । सं­सा­रि­मु­क्त­म् इ­ति द्वं­द्व­नि­र्दे­शे पि सं­सा­र्य् ए­व मु­क्तं जी­व­त­त्त्व­म् इ­त्य् अ­नि­ष्टा­र्थ­प्र­ती­ति­प्र­सं­गा­त् त­दे­क­त्व­प्र­वा­द ए­व स्या­त्­, स च दृ­ष्टे­ष्ट­बा­धि­त इ­त्य् उ­क्तं । च श­ब्दो न­र्थ­क इ­ति चे­न् न­, इ­ष्ट­वि­शे­ष­स­म् उ­च्च­या­र्थ­त्वा­त् । नो सं­सा­रि­णः स­यो­ग­के­व­लि­नः सं­सा­रि­णः नो सं­सा­र्य­सं­सा­रि­त्व­व्य­पे­ता­स् त्व् अ­यो­ग­के­व­लि­नो भी­ष्टा­स् ते ये­न स­मु­च्ची­यं­ते । नो सं­सा­रि­णः सं­सा­रि­ण ए­वे­ति चे­न् न­, ते­षां सं­सा­रि­वै­ध­र्म्या­द् भ­वां­त­रा­व् आ­प्ते­र् अ­भा­वा­त् । मि­थ्या­द­र्श­ना­वि­र­ति- प्र­मा­द­क­षा­या­णां सं­सा­र­का­र­णा­ना­म् अ­भा­वा­त् । न चै­व­म् अ­सं­सा­रि­ण ए­व ते­, यो­ग­मा­त्र­स्य सं­सा­र­का­र­ण­स्य १­०क­र्मा­ग­म­न­हे­तोः स­द्भा­वा­त् । क्षी­ण­क­षा­याः सं­यो­ग­के­व­लि­व­न् नो सं­सा­रि­ण ए­वे­ति चे­न् न किं­चि­द् अ­नि­ष्टं । अ­यो- ग­के­व­लि­नो मु­क्ता ए­वे­ति चे­न् न­, ते­षां पं­चा­शी­ति­क­र्म­प्र­कृ­ति­स­द्भा­वा­त्­, कृ­त्स्न­क­र्म­वि­प्र­मो­क्षा­भा­वा­द् अ­सं­सा­रि- त्वा­यो­गा­त् । न चै­वं ते नो सं­सा­रि­णः के­व­लि­नः सं­सा­रि­णो सं­सा­र्य­सं­सा­रि­त्व­व्य­पे­ता­श् चा­यो­ग­के­व­लि­नो ही­ष्टा­स् ते सं­सा­र­का­र­ण­स्य यो­ग­मा­त्र­स्या­प्य् अ­भा­वा­त् त­त ए­व न सं­सा­रि­ण­स् त­त्त्रि­त­य­व्य­पे­ता­स् तु नि­श्चि­यं­ते । त­था­न्ये व­र्ण­यं­ति­–­मु­क्ता­नां प­रि­णा­मां­त­र­सं­क्र­मा­भा­वा­द् उ­प­यो­ग­स्य गु­ण­भा­व­प्र­द­र्श­ना­र्थं च­श­ब्दो­पा­दा­न­म् इ­ति­, १­५त­त्र बु­द्ध्या­म­हे ते­षां नि­त्यो­प­यो­ग­सि­द्धेः पु­न­र् उ­प­सं­हा­र­प्रा­दु­र्भा­वा­त् । त­त्रो­प­यो­ग­व्य­व­हा­रा­भा­वा­त् गु­णी­भू­तो त्र भू­य यो­ग इ­ति चे­ति । सं­सा­रि­ग्र­ह­ण­मा­दौ कु­त इ­ति चे­त्­, सं­सा­रि­णां ब­हु­वि­क­ल्प­त्वा­त् त­त्पू­र्व­क­त्वा­न् मु­क्तेः । स्व­यं वे­द्य­त्वा­च् चे­त्य् ए­के­, उ­त्त­र­त्र­य­प्र­थ­मं सं­सा­रि­प्र­पं­च­प्र­ति­पा­द­ना­र्थं चे­त्य् अ­न्ये ॥ य­द्य् ए­वं किं वि­शि­ष्टाः सं­सा­रि­ण इ­त्य् आ­ह सू­त्रं­;­ — स­म­न­स्का­म­न­स्काः ॥ १­१ ॥ २­०म­न­सो द्र­व्य­भा­व­भे­द­स्य स­न्नि­धा­ना­त् स­म­न­स्काः त­द­सं­नि­धा­द् अ­म­न­स्काः । स­म­न­स्का­श् चा­म­न­स्का­श् च स­म­न- स्का­म­न­स्का इ­ति स­म­न­स्क­ग्र­ह­ण­मा­दौ यु­क्त­म् अ­भ्य­र्हि­त­त्वा­त् । सं­सा­रि­म् उ­क्त­प्र­क­र­णा­त् य­था­सं­ख्य­प्र­सं­ग इ­ति चे­त् त­थे­ष्ट­सं­सा­रि­णा­म् ए­व म­न­स्क­त्वा­न् मु­क्ता­ना­म् अ­म­न­स्क­त्वा­द् इ­त्य् ए­के । त­द् अ­यु­क्तं । स­र्व­सं­सा­रि­णां म­न­स्क­त्व­प्र­सं- गा­त् । कु­त­स् त­र्हि य­था­सं­ख्य­प्र­सं­गः­, पृ­थ­ग्यो­ग­क­र­णा­त् । य­था­सं­ख्यं त­द­भि­सं­बं­धे­ष्टौ सं­सा­रि­णो मु­क्ता­श् च स­म­न­स्का­म­न­स्का इ­त्य् ए­क­यो­गः क्रि­ये­त उ­प­रि सं­सा­रि­व­च­न­प्र­त्या­स­त्ते­श् च । सं­सा­रि­ण­स् त्र­स­स्था­व­रा इ­त्य् अ­त्र हि २­५सं­सा­रि­ण इ­ति व­च­नं स­म­न­स्का­म­न­स्का इ­त्य् अ­त्र सं­ब­ध्य­ते त्र­स­स्था­व­रा इ­त्य् अ­त्र च म­ध्य­स्थ­त्वा­त् त­तो न य­था­सं­ख्य­सं­प्र­त्य­यः । अ­थ­वा सं­सा­रि­णो मु­क्ता­श् चे­त्य् अ­त्र सं­सा­रि­ण इ­ति व­च­न­म् अ­ने­न सं­ब­ध्य­ते न मु­क्ता इ­ति ते­षां प्र­धा­न­शि­ष्ट­त्वा­न् मु­क्ता­ना­म् अ­प्र­धा­न­शि­ष्ट­त्वा­त् । त­था स­ति स­म­न­स्का­म­न­स्काः त्र­स­स्था­व­रा इ­ति य­था­सं­ख्या­प्र­यो­गः­, स­र्व­त्र­सा­नां स­म­न­स्क­त्वा­सि­द्धेः म­ध्य­स्थ­सं­सा­रि­ग्र­ह­णा­भि­सं­बं­धे पि वा पृ­थ­ग्यो­ग­क­र­णा­न् न त्र­स­स्था­व­र­य­था­सं­ख्या­भि­सं­बं­धः स्या­त् अ­न्य­थै­क­म् ए­व यो­गं कु­र्वी­त­, त­था च द्विः सं­सा­र­ग्र­ह­णं न स्या­त् त­तः ३­०सं­सा­रि­ण ए­व के­चि­त् स­म­न­स्काः के­चि­द् अ­म­न­स्का इ­ति सू­त्रा­र्थो व्य­व­ति­ष्ठ­ते ॥ कु­त­स् ते त­था म­ता इ­त्य् आ­ह­;­ — स­म­न­स्का­म­न­स्का­स् ते म­ताः सं­सा­रि­णो द्वि­धा । त­द्वे­द­न­स्य का­र्य­स्य सि­द्धे­र् इ­ष्ट­वि­शे­ष­तः ॥  ॥ स­म­न­स्काः के­चि­त् सं­सा­रि­णः शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­सं­वे­द­न­स्य का­र्य­स्य सि­द्धे­र् अ­न्य­था­नु­प­प­त्तेः­, के­चि­त् पु­न­र् अ- म­न­स्काः शि­क्षा­द्य­ग्रा­हि­वे­द­न­का­र्य­स्य सि­द्धे­र् अ­न्य­था­नु­प­प­त्तेः । इ­त्य् ए­ता­व­ता द्वि­वि­धाः सं­सा­रि­णः सि­द्धाः इ­ष्ट- ३­२­४वि­शे­ष­त­श् च । इ­हे­ष्टं हि प्र­व­च­नं त­स्य वि­शे­षः स­म­न­स्के­त­र­जी­व­प्र­व­च­नं त­स्य वि­शे­षः स­म­न­स्के­त­र­जी­व­प्र- का­शि वा­क्यं­, सं­ति सं­ज्ञि­नो जी­वाः सं­त्य् अ­सं­ज्ञि­न इ­ति । त­त­श् च ते व्य­व­ति­ष्ठं­ते स­र्व­था बा­ध­का­भा­वा­त् ॥ अ­त्र त्र­सा ए­व सं­सा­रि­णः स­म­न­स्का­म­न­स्का इ­ति के­षां­चि­द् आ­कू­तं­, त­द­प­सा­र­णा­या­ह­;­ — सं­सा­रि­ण­स् त्र­स­स्था­व­राः ॥ १­२ ॥ ०­५त्र­स­ना­म् अ­क­र्मो­द­या­पा­दि­त­वृ­त्त­य­स् त्र­साः प्र­त्ये­त­व्याः न पु­न­स् त्र­स्यं­ती­ति त्र­साः प­व­ना­दी­नां त्र­स­त्व­प्र­सं­गा­त् ग­र्भा­दि­ष्व् अ­त्र­स­त्वा­नु­षं­गा­च् च­, स्था­व­र­ना­म् अ­क­र्मो­द­यो­प­ज­नि­त­वि­शे­षाः स्था­व­राः । स्था­न­शी­लाः स्था­व­रा इ­ति चे­न् न­, वा­य्वा­दी­ना­म् अ­स्था­व­र­त्व­प्र­सं­गा­त् । इ­ष्ट­म् ए­वे­ति चे­न् न­, स­म­या­र्था­न­व­बो­धा­त् । न हि वा­य्वा­द­य­स् त्र­सा इ­ति स­म­या­र्थः । त्र­सा­श् च स्था­व­रा­श् च त्र­स­स्था­व­राः । त्र­स­ग्र­ह­ण­म् आ­दा­व् अ­ल्पा­क्ष­र­त्वा­द् अ­भ्य­र्हि­त­त्वा­च् च । सं­सा­रि­ण ए­व त्र­स­स्था­व­रा इ­त्य् अ­व­धा­र­णा­न् मु­क्ता­नां त­द्भा­व­व्यु­दा­सः­, त्र­स­स्था­व­रा ए­व सं­सा­रि­ण इ­त्य् अ­व­धा­र­णा­द् वि­क­ल्पां­त­र- १­०नि­वृ­त्तिः ॥ कु­त पु­न­र् ए­वं प्र­का­राः सं­सा­रि­णो व्य­व­ति­ष्ठं­त इ­त्य् आ­ह­;­ — त्र­सा­स् ते स्था­व­रा­श् चा­पि त­द­न्य­त­र­नि­ह्न­वे । जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­तः ॥  ॥ स्था­व­राः ए­व स­र्वे जी­वाः प­र­म­म­ह­त्वे­न नि­ष्क्रि­या­णां च­ल­ना­सं­भ­वा­त् त्र­स­त्वा­नु­प­प­त्ते­र् इ­ति त्र­स­नि­ह्न­व­स् ता- व­न् न यु­क्तः­, स्व­य­म् इ­ष्टा­नां जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­प्र­सं­गा­त् स­र्व­ग­ता­त्म­न्य् ए­वा­त्रै­व ना­ना­त्म­का- र्य­प­रि­स­मा­प्तिः । स­कृ­न्ना­ना­त्म­नः सं­यो­गो हि ना­ना­त्म­का­र्यं त­त्रै­क­त्रा­पि प्र­यु­ज्य­ते न­भ­सि ना­ना­घ­टा­दि­सं- १­५यो­ग­व­त् । ए­ते­न यु­ग­प­न् ना­ना श­री­रें­द्रि­य­सं­यो­गः प्र­ति­पा­दि­तः । यु­ग­प­न् ना­ना श­री­रे­ष्व् आ­त्म­स­म­वा­यि­नां सु­ख­दुः­खा­दी­ना­म् अ­नु­प­प­त्ति­वि­रो­धा­त् इ­ति चे­त्­, यु­ग­प­न्ना­ना­भे­र्या­दि­ष्व् आ­का­श­स­म­वा­यि­नां वि­त­ता­दि­श­ब्दा­ना­म् अ­नु- प­प­त्ति­प्र­सं­गा­त् त­द्वि­रो­ध­स्या­वि­शे­षा­त् । त­था­वि­ध­श­ब्द­का­र­ण­भे­दा­न् न त­द­नु­प­प­त्ति­र् इ­ति चे­त् सु­खा­दि­का­र­ण­भे­दा- त् त­द­नु­प­प­त्ति­र् अ­प्य् ए­क­त्रा­त्म­नि मा भू­त् वि­शे­षा­भा­वा­त् । वि­रु­द्ध­ध­र्मा­ध्या­सा­द् आ­त्म­नो ना­ना­त्व­म् इ­ति चे­त्­, त­त ए­वा­का­श­ना­ना­त्व­म् अ­स्तु । प्र­दे­श­भे­दो­प­चा­रा­द् अ­दो­ष इ­ति चे­त्­, त­त ए­वा­त्म­न्य् अ­दो­षः । ज­न­न­म­र­णा­दि­नि­य­मो पि २­०स­र्व­ग­ता­त्म­वा­दि­नां ना­त्म­ब­हु­त्वं सा­ध­ये­त्­, ए­क­त्रा­पि त­दु­प­प­त्ते­र् घ­टा­का­शा­दि­ज­न­न­वि­ना­श­व­त् । न हि घ­टा- का­श­स्यो­त्प­त्तौ प­टा­द्या­का­श­स्यो­त्प­त्ति­र् ए­व त­दा वि­ना­श­स्या­पि द­र्श­ना­त् । वि­ना­शे वा न वि­ना­श ए­व ज­न­न­स्या­पि त­दो­प­लं­भा­त् स्थि­तौ वा न स्थि­ति­र् ए­व वि­ना­शो­त्पा­द­यो­र् अ­पि त­दा स­मी­क्ष­णा­त् । स­ति बं­धे न मो­क्षः स­ति वा मो­क्षे न बं­ध स्या­द् ए­क­त्रा­त्म­नि वि­रो­धा­द् इ­ति चे­न् न­, आ­का­शे पि स­ति घ­ट­व­त्त्वे घ­टां­त­र­मो- क्षा­भा­व­प्र­सं­गा­त् । स­ति वा घ­ट­वि­श्ले­षे घ­टां­त­र­वि­श्ले­ष­प्र­सं­गा­त् । प्र­दे­श­भे­दो­प­चा­रा­न् न त­त्प्र­सं­ग इ­ति चे­त्­, २­५त­त ए­वा­त्म­नि त­त्प्र­सं­गः । क­थ­म् ए­क ए­वा­त्मा ब­द्धो मु­क्त­श् च वि­रो­धा­द् इ­ति चे­त्­, क­थ­म् ए­क­म् आ­का­शं घ­टा- दि­ना ब­द्धं मु­क्तं च यु­ग­प­द् इ­ति स­मा­न­म् ए­त­च्चो­द्य­म् । न­भ­सः प्र­दे­श­भे­दो­प­ग­मे जी­व­स्या­प्य् ए­क­स्य प्र­दे­श­भे­दो स्त्व् इ­ति कु­तो जी­व­त­त्त्व­प्र­भे­द­व्य­व­स्था । त­त­स् ता­म् इ­च्छ­ता क्रि­या­वं­तो जी­वा­श् च न­भ­तो अ­स­र्व­ग­ता ए­वा­भ्यु- प­गं­त­व्या इ­ति त्र­स­सि­द्धिः । त्र­सा ए­व न स्था­व­रा इ­ति स्था­व­र­नि­ह्न­वो पि न श्रे­या­न्­, जी­व­त­त्त्व­प्र­भे­दा­नां व्य­व­स्था­ना­प्र­सि­द्धि­प्र­सं­गा­त् । जी­व­त­त्त्व­सं­ता­नां­त­रा­णि हि व्य­व­स्था­प­य­न् न प्र­त्य­क्षा­द् व्य­व­स्था­प­यि­तु­म् अ­र्ह­ति त­स्य ३­०त­त्रा­प्र­वृ­त्तेः । व्या­पा­र­व्या­हा­र­लिं­गा­त् सा­ध­य­ती­ति चे­त् न­, सु­षु­प्त­मू­र्छि­तां­ड­का­द्य­व­स्था­नां सं­ता­नां­त­रा­णा­म् अ­व- स्था­नु­षं­गा­त् त­त्र त­द­भा­वा­त् । आ­का­र­वि­शे­षा­त् त­त्सि­द्धि­र् इ­ति चे­त्­, त­त ए­व व­न­स्प­ति­का­यि­का­दी­नां स्था­व- रा­णां प्र­सि­द्धि­र् अ­स्तु । कः पु­न­र् आ­का­र­वि­शे­षो व­न­स्प­ती­नां आ­हा­र­ला­भा­ला­भ­योः पु­ष्टि­ज्ञा­न­ल­क्ष­णः । त­तो य­दि व­न­स्प­ती ना­म­सि­द्धि­र् आ­त्म­नां त­दा सं­ता­नां­त­रा­णा­म् अ­पि मू­र्छि­ता­दी­नां कु­तः सि­द्धि­र् इ­ति जी­व­त­त्त्व­प्र­भे­दं व्य­व­स्था­प­य­तः त्र­स­स्था­व­र­यो­र् अ­न्य­त­र­नि­ह्न­वो ऽ­न­भि­धे­यः ॥ ३­२­५को त्र वि­शे­षः ? स्था­व­रा इ­त्य् आ­ह­;­ — पृ­थि­व्य­प्ते­जो­वा­यु­व­न­स्प­त­यः स्था­व­राः ॥ १­३ ॥ पृ­थि­वी­का­यि­का­दि­ना­म­क­र्मो­द­य­व­शा­त् पृ­थि­व्या­द­यो जी­वाः पृ­थि­वी­का­यि­का­द­यः स्था­व­राः प्र­त्ये­त­व्या न पु­न­र् अ­जी­वा­स् ते­षा­म् अ­प्र­स्तु­त­त्वा­त् ॥ कु­त­स् त­व बो­द्ध­व्या इ­त्य् आ­ह­;­ — ०­५जी­वाः पृ­थ्वी­मु­खा­स् त­त्र स्था­व­राः प­र­मा­ग­मा­त् । सु­नि­र्बा­धा­त् प्र­बो­द्ध­व्या यु­क्त्या ए­कें­द्रि­या हि ते ॥  ॥ सं­ति पृ­थि­वी­का­यि­का­द­यो जी­वा इ­त्य् आ­ग­मा­त् पृ­थि­वी­का­यि­का­दि­सि­द्धिः । कु­त­स् त­दा­ग­म­स्य प्रा­मा­ण्य­नि- श्च­य इ­ति चे­त्­, स­र्व­था बा­ध­क­र­हि­त­त्वा­त् । न ह्य् अ­स्य प्र­त्य­क्षं बा­ध­कं त­द­वि­ष­य­त्वा­त् । पृ­थि­व्या­द­यो अ­चे- त­ना ए­व व्या­पा­र­व्या­हा­र­र­हि­त­त्वा­द् भ­स्मा­दि­व­त् इ­त्य् अ­नु­मा­नं बा­ध­क­म् इ­ति चे­न् न­, अ­स्य सु­षु­प्ता­दि­ना­ने­कां­ता­त् । त­स्या­पि प­क्षी­क­र­ण­म् अ­यु­क्तं स­मा­धि­स्थे­ना­ने­कां­ता­त्­, प­क्ष­स्य प्र­मा­ण­बा­धा­नु­षं­गा­त् । सां­ख्य­स्य मु­क्ता­त्म­ना व्य­भि- १­०चा­रा­त् प्र­त्या­ग­मो बा­ध­क इ­ति चे­न् न­, त­स्या­प्र­मा­ण­त्वा­पा­द­ना­त् स्या­द्वा­द­स्य प्र­मा­ण­भू­त­स्य व्य­व­स्था­प­ना­त् । त­द् ए­व­म् आ­ग­मा­त् सु­नि­र्बा­धा­त् पृ­थि­वी­प्र­मु­खाः स्था­व­राः प्रा­णि­नो बो­द्ध­व्याः । यु­क्ते­श् च­, ज्ञा­नं क्व­चि­द् आ­त्म­नि प­र­म- प्र­क­र्ष­म् आ­या­ति अ­प­कृ­ष्य­मा­ण­वि­शे­ष­त्वा­त् प­रि­मा­ण­व­द् इ­त्य् अ­तो य­त्र त­द­प­क­र्ष­प­र्यं­त­स् ते ऽ­स्मा­क­म् ए­कें­द्रि­याः स्था­व­रा ए­व यु­क्त्या सं­भा­वि­ताः । न­नु च भ­स्मा­दा­व् अ­ना­त्म­न्य् ए­व वि­ज्ञा­न­स्या­त्यं­ति­का­प­क­र्ष­स्य सि­द्धे­र् न स्था­व­र­सि­द्धि- र् इ­ति चे­न् न­, स्वा­श्र­य ए­व ज्ञा­ना­प­क­र्ष­द­र्श­ना­त् अ­ना­त्म­नि त­स्या­सं­भ­वा­द् ए­व हा­न्य­नु­प­प­त्तेः । प्र­ध्वं­सो हि १­५हा­निः स­त ए­वो­प­प­द्य­ते ना­स­तो नु­त्प­न्न­स्य बं­ध्या­पु­त्र­व­त् क्व­चि­द् आ­त्म­न्य् अ­प्य् अ­त्यं­त­ना­शो ज्ञा­न­स्या­स्ती­ति चे­न् न­, स­तो व­स्तु­न उ­त्प­न्न­वि­ना­शा­नु­प­प­त्तेः । क­र्म­णां क­थ­म् अ­त्यं­त­वि­ना­श इ­ति चे­त्­, क ए­व­म् आ­ह ? ते­षा­म् अ­त्यं­त­वि- ना­श इ­ति । क­र्म­रू­पा­णां हि पु­द्ग­ला­ना­म् अ­क­र्म­रू­प­ता­प­त्ति­र् वि­ना­शः सु­व­र्ण­स्य क­ट­का­का­र­स्या­क­ट­क­रू­प­ता­प­त्ति- व­त् । त­तो ग­ग­न­प­रि­मा­णा­द् आ­र­भ्या­प­कृ­प्य­मा­ण­वि­शे­षं प­रि­मा­णं य­था प­र­मा­णौ प­र­मा­प­क­र्ष­प­र्यं­त­प्रा­प्तं सि­द्धं त­था ज्ञा­न­म् अ­पि के­व­ला­द् आ­र­भ्या­प­कृ­ष्य­मा­ण­वि­शे­ष­म् ए­कें­द्रि­ये­षु प­र­मा­प­क­र्ष­प­र्यं­त­प्रा­प्त­म् अ­व­सी­य­ते । इ­ति यु­क्ति­म- २­०त्पृ­थि­वी­का­यि­का­दि­स्था­व­र­जी­व­प्र­ति­पा­द­नं ॥ के पु­न­र् वि­शे­ष­त­स् त्र­सा इ­त्य् आ­ह­;­ — द्वीं­द्रि­या­द­य­स् त्र­साः ॥ १­४ ॥ द्वे स्प­र्श­न­र­स­ने इं­द्रि­ये ये­षां ते द्वीं­द्रि­याः कृ­म्या­द­य­स् ते आ­द­यो ये­षां ते इ­मे द्वीं­द्रि­या­द­य इ­ति व्य­व- स्था­वा­चि­ना­दि­श­ब्दे­न त­द्गु­ण­सं­वि­ज्ञा­न­ल­क्ष­णा­न्य् अ­प­दा­र्था वृ­त्ति­र् अ­व­य­वे­न वि­ग्र­हो स­मु­दा­य­स्य वृ­त्त्य­र्थ­त्वा­त् ॥ २­५ते च प्र­मा­ण­तः सि­द्धा ए­वे­त्य् आ­ह­;­ — त्र­साः पु­नः स­मा­ख्या­ताः प्र­सि­द्धा द्वीं­द्रि­या­द­यः । इ­त्य् ए­वं पं­च­भिः सू­त्रैः स­र्व­सं­सा­रि­सं­ग्र­ह ॥  ॥ वि­ग्र­ह­ग­त्या­प­न्न­स्य सं­सा­रि­णो ऽ­सं­ग्र­ह इ­ति चे­न् न­, त­स्या­पि त्र­स­स्था­व­र­ना­म् अ­क­र्मो­द­य­र­हि­त­स्या­सं­भ­वा­त् त­द्व- च­ने­न सं­गृ­ही­त­त्वा­त् । सो पि नै­कें­द्रि­य­त्वं द्वीं­द्रि­या­दि­त्वं वा­ति­क्रा­म­ति सू­क्त­त्व­प्र­सं­गा­त् । त­तो भ­व­त्य् ए­व पं­च­भिः सू­त्रैः स­र्व­सं­सा­रि­सं­ग्र­हः ॥ न का­नि­चि­द् इं­द्रि­या­णि नि­य­ता­नि सं­ति य­त् सं­बं­धा­द् ए­कें­द्रि­या­द­यो व्य­व- ३­०ति­ष्ठं­त इ­त्य् आ­शं­कां नि­रा­क­र्तु­का­मः सू­रि­र् इ­द­म् आ­ह­;­ — पं­चें­द्रि­या­णि ॥ १­५ ॥ सं­सा­रि­णो जी­व­स्य सं­ती­ति वा­क्या­र्थः । किं पु­न­र् इं­द्रि­यं ? इं­द्रे­ण क­र्म­णा स्पृ­ष्ट­म् इं­द्रि­यं स्प­र्श­ना­दीं­द्रि- य­ना­म­क­र्मो­द­य­नि­मि­त्त­त्वा­त् । इं­द्र­स्या­त्म­नो लिं­ग­म् इं­द्रि­यं इ­ति वा क­र्म­म­ली­म­स­स्या­त्म­नः स्व­य­म् अ­र्था­नु­प­ल- ३­२­६ब्ध्य­स­म­र्थ­स्य हि य­द् अ­र्थो­प­ल­ब्धौ लिं­गं नि­मि­त्तं त­दिं­द्रि­य­म् इ­ति भा­ष्य­ते । न­न्व् ए­व­म् आ­त्म­नो र्थ­ज्ञा­न­म् इं­द्रि­य­लिं­गा- द् उ­प­जा­य­मा­न­म् अ­नु­मा­नं स्या­त् । त­च् चा­यु­क्तं । लिं­ग­स्य प­रि­ज्ञा­ने नु­मा­ना­नु­द­या­त् । त­स्या­नु­मा­नां­त­रा­प­रि­ज्ञा­ने ऽ­न­व­स्था­नु­षं­गा­द् इ­ति क­श्चि­त् । त­द् अ­स­त् । भा­वें­द्रि­य­स्यो­प­यो­ग­ल­क्ष­ण­स्य स्व­सं­वि­दि­त­त्वा­त् त­द­व­लं­बि­नो र्थ­ज्ञा­न­स्य सि­द्धेः । न चै­त­द­नु­मा­नं प­रो­क्ष­वि­शे­ष­रू­पं­, वि­श­द­त्वे­न दे­श­तः प्र­त्य­क्ष­त्वा­वि­रो­धा­त् । प­रो­क्ष­सा­मा­न्य­म् अ- ०­५न्य­त् तु मु­ख्य­त­स् त­दि­ष्ट­म् ए­व प­र­प्र­त्य­या­पे­क्ष­स्य प­रो­क्ष­त्व­व­च­ना­त् ॥ क­थं पु­नः पं­चै­वें­द्रि­या­णि जी­व­स्ये­त्य् आ­ह­;­ — पं­चें­द्रि­या­णि जी­व­स्य म­न­सो निं­द्रि­य­त्व­तः । बु­द्ध्य­हं­का­र­यो­र् आ­त्म­रू­प­यो­स् त­त्फ­ल­त्व­तः ॥  ॥ वा­गा­दी­ना­म् अ­तो भे­दा­सि­द्धे­र् धी­सा­ध­न­त्व­तः । स्प­र्शा­दि­ज्ञा­न­का­र्या­णा­म् ए­वं­वि­ध­वि­नि­र्ण­या­त् ॥  ॥ न हि म­नः ष­ष्ठ­म् इं­द्रि­यं त­स्यें­द्रि­य­वै­ध­र्म्या­द् अ­निं­द्रि­य­त्व­सि­द्धेः । नि­य­त­वि­ष­या­णीं­द्रि­या­णि­, म­नः पु­न­र् अ­नि- य­त­वि­ष­य­म् इ­ति त­द्वै­ध­र्म्यं प्र­सि­द्ध­म् ए­व । क­र­ण­त्वा­द्रिं­द्र­लिं­ग­त्वा­द् इं­द्रि­यं म­न इ­ति चे­त्­, त­द् अ­त्र धू­मा­दि­ना­ने- १­०कां­ता­त् । त­द् अ­पि हि क­र­ण­मा­त्म­नो र्थो­प­ल­ब्धौ लिं­गं च भ­व­ति न चें­द्रि­य­म् इ­ति । बु­द्ध्य­हं­का­र­यो­र् इं­द्रि­य- त्वा­न् न पं­चै­वें­द्रि­या­णी­ति चे­त् न­, त­यो­र् आ­त्म­प­रि­णा­म­यो­र् इं­द्रि­या­निं­द्रि­य­फ­ल­त्वा­त् । वा­क्पा­णि­पा­द­पा­यू­प­स्था­नां क­र्में­द्रि­य­त्वा­न् न पं­चै­वे­त्य् अ­प्य् अ­यु­क्तं­, ते­षां स्प­र्श­नां­त­र्भा­वा­त् । त­त्रा­नं­त­र्भा­वे ति­प्र­सं­गा­त् । पं­चा­ना­म् ए­व बु­द्धि­सा­ध- न­त्वा­च् चें­द्रि­या­णां पां­च­वि­ध्य­नि­र्ण­यः क­र्त­व्यः स्प­र्शा­दि­ज्ञा­न­का­र्या­णि हि ता­नि । त­था हि­–­स्प­र्श­ना­दि­ज्ञा­नें­द्रि­याः क­र­ण­सा­ध­नाः क्रि­या­त्वा­द् इं­द्रि­य­क्रि­या­व­त् । स्व­सं­वि­त्ति­क्रि­य­या­ने­कां­त इ­ति चे­न् न­, त­स्या अ­पि स­म­न­स्का­ना- १­५म् अं­तः­क­र­ण­का­र­ण­त्वा­त् प­रे­षां स्व­श­क्ति­वि­शे­ष­क­र­ण­त्वा­त् । न चै­क­त्रा­त्म­नि क­र्तृ­क­र­ण­रू­प­वि­रो­धः प्र­ती­ति- सि­द्ध­त्वा­द् इ­ति नि­रू­पि­तं प्रा­क् । त­तः स्प­र्शा­दि­ज्ञा­ने­भ्यः का­र्य­वि­शे­षे­भ्यः पं­च­भ्यः पं­चें­द्रि­या­णी­ति सा­म- र्थ्या­त् म­नो निं­द्रि­यं ष­ष्ठ­म् इ­ति सू­त्र­का­रे­ण नि­वे­दि­तं भ­व­ति । ते­नै­तै­र् व्य­व­स्थि­तै­र् यो­गो द्वि­त्रि­च­तुः­पं­चें­द्रि­याः सं­ज्ञि­न­श् च त्र­सा इ­ति नि­श्ची­य­ते ॥ ता­नि पु­न­र् इं­द्रि­या­णि पौ­द्ग­लि­का­न्य् ए­क­वि­धा­न्य् ए­वे­ति क­स्य­चि­द् आ­कू­त­म् अ­पा­कु­र्व­न्न् आ­ह­;­ — २­०द्वि­वि­धा­नि ॥ १­६ ॥ द्विः प्र­का­रा­णी­त्य् अ­र्थः प्र­का­र­वा­चि­त्वा­द् वि­ध­श­ब्द­स्य । श­क्तीं­द्रि­या­णि व्य­क्तीं­द्रि­या­णि चे­ति द्वि­वि­धा­नि के­चि­न् म­न्य­ते­, मू­र्ता­न्य् अ­मू­र्ता­नि वे­त्य् अ­प­रे । सू­त्र­का­रा­स् तु द्र­व्यें­द्रि­या­णि भा­वें­द्रि­या­णि चे­ति चे­त­सि नि­धा­यै­व­म् आ­हुः ॥ य­द्य् ए­वं का­नि द्र­व्यें­द्रि­या­णी­त्य् आ­ह­;­ — २­५नि­र्वृ­त्त्यु­प­क­र­णे द्र­व्यें­द्रि­य­म् ॥ १­७ ॥ नि­र्व­र्त्य­त इ­ति नि­र्वृ­त्तिः सा द्वे­धा बा­ह्या­भ्यं­त­र­भे­दा­त् । त­त्र वि­शु­द्धा­त्म­प्र­दे­श­वृ­त्ति­र् अ­भ्यं­त­रा त­स्या­म् ए­व क­र्मो­द­या­पा­दि­ता­व­स्था­वि­शे­षः पु­द्ग­ल­प्र­च­यो बा­ह्या । उ­प­क्रि­य­ते ने­ने­त्य् उ­प­क­र­णं । त­द् अ­पि द्वि­वि­धं बा­ह्या­भ्यं­त­र- भे­दा­त् । त­त्र बा­ह्यं प­क्ष­पु­टा­दि­, कृ­ष्ण­सा­र­म् अं­ड­ला­द्य­भ्यं­त­रं । नि­र्वृ­त्ति­श् चो­प­क­र­णं च नि­र्वृ­त्त्यु­प­क­र­णे द्र­व्यें­द्रि- य­म् इ­ति जा­त्य­पे­क्ष­यै­क­व­च­नं ॥ कु­तः पु­न­स् ता­नि प्र­ति­प­द्यं­त इ­त्य् आ­ह­;­ — ३­०द्वि­वि­धा­न्य् ए­व नि­र्वृ­त्ति­स्व­भा­वा­न्य् अ­नु­मि­न्व­ते । सि­द्धो­प­क­र­णा­त्मा­नि त­च्च्यु­तौ त­द्वि­द­च्यु­तेः ॥  ॥ बा­ह्या­भ्यं­त­रो­प­क­र­णें­द्रि­या­णि ता­व­त् प्र­सि­द्धा­न्य् ए­व त­द्व्या­पा­रा­न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­नां स्प­र्शा­दि­ज्ञा­ना­ना- म् उ­प­लं­भा­त् । बा­ह्या­भ्यं­त­र­नि­र्वृ­त्ति­स्व­भा­वा­नि चें­द्रि­या­णि त­त ए­वा­नु­मी­यं­ते व्या­पा­र­व­त्स्व् अ­प्य् उ­प­क­र­णें­द्रि­ये­षु वि­ष­या­लो­क­म­न­स्सु च सं­नि­हि­ते­षु स­त्य् अ­पि च भा­वें­द्रि­ये क­दा­चि­त् स्प­र्शा­दि­ज्ञा­ना­नु­त्प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­स् त­च्च्यु- ता­व् ए­व त­द्वि­द­श् च्यु­ति­सि­द्धेः ॥ ३­२­७का­नि पु­न­र् भा­वें­द्रि­या­णी­त्य् आ­ह­;­ — ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­य­म् ॥ १­८ ॥ इं­द्रि­य­नि­वृ­त्ति­हे­तुः क्ष­यो­प­श­म­वि­शे­षो ल­ब्धिः त­न्नि­मि­त्तः प­रि­णा­म­वि­शे­ष उ­प­यो­गः ल­ब्धि­श् चो­प­यो- ग­श् च ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­य­म् इ­ति जा­त्य­पे­क्ष­यै­क­व­च­नं । कु­तः पु­न­स् ता­नि प­री­क्ष­का जा­न­त इ­त्य् आ­ह­;­ — ०­५भा­वें­द्रि­या­णि ल­ब्ध्या­त्मो­प­यो­गा­त्मा­नि जा­न­ते । स्वा­र्थ­सं­वि­दि यो­ग्य­त्वा­द् व्या­पृ­त­त्वा­च् च सं­वि­दः ॥  ॥ ल­ब्धि­स्व­भा­वा­नि ता­व­द् भा­वें­द्रि­या­णि स्वा­र्थ­सं­वि­त्तौ यो­ग्य­त्वा­द् आ­त्म­नः प्र­ति­प­द्यं­ते । न हि त­त्रा­यो­ग्य­स्या­त्म- न­स् त­दु­त्प­त्ति­र् आ­का­श­व­त् स्वा­र्थ­सं­वि­द्यो­ग्य­तै­व च ल­ब्धि­र् इ­ति ल­ब्धीं­द्रि­य­सि­द्धिः । उ­प­यो­ग­स्व­भा­वा­नि पु­नः स्वा­र्थ- सं­वि­दो व्या­पृ­त­त्वा­न् नि­श्चि­न्वं­ति । न ह्य् अ­व्या­पृ­ता­नि स्प­र्शा­दि­सं­वे­द­ना­नि पुं­सः स्प­र्शा­दि­प्र­का­श­का­नि भ­वि­तु­म् अ­र्हं­ति सु­षु­प्त्या­दी­ना­म् अ­पि त­त्प्र­का­श­क­प्र­सं­गा­त् । स्वा­र्थ­प्र­का­श­ने व्या­पृ­त­स्य सं­वे­द­न­स्यो­प­यो­ग­त्वे फ­ल­त्वा­द् इं­द्रि­य­त्वा­नु- १­०प­प­त्ति­र् इ­ति चे­न् न­, का­र­ण­ध­र्म­स्य का­र्या­नु­वृ­त्तेः । न हि पा­व­क­स्य प्र­का­श­क­त्वे त­त्का­र्य­स्य प्र­दी­प­स्य प्र­का­श­क­त्वं वि­रु­ध्य­ते । न च ये­नै­व स्व­भा­वे­नो­प­यो­ग­स्यें­द्रि­य­त्वं ते­नै­व फ­ल­त्व­म् इ­ष्य­ते य­तो वि­रो­धः स्या­त् सा­ध­क­त­म- त्व­स्व­भा­वे­न हि त­स्यें­द्रि­य­व्य­प­दे­शः क्रि­या­रू­प­त­या तु फ­ल­त्वं प्र­दी­प­व­त् । प्र­दी­पः प्र­का­शा­त्म­ना प्र­का­श- य­ती­त्य् अ­त्र हि सा­ध­क­त­मः प्र­का­शा­त्मा क­र­णं क्रि­या­त्मा फ­लं स्व­तं­त्रा­त्मा क­र्ते­ति प्र­रू­पि­त­प्रा­यं ॥ किं व्य­प­दे­श­ल­क्ष­णा­नि ता­नीं­दि­या­णी­त्य् आ­ह­;­ — १­५स्प­र्श­न­र­स­न­घ्रा­ण­च­क्षुः­श्रो­त्रा­णि ॥ १­९ ॥ स्प­र्श­ना­दी­नां क­र­ण­सा­ध­न­त्वं पा­र­तं­त्र्या­त् क­र्तृ­सा­ध­न­त्वं च स्वा­तं­त्र्या­द् ब­हु­त्व­व­च­ना­त् । ते­ना­न्व­र्थ­सं­ज्ञा- क­र­णा­द् ए­वं व्य­प­दे­शा­न्य् ए­वं ल­क्ष­णा­नि च पं­चें­द्रि­या­णी­त्य् अ­भि­सं­बं­धः क­र्त­व्यः । स्प­र्श­न­स्य ग्र­ह­ण­मा­दौ श­री­र­व्या- पि­त्वा­त्­, व­न­स्प­त्यं­ता­ना­म् ए­क­म् इ­त्य् अ­त्रा­भी­ष्ट­त्वा­त् स­र्व­सं­सा­रि­षू­प­ल­ब्धे­श् च । त­तो र­स­न­घ्रा­ण­च­क्षु­षां क्र­म­व­च- न­म् उ­त्त­रो­त्त­रा­ल्प­त्वा­त्­, श्रो­त्र­स्यां­ते व­च­नं ब­हू­प­का­रि­त्वा­त् । र­स­न­म् अ­पि व­क्तृ­त्वे­न ब­हू­प­का­री­ति चे­त् न­, २­०ते­न श्रो­त्र­प्र­णा­लि­का­पा­दि­त­स्यो­प­दे­श­स्यो­च्चा­र­णा­त् त­त्पा­र­तं­त्र्य­स्वी­क­र­णा­त् । स­र्व­ज्ञे त­द­भा­व इ­ति चे­न् न­, इं­द्रि­या­दि­क­र­णा­त् । न हि स­र्व­ज्ञ­स्य श­ब्दो­च्चा­र­णे र­स­न­व्या­पा­रो स्ति ती­र्थ­क­र­त्व­ना­म­क­र्मो­द­यो­प­ज­नि­त­त्वा­त् भ­ग­व­त्ती­र्थ­क­रा­व­ग­म­स्य क­र­ण­व्या­पा­रा­पे­क्ष­त्वे क्र­म­प्र­वृ­त्ति­प्र­सं­गा­त् । स­क­ल­वी­र्यां­त­रा­य­क्ष­या­न् न क्र­म­प्र­वृ­त्ति- स् त­स्ये­ति चे­त्­, त­त ए­व क­र­णा­पे­क्षा­पि मा भू­त् । त­तः सू­क्तं श्रो­त्र­स्यां­ते व­च­नं ब­हू­प­का­रि­त्वा­द् इ­ति । ए­कै- क­वृ­द्धि­ज्ञा­प­ना­र्थं वा स्प­र्श­ना­दि­क्र­म­व­च­नं ॥ कु­तः पु­नः स्प­र्श­ना­दी­नि जी­व­स्य क­र­णा­न्य् अ­र्थो­प­ल­ब्धा­व् इ­त्य् आ­ह­;­ — २­५स्प­र्श­ना­दी­नि ता­न्य् आ­हुः क­र्तुः सां­नि­ध्य­वृ­त्ति­तः । क्रि­या­यां क­र­णा­नी­ह क­र्म­वै­चि­त्र्य­त­स् त­था ॥  ॥ स्प­र्श­ना­दी­नि द्र­व्यें­द्रि­या­णि ता­व­न् ना­म­क­र्म­णो वै­चि­त्र्या­द्यु­प­ल­ब्धे­र् आ­त्म­नः स्प­र्शा­दि­प­रि­च्छे­द­न­क्रि­या­यां व्या­प्रि­य­मा­ण­स्य सां­नि­ध्ये­न वृ­त्तेः क­र­णा­नि लो­के प्र­ती­यं­ते । भा­वें­द्रि­या­णि पु­न­स् त­दा­व­र­ण­वी­र्यां­त­रा­य­क्ष- यो­प­श­म­स्य वै­चि­त्र्या­द् इ­ति मं­त­व्यं­, ते­षां प­र­स्प­रं त­द्व­त­श् च भे­दा­भे­दं प्र­त्य­ने­कां­तो­प­प­त्तेः । न हि प­र­स्प­रं ता­व­द् इ­द्रिं­या­णा­म् अ­भे­दै­कां­तः स्प­र्श­ने­न स्प­र्श­स्ये­व र­सा­दी­ना­म् अ­पि ग्र­ह­ण­प्र­स­क्ते­र् इं­द्रि­यां­त­र­प्र­क­ल्प­ना­न­र्थ­क्या­त् । ३­०क­स्य­चि­द् वै­क­ल्ये सा­क­ल्ये वा स­र्वे­षां वै­क­ल्य­स्य सा­क­ल्य­स्य वा प्र­सं­गा­त् । ना­पि भे­दै­कां­त­स् ते­षा­म् ए­क­त्व­सं­क­ल- न­ज्ञा­न­ज­न­क­त्वा­भा­व­प्र­सं­गा­त् । सं­ता­नां­त­रें­द्रि­य­व­त् म­न­स् त­स्य ज­न­क­म् इ­ति चे­न् न­, इं­द्रि­य­नि­र­पे­क्ष­स्य त­ज्ज­न­क­त्वा- सं­भ­वा­त् । इं­द्रि­या­पे­क्षं म­नो­नु­सं­धा­न­स्य ज­न­क­म् इ­ति चे­त्­, सं­ता­नां­त­रें­द्रि­या­पे­क्षं कु­तो न ज­न­कं ? प्र­त्या­स- त्ते­र् अ­भा­वा­द् इ­ति चे­त्­, अ­त्र का प्र­त्या­स­त्तिः ? अ­न्य­त्रै­का­त्म­ता­दा­त्म्या­द् दे­श­का­ल­भा­व­स्य प्र­त्या­स­त्ती­नां व्य­भि­चा- ३­२­८रा­त् । त­तः स्प­र्श­ना­दी­नां प­र­स्प­रं स्या­द् अ­भे­दो द्र­व्या­र्था­दे­शा­त्­, स्या­द् भे­दः प­र्या­या­र्था­दे­शा­त् । ए­ते­न ते­षां त­द्व­तो भे­दा­भे­दै­कां­तौ प्र­त्यु­क्तौ । आ­त्म­नः क­र­णा­ना­म् अ­भे­दै­कां­ते क­र्तृ­त्व­प्र­सं­गा­च् चा­त्म­व­त् । आ­त्म­नो वा क­र- ण­त्व­प्र­सं­गः­, उ­भ­यो­र् उ­भ­या­त्म­क­त्व­प्र­सं­गो वा वि­शे­षा­भा­वा­त् । त­त­स् ते­षां भे­दै­कां­ते चा­त्म­नः क­र­ण­त्वा­भा­वः सं­ता­नां­त­र­क­र­ण­व­त् वि­प­र्य­यो वे­त्य् अ­ने­कां­त ए­वा­श्र­य­णी­यः­, प्र­ती­ति­स­द्भा­वा­द् बा­ध­का­भा­वा­च् च । त­था द्र­व्यें- ०­५द्रि­या­णा­म् अ­पि प­र­स्प­रं स्वा­रं­भ­क­पु­द्ग­ल­द्र­व्या­च् च भे­दा­भे­दं प्र­त्य­ने­कां­तो व­बो­द्ध­व्यः पु­द्ग­ल­द्र­व्या­र्था­दे­शा­द् अ­भे­दो- प­प­त्तेः । प्र­ति­नि­य­त­प­र्या­या­र्था­दे­शा­त् ते­षां भे­दो­प­प­त्ते­श् च ॥ इ­तीं­द्रि­या­णि भे­दे­न व्या­ख्या­ता­नि म­तां­त­रं । व्य­व­चि­च्छि­त्सु­भिः पं­च­सू­त्र्या यु­क्त्या­ग­मा­न्वि­तैः ॥  ॥ इ­दा­नी­म् इं­द्रि­या­निं­द्रि­य­वि­ष­य­प्र­द­र्श­ने क­र्त­व्ये­, के ता­व­द् इं­द्रि­य­वि­ष­या इ­त्य् आ­ह­;­ — स्प­र्श­र­स­गं­ध­व­र्ण­श­ब्दा­स् त­द­र्थाः ॥ २­० ॥ १­०स्प­र्शा­दी­नां क­र्म­भा­व­सा­ध­न­त्वं द्र­व्य­प­र्या­य­वि­व­क्षो­प­प­त्तेः । त­च्छ­ब्दा­द् इं­द्रि­य­प­रा­म­र्शः ते­षा­म् अ­र्था­स् त­द­र्थाः स्प­र्शा­दी­नां क­र्म­वि­ष­याः स्प­र्शा­द­य इ­त्य् अ­र्थः । त­द­र्था इ­ति वृ­त्त्य­नु­प­प­त्ति­र् अ­सा­म­र्थ्या­द् इ­ति चे­त्­, न चा­त्र ग­म­क­त्वा­त् नि­त्य­सा­पे­क्षे­षु सं­बं­धि­श­ब्द­व­त् । य ए­व हि वा­क्ये र्थः सं­प्र­ती­य­ते स ए­व वृ­त्ता­व् इ­ति ग­म­क­त्वं नि­त्य­सा­पे­क्षे­षु सं­बं­धि­श­ब्दे­षु क­थि­तं­, य­था दे­व­द­त्त­स्य गु­रु­कु­लं दे­व­द­त्त­स्य गु­रु­पु­त्रः दे­व­द­त्त­स्य दा­स­भा­र्ये­ति । त­थे­हा­पि त­च्छ­ब्द­स्य स्प­र्श­ना­दि­सा­पे­क्ष­त्वे पि ग­म­क­त्वा­त् वृ­त्ति­र् वे­दि­त­व्या । स्प­र्शा­दी­ना­म् आ­नु­पू­र्व्ये­ण नि­र्दे­शः १­५इं­द्रि­य­क्र­मा­भि­सं­बं­धा­र्थः ॥ किं पु­नः स्प­र्शा­द­यो द्र­व्या­त्म­का ए­व प­र्या­या­त्म­का ए­व चे­ति दु­रा­शं­कां नि­रा­क­रो­ति­;­ — स्प­र्शा­द­य­स् त­द­र्थाः स्यु­र् द्र­व्य­प­र्या­य­ता­र्ह­तः । द्र­व्यै­कां­ते क्रि­या­याः स्या­त् स­र्व­था कू­र्म­रो­म­व­त् ॥  ॥ त­थै­व प­र्य­यै­कां­ते भे­दै­कां­ते ऽ­न­यो­र् अ­पि । अ­ने­कां­ता­त्म­ना ते­षां नि­र्बा­ध­म् उ­प­ल­ब्धि­तः ॥  ॥ त­तो अ­ने­का­त्म­न ए­व स्प­र्शा­द­यः स्प­र्शा­दी­नां वि­ष­य­भा­व­म् अ­नु­भ­वं­ति ना­न्य­था प्र­ती­त्य­भा­वा­त् ॥ २­०अ­था­निं­द्रि­य­स्य को वि­ष­य इ­त्य् आ­ह­;­ — श्रु­त­म् अ­निं­द्रि­य­स्य ॥ २­१ ॥ अ­र्थ इ­त्य् अ­भि­सं­बं­धः सा­म­र्थ्या­त् । न­नु चा­श्रू­य­मा­ण­म् अ­निं­द्रि­य­म् अ­त्र त­त् क­थं त­स्य वि­ष­यो नि­रू­प्य­ते इ­त्य् आ­ह­;­ — सा­म­र्थ्या­द् ग­म्य­मा­न­स्या­निं­द्रि­य­स्ये­ह सू­त्रि­तः । श्रु­त­म् अ­र्थः श्रु­त­ज्ञा­न­ग­म्यं व­स्तु त­द् उ­च्य­ते ॥  ॥ २­५पं­चै­वें­द्रि­या­णी­ति व­द­ता म­नो­निं­द्रि­य­म् अं­तः­क­र­णं सा­म­र्थ्या­द् इ­त्य् उ­क्तं भ­व­ति त­स्य च वि­ष­यः श्रु­त­म् इ­ती­ह सू­त्र­य­तो न सू­त्र­का­र­स्य वि­रो­धः । श्रु­तं पु­नः श्रु­त­ज्ञा­न­स­म­धि­ग­म्यं व­स्तू­च्य­ते वि­ष­ये वि­ष­यि­ण उ­प­चा- रा­त् । म­ति­ज्ञा­न­प­रि­च्छे­द्यं व­स्तु क­थ­म् अ­नि­न्द्रि­य­स्य वि­ष­य इ­ति चे­न् न­, त­स्या­पि श्रु­त­ज्ञा­न­प­रि­च्छे­द्य­त्वा­न­ति- क्र­मा­त् । अ­व­धि­म­नः­प­र्य­य­के­व­ल­ज्ञा­न­प­रि­च्छे­द्य­म् अ­पि श्रु­त­ज्ञा­न­प­रि­च्छे­द्य­त्वा­द् अ­निं­द्रि­य­स्य वि­ष­यः स्या­द् इ­ति चे­त्­, न किं­चि­द् अ­नि­ष्टं । त­था हि­ — ३­०म­नो­मा­त्र­नि­मि­त्त­त्वा­त् श्रु­त­ज्ञा­न­स्य का­र्त्स्न्य­तः । स्प­र्श­ना­दीं­द्रि­य­ज्ञे­य­स् त­द­र्थो हि नि­य­म्य­ते ॥  ॥ अ­त्र स्प­र्श­ना­दीं­द्रि­य­प­रि­च्छे­द्यः त­स्या­नि­य­त­त्वा­त् । सा­क­ल्ये­न श्रु­त­ज्ञा­न­मा­त्र­नि­मि­त्ता­त् प­रि­च्छि­द्य­मा- न­स्य व­स्तु­नः श्रु­त­श­ब्दे­ना­भि­धा­ना­त् । न­न्व् ए­वं स­र्व­म् अ­निं­द्रि­य­स्ये­ति व­क्त­व्यं स्प­ष्ट­त्वा­द् इ­ति चे­न् न­, प­रो­क्ष­त्व­ज्ञा- ३­२­९प­ना­र्थ­त्वा­च् छ्रु­त­व­च­न­स्य । न हि य­था के­व­लं स­र्वं सा­क्षा­त् प­रि­च्छि­न­त्ति त­था­निं­द्रि­यं त­स्या­वि­श­द­रू­प- त­या­र्थ­प­रि­च्छे­द­क­त्वा­त् । त­तः सू­क्तं श्रु­त­म् अ­निं­द्रि­य­स्ये­ति ॥ कि­म­र्थ­म् इं­द्रि­य­म­न­सां वि­ष­य­प्र­रू­प­ण­म् अ­त्र कृ­त­म् इ­त्य् आ­ह­;­ — इ­ति सू­त्र­द्व­ये­ना­क्ष­म­नो­र्था­नां प्र­रू­प­णं । कृ­तं त­ज्ज­न्म­वि­ज्ञा­न­नि­रा­लं­ब­न­ता­छि­दे ॥  ॥ ०­५के­षां पु­नः प्रा­णि­नां कि­म् इं­द्रि­य­म् इ­त्य् आ­ह­;­ — व­न­स्प­त्यं­ता­ना­म् ए­क­म् ॥ २­२ ॥ व­न­स्प­ति­र् अं­तो­व­सा­नं ये­षां ते व­न­स्प­त्यं­ताः सा­म­र्थ्या­त् पृ­थि­व्या­द­य इ­ति ग­म्यं­ते ते­षा­म् ए­कं प्र­थ­म­म् इं­द्रि­यं स्प­र्श­न­म् इ­ति प्र­ति­प­त्त­व्य­म् ॥ कु­त इ­त्य् आ­ह­;­ — व­न­स्प­त्यं­त­जी­वा­ना­म् ए­कं स्प­र्श­न­म् इं­द्रि­यं । त­ज्ज­ज्ञा­न­नि­मि­त्ता­याः प्र­वृ­त्ते­र् उ­प­लं­भ­ना­त् ॥  ॥ १­०य­था­स्म­दा­दी­नां स्प­र्श­न­ज­ज्ञा­न­नि­मि­त्ता­हि­त­स्य सं­ग्र­ह­ण­प­रि­त्या­ग­ल­क्ष­णा प्र­वृ­त्ति­र् उ­प­ल­भ्य­ते त­था व­न­स्प­ती- ना­म् अ­पि सो­प­ल­भ्य­मा­ना स्प­र्श­न­ज­ज्ञा­न­पू­र्व­क­त्वं च सा­ध­य­ति त­ज्जं च ज्ञा­नं स्प­र्श­न­म् इ­न्द्रि­य­म् इ­ति नि­र्बा­धं । त­द्व­त्पृ­थि­व्या­दि­जी­वा­ना­म् ए­क­म् इं­द्रि­यं सं­भा­व्य­ते बा­ध­का­भा­वा­त् ॥ के­षां द्व्या­दीं­द्रि­य­म् इ­त्य् आ­ह­;­ — कृ­मि­पि­पी­लि­का­भ्र­म­र­म­नु­ष्या­दी­ना­म् ए­कै­क­वृ­द्धा­नि ॥ २­३ ॥ १­५ए­कै­क­म् इ­ति वी­प्सा­नि­र्दे­शा­द् वृ­द्धा­नी­ति ब­हु­त्व­नि­र्दे­शा­च् च वा­क्यां­त­रो­प­प्ल­वं क­थ­म् इ­त्य् आ­ह­;­ — त­था कृ­मि­प्र­का­रा­णां र­स­ने­ना­धि­कं म­तं । वृ­द्धे पि­पी­लि­का­दी­नां ते घ्रा­णे­न नि­रू­प्य­ते ॥  ॥ च­क्षु­षा ता­नि वृ­द्धा­नि भ्र­म­रा­दि­श­री­रि­णां । श्रो­त्रे­णा­नु म­नु­ष्या­दि­जी­वा­नां ता­नि नि­श्च­या­त् ॥  ॥ त­त्त­द्धे­तु­क­वि­ज्ञा­न­मू­ला­ना­म् उ­प­ल­ब्धि­तः । वि­ष­ये­षु प्र­वृ­त्ती­नां स्व­स्मि­न्न् इ­व वि­प­श्चि­ता­म् ॥  ॥ के पु­नः सं­सा­रि­णः स­म­न­स्काः के वा­ऽ­म­न­स्का इ­त्य् आ­ह­;­ — २­०सं­ज्ञि­नः स­म­न­स्काः ॥ २­४ ॥ सा­म­र्थ्या­द् अ­सं­ज्ञि­नो अ­म­न­स्का इ­ति सू­त्रि­तं­, ते­ना­म­न­स्का ए­व स­र्वे सं­सा­रि­णः स­र्वे स­म­न­स्का ए­वे­ति नि­र­स्तं भ­व­ति ॥ कु­तः पु­नः सं­ज्ञि­नां स­म­न­स्क­त्वं सि­द्ध­म् इ­त्य् उ­प­द­र्श­य­ति­;­ — सं­ज्ञि­नां स­म­न­स्क­त्वं सं­ज्ञा­याः प्र­ति­प­त्ति­तः । सा हि शि­क्षा­क्रि­या­ला­प­ग्र­ह­णं मु­नि­भि­र् म­ता ॥  ॥ ना­ना­दि­भ­व­सं­भू­त­वि­ष­या­नु­भ­वो­द्भ­वा । सा­मा­न्य­धा­र­णा­हा­र­सं­ज्ञा­दी­ना­म­धी­र् अ­पि ॥  ॥ २­५न ह्य् अ­म­न­स्का­नां शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­ल­क्ष­णा सं­ज्ञा सं­भ­व­ति य­त­स् त­दु­प­ल­ब्धेः के­षां­चि­त् स­म­न­स्क­त्वं न सि­द्ध्ये­त् । न चा­म­न­स्का­नां स्म­र­ण­सा­मा­न्या­भा­वो ऽ­ना­दि­भ­व­सं­भू­त­वि­ष­या­नु­भ­वो­द्भ­वा­याः सा­मा­न्य­धा­र­णा- या­स् त­द्धे­तोः स­द्भा­वा­त् आ­हा­र­सं­ज्ञा­दि­सि­द्धेः प्र­वृ­त्ति­वि­शे­षो­प­ल­ब्धेः । न च सै­व सं­ज्ञा मु­नि­भि­र् इ­ष्टा स्मृ­ति­वि­शे­ष­नि­मि­त्ता­या­स् त­स्याः प्र­का­श­ना­त् । ए­ते­न य­द् उ­क्तं कै­श्चि­द् अ­म­न­स्का­नां स्म­र­णा­भा­वे प्य् अ­भि­ला­ष­सि­द्धे- स् त­द­ह­र्जा­त­दा­र­क­स्य स्त­न्या­भि­मु­खं मु­ख­म­र्ज­य­तो भि­ला­षः स्म­र­ण­पू­र्व­को ऽ­भि­ला­ष­त्वा­त् अ­स्म­दा­द्य­भि­ला­ष­व­द् इ­त्य् अ­त्र ३­०हे­तो­र् अ­नै­कां­ति­क­त्वा­त् प­र­लो­का­सि­द्धिः । त­था च न स्मृ­ते­र् अ­भि­ला­षो स्ति वि­ना­शो पि द­र्श­ना­त् । त­द् धि ज­न्मां­त­रा­न् ना­यं जा­त­मा­त्रे पि ल­क्ष्य­ते इ­त्य् अ­क­लं­क­व­च­न­म् अ­वि­चा­र­च­तु­र­म् आ­या­तं इ­ति । त­द् अ­पि प्र­त्या­ख्या­तं­, स्म­र­ण­सा­मा­न्य­म् अं­त­रे­ण क्व­चि­द् अ­प्य् अ­भि­ला­षा­सं­भ­वा­त् त­द्धे­तो­र् अ­नै­कां­ति­क­त्वा­नु­प­प­त्तेः । न चा­म­न­स्के­षु स्म­र­ण­सा- मा­न्य­स­द्भा­वा­त् स्म­र­ण­वि­शे­ष­स्य सि­द्धिः त­स्य ते­ना­वि­ना­भा­वा­भा­वा­त् । न हि य­स्या­नु­भू­त­स्म­र­ण­सा­मा­न्य­म् अ­स्ति ३­३­०त­स्य स्म­र­ण­वि­शे­षो नि­य­मा­द् उ­प­ल­भ्य­ते वि­शे­ष­स­म­या­भा­व­प्र­सं­गा­त् । वि­शे­ष­मा­त्रा­वि­ना­भा­वे पि वा न शि­क्षा- क्रि­या­ला­प­ग्र­ह­ण­नि­मि­त्त­स्म­र­ण­वि­शे­षा­वि­ना­भा­वः सि­द्ध्ये­त् प्रा­णि­मा­त्र­स्य त­त्प्र­सं­गा­त् । त­तो ना­म­म­ति­व­दा­हा- रा­दि­सं­ज्ञा त­द्धे­तु­श् च स्मृ­ति­सा­मा­न्यं धा­र­णा­सा­मा­न्यं च त­न्नि­मि­त्त­म् अ­वा­य­सा­मा­न्य­म् ई­हा­सा­मा­न्य­म् अ­व­ग्र­ह­सा­मा­न्यं च स­र्व­प्रा­णि­सा­धा­र­ण­म् अ­ना­दि­भ­वा­भ्या­स­सं­भू­त­म् अ­भ्यु­प­गं­त­व्यं­, न पु­नः क्ष­यो­प­श­म­नि­मि­त्तं भा­व­म­नः त­स्य ०­५प्र­ति­नि­य­त­प्रा­णि­वि­ष­य­त­या­नु­भू­य­मा­न­त्वा­त् । अ­न्य­था स­र्व­त्र भा­व­म­न­सो व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः ॥ भा­व­म­नो ऽ­न्य­था­नु­प­प­त्त्या द्र­व्य­म­नो पि सि­द्ध्य­ती­त्य् आ­ह­;­ — क्ष­यो­प­श­म­भे­दे­न यु­क्तो जी­वो नु­म­न्य­ते । स­द्भि­र् भा­व­म­न­स् ता­व­त् कै­श्चि­त् सं­ज्ञा­वि­शे­ष­तः ॥  ॥ त­त्स­द्द्र­व्य­म­नो­यु­क्त­म् आ­त्म­नः क­र­ण­त्व­तः । स्वा­र्थो­प­लं­भ­ने भा­व­स्प­र्श­ना­दि­व­द् अ­त्र नः ॥  ॥ न हि सं­ज्ञा­वि­शे­षा­दृ­ते क्ष­यो­प­श­म­वि­शे­षे­ण यु­क्तो जी­व ए­व भा­व­म­नः कै­श्चि­द् अ­नु­मा­तुं श­क्य­ते । १­०प्र­ज्ञा­मे­धा­देः का­र्य­वि­शे­षा­नु­मि­ता­च् छ­क्य­त ए­वे­ति चे­न् न­, त­स्या­पि सं­ज्ञा­वि­शे­ष­रू­प­त्वा­त् । ऊ­हा­पो­हा­त्मि­का हि प्र­ज्ञा शि­क्षा­दि­क्रि­या­ग्र­ह­ण­ल­क्ष­णै­व­, मे­धा पु­नः पा­ठ­ग्र­ह­ण­ल­क्ष­णा­ला­प­ग्र­ह­रू­पै­वे­ति । त­तो भा­व­म­नः सि­द्धं द्र­व्य­म­न­स्त्वा­त् क­र्ष­ति । त­था हि­–­भा­व­म­नः स्वा­र्थो­प­ल­ब्धौ द्र­व्य­क­र­णा­पे­क्षं भा­व­क­र­ण­त्वा­त् स्प­र्श­ना­दि- भा­व­क­र­ण­व­त् । म­न­सो ऽ­निं­द्रि­य­त्वा­त् क­र­ण­त्व­म् अ­सि­द्ध­म् इ­ति चे­न् न­, अं­तः­क­र­ण­त्वे­न प्र­सि­द्धेः । अ­निं­द्रि­य­त्वं तु पु­न­स् त­स्या­नि­य­त­वि­ष­य­त्वा­द् इ­द्रिं­य­वै­ध­र्म्या­त् ना­क­र­ण­त्वा­त्­, स्वा­र्थो­प­ल­ब्धौ सा­ध­क­त­म­त्वे­न क­र­ण­त्वो­प­प­त्तेः । १­५न चै­वं सू­त्र­वि­रो­धः­, पं­चें­द्रि­या­णि द्वि­वि­धा­नि द्र­व्य­भा­व­वि­क­ल्पा­द् इ­त्य् अ­त्रा­निं­द्रि­य­स्या­पि द्वि­वि­ध­स्य सा­म­र्थ्य- सि­द्ध­त्वा­त् । श­री­र­वा­ङ्म­नः­प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् इ­त्य् अ­त्र सू­त्रे पौ­द्ग­लि­क­स्य द्र­व्य­म­न­सः सू­त्र­का­रे­ण स्व­य- म् अ­भि­धा­ना­त् । त­स्मा­द् इं­द्रि­य­म­न­सी वि­ज्ञा­न­स्य का­र­णं ना­र्थो पी­त्य् अ­क­लं­कै­र् अ­पि द्वि­वि­धें­द्रि­य­सा­मा­न्य­वा­क्य­त्वे­न द्वि­वि­ध­स्य म­न­सो भी­ष्ट­त्वा­त् । द्र­व्य­म­नः­प्र­ति­षे­धि­त­व­च­न­भा­वा­च् च त­त्प्र­ति­षे­धे प्र­मा­णा­भा­वा­द्यु­क्त्या­ग­म­वि­रो- धा­च् च । त­त्रा­हो पु­रु­षि­का­मा­त्रं के­षां­चि­द् अ­वि­भा­वि­त­सि­द्धां­त­त्व­म् आ­वि­र्भा­व­य­ति ॥ २­०क­श्चि­द् आ­ह­–­द्र­व्य­म­न ए­व भा­व­म­नो स्ति त­च् चा­त्म­पु­द्ग­ल­व्य­ति­रि­क्तं द्र­व्यां­त­र­म् इ­ति त­द् अ­प्य् अ­प­सा­र­य­ति­;­ — आ­त्म­पु­द्ग­ल­प­र्या­य­व्य­ति­रि­क्तं म­नो न तु । द्र­व्य­म् अ­स्ति प­रै­र् उ­क्तं प्र­मा­णा­भा­व­त­स् त­था ॥  ॥ भा­व­म­नो ह्य् आ­त्म­प­र्या­यः त­स्य ल­ब्ध्यु­प­यो­ग­त्वा­त् । स­त्य् अ­पि द्र­व्य­म­न­सि त­द­भा­वे स्वा­र्थ­प­रि­च्छे­द­प्रा- दु­र्भा­वा­यो­गा­त् त­त्प्र­सि­द्धेः । द्र­व्य­म­नः पु­द्ग­ल­प­र्या­य­स् त­दु­प­क­र­णा­त् द्र­व्यें­द्रि­य­व­त् । त­द्व्य­ति­रि­क्तं तु द्र­व्यां­त­रं म­नो न श­क्यं प­रैः सा­ध­यि­तुं त­था प्र­मा­णा­भा­वा­त् । यु­ग­प­ज्ज्ञा­ना­नु­त्प­त्ति­र् म­न­सो लिं­ग­म् इ­ति चे­न् न­, त­तो २­५म­नो­मा­त्र­स्य प्र­ति­प­त्ति­स् त­द्द्र­व्यां­त­र­त्वा­सि­द्धेः । पृ­थि­व्या­दि­द्र­व्य­त्व­नि­षे­धा­त् प­रि­शे­षा­त् त­स्य द्र­व्यां­त­र­त्व­सि­द्धि­र् इ­ति चे­न् नै­त­त्­, नि­षे­धा­सि­द्धेः । त­था हि­–­स्प­र्श­व­द्द्र­व्य­म­नो ऽ­स­र्व­ग­त­द्र­व्य­त्वा­त् प­व­न­व­द् इ­ति पु­द्ग­ल­द्र­व्य­त्व­सि­द्धेः । कु­तः ? प­रि­शे­षा­त् त­स्य द्र­व्यां­त­र­त्वं स­म­र्थ­यि­ष्य­ते च त­स्या­ग्र­तः पौ­द्ग­लि­क­त्व­म् इ­त्य् अ­लं प्र­सं­गा­त् । अ­त्रा­न्ये द्र­व्य­म­नो भा­व­म­नः­स­हि­तं द्र­व्यं क­र­ण­त्वा­त् स्प­र्श­ना­दि­द्र­व्य­क­र­ण­व­द् इ­त्य् आ­वे­द­यं­ति । त­द् अ­यु­क्तं । यो­गि­द्र­व्य- म­न­सा­ने­कां­ता­त् । यो­गि­नो हि द्र­व्य­म­नः स­द् अ­पि न भा­व­म­नः­स­हि­तं द्र­व्यें­द्रि­यं च न भा­वें­द्रि­य­यु­क्तं ३­०क्षा­यि­क­ज्ञा­ने­न स­ह क्षा­यो­प­श­मि­क­स्य भा­व­म­नो­क्ष­स्य वि­रो­धा­त् । न च के­व­लि­नो द्र­व्य­म­नो­क्षा­णि न सं­ति ब­हि­र् अं­त­र् अ­प्य् उ­भ­य­था च क­र­ण­म् अ­वि­घा­ती­ति व­च­ना­त् । त­तो वि­ज्ञा­न­वि­शे­षा­द् ए­व भा­व­म­नः सा­ध­नी­यं­, सि­द्धा­च् च भा­व­म­न­सो द्र­व्य­म­न­सः सि­द्धि­र् इ­त्य् अ­न­व­द्यं । ये­षां तु प्रा­णि­नां शि­क्षा­क्रि­या­ला­प­ग्र­ह­ण­वि­ज्ञा­न­वि- शे­षा­भा­वः श­श्व­त्त­द्भ­वे नि­श्चि­त­स् ते­षां सं­ज्ञि­त्वा­भा­वा­न् न भा­व­म­नो स्ति त­द­भा­वा­न् न द्र­व्य­म­नो ऽ­नु­मी­य­त इ­त्य् अ­म- न­स्का­स् ते त­तो यु­क्तं सं­ज्ञि­त्वा­सं­ज्ञि­त्वा­भ्यां स­म­न­स्का­म­न­स्क­त्वं व्य­व­स्था­प­यि­तु­म् ॥ ३­३­१इ­ति सू­त्र­त्र­ये­णा­क्ष­म­न­सां स्वा­मि­नि­श्च­यः । सं­ज्ञ्य­सं­ज्ञि­वि­भा­ग­श् च सा­म­र्थ्या­द् वि­हि­तो ṃ­ज­सा ॥  ॥ य­था स्प­र्श­न­स्य व­न­स्प­त्यं­ताः स्वा­मि­नः कृ­म्या­द­यः त­स्य र­स­न­वृ­द्ध­स्य­, पि­पी­लि­का­द­य­स् त­यो­र् घ्रा­ण­वृ­द्ध­योः भ्र­म­रा­द­य­स् ते­षां च­क्षु­र्वृ­द्धा­नां­, म­नु­ष्या­द­य­स् ते­षा­म् अ­पि श्रो­त्र­वृ­द्धा­नां त­था सं­ज्ञि­नो म­न­स इ­ति प्र­ति­प­त्त­व्यं । ये तु म­न­सो ऽ­स्वा­मि­नः सं­सा­रि­ण­स्ते न सं­ज्ञि­नः इ­ति सं­ज्ञ्य­सं­ज्ञि­वि­भा­ग­श् च प­र­मा­र्थ­तो वि­हि­तः ॥ ०­५त­द् ए­व­म् आ­ह्नि­का­र्थ­म् उ­प­सं­ह­र­न्न् आ­ह­;­ — इ­ति स्व­त­त्त्वा­दि वि­शे­ष­रू­प­तो नि­वे­दि­तं तु व्य­व­हा­र­तो न­या­त् । त­द् ए­व सा­मा­न्य­म् अ­वां­त­रो­दि­ता­त् स्व­सं­ग्र­हा­त् त­द्द्वि­त­य­प्र­मा­ण­तः ॥  ॥ प्र­मा­ण­न­यै­र् अ­धि­ग­म इ­त्य् उ­क्तं त­त्र जी­व­स्य स्व­त­त्त्व­म् इ­ह सा­मा­न्यं सं­ग्र­हा­द् अ­वां­त­रो­क्ता­द् अ­धि­ग­तं नि­वे­दि­तं त­द्भे­दाः प­रौ­प­श­मि­का­द­यो व्य­व­हा­र­न­या­त् य­ज् जी­व­स्य स्व­त­त्त्वं त­दौ­प­श­मि­का­दि­भे­द­रू­प­म् इ­ति । पु­न­र् अ­प्य् औ­प­श- १­०मि­का­दि­सा­मा­न्यं त­त्सं­ग्र­हा­त् त­द्भे­दो व्य­व­हा­रा­त् । य­द् औ­प­श­मि­क­सा­मा­न्यं त­द्द्वि­भे­दं­, य­त् क्षा­यि­क­सा­मा­न्यं त­न् न­व­भे­दं­, य­न् मि­श्र­सा­मा­न्यं त­द् अ­ष्टा­द­श­भे­दं­, य­द् औ­द­यि­क­सा­मा­न्यं त­द् ए­क­विं­श­ति­भे­दं­, य­त् पा­रि­णा­मि­कं सा­मा­न्यं त­त् त्रि­भे­दं इ­ति । पु­न­र् अ­पि स­म्य­क्त्वा­दि­सां­मा­न्यं त­त्सं­ग्र­हा­त् त­द्भे­दो व्य­व­हा­रा­द् इ­ति सं­ग्र­ह­व्य­व­हा- र­नि­रू­प­ण­प­रं­प­रा प्रा­गृ­जु­सू­त्रा­द् अ­व­गं­त­व्या । सा­मा­न्य­वि­शे­षा­त्म­कं तु स्व­त­त्त्वं स­क­लं प्र­धा­न­भा­वा­त् प्र­मा­ण- तो धि­ग­तं नि­वे­दि­तं सू­त्र­का­रे­ण । ए­वं जी­व­स्य ल­क्ष­णं भे­द इं­द्रि­यं म­न­स् त­द्वि­ष­यः त­त्स्वा­मी च सा­मा­न्य­तः १­५सं­ग्र­हा­द् वि­शे­ष­तो व्य­व­हा­रा­त् प्र­धा­न­भा­वा­र्पि­त­सा­मा­न्य­वि­शे­ष­तः प्र­मा­णा­द् अ­धि­ग­म्य­ते ॥ इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे द्वि­ती­या­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् ॥ वि­ग्र­ह­ग­तौ क­र्म­यो­गः ॥ २­५ ॥ वि­ग्र­हो दे­हः ग­ति­र् ग­म­न­क्रि­या वि­ग्र­हा­य ग­तिः वि­ग्र­ह­ग­तिः अ­श्व­घा­सा­दि­व­द् अ­त्र वृ­त्तिः क­र्म का­र्म­णं श­री­रं क­र्मै­व यो­गः क­र्म­यो­गः । का­र्म­ण­श­री­रा­लं­ब­ना­त्म­प्र­दे­श­प­रि­स्पं­द­रू­पा क्रि­ये­त्य् अ­र्थः । वि­ग्र­ह­ग­तौ क­र्म- २­०यो­गो स्ती­ति प्र­ति­प­त्त­व्यं­, ते­न पू­र्वं श­री­रं प­रि­त्य­ज्यो­त्त­र­श­री­रा­भि­मु­खं ग­च्छ­तो जी­व­स्यां­त­रा­ले क­र्मा­दा­न­सि­द्धिः ॥ कु­तः पु­न­र् वि­ग्र­ह­ग­तौ जी­व­स्य क­र्म­यो­गो स्ती­ति नि­श्ची­य­त इ­त्य् आ­ह­;­ — ग­तौ तु वि­ग्र­हा­र्था­यां क­र्म­यो­गो म­तो न्य­था । ते­न सं­बं­ध­वै­धु­र्या­द् व्यो­म­व­न्नि­र्वृ­ता­त्म­व­त् ॥  ॥ ये­षां वि­ग्र­ह­नि­मि­त्ता­यां ग­तौ जी­व­स्य क­र्म­यो­गो ना­भि­म­त­स् ते­षां त­दा प­श्चा­द् वा ना­त्मा पू­र्व­क­र्म­सं­बं­ध­व- त् क­र्म­यो­ग­र­हि­त­त्वा­द् आ­का­श­व­न्मु­क्ता­त्म­बं­धो वि­प­र्य­य­प्र­सं­गो वा आ­त्म­नः प­र­म­म­ह­त्त्वा­त् ग­ति­म­त्त्वा­भा­वा­द् वि- २­५ग्र­ह­ग­ति­र् अ­सि­द्धा । त­थो­त्त­र­श­री­र­यो­ग ए­व पू­र्व­श­री­र­वि­यो­ग इ­त्य् ए­क­का­ल­त्वा­त् त­यो­र् ना­न्त­रा­ल­म् अ­दृ­ष्ट­यो­ग­र­हि­तं य­तो पू­र्व­क­र्म­सं­बं­ध­भा­गा­त्मा न स्या­द् इ­ति क­श्चि­त् । तं प्र­त्या­ह­ — ग­ति­म­त्त्वं पु­न­स् त­स्य क्रि­या­हे­तु­गु­ण­त्व­तः । लो­ष्ठ­व­द्धे­तु­ध­र्मो स्ति त­त्र का­र्य­क्रि­ये­क्ष­णा­त् ॥  ॥ स­र्व­ग­त्वा­द् ग­तिः पुं­सः स्व­व­न् ना­स्ती­ति ये वि­दुः । ते­षां हे­तु­र् अ­सि­द्धो स्य का­य­मा­त्र­त्व­वे­द­ना­त् ॥  ॥ वि­भुः पु­मा­न् अ­मू­र्त­त्वे स­ति नि­त्य­त्व­तः स्व­व­त् । इ­त्या­दि हे­त­वो प्य् ए­वं प्र­त्य­क्ष­ह­त­गो­च­राः ॥  ॥ ३­०हे­तु­र् ई­श्व­र­बो­धे­न व्य­भि­चा­री च की­र्ति­तः । त­स्या­मू­र्त­त्व­नि­त्य­त्व­सि­द्धे­र् अ­वि­भु­ता म­ता ॥  ॥ अ­नि­त्यो भ­व­बो­ध­श् चे­न् न स्या­त् त­स्य प्र­मा­ण­ता । गृ­ही­त­ग्र­ह­णा­न् नो चे­त् स्मृ­त्या­देः शा­स्त्र­बा­धि­ता ॥  ॥ ग­ति­मा­ना­त्मा क्रि­या­हे­तु­गु­ण­सं­बं­धा­ल् लो­ष्ठ­व­त् । क्रि­या­हे­तु­गु­ण­सं­बं­धो स्त्य् आ­त्म­नि का­ये त­त्कृ­त­क्रि­यो­प­लं­भा­त् । ३­३­२य­त्र य­त् कृ­त­क्रि­यो­प­लं­भः त­त्र क्रि­या­हे­तु­गु­ण­सं­बं­धो स्ति य­था व­न­स्प­तौ वा­यु­कृ­त­क्रि­यो­प­लं­भा­द् वा­यौ त­था चा­त्म­कृ­त­क्रि­यो­प­लं­भः का­ये त­स्मा­द् आ­त्म­नि क्रि­या­हे­तु­गु­ण­सं­बं­धो स्ति इ­ति नि­श्ची­य­ते । कः पु­न­र् अ­सा­व् आ­त्म­नि क्रि­या­हे­तु­गु­णः प्र­य­त्ना­दिः । प्र­य­त्न­व­हा ह्य् आ­त्म­ना बु­द्धि­पू­र्वि­का क्रि­या­का­ये क्रि­य­ते­, अ­बु­द्धि­पू­र्वि­का तु ध­र्मा- ध­र्म­व­ता­न्य­था त­द­यो­गा­त् । न­नु च क्रि­या­हे­तु­गु­ण­यु­क्तः क­श्चि­द् अ­न्य­त्र क्रि­या­म् आ­र­भ­मा­णः क्रि­या­वा­न् दृ­ष्टो ०­५य­था वे­गे­न यु­क्तो वा­यु­र् व­न­स्प­तौ­, क­श्चि­त् पु­न­र् अ­क्रि­यो य­था­का­शं प­त­त्री­णि त­था­त्मा क्रि­या­हे­तु­गु­ण­यु­क्त­श् च स्या­द् अ­क्रि­य­श् चे­ति ना­यं हे­तुः क्रि­या­व­त्त्वं सा­ध­ये­द् आ­का­शे­न व्य­भि­चा­रा­त् इ­ति क­श्चि­त्­, सो त्रै­वं प­र्य­नु­यो- क्त­व्यः । के­न क्रि­या­हे­तु­ना गु­णे­न यु­क्त­म् आ­का­श­म् इ­ति ? वा­यु­सं­यो­गे­ने­ति चे­न् न­, त­स्य क्रि­या­हे­तु­त्वा­सि­द्धेः । व­न­स्प­तौ वा­यु­सं­यो­गा­त् क्रि­या­हे­तु­र् अ­सा­व् इ­ति चे­न् न­, त­स्मि­न् स­त्य् अ­प्य् अ­भा­वा­त् । वि­शि­ष्टो वा­यु­सं­यो­गः क्रि­या- हे­तु­र् इ­ति चे­त्­, कः पु­न­र् अ­सौ ? नो­द­न­म् अ­भि­घा­त­श् चे­ति । किं पु­न­र् नो­द­नं क­श्चा­भि­घा­तः ? वे­ग­व­द्द्र­व्य­सं­यो­ग इ­ति १­०चे­त्­, त­र्हि वे­ग ए­व क्रि­या­हे­तु­स् त­द्भा­वे भा­वा­त् त­द­भा­वे वा­भा­वा­त् न­त्व् आ­का­श­स्य वे­गो स्ती­ति न क्रि­या- हे­तु­गु­ण­यु­क्त­म् आ­का­शं त­तो न ते­न सा­ध­न­स्य व्य­भि­चा­रः । अ­थ म­तं न ग­ति­मा­ना­त्मा स­र्व­ग­त­त्वा­द् आ­का- श­व­द् इ­त्य् अ­नु­मा­ना­द् ग­ति­म­त्त्व­स्य प्र­ति­षे­धा­द् अ­नु­मा­न­वि­रु­द्धः प­क्ष इ­ति । त­द् अ­यु­क्तं­, पुं­सः स­र्व­ग­त­त्वा­सि­द्धेः का­ये ए­व त­स्य सं­वे­द­ना­त् त­तो ब­हिः सं­वि­त्त्य­भा­वा­त् । स­र्व­ग­तः पु­मा­न् नि­त्य­त्वे स­त्य­मू­र्त­त्वा­द् आ­का­श­व­द् इ­ति चे­न् न­, अ­स्य का­ला­त्य­या­प­दि­ष्ट­त्वा­त् सा­ध­न­स्य ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् प्र­त्य­क्ष­वि­रु­द्ध­प­क्ष­नि­र्दे­शा­नं­त­र­प्र­यु- १­५क्त­त्वा­त् शी­तो ग्नि­र् द्र­व्य­त्वा­त् ज­ल­व­द् इ­त्य् आ­दि­व­त् । ए­ते­ना­मू­र्त­द्र­व्य­त्वा­त् स­र्व­त्रो­प­ल­भ्य­मा­न­गु­ण­त्वा­द् इ­त्य् ए­व­म् आ­द­यो हे­त­वः प्र­त्या­ख्या­ताः प्र­त्य­क्ष­बा­धि­त­वि­ष­य­त्वा­वि­शे­षा­त् । किं च­, नि­त्य­त्वे स­त्य­मू­र्त­त्वा­द् इ­त्य् अ­यं हे­तु­र् ई­श्व­र­ज्ञा­ने­न अ­नै­कां­ति­कः त­स्या­स­र्व­ग­त­स्या­पि नि­त्य­त्वा­मू­र्त­त्व­सि­द्धेः नि­त्यं ही­श्व­र­ज्ञा­न­म् अ­ना­द्य­नं­त­त्वा­त् सु­र­व­र्त्म­व­त् । त­स्य सा­दि­प­र्यं­त­त्वे स­ति म­हे­श्व­र­स्य स­र्वा­र्थ­प­रि­च्छे­द­वि­रो­धा­त् । यो प्य् आ­ह­, अ­नि­त्य­म् ई­श्व­र­ज्ञा­न­म् उ­त्प­त्ति­म­त्त्वा­त् क­ल­शा­दि­व­त् उ­त्प­त्ति­म­त्त­दा­त्मां­तः­क­र­ण­सं­यो­गा­पे­क्ष­त्वा­द् अ­स्म­दा­दि­ज्ञा­न­व­त् । यो­ग­ज­ध­र्मा­नु­ग्र­ही­ते­न हि म­न­से- २­०श्व­र­स्य सं­यो­गे स­ति स­र्वा­र्थे ज्ञा­न­म् उ­त्पा­द्य­ते । न चै­वं­, त­दा­दि­प­र्यं­त­व­त् सं­ता­न­रू­प­त­या­ना­दि­प­र्यं­त­त्वो­प­प­त्तेः । यो­ग­सं­ता­नो हि म­हे­श­स्या­ना­दि­प­र्यं­तः स­दा रा­गा­दि­म­लै­र् अ­स्पृ­ष्ट­त्वा­त् अ­ना­दि­शु­द्धा­धि­ष्ठा­न­त्वा­द् भु­ज­श् च ध­र्म­वि­शे­षः त­द­नु­ग्र­ह­श् च म­न­सः ते­न सं­यो­ग­श् चे­ति त­न्नि­मि­त्तं स­र्वा­र्थ­ज्ञा­न­म् अ­ना­दि­प­र्यं­त­म् उ­प­प­द्य­ते प्र­मा­ण­फ­ल­त्वा­च् चे­श्व­र­ज्ञा­न- म् अ­नि­त्यं नि­त्य­त्वे त­स्य प्र­मा­ण­फ­ल­त्व­वि­रो­धा­त् वि­शे­ष­ण­गु­ण­त्वा­च् च त­द­नि­त्यं सु­खा­दि­व­द् इ­ति­, त­स्या­पि गृ­ही­त­ग्रा­ही­श्व­र­ज्ञा­न­म् आ­या­तं । त­त­श् च न प्र­मा­णं स्म­र­णा­दि­व­त् गृ­ही­त­ग्रा­हि­णो पि त­स्य प्र­मा­ण­त्वे प्र­मा­ण­सं- २­५प्ल­व­वा­दि­ना­म् अ­नु­भू­ता­र्थे स्म­र­णा­देः प्र­मा­ण­त्वा­नु­षं­गः के­न नि­वा­र्ये­त । स्या­न् म­तं­, प्र­मा­णां­त­रे­णा­ग्र­ही­त­स्य स­क- ल­सू­क्ष्मा­द्य­र्थ­स्य म­हे­श्व­र­ज्ञा­न­सं­ता­ने­न ग्र­ह­णा­न् न त­स्य ग्र­ही­त­ग्रा­हि­त्व­म् इ­ति । त­द् अ­स­त् । धा­रा­वा­हि­ज्ञा­न­स्या- प्य् ए­वं गृ­ही­त­ग्रा­हि­त्वा­भा­वा­त् प्र­मा­ण­ता­प­त्तेः । त­त्प्र­मा­ण­त्वो­प­ग­मे त­थै­व प्र­मा­णां­त­रा­गृ­ही­त­त्वा­नु­भ­व­स्म­र­ण­प्र- त्य­भि­ज्ञा­ना­दि­सं­ता­न­स्य प्र­व­र्त­मा­न­स्या­गृ­ही­त­ग्रा­हि­त्वा­त् प्र­मा­ण­त्व­म् अ­स्तु । य­दि पु­न­र् अ­नु­भ­वा­दी­ना­म् ए­क­सं­ता­न­त्वे प्य् अ­नु­भ­व­गृ­ही­ते­र्थे स्म­र­णा­देः प्र­वृ­त्ते­र् अ­प्र­मा­ण­त्वं त­दा प्र­थ­म­ज्ञा­ने­न प­रि­च्छि­न्ने र्थे त­दु­त्त­रो­त्त­र­धा­रा­वा­हि­वि­ज्ञा- ३­०ना­नां कु­तः प्र­मा­ण­त्वं ? त­दु­प­यो­ग­वि­शे­षा­द् इ­ति चे­त्­, त­त ए­व स्मृ­त्या­दी­नां प्र­मा­ण­त्व­म् अ­स्तु स­र्व­था वि­शे­षा- भा­वा­त् । त­था स­ति प्र­मा­ण­सं­ख्या­नि­य­मो न व्य­व­ति­ष्ठे­ते­त्य् उ­क्तं पु­र­स्ता­त् । त­स्मा­द् अ­ने­न गृ­ही­त­ग्रा­हि­त्वा­त् क- स्य­चि­द् वि­ज्ञा­न­स्य प्र­मा­ण­त्व­म् उ­र­री­कु­र्व­ता म­हे­श्व­र­ज्ञा­न­स्या­प्य् उ­त्त­रो­त्त­र­स्य पू­र्व­ज्ञा­नं प­रि­च्छि­न्ना­र्थ­ग्रा­हि­त्वा­द् अ­प्र­मा- ण­त्वं दुः­श­कं प­रि­ह­र्तुं । य­द् अ­प्य् उ­क्तं­, म­हे­श्व­र­ज्ञा­न­स्य नि­त्य­त्वे प्र­मा­ण­फ­ल­त्वा­भा­व इ­ति । त­द् अ­प्य् अ­यु­क्तं । त­स्यो- प­चा­र­तः प्र­मा­ण­फ­ल­त्वो­प­प­त्तेः । य­थै­व ई­श्व­र­स्यां­तः­क्र­र­ण­सं­यो­गा­दि­सा­म­ग्री नि­त्य­ज्ञा­न­स्या­भि­व्य­क्त­त्वा­द् उ­प- ३­५चा­र­तः प्र­मा­णं त­था त­द्व्यं­ग्य­त्वा­न् नि­त्य­स्या­पी­श्व­र­ज्ञा­न­स्यो­प­चा­र­तः प्र­मा­ण­फ­ल­त्व­म् उ­प­प­द्य­त ए­व । न चा­भि­व्य- ३­३­३क्ति­र् उ­त्प­त्ति­र् ए­व सा­मा­न्या­देः ख­व्य­क्ति­भि­र् अ­भि­व्यं­ग्य­स्यो­त्प­ति­म­त्त्व­प्र­सं­गा­त् । त­तो नि­त्य­म् ए­वे­श्व­र­ज्ञा­न­म् इ­ति । ते­न हे­तो­र् व्य­भि­चा­र ए­व । भ­व­तु वा म­हे­श्व­र­ज्ञा­न­म् अ­नि­त्यं त­था­पि स­लि­ल­प­र­मा­णु­रू­पा­दि­भि­र् अ­प­दे­श­स्या­नै­कां­ति­क­ता दु­ष्प­रि­ह­रे­त्य् अ­लं प्र­सं­गे­न­, स­र्व­था­त्म­नो ग­ति­म­त्त्व­स्य प्र­ति­षे­द्धु­म् अ­श­क्तेः ॥ क­थं पु­न­र् अ­श­री­र­स्या­त्म­नो ग­ति­र् इ­त्य् आ­ह­;­ — ०­५अ­नु­श्रे­णि ग­तिः ॥ २­६ ॥ आ­का­श­प्र­दे­श­पं­क्तिः श्रे­णिः अ­नो­रा­नु­पू­र्व्ये वृ­त्तिः श्रे­णे­रा­नु­पू­र्व्ये­णा­नु­श्रे­णि जी­व­स्य पु­द्ग­ल­स्य च ग­ति- र् इ­ति प्र­ति­प­त्त­व्यं । जी­वा­धि­का­रा­त् पु­द्ग­ल­स्या­सं­प्र­त्य­य इ­ति चे­न् न­, पु­न­र् ग­ति­ग्र­ह­णा­त् त­त्सं­प्र­त्य­या­त् क्रि­यां­त­र­नि- वृ­त्त्य­र्थ­म् इ­ह ग­ति­ग्र­ह­ण­म् इ­ति चे­न् न­, अ­व­स्था­ना­द्य­सं­भ­वा­त् क्रि­यां­त­र­नि­वृ­त्ति­सि­द्धेः । उ­त्त­र­सू­त्रे जी­व­ग्र­ह­णा- च् चे­ह श­री­र­पु­द्ग­ल­स्य जी­व­स्या­नु­श्रे­णि­ग­तिः सं­प्र­ती­य­ते । न­नु च कु­तो जी­व­स्य चा­नु­श्रे­णि­ग­ति­र् नि­श्चि­ता ज्यो­ति- १­०रा­दी­नां निः­श्रे­णि­ग­ति­द­र्श­ना­त् त­न्नि­य­मा­नु­प­प­त्ते­र् इ­ति क­श्चि­त् । तं प्र­त्या­ह­;­ — सि­द्धा ग­ति­र् अ­नु­श्रे­णि दे­हि­नः प­र­मा­ग­मा­त् । लो­कां­त­रं प्र­ति­ज्ञे­यं पु­द्ग­ल­स्य च ना­न्य­था ॥  ॥ कः पु­न­र् अ­सौ प­र­मा­ग­म­स् त­दा­वे­द­कः कु­तो वा­स्य प्र­मा­ण­त्व­म् इ­त्य् आ­ह­;­ — पो­ढा प्र­क्र­म­यु­क्तो य­म् आ­त्मे­ति व­च­नं पु­मा­न् । सं­प्र­दा­या­त् सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्व­तः ॥  ॥ ष­ट्प्र­क्र­म­यु­क्तो जी­व इ­ति प­र­मा­ग­मः ख­तः सं­प्र­दा­या­वि­च्छे­दा­त् प्र­मा­णं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­द् वा १­५मो­क्ष­मा­र्ग­व­द् इ­ति नि­रू­पि­त­प्रा­यं । त­तो जी­व­स्य पु­द्ग­ल­स्य च दे­श­का­ल­नि­य­मा­द् अ­नु­श्रे­णि ग­तिः सि­द्धा बो­द्ध­व्या ॥ मु­क्त­स्या­त्म­नः की­दृ­शी ग­ति­र् इ­त्य् आ­ह­;­ — अ­वि­ग्र­हा जी­व­स्य ॥ २­७ ॥ उ­त्त­र­सू­त्रे सं­सा­रि­ग्र­ह­णा­द् इ­ह मु­क्त­स्य ग­तिः । वि­ग्र­हो व्या­घा­तः कौ­टि­ल्य­म् इ­ति या­व­त्­, न वि­द्य­ते वि­ग्र- २­०हो स्या इ­त्य् अ­वि­ग्र­हा मु­क्त­स्य जी­व­स्य ग­ति­र् इ­त्य् अ­भि­सं­बं­धः ॥ कु­त इ­त्य् आ­ह­;­ — ग­ति­र् मु­क्त­स्य जी­व­स्या­वि­ग्र­हा व­क्र­तां प्र­ति । नि­मि­त्ता­भा­व­त­स् त­स्य स्व­भा­वे­नो­र्ध्व­ग­त्व­तः ॥  ॥ ऊ­र्ध्व­व्र­ज्या­स्व­भा­वो जी­व इ­ति यु­क्त्या­ग­मा­भ्या­म् उ­त्त­र­त्र नि­र्णे­ष्य­ते­, त­तो मु­क्त­स्या­न्य­त्र ग­म­ने त­द्व­क्री­भा­वे च का­र­णा­भा­वा­द् व­क्री­भा­वा­भा­वा­द् अ­वि­ग्र­हा ग­तिः ॥ सं­सा­रि­णः की­दृ­शी ग­ति­र् इ­त्य् आ­ह­;­ — २­५वि­ग्र­ह­व­ती च सं­सा­रि­णः प्रा­क् च­तु­र्भ्यः ॥ २­८ ॥ च श­ब्दा­द् अ­वि­ग्र­हा चे­ति स­मु­च्च­यः ते­न सं­सा­रि­णो जी­व­स्य ना­वि­ग्र­ह­ग­ते­र् अ­प­वा­दो­, वि­ग्र­ह­व­त्या वि­धा- ना­द् इ­ति सं­प्र­त्य­यः का­ल­प­रि­च्छे­दा­र्थः प्रा­क् च­तु­र्भ्य इ­ति व­च­ना­त् । आ­ङो ग्र­ह­णं ल­घ्व­र्थं क­र्त­व्य­म् इ­ति चे­न् न­, अ­भि­वि­धि­प्र­सं­गा­त् । उ­भ­य­सं­भ­वे व्या­ख्या­न­तो म­र्या­दा­सं­प्र­त्य­य इ­ति चे­न् न­, प्र­ति­प­त्ते­र् गौ­र­वा­त् । प्र­ति­प­त्ति­गौ­र­वा­द्व­रं ग्रं­थ­गौ­र­वं इ­ति व­च­ना­च् च प्रा­ग्ग्र­ह­ण­म् अ­स्तु ॥ कु­त­श् च­तु­र्भ्यः स­म­ये­भ्यः प्रा­ग् ए­व वि­ग्र­ह­व­ती ३­०ग­तिः सं­सा­रि­णो न पु­न­श् च­तु­र्थे स­म­ये प­र­त्रे­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­;­ — सं­सा­रि­णः पु­न­र् व­क्री­भा­व­यु­क्ता च सा म­ता । च­तु­र्भ्यः स­म­ये­भ्यः प्रा­क् प­र­त­स् त­द­सं­भ­वा­त् ॥  ॥ त्रि­व­क्र­ग­ति­सं­भ­वः कु­त इ­त्य् आ­ह­;­ — नि­ष्कु­ट­क्षे­त्र­सं­सि­द्धे­स् त्रि­व­क्र­ग­ति­सं­भ­वः । ए­क­द्वि­व­क्र­या ग­त्या क्व­चि­द् उ­त्प­त्त्य­यो­ग­तः ॥  ॥ ३­३­४य­दि ह्य् ए­क­व­क्रा ग­तिः स्या­द् द्वि­व­क्रै­व वा त­दा वे­त्रा­स­ना­द्या­का­रे लो­के नि­ष्कु­ट­क्षे­त्रे क्व­चि­त् प्र­दे­शे जी­व­स्य कु­त­श्चि­द् दे­शां­त­रा­द् आ­ग­त­स्यो­त्प­त्ति­र् न स्या­त् ॥ सू­क्ष्म­वा­द­र­कै­र् जी­वैः स­र्वो लो­को नि­रं­त­रं नि­चि­तः । बा­द­र­कै­श् च य­था सं­भ­व­म् इ­ति प­र­मा­ग­म­व­च­नं । त­थै­के­न जी­वे­न स­र्व­लो­कः प्र­ति­दे­शं क्षे­त्री­कृ­त इ­ति व­क्रा­व­क्र­म­ल­भ­त । न­नु द्वि­व­क्र­या ग­त्या य­तो य­त्र व्या­प्तिः सं­भ­व­ति त­त­स् त­त्र जी­व­स्यो­त्प­त्तेः स­र्व­म् अ­स­मं­ज­स­म् ए­त­द् व­च­न­म् इ­ति चे­त्­, ०­५स­र्व­स्मा­ल् लो­क­प्र­दे­शा­त् स­र्व­स्मि­न् लो­क­प्र­दे­शां­त­रे जी­व­स्य ग­ति­र् इ­ति सि­द्धां­त­व्या­ह­ति­प्र­सं­गा­त् ॥ ये­षां च च­तु­र­स्रः स्या­ल् लो­को वृ­त्तो पि वा म­तः । नि­ष्कु­ट­त्व­वि­नि­र्मु­क्त­स् ते­षां सा न त्रि­व­क्र­ता ॥  ॥ मा भू­द् इ­त्य् अ­यु­क्तं­, त­था पा­णि­मु­क्ता लां­ग­लि­का गो­मू­त्रि­का चै­क­द्वि­त्रि­व­क्रा सं­सा­रि­णो ग­ति­र् इ­ति सि­द्धां- त­वि­रो­धा­त् । त­द­वि­रु­द्ध­म् अ­नु­रु­ध्य­मा­नैः त्रि­व­क्रा तु ग­ति­र् अ­भ्यु­प­गं­त­व्या­, न चा­सौ नि­ष्कु­ट­त्व­वि­नि­र्मु­क्ते च­तु­र­स्रे वृ­त्ते वा लो­के सं­भ­व­ती­ति न त­दु­प­दे­श­सं­भ­वः ॥ १­०कि­य­त्स­म­या पु­न­र् अ­व­क्रा ग­ति­र् इ­त्य् आ­ह­;­ — ए­क­स­म­या­वि­ग्र­हा ॥ २­९ ॥ ग­ति­र् इ­त्य् अ­नु­व­र्त­ने­न सा­मा­ना­धि­क­र­ण्या­त् स्त्री­लिं­ग­नि­र्दे­शः कृ­तः । ए­कः स­म­यो ऽ­स्या इ­त्य् ए­क­स­म­या­, न वि­द्य­ते वि­ग्र­हो व्या­घा­तो स्या इ­त्य् अ­वि­ग्र­हा ऋ­ज्वी ग­ति­र् इ­त्य् अ­र्थः ॥ कु­त­श् चै­व­म् इ­त्य् आ­ह­;­ — अ­वि­ग्र­हा ग­ति­स् त­त्र प्रो­क्तै­क­स­म­या­खि­ला । प्रा­प्तिः स­म­य­मा­त्रे­ण लो­का­ग्र­स्य त­नो­र् अ­पि ॥  ॥ १­५लो­का­ग्र­प्रा­प­णी ग­ति­र् मु­क्त­स्य ता­व­द् ए­क­स­म­या स­मा­वि­र्भू­ता­नं­त­वी­र्य­स्य त­स्यै­क­स­म­य­मा­त्रे­ण लो­का­ग्र­प्रा­प्त्यु- प­प­त्तेः । पू­र्व­त­नु­प­रि­त्या­गे­न त­न्वं­त­र­प्रा­प­णी­र्व­क्र­ग­ति­र् ए­क­स­म­यै­व सं­सा­रि­णो पि­, सं­प्रा­प्त­ता­दृ­ग्वी­र्यां­त­रा­य­क्ष­यो- प­श­म­स्य लो­कां­त­र­व­र्ति­न्याः त­नो­र् अ­पि स­म­य­मा­त्रे­ण प्रा­प्ति­घ­ट­ना­त् । त­तः स­क­ला­प्य् अ­वि­ग्र­हा ग­ति­र् ए­क­स­म­ये- त्य् उ­प­प­न्नं । सा­म­र्थ्या­द् ए­क­व­क्रा द्वि­स­म­या­, द्वि­व­क्रा त्रि­स­म­या­, त्रि­व­क्रा च­तुः­स­म­ये­ति सि­द्धं ॥ य­द्य् ए­वं स­र्व­त्रा­हा­र­को जी­वः प्र­स­क्त इ­त्य् आ­कू­तं प्र­ति­षे­ध­य­न्न् आ­ह­;­ — २­०ए­कं द्वौ त्री­न् वा­ना­हा­र­कः ॥ ३­० ॥ ए­कं वा स­म­यं द्वौ वा स­म­यौ त्री­न् वा स­म­या­न् अ­ना­हा­र­क इ­ति सं­प्र­त्ये­यं­, प्र­त्या­स­त्तेः स­म­य­स्या­भि­सं- बं­धा­त्­, वा­श­ब्द­स्य प्र­त्ये­कं प­रि­स­मा­प्ते­श् च । स­प्त­मी­प्र­सं­ग इ­ति चे­न् न­, अ­त्यं­त­सं­यो­ग­स्य वि­व­क्षि­त­त्वा­त् । कः पु­न­र् आ­हा­रो ना­म ये­ना­हा­र­को जी­वः स्या­द् इ­त्य् अ­भि­धी­य­ते­–­त्र­या­णां श­री­रा­णां ष­ण्णां प­र्या­प्ती­नां यो­ग्य­पु- द्ग­ल­ग्र­ह­ण­म् आ­हा­रः त­द­भा­वा­द् वि­ग्र­ह­ग­ता­व् अ­ना­हा­र­कः­, न हि त­स्या­म् आ­हा­र­क­श­री­र­स्य सं­भ­वः­, ना­प्य् औ­दा­रि­क- २­५वै­क्रि­यि­क­श­री­र­योः ष­ण्णां प­र्या­प्ती­नां व्या­घा­ता­त् । पु­न­र् आ­त्मै­क­स­म­ये द्वौ त्री­न् वा­ना­हा­र­को न पु­न­श् च­तु­र्थ­म् अ- पी­त्य् आ­ह­;­ — ए­कं स­म­य­म् आ­त्मा द्वौ त्री­न् वा ना­हा­र­य­त्य् अ­यं । श­री­र­त्र­य­प­र्या­प्ति­प्रा­यो­ग्या­न् पु­द्ग­ला­न् इ­द­म् ॥  ॥ च­तु­र्थे स­म­ये व­श्य­म् आ­हा­र­स्य प्र­सि­द्धि­तः । ऋ­ज्वा­म् इ­व ग­तौ प्रा­च्ये पुं­सः सं­सा­र­चा­रि­णः ॥  ॥ द्वि­ती­ये पा­णि­मु­क्ता­यां लां­ग­लि­का तृ­ती­य­के । य­था त­द्व­त्त्रि­व­क्रा­यां च­तु­र्थे वि­ग्र­हः ग्र­हः ॥  ॥ ३­०सं­प्र­ति क्ष­णि­का­द्ये­कां­त­व्य­व­च्छे­दे­न स्या­द्वा­द­प­क्ष ए­व वि­ग्र­ह­ग­ति­र् जी­व­स्य सं­भ­व­ती­त्य् आ­ह­;­ — क्ष­णि­कं नि­ष्क्रि­यं चि­त्तं स्व­श­री­र­प्र­दे­श­तः । भि­न्नं चि­त्तां­त­रं नै­व प्रा­र­भे­त स­वि­ग्र­हं ॥  ॥ स­र्व­का­र­ण­शू­न्ये हि दे­शे का­र्य­स्य ज­न्म­नि । का­ले वा न क्व­चि­ज् ज्ञा­तु­म् अ­स्य ज­न्म न सि­द्ध्य­ति ॥  ॥ कू­ट­स्थो पि पु­मा­न् नै­व ज­हा­ति प्रा­च्य­वि­ग्र­हं । न गृ­ह्णा­त्य् उ­त्त­रं का­य­म् अ­नि­त्य­त्व­प्र­सं­ग­तः ॥  ॥ ३­३­५प­रि­णा­मी य­था का­लो ग­ति­मा­ना­ह­र­त्य­तः । स्वो­पा­त्त­क­र्म­सृ­ष्टे­ष्ट­दे­शा­दी­न् पु­द्ग­ला­न्त­रं ॥  ॥ इ­ति वि­ग्र­ह­सं­प्रा­प्त्यै ग­ति­र् जी­व­स्य यु­ज्य­ते । ष­ड्भिः सू­त्रैः सु­नि­र्णी­ता नि­र्बा­धं जै­न­द­र्श­ने ॥  ॥ अ­थै­वं नि­रू­पि­त­ग­ते­र् जी­व­स्य नि­य­त­का­ला­त्म­ला­भ­स्य ष­ष्टि­का­द्या­त्म­ला­भ­व­त्सं­भा­व्य­मा­न­स्य ज­न्म­भे­द­प्र­ति­पा- द­ना­र्थ­म् आ­ह­;­ — ०­५सं­मू­र्छ­न­ग­र्भो­प­पा­दा ज­न्म ॥ ३­१ ॥ स­मं­त­तो मू­र्छ­नं श­री­रा­का­र­त­या स­र्व­तः पु­द्ग­ला­नां स­म्मू­र्छ­नं­, शु­क्र­शो­णि­त­ग­र­णा­द् ग­र्भः मा­तृ­प्र­यु­क्ता­हा- रा­त्म­सा­त् क­र­णा­द् वा­, उ­पे­त्य प­द्य­ते स्मि­न्न् इ­त्य् उ­प­पा­दः । ए­ते­षा­म् इ­त­रे­त­र­यो­गे द्वं­द्वे । सं­मू­र्छ­न­स्य ग्र­ह­ण­म् आ­दा­व् अ­ति- स्थू­ल­त्वा­त् अ­ल्प­का­ल­जी­वि­त्वा­त् त­त्का­र्य­का­र­ण­प्र­त्य­क्ष­त्वा­च् च­, त­द­नं­त­रं ग­र्भ­स्य ग्र­ह­णं का­ल­प्र­क­र्षा­नि­ष्प­त्तेः­, उ­प­पा­द­स्य ग्र­ह­ण­म् अं­ते दी­र्घ­जी­वि­त्वा­त् । त ए­ते जी­व­स्य ज­न्मे­ति प्र­त्ये­यं । सं­मू­र्छ­ना­दि­भे­दा­त् ज­न्म­भे­द­व­च- १­०न­भे­द­प्र­सं­ग इ­ति चे­न् न­, ज­न्म­सा­मा­न्यो­पा­दा­ना­नां त­दे­क­त्वो­प­प­त्तेः ॥ कु­तः पु­नः सं­मू­र्छ­ना­द­य ए­व ज­न्म­भे­दा इ­त्य् आ­ह­;­ — सं­मू­र्छ­ना­द­यो ज­न्म पुं­सो भे­दे­न सं­ग्र­हा­त् । स­तो पि ज­न्म­भे­द­स्य प­र­स्यां­त­र्ग­ते­र् इ­ह ॥  ॥ सं­स्वे­दो­द्भे­दा­द­यः प­रे ज­न्म­भे­दाः सं­मू­र्छ­ना­त् ते­षां त­त्रै­वां­त­र्ग­म­ना­त् । भे­दे­न तु सं­गृ­ह्य­मा­णं ज­न्म त्रि­वि­धं व्य­व­ति­ष्ठ­ते सं­मू­र्छ­ना­दि­भे­दः पु­न­र् जी­व­स्य त­त्का­र­ण­क­र्म­भे­दा­त्­, सो पि स्व­नि­मि­त्ता­ध्य­व­सा­य­भे­दा­द् इ­ति १­५प्र­ति­प­त्त­व्यं ॥ त­द्यो­नि­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — स­चि­त्त­शी­त­सं­वृ­ताः से­त­रा मि­श्रा­श् चै­क­श­स् त­द्यो­न­यः ॥ ३­२ ॥ आ­त्म­नः प­रि­णा­म­वि­शे­ष­श् चि­त्तं­, शी­तः स्प­र्श­वि­शे­षः­, सं­वृ­तो दु­रु­प­ल­क्ष्यः । स­ह चि­त्ते­न व­र्त­त इ­ति स­चि­त्तः­, शी­तो स्या­स्ती­ति शी­तः­, सं­व्री­य­ते सं­वृ­तः । स­चि­त्त­श् च शी­त­श् च सं­वृ­त­श् च स­चि­त्त­शी­त­सं­वृ­ताः स­हे- २­०त­रै­र् अ­चि­त्तो­ष्ण­वि­वृ­तै­र् व­र्तं­ते इ­ति से­त­राः स­प्र­ति­प­क्षाः­, मि­श्र­ग्र­ह­ण­म् उ­भ­या­त्म­सं­ग्र­हा­र्थं । च­श­ब्दः प्र­त्ये­कं स­मु- च्च­या­र्थ इ­त्य् ए­के­, त­द­यु­क्तं त­मं­त­रे­णा­पि त­त्प्र­ती­तेः पृ­थि­व्य­प्ते­जो­वा­यु­र् इ­ति य­था । इ­त­र­यो­नि­भे­द­स­मु­च्च­या- र्थ­स् तु यु­क्त­श् च­श­ब्दः­, ए­क्र­शो ग्र­ह­णं क्र­म­मि­श्र­प्र­ति­प­त्त्य­र्थं ते­न स­चि­त्तो चि­त्तो मि­श्र­श् च शी­त उ­ष्णो मि­श्र­श् च सं­वृ­तो वि­वृ­तो मि­श्र­श् चे­ति न­व­यो­नि­भे­दा­स् त­स्य ज­न्म­नः प्र­ती­यं­ते त­च्छ­ब्द­स्य प्र­कृ­ता­पे­क्ष­त्वा­त् । स­चि­त्ता­दी­नां द्वं­द्वे पुं­व­द्भा­वा­भा­वो भि­न्ना­श्र­य­त्वा­द् इ­त्य् ए­के­, त­द् अ­यु­क्तं । पु­ल्लिं­ग­स्य यो­नि­श­ब्द­स्ये­हा­श्र­य­णा­त् त­स्यो- २­५भ­य­लिं­ग­त्वा­त् । स्त्री­लिं­ग­स्य वा प्र­यो­ग­स्यो­त्त­रे य­दि­क­स्य ह्र­स्व­त्व­स्य वि­धा­ना­त् द्रु­ता­यां त­प­र­क­र­ण­क­र­णा­न् म- ध्य­म् अ­व­लं­बि­त­यो­र् उ­प­सं­ख्या­न­म् इ­त्य् अ­त्र द्वं­द्वे पि त­स्य द­र्श­ना­त् । यो­नि­ज­न्म­नो­र् अ­वि­शे­ष इ­ति चे­न् न­, आ­धा­रा­धे­य- भे­दा­द् वि­शे­षो­प­प­त्तेः । स­चि­त्त­ग्र­ह­ण­मा­दौ त­स्य चे­त­ना­त्म­क­त्वा­त् त­द­नं­त­रं शी­ता­भि­धा­नं त­द् अ­प्य् आ­द्ये हे­तु­त्वा­त् । अं­ते सं­वृ­त­ग्र­ह­णं गु­प्त­रू­प­त्वा­त् । त­त्रा­चि­त्त­यो न­यो दे­व­ना­र­काः­, ग­र्भ­जा मि­श्र­यो­न­यः­, शे­षा­स्त्रि­वि­क­ल्पाः­; शी­तो­ष्ण­यो न­यो दे­व­ना­र­काः­, उ­ष्ण­यो­नि­स् ते­ज­स्का­यि­कः­, इ­त­रे त्रि­प्र­का­राः­; दे­व­ना­र­कै­कें­द्रि­याः सं­वृ­त­यो- ३­०न­यः­, वि­क­लें­द्रि­या वि­वृ­त­यो­न­यः­, मि­श्र­यो­न­यो ग­र्भ­जाः त­द्भे­दा­श् च­श­ब्द­स­मु­च्चि­ताः प्र­त्य­क्ष­ज्ञा­न­दृ­ष्टाः­, इ­त­रे- षा­म् आ­ग­म­ग­म्या­श् च­तु­र­शी­ति­श­त­स­ह­स्र­सं­ख्याः । त­द् उ­क्तं । "­णि­च्चि­द­र­धा­तु­स­त्त­य­त­रु­द­स­वि­य­लिं­दि­ए दो­दो । अ­सु­र­णि­र­य­ति­रि­य­च­दु­रो चो­द्द­स म­णु­ए स­द­स­ह­स्सा­" ॥ अ­थै­ते­षां यो­नि­भे­दा­नां स­द्भा­वे यु­क्ति­म् उ­प­द­र्श­य­ति­;­ — त­स्या­पि यो­न­यः सं­ति स­चि­त्ता­द्या य­थो­दि­ताः । स्वा­वा­रे­ण वि­ना ज­न्म क्रि­या­या जा­त्व­नी­क्ष­णा­त् ॥  ॥ ३­३­६त­द्वै­चि­त्र्यं पु­नः क­र्म­वै­चि­त्र्या­त् त­द् वि­ह­न्य­ते । का­र्य­वै­चि­त्र्य­सि­द्धे­स् तु क­र्म­वै­चि­त्र्य­नि­र्ण­यः ॥  ॥ न हि स्व­भा­व­त ए­व प्रा­णि­नां सु­ख­दुः­खा­नु­भ­वा­दि­का­र्य­वै­चि­त्र्यं नि­य­मा­भा­व­प्र­सं­गा­त् । का­ला­द् ए­वे­ति वा यु­क्तं­, ए­क­स्मि­न्न् अ­पि का­ले त­द्वै­चि­त्र्या­नु­भ­वा­त् । भू­त­वै­चि­त्र्या­त् सु­खा­दि­वै­चि­त्र्य­म् इ­ति चे­त् न­, सु­खा­देः भू­त- का­र्य­त्व­नि­षे­धा­त् । त­तः क­र्म­वै­चि­त्र्य­म् ए­व सु­खा­दि­का­र्य­वै­चि­त्र्यं ग­म­य­ति­, त­द्व्य­ति­रे­के­ण दृ­ष्ट­का­र­ण­सा­क­ल्ये पि ०­५क­दा­चि­द् अ­नु­त्प­त्तेः । त­च् च क­र्म­वै­चि­त्र्य­म् अ­स्य ज­न्म­नि­मि­त्त­म् इ­ति प­र्या­प्तं प्र­पं­च­के­न ॥ के­षां पु­न­र् ग­र्भ­ज­न्मे­त्य् आ­ह­;­ — ज­रा­यु­जां­ड­ज­पो­ता­नां ग­र्भः ॥ ३­३ ॥ जा­ल­व­त्प्रा­णि­प­रि­व­र­णं ज­रा­युः ज­रा­यौ जा­ता ज­रा­यु­जाः­, शु­क्र­शो­णि­त­प­रि­व­र­ण­म् उ­पा­त्त­का­ठि­न्यं न­ख­त्व­क्- स­दृ­शं प­रि­मं­ड­ल­म् अं­डं अं­डे जा­ता अं­ड­जाः पू­र्णा­व­य­वः प­रि­स्पं­दा­दि­सा­म­र्थ्यो­प­ल­क्षि­तः पो­तः । पो­त­ज इ­त्य् अ- १­०यु­क्त­म् अ­र्थ­भे­दा­भा­वा­त् । आ­त्मा पो­त­ज इ­ति चे­न् न­, त­स्या­पि पो­त­प­रि­मा­णा­त्मा­त्म­नः पो­त­त्वा­त् । ज­रा­यु- जा­श् च अं­ड­जा­श् च पो­ता­श् च ज­रा­यु­जां­ड­ज­पो­ता इ­ति सि­द्धं द्वं­द्वे । ज­रा­यु­ग्र­ह­ण­मा­दा­व् अ­भ्य­र्हि­त­त्वा­त् क्रि­या­रं­भ- श­क्ति­यो­गा­त् के­षां­चि­न् म­हा­प्र­भा­व­त्वा­न् मा­र्ग­फ­ला­भि­सं­बं­धा­च् च । त­द­नं­त­र­म् अं­ड­ज­ग्र­ह­णं पो­ते­भ्यो ऽ­भ्य­र्हि­त­त्वा­त् । ए­ते­षां ग­र्भ ए­व ज­न्मे­ति सू­त्रा­र्थः । उ­द्दे­शे च नि­र्दे­शो यु­क्त इ­ति चे­न् न­, गौ­र­व­प्र­सं­गा­त् । शे­षा­णां सं­मू- र्छ­न­म् इ­ति ल­घु­नो­पा­ये­न ग­र्भो­प­पा­दा­नं­त­रं व­च­नो­प­प­त्तेः ॥ कु­तः पु­न­र् ज­रा­यु­जा­दी­नां ग­र्भ ए­व यु­क्त इ­त्य् आ­ह­;­ — १­५यु­क्तो ज­रा­यु­जा­दी­ना­म् ए­व ग­र्भो व­धा­र­णा­त् । दे­व­ना­र­क­शे­षा­णां ग­र्भा­भा­व­वि­भा­व­ना­त् ॥  ॥ य­दि हि ज­रा­यु­जा­दी­नां ग­र्भ ए­वे­त्य् अ­व­धा­र­णं स्या­त् त­दा ज­रा­यु­जा­द­यो ग­र्भ­नि­य­ताः स्युः ग­र्भ­स् तु ते­ष्व् अ­नि- य­त इ­ति दे­व­ना­र­के­षु शे­षे­षु स प्र­स­ज्ये­त । य­दा तु ज­रा­यु­जा­दी­ना­म् ए­वे­त्य् अ­व­धा­र­णं त­दा ते­षु ग­र्भा­भा­वो वि­भा­व्य­त इ­ति यु­क्तो ज­रा­यु­जा­दी­ना­म् ए­व ग­र्भः ॥ के­व­ल­म् उ­प­पा­दे पि ज­रा­यु­जा­दी­नां प्र­स­क्तौ त­न्नि­वा­र­णा­र्थ­म् इ­द­म् आ­ह­;­ — २­०दे­व­ना­र­का­णा­म् उ­प­पा­दः ॥ ३­४ ॥ स्या­द् दे­व­ना­र­का­णा­म् उ­प­पा­दो नि­य­त­स् त­था । त­स्या­भा­वा­त् त­तो न्ये­षां ते­षां ज­न्मां­त­र­च्यु­तेः ॥  ॥ दे­व­ना­र­का­णा­म् ए­वो­प­पा­द इ­ति हि नि­य­मे दे­व­ना­र­के­षु नि­य­त उ­प­पा­दः दे­व­ना­र­का­स् तू­प­पा­दे­न नि­य­ता इ­ति ग­र्भ­सं­मू­र्छ­न­यो­र् अ­पि प्र­स­क्ताः पू­र्वो­त्त­र­सू­त्रा­व­धा­र­णा­त् । त­त्र नि­रु­वा­च­, को सौ ? उ­प­पा­द ए­व ना­र­का अ­व­ति­ष्ठं­ते न ग­र्भे सं­मू­र्छ­ने वा प्र­स­ज्यं­ते त­त­स् ते­षां ज­न्मां­त­र­च्यु­ति­सि­द्धे­र् उ­प­पा­द ए­व ॥ २­५न­न्व् ए­वं ज­रा­यु­जा­दी­नां दे­व­ना­र­का­णां च सं­मू­र्छ­ने पि प्र­स­क्ति­र् इ­त्य् आ­ख्या­तं प्र­ति­घ्न­न्न् आ­ह­;­ — शे­षा­णां सं­मू­र्छ­न­म् ॥ ३­५ ॥ शे­षा­णा­म् ए­व सं­मू­र्छ­न­म् इ­त्य् अ­व­धा­र­णी­यं । के पु­नः शे­षाः कु­तो वा ते­षा­म् ए­व सं­मू­र्छ­न­म् इ­त्य् आ­ह­;­ — नि­र्दि­ष्टे­भ्य­स् तु शे­षा­णां यु­क्तं सं­मू­र्छ­नं स­दा । ग­र्भो­प­पा­द­यो­स् त­त्र प्र­ती­त्य­नु­प­प­त्ति­तः ॥  ॥ उ­क्ते­भ्यो ज­रा­यु­जा­दि­भ्यो दे­व­ना­र­के­भ्य­श् च अ­न्ये शे­षा­स् ते­षा­म् ए­व सं­मू­र्छ­नं यु­क्तं स­दा ग­र्भो­प­पा­द­यो­स् त­त्र ३­०प्र­ती­त्य­नु­प­प­त्तेः । त­र्हि सं­स्वे­द­जा­दी­नां ज­न्म­का­रो न्यः सू­त्र­यि­त­व्य इ­त्य् आ­शं­का­म् अ­प­सा­र­य­न्न् आ­ह­;­ — त­था सं­स्वे­द­जा­दी­ना­म् अ­पि सं­मू­र्छ­नं म­तं । ज­न्मे­ति ना­प­रो ज­न्म­प्र­का­रो सू­त्रि­तो स्ति नः ॥  ॥ इ­त्य् ए­वं पं­च­भिः सू­त्रैः सू­त्रि­तं ज­न्म ज­न्मि­नां । भे­द­प्र­भे­द­त­श् चिं­त्यं यु­क्त्या­ग­म­स­मा­श्र­यं ॥  ॥ ३­३­७अ­थ जी­व­स्य क­ति श­री­रा­णी­त्य् आ­ह­;­ — औ­दा­रि­क­वै­क्रि­यि­का­हा­र­क­तै­ज­स­का­र्म­णा­नि श­री­रा­णि ॥ ३­६ ॥ श­री­र­ना­म­क­र्मो­द­ये स­ति शी­र्यं­त इ­ति श­री­रा­णि । श­र­ण­क्रि­या­त्र व्यु­त्प­त्ति­नि­मि­त्तं तु श­री­र­ना­म­क­र्मो­द­य ए­वो­दि­तः श­री­र­त्व­प­रि­णा­मः न पु­न­र् अ­र्थां­त­र­भू­त­श­री­र­त्व­सा­मा­न्यं त­स्य वि­चा­र्य­मा­ण­स्या­यो­गा­त् ॥ ०­५के­न पु­नः का­र­णे­न ज­न्मां­त­रं श­री­रा­ण्य् आ­हु­र् इ­त्य् उ­च्य­ते­;­ — स्व­यो­नौ ज­न्म जी­व­स्य श­री­रो­त्प­त्ति­र् इ­ष्य­ते । ते­ना­त्रौ­दा­रि­का­दी­नि श­री­रा­णि प्र­च­क्ष­ते ॥  ॥ औ­दा­रि­का­दि­श­री­र­ना­म­क­र्म­वि­शे­षो­द­या­पा­दि­ता­नि पं­चै­वौ­दा­रि­का­दी­नि श­री­रा­णि जी­व­स्य य­दु­त्प­त्तिः स्व­यो­नौ ज­न्मो­क्तं­, न हि ग­ति­ना­मो­द­य­मा­त्रं ज­न्म­, अ­नु­त्प­न्न­श­री­र­स्या­पि त­त्प्र­सं­गा­त् । त­त्रो­दा­रं स्थू­लं प्र­यो­ज­न­म् अ­स्ये­त्य् औ­दा­रि­कं उ­दा­रे भ­व­म् इ­ति वा­, वि­क्रि­या प्र­यो­ज­न­म् अ­स्ये­ति वै­क्रि­यि­क­म् आ­ह्रि­य­ते त­द् इ­त्य् आ­हा­र­कं­, १­०ते­जो­नि­मि­त्त­त्वा­त् तै­ज­सं­, क­र्म­णा­म् इ­दं का­र्म­णं त­त्स­मू­हो वा । ए­ते­षां द्वं­द्वे­, पू­र्व­म् औ­दा­रि­क­स्य ग्र­ह­ण­म् अ­ति­स्थू­ल- त्वा­त् उ­त्त­रे­षां क्र­म­व­च­नं । सू­क्ष्म­क्र­म­सू­क्ष्म­प्र­ति­प­त्त्य­र्थं का­र्म­ण­ग्र­ह­ण­मा­दौ यु­क्त­म् औ­दा­रि­का­दि­श­री­रा­णां त­त्का­र्य­त्वा­द् इ­ति चे­न् न­, त­स्या­त्यं­त­प­रो­क्ष­त्वा­त् । औ­दा­रि­क­म् अ­पि प­रो­क्ष­म् इ­ति चे­न् न­, त­स्य के­षां­चि­त् प­रो­क्ष- त्वा­त् । त­था हि­ — सि­द्ध­म् औ­दा­रि­कं ति­र्य­ङ्मा­नु­षा­णा­म् अ­ने­क­धा । श­री­रं त­त्र त­न्ना­म­क­र्म­वै­चि­त्र्य­तो बृ­ह­त् ॥  ॥ १­५बृ­ह­द् धि श­री­र­म् औ­दा­रि­कं म­नु­ष्या­णां ति­र­श्चां च प्र­त्य­क्ष­तः सि­द्धं ते­षु श­री­रे­षु म­ध्ये । त­च् चा­ने­क­धा त­न्ना- म­क­र्म­णो ने­क­वि­ध­त्वा­त् ॥ शे­षा­णि कु­तः सि­द्धा­नी­त्य् आ­ह­ — सं­भा­व्या­नि त­तो न्या­नि बा­ध­का­भा­व­नि­र्ण­या­त् । प­र­मा­ग­म­सि­द्धा­नि यु­क्ति­तो पि च का­र्म­णं ॥  ॥ न क­र्म­णा­म् इ­दं का­र्म­ण­म् इ­त्य् अ­स्मि­न् प­क्षे स­र्व­म् औ­दा­रि­का­दि का­र्म­णं प्र­स­क्त­म् इ­ति चे­न् न­, प्र­ति­नि­य­त­क­र्म­नि- मि­त्त­त्वा­त् ते­षां भे­दो­प­प­त्तेः । क­र्म­सा­मा­न्य­कृ­त­त्वा­द् अ­भे­द इ­ति चे­न् न­, ए­क­मृ­दा­दि­का­र­ण­पू­र्व­क­स्या­पि घ­टो­दं- २­०च­ना­दे­र् भे­द­द­र्श­ना­त् का­र्म­ण­प्र­णा­लि­क­या च त­न्नि­ष्प­त्तिः स्वो­पा­दा­न­भे­दा­द् भे­दः प्र­सि­द्धः । पृ­थ­गु­प­लं­भ­प्र­सं­ग इ­ति चे­न् न­, वि­श्र­सो­प­च­ये­न स्था­ना­त् क्लि­न्न­गु­ड­रे­णु­श्ले­ष­व­दौ­दा­रि­का­दी­नां का­र्म­ण­नि­मि­त्त­त्वे का­र्म­णं किं नि­मि­त्त­म् इ­ति वा­च्यं ? न ता­व­न् नि­र्नि­मि­त्तं त­द­नि­र्मो­क्ष­प्र­सं­गा­द् वा­भि­भा­व­प्र­सं­गा­द् वा श­री­रां­त­र­नि­मि­त्त­त्वे तु त­स्या­प्य् अ­न्य­श­री­र­नि­मि­त्त­त्वे न­व­स्था­प­त्ति­र् इ­ति चे­न् न­, त­स्यै­व नि­मि­त्त­भा­वा­त् । पू­र्वं हि का­र्म­णं का­र्म­ण­स्य नि­मि­त्तं त­द् अ­पि त­दु­त्त­र­स्ये­ति नि­मि­त्त­नै­मि­त्ति­क­भा­वो ऽ­वि­रु­ध्य­ते । न­चै­व­म् अ­न­व­स्था­प­त्तिः का­र्य­का­र­ण­भा­वे­न त­त्सं- २­५ता­न­स्या­ना­दे­र् अ­वि­रो­धा­त् । मि­थ्या­द­र्श­ना­दि­नि­मि­त्त­त्वा­च् च ना­नि­मि­त्तं का­र्म­णं­, त­तो ना­नि­र्मो­क्ष­प्र­सं­गः । त­च् चै­वं­वि­धं प­र­मा­ग­मा­त् सि­द्धं वै­क्रि­यि­का­दि­व­त् यु­क्ति­त­श् च य­था­प्र­दे­शं सा­ध­यि­ष्य­ते ॥ न­नु य­द्य् औ­दा­रि­कं स्थू­लं त­दा प­रं प­रं की­दृ­श­म् इ­त्य् आ­ह­;­ — प­रं प­रं सू­क्ष्म­म् ॥ ३­७ ॥ प­र­श­ब्द­स्या­ने­का­र्थ­त्वे वि­व­क्षा­तो व्य­व­स्था­र्थ­ग­तिः पृ­थ­ग्भू­ता­नां सू­क्ष्म­गु­णे­न वी­प्सा­नि­र्दे­शः ते­नौ­दा­रि- ३­०का­त् प­रं वै­क्रि­यि­कं सू­क्ष्मं न स्थू­ल­त­रं­, त­तो प्य् आ­हा­र­कं­, त­तो पि तै­ज­सं सू­क्ष्मं­, त­तो पि का­र्म­ण­म् इ­ति सं­प्र­ती­य­ते ॥ प्र­दे­श­तः प­रं प­रं की­दृ­ग् इ­त्य् आ­ह­;­ — प्र­दे­श­तो ऽ­सं­ख्ये­य­गु­णं प्रा­क्तै­ज­सा­त् ॥ ३­८ ॥ प्र­दे­शाः प­र­मा­ण­व­स् त­तो ऽ­सं­ख्ये­य­गु­णं प­रं प­र­म् इ­त्य् अ­भि­सं­बं­धः प्रा­क्तै­ज­सा­द् इ­ति व­च­ना­त् । न तै­ज­स­का­र्म- ३­३­८ण­यो­र् अ­सं­ख्ये­य­गु­ण­त्वं । किं त­र्हि ? औ­दा­रि­का­द् वै­क्रि­यि­कं प्र­दे­श­तो ऽ­सं­ख्ये­य­गु­णं त­तो प्य् आ­हा­र­क­म् इ­ति नि­श्च­यः ॥ तै­ज­स­का­र्म­णे किं गु­णे इ­त्य् आ­ह­;­ — अ­नं­त­गु­णे प­रे ॥ ३­९ ॥ प्र­दे­श­त इ­त्य् अ­नु­व­र्त­ते प­रं प­र­म् इ­ति च­, ते­ना­हा­र­का­त् प­रं तै­ज­सं प्र­दे­श­तो ऽ­नं­त­गु­णं त­तो पि का­र्म­ण­म् अ­नं­त- ०­५गु­ण­म् इ­ति वि­ज्ञा­य­ते । त­त ए­व नो­भ­यो­स् तु­ल्य­त्व­म् आ­हा­र­का­द् अ­नं­त­गु­ण­त्वा­भा­वा­त् । अ­न्य­द् ए­व हि आ­हा­र­का­द् अ- नं­त­गु­ण­त्वं तै­ज­स­स्य­, तै­ज­सा­च् चा­न्य­त् का­र्म­ण­स्य त­स्या­नं­त­वि­क­ल्प­त्वा­त् प­र­स्मि­न् स­त्या­रा­ती­य­स्या­व­र­त्वा­व­रे इ­ति नि­र्दे­शो न प्र­स­ज्य­ते बु­द्धि­वि­ष­य­व्या­पा­रा­द् उ­भ­यो­र् आ­हा­र­त्वो­प­प­त्तेः । व्य­व­हि­ते पि वा प­र­श­ब्द­प्र­यो­गा­त् । न­नु च य­दि प्र­दे­शा­पे­क्ष­या प­रं प­र­म­सं­ख्ये­य­गु­ण­म् अ­नं­त­गु­णं चो­च्य­ते सू­क्ष्मं क­थ­म् इ­त्य् आ­ह­;­ — क्षे­त्रा­व­गा­ह­ना­पे­क्षां कृ­त्वा सू­क्ष्मं प­रं प­रं । तै­ज­सा­त् प्रा­ग­सं­ख्ये­य­गु­णं ज्ञे­यं प्र­दे­श­तः ॥  ॥ १­०त­था­नं­त­गु­णे ज्ञे­ये प­रे तै­ज­स­का­र्म­णे । त­र्हि स­प्र­ति­घा­ते ते प्रा­प्ते इ­त्य् आ­ह­;­ — अ­प्र­ती­घा­ते ॥ ४­० ॥ प्र­ती­घा­तो मू­र्त्यं­त­र­व्या­घा­तः स न वि­द्य­ते य­यो­स् ते ऽ­प्र­ती­घा­ते तै­ज­स­का­र्म­णे । कु­त इ­त्य् आ­ह­;­ — स­र्व­तो प्य् अ­प्र­ती­घा­ते प­रि­णा­म­वि­शे­ष­तः । १­५वै­क्रि­यि­का­हा­र­यो­र् अ­प्य् अ­प्र­ती­घा­त­त्व­म् इ­ति न मं­त­व्यं­, स­र्व­तो ऽ­प्र­ती­घा­त­स्य त­यो­र् अ­भा­वा­त् । न हि वै­क्रि­यि­कं स­र्व­तो प्र­ती­घा­त­म् आ­हा­र­कं वा प्र­ति­नि­य­त­वि­ष­य­त्वा­त् त­द­प्र­ती­घा­त­स्य । तै­ज­स­का­र्म­णे पु­नः स­र्व­स्य सं­सा­रि­णः स­र्व­तो प्र­ती­घा­ते ता­भ्यां स­ह स­र्व­त्रो­त्पा­दा­न्य­था­नु­प­प­त्तेः । त­त­स् त­र्हि सू­त्रे स­र्व­तो ग्र­ह­णं क­र्त­व्य­म् इ­ति चे­त् न­, मु­ख्य­स्य प्र­ती­घा­त­स्या­त्र वि­व­क्षि­त­त्वा­त् । कु­तः पु­न­स् ता­दृ­शो ऽ­प्र­ती­घा­त इ­ति चे­त्­, सू­क्ष्म­प­रि­णा­म­वि- शे­षा­द­य­स् पिं­डे ते­जो­नु­प्र­वे­श­व­त् । ये त्व् आ­हुः­, पू­र्वं पू­र्वं सू­क्ष्मं यु­क्तं प्र­दे­श­तो ल्प­त्वा­द् इ­ति ता­न् प्र­त्या­ह­;­ — २­०प्र­दे­श­तो ल्प­ता­ता­र­त­म्यं का­ये­षु ये वि­दुः । सू­क्ष्म­ता­ता­र­त­म्य­स्य सा­ध­नं ते कु­ता­र्कि­काः ॥  ॥ त­स्य का­र्पा­स­पिं­डे­ना­ने­कां­ता­त् त्रि­ष्व् इ­ला­त्म­नां । प्र­दे­श­ब­हु­ता­ता­र­त­म्य­व­त्स्थौ­ल्य­बं­ध­ने ॥  ॥ य­थै­व प्र­दे­श­ब­हु­त्व­ता­र­त­म्य­म् उ­त्त­रो­त्त­र­श­री­रे­षु स्थू­ल­त्व­प्र­क­र्षे सा­ध्ये नि­बि­डा­व­य­व­सं­यो­ग­प­रि­णा­मे­ना­य- स्पिं­डे­ना­नै­कां­ति­क­म् इ­ति न त­त्र स्थू­ल­ता­ता­र­त­म्यं सा­ध­य­ति त­था प्र­दे­शा­ल्प­त्व­ता­र­त­म्य­म् अ­पि पू­र्व­श­री­रे­षु न सू­क्ष्म­ता­ता­र­त­म्य­म् इ­ति स्व­हे­तु­वि­शे­ष­सां­नि­ध्या­त् तै­ज­स­का­र्म­ण­यो­र् अ­नं­त­गु­ण­त्वे पि पू­र्व­का­यः सू­क्ष्म­प­रि­णा­मः २­५सि­द्धः स­र्व­तो प्र­ती­घा­त­त्वं सा­ध­य­त्य् ए­वा­य­स्पिं­डे ते­जो­नु­प्र­वे­श­व­दि­ति सू­क्तं । न हि ते­ज­सो­य­स्पिं­डे­न प्र­ती­घा­ते त­त्रा­नु­प्र­वे­शो यु­ज्य­ते । स्या­न् म­तं­, ते­ज­सः सं­यो­ग­वि­शे­षा­द­य­स् पिं­डा­व­य­वे­षु क­र्मा­ण्य् उ­त्प्र­ति­प­द्यं­ते त­तो वि­भा- ग­स्त­तः सं­यो­ग­वि­ना­श­स् त­तो पि त­स्या­य­स्पिं­डा­व­य­वि­नो वि­ना­श­स् त­तो प्य् औ­ष्ण्या­पे­क्षा­द् अ­ग्नि­सं­यो­गा­त् त­द­व­य­वे- ष्व् अ­नु­ष्णा­शी­त­स्प­र्श­वि­ना­शः प­र­स्मा­द् अ­ग्नि­सं­यो­गा­द् उ­ष्ण­स्प­र्शो­त्प­त्तिः त­त­स् त­दु­प­भो­क्तु­र् अ­दृ­ष्ट­वि­शे­ष­व­शा­द् द्व्य­णु­का­दि- प्र­क्र­मे­ण ता­दृ­श­स्यै­वा­य­स्पिं­ड­स्यो­त्प­त्तिः । ए­वं न ना­य­स्पिं­डे त­द­व­स्थे ते­ज­सो नु­प्र­वे­शो स्ति य­तो ऽ­प्र­ती- ३­०घा­त­स्य वि­घा­ते नि­द­र्श­नी­क्रि­ये­ते­ति । त­द् अ­यु­क्तं­, प्र­ती­ति­वि­रो­धा­त् । स ए­वा­य­म् अ­य­स्पिं­ड­स् ते­जो­व्या­प्तः प्र­ति­भा­ति यः पू­र्व­म् अ­नु­ष्णः स­मु­प­ल­ब्ध इ­ति प्र­ती­तेः । प­र­त्र प्र­क्रि­या­मा­त्र­स्य जा­तु­चि­द­प्र­ती­ते­र् न भ्रां­त­त्वं स­दृ­शा­प­रो­त्प­त्ते­स् त­था प्र­ती­ति­र् इ­ति चे­न् न­, ए­क­त्वा­दि­व­त् । न हि किं­चि­न् मू­र्त­म­ति प्र­वि- श­द­मू­र्तं दृ­ष्टं । व्यो­म दृ­ष्ट­म् इ­ति चे­न् न­, त­त्र मू­र्त­म­ति मू­र्ते­ष्व् अ­पि त­था प्र­सं­गा­त् । त­था च त­त् क­थं­चि­त् प्र- ३­३­९त्य­भि­ज्ञा­ना­द् ए­क­त्व­सि­द्धिः । बा­ध­क­र­हि­ता­त् त­त­स् त­त्सि­द्धौ क­थ­म् अ­य­स्पिं­डे पि प्र­त्य­भि­ज्ञा­ना­द् ए­क­त्वं सि­द्ध्ये­त् ? न हि त­त्र किं­चि­द् बा­ध­क­म् अ­स्ति । स्या­न् म­तं­, ते­जो ऽ­य­स्पिं­डे त­द­व­स्थे­ना­नु­प्र­वि­श­ति मू­र्त­त्वा­ल् लो­ष्ठ­व­द् इ­त्य् ए­त­द्बा­ध­क­म् इ­ति त­द् अ­स­द्धे­तोः सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­क­त्वा­त् स­र्व­ज्ञ­त्वा­भा­वे व­क्तृ­त्वा­दि­व­त् । न हि किं­चि­न् मू­र्त­म­ति प्र­वि­श- द­मू­र्तं दृ­ष्टं । व्यो­म दृ­ष्ट­म् इ­ति चे­त्­, त­त्र मू­र्ति­म­तो नु­प्र­वे­शा­त् त­था प्र­ती­ते­र् अ­बा­ध­त्वा­द् इ­त्य् अ­लं प्र­सं­गे­न ॥ ०­५न­नु क­र्मै­व का­र्म­ण­म् इ­त्य् अ­स्मि­न् प­क्षे न त­च्छ­री­रं पु­रु­ष­वि­शे­ष­गु­ण­त्वा­द् बु­द्ध्या­दि­व­द् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — क­र्मै­व का­र्म­णं त­त्र श­री­रं नृ­गु­ण­त्व­तः । इ­त्य् अ­स­द्द्र­व्य­रू­पे­ण त­स्य पौ­द्ग­लि­क­त्व­तः ॥  ॥ न हि क­र्म ध­र्मा­ध­र्म­रू­प­म् अ­दृ­ष्ट­सं­ज्ञ­कं पु­रु­ष­वि­शे­ष­गु­ण­स् त­स्य द्र­व्या­त्म­ना पौ­द्ग­लि­क­त्वा­त् त­तो ना­श­री­र­त्व- सि­द्धिः । भा­व­क­र्मै­वा­त्म­गु­ण­रू­पं न द्र­व्य­क­र्म पु­द्ग­ल­प­र्या­य­त्व­म् आ­त्म­सा­त् कु­र्व­त्प्र­सि­द्ध­म् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — क­र्म पु­द्ग­ल­प­र्या­यो जी­व­स्य प्र­ति­प­द्य­ते । पा­र­तं­त्र्य­नि­मि­त्त­त्वा­त् का­रा­गा­रा­दि­बं­ध­व­त् ॥  ॥ १­०क्रो­धा­दि­भि­र् व्य­भि­चा­र इ­ति चे­न् न­, ते­षा­म् अ­पि जी­व­स्य पा­र­तं­त्र्य­नि­मि­त्त­त्वे पौ­द्ग­लि­क­त्वो­प­प­त्तेः । चि­द्रू­प- त­या सं­वे­द्य­मा­नाः क्रो­धा­द­यः क­थं पौ­द्ग­लि­काः प्र­ती­ति­वि­रो­धा­द् इ­ति चे­न् न­, नि­र्हे­तो­र् व्य­भि­चा­रा­यो­गा­त् ते­षां पा­र­तं­त्र्य­नि­मि­त्त­त्वा­भा­वा­त् । द्र­व्य­क्रो­धा­द­य ए­व हि जी­व­स्य पा­र­तं­त्र्य­नि­मि­त्तं न भा­व­क्रो­धा­द­य­स् ते­षां स्व­यं पा­र­तं­त्र्य­रू­प­त्वा­द् द्र­व्य­क्रो­धा­दि­क­र्मो­द­ये हि स­ति भा­व­क्रो­धा­द्यु­त्प­त्ति­र् ए­व जी­व­स्य पा­र­तं­त्र्यं न पु­न­स् त­त्कृ­त- म् अ­न्य­त् किं­चि­द् इ­त्य् अ­व्य­भि­चा­री हे­तु­र् ना­ग­म­कः स­दा ॥ १­५अ­त्रा­प­रः स्व­प्नां­ति­कं श­री­रं प­रि­क­ल्प­य­ति त­म् अ­प­सा­र­य­न्न् आ­ह­;­ — स्व­प्नो­प­भो­ग­सि­द्ध्य­र्थं का­यं स्व­प्नां­ति­कं तु ये । प्रा­हु­स् ते­षां नि­वा­र्यं­ते भो­ग्याः स्व­प्नां­ति­काः क­थ­म् ॥  ॥ भो­ग्य­वा­स­न­या भो­ग्या­भा­सं चे­त् स्व­प्न­वे­दि­नां । श­री­र­वा­स­ना­मा­त्रा­च् छ­री­रा­भा­स­नं न कि­म् ॥  ॥ य­थै­व हि स्व­प्न­द­शा­यां भो­गो­प­ल­ब्धिः स्व­प्नां­ति­कं श­री­र­म् अं­त­रे­ण न घ­ट­त इ­ति म­न्य­ते त­था भो­ग्या­न­र्था- नं­त­रे­णा­पि सा न सु­घ­टे­ति भ­व­द्भि­र् म­न­नी­यं­, जा­ग्र­द्द­शा­यां श­री­र इ­व भो­गे­ष्व् अ­पि स­त्सु भो­गो­प­ल­ब्धेः सि­द्ध- २­०त्वा­त् । य­दि पु­न­र् भो­ग्य­वा­स­ना­मा­त्रा­त् स्व­प्न­द­र्शि­नां भो­ग्या­भा­स इ­ति भ­व­तां म­ति­स् त­दा श­री­र­वा­स­ना­मा­त्रा­च् छ- री­रा­भा­स­न­म् इ­ति किं न म­तं ? त­था­स­ति स्व­प्न­प्र­ति­भा­स­स्य मि­थ्या­त्वं सि­द्ध्ये­त्­, अ­न्य­था श­री­र­प्र­ती­ते­र् अ­पि भो­ग्य­प्र­ती­तेः सु­खा­दि­भो­गो­प­ल­ब्धेः स्व­प्न­त्व­प्र­सं­गा­त् । त­तो न सौ­ग­ता­नां स्व­प्नां­ति­कं श­री­रं क­ल्प­यि­तुं यु­क्तं ना­पि स्वा­भा­वि­क­म् इ­त्य् आ­ह­ — स्वा­भा­वि­कं पु­न­र् गा­त्रं शु­द्धं ज्ञा­नं व­दं­ति ये । कु­त­स् ते­षां वि­भा­गः स्या­त् त­च्छ­री­र­श­री­रि­णोः ॥  ॥ २­५त­द् ए­व ज्ञा­न­श­री­र­व्या­वृ­त्त्या श­री­री स्या­द् अ­श­री­र­व्या­वृ­त्त्या श­री­र­म् इ­ति सु­ग­त­स्य शु­द्ध­ज्ञा­ना­त्म­नः श­री- रि­त्व­म् अ­श­री­रि­त्वं च वि­भा­गे­न व्य­व­ति­ष्ठ­ते क­ल्प­ना­सा­म­र्थ्या­द् इ­ति न मं­त­व्यं­, त­द्व्या­वृ­त्ते­र् ए­व त­त्रा­सं­भ­वा­त् । सि­द्धे हि त­स्य श­री­रि­त्वे वा श­री­रि­ण श­री­रा­च् च व्या­वृ­त्तिः सि­द्ध्ये­त् त­त्सि­द्धौ च श­री­रि­त्व­म् अ­श­री­रि­त्वं चे­ति प­र­स्प­रा­श्र­या­न् नै­क­स्या­पि सि­द्धिः । त­तो न स्वा­भा­वि­कं श­री­रं ना­म य­त् पु­न­र् आ­ति­वा­हि­कं नै­र्मा­णि­कं च त­द­स्म­द­भि­म­त­म् ए­वे­त्य् आ­ह­ — ३­०का­र्म­णां­त­र्ग­तं यु­क्तं श­री­रं चा­ति­वा­हि­क­म् । नै­र्मा­णि­कं तु य­त् ते­षां त­न् नो वै­क्रि­यि­कं म­तं ॥  ॥ सां­भो­गि­कं पु­न­र् औ­दा­रि­का­दि­श­री­र­त्र­य­म् अ­प्र­ति­षि­द्ध­म् ए­वे­ति न श­री­रां­त­र­म् अ­स्ति ॥ न­न्व् औ­दा­रि­का­दी­नि भि­न्ना­नि पा­र्थि­वा­दि­श­री­रा­णि सं­ति त­तो न्य­त्रो­प­सं­ख्या­त­व्या­नी­ति के­चि­त् ता­न् प्र­त्या­ह­;­ — पा­र्थि­वा­दि­श­री­रा­णि ये तो भि­न्ना­नि मे­नि­रे । प्र­ती­ते­र् अ­प­ला­पे­न म­न्य­तां ते ख­वा­रि­ज­म् ॥  ॥ ३­५न हि पृ­थि­व्या­दी­नि द्र­व्या­णि भि­न्न­जा­ती­या­नि सं­ति ते­षां पु­द्ग­ल­प­र्या­य­त्वे­न प्र­ती­तेः प­र­स्प­र­प­रि­णा- ३­४­०म­द­र्श­ना­द् भि­न्न­जा­ती­य­त्वे त­द­यो­गा­त् । न ह्य् आ­का­शं पृ­थि­वी­रू­प­त­या प­रि­ण­म­ते का­ला­दि­र् वा­, प­रि­ण­म­ते च ज­लं मु­क्ता­फ­ला­दि पृ­थि­वी­रू­प­त­या । त­तो न त­ज्जा­त्यं­त­रं यु­क्तं ये­न पा­र्थि­वा­दि­श­री­रा­णि सं­भा­व्यं­ते स­त्य् अ­पि ता­नि नै­ते­भ्यः श­री­रे­भ्यो भि­न्ना­नि प्र­ती­ते­र् वि­ष­य­भा­व­म् अ­नु­भ­वं­ति व्यो­मा­र­विं­द­व­त् । पा­र्थि­वं हि श­री­रं य­द् इं­द्र­लो­के य­च् च तै­ज­स­मा­दि­त्य­लो­के य­द् आ­प्यं व­रु­ण­लो­के य­च् च वा­य­व्यं वा­यु­लो­के वे­दि­त­व्यं­, त­द्वै­क्रि­यि­क- ०­५म् ए­व दे­व­ना­र­का­णा­म् औ­प­पा­दि­क­स्य श­री­र­स्य वै­क्रि­यि­क­त्वा­त् । य­च् च चा­तु­र्भू­ति­कं पां­च­भौ­ति­कं वा कै­श्चि­द् इ­ष्टं श­री­रं म­नु­ष्य­ति­र­श्चां त­दौ­दा­रि­क­म् ए­व च­, न त­तो न्य­द् इ­ति पं­चै­व य­थो­क्ता­नि श­री­रा­णि व्य­व­ति­ष्ठं­ते स­र्व- वि­शे­षा­णां त­त्रां­त­र्भा­वा­त् ॥ न­नु चा­मू­र्त­स्या­त्म­नः क­थं मू­र्ति­म­द्भिः श­री­रै­स् सं­बं­धो मु­क्ता­त्म­व­द् इ­त्य् आ­शं­का­म् अ­प­नु­द­न्न् आ­ह­;­ — अ­ना­दि­सं­बं­धे च ॥ ४­१ ॥ १­०अ­ना­दि­सं­बं­धो य­यो­र् आ­त्म­ना ते य­था तै­ज­स­का­र्म­ण­श­री­रे­, च­श­ब्दा­त् सा­दि­सं­बं­धे ते प्र­ति­प­त्त­व्ये । त­तो नै­कां­ते­ना­मू­र्त­त्व­म् आ­त्म­नः प­र­श­री­र­सं­बं­धा­त् पू­र्वं ये­न त­द­नु­प­प­त्तिः त­त्सं­बं­धा­त् प्रा­ग् अ­पि त­स्य तै­ज­स­का­र्म­णा­भ्यां सं­बं­ध­स­द्भा­वा­त् । त­तः पू­र्व­म् अ­प्य् अ­प­रा­भ्यां ता­भ्या­म् इ­त्य् अ­ना­दि­त­त्सं­बं­ध­सं­ता­नः प्र­ति­वि­शि­ष्ट­तै­ज­स­का­र्म­ण­सं- बं­घा­त् सै­व सा­दि­ता ॥ न­नु क­स्य­चि­न् ना­ना­दि­सं­बं­धे ते ऽ­तः प­र­श­री­र­सं­बं­धा­नु­प­प­त्ति­र् इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­;­ — १­५स­र्व­स्य ॥ ४­२ ॥ स­र्व­स्य सं­सा­रि­ण­स् तै­ज­स­का­र्म­ण­श­री­रे त­था­ना­दि­सं­बं­धे न पु­नः क­स्य­चि­त् सा­दि­सं­बं­धे ये­ना­त्म­नः श­री­र­सं- बं­धा­नु­प­प­त्तिः । कु­त इ­त्य् आ­ह­;­ — स­र्व­स्या­ना­दि­सं­बं­धे चो­क्ते तै­ज­स­का­र्म­णे । श­री­रां­त­र­सं­बं­ध­स्या­न्य­था­नु­प­प­त्ति­तः ॥  ॥ तै­ज­स­का­र्म­णा­भ्या­म् अ­न्य­च्छ­री­र­म् औ­दा­रि­का­दि त­त्सं­बं­धो स्म­दा­दी­नां ता­व­त् सु­प्र­सि­द्ध ए­व स च तै­ज­स­का­र्म- २­०णा­भ्यां सं­बं­धो ना­दि­सं­बं­ध­म् अं­त­रे­ण नो­प­प­द्य­ते मु­क्त­स्या­पि त­त्सं­बं­ध­प्र­यो­गा­त् ॥ अ­थै­ता­नि श­री­रा­णि यु­ग­प­द् ए­क­स्मि­न्न् आ­त्म­नि कि­यं­ति सं­भा­व्यं­त इ­त्य् आ­ह­;­ — त­दा­दी­नि भा­ज्या­नि यु­ग­प­द् ए­क­स्मि­न्न् आ­च­तु­र्भ्यः ॥ ४­३ ॥ त­द्ग्र­ह­णं प्र­कृ­त­श­री­र­द्व­य­प्र­ति­नि­र्दे­शा­र्थ­म् आ­दि­श­ब्दे­न व्य­व­स्था­वा­चि­ना­न्य­प­दा­र्था वृ­त्तिः­, ते­न तै­ज­स­का­र्म­णे आ­दि­र् ये­षां श­री­रा­णां ता­नि त­दा­दी­नी­ति सं­प्र­ती­य­ते । भा­ज्या­नि पृ­थ­क्क­र्त­व्या­नि । पृ­थ­क्त्वा­द् ए­व ते­षां भा­ज्य­ग्र- २­५ह­ण­म् अ­न­र्थ­क­म् इ­ति चे­त्­, त­द् धि क­स्य­चि­द् द्वि­त्रि­च­तुः­श­री­र­सं­बं­ध­वि­भा­गो­प­प­त्तिः । यु­ग­प­द् इ­ति का­लै­क­त्वं व­र्त­ते­, आ­ङ­भि­वि­ध्य­र्थः । ते­नै­त­द् उ­क्तं भ­व­ति क्व­चि­द् आ­त्म­नि वि­ग्र­ह­ग­त्य् आ­प­न्ने द्वे ए­व तै­ज­स­का­र्म­णे श­री­रे यु­ग­प- त्सं­भ­व­तः­, क्व­चि­त् त्री­णि तै­ज­स­का­र्म­ण­वै­क्रि­यि­का­णि तै­ज­स­का­र्म­णौ­दा­रि­का­णि वा­, क्व­चि­च् च­त्वा­रि ता­न्य् ए­वा- हा­र­क­स­हि­ता­नि वै­क्रि­यि­क­स­हि­ता­नि ॥ पं­च त्व् ए­क­त्र यु­ग­प­न् न सं­भ­वं­ती­त्य् आ­ह­;­ — त­दा­दी­नि श­री­रा­णि भा­ज्या­न्य् ए­क­त्र दे­हि­नि । स­कृ­त् सं­त्य् आ­च­तु­र्भ्यो न पं­चा­नां त­त्र सं­भ­वः ॥  ॥ ३­०न हि वै­क्रि­यि­का­हा­र­क­यो­र् यु­ग­प­त्सं­भ­वो य­तः क्व­चि­त् पं­चा­पि स्युः ॥ किं पु­न­र् अ­त्र श­री­रं नि­रु­प­भो­गं किं वा सो­प­भो­ग­म् इ­त्य् आ­ह­;­ — नि­रु­प­भो­ग­म् अं­त्य­म् ॥ ४­४ ॥ प्रा­ग­पे­क्ष­या अं­त्यं का­र्म­णं त­न्नि­रु­प­भो­ग­म् इ­ति । सा­म­र्थ्या­द् अ­न्य­त् सो­प­भो­गं ग­म्य­ते । क­र्मा­दा­न­सु­खा­नु­भ­व- ३­४­१न­हे­तु­त्वा­त् सो­प­भो­गं का­र्म­ण­म् इ­ति चे­न् न­, वि­व­क्षि­ता­प­रि­ज्ञा­ना­त् । इं­द्रि­य­नि­मि­त्ता हि श­ब्दा­द्यु­प­ल­ब्धि­र् उ­प- भो­ग­स् त­स्मा­न् नि­ष्क्रां­तं नि­रु­प­भो­ग­म् इ­ति वि­व­क्षि­तं । तै­ज­स­म् अ­प्य् ए­वं नि­रु­प­भो­ग­म् अ­स्त्व् इ­ति चे­न् न­, त­स्य यो­ग­नि- मि­त्त­त्वा­भा­वा­द् अ­न­धि­का­रा­त् । य­द् ए­व हि यो­ग­नि­मि­त्त­म् औ­दा­रि­का­दि त­द् ए­व सो­प­भो­गं प्रो­च्य­ते नि­रु­प­भो­ग­त्वा- द् ए­व च का­र्म­ण­म् औ­दा­रि­का­दि­भ्यो भि­न्नं नि­श्ची­य­त इ­त्य् आ­ह­ — ०­५अं­त्यं नि­रु­प­भो­ग­त्वा­च् छे­षे­भ्यो भि­द्य­ते व­पुः । श­ब्दा­द्य­नु­भ­वो ह्य् अ­स्मा­द् उ­प­भो­गो न जा­य­ते ॥  ॥ औ­दा­रि­कं किं वि­शि­ष्ट­म् इ­त्य् आ­ह­;­ — ग­र्भ­सं­मू­र्छ­न­ज­म् आ­द्य­म् ॥ ४­५ ॥ ग­र्भ­सं­मू­र्छ­न­जं पा­ठा­पे­क्ष­या­द्य­म् औ­दा­रि­कं त­द्ग­र्भ­जं सं­मू­र्छ­न­जं च प्र­ति­प­त्त­व्यं । त­त ए­व सो­प­भो­गा­भ्या- म् अ­पि प­रा­भ्यां श­री­रा­भ्यां त­द् भि­द्य­ते इ­त्य् आ­ह­ — १­०आ­द्यं तु सो­प­भो­गा­भ्यां प­रा­भ्यां भि­न्न­म् उ­च्य­ते । ग­र्भ­सं­मू­र्छ­ना­द् धे­तो­र् जा­य­मा­न­त्व­तो भि­दा ॥  ॥ य­थै­व का­र्म­णं नि­रु­प­भो­ग­त्वा­त् सो­प­भो­गे­भ्यो भि­न्नं त­थौ­दा­रि­कं सो­प­भो­ग­म् अ­पि का­र­ण­भे­दा­त् प­रा­भ्यां भि­न्न­म् अ­भि­धी­य­ते ॥ वै­क्रि­यि­कं की­दृ­श­म् इ­त्य् आ­ह­;­ — औ­प­पा­दि­कं वै­क्रि­यि­क­म् ॥ ४­६ ॥ १­५उ­प­पा­दो व्या­ख्या­तः त­त्र भ­व­म् औ­प­पा­दि­कं त­द्वै­क्रि­यि­कं बो­द्ध­व्यं । कु­तः पु­न­र् औ­दा­रि­का­द् इ­दं भि­न्न­म् इ­त्य् आ­ह­;­ — औ­प­पा­दि­क­ता­सि­द्धे­र् भि­न्न­म् औ­दा­रि­का­द् इ­दं । ता­व­द् वै­क्रि­यि­कं दे­व­ना­र­का­णा­म् उ­दी­रि­त­म् ॥  ॥ न ह्य् औ­दा­रि­क­म् ए­व वै­क्रि­यि­कं त­तो न्य­स्यौ­प­पा­दि­क­स्य दे­व­ना­र­का­णां श­री­र­स्य वै­क्रि­यि­क­त्वा­त् । त­च् च का­र­ण­भे­दा­द् औ­दा­रि­का­द् भि­न्न­म् उ­च्य­ते ॥ कि­म् ए­त­द् ए­व वै­क्रि­यि­क­म् उ­ता­न्य­द् अ­पी­त्य् आ­ह­;­ — २­०ल­ब्धि­प्र­त्य­यं च ॥ ४­७ ॥ त­पो­ति­श­य­र्द्धि­र् ल­ब्धिः सा प्र­त्य­यः का­र­ण­म् अ­स्ये­ति ल­ब्धि­प्र­त्य­यं वै­क्रि­यि­क­म् इ­ति सं­प्र­त्य­यः । न­न्व् इ­द­म् औ­दा­रि­का­दि क­थं भि­न्न­म् इ­त्य् आ­ह­;­ — किं­चि­द् औ­दा­रि­क­त्वे पि ल­ब्धि­प्र­त्य­य­ता ग­तेः । त­तः पृ­थ­क् क­थं­चि­त् स्या­द् ए­त­त्क­र्म­स­मु­द्भ­वं ॥  ॥ य­थौ­दा­रि­क­ना­म­क­र्म­स­मु­द्भ­व­म् औ­दा­रि­कं त­था वै­क्रि­यि­क­ना­म­क­र्म­स­मु­द्भ­वं वै­क्रि­यि­कं यु­क्तं त­था त­द­ल­ब्धि- २­५प्र­त्य­यं वै­क्रि­यि­कं । न हि ल­ब्धि­र् ए­वा­स्य का­र­णं वै­क्रि­यि­क­ना­म­क­र्मो­द­य­स्या­पि का­र­ण­त्वा­द् अ­न्य­था स­र्व­स्य वै­क्रि­यि­क­स्य त­द­का­र­ण­त्व­प्र­सं­गा­त् । ते­ने­द­म् औ­दा­रि­क­त्वे पि क­थं­चि­द् औ­दा­रि­का­द् भि­न्नं ल­ब्धि­प्र­त्य­य­त्व­नि­श्च­या­त् । किं­चि­द् ए­व हि ल­ब्धि­प्र­त्य­यं वै­क्रि­यि­क­म् इ­ष्टं न स­र्व­म् ॥ तै­ज­स­म् अ­पि किं­चि­त् ता­दृ­श­म् इ­त्य् आ­ह­;­ — तै­ज­स­म् अ­पि ॥ ४­८ ॥ ३­०ल­ब्धि­प्र­त्य­य­म् इ­त्य् अ­नु­व­र्त­ते­, ते­न तै­ज­स­म् अ­पि ल­ब्धि­प्र­त्य­य­म् अ­पि नि­श्चे­यं । त­द् अ­पि ल­ब्धि­प्र­त्य­य­ता­ग­ते­र् ए­व भि­न्न­म् औ­दा­रि­का­दे­र् इ­त्य् आ­ह­;­ — त­था तै­ज­स­म् अ­प्य् अ­त्र ल­ब्धि­प्र­त्य­य­म् ई­य­तां । सा­धा­र­णं तु स­र्वे­षां दे­हि­नां का­र्य­भे­द­तः ॥  ॥ ३­४­२ल­ब्धि­प्र­त्य­यं तै­ज­सं द्वि­वि­धं­, नि­स्स­र­णा­त्म­क­म् अ­निः­स­र­णा­त्म­कं च । द्वि­वि­धं निः­स­र­णा­त्म­कं च प्र­श- स्ता­प्र­श­स्त­भे­दा­त् ल­ब्धि­प्र­त्य­य­त्वा­द् ए­व भि­न्नं श­री­रां­त­रं ग­म्य­तां­, य­त् तु स­र्वे­षां सं­सा­रि­णां सा­धा­र­णं तै­ज­सं त­त्स्व­का­र्य­भे­दा­द् भि­न्न­म् ई­य­तां । तै­ज­स­वै­क्रि­यि­क­योः ल­ब्धि­प्र­त्य­य­त्वा­वि­शे­षा­द् अ­भे­द­प्र­सं­गा इ­ति चे­न् न­, क­र्म­भे­द- का­र­ण­क­त्वा­द् भे­दो­प­प­त्तेः । स­त्य् अ­पि त­यो­र् ल­ब्धि­प्र­त्य­य­त्वे तै­ज­स­वै­क्रि­यि­क­ना­म­क­र्म­वि­शे­षो­द­या­पे­क्ष­त्वा­द् भे­दो ०­५यु­ज्य­त ए­व ॥ सं­प्र­त्या­हा­र­कं श­री­र­म् उ­प­द­र्श­य­ति­;­ — शु­भं वि­शु­द्ध­म् अ­व्या­घा­ति चा­हा­र­कं प्र­म­त्त­सं­य­त­स्यै­व ॥ ४­९ ॥ शु­भं म­नः­प्री­ति­क­रं वि­शु­द्धं सं­क्ले­श­र­हि­तं अ­व्या­घा­ति स­र्व­तो व्या­घा­त­र­हि­तं च­श­ब्दा­द् उ­क्त­वि­शे­ष­ण­स- मु­च्च­यं । ए­वं वि­शि­ष्ट­म् आ­हा­र­कं श­री­र­म­ति­मा­त्रं प्र­म­त्त­सं­य­त­स्यै­व मु­ने­र् ना­न्य­स्ये­ति प्र­ति­प­त्त­व्यं । १­०त­च्छ­री­रां­त­रा­त् कु­तो भि­न्न­म् इ­त्य् आ­ह­;­ — आ­हा­र­कं श­री­रं तु शु­भं का­र्य­कृ­त­त्व­तः । वि­शु­द्धि­का­र­ण­त्वा­च् च वि­शु­द्धं भि­न्न­म् अ­न्य­तः ॥  ॥ अ­व्या­घा­ति­स्व­रू­प­त्वा­त् प्र­म­त्ता­धि­प­ति­त्व­तः । फ­ल­हे­तु­स्व­रू­पा­धि­प­ति­भे­दे­न नि­श्चि­त­म् ॥  ॥ आ­हा­र­कं वै­क्रि­यि­का­दि­भ्यो भि­न्नं शु­भ­फ­ल­त्वा­द् इ­त्य् अ­त्रा­नै­कां­ति­क­त्वं हे­तोः वै­क्रि­यि­का­दे­र् अ­पि शु­भ­फ­ल­स्यो- प­लं­भा­द् इ­ति न मं­त­व्यं­, नि­य­मे­न शु­भ­फ­ल­त्व­स्य हे­तु­त्वा­त् । वि­शु­द्धि­का­र­ण­त्वा­त् त­तो भि­न्न­म् इ­त्य् अ­त्रा­पि १­५ल­ब्धि­प्र­त्य­ये­न वै­क्रि­यि­का­दि­ना­. हे­तो­र् अ­ने­कां­त इ­ति ना­शं­क­नी­यं­, नि­य­मे­न वि­शु­द्धि­का­र­ण­त्व­स्य हे­तु­त्वा­त् । स­मु­द्भू­त­ल­ब्धे­र् अ­पि क्रो­धा­दि­सं­क्ले­श­प­रि­णा­म­व­शा­द् वि­क्रि­या­दे­र् नि­व­र्त­ना­द् वि­शु­द्धि­का­र­ण­त्व­नि­य­मा­भा­वा­त् । अ­व्या- घा­ति­स्व­रू­प­त्वा­द् आ­हा­र­कं श­री­रां­त­रा­द् भि­न्न­म् इ­त्य् अ­स्मि­न्न् अ­पि तै­ज­सा­दि­ना हे­तो­र् व्य­भि­चा­र इ­त्य् अ­चो­द्यं­, प्रा­णि­वा­धा- प­रि­हा­र­ल­क्ष­ण­स्या­व्या­घा­ति­त्व­स्य हे­तु­त्वा­त् । प्र­म­त्ता­धि­प­ति­त्व­म् अ­पि ना­हा­र­क­स्य श­री­रां­त­रा­द् भे­दे सा­ध्ये­नै­कां­ति­कं­, वि­शि­ष्ट­प्र­म­त्ता­धि­प­ति­त्व­स्य हे­तु­त्वा­त् । त­तः सू­क्तं फ­ल­हे­तु­स्व­रू­पा­धि­प­ति­भे­दे­न भि­न्न­म् आ­हा­र­क­म् अ­न्ये­भ्यः २­०श­री­रे­भ्यो नि­श्चि­त­म् इ­ति ॥ च­तु­र्द­श­भि­र् इ­त्य् ए­वं सू­त्रै­र् उ­क्तं प्र­पं­च­तः । श­री­रं ती­र्थि­को­पे­त­श­री­र­वि­नि­वृ­त्त­ये ॥  ॥ अ­थ के सं­सा­रि­णो न­पुं­स­का­नी­त्य् आ­ह­;­ — ना­र­क­सं­मू­र्छि­नो न­पुं­स­का­नि ॥ ५­० ॥ ना­र­काः सं­मू­र्छि­न­श् च न­पुं­स­का­न्य् ए­व भ­वं­ति ॥ २­५दे­वे­षु त­त्प्र­ति­षे­ध­म् आ­ह­;­ — न दे­वाः ॥ ५­१ ॥ दे­वा न­पुं­स­का­नि नै­व सं­भ­वं­ती­ति सा­म­र्थ्या­त् पु­मां­सः स्त्रि­य­श् च दे­व्यो भ­वं­ती­ति ग­म्य­ते । कु­त इ­त्य् आ­ह­ — ना­र­का दे­हि­न­स् त­त्र प्रो­क्ताः सं­मू­र्छि­न­श् च ये । न­पुं­स­का­नि ते नि­त्यं न दे­वा जा­तु­चि­त् त­था ॥  ॥ स्त्री­पुं­स­सु­ख­सं­प्रा­प्ति­हे­तु­ही­न­त्व­तः पु­रा । न­पुं­स­क­त्व­दुः­खा­प्ति­हे­त्व­भा­वा­द् य­था­क्र­मं ॥  ॥ ३­०ना­र­काः सं­मू­र्छि­न­श् च प्रा­णि­नो न­पुं­स­का­न्य् ए­व­, स्त्री­पुं­स­सु­ख­सं­प्रा­प्ति­का­र­ण­र­हि­त­त्वा­त् पू­र्व­स्मि­न् भ­वे न­पुं- स­क­त्व­सा­ध­ना­नु­ष्ठा­ना­त् । दे­वा­स् तु न क­दा­चि­न् न­पुं­स­का­दि जा­यं­ते न­पुं­स­क­त्व­दुः­खा­प्ति­का­र­णा­भा­वा­द् इ­ति य­था­क्र­मं सा­ध्य­द्व­ये हे­तु­द्व­यं प्र­त्ये­यं ॥ ३­४­३शे­षाः कि­य­द्वे­दा इ­त्य् आ­ह­;­ — शे­षा­स् त्रि­वे­दाः ॥ ५­२ ॥ उ­क्ते­भ्यो ये शे­षाः ग­र्भ­जा­स् त्रि­वे­दाः प्र­ति­प­त्त­व्याः । कु­त इ­त्य् आ­ह­ — त्रि­वे­दाः प्रा­णि­नः शे­पा­स् ते­भ्य­स् ता­दृ­क् सु­हे­तु­तः । इ­ति सू­त्र­त्र­ये­णो­क्तं लिं­ग­भे­दे­न दे­हि­ना­म् ॥  ॥ ०­५स्त्री­वे­दो­द­या­दिः स्त्री­वे­द­स्य हे­तुः पुं­वे­दो­द­या­दिः पुं­वे­द­स्य­, न­पुं­स­क­वे­दो­द­या­दिः न­पुं­स­क­वे­द­स्ये­ति । त­त ए­व प्रा­णि­नां स्त्री­लिं­गा­दि­त्र­य­सि­द्धि­र् इ­ति भे­दे­न लिं­गं स­क­ल­दे­हि­नां सू­त्र­त्र­ये­णो­क्तं वे­दि­त­व्यं ॥ के पु­न­र् अ­त्र श­री­रि­णो न­प­व­र्त्या­यु­षः के वा­प­व­र्त्या­यु­ष इ­त्य् आ­ह­;­ — औ­प­पा­दि­क­च­र­मो­त्त­म­दे­हा सं­ख्ये­य­व­र्षा­यु­षो ऽ­न­प­व­र्त्या­यु­षः ॥ ५­३ ॥ औ­प­पा­दि­का दे­व­ना­र­काः च­र­मो ṃ­त्य­स् त­ज्ज­न्म­नि­र्वा­णा­र्ह­स्य दे­हः उ­त्त­म उ­त्कृ­ष्टः त­र­म­श् चा­सौ उ­त्त­म­श् च १­०च­र­मो­त्त­म­श् च­र­म­वि­शे­ष­ण­म् उ­त्त­म­स्या­च­र­म­स्य नि­वृ­त्त्य­र्थं उ­त्त­म­ग्र­ह­णं च­र­म­स्या­नु­त्त­म­त्व­व्यु­दा­सा­र्थं । च­र­मो­त्त­मो दे­हो ये­षां ते च­र­मो­त्त­म­दे­हाः । उ­प­मा­प्र­मा­ण­ग­म्य­सं­ख्ये­य­व­र्षा­यु­र् ये­षां ते द्वं­द्व­वृ­त्त्या नि­र्दि­ष्टाः सं­सा­रि­णो ऽ­न- प­व­र्त्या ये­षां भ­वं­ति इ­ति व­च­न­सा­म­र्थ्या­त् त­तो न्ये अ­प­व­र्त्या­यु­षो ग­म्यं­ते ॥ कु­तः पु­न­र् अ­न­प­व­र्त्य­म् आ­यु­रौ­प­पा­दि­का­दी­ना­म् इ­त्य् आ­ह­;­ — अ­त्रौ­प­पा­दि­का­दी­नां ना­प­व­र्त्यं क­दा­च­न । सो­मा­त्त­मा­यु­री­दृ­क्षा­दृ­ष्ट­सा­म­र्थ्य­सं­ग­तेः ॥  ॥ १­५सा­म­र्थ्य­त­स् त­तो न्ये­षा­म् अ­प­व­र्त्यं वि­षा­दि­भिः । सि­द्धं चि­कि­त्सि­ता­दी­ना­म् अ­न्य­था नि­ष्फ­ल­त्व­तः ॥  ॥ बा­ह्य­प्र­त्य­या­न­प­व­र्त­नी­य­म् आ­युः­क­र्म प्रा­णि­द­या­दि­का­र­ण­वि­शे­षो­पा­र्जि­तं ता­दृ­शा­दृ­ष्टं त­स्य सा­म­र्थ्य­म् उ­द­य­स् त­स्य सं­ग­तिः सं­प्रा­प्ति­स् त­तो भ­व­धा­र­ण­म् औ­प­पा­दि­का­दी­ना­म् अ­न­प­व­र्त्य­म् इ­ति सा­म­र्थ्या­द् अ­न्ये­षां सं­सा­रि­णां त­द्वि­प­री­ता- दृ­ष्ट­वि­शे­षा­द् अ­प­व­र्त्यं जी­व­नं वि­षा­दि­भिः सि­द्धं­, चि­कि­त्सि­ता­दी­ना­म् अ­न्य­था नि­ष्फ­ल­त्व­प्र­सं­गा­त् । न ह्य् अ­प्रा­प्त- का­ल­स्य म­र­णा­भा­वः ख­ड्ग­प्र­हा­रा­दि­भि­र् म­र­ण­स्य द­र्श­ना­त् । प्रा­प्त­का­ल­स्यै­व त­स्य त­था द­र्श­न­म् इ­ति चे­त्­, कः २­०पु­न­र् अ­सौ का­लं प्रा­प्तो ऽ­प­मृ­त्यु­का­लं वा ? प्र­थ­म­प­क्षे सि­द्ध­सा­ध्य­ता­, द्वि­ती­य­प­क्षे स्व­ङ्ग­प्र­हा­रा­दि­नि­र­पे­क्ष­त्व­प्र­सं­गः स­क­ल­ब­हिः­का­र­ण­वि­शे­ष­नि­रे­प­क्ष­स्य मृ­त्यु­का­र­ण­स्य मृ­त्यु­का­ल­व्य­व­स्थि­तेः । श­स्त्र­सं­पा­ता­दि­ब­हि­रं­ग­का­र­णा- न्व­य­व्य­ति­रे­का­नु­वि­धा­यि­न­स् त­स्या­प­मृ­त्यु­का­ल­त्वो­प­प­त्तेः । त­द­भा­वे पु­न­र् आ­यु­र्वे­द­प्रा­मा­ण्य­चि­कि­त्सि­ता­दी­नां क्व सा­म­र्थ्यो­प­यो­गः । दुः­ख­प्र­ती­का­रा­दा­व् इ­ति चे­त्­, त­थै­वा­प­मृ­त्यु­प्र­ती­का­रा­दौ त­दु­प­यो­गो स्तु त­स्यो­भ­य­था द­र्श­ना­त् । न­न्व् आ­युः­क्ष­य­नि­मि­त्तो­प­मृ­त्युः क­थं के­न­चि­त् प्र­ति­क्रि­य­ते­, त­र्ह्य् अ­स­द्वे­द्यो­द­य­नि­मि­त्तं दुः­खं क­थं २­५के­न­चि­त् प्र­ति­क्रि­य­तां ? स­त्य् अ­प्य् अ­स­द्वे­द्यो­द­ये न्त­रं­गे हे­तौ दुः­खं ब­हि­रं­गे वा­ता­दि­वि­का­रे त­त्प्र­ति­प­क्षौ­ष­धो­प­यो- गो प­नी­ते दुः­ख­स्या­नु­त्प­त्तेः प्र­ती­का­रः स्या­द् इ­ति चे­त्­, त­र्हि स­त्य् अ­पि क­स्य­चि­द् आ­यु­रु­द­ये ṃ­त­रं­गे हे­तौ ब­हि­रं­गे प­थ्या­हा­रा­दौ वि­च्छि­न्ने जी­व­न­स्या­भा­वे प्र­स­क्ते त­त्सं­पा­द­ना­य जी­व­ना­धा­न­म् ए­वा­प­मृ­त्यो­र् अ­स्तु प्र­ती­का­रः । स­त्य् अ- प्य् आ­यु­षि जी­व­न­स्या­भा­व­प्र­स­क्तौ कृ­त­प्र­णा­शः स्या­त् इ­ति चे­त्­, त­र्हि स­त्य् अ­प्य् अ­स­द्वे­द्यो­द­ये दुः­ख­स्यो­प­श­म­ने क­थं कृ­त­प्र­णा­शो न भ­वे­त् ? क­टु­का­दि­भे­ष­जो­प­यो­ग­ज­पी­डा­मा­त्रं स्व­फ­लं द­त्वै­वा­स­द्वे­द्य­स्य नि­वृ­त्ते­र् न कृ­त­प्र- ३­०णा­श इ­ति चे­त्­, त­र्ह्य् आ­यु­षो पि जी­व­न­मा­त्रं स्व­फ­लं द­त्त्वै­व नि­वृ­त्तेः कृ­त­प्र­णा­शो मा भू­त् वि­शि­ष्ट­फ­ल­दा- ना­भा­व­स् तू­भ­य­त्र स­मा­नः । त­तो स्ति क­स्य­चि­द् अ­प­मृ­त्यु­श् चि­कि­त्सि­ता­दी­नां स­फ­ला­न्य् अ­था­नु­प­प­त्तेः क­र्म­णा­म् अ­य­था- का­ल­वि­पा­को­प­प­त्ते­श् चा­म्र­फ­ला­दि­व­त् । य­श् चा­ह­, वि­वा­दा­प­न्नाः प्रा­णि­नः सा­प­व­र्त्या­यु­षः श­री­रि­त्वा­द् इं­द्रि­य­व- त्त्वा­द् वा प्र­सि­द्ध­सा­प­व­र्त्या­यु­ष्क­प्रा­णि­व­त् ते वा­न­प­व­र्त्या­यु­ष­स् त­त ए­वौ­प­पा­दि­क­व­द् इ­ति­, सो पि न यु­क्त­वा­दी- त्य् उ­प­द­र्श­य­ति­;­ —३­४­४त­द­न्य­त­र­दृ­ष्ट­त्वा­च् छ­री­रि­त्वा­दि­हे­तु­भिः । स­र्वे­षा­म् अ­प­व­र्त्यं त­न्ना­प­व­र्त्य­म् इ­ती­र­य­न् ॥  ॥ प्र­बा­ध्य­ते प्र­मा­णे­न स्वे­ष्ट­भे­दा­प्र­सि­द्धि­तः । स­र्व­ज्ञा­दि­वि­रो­धा­च् च मा­न­मे­या­व्य­व­स्थि­तेः ॥  ॥ न ह्य् अ­प­व­र्त्या­न­प­व­र्त्य­यो­र् आ­यु­षो­र् अ­न्य­त­र­स्या­पि प्र­ति­क्षे­पं कु­र्व­न् प्र­मा­णे­न न बा­ध्य­ते­, अ­नु­मा­ने­ना­ग­मे­न च त­स्य बा­ध­ना­त् स्वे­ष्ट­भे­द­प्र­सि­द्ध्या चा­यं प्र­बा­ध्य­ते । स्व­य­म् इ­ष्टं हि के­षां­चि­त् प्रा­णि­ना­म् अ­ल्प­म् आ­युः के­षां­चि­द् दी­र्घं ०­५त­त्र श­क्यं व­क्तुं । वि­वा­दा­प­न्नाः प्रा­णि­नो ल्पा­यु­षः श­री­रि­त्वा­त् प्र­सि­द्धा­ल्पा­यु­ष्क­व­त् ते वा दी­र्घा­यु­ष­स् त­त ए­व प्र­सि­द्ध­दी­र्घा­यु­ष्क­व­द् इ­ति स्वे­ष्ट­वि­भा­ग­सि­द्धिः प्र­बा­ध­का स­र्व­ज्ञा­दि­वि­रो­धा­च् चा­सौ बा­ध्य­ते । त­था वि­वा­दा- प­न्नः पु­रु­षः स­र्व­ज्ञो वी­त­रा­गो वा न भ­व­ति श­री­रि­त्वा­द् अ­न्य­पु­रु­ष­व­त् वे­दा­र्थ­ज्ञो वा न भ­व­ति जै­मि­न्या­दि­स् त­त ए­व त­द्व­त् वि­प­र्य­य­प्र­सं­गो वे­ति प्र­त्य­व­स्था­न­स्य क­र्तुं श­क्य­त्वा­त् प्र­मा­ण­प्र­मे­या­व्य­व­स्था­ना­च् चा­यं बा­ध्य­ते । श­क्यं हि व­क्तुं वि­वा­दा­ध्या­सि­तः प्र­मा­ता प्र­मा­ण­र­हि­तः श­री­रि­त्वा­त् स­न्नि­पा­ता­द्या­कु­ल­व­त् प्र­मे­य­स्य वा १­०न प­रि­च्छे­त्ता त­त ए­व त­द्व­द् इ­ति । त­तः प्र­मा­ण­प्र­मे­य­व्य­व­स्थि­तिं कु­त­श्चि­त् स्वी­कु­र्व­त् स­र्व­ज्ञा­दि­व्य­व­स्थि­तिं स्वे­ष्ट­वि­भा­ग­सि­द्धिं वा ना­न­प­व­र्त्य­स्ये­त­र­स्य वा­यु­षः प्र­ति­क्षे­पं क­र्तु­म् अ­र्ह­ति त­स्य प्र­ती­ति­सि­द्ध­त्वा­द् इ­ति द­र्श­य­ति­;­ — इ­ह स­ति ब­हि­रं­गे का­र­णे के ऽ­पि मृ­त्यो­र् न मृ­ति­म् अ­नु­भ­वं­ति स्वा­यु­षो हा­न्य­भा­वे । ज्व­लि­त­हु­त­भु­गं­तः­पा­ति­नां पं­च­ता­पि प्र­ति­नि­य­त­त­नु­र् नो जी­वि­त­स्या­पि दृ­ष्टेः ॥  ॥ त­द् ए­वं यु­क्त्या­ग­मा­भ्या­म् अ­वि­रु­द्धो ऽ­न­प­व­र्त्ये­त­रा­यु­र् वि­भा­गः सू­क्त ए­व ॥ १­५स्वं त­त्त्वं ल­क्ष­णं भे­दः का­र­णं वि­ष­यो ग­तिः । ज­न्म­यो­नि­र् व­पु­र्लिं­ग­म् अ­ही­ना­यु­र् इ­हो­दि­त­म् ॥  ॥ इ­ति श्री­वि­द्या­नं­दि आ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­ल­ङ्का­रे द्वि­ती­यो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ३­४­५ओं तृ­ती­यो ऽ­ध्या­यः ॥  ॥ र­त्न­श­र्क­रा­वा­लु­का­पं­क­धू­म­त­मो­म­हा­त­मः­प्र­भा भू­म­यो घ­नां­बु­वा­ता­का- श­प्र­ति­ष्ठाः स­प्ता­धो ऽ­धः ॥  ॥ ०­५र­त्ना­दी­ना­म् इ­त­रे­त­र­यो­गे द्वं­द्वः­, प्र­भा­श­ब्द­स्य प्र­त्ये­कं प­रि­स­मा­प्ति­र् भु­जि­व­त् । सा­ह­च­र्या­त् ता­च्छ­ब्द्य­सि­द्धि­र् य- ष्टि­व­त् । त­मः­प्र­मे­ति वि­रु­द्ध­म् इ­ति चे­न् न­, त­त्स्वा­त्म­प्र­भो­प­प­त्तेः । अ­ना­दि­पा­रि­णा­मि­क­सं­ज्ञा­नि­र्दे­शा­द् वे­ष्ट­गो­प­व­त् र­त्न­प्र­भा­दि­सं­ज्ञाः प्र­त्ये­त­व्याः । रू­ढि­श­ब्दा­ना­म् अ­ग­म­क­त्व­म् अ­व­य­वा­र्था­भा­वा­द् इ­ति चे­न् न­, सू­त्र­स्य प्र­ति­पा­द­नो- पा­य­त्वा­त् ते­षा­म् अ­पि ग­म­क­त्वो­प­प­त्तेः । भू­मि­ग्र­ह­ण­म् अ­धि­क­र­ण­वि­शे­ष­प्र­ति­प­त्त्य­र्थं­, घ­ना­दि­ग्र­ह­णं त­दा­लं­ब­न­नि­र्ज्ञा- ना­र्थं­, स­प्त­ग्र­ह­ण­म् इ­य­त् ता­व­धा­र­णा­र्थं । सा­मी­प्या­भा­वा­द् अ­धो­ध इ­ति द्वि­त्वा­नु­प­प­त्ति­र् इ­ति चे­न् न­, अं­त­र­स्या­पि १­०वि­व­क्षि­त­त्वा­त् ॥ कु­तः पु­न­र् ए­ताः सं­भा­व्यं­त इ­त्य् आ­ह­;­ — घ­नां­बु­प­व­ना­का­श­प्र­ति­ष्ठाः स­प्त­भू­म­यः । र­त्न­प्र­भा­द­यो ऽ­धो­धः सं­भा­व्या बा­ध­क­च्यु­तेः ॥  ॥ न हि य­थो­दि­त­र­त्न­प्र­भा­दि­भू­मि­प्र­ति­पा­द­क­व­च­न­स्य किं­चि­द् बा­ध­कं क­दा­चि­त् सं­भा­व्य­ते इ­ति नि­रू­पि­त­प्रा­यं ॥ न­न्व् ए­ता भू­म­यो घ­ना­नि­ल­प्र­ति­ष्ठाः घ­ना­नि­ल­स् त्व् अं­बु­वा­त­प्र­ति­ष्ठः सो पि त­नु­वा­त­प्र­ति­ष्ठ­स् त­नु­वा­तः पु­न­र् आ- का­श­प्र­ति­ष्ठः स्वा­त्म­प्र­ति­ष्ठ­म् आ­का­श­म् इ­त्य् ए­त­द् अ­नु­प­प­न्नं­, व्यो­म­व­द्भू­मी­ना­म् अ­पि स्वा­त्म­प्र­ति­ष्ठ­त्व­प्र­सं­गा­त् भू­म्या­दि­व- १­५द् वा­का­श­स्या­धा­रां­त­र­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् । त­तो ना­त्र बा­ध­क­च्यु­ति­र् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — स्वा­त्म­प्र­ति­ष्ठ­म् आ­का­शं वि­भु­द्र­व्य­त्व­तो न्य­था । घ­टा­दे­र् इ­व नै­वो­प­प­द्ये­त वि­भु­ता­स्य सा ॥  ॥ प­र­म­म­ह­द­न्य­त्प्र­ति­ष्ठं वे­ति व्या­ह­त­म् ए­त­त् । त­तो व्यो­म चा­त्म­प्र­ति­ष्ठं वि­भु­द्र­व्य­त्वा­द् य­त् तु न स्वा­त्म­प्र- ति­ष्ठं त­न् न वि­भु द्र­व्यं य­था घ­टा­दि वि­भु द्र­व्यं च व्यो­मे­ति न त­स्या­प्य् आ­धा­रां­त­र­क­ल्प­न­या­न­व­स्था स्या­त् । ना­पि भू­म्या­दी­ना­म् अ­पि स्व­प्र­ति­ष्ठ­त्व­प्र­सं­ग­स् ते­षा­म् अ­वि­भु­द्र­व्य­त्वा­द् इ­ति न प्र­कृ­त­बा­ध­क­त्वं ॥ २­०न­नु क­थ­म् इ­दा­नीं व्यो­म त­नु­वा­त­स्या­धि­क­र­ण­म् अ­मू­र्त­त्वा­त् त­त्प्र­ति­बं­ध­क­त्वा­भा­वा­द् इ­त्य् अ­प­र­स्तं प्र­त्या­ह­;­ — त­नु­वा­तः पु­न­र् व्यो­म­प्र­ति­ष्ठः प्र­ति­प­द्य­ते । त­नु­वा­त­वि­शे­ष­त्वा­न् मे­घ­धा­र­ण­वा­यु­व­त् ॥  ॥ मे­घ­धा­र­णो वा­ता­व­य­वी वा­यु­रं­बु­प्र­ति­ष्ठ इ­ति चे­न् न­, अ­नं­त­शः प­व­न­प­र­मा­णू­नां प­व­ना­व­य­त्वा­त् ते­षां वा­का­श­प्र­ति­ष्ठ­त्वा­द् अ­भि­न्न­स्य क­थं­चि­त् प­व­ना­व­य­वि­नो पि त­दा­धा­र­त्वो­प­प­त्ते­र् न सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं­, ना­पि सं­दि- ग्ध­वि­प­क्ष­व्या­वृ­त्ति­को हे­तुः­, क­स्य­चि­द् अ­प्य् अ­ना­का­शा­धा­र­स्य त­नु­वा­त­स्या­सं­भ­वा­त् । त­तः त­स्या­मू­र्त­स्या­पि प­व­ना- २­५धा­र­त्व­म् उ­प­प­न्नं आ­त्म­नः श­री­रा­द्या­धा­र­त्व­व­त् त­था प्र­ती­ते­र् अ­बा­धि­त­त्वा­त् ॥ त­नु­वा­तः क­थ­म् अं­बु­वा­त­स्या­धि­क­र­णं स­मी­र­ण­स्व­भा­व­त्वा­द् इ­ति चे­द् उ­च्य­ते­;­ — त­द्धृ­त­श् चां­बु­वा­तः स्या­द् ध­ना­त्मा­र्थ­स्य धा­र­कः । अं­बु­वा­त­त्व­तो वा­र्द्धे­र् वी­ची­वा­यु­वि­शे­ष­व­त् ॥  ॥ स च त­नु­वा­त­प्र­ति­ष्ठो ṃ­बु­वा­तो घ­न­वा­त­स्य स्थि­ति­हे­तुः सो पि भू­मे­र् न पु­नः कू­र्मा­दि­र् इ­त्य् आ­वे­द­य­ति­;­ — घ­ना­नि­लं प्र­ति­ष्ठा­न­हे­तुः कू­र्मः स ए­ष नः । न कू­र्मा­दि­र् अ­ना­धा­रो दृ­ष्ट­कू­र्मा­दि­व­त् स­दा ॥  ॥ ३­०त­न्नि­वा­स­ज­ना­दृ­ष्ट­वि­शे­षे व­स­तो य­दि । कू­र्मा­दि­र् आ­श्र­यः किं न वा­यु­दृ­ष्टां­त­सा­र­तः ॥  ॥ ३­४­६सो यं कू­र्मं व­रा­हं वा स्व­य­म् अ­ना­धा­रं भू­मे­र् आ­श्र­यं क­ल्प­य­न् दृ­ष्ट­हा­न्या नि­र्धा­र्य­ते ॥ क­श्चि­द् आ­ह­–­न स्थि­रा भू­मि­र् द­र्प­णा­का­रा । किं त­र्हि ? गो­ल­का­का­रा स­र्व­दो­र्ध्वा­धो भ्रा­म्य­ति­, स्थि­रं तु न­क्ष­त्र­च­क्रं मे­रोः प्रा­द­क्षि­ण्ये­ना­व­स्था­ना­त् । त­त ए­व पू­र्वा­दि­दि­ग्दे­श­भे­दे­न न­क्ष­त्रा­दी­नां सं­प्र­त्य­यो न वि­रु­ध्य­ते । त­थो­द­या­स् त­म् अ­न­यो­श् चं­द्रा­दी­नां भू­मि­सं­ल­ग्न­त­या प्र­ती­ति­श् च घ­ट­ते ना­न्य­थे­ति­, तं प्र­ति बा­ध­क­म् उ­प­द­र्श­य­ति­;­ — ०­५नो­र्ध्वा­धो­भ्र­म­णं भू­मे­र् घ­ट­ते गो­ल­का­त्म­नः । स­दा त­थै­व त­द्भ्रां­ति­हे­तो­र् अ­नु­प­प­त्ति­तः ॥  ॥ वा­यु­र् ए­वो­र्ध्वा­धो भ्र­म­न् स­र्व­दा भू­मे­स् त­था भ्र­म­ण­हे­तु­र् इ­ति न सं­ग­तं­, प्र­मा­णा­भा­वा­त् । आ­ग­मः प्र­मा­ण­म् इ­ति चे­न् न­, त­स्या­नु­ग्रा­ह­क­प्र­मा­णां­त­रा­भा­वा­त् । त­स्या­नु­मा­न­म् अ­नु­ग्रा­ह­क­म् अ­स्ती­ति चे­न् न­, अ­वि­ना­भा­वि­लिं­गा­भा­वा­त् । न­नु च य­त् पु­रु­ष­प्र­य­त्ना­द्य­भा­वे पि भ्रा­म्य­ति त­द्भ्र­म­द्वा­यु­हे­तु­कं भ्र­म­णं य­था­का­शे प­र्णा­दि त­था च भू­गो­ल इ­त्य् अ­वि­ना­भा­वि लिं­ग­म् अ­नु­मा­नं पु­रु­ष­प्र­य­त्न­कृ­त­च­क्रा­दि­भ्र­म­णे­न पा­षा­णा­दि­सं­घ­ट्ट­कृ­त­न­दी­ज­ला­दि­भ्र­म­णे­न च १­०व्य­भि­चा­रा­भा­वा­त् । न च पु­रु­ष­प्र­य­त्ना­द्य­भा­वो ऽ­सि­द्धः पृ­थि­वी­गो­ल­क­भ्र­म­णे म­हे­श्व­रा­देः का­र­ण­स्य नि­रा­क­र­णा­त् । पा­षा­ण­सं­घ­ट्टा­दि­सं­भ­वा­भा­वा­त् भू­गो­ल­भ्र­म­ण­म् अ­सि­द्धं इ­ति न मं­त­व्यं त­द­भा­वे त­त्स्थ­ज­ना­नां चं­द्रा­र्का­दि­बिं­ब­स्यो- द­या­स्त­म् अ­न­यो­र् भि­न्न­दे­शा­दि­त­या प्र­ती­ते­र् अ­घ­ट­ना­त् । सा­स्ति च प्र­ती­ति­स् त­तो भू­गो­ल­भ्र­मः प्र­मा­ण­सि­द्ध इ­ति क­श्चि­त् । सो त्रै­व प­र्य­नु­यो­क्त­व्यः । भ्र­मः क­स्मा­न् न भ­व­ती­ति त­दा­वे­दि­नः प्र­व­च­न­स्य स­द्भा­वा­त् । प्र­ति­नि­य­ता- ने­क­दे­शा­दि­त­या­र्का­दी­नां प्र­ती­ते­र् अ­पि घ­ट­ना­त् भू­भ्र­म­ण­हे­तो­र् वि­रु­द्ध­त्वो­प­प­त्तेः । भू­गो­ल­भ्र­म­णे सा­ध­न­स्या­नु­मा­ना- १­५दि­बा­धि­त­प­क्ष­ता­नु­षं­गा­त् । का­र­णा­भा­वा­त् भू­भ्र­मो व­ति­ष्ठ­त इ­ति चे­त्­, त­था­वि­धा­दृ­ष्ट­वै­चि­त्र्या­त् त­द्भ्र­म­णो­प- प­त्तेः ॥ भू­गो­ल­भ्र­म­णे तु वा­यु­भ्र­म­णं न का­र­णं भ­वि­तु­म् अ­र्ह­ति स­र्व­दा त­स्य त­था भ्र­म­ण­नि­य­मा­नु­प­प­त्ते­र् अ­नि­य­त- ग­ति­त्वा­त् । त­तो ना­भि­प्रे­त­दि­ग­भि­मु­खं भ्र­म­णं भू­गो­ल­स्य स्या­त् । प्रा­ण्य­दृ­ष्ट­व­शा­द् वा­यो­र् नि­य­तं त­था भ्र­म­ण­म् इ­ति चे­न् न­, त­त्का­र्या­सि­द्धौ त­द­सि­द्धेः । प्र­सि­द्धे हि सु­खा­दि­का­र्ये नि­र्वि­वा­दे दृ­ष्ट­का­र­ण­व्य­भि­चा­रे चा­दृ­ष्ट­त­त्का- र­ण­म् अ­नु­मी­य­ते न चा­भि­प्रे­त­वा­यु­भ्र­म­णं नि­र्वि­वा­दं सि­द्धं य­तो न दृ­ष्ट­का­र­ण­व्य­भि­चा­रे त­त्का­र­ण­म् अ­दृ­ष्ट­म् अ­नु- २­०मी­ये­त । भू­भ्र­मा­त् प्र­व­ह­द्वा­यु­सि­द्धि­र् इ­ति चे­न् न­, त­स्या­पि त­द्व­द­सि­द्धेः । ना­ना­दि­ग्दे­शा­दि­त­या­र्का­दि­प्र­ती­ति­स् तु भू­भ्र­मे पि घ­ट­मा­ना न भू­भ्र­मं सा­ध­य­ती­ति । क­थं ? अ­नु­मि­ता­नु­मा­ना­द् अ­प्य् अ­दृ­ष्ट­वि­शे­ष­सि­द्धि­र् इ­ति सू­क्तं न भू­मे­र् ऊ­र्ध्वा­धो­भ्र­म­णं­.­.­.­.­.­.­.­.­व­दे­का­नु­भ­वं सं­प­रि­वृ­त्ति­र् वा घ­ट­ते त­द्भ्र­म­ण­हे­तोः प­रा­भ्यु­प­ग­त­स्य स­र्व­था­नु­प­प­द्य­मा­न- त्वा­त् प­रे­ष्ट­भू­भ्र­मा­दि­व­द् इ­ति । त­था दृ­ष्ट­व्या­घा­ता­च् च न सो स्ती­त्य् आ­ह­;­ — दृ­श्य­मा­न­स­मु­द्रा­दि­ज­ल­स्थि­ति­वि­रो­ध­तः । गो­ले भ्रा­म्य­ति पा­षा­ण­गो­ल­व­त् क्व वि­शे­ष­वा­क् ॥  ॥ २­५न हि ज­ला­देः प­त­न­ध­र्म­णो भू­य­सो भ्रा­म्य­ति पा­षा­ण­गो­ले स्थि­ति­र् दृ­ष्टा य­तो भू­गो­ले पि सा सं­भा­व्ये­त । धा­र­क­वा­यु­व­शा­त् त­त्र त­स्य स्थि­ति­र् न वि­रु­ध्य­त इ­ति चे­त्­, स धा­र­को वा­युः क­थं प्रे­र­क­वा­यु­ना न प्र­ति­ह­न्य­ते ? प्र­व­ह­तो हि स­र्व­दा भू­गो­लं च भ्र­म­य­त्स­मं­त­तो पि त­त्स्थ­स­मु­द्रा­दि­धा­र­क­वा­युं वि­घ­ट­य­त्य् ए­व­म् ए­व धा­र­क­वा­यु­म् इ­व त­त्प्र­ति­प­क्ष­वा­त इ­ति वि­रु­द्धै­व त­द­व­स्थि­तिः­, स­र्व­था वि­शे­ष­प­व­न­स्या­सं­भ­वा­त् । अ­त्र प­रा­कू­त­म् आ­शं­क्य प्र­ति­षे­ध­य­ति­;­ — ३­०गु­र्व­र्थ­स्या­भि­मु­ख्ये­न भू­मेः स­र्व­स्य पा­त­तः । त­त्स्थि­ति­श् चे­त् प्र­ती­ये­त ना­ध­स्ता­त् पा­त­दृ­ष्टि­तः ॥  ॥ भू­गो­ले भ्रा­म्य­ति प­त­द् अ­पि स­मु­द्र­ज­ला­दि स्थि­त­म् इ­व भा­ति त­स्य त­दा­भि­मु­ख्ये­न प­त­ना­त् । स­र्व­स्य गु­रो- र् अ­र्थ­स्य भू­मे­र् अ­न­भि­मु­ख­त­या प­त­ना­द­र्श­ना­द् इ­ति चे­न् नै­वं­, अ­ध­स्ता­त् गु­र्व­र्थ­स्य पा­त­द­र्श­ना­त्­, त­था­भि­तो भि­घा­ता- द्य­भा­वे स्व­स्था­ना­त् प्र­च्यु­तो ध­स्ता­त् प­त­ति गु­रु­त्वा­ल् लो­ष्ठा­दि­व­त् । न हि त­त्रा­भि­घा­तो नो­द­नं वा पु­रु­ष­य­त्ना­दि- कृ­त­म् अ­स्ति ये­ना­न्य­था­ग­तिः स्या­त् । न चा­त्र हे­तोः कं­दु­का­दि­ना व्य­भि­चा­रः­, अ­भि­घा­ता­द्य­भा­वे स­ती­ति ३­४­७वि­शे­ष­णा­त् । ना­पि सा­ध्य­सा­ध­न­वि­क­लो दृ­ष्टां­तः सा­ध­न­स्य गु­रु­त्व­स्य य­थो­क्त­वि­शे­ष­ण­स्य सा­ध्य­स्य वा­ध- स्ता­त् प­त­न­स्य लो­ष्ठा­दौ प्र­सि­द्ध­त्वा­त् । त­न् न भू­भ्र­म­वा­दी स­त्य­वा­गू­र्ध्वा­धो­भू­भ्र­म­वा­दि­व­त् । किं च­ — भू­भ्र­मा­ग­म­स­त्य­त्वे ऽ­भू­भ्र­मा­ग­म­स­त्य­ता । किं न स्या­त् स­र्व­था ज्यो­ति­र्ज्ञा­न­सि­द्धे­र् अ­भे­द­तः ॥ १­० ॥ द्व­योः स­त्य­त्व­म् इ­ष्टं चे­त् क्वा­वि­रु­द्धा­र्थ­ता त­योः । प्र­व­क्त्रो­र् आ­प्त­ता नै­वं सु­ग­ते­श्­‍­व­र­यो­र् इ­व ॥ १­१ ॥ ०­५म­तां­त­र­म् उ­प­द­र्श्य नि­वा­र­य­न्न् आ­ह­;­ — स­र्व­दा­धः प­त­न्त्य् ए­ताः भू­म­यो म­रु­तो ऽ­स्थि­तेः । ई­र­णा­त्म­त्व­तो दृ­ष्ट­प्र­भं­ज­न­व­द् इ­त्य् अ­स­त् ॥ १­२ ॥ म­रु­तो धा­र­क­स्या­पि द­र्श­ना­त् तो­य­दा­दि­षु । स­र्व­दा धा­र­क­त्व­स्या­ना­दि­त्वा­त् त­त्र न क्ष­तिः ॥ १­३ ॥ न हि भू­म्या­धा­रो वा­यु­र् अ­न­व­स्थि­त­स् त­स्ये­र­णा­त्म­त्वा­भा­वा­त् । त­च् चा­सं­भ­व­न् ना­य­म् ई­र­णा­त्म­क­त्व­र­हि­तो म­रु­त्तो- य­दा­दि­धा­र­णा­त्म­क­स्या­पि द­र्श­ना­त् । स­र्व­दा धा­र­क­त्वं न दृ­ष्टं इ­ति चे­त्­, सा­दे­र् अ­ना­दे­र् वा ? सा­दे­श् चे­त् १­०सि­द्ध­सा­ध्य­ता । य­दि पु­न­र् अ­ना­दे­र् अ­पि स­र्व­दा­धा­र­क­त्वं प­व­न­स्य न स्या­त् त­दा­त्मा­का­शा­दे­र् अ­प्य् अ­मू­र्त­त्व­वि­भु­त्वा- दि­ध­र्म­धा­र­ण­वि­रो­धः । अ­त्रा­धा­रा­धे­य­यो­र् अ­ना­दि­त्वा­त् स­र्व­दा त­द्भा­व इ­ति चे­त्­, भू­मि­म् अ­व­भृ­तो­र् अ­पि त­त ए­व त­था सो स्तु । त­न् न स­र्व­दा­धः प­तं­ति भू­म­यः प्र­मा­णा­भा­वा­त् । ए­ते­न स­र्व­दो­त्प­तं­त्य् ए­व ति­र्य­ग् ए­व ग­च्छं­ती­ति वा नि­र­स्तं­, धा­र­क­स्य वा­यो­र् अ­बा­धि­त­स्य सि­द्धे­स् त­द­व­स्था­ना­वि­रो­धा­त् । क­श्चि­द् आ­ह-वि­वा­दा­प­न्ना भू­मि­र् भू­म्यं- त­रा­धा­रा भू­मि­त्वा­त् त­था प्र­सि­द्ध­भू­मि­व­त् । सा­प्य् अ­प­रा भू­मि­र् भू­म्यं­त­रा­धा­रा भू­मि­त्वा­त् त­था प्र­सि­द्ध­भू­मि­व­त् १­५सा­प्य् अ­प­रा भू­मि­र् भू­म्यं­त­रा­धा­रा त­त ए­व त­द्व­द् इ­ति श­श्व­द­प­र्यं­ता ति­र्य­ग् अ­धो पी­ति तं प्र­त्या­ह­;­ — ना­प­र्यं­ता ध­रा­धो पि सि­द्धा सं­स्था­न­भे­द­तः । ध­र­व­त्स्व­म् अ­प­र्यं­तं सि­द्धं सं­स्था­न­व­न् न हि ॥ १­४ ॥ ध­रः प­र्व­तः सं­स्था­न­वा­न् दृ­ष्टो यः पु­न­र् अ­प­र्यं­तः स न सं­स्था­न­वा­न् य­था­का­शा­दि­र् इ­ति वि­प­क्षा­द् व्या­वृ­त्तो हे­तुः प­र्यं­त­व­त्तां ध­रा­याः सा­ध­य­त्य् ए­व । य­त् पु­न­र् अ­भ्य­धा­यि­–­वि­वा­दा­प­न्ना ध­रा ध­रा­धा­रा ध­रा­त्वा­त् प्र­सि­द्ध­ध­रा- व­द् इ­ति । त­द् अ­यु­क्तं­, हे­तो­र् आ­दि­त्य­ध­रा­दि­ना­ने­कां­ता­त् न हि त­स्या ध­रां­त­रा­धा­र­त्वं सि­द्ध­म् अं­त­रा­त्मा­भा­व­प्र­सं­गा­त् । २­०त­तः प­र्यं­त­व­त्यो भू­म­य इ­ति नि­रा­रे­कं प्र­ति­प­त्त­व्यं । न­नु चा­धो­धः स­प्त­सु भू­मि­षु जी­व­स्य ग­ति­वै­चि­त्र्यं वि­रु­द्धं त­तो अ­मी­भ्यः शू­न्या­भि­स् ता­भि­र् भ­वि­त­व्यं । त­था च त­त्क­ल्प­ना­वै­य­र्थ्यं जी­वा­धि­क­र­ण­वि­शे­ष­प्र­रू­प- णा­र्था हि त­त्प­रि­क­ल्प­ना श्रे­य­सी ना­न्य­थे­ति व­दं­तं प्र­त्या­ह­ — ना­धो धो ग­ति­वै­चि­त्र्यं वि­रु­द्धं प्रा­णि­ना­म् इ­ह । ता­दृ­क् पा­प­स्य वै­चि­त्र्या­त् त­न्नि­मि­त्त­स्य त­त्त्व­तः ॥ १­५ ॥ प्र­सि­द्धं हि ता­व­द् अ­शु­भ­फ­लं क­र्म पा­पं त­स्य प्र­क­र्ष­ता­र­त­म्यं त­त्फ­ल­स्य प्र­क­र्ष­ता­र­त­म्या­द् इ­ति प्रा­णि­नां २­५र­त्न­प्र­भा­दि­न­र­क­भू­मि­स­मु­द्भू­ति­नि­मि­त्त­भू­त­स्य पा­प­वि­शे­ष­स्य वै­चि­त्र्या­त् त­द्ग­ति­वै­चि­त्र्यं न वि­रु­ध्य­ते ति­र्य­गा­दि- ग­ति­वै­चि­त्र्य­व­त् ॥ य­त ए­वं­ — त­तः स­प्ते­ति सं­ख्या­नं भू­मी­नां न वि­रु­द्ध्य­ते । सं­ख्यां­त­रं च सं­क्षे­प­वि­स्त­रा­दि­व­शा­न् म­तं ॥ १­६ ॥ न हि सं­क्षे­पा­द् ए­का­धो­भू­मि­र् इ­ति वि­रु­ध्य­ते वि­स्त­र­तो वा सै­क­विं­श­ति­भे­दा स­प्ता­नां प्र­त्ये­कं ज­घ­न्य­म् अ­ध्य- मो­त्कृ­ष्ट­वि­क­ल्पा­त् ॥ ३­०त­द्ग­त­न­र­क­सं­ख्या­वि­शे­ष­प्र­द­र्श­ना­र्थ­म् आ­ह­;­ — ता­सु त्रिं­श­त्पं­च­विं­श­ति­पं­च­द­श­द­श­त्रि­पं­चो­नै­क­न­र­क­श­त­स­ह­स्रा­णि पं­च चै­व य­था­क्र­म­म् ॥  ॥ त्रिं­श­च् च पं­च­विं­श­ति­श् च पं­च­द­श च द­श च त्र­य­श् च पं­चो­नै­कं चे­ति द्वं­द्वः­, न­र­का­णां श­त­स­ह­स्रा­णि न­र- ३­४­८क­श­त­स­ह­स्रा­णि च ता­नी­ति स्व­प­दा­र्था वृ­त्तिः­, ता­स्व् इ­ति र­त्न­प्र­भा­दि­भू­मि­प­रा­म­र्शः­, य­था­क्र­म­व­च­नं य­था- सं­ख्या­भि­सं­बं­धा­र्थं । ते­न र­त्न­प्र­भा­यां त्रिं­श­न्न­र­क­श­त­स­ह­स्रा­णि­, श­र्क­रा­प्र­भा­यां पं­च­विं­श­तिः­, बा­लु­का­प्र­भा­यां पं­च­द­श­, पं­क­प्र­भा­यां द­श­, धू­म­प्र­भा­यां त्री­णि­, त­मः­प्र­भा­यां पं­चो­नै­कं न­र­क­श­त­स­ह­स्रं­, म­हा­त­मः­प्र­भा­यां पं­च­न­र­का­णि भ­वं­ती­ति वि­ज्ञा­य­ते । कु­तः पु­न­स् त्रिं­श­ल्ल­क्षा­दि­सं­ख्या र­त्न­प्र­भा­दि­षु सि­द्धे­त्य् आ­ह­;­ — ०­५त्रिं­श­ल्ल­क्षा­दि­सं­ख्या च न­र­का­णां सु­सू­त्रि­ता । र­त्न­प्र­भा­दि­षू­क्ता­सु प्रा­ण्य­दृ­ष्ट­वि­शे­ष­तः ॥  ॥ ता­दृ­शाः प्रा­णि­नां त­न्नि­वा­सि­ना­म् अ­दृ­ष्ट­वि­शे­षाः पू­र्वो­पा­त्ताः सं­भा­व्यं­ते य­त­स् ता­सु त्रिं­श­ल्ल­क्षा­दि­सं­ख्या न­र- का­णां र­त्न­प्र­भा­दि­सं­ख्या च सि­द्ध्य­ती­ति शो­भ­नं सू­त्रि­ता सा ॥ इ­ति सू­त्र­द्व­ये­ना­धो­लो­का­वा­स­वि­नि­श्च­यः । श्रे­या­न् स­र्व­वि­दा­या­त­स्या­म्ना­य­स्या­वि­लो­प­तः ॥  ॥ न हि स­र्व­वि­दा­या­त­त्व­म् ए­त­दा­म्ना­य­स्या­सि­द्धं बा­ध­का­भा­वा­त् स्व­र्गा­द्या­म्ना­य­व­त्­, प्रा­क् चिं­ति­तं चा­ग­म­स्य १­०प्रा­मा­ण्य­म् इ­ति ने­ह प्र­त­न्य­ते ॥ की­दृ­श­ले­श्या­द­य­स् त­त्र प्रा­णि­नो व­सं­ती­त्य् आ­ह­;­ — ना­र­का नि­त्या­शु­भ­त­र­ले­श्या­प­रि­णा­म­दे­ह­वे­द­ना­वि­क्रि­याः ॥  ॥ ले­श्या­दि­श­ब्दा उ­क्ता­र्थाः । ति­र्य­ग्व्य­पे­क्ष­या­ति­श­य­नि­र्दे­शः पू­र्वो पे­क्षो वा­धो­ग­ता­नां । नि­त्य­ग्र­ह­णा­ल् ले­श्या- द्य­नि­वृ­त्ति­प्र­सं­ग इ­ति चे­न् न­, आ­भी­क्ष्ण्य­व­च­न­त्वा­न् नि­त्य­श­ब्द­स्य नि­त्य­प्र­ह­सि­त­व­त् ॥ १­५के पु­न­र् ए­वं वि­शे­ष्य­मा­णा ना­र­का­णा­म् इ­त्य् आ­ह­;­ — ति­र्यं­चो ऽ­शु­भ­ले­श्या­द्या­स् ते­भ्यो प्य­ति­श­ये­न ये । प्रा­णि­नो ऽ­शु­भ­ले­श्या­द्याः के­चि­त् ते त­त्र ना­र­काः ॥  ॥ ति­र्यं­च­स् ता­व­द् अ­शु­भ­ले­श्याः के­चि­त् प्र­सि­द्धा­स् त­तो प्य् अ­ति­श­ये­ना­शु­भ­ले­श्याः प्रा­णि­नो ना­र­काः सं­भा­व्यं­ते अ­शु- भ­त­र­ले­श्याः­, प्र­थ­मा­यां भू­मौ ए­व­म् अ­शु­भ­त­र­प­रि­णा­मा­द­यो पी­ति प्र­सि­द्धा ए­व प्र­ति­पा­दि­त­वि­शे­षा­धा­रा ना­र­काः­, त­तो प्य् अ­ति­श­ये­ना­शु­भ­ले­श्या­द­यो द्वि­ती­या­यां­, त­तो पि तृ­ती­या­यां­, त­तो पि च­तु­र्थ्यां­, त­तो पि २­०पं­च­म्यां­, त­तो पि ष­ष्ठ्यां­, त­तो पि स­प्त­म्या­म् इ­ति ॥ क­थं पु­न­र् ए­त­द­शु­भ­त्व­ता­र­त­म्यं सि­द्ध­म् इ­त्य् आ­ह­;­ — सं­क्ले­श­ता­र­त­म्ये­ना­शु­भ­ता­ता­र­त­म्य­ता । सि­द्ध्ये­द् अ­शु­भ­ले­श्या­दि­ता­र­त­म्य­म् अ­शे­ष­तः ॥  ॥ सं­क्ले­शो जी­व­स्या­वि­शु­द्धि­प­रि­णा­मो मि­थ्या­द­र्श­ना­दि­स् त­स्य ता­र­त­म्या­द् अ­शु­भ­त्व­ता­र­त­म्य­म् अ­शे­ष­तो पि ले­श्या- दी­नां सि­द्ध्ये­द् इ­ति न त­द­हे­तु­कं य­तो ति­प्र­स­ज्ये­त ॥ २­५न­नु चै­कां­ति­क­दुः­ख­यो­गि­नो ना­र­काः सु­ख­दुः­ख­यो­गि­नां ति­र्य­ङ्म­नु­ष्य­व­च­ना­त्­, ऐ­कां­ति­क­श­री­र­सु­ख- यो­गि­नां दे­व­त्वा­भि­धा­ना­त् । त­त्र कि­म् उ­दी­रि­त­दुः­खा­स् ते ना­र­का इ­त्य् आ­ह­;­ — प­र­स्प­रो­दी­रि­त­दुः­खाः ॥  ॥ न­नु च को­पो­त्प­त्तौ स­त्यां प­र­स्प­रं दुः­खो­दी­र­णं दृ­ष्टं ना­न्य­था न च ते­षां त­दु­त्प­त्तौ का­र­ण­म् अ­स्ति न चा­का­र­णि­का सा­ति­प्र­सं­गा­द् इ­ति चे­न् न­, नि­र्द­य­त्वा­त् ते­षां प­र­स्प­र­द­र्श­ने स­ति को­पो­त्प­त्तेः श्व­व­त् । स­त्यं­त­रं­गे ३­०क्रो­ध­क­र्मो­द­ये ब­हि­रं­गे च प­र­स्प­र­द­र्श­ने ते­षां को­पो­त्प­त्ति­र् ना­हे­तु­का य­तो ति­प्र­सं­गः स्या­द् इ­ति ॥ त­था तै­र् ना­र­कै­र् दुः­खं प­र­स्प­र­म् उ­दी­र्य­ते । रौ­द्र­ध्या­ना­त् स­मु­द्भू­तेः कु­धे­र् मे­षा­दि­भि­र् य­था ॥  ॥ नि­मि­त्त­हे­त­व­स् त्व् ए­ते ऽ­न्यो­न्यं दुः­ख­स­मु­द्भ­वे । ब­हि­रं­गा­स् त­था­भू­ते स­ति स्व­कृ­त­क­र्म­णि ॥  ॥ त­तो ने­दं प­र­स्प­रो­दी­रि­त­दुः­ख­त्वं ना­र­का­णा­म् अ­सं­भा­व्यं यु­क्ति­म­त्त्वा­त् ॥ ३­४­९अ­न्यो­दी­रि­त­दुः­खा­श् च ते इ­त्य् आ­ह­;­ — सं­क्लि­ष्टा­सु­रो­दी­रि­त­दुः­खा­श् च प्रा­क् च­तु­र्थ्याः ॥  ॥ पू­र्व­भ­व­सं­क्ले­श­प­रि­णा­मो­पा­त्ता­शु­भ­क­र्मो­द­या­त् स­त­तं क्लि­ष्टाः सं­क्लि­ष्टा अ­सु­र­ना­म­क­र्मो­द­या­द् अ­सु­राः सं­क्लि- ष्टा­श् च ते ऽ­सु­रा­श् चे­ति । सं­क्लि­ष्ट­वि­शे­ष­ण­म् अ­न्या­सु­र­नि­वृ­त्त्य­र्थं­, अ­सु­रा­णां ग­ति­वि­ष­य­नि­य­म­प्र­द­र्श­ना­र्थं प्रा­क् ०­५च­तु­र्थ्या इ­ति व­च­नं । आ­ङो ग्र­ह­णं ल­घ्व­र्थ­म् इ­ति चे­न् न­, सं­दे­हा­त् । च­श­ब्दः पू­र्व­हे­तु­स­मु­च्च­या­र्थः । अ­नं­त­र- त्वा­द् उ­दी­रि­त­ग्र­ह­ण­स्ये­हा­न­र्थ­क्य­म् इ­ति चे­न् न­, त­स्य वृ­त्तौ प­रा­र्थ­त्वा­त् । वा­क्ये ऽ­व­च­न­म् इ­ति चे­न् न­, उ­दी­र­ण- हे­तु­प्र­का­र­प्र­द­र्श­ना­र्थ­त्वा­त् पु­न­र् उ­दी­रि­त­ग्र­ह­ण­स्य । ते­न कुं­भी­पा­का­द्यु­दी­रि­त­दुः­खा­श् चे­ति प्र­ति­पा­दि­तं भ­व­ति ॥ क­थं पु­नः­ — सं­क्लि­ष्टै­र् अ­सु­रै­र् दुः­खं ना­र­का­णा­म् उ­दी­र्य­ते । मे­षा­दी­नां य­था ता­दृ­क्रू­पै­स् ति­सृ­षु भू­मि­षु ॥  ॥ १­०प­रा­सु ग­म­ना­भा­वा­त् ते­षां त­द्वा­सि­दे­हि­नां । दुः­खो­त्प­त्तौ नि­मि­त्त­त्व­म् अ­सु­रा­णां न वि­द्य­ते ॥  ॥ ए­वं सू­त्र­त्र­यो­न्नी­त­स्व­भा­वा ना­र­कां­गि­नः । स्व­क­र्म­व­श­तः सं­ति प्र­मा­ण­न­य­गो­च­राः ॥  ॥ प्र­मा­णं प­र­मा­ग­मः स्या­द्वा­द­स् त­द्वि­ष­या­स् ता­व­द् य­थो­न्नी­ता ना­र­का जी­वाः सा­क­ल्ये­न ते­षां त­तः प्र­ति­प­त्तेः न­य­वि­ष­या­श् च वि­प्र­ति­प­त्ति­स­मा­क्रां­तै­क­दे­श­प्र­ति­प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­र् इ­ति प्र­मा­ण­न­यै­र् अ­धि­ग­मो ना­ना­ना­र­का­णा­म् ऊ­ह्यः ॥ अ­थ र­त्न­प्र­भा­दि­न­र­के­षु त्रिं­श­ल्ल­क्षा­दि­सं­ख्ये­षु य­था­क्र­मं स्थि­ति­वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — १­५ते­ष्व् ए­क­त्रि­स­प्त­द­श­स­प्त­द­श­द्वा­विं­श­ति­त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा स­त्त्वा­नां प­रा स्थि­तिः ॥  ॥ सा­ग­र उ­प­मा ये­षां ता­नि सा­ग­रो­प­मा­णि­, सा­ग­र­स्यो­प­मा­त्वं द्र­व्य­भू­य­स्त्वा­त् । ए­क­त्रि­स­प्त­द­श­स­प्त­द­श- द्वा­विं­श­ति­त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­णि य­स्या सा त­थे­त्य् ए­का­दी­नां कृ­त­द्व­न्द्वा­नां सा­ग­रो­प­म­वि­शे­ष­ण­त्वं । र­त्न­प्र­भा- दि­भि­र् आ­नु­पू­र्व्ये­ण सं­बं­धो य­था­क्र­मा­नु­वृ­त्तेः । न­र­क­प्र­सं­ग­स् ते­ष्व् इ­ति व­च­ना­द् इ­ति चे­न् न­, र­त्न­प्र­भा­द्यु­प­ल­क्षि­ता­नि हि २­०न­र­का­णि त्रिं­श­च्छ­त­स­ह­स्त्रा­दि­सं­ख्या­नि ते­ष्व् इ­त्य् अ­ने­न प­रा­मृ­श्य­ते­, सा­ह­च­र्या­द् वा ता­च्छ­द्ब्या­त् सि­द्धिः । त­तो य­थो­क्त­सं­ख्य­न­र­क­सा­ह­च­र्या­द् र­त्न­प्र­भा­द­यो न­र­क­श­ब्द­वा­च्याः प्र­ती­यं­ते । य­द्य् ए­वं र­त्न­प्र­भा­दि­ष्व् अ­धि­क­र­ण­भू­ता­सु न­र­का­णां स्थि­तिः प्र­स­क्ते­ति चे­त्­, स­त्त्वा­ना­म् इ­ति व­च­ना­त् । प­रो­त्कृ­ष्टा न पु­न­र् इ­ष्टा प­र­श­ब्द­स्ये­ष्ट­वा­च- क­स्ये­हा­ग्र­ह­णा­त् ॥ कु­तः सो­त्कृ­ष्टा स्थि­तिः स­त्त्वा­नां प्र­सि­द्धे­त्य् आ­ह­;­ — न­र­के­षू­दि­तै­का­दि­सा­ग­रो­प­म­स­म्मि­तः । स्थि­ति­र् अ­स्त्य् अ­त्र स­त्त्वा­नां स­द्भा­वा­त् ता­दृ­गा­यु­षः ॥  ॥ २­५सं­क्षे­पा­दि­प­रा त्व् अ­ग्रे व­क्ष्य­मा­णा तु म­ध्य­मा । सा­म­र्थ्या­द् ब­हु­धा प्रो­क्ता नि­र्णे­त­व्या य­था­क्र­मं ॥  ॥ प­रा स्थि­ति­र् अ­स्ति प्रा­णि­नां प­र­मा­यु­ष्क­त्वा­न्य­था­नु­प­प­त्तेः । प­र­मा­यु­ष्क­त्वं पु­नः के­षां­चि­त् त­द्धे­तु­प­रि­णा­म­वि- शे­षा­त् स्वो­पा­त्ता­द् भ­व­न् न वा­च्य­ते म­नु­ष्य­ति­र­श्चा­मा­युः­प्र­क­र्ष­प्र­सि­द्धेः । त­त्र र­त्न­प्र­भा­यां न­र­के­षु स­त्त्वा­नां प­रा- स्थि­ति­र् ए­क­सा­ग­रो­प­म­प्र­मि­ताः­, श­र्क­रा­प्र­भा­यां त्रि­सा­ग­रो­प­म­प्र­मि­ताः­, बा­लु­का­प्र­भा­यां स­प्त­सा­ग­रो­प­म­प्र­मि­ताः­, पं­क­प्र­भा­यां द­श­सा­ग­रो­प­म­प्र­मि­ताः­, धू­म­प्र­भा­यां स­प्त­द­श­सा­ग­रो­प­म­प्र­मि­ताः­, त­मः­प्र­भा­यां द्वा­विं­श­ति­सा­ग­रो- ३­०प­म­प्र­मि­ताः­, म­हा­त­मः­प्र­भा­यां त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­प्र­मि­ता इ­ति व­च­न­सा­म­र्थ्या­न् म­ध्य­मा स्थि­ति­र् अ­ने­क­धा य­था- ग­मं नि­र्णी­य­ते । ज­घ­न्या­याः स्थि­ते­स् त्व् अ­त्र सं­क्षे­पा­द् व­क्ष्य­मा­ण­त्वा­द् इ­त्य् अ­लं प्र­पं­चे­न ॥ इ­ह प्र­पं­चे­न वि­चिं­त­नी­यं श­री­रि­णो ऽ­धो­ग­ति­भा­ज­न­स्य । स्व­त­त्त्व­म् आ­चा­र­वि­शे­ष­शि­ष्टं बु­धैः स्व­सं­वे­ग­वि­र­क्ति­सि­द्ध्यै ॥  ॥ इ­ति तृ­ती­या­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­कं स­मा­प्तं । ३­५­०जं­बू­द्वी­प­ल­व­णो­दा­द­यः शु­भ­ना­मा­नो द्वी­प­स­मु­द्राः ॥  ॥ प्र­ति­वि­शि­ष्ट­जं­बू­वृ­क्षा­सा­धा­र­णा­धि­क­र­णा­ज् जं­बू­द्वी­पः­, ल­व­णो­द­का­नु­यो­गा­ल् ल­व­णो­दः । आ­दि­श­ब्दः प्र­त्ये­क­म् अ- भि­सं­ब­ध्य­ते ते­न जं­बू­द्वी­पा­द­यो द्वी­पा ल­व­णो­दा­द­यः स­मु­द्रा इ­ति सं­प्र­त्य­यः । शु­भ­ना­मा­न इ­ति व­च­ना­द् अ- शु­भ­ना­म­त्व­नि­रा­सः ॥ ०­५किं­वि­ष्कं­भाः किं­प­रि­क्षे­पि­णः कि­मा­कृ­त­य­श् च ते इ­त्य् आ­ह­;­ — द्वि­र्द्वि­र्वि­ष्कं­भाः पू­र्व­पू­र्व­प­रि­क्षे­पि­णो व­ल­या­कृ­त­यः ॥  ॥ द्वि­र्द्वि­र् इ­ति वी­प्सा­भ्या­वृ­त्ते­र् व­च­नं वि­ष्कं­भ­द्वि­गु­ण­त्व­व्या­प्त्य­र्थं­, पू­र्व­पू­र्व­प­रि­क्षे­पि­ण इ­ति व­च­ना­द् अ­नि­ष्ट­नि- वे­श­नि­वृ­त्तिः­, व­ल­या­कृ­त­य इ­ति व­च­ना­च् च­तु­र­स्रा­दि­सं­स्था­न­नि­वृ­त्तिः । जं­बू­द्वी­प­स्य द्वि­र्वि­ष्कं­भ­त्व­पू­र्व­प­रि­क्षे­पि- त्व­व­ल­या­कृ­ति­त्वा­भा­वा­द् अ­व्या­पी­नि वि­शे­ष­णा­नी­ति चे­त् न­, जं­बू­द्वी­प­स्यै­त­द­प­वा­द­ल­क्ष­ण­स्य व­क्ष्य­मा­ण­त्वा­त् १­०ऽ­त­न्म­ध्ये­ऽ इ­त्या­दि सू­त्र­स्या­नं­त­र­स्य स­द्भा­वा­त् ॥ क्व पु­न­र् इ­मे द्वी­प­स­मु­द्रा इ­त्य् आ­ह­;­ — स­प्ता­धो भू­म­यो य­स्मा­न् म­ध्य­लो­को ब­ला­द् ग­तः । त­न् न द्वी­प­स­मु­द्राः स्युः सू­त्र­द्वि­त­य­व­र्णि­ता ॥  ॥ ऊ­र्ध्वा­धो­लो­क­व­च­न­सा­म­र्थ्या­न् म­ध्य­लो­क­स् ता­व­द् ग­त ए­व य­स्मा­द् अ­धो­र­त्न­प्र­भा­याः स­प्त­भू­म­यः प्र­ति­पा­दि­ता­स् त- स्मि­न् म­ध्य­लो­के द्वी­प­स­मु­द्राः सं­क्षे­पा­द् अ­भि­हि­ताः सू­त्र­द्व­ये­न प्र­पं­च­तो सं­ख्ये­या­स् ते य­था­ग­मं प्र­ति­प­त्त­व्याः ॥ १­५क्व पु­न­र् अ­यं जं­बू­द्वी­पः की­दृ­श­श् चे­त्य् आ­ह­;­ — त­न्म­ध्ये मे­रु­ना­भि­र्वृ­त्तो यो­ज­न­श­त­स­ह­स्र­वि­ष्कं­भो जं­बू­द्वी­पः ॥  ॥ त­च्छ­ब्दः पू­र्व­द्वी­प­स­मु­द्र­नि­र्दे­शा­र्थः । जं­बू­द्वी­प­स्य नि­र्दे­श­प्र­सं­गः पू­र्वो­क्त­त्वा­द् वि­शे­षा­द् इ­ति चे­त्­, त­स्य प्र­ति­नि­य­त­दे­शा­दि­त­या प्र­ति­पा­द्य­त्वा­त् त­त्प­रि­क्षे­पि­णा­म् ए­व प­रा­म­र्शो­प­प­त्तेः । त­र्हि पू­र्वो­क्त­स­मु­द्र­द्वी­प­नि­र्दे­शा- र्थ­स् त­च्छ­ब्द इ­ति व­क्त­व्यं जं­बू­द्वी­प­प­रि­क्षे­पि­णां स­मु­द्रा­दि­त्वा­द् इ­ति चे­न् न­, स्थि­ति­क्र­म­स्या­वि­व­क्षा­यां पू­र्वो­क्त­द्वी­प­स- २­०मु­द्र­नि­र्दे­शा­र्थ इ­ति व­च­ना­वि­रो­धा­त्­, य­त्र कु­त्र­चि­द् अ­व­स्थि­ता­नां द्वी­पा­नां स­मु­द्रा­णां च वि­व­क्षि­त­त्वा­त् । द्वी­प­श­ब्द­स्या­त्मा­क­र­त्वा­च् च द्वं­द्वे पू­र्व­व­च­ने पि स­मु­द्रा­द­य ए­वा­र्था­न् न्या­या­त् प­रा­मृ­श्यं­ते । त­त इ­द­म् उ­क्तं भ­व­ति ते­षां स­मु­द्रा­दी­नां म­ध्यं त­न्म­ध्यं त­स्मि­न् जं­बू­द्वी­पः । स च मे­रु­ना­भि­रु­प­च­रि­त­म­ध्य­दे­श­स्य मे­रु­त्वा­त् । वृ­त्तो न च­तु­र­स्रा­दि­सं­स्था­नः । त­त्प­रि­क्षे­पि­णां व­ल­या­कृ­ति­व­च­ना­द् ए­व त­स्य वृ­त्त­त्वं सि­द्ध­म् इ­ति चे­न् न­, च­तु- र­स्रा­दि­प­रि­क्षे­पि­णा­म् अ­पि व­ल­या­कृ­ति­त्वा­वि­रो­धा­त् । यो­ज­न­श­त­स­ह­स्र­वि­ष्कं­भ इ­ति व­च­ना­त् त­द्द्वि­गु­ण­द्वि­गु- २­५ण­वि­ष्कं­भा­दि­नि­र्ण­यः शे­ष­स­मु­द्रा­दी­नां कृ­तो भ­व­ति । ए­वं च­ — त­न्म­ध्ये मे­रु­ना­भिः स्या­ज् जं­बू­द्वी­पो य­थो­दि­तः । सू­त्रे­णै­के­न निः­शे­ष­कु­म­ता­नां व्य­पो­ह­ना­त् ॥  ॥ स­क­ल­स­र्व­थै­कां­त­नि­रा­क­र­णे हि न्या­य­ब­ला­द् वि­हि­ते स्या­द्वा­द ए­व व्य­व­ति­ष्ठ­ते प­र­मा­ग­मः­, स च य­थो- दि­त­जं­बू­द्वी­प­प्र­का­श­क इ­ति भ­वे­द् ए­वं सू­त्रि­तो जं­बू­द्वी­पः स­र्व­था बा­ध­का­भा­वा­त् अ­त्र ॥ त­त्र का­नि क्षे­त्रा­णी­त्य् आ­ह­;­ — ३­०भ­र­त­है­म­व­त­ह­रि­वि­दे­ह­र­म्य­क­है­र­ण्य­व­तै­रा­व­त­व­र्षाः क्षे­त्रा­णि ॥ १­० ॥ भ­र­त­क्ष­त्रि­य­यो­गा­द् भ­र­तो व­र्षः अ­ना­दि­सं­ज्ञा­सं­बं­ध­त्वा­द् वा आ­दि­म­द­ना­दि­रू­प­तो­प­प­त्तेः । स च हि­म­व­त्स­मु- द्र­त्र­य­म­ध्ये ज्ञे­यः । त­त्र पं­चा­श­द्यो­ज­न­वि­स्ता­र­स् त­द­र्धो­त्से­धः ष­ड्यो­ज­ना­व­गा­हो र­ज­ता­द्रि­र्वि­ज­या­र्धो­न्व­र्थः स­क- ३­५­१ल­च­क्र­ध­र­वि­ज­य­स्या­र्ध­सी­मा­त्म­क­त्वा­त् । हि­म­व­तो ऽ­दू­र­भ­वः सो स्मि­न्न् अ­स्ती­ति वा है­म­व­तः स च क्षु­द्र­हि­म­व­न्म- हा­हि­म­व­तो­र् म­ध्ये­, त­न्म­ध्ये श­ब्द­वा­न् वृ­त्त­वे­दा­ढ्य । ह­रि­व­र्ण­म­नु­ष्य­यो­गा­द् ध­रि­व­र्षः स नि­ष­ध­म­हा­हि­म­व­तो­र् म­ध्ये वि­कृ­त­वा­न् वै­दा­ढ्यः । वि­दे­ह­यो­गा­ज् ज­न­प­दे पि वि­दे­ह­व्य­प­दे­शः नि­ष­ध­नी­ल­व­तो­र् अं­त­रे त­त्सं­नि­वे­शः । स च­तु­र्वि­धः पू­र्व­वि­दे­हा­दि­भे­दा­त् । र­म­णी­य­दे­श­यो­गा­द् र­म्य­का­भि­धा­नं नी­ल­रु­क्मि­णो­र् अं­त­रा­ले त­त्सं­नि­वे­शः ०­५त­न्म­ध्ये गं­ध­वा­न् वृ­त्त­वे­दा­ढ्यः । हि­र­ण्य­व­तो ऽ­दू­र­भ­व­त्वा­द् धै­र­ण्य­व­त­व्य­प­दे­शः रु­क्मि­शि­ख­रि­णो­र् अं­त­रे त­द्वि­स्ता­रः त­न्म­ध्ये मा­ल्य­वा­न् वृ­त्त­वे­दा­ढ्यः । ऐ­रा­व­त­क्ष­त्रि­य­यो­गा­द् ऐ­रा­व­ता­भि­धा­नं शि­ख­रि­स­मु­द्र­त्र­यां­ते त­द्वि­न्या­सः­, त­न्म­ध्ये पू­र्व­व­द्वि­ज­या­र्धः ॥ कि­म­र्थं पु­न­र् भ­र­ता­दी­नि क्षे­त्रा­णि स­प्तो­क्ता­नी­त्य् आ­ह­;­ — क्षे­त्रा­णि भ­र­ता­दी­नि स­प्त त­त्रा­प­रे­ण तु । सू­त्रे­णो­क्ता­नि त­त्सं­ख्यां हं­तुं ती­र्थ­क­क­ल्पि­ता­म् ॥  ॥ १­०कु­तः पु­न­स् ती­र्थ­क­क­ल्पि­ता क्षे­त्र­सं­ख्या­ने­न प्र­ति­ह­न्य­ते व­च­न­स्या­वि­शे­षा­त् स्या­द्वा­दा­श्र­य­त्वा­द् ए­त­द्व­च­न­स्य प्र­मा- ण­त्वो­प­प­त्तेः सं­वा­द­क­त्वा­त् स­र्व­था बा­ध­वै­धु­र्या­त् स­र्व­थै­कां­त­वा­दि­व­च­न­स्य ते­न प्र­ति­घा­त­सि­द्धे­र् इ­ति नि­रू­पि­त­प्रा­यं ॥ त­द्वि­भा­जि­नः पू­र्वा­प­रा­य­ता हि­म­व­न्म­हा­हि­म­व­न्नि­ष­ध­नी­ल­रु­क्मि­शि­ख- रि­णो व­र्ष­ध­र­प­र्व­ताः ॥ १­१ ॥ हि­मा­भि­सं­बं­ध­तो हि­म­व­द्व्य­प­दे­शः भ­र­त­है­म­व­त­योः सी­म­नि स्थि­तः­, म­हा­हि­म­व­न्न् इ­ति चो­क्तं है­म­व­त- १­५ह­रि­व­र्ष­यो­र् भा­ग­क­रः­, नि­षी­दं­ति त­स्मि­न्न् इ­ति नि­ष­धो ह­रि­वि­दे­ह­यो­र् म­र्या­दा­हे­तुः­, नी­ल­व­र्ण­यो­गा­न् नी­ल­व्य­प­दे­शः वि­दे­ह­र­म्य­क­वि­नि­वे­श­वि­भा­जी­, रु­क्म­स­द्भा­व­तो रु­क्मी­त्य् अ­भि­धा­नं र­म्य­क­है­र­ण्य­व­त­वि­वे­क­क­रः­, शि­ख­रि­स- द्भा­वा­च् छि­ख­री­ति सं­ज्ञा है­र­ण्य­व­तै­र् आ­व­त­से­तु­बं­धः शि­ख­री । हि­म­व­दा­दी­ना­म् इ­त­रे­त­र­यो­गे द्वं­द्वो अ­व­य­व­प्र­धा- न­त्वा­त्­, व­र्ष­ध­र­प­र्व­ता इ­ति व­च­नं व­र्ष­ध­रा­णां प­र्व­ता­ना­म् अ­प­र्व­ता­नां च नि­रा­सा­र्थं । त­द्वि­भा­जि­न इ­ति व­च­ना­त् भ­र­ता­दि­व­र्ष­वि­भा­ग­हे­तु­त्व­सि­द्धिः­, पू­र्वा­प­रा­य­ता इ­ति वि­शे­ष­णा­द् अ­न्य­था­य­त­त्व­म् अ­ना­य­त­त्वं व्यु­द­स्त­म् ॥ २­०किं प­रि­णा­मा­स् ते इ­त्य् आ­ह­;­ — हे­मा­र्जु­न­त­प­नी­य­वै­डू­र्य­र­ज­त­हे­म­म­याः ॥ १­२ ॥ हे­म­म­यो हि­म­वा­न्­, अ­र्जु­न­म­यो म­हा­हि­म­वा­न्­, त­प­नी­य­म­यो नि­ष­धः­, वै­डू­र्य­म­यो नी­लः­, र­ज­त­म­यो रु­क्मी­, हे­म­म­यः शि­ख­री­ति । हे­मा­दि­प­रि­णा­मा हि­म­व­दा­द­यः त­था­ना­दि­सि­द्ध­त्वा­द् अ­न्य­थो­प­दे­श­स्य प­र­मा- ग­म­प्र­ति­ह­त­त्वा­त् ॥ २­५पु­न­र् अ­पि किं वि­शि­ष्टा­स् त इ­त्य् आ­ह­;­ — म­णि­वि­चि­त्र­पा­र्श्वाः ॥ १­३ ॥ म­णि­भि­र् वि­चि­त्रा­णि पा­र्श्वा­णि ये­षां ते त­था । अ­ने­न ते­षा­म् अ­ना­दि­प­रि­णा­म­म् अ­णि­वि­चि­त्र­पा­र्श्व­त्वं प्र­ति­पा­दि­तं ॥ त­द्वि­स्त­र­वि­शे­ष­प्र­ति­पा­द­ना­र्थ­म् आ­ह­; उ­प­रि मू­ले च तु­ल्य­वि­स्ता­राः ॥ १­४ ॥ ३­०च श­ब्दा­न् म­ध्ये च­, त­था चा­नि­ष्ट­वि­स्ता­र­सं­स्था­न­नि­वृ­त्तिः प्र­ती­य­ते ॥ त­द् ए­वं सू­त्र­च­तु­ष्ट­ये­न प­र्व­ताः प्रो­क्ताः इ­त्य् उ­प­सं­ह­र­ति­;­ — पू­र्वा­प­रा­य­ता­स् त­त्र प­र्व­ता­स् त­द्वि­भा­जि­नः । ष­ट्प्र­धा­नाः प­रे­णै­ते प्रो­क्ता हि­म­व­दा­द­यः ॥  ॥ ३­५­२सू­त्रे­णे­ति पू­र्व­श्लो­का­द् अ­नु­वृ­त्तिः प­रे­णे­ति सू­त्र­वि­शे­ष­णं ते­न क्षे­त्रा­भि­धा­यि­सू­त्रा­त् प­रे­ण सू­त्रे­ण हि­म­व­दा- द­यः ष­ट् प्र­धा­नाः प­र्व­ताः प्रो­क्ताः इ­ति सं­बं­धः क­र्त­व्यः । पू­र्व­प­रा­य­ता­स् त­द्वि­भा­जि­न इ­ति वि­शे­ष­ण­द्व­य­व- च­नं हे­मा­दि­म­य­त्व­म् अ­णि­वि­चि­त्र­पा­र्श्व­त्वो­प­रि मू­ले च तु­ल्य­वि­स्ता­र­त्व­वि­शे­ष­णा­ना­म् उ­प­ल­क्ष­णा­र्थं । हे­मा­दि­म­याः म­णि­भि­र् वि­चि­त्र­पा­र्श्वाः त­थो­प­रि मू­ले च तु­ल्य­वि­स्ता­राः प्रो­क्ताः सू­त्र­त्र­ये­ण ॥ ०­५ते­षां हि­म­व­दा­दी­ना­म् उ­प­रि प­द्मा­दि­ह्र­द­स­द्भा­व­नि­वे­द­ना­र्थ­म् आ­ह­;­ — प­द्म­म­हा­प­द्म­ति­गिं­छ­के­श­रि­म­हा­पुं­ड­री­क­पुं­ड­री­का ह्र­दा­स् ते­षा­म् उ- प­रि ॥ १­५ ॥ हि­म­व­त उ­प­रि प­द्मो ह्र­दः­, म­हा­हि­म­व­तो म­हा­प­द्मः­, नि­ष­ध­स्य ति­गिं­छः­, नी­ल­स्य के­श­री­, रु­क्मि­णः म­हा­पुं­ड­री­कः­, शि­ख­रि­णः पुं­ड­री­क इ­ति सं­बं­धो य­था­क्र­मं वे­दि­त­व्यः । प­द्मा­दि­ज­ल­कु­सु­म­वि­शे­ष­स­ह­च­रि- १­०त­त्वा­त् प­द्मा­द­यो ह्र­दा व्य­प­दि­श्यं­ते­, त­था रू­ढि­स­द्भा­वा­द् वा हि­म­व­दा­दि­व्य­प­दे­श­व­त् ॥ प­द्मा­द­यो ह्र­दा­स् ते­षा­म् उ­प­रि प्र­ति­पा­दि­ताः । सू­त्रे­णै­के­न वि­ज्ञे­या य­था­ग­म­म् अ­सं­श­य­म् ॥  ॥ त­त्र प्र­थ­मो ह्र­दः कि­म् आ­या­म­वि­ष्कं­भ इ­त्य् आ­ह­;­ — प्र­थ­मो यो­ज­न­स­ह­स्रा­या­म­स् त­द­र्ध­वि­ष्कं­भो ह्र­दः ॥ १­६ ॥ सू­त्र­पा­ठा­पे­क्ष­या प्र­थ­मः प­द्मो ह्र­दः यो­ज­न­स­ह­स्रा­या­म इ­ति व­च­ना­द् अ­न्य­था त­द्दै­र्घ्य­व्य­व­च्छे­दः­, त­द­र्घ­वि- १­५ष्कं­भ इ­ति व­च­ना­त् पं­च­यो­ज­न­श­त­वि­ष्कं­भ­त्व­प्र­ति­प­त्ति­र् अ­न्य­था त­द्वि­स्ता­र­नि­रा­सः प्र­ति­प­त्त­व्यः ॥ कि­म् अ­व­गा­हो­सा­व् इ­त्य् आ­ह­;­ — द­श­यो­ज­ना­व­गा­हः ॥ १­७ ॥ पृ­थ­ग्यो­ग­क­र­णं स­र्व­ह्र­दा­सा­धा­र­णा­व­गा­ह­प्र­ति­प­त्त्य­र्थं ॥ सं­ख्य­या­या­म् अ­वि­ष्कं­भा­व­गा­ह­ग­त­या ह्र­दः । सू­त्र­द्व­ये­न नि­र्दि­ष्टः प्र­थ­मः स­र्व­वे­दि­भिः ॥  ॥ २­०सा­म­र्थ्या­द् ए­के­न सू­त्रे­ण हि­म­व­दा­दी­ना­म् उ­प­रि ष­ट् प­द्मा­द­यो ह्र­दा नि­र्दि­ष्टा इ­ति ग­म्य­ते­, त­त्पा­ठा­पे­क्ष­या प­द्म­स्य ह्र­द­स्य प्र­थ­म­त्व­व­च­ना­त् ॥ अ­थ त­न्म­ध्ये वि­शि­ष्ट­प­रि­णा­मं पु­ष्क­रं प्र­ति­पा­द­य­ति­;­ — त­न्म­ध्ये यो­ज­नं पु­ष्क­र­म् ॥ १­८ ॥ द्वि­क्रो­श­क­र्णि­क­त्वा­द् ए­क­क्रो­श­ब­ह­ल­प­त्र­त्वा­च् च यो­ज­न­प­रि­मा­णं यो­ज­नं पु­ष्क­रं ज­ल­कु­सु­मं त­था­ना­दि­प­रि­णा- २­५मा­द् वे­दि­त­व्य­म् । क्व त­त् ? त­स्य प­द्म­ह्र­द­स्य म­ध्ये ॥ शे­ष­ह्र­द­पु­ष्क­र­प­रि­णा­म­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — त­द्द्वि­गु­ण­द्वि­गु­णा ह्र­दाः पु­ष्क­रा­णि च ॥ १­९ ॥ त­तः प­द्म­ह्र­दा­त् पुं­ड­री­क­ह्र­दा­च् च द्वि­गु­ण­द्वि­गु­णा ह्र­दा म­हा­प­द्म­म­हा­पुं­ड­री­का­द­यः­, यो­ज­न­प­रि­मा­णा­च् च पु­ष्क­रा­द् द­क्षि­णा­द् उ­त्त­र­स्मा­च् च द्वि­गु­ण­द्वि­गु­णा­नि पु­ष्क­रा­णि वि­ष्कं­भा­या­मा­नी­ति वी­प्सा­नि­र्दे­शा­त् सं­प्र­ती­यं­ते ३­०ऽ­उ­त्त­रा द­क्षि­ण­तु­ल्याः­ऽ इ­ति व­क्ष्य­मा­ण­सू­त्र­सं­बं­ध­त्वा­त् । त­त्सं­बं­धः पु­न­र् ब­हु­व­च­न­सा­म­र्थ्या­द् अ­न्य­था द्वि­व­च­न- प्र­सं­गा­त् त­द्द्वि­गु­णौ द्वि­गु­णा­व् इ­ति । त­द् ए­वं­ — त­न्म­ध्ये यो­ज­नं प्रो­क्तं पु­ष्क­रं द्वि­गु­णा­स् त­तः । ह्र­दा­श् च पु­ष्क­रा­णी­ति सू­त्र­द्वि­त­य­तो ṃ­ज­सा ॥  ॥ ३­५­३त­न्नि­वा­सि­न्यो दे­व्यः काः किं स्थि­त­यः प­रि­वा­रा­श् च श्रू­य­न्त इ­त्य् आ­ह­;­ — त­न्नि­वा­सि­न्यो दे­व्यः श्री­ह्री­धृ­ति­की­र्ति­बु­द्धि­ल­क्ष्म्यः प­ल्यो­प­म­स्थि­त­यः स­सा­मा­नि­क­प­रि­ष­त्काः ॥ २­० ॥ ते­षु पु­ष्क­रे­षु नि­व­स­न­शी­ला­स् त­न्नि­वा­सि­न्यः­, दे­व­ग­ति­ना­म­क­र्म­वि­शे­षा­द् उ­प­जा­ता इ­ति दे­व्यः श्री­प्र­भृ­त­यः ०­५त­त्र प­द्म­ह्र­द­पु­ष्क­र­प्रा­सा­दे­षु । शे­ष­ह्र­द­पु­ष्क­र­प्रा­सा­दे­षु ह्री­प्र­भृ­त­यो य­था­क्र­मं नि­व­सं­ती­ति य­था­ग­मं वे­दि- त­व्यं । ताः प­ल्यो­प­म­स्थि­त­य­स् ता­व­द् आ­पु­ष्क­र­त्वे­नो­त्प­त्तेः । सा­मा­नि­काः प­रि­ष­द­श् च व­क्ष्य­मा­ण­ल­क्ष­णाः स­ह ता­भि­र् व­र्तं­त इ­ति स­सा­मा­नि­क­प­रि­ष­त्काः । ए­ते­न ता­सां प­रि­वा­र­वि­भू­तिं क­थि­त­वा­न् । ए­त­द् ए­वा­ह­;­ — दे­व्यः श्री­मु­खाः ख्या­ताः सू­त्रे­णै­के­न सू­च­ना­त् । ष­ड् ए­व त­न्नि­वा­सि­न्य­स्ता स­सा­मा­नि­का­द­यः ॥  ॥ गं­गा­सिं­धू­रो­हि­द्रो­हि­ता­स्या ह­रि­द्ध­रि­कां­ता­सी­ता­सी­तो­दा­ना­री­न­र­कां- १­०ता­सु­व­र्ण­रू­प्य­कू­ला­र­क्ता­र­क्तो­दाः स­रि­त­स्त­न्म­ध्य­गाः ॥ २­१ ॥ स­रि­तो न वा­प्यः­, ते­षां भ­र­ता­दि­क्षे­त्रा­णां म­ध्यं त­न्म­ध्यं त­द् ग­च्छं­ती­ति त­न्म­ध्य­गा इ­त्य् अ­ने­ना­न्य­था­ग­तिं गं­गा­सिं­ध्वा­दी­नां नि­वा­र­य­ति । त­त्र भ­र­त­क्षे­त्र­म­ध्ये गं­गा­सिं­ध्वौ­, है­म­व­त­म­ध्य­गे रो­हि­द्रो­हि­ता­स्ये­, ह­रि­म- ध्य­गे ह­रि­द्ध­रि­कां­ते­, वि­दे­ह­म­ध्य­गे सी­ता­सी­तो­दे­, र­म्य­क­म­ध्य­गे ना­री­न­र­कां­ते­, है­र­ण्य­व­त­म­ध्य­गे सु­व­र्ण- रू­प्य­कू­ले­, ऐ­रा­व­त­म­ध्य­गे र­क्ता­र­क्तो­दे इ­ति ॥ १­५अ­थै­त­यो­र् द्व­योः का पू­र्व­स­मु­द्रं ग­च्छ­ती­त्य् आ­ह­;­ — द्व­यो­र् द्व­योः पू­र्वा पू­र्व­गाः ॥ २­२ ॥ द्व­यो­र् द्व­यो­र् ए­क­क्षे­त्र­वि­ष­य­ग­त्य­भि­सं­बं­धा­द् ए­क­त्र स­र्वा­सां प्र­सं­ग­नि­वृ­त्तिः­, पू­र्वाः पू­र्व­गा इ­ति व­च­नं दि­ग्वि- शे­ष­प्र­ति­प­त्त्य­र्थं ॥ अ­था­प­रं स­मु­द्रं का ग­च्छं­ती­त्य् आ­ह­;­ — २­०शे­षा­स् त्व् अ­प­र­गाः ॥ २­३ ॥ द्व­यो­र् द्व­यो­र् ए­क­त्रै­क­क्षे­त्रे व­र्त­मा­न­यो­र् न­द्यो­र् याः पू­र्वा­स् ता­भ्यो न्याः शे­षाः स­रि­तो ऽ­प­रं स­मु­द्रं ग­च्छं­ती­ति । त­त्र प­द्म­ह्र­द­प्र­भ­वा पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता गं­गा­, अ­प­र­तो­र­ण­द्वा­र­नि­र्ग­ता सिं­धुः­, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि- ता­स्या । म­हा­प­द्म­ह्र­द­प्र­भ­वा­पा­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता रो­हि­त्­, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता ह­रि­कां­ता । ति­गिं- छ­ह्र­द­स­मु­द्भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता ह­रि­त्­, उ­दी­च्य­तो­र­ण­द्वा­र­नि­र्ग­ता सी­तो­दा । के­स­रि­ह्र­द­प्र­भ­वा अ­पा­च्य- २­५द्वा­र­नि­र्ग­ता सी­ता­, उ­दी­च्य­द्वा­र­नि­र्ग­ता ना­री । म­हा­पुं­ड­री­क­ह्र­द­प्र­भ­वा द­क्षि­ण­द्वा­र­नि­र्ग­ता न­र­कां­ता­, उ­दी- च्य­द्वा­र­नि­र्ग­ता रू­प्य­कू­ला । पुं­ड­री­क­ह्र­द­प्र­भ­वा अ­पा­च्य­द्वा­र­नि­र्ग­ता सु­व­र्ण­कू­ला­, पू­र्व­तो­र­ण­द्वा­र­नि­र्ग­ता र­क्ता­, प्र­ती­च्य­द्वा­र­नि­र्ग­मा र­क्तो­दा ॥ अ­थ कि­य­न् न­दी­प­रि­वृ­ता ए­ता न­द्य इ­त्य् आ­ह­;­ — च­तु­र्द­श­न­दी­स­ह­स्र­प­रि­वृ­ता गं­गा­सिं­ध्वा­द­यो न­द्यः ॥ २­४ ॥ ३­०गं­गा­सिं­ध्वा­द्य­ग्र­ह­णं प्र­क­र­णा­द् इ­ति चे­न् न­, अ­नं­त­र­ग्र­ह­ण­प्र­सं­गा­त् । गं­गा­दि­ग्र­ह­ण­म् इ­ति चे­न् न­, पू­र्व­गा­णां ग्र­ह­ण­म् अ­सं­गा­त् । न­दी­ग्र­ह­णा­त् सि­द्धि­र् इ­ति चे­न् न­, त­स्यो­त्त­र­त्र द्वि­गु­णा­भि­सं­बं­ध­ना­र्थ­त्वा­त् ॥ स­र्व­थै­वा­सं­भा­व्या गं­गा­द­यो न­द्यः सू­त्रि­ता इ­ति क­स्य­चि­द् आ­रे­कां नि­रा­क­र्तुं प्र­क्र­म­ते­ —३­५­४अ­थ गं­गा­द­यः प्रो­क्ताः स­रि­तः क्षे­त्र­म­ध्य­गाः । पू­र्वा­प­र­स­मु­द्रां­तः­प्र­वे­शि­न्यो य­था­ग­मं ॥  ॥ प­रि­वा­र­न­दी­सं­ख्या­वि­शे­ष­स­हि­ताः पृ­थ­क् च­तु­र्द­श च­तुः­सू­त्र्या ना­सं­भा­व्या क­थं­च­न सं­भा­व्यं । त­त ए­व हि गं­गा­सिं­ध्वा­द­यो म­हा­न­द्यो य­था­ग­म­मा­या­म् अ­वि­ष्कं­भा­व­गा­है­र् अ­प­रै­श् च वि­शे­षै­स् त­द­धि­क­र­ण­स्य म­ह­त्वा­द् इ- हा­स्ति का­सां­चि­न् न­दी­नां स­र­य्वा­दी­नां म­हा­वि­स्ता­रा­णा­म् उ­प­लं­भा­त् क­स्य­चि­द् बा­ध­क­स्या­सं­भ­वा­त् ॥ ०­५अ­थ कि­य­द् वि­ष्कं­भो भ­र­तो व­र्ष इ­त्य् आ­ह­;­ — भ­र­तः ष­ड्विं­श­ति­पं­च­यो­ज­न­श­त­वि­स्ता­रः ष­ट् चै­को­न­विं­श­ति­भा­गा यो­ज­न­स्य ॥ २­५ ॥ भ­र­त­वि­ष्कं­भ­स्यो­त्त­र­त्र व­च­ना­द् इ­हा­व­च­न­म् इ­ति चे­न् न­, जं­बू­द्वी­प­न­व­ति­श­त­भा­ग­स्ये­य­त्ता­प्र­ति­पा­द­ना­र्थ­त्वा­द् ए- त­त्सू­त्र­स्य त­त्सं­ख्या­न­य­नो­पा­य­प्र­ति­प­त्त्य­र्थ­त्वा­त् ॥ १­०अ­तो न्ये व­र्ष­ध­रा­द­यः किं­वि­स्ता­रा इ­त्य् आ­ह­;­ — त­द्द्वि­गु­ण­द्वि­गु­ण­वि­स्ता­रा व­र्ष­ध­र­व­र्षा वि­दे­हां­ताः ॥ २­६ ॥ व­र्ष­ध­र­श­ब्द­स्य पू­र्व­नि­पा­त­स् त­दा­नु­पू­र्व्य­प्र­ति­प­त्त्य­र्थः व­र्णा­ना­म् आ­नु­पू­र्व्ये­ण इ­ति नि­रु­क्ति­का­र­व­च­न­स्या­स्य मा- ना­क्षु­रा­णा­म् अ­न्ये­षा­म् अ­पि य­था­भि­धा­न­म् आ­ना­नु­पू­र्व्ये­ण पू­र्व­नि­पा­त­प्र­ति­पा­द­ना­र्थ­त्वा­त् त­था प्रा­यः प्र­यो­ग­द­र्श­ना­त् । वि­दे­हां­त­व­च­नं म­र्या­दा­र्थं ते­न भ­र­त­वि­ष्कं­भा­द् द्वि­गु­ण­वि­ष्कं­भो हि­म­वा­न् व­र्ष­ध­रः­, त­तो है­म­व­तो व­र्षः­, त­तो १­५म­हा­हि­म­वा­न् व­र्ष­ध­रः­, त­तो ह­रि­व­र्षः­, त­तो नि­ष­धो व­र्ष­ध­र­स् त­तो ऽ­पि वि­दे­हो व­र्ष इ­त्य् उ­क्तं भ­व­ति ॥ प­रे व­र्ष­ध­रा­द­यः किं­वि­स्ता­रा इ­त्य् आ­ह­;­ — उ­त्त­रा द­क्षि­ण­तु­ल्याः ॥ २­७ ॥ नि­ष­धे­न तु­ल्यो नी­लो व­र्ष­ध­रः­, ह­रि­णा र­म्य­को व­र्षः­, म­हा­हि­म­व­ता रु­क्मी­व­र्ष­ध­रः­, है­म­व­ते­न है­र­ण्य- व­तो व­र्षः­, हि­म­व­ता शि­ख­री व­र्ष­ध­रः­, भ­र­ते­न द­क्षि­णे­नो­त्त­र ऐ­रा­व­त इ­ति यो­ज्यं ॥ २­०अ­थ भ­र­तै­रा­व­त­यो­र् अ­न­व­स्थि­त­त्व­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्रा­सौ ष­ट्स­म­या­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्या­म् ॥ २­८ ॥ ता­त्स्था­त् त­च्छ­ब्दा­सि­द्धे­र् भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्रा­स­यो­गः अ­धि­क­र­ण­नि­र्दे­शो वा­, त­त्र­स्था­नां हि म­नु­ष्या­दी­ना- म् अ­नु­भ­वा­युः­प्र­मा­णा­दि­कृ­तौ वृ­द्धि­ह्रा­सौ ष­ट्का­ला­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्यां । त­त्रा­नु­भ­वा­दि­भि­र् उ­त्स­र्प­ण­शी­ला उ­त्स­र्पि­णी तै­र् ए­वा­व­स­र्प­ण­शी­ला­व­स­र्पि­णी । ष­ट्का­लाः पु­न­र् उ­त्स­र्पि­ण्यां दुः­ष­म­दुः­ष­मा­द­यो ऽ­व­स­र्पि­ण्यां सु­ष­म­सु­ष- २­५मा­द­यः प्र­ति­प­त्त­व्याः ॥ अ­थ भ­र­तै­रा­व­ता­भ्या­म् अ­प­रा भू­म­यो व­स्थि­ता ए­वे­त्य् आ­वे­द­य­ति­;­ — ता­भ्या­म् अ­प­रा भू­म­यो ऽ­व­स्थि­ताः ॥ २­९ ॥ त­त्स्थ­प्रा­णि­ना­म् अ­नु­भ­वा­दि­भि­र् वृ­द्धि­ह्रा­सा­भा­वा­त् ष­ट्स­म­य­यो­र् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­ण्यो­र् अ­सं­भ­वा­द् ए­कै­क­का­ल­त्वा­द् अ­व- स्थि­ता ए­व ता­भ्या­म् अ­प­रा भू­म­यो ऽ­व­गं­त­व्याः । त­द् ए­वं­ — ३­०व­र्ष­व­र्ष­ध­रा­बा­ध्य­वि­ष्कं­भ­क­थ­नं कृ­तं । सू­त्र­त्र­ये­ण भू­मी­नां स्थि­ति­भे­दो­द­ये­न तु ॥  ॥ न हि भ­र­ता­दि­व­र्षा­णां हि­म­व­दा­दि­व­र्ष­ध­रा­णां च सू­त्र­त्र­ये­ण वि­ष्कं­भ­स्य क­थ­नं बा­ध्य­ते प्र­त्य­क्षा­नु­मा- ३­५­५न­यो­स् त­द­वि­ष­य­त्वे­न त­द्बा­ध­क­त्वा­यो­गा­त् प्र­व­च­नै­क­दे­श­स्य च त­द्बा­ध­क­स्या­भा­वा­त् आ­ग­मां­त­र­स्य च त­द्बा­ध- क­स्या­प्र­मा­ण­त्वा­त् । त­त ए­व सू­त्र­द्व­ये­न भ­र­तै­रा­व­त­यो­स् त­द­प­र­भू­मि­षु च स्थि­ते­र् भे­द­स्य वृ­द्धि­ह्रा­स­यो­गा­यो­गा­भ्यां वि­हि­त­स्य प्र­क­थ­नं न बा­ध्य­ते­, त­था सं­भ­वा­त् अ­न्य­था­भा­वा­द् ए­क­प्र­मा­णा­भा­वा­च् चे­ति प­र्या­प्तं प्र­पं­चे­न ॥ अ­थ भ­र­तै­रा­व­ता­भ्या­म् अ­प­रा भू­म­यः किं­स्थि­त­य इ­त्य् आ­ह­;­ — ०­५ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­क­हा­रि­व­र्ष­क­दै­व­कु­र­व­काः ॥ ३­० ॥ हि­म­व­ता­दि­भ्यो भ­वा­र्थे­षु म­हा­है­म­व­त­का­दी­नां द्वं­द्वे स­ति है­म­व­त­क­स्या­नु­पू­र्व्य­प्र­ति­प­त्त्य­र्थः पू­र्व­नि­पा­तः । ए­का­दी­नां है­म­व­त­का­दि­भि­र् य­था­सं­ख्यं सं­बं­धः­, ते­नै­क­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­का­, द्वि­प­ल्यो­प­म­स्थि­त­यो हा­रि- व­र्ष­काः­, त्रि­प­ल्यो­प­म­स्थि­त­यो दै­व­कु­र­व­का इ­त्य् उ­क्तं भ­व­ति ॥ वि­दे­हा­द् उ­त्त­राः क­थ­म् इ­त्य् आ­ह­;­ — १­०त­थो­त्त­राः ॥ ३­१ ॥ है­र­ण्य­व­त­क­र­म्य­को­त्त­र­कु­र­व­का ए­क­द्वि­त्रि­प­ल्यो­प­म­स्थि­त­यो है­म­व­त­का­दि­व­द् इ­त्य् अ­र्थः ॥ वि­दे­हे­षु किं­का­ला म­नु­ष्या इ­त्य् आ­ह­;­ — वि­दे­हे­षु सं­ख्ये­य­का­लाः ॥ ३­२ ॥ सं­ख्ये­यः का­लो ये­षां ते सं­ख्ये­य­का­लाः सं­व­त्स­रा­दि­ग­ण­ना­वि­ष­य­त्वा­त् त­त्का­ल­स्य ॥ १­५अ­थ प्र­का­रां­त­रे­ण भ­र­त­वि­ष्कं­भ­प्र­ति­प­त्त्य­र्थ­म् आ­ह­;­ — भ­र­त­स्य वि­ष्कं­भो जं­बू­द्वी­प­स्य न­व­ति­श­त­भा­गः ॥ ३­३ ॥ न­व­त्या­धि­कं श­तं न­व­ति­श­तं न­व­ति­श­ते­न ल­ब्धो भा­गो न­व­ति­श­त­भा­गः । अ­त्र तृ­ती­यां­त­पू­र्वा­द् उ­त्त­र­प­दे लो­प­श् चे­त्य् अ­ने­न वृ­त्ति­र् द­ध्यो­द­ना­दि­व­त् । स पु­न­र् भ­व­ति श­त­भा­गो जं­बू­द्वी­प­स्य पं­च­यो­ज­न­श­ता­नि ष­ड्विं­शा­नि ष­ट्चै­का­न् न­विं­श­ति­भा­गा यो­ज­न­स्ये­त्य् उ­क्तं वे­दि­त­व्यं । पु­न­र् भ­र­त­वि­ष्कं­भ­व­च­नं प्र­का­रां­त­र­प्र­ति­प­त्त्य­र्थ­म् उ­त्त­रा­र्थं २­०वा । त­द् ए­वं- त­त्क्षे­त्र­वा­सि­नां नॄ­णां सा­यु­षः स्थि­ति­र् ई­रि­ता । सू­त्र­त्र­ये­ण वि­ष्कं­भो भ­र­त­स्यै­क­सू­त्र­तः ॥  ॥ त­न्नृ­णा­म् इ­त्य् उ­प­ल­क्ष­णा­त् ति­र­श्चा­म् अ­पि स्थि­ति­र् उ­क्ते­ति ग­म्य­ते ॥ धा­त­की­खं­डे भ­र­ता­दि­वि­ष्कं­भः क­थं प्र­मी­य­त इ­त्य् आ­ह­;­ — द्वि­र्धा­त­की­खं­डे ॥ ३­४ ॥ २­५न­नु च जं­बू­द्वी­पा­नं­त­रं ल­व­णो­दो व­क्त­व्य­स् त­दु­ल्लं­घ­ने प्र­यो­ज­ना­भा­वा­द् इ­ति चे­न् न­, जं­बू­द्वी­प­भ­र­ता­दि­द्वि­गु- ण­धा­त­की­खं­ड­भ­र­ता­दि­प्र­ति­पा­द­ना­र्थ­त्वा­त्­, ल­व­णो­द­व­च­न­स्य सा­म­र्थ्य­ल­ब्ध­त्वा­च् च । म­ही­त­ल­मू­ल­यो­र् द­श­यो- ज­न­स­ह­स्र­वि­स्ता­रो ल­व­णो­दः त­न्म­ध्ये दि­क्षु पा­ता­ला­नि यो­ज­न­श­त­स­ह­स्रा­व­गा­हा­नि­, वि­दि­क्षु क्षु­द्र­पा­ता­ला­नि द­श­यो­ज­न­स­ह­स्रा­व­गा­हा­नि­, त­दं­त­रे क्षु­द्र­पा­ता­ला­नां यो­ज­न­स­ह­स्रा­व­गा­हा­नां स­ह­स्रं । दि­क्षु वे­लं­ध­र­ना­गा­धि­प­ति- न­ग­रा­णि च­त्वा­रि द्वा­द­श­यो­ज­न­स­ह­स्रा­या­म् अ­वि­ष्कं­भो गौ­त­म­द्वी­प­श् चे­ति श्रू­य­ते । न­नु च पू­र्व­पू­र्व­प­रि­क्षे­पि- ३­०द्वी­प­स­मु­द्र­प्र­का­श­क­स् त­त्र सा­म­र्थ्या­ज् जं­बू­द्वी­प­प­रि­क्षे­पी ल­व­णो­दो ज्ञा­य­ते सा­मा­न्य­त ए­व । त­द्वि­शे­षा­स् तु क­थ­म् अ- नु­क्ता इ­हा­व­सी­यं­त इ­ति न शं­क­नी­यं­, सा­मा­न्य­ग­तौ वि­शे­ष­स­द्भा­व­ग­तेः सा­मा­न्य­स्य स्व­वि­शे­षा­वि­ना­भा­वि- त्वा­त् सं­क्षे­प­तः सू­त्रा­णां प्र­वृ­त्तेः सू­त्रै­स् त­द्वि­शे­षा­न­भि­धा­नं जं­बू­द्वी­पा­दि­वि­शे­षा­न­भि­धा­न­व­त् । वा­र्ति­क­का­रा­द­य- ३­५­६स् त्व् अ­र्था­वि­रो­धे­न त­द्वि­शे­षा­न् सू­त्र­सा­म­र्थ्या­ल् ल­ब्धा­ना­च­क्षा­णा नो­त्सू­त्र­वा­दि­तां ल­भं­ते ऽ­व्या­ख्या­न­तो वि­शे­ष- प्र­ति­प­त्ति­र् न हि सं­दे­हा­द् अ­ल­क्ष­ण­म्­ऽ इ­ति व­च­ना­त् । न­नु च धा­त­की­खं­डे द्वौ भ­र­तौ द्वौ हि­म­वं­ता­व् इ­त्या­दि- द्र­व्या­भ्या­वृ­त्तौ द्वि­र् इ­त्य् अ­त्र सू­त्र­सं­भ­व इ­ति चे­न् न­, मी­यं­त इ­ति क्रि­या­ध्या­हा­रा­त् । द्वि­स्ता­वा­न् इ­ति य­था­, ते­न धा­त­की­खं­डे भ­र­ता­दि­व­र्षो हि­म­व­दा­दि­व­र्ष­ध­र­श् च ह्र­दा­दि­श् च द्वि­र्मी­य­त इ­ति सू­त्रि­तं भ­व­ति । कि­या­न् ०­५पु­न­र् धा­त­की­खं­डे भ­र­त­स्य वि­ष्कं­भ इ­त्य् उ­च्य­ते-ष­ट्ष­ष्टि­श­ता­नि च­तु­र्द­शा­नि यो­ज­ना­ना­म् ए­का­न् न­त्रिं­श­च् च भा­गाः श­त­यो­ज­न­स्या­भ्यं­त­र­वि­ष्कं­भः । सै­का­शी­ति­पं­च­श­ता­धि­क­द्वा­द­श­स­ह­स्रा­णि ष­ट्त्रिं­श­च् च भा­गा यो­ज­न­स्य म­ध्य- वि­ष्कं­भः । स­प्त­च­त्वा­रिं­श­त्पं­च­श­ता­धि­का­ष्टा­द­श­स­ह­स्रा­णि यो­ज­ना­नां पं­च­पं­चा­श­च् च भा­गाः श­त­यो­ज­न­स्य बा­ह्य­वि­ष्कं­भः । व­र्षा­द् व­र्ष­श्च­तु­र्गु­ण­वि­स्ता­र आ­वि­दे­हा­त् । व­र्ष­ध­रा­द् व­र्ष­ध­र आ­नि­ष­धा­त् । उ­त्त­रा द­क्षि­ण­तु­ल्या इ­ति च वि­ज्ञे­यं । भ­र­तै­र् आ­व­त­वि­भा­जि­नौ च द­क्षि­णो­त्त­रा­य­तौ ल­व­णो­द­का­लो­द­स्प­र्शि­नौ ल­व­णो­दा­द् द­क्षि­णो- १­०त्त­रा­वि­ष्वा­का­र­गि­री प्र­ति­प­त्त­व्यौ । धा­त­की­खं­ड­व­ल­य­पू­र्वा­प­र­वि­भा­ग­म­ध्य­गौ मे­रू च ॥ अ­थ पु­ष्क­रा­र्धे क­थं भ­र­ता­दि­र् मी­य­ते त­द्वि­ष्कं­भा­श् चे­त्य् आ­ह­;­ — पु­ष्क­रा­र्धे च ॥ ३­५ ॥ सं­ख्या­भ्या­वृ­त्त्य­नु­व­र्त­ना­र्थ­श् च­श­ब्दः । धा­त­की­खं­ड­व­त्पु­ष्क­रा­र्धे च भ­र­ता­द­यो द्वि­र् मी­यं­ते । त­त्रै­का- शी­त्यु­त्त­र­पं­च­श­ता­धि­कै­क­च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रा­णि स­त्रि­स­प्त­ति­भा­ग­श­तं च भ­र­त­स्या­भ्यं­त­र­वि­ष्कं­भः­, द्वा­द­श- १­५पं­च­श­तो­त्त­रा­णि त्रि­पं­चा­श­द्यो­ज­न­स­ह­स्रा­णि न­व­न­व­त्य­धि­कं च भा­ग­श­तं यो­ज­न­स्य म­ध्य­वि­ष्कं­भः­, द्वा­च­त्वा- रिं­श­च् च­तुः­श­तो­त्त­र­पं­च­ष­ष्टि­स­ह­स्रा­णि त्र­यो­द­श च भा­गा यो­ज­न­स्य बा­ह्य­वि­ष्कं­भः । व­र्षा­द्व­र्ष­श्च­तु­र्गु­ण­वि­स्ता­र आ वि­दे­हा­त् । व­र्ष­ध­रा­द्व­र्ष­ध­र­श् चा नि­ष­धा­त् । मा­नु­षो­त्त­र­शै­ले­न वि­भ­क्ता­र्ध­त्वा­त् पु­ष्क­रा­र्ध­सं­ज्ञा­, पु­ष्क­र­द्वी- प­स्या­र्धं हि पु­ष्क­रा­र्ध­म् इ­ति प्रो­क्तं । अ­त्र धा­त­की­खं­ड­व­र्ष­ध­रा­श् च­क्रा­र­व­द­व­स्थि­ता­स् त­दं­त­रा­ल­व­द्व­र्षाः । का­लो- द­मा­नु­षो­त्त­र­शै­ल­स्प­र्शि­ना­वि­ष्वा­का­र­गि­री द­क्षि­णो­त्त­रौ पु­र्व­व­द्वे­दि­त­व्यौ । पु­ष्क­रा­र्ध­व­ल­य­पू­र्वा­प­र­वि­भा­ग­म् अ­ध्य­व- २­०र्ति­नौ मे­रू चे­ति प्र­पं­चः स­र्व­स्य वि­द्या­नं­द­म­हो­द­यैः प्र­ति­पा­दि­तो व­गं­त­व्यः । त­द् ए­वं­ — जं­बू­द्वी­प­ग­व­र्षा­दि­वि­ष्कं­भा­दि­र् अ­शे­ष­तः । स­दा द्वि­र्धा­त­की­खं­डे पु­ष्क­रा­र्धे च भी­य­ते ॥  ॥ ए­के­नै­के­न सू­त्रे­णो­क्तं य­थो­दि­त­सू­त्र­व­च­ना­त् । क­स्मा­त् पु­नः पु­ष्क­रा­र्ध­नि­रू­प­ण­म् ए­व कृ­त­म् इ­त्य् आ­ह­;­ — प्रा­ङ्मा­नु­षो­त्त­रा­न् म­नु­ष्याः ॥ ३­६ ॥ न प­र­तो य­स्मा­द् इ­त्य् अ­भि­सं­बं­धः । म­नु­ष्य­लो­को हि प्र­ति­पा­द­यि­तु­म् उ­प­क्रां­तः स चे­या­न् ए­व ॥ २­५य­द्य् ए­वं किं­प्र­का­रा म­नु­ष्या­स् त­त्रे­त्य् आ­ह­;­ — आ­र्या म्ले­च्छा­श् च ॥ ३­७ ॥ ए­त­द् ए­व प्र­रू­प­य­ति­;­ — प्रा­ङ्मा­नु­षो­त्त­रा­द्य­स्मा­न् म­नु­ष्याः प­र­त­श् च न । आ­र्या­म्ले­च्छा­श् च ते ज्ञे­या­स् ता­दृ­क्क­र्म­ब­लो­द्भ­वाः ॥  ॥ उ­च्चै­र् गो­त्रो­द­या­दे­र् आ­र्या­, नी­चै­र् गो­त्रा­दे­श् च म्ले­च्छाः ॥ ३­०प्रा­प्त­र्द्धी­त­र­भे­दे­न त­त्रा­र्या द्वि­वि­धाः स्मृ­ताः । स­द्गु­णै­र् अ­र्य­मा­ण­त्वा­द् गु­ण­व­द्भि­श् च मा­न­वैः ॥  ॥ त­त्र प्रा­प्त­र्द्ध­यः स­प्त­वि­ध­र्धि­म् अ­धि­सं­सृ­ताः । बु­द्ध्या­दि­स­प्त­धा ना­ना वि­शे­षा­स् त­द्वि­शे­ष­तः ॥  ॥ ऋ­द्धि­प्रा­प्ता­र्याः स­प्त­वि­धाः स­प्त­वि­ध­र्द्धि­मा­सृ­ता हि ते । स­प्त­वि­ध­र्धिः पु­न­र् बु­द्ध्या­दि­स् त­था हि­–­बु­द्धि­त­पो- वि­क्रि­यौ­ष­ध­र­स­ब­ला­क्षी­ण­र्द्ध­यः स­प्त प्र­ज्ञा­पि­ताः ना­ना वि­शे­षा­श् च प्रा­प्त­र्ध­यो भ­वं­त्य् आ­र्या­स् त­द्वि­शे­षा­त् । बु­द्धि- ३­५­७वि­शे­ष­र्धि­प्रा­प्ता हि बी­ज­बु­द्ध्या­द­यः­, त­पो­वि­शे­ष­र्धि­प्रा­प्ता­स् त­प्त­त­पः­प्र­भृ­त­यः­, वि­क्रि­या­वि­शे­ष­र्धि­प्रा­प्ता ए­क- त्व­वि­क्रि­या­दि­स­म­र्थाः­, औ­ष­ध­वि­शे­ष­र्धि­प्रा­प्ताः ज­ल्लौ­ष­धि­प्रा­प्ता­द­यः­, र­स­र्धि­प्रा­प्ताः क्षी­र­स्रा­वि­प्र­भृ­त­यः­, ब­ल­वि- शे­ष­र्धि­प्रा­प्ता म­नो­ब­ल­प्र­भृ­त­यः­, अ­क्षी­ण­वि­शे­ष­र्धि­प्रा­प्ताः पु­न­र­क्षी­ण­म­हा­ल­या­द­य इ­ति । अ­न्ये त्व् आ­हुः ऋ­द्धि- प्रा­प्ता­र्या अ­ष्ट­वि­धाः बु­द्धि­क्रि­या­वि­क्रि­या­त­पो­ब­लौ­ष­ध­र­स­क्षे­त्र­भे­दा­द् इ­ति । ते कु­तः सं­भा­व्या इ­त्य् आ­ह­;­ — ०­५सं­भा­व्यं­ते च ते हे­तु­वि­शे­ष­व­श­व­र्ति­नः । के­चि­त् प्र­कृ­ष्य­मा­णा­त्म­वि­शे­ष­त्वा­त् प्र­मा­ण­व­त् ॥  ॥ य­था प­रि­मा­ण­म् आ­प­र­मा­णोः प्र­कृ­ष्य­मा­ण­स्व­रू­प­म् आ­का­शे प­र­म­प्र­क­र्ष­प­र्यं­त­प्रा­प्तं सि­द्ध्य­त्त­दं­त­रा­ले अ­ने­क­धा प­रि­मा­ण­प्र­क­र्षं सा­ध­य­ति त­था स­र्व­ज­घ­न्य­ज्ञा­ना­दि­गु­ण­र्धि­वि­शे­षा­दा­र­भ्य­र्धि­वि­शे­षः प्र­कृ­ष्य­मा­ण­स्व­रू­पं प­र­म- प्र­क­र्ष­प­र्यं­त­म् आ­प्नु­व­न्न् अं­त­रा­ल­र्धि­वि­शे­ष­प्र­क­र्षं सा­ध­य­ती­ति सं­भा­व्यं­ते स­र्वे बु­द्ध्य­ति­श­य­र्धि­वि­शे­षा­द­यः प­र­मा­ग­म- प्र­सि­द्धा­श् चे­ति न किं­चि­द् अ­नु­प­प­न्नं ॥ के पु­न­र् अ­सं­प्रा­प्त­र्ध­य इ­त्य् आ­वे­द­य­ति­;­ — १­०अ­सं­प्रा­प्त­र्ध­यः क्षे­त्रा­द्या­र्या ब­हु­वि­धाः स्थि­ताः । क्षे­त्रा­द्य­पे­क्ष­या ते­षां त­था नि­र्णी­ति­यो­ग­तः ॥  ॥ क्षे­त्रा­र्या­, जा­त्या­र्याः­, क­र्मा­र्या­श् चा­रि­त्रा­र्या­, द­र्श­ना­र्या­श् चे­त्य् अ­ने­क­वि­धाः क्षे­त्रा­द्य­पे­क्ष­या अ­नृ­द्धि­प्रा­प्ता­र्याः प्र­त्ये­त­व्या त­था प्र­ती­ति­यो­गा­त् ॥ के पु­न­र् म्ले­च्छा इ­त्य् आ­ह­;­ — त­था त­द्द्वी­प­जा म्ले­च्छाः प­रे स्युः क­र्म­भू­मि­जाः । आ­द्याः ष­ण्ण­व­तिः ख्या­ता वा­र्धि­द्व­य­त­ट­द्व­योः ॥  ॥ १­५म्ले­च्छा द्वि­वि­धाः अं­त­र्द्वी­प­जाः क­र्म­भू­मि­जा­श् च । त­त्रा­द्या­स् ता­व­ल् ल­व­णो­द­स्यो­भ­यो­र् अ­ष्ट­च­त्वा­रिं­श­त् त­था का­लो­द­स्य इ­ति ष­ण्ण­व­तिः ॥ ते च के­चि­द् भो­ग­भू­मि­स­म­प्र­णि­ध­यः प­रे क­र्म­भू­मि­स­म­प्र­णि­ध­यः श्रू­य­मा­णाः की­दृ­गा­यु­रु­त्से­ध­वृ­त्त­य इ­त्य् आ­च­ष्टे­;­ — भो­ग­भू­म्या­यु­रु­त्से­ध­वृ­त्त­यो­र् भो­ग­भू­मि­भिः । स­म­प्र­णि­ध­यः क­र्म­भू­मि­व­त्क­र्म­भू­मि­भिः ॥  ॥ भो­ग­भू­मि­भिः स­मा­न­प्र­णि­ध­यों­त­र्द्वी­प­जा म्ले­च्छा भो­ग­भू­म्या­यु­रु­त्से­ध­वृ­त्त­यः प्र­ति­प­त्त­व्याः­, क­र्म­भू­मि­भिः २­०स­म­प्रा­णि­ध­यः क­र्म­भू­म्या­यु­रु­त्से­ध­वृ­त्त­स् त­था नि­मि­त्त­स­द्भा­वा­त् ॥ अ­थ के क­र्म­भू­मि­जा म्ले­च्छा इ­त्य् आ­ह­;­ — क­र्म­भू­मि­भ­वा म्ले­च्छाः प्र­सि­द्धा य­व­ना­द­यः । स्युः प­रे च त­दा­चा­र­पा­ल­ना­द् ब­हु­धा ज­नाः ॥  ॥ कु­तः पु­न­र् ए­व­म् आ­र्य­म्ले­च्छ­व्य­व­स्थे­त्य् आ­ह­;­ — सं­प्र­दा­या­व्य­व­च्छे­दा­द् आ­र्य­म्ले­च्छ­व्य­व­स्थि­तिः । सं­ता­ने­न वि­नि­श्चे­या त­द्वि­द्भि­र् व्य­व­हा­रि­भिः ॥  ॥ २­५स्व­यं सं­वे­द्य­मा­ना च गु­ण­दो­ष­नि­बं­ध­ना । क­थं­चि­द् अ­नु­मे­या च त­त्का­र्य­स्य वि­नि­श्च­या­त् ॥ १­० ॥ न सं­प्र­दा­या­व्य­व­च्छे­दो ऽ­सि­द्ध­स् त­द्वि­दां ना­स्ति­क­सं­प्र­दा­या­व्य­व­च्छे­द­व­त्­, ना­प्य् अ­प्र­मा­णं सु­नि­श्चि­ता­सं­भ­व- द्बा­ध­क­त्वा­त् त­द्व­त् । त­तः सं­ता­ने­ना­र्य­म्ले­च्छ­व्य­व­स्थि­ति­स् त­द्वि­द्भि­र् नि­श्चे­त­व्या । ना­स्ति­क­सं­ता­न­व्य­व­स्थि­ति­व­त् । स­र्वः स­र्व­दा­र्य­त्व­म्ले­च्छ­त्व­शू­न्यो म­नु­ष्य­सं­ता­न इ­त्य् अ­त्रा­पि सं­प्र­दा­या­व्य­व­च्छे­द ए­व ना­स्ति­का­नां श­र­णं प्र­त्य- क्ष­स्या­नु­मा­न­स्य च त­त्रा­व्या­पा­रा­त् । य­था चा­हं ना­स्ति­क­स् त­था स­र्वे पू­र्व­का­ल­व­र्ति­नो ना­स्ति­का जा­त्या­दि- ३­०व्य­व­स्था­नि­रा­क­र­ण­प­रा इ­त्य् अ­पि सं­प्र­दा­या­द् ए­वा­वि­च्छि­न्ना­द् अ­व­गं­त­व्यं ना­न्य­था । अ­य­म् ए­व सं­प्र­दा­यः प्र­मा­णं न पु­न­र् आ­र्य­म्ले­च्छ­व्य­व­स्थि­ति­प्र­ति­पा­द­क इ­ति म­नो­र­थ­मा­त्रं प्र­ती­त्य­भा­वा­त् । जा­त­मा­त्र­स्य जं­तो­र् आ­र्ये­त­र­भा­व­शू­न्य­स्य प्र­ती­तेः प्र­मा­णं त­द्भा­वा­भा­व­वि­ष­यः सं­प्र­दा­य इ­ति चे­न् न­, त­स्या­प्य् आ­र्ये­त­र­भा­व­प्र­सि­द्धे­र् अ­न्य­था व्य­व­हा­र­वि­रो- धा­त् । क­ल्प­ना­रो­पि­त­स् त­द्व्य­व­हा­र इ­ति चे­त्­, त­न्नि­र्बी­जा­याः क­ल्प­ना­या ए­वा­सं­भ­वा­त् क्व­चि­त् क­स्य­चि­त् त­त्त्व­तः ३­५­८प्र­सि­द्ध­स्या­न्य­त्रा­रो­प्यो हि क­ल्प­ना दृ­ष्टा वि­क­ल्प­मा­त्र­स्था ग­त्यं­त­रा­भा­वा­त् उ­भ­य­था­चा­र्ये­त­र­भा­व­क­ल्प­ना­यां वा­स्त­ब­स् त­द्भा­व­सि­द्धेः प्र­धा­ना­द् वै­ता­दि­क­ल्प­ना­ना­म् अ­पि हि नि­र्बी­जा­ना­म् अ­नु­प­प­त्ति­र् ए­व स­त्त्व­र­ज­स्त­म­सां सा­म्य­वा­स्त- व­स्य प्र­धा­न­त्वे­न न­रा­धि­पा­दौ प्र­सि­द्धे­ना­ध्या­रो­प­स्य प्र­धा­न­क­ल्प­न­त्वा­त् । क्व­चि­च् चै­क­त्व­स्या­द्वै­त­स्य प्र­मा­ण­तः सि­द्ध­स्य स­र्व­व­स्तु­ष्व् अ­ध्या­रो­प­ण­स्या­द्वै­त­क­ल्प­ना­त्वा­द् अ­न्य­था त­द­सं­भ­वा­त् । क­थं वा क्व­चि­त् सं­प्र­दा­या­त् पा­र­मा­र्थि­की ०­५व्य­व­स्था­मा­च­क्षा­णो म­नु­ष्ये­ष्व् ए­वा­र्ये­त­र­भा­व­व्य­व­स्थां का­ल्प­नि­की­म् आ­च­क्षी­त­, ? प्र­मा­णां­त­रा­वि­ष­य­त्वा­द् इ­ति चे­त् न­, आ­र्य­म्ले­च्छ­व्य­व­स्था­या गु­ण­दो­ष­नि­बं­ध­ना­याः प्र­त्य­क्षा­नु­मा­ना­भ्या­म् इ­ति प्र­सि­द्धे­र­त । त­था हि­–­स्व­सं­ता­न- व­र्ति­नी हि म­नु­ष्या­णां आ­र्य­त्व­व्य­व­स्थि­तिः स­म्य­ग्द­र्श­ना­दि­गु­ण­नि­बं­ध­ना म्ले­च्छ­व्य­व­स्थि­ति­श् च मि­थ्या­त्वा­दि- दो­ष­नि­बं­ध­ना स्व­सं­वे­द­न­सि­द्धा स्व­रू­प­व­त् । सं­ता­नां­त­र­व­र्ति­नी तु सा व्या­पा­र­व्या­हा­रा­का­र­वि­शे­ष­स्य का­र्य­स्य वि­नि­श्च­या­द् अ­नु­मे­या चे­ति न प्र­मा­णां­त­रा­गो­च­रा प्र­त्य­क्षा­नु­मा­ना­भ्यां प्र­सि­द्धा­यां च गु­ण­नि­बं­ध­ना- १­०या­म् आ­र्य­त्व­व्य­व­स्था­यां का­सु­चि­त् म­नु­ष्य­व्य­क्ति­षु यु­गा­द् आ­व­व्य­व­च्छि­न्न­सं­ता­ना­स् त­था­भू­त­गु­णै­र् अ­र्य­मा­णा जा­त्या­र्याः प्र­सि­द्धा भ­वं­ति क्षे­त्रा­द्या­र्य­व­त् ॥ त­था म्ले­च्छाः­ — नि­त्य­स­र्व­ग­ता­मू­र्त­स्व­भा­वा स­र्व­था तु या । जा­ति­र् ब्रा­ह्म­ण्य­चां­डा­ल्य­प्र­भृ­तिः कै­श्चि­द् ई­र्य­ते ॥ १­१ ॥ सा न सि­द्धा प्र­मा­णे­न बा­ध्य­मा­ना क­दा­च­न । १­१ १­५ब्रा­ह्म­ण­त्वा­दि­जा­तिः स­र्व­ग­ता स­र्व­त्र स्व­प्र­त्य­य­हे­तु­त्वा­द् आ­का­श­व­त् स­त्ता­व­द् वा­, त­था नि­त्या स­र्व­दो­त्पा­द­क- वि­ना­श­क­का­र­ण­र­हि­त­त्वा­त् त­द्व­द् ए­व इ­त्य् ए­के । ते त्र प्र­ष्ट­व्याः­, सा स­र्व­ग­ता स­ती व्य­क्त्यं­त­रा­ले क­स्मा­त् स्व- प्र­त्य­यं नो­त्पा­द­य­ती­ति ? स्व­व्यं­ज­क­वि­शे­षा­भा­वा­द् अ­न­भि­व्य­क्त­त्वा­द् इ­ति चे­न् न­, त­द­भि­व्य­क्तेः क­र­णे क्व­चि­द् उ­प­लं­भे स­र्व­त्रो­प­लं­भ­प्र­सं­गा­त्­, दे­श­तः क­र­णे सा­व­य­व­त्व­प्र­स­क्तेः । न­नु च का­र्त्स्न्ये­ना­भि­व्य­क्ता­व् अ­पि जा­ते­र् न स­र्व­त्रो­प­लं­भः सा­म­ग्र्य­भा­वा­त् स्व­व्य­क्ति­दे­श ए­व हि त­दु­प­लं­भ­सा­म­ग्री प्र­ती­ता इं­द्रि­य­म­न­आ­का­शा- २­०दि­व­त् न च व्य­क्त्यं­त­रा­ले सा­स्ती­ति के­चि­त् । त­द् अ­प्य् अ­सं­ग­तं­, घ­टा­दे­र् ए­वं स­र्व­ग­त­त्व­प्र­स­क्तेः । श­क्यं हि व­क्तुं घ­टा­दी­नां स­र्व­ग­त­त्वे पि न स­र्व­त्रो­प­लं­भः सा­म­ग्र्य­भा­वा­त् क­पा­ला­दि­दे­श ए­व हि त­दु­प­लं­भ­सा­म­ग्री न च सा स­र्व­त्रा­स्ती­ति क­पा­ला­दे­र् अ­प्य् अ­व­य­वि­नः स­र्व­ग­त­त्वे पि न स­र्व­त्रो­प­लं­भः सा­व­य­वो­प­लं­भ­सा­म­ग्र्य­भा­वा­द् इ­त्य् ए­व- म् अ­नं­त­शः प­र­मा­णू­ना­म् अ­न­व­य­वि­त्वा­द् अ­स­र्व­ग­त­त्वे स­र्व­त्रो­प­लं­भा­भा­वा­त्य­या­नु­यो­ग­नि­वृ­त्ति­र् इ­ति । य­दि पु­न­र् घ­टा­देः स­र्व­ग­त­त्व­क­ल्प­ना­या प्र­त्य­क्ष­वि­रो­धः प्र­ति­नि­य­त­सं­स्था­न­स्य प्र­त्य­क्ष­त्वा­त् अ­नु­मा­न­वि­रो­ध­श् च । न स­र्व­ग­तो २­५घ­टा­दिः सा­व­य­व­त्वा­त् मू­र्ति­म­त्त्वा­त् प­र­मा­णु­व­त् इ­त्य् अ­नु­मा­ना­द् अ­स­र्व­ग­त­त्व­सि­द्धे­र् इ­ति म­तं­, त­दा जा­ति­स­र्व­ग- त­त्व­क­ल्प­ना­या­म् अ­पि स ए­व प्र­त्य­क्षा­दि­वि­रो­धः सा­दृ­श्य­ल­क्ष­णा­या ए­व जा­ते­र् अ­स­र्व­ग­ता­याः प्र­ति­नि­य­त­व्य­क्ति- ग­ता­याः प्र­त्य­क्ष­त्वा­त् । त­था न जा­तिः स­र्व­ग­ता प्र­ति­नि­य­त­व्य­क्ति­प­रि­णा­म­त्वा­द् वि­शे­ष­व­द् इ­त्य् अ­नु­मा­ना­ज् जा­ते­र् अ­स- र्व­ग­त­त्व­सि­द्धेः । कु­तः पु­नः सा­दृ­श्य­ल­क्ष­णं सा­मा­न्यं सि­द्ध­म् इ­ति चे­त्­ — सि­द्धं सा­दृ­श्य­सा­मा­न्यं स­मा­ना इ­ति त­द्ग्र­हा­त् । कु­त­श्चि­त् स­दृ­शे­ष्व् ए­व म­नु­ष्ये­षु ग­वा­दि­व­त् ॥ १­२ ॥ ३­०स ए­वं म­नु­ष्य इ­ति प्र­त्य­या­न् न स­मा­ना इ­ति त­द्ग्र­हो स्ति य­तः सा­दृ­श्य­सा­मा­न्यं सि­द्ध्ये­द् इ­ति चे­त् न­, स­दृ­शे म­नु­ष्या­दौ स ए­वा­य­म् इ­ति प्र­त्य­य­स्यो­प­च­रि­तै­क­त्व­वि­ष­य­त्वा­त् । द्वि­वि­धं ह्य् ए­क­त्वं मु­ख्य­म् उ­प­च­रि­तं च­, मु­ख्य­मू­र्ध्व­ता­सा­मा­न्य­म् उ­प­च­रि­तं ति­र्य­क् सा­मा­न्यं सा­दृ­श्य­म् इ­ति सु­नि­श्चि­त­म् अ­न्य­त्र । सा पु­न­र् ब्रा­ह्म­ण­त्वा­दि जा­ति­र् नै­कां­त­तो नि­त्या श­क्या व्य­व­स्था­प­यि­तु­म् अ­नि­त्य­व्य­क्ति­ता­द् आ­त्म्या­त्­, स­र्व­था त­स्या­स् त­द­ता­दा­त्म्ये वृ­त्ति- वि­क­ल्पा­न­व­स्था­दि­दो­षा­नु­षं­गा­त् । ना­प्य् ए­कां­ते­ना­मू­र्ता मू­र्त­ता­दा­त्म्य­वि­रो­धा­त् । त­तः स्या­न् नि­त्या जा­ति­र् नि- ३­५त्य­सा­दृ­श्य­रू­प­त्वा­त्­, स्या­द् अ­नि­त्या न­श्व­र­सा­दृ­श्य­स्व­भा­व­त्वा­त्­, स्या­त् स­र्व­ग­ता स­र्व­प­दा­र्था­न्व­यि­त्वा­त्­, स्या­द् अ- ३­५­९स­र्व­ग­ता प्र­ति­नि­य­त­प­दा­र्था­श्र­य­त्वा­त्­, स्या­न् मू­र्ति­म­ती मू­र्ति­म­द्द्र­व्य­प­रि­णा­म­त्वा­त्­, स्या­द् अ­मू­र्ता ग­ग­ना­द्य­मू­र्त­द्र- व्य­प­रि­णा­मा­त्मि­के­ति नि­त्य­स­र्व­ग­ता­मू­र्त­स्व­भा­वा स­र्व­था ब्रा­ह्म­ण­त्वा­दि­जा­ति­र् अ­यु­क्ता प्र­मा­णे­न बा­ध्य­मा­न­त्वा­त् इ­ति सू­क्तं ॥ त­द् ए­वं­ — सा­र्ध­द्वि­द्वी­प­वि­ष्कं­भ­प्र­भृ­ति प्र­ति­पा­दि­तं । स­म­नु­ष्यं च­तु­ष्ट्या च सू­त्रा­णा­म् इ­ति ग­म्य­ते ॥ १­३ ॥ ०­५काः पु­नः क­र्म­भू­म­यः का­श् च भो­ग­भू­म­य इ­त्य् आ­ह­;­ — भ­र­तै­रा­व­त­वि­दे­हाः क­र्म­भू­म­यो ऽ­न्य­त्र दे­व­कु­रू­त्त­र­कु­रु­भ्यः ॥ ३­८ ॥ क­र्म­भू­म­य इ­ति वि­शे­ष­णा­नु­प­प­त्तिः स­र्व­त्र क­र्म­णो व्या­पा­रा­द् इ­ति चे­न् न वा­, प्र­कृ­ष्ट­गु­णा­नु­भ­व­न­क­र्मो­पा- र्जि­त­नि­र्ज­रा­धि­ष्ठा­नो­प­प­त्तेः ष­ट्क­र्म­द­र्श­ना­च् च । अ­न्य­त्र­श­ब्दः प­रि­व­र्ज­ना­र्थः । शे­षा­स् ता भो­ग­भू­म­य इ­ति सा­म­र्थ्या- द् ग­म्य­त इ­त्य् आ­वे­द­य­ति­ — १­०भ­र­ता­द्या वि­दे­हां­ताः प्र­ख्या­ताः क­र्म­भू­म­यः । दे­वो­त्त­र­कु­रूं­स् त्य­क्त्वा ताः शे­षा भो­ग­भू­म­यः ॥  ॥ सा­म­र्थ्या­द् अ­व­सी­यं­ते सू­त्रे स्मि­न्न् आ­ग­ता अ­पि । स­मु­द्र­द्वि­त­यं य­द्व­त् पू­र्व­सू­त्रो­क्त­श­क्ति­तः ॥  ॥ सा­र्ध­द्वी­प­द्व­य­प्र­ति­पा­द­न­सू­त्रे व­च­न­सा­म­र्थ्या­द् अ­श्रू­य­मा­ण­स्या­पि स­मु­द्र­द्वि­त­य­स्य य­था­व­सा­यो जं­बू­द्वी­प­ल­व­णो- दा­दि­द्वी­प­स­मु­द्रा­णां पू­र्व­पू­र्व­प­रि­क्षे­पि­त्व­व­च­ना­त् त­था­स्मि­न् सू­त्रे नु­क्ता­ना­म् अ­पि भो­ग­भू­मी­नां नि­श्च­यः स्या­त् । भ­र­तै­र् आ­व­त­वि­दे­हा दे­व­कु­रू­त्त­र­कु­रु­भि­र् व­र्जि­ताः क­र्म­भू­म­य इ­ति व­च­न­सा­म­र्थ्या­त् दे­व­कु­रू­त्त­र­कु­र­वः शे­षा­श् च १­५है­म­व­त­ह­रि­र­म्य­क­है­र् अ­ण्य­व­ता­ख्या भू­म­यः क­र्म­भू­मि­वि­ल­क्ष­ण­त्वा­द् भो­ग­भू­म­य इ­त्य् अ­व­सी­यं­ते ॥ अ­थ त­न्नि­वा­सि­नां नृ­णां के प­रा­व­रे स्थि­ती भ­व­त इ­त्य् आ­ह­;­ — नृ­स्थि­ती प­रा­व­रे त्रि­प­ल्यो­प­मां­त­र्मु­हू­र्ते ॥ ३­९ ॥ य­था­सं­ख्य­म् अ­भि­सं­ब­ध­स् त्रि­प­ल्यो­प­मा प­रा नृ­स्थि­ति­र् अं­त­र्मु­हू­र्ता­व­रा इ­ति । म­ध्य­मा नृ­स्थि­तिः के­त्य् आ­ह­;­ — प­रा­व­रे वि­नि­र्दि­ष्टे म­नु­ष्या­णा­म् इ­ह स्थि­ती । त्रि­प­ल्यो­प­म­सं­ख्यां­त­र्मु­हू­र्त­ग­ण­ने ब­ला­त् ॥  ॥ २­०म­ध्य­मा स्थि­ति­र् ए­ते­षां वि­वि­धा वि­नि­वे­दि­ता । स्वो­पा­त्ता­यु­र् वि­शे­षा­णां भा­वा­त् सू­त्रे त्र ता­दृ­शां ॥  ॥ ति­र­श्चां के प­रा­व­रे स्थि­ती स्या­ता­म् इ­त्य् आ­ह­;­ — ति­र्य­ग्यो­नि­जा­नां च ॥ ४­० ॥ त्रि­प­ल्यो­प­मां­त­र्मु­हू­र्ते इ­ति व­र्त­ते­, पृ­थ­ग्यो­ग­क­र­णं य­था­सं­ख्य­नि­वृ­त्त्य­र्थं । ए­क­यो­ग­क­र­णे हि नृ­स्थि­ती इ­ति नि­र्दे­शे नृ­स्थि­तिः प­रा त्रि­प­ल्यो­प­मा­, ति­र्य­क्स्थि­ति­र­व­रा­न्त­र्मु­हू­र्ते­ति य­था­सं­ख्य­म् अ­भि­सं­बं­धः प्र­स­ज्ये­त । २­५त­त­स् त­न्नि­वृ­त्तिः पृ­थ­ग्यो­ग­क­र­णा­त् । ति­र्य­ङ्गा­म् अ­क­र्मो­द­या­पा­दि­त­ज­न्म ति­र्य­ग्यो­नि­स् त­त्र जा­ता­स् ति­र्य­ग्यो­नि­जाः ए­कें­द्रि­य­वि­क­लें­द्रि­य­पं­चें­द्रि­य­वि­क­ल्पा­स् त्रि­वि­धाः ते­षां च य­था­ग­मं म­ध्य­मा स्थि­तिः सा­म­र्थ्य­ल­भ्या प्र­ति­प- त्त­व्या प­रा­व­र­स्थि­ति­व­त् । कि­म् अ­र्थ­म् इ­हो­क्ते ति­र­श्चां प­रा­व­रे स्थि­ति प्र­क­र­णा­भा­वे पी­त्य् आ­द­र्श­य­ति­;­ — ते ति­र्य­ग्यो­नि­जा­नां च सं­क्षे­पा­र्थ­म् इ­हो­दि­ते । स्थि­ती प्र­क­र­णा­भा­वे प्य् ए­षां सू­त्रे­ण सू­रि­भिः ॥  ॥ न­न्व् अ­सं­ख्ये­ये­ष्व् अ­पि द्वी­प­स­मु­द्रे­षु दृ­ष्टे­षु सा­र्ध­द्वी­प­द्व­य­प्र­पं­चं नि­रू­प­य­तः सू­त्र­का­र­स्य किं चे­त­सि स्थि­त­म् इ­त्य् आ­ह­;­ — ३­०सा­र्ध­द्वी­प­द्व­ये क्षे­त्र­वि­भा­गा­दि­नि­रू­प­णं । अ­ध्या­ये स्मि­न्न् अ­सं­ख्ये­ये­ष्व् अ­पि द्वी­पे­षु य­त् कृ­तं ॥  ॥ म­नु­ष्य­लो­क­सं­ख्या या जि­ज्ञा­स­वि­ष­या मु­नेः । ते­न नि­र्णी­य­ते स­द्भि­र् अ­न्य­त्र त­द­भा­व­तः ॥  ॥ न­नु च जी­व­त­त्त्व­प्र­रू­प­णे प्र­कृ­ते किं नि­र­र्थ­कं द्वी­प­स­मु­द्र­वि­शे­ष­नि­रू­प­ण­म् इ­त्य् आ­शं­कां नि­वा­र­य­ति­;­ —३­६­०न च द्वी­प­स­मु­द्रा­दि­वि­शे­षा­णां प्र­रू­प­णं । निः­प्र­यो­ज­न­म् आ­शं­क्यं म­नु­ष्या­धा­र­नि­श्च­या­त् ॥  ॥ का­नि पु­न­र् नि­मि­त्ता­नि त­द्द्वी­प­स­मु­द्र­वि­शे­षे­षू­त्प­द्य­मा­ना­नां म­नु­ष्या­णा­म् इ­त्य् आ­ह­;­ — ना­ना­क्षे­त्र­वि­पा­की­नि क­र्मा­ण्य् उ­त्प­त्ति­हे­त­वः । सं­त्य् ए­व त­द्वि­शे­षे­षु पु­द्ग­ला­दि­वि­पा­क­व­त् ॥  ॥ य­था पु­द्ग­ले­षु श­री­रा­दि­ल­क्ष­णे­षु वि­वे­च­न­शी­ला­नि पु­द्ग­ल­वि­पा­की­नि क­र्मा­णि श­री­र­ना­म् आ­दी­नि य­था च ०­५भ­व­वि­पा­की­नि ना­र­का­यु­रा­दी­नि जी­व­वि­पा­की­नि च स­द्वे­द्या­दी­नि त­था त­त्रो­त्प­त्तौ म­नु­ष्या­णा­म् अ­न्ये­षां च प्रा­णि­नां हे­त­वः सं­ति त­द्व­न् ना­ना­क्षे­त्रे­षु वि­वे­च­न­शी­ला­नि क्षे­त्र­वि­पा­की­न्य् अ­पि क­र्मा­णि सं­ति त­त्र त­त्रो­त्प­त्तौ ते­षां हे­त­व इ­ति त­दा­धा­र­वि­शे­षाः स­र्वे नि­रू­प­णी­या ए­व ॥ त­द­प्र­रू­प­णे जी­व­त­त्त्वं न स्या­त् प्र­रू­पि­तं । वि­शे­षे­णे­ति त­ज्ज्ञा­न­श्र­द्धा­ने न प्र­सि­द्ध्य­तः ॥  ॥ त­न्नि­बं­ध­न­म् अ­क्षु­ण्णं चा­रि­त्रं च त­था क्व नु । मु­क्ति­मा­र्गो­प­दे­शो नो शे­ष­त­त्त्व­वि­शे­ष­वा­क् ॥  ॥ १­०ते­षां हि द्वी­प­स­मु­द्र­वि­शे­षा­णा­म् अ­प्र­रू­प­णे म­नु­ष्या­धा­रा­णां ना­र­क­ति­र्य­ग्दे­वा­धा­रा­णा­म् अ­प्य् अ­प्र­रू­प­ण­प्र­सं­गा­न् न वि­शे­षे­ण जी­व­त­त्त्वं नि­रू­पि­तं स्या­त्­, त­न्नि­रू­प­णा­भा­वे च न त­द्वि­ज्ञा­नं श्र­द्धा­नं च सि­द्ध्ये­त्­, त­दा­सि­द्धौ श्र­द्धा­न­ज्ञा­न­नि­बं­ध­न­म् अ­क्षु­ण्णं चा­रि­त्रं च क्व नु सं­भा­व्य­ते ? मु­क्ति­मा­र्ग­श् च क्वै­वं ? शे­षा­जी­वा­दि­त­त्त्व­व­च­नं च नै­वं स्या­त् । त­तो मु­क्ति­मा­र्गो­प­दे­श­म् इ­च्छ­ता स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­ण्य् अ­भ्यु­प­गं­त­व्या­नि । त­द­न्य­त­मा­पा­ये मु­क्ति- मा­र्गा­नु­प­प­त्तेः­, ता­नि चा­भ्यु­प­ग­च्छ­ता त­द्वि­ष­य­भा­व­म् अ­नु­भ­व­त् जी­व­त­त्त्व­म् अ­जी­वा­दि­त­त्त्व­व­त् प्र­ति­प­त्त­व्यं । १­५त­त्प्र­ति­प­द्य­मा­ने च त­द्वि­शे­षा आ­धा­रा­द­यः प्र­ति­प­त्त­व्याः । इ­ति यु­क्तं द्वी­प­स­मु­द्रा­दि­स­न्नि­वे­शा­दि­वि­शे­ष- प्र­रू­प­ण­म् अ­ध्या­ये ऽ­स्मि­न् ॥ अ­त्रा­प­रः प्रा­ह­;­ — न­नु द्वी­पा­द­यो धी­म­द्धे­तु­काः सं­तु सू­त्रि­ताः । स­न्नि­वे­श­वि­शे­ष­त्व­सि­द्धे­र् घ­ट­व­द् इ­त्य् अ­स­त् ॥  ॥ हे­तो­र् ई­श्व­र­दे­हे­ना­ने­कां­ता­द् इ­ति के­च­न । त­त्रा­प­रे तु म­न्यं­ते नि­र्दे­हे­श्व­र­वा­दि­नः ॥  ॥ नि­मि­त्त­का­र­णं ते­षां ने­श्व­र­स् त­त्र सि­द्ध्य­ति । नि­र्दे­ह­त्वा­द् य­था मु­क्तः पु­रु­षः स­म्म­तः स्व­यं ॥ १­० ॥ २­०वि­वा­दा­ध्या­सि­ता द्वी­पा­द­यो बु­द्धि­म­त्का­र­ण­काः स­न्नि­वे­श­वि­शे­ष­त्वा­त् घ­ट­व­द् इ­ति क­श्चि­त् । त­द् अ­स­त् । हे­तो­र् ई­श्व­र­श­री­रे­ण वि­श्व­त­श् च­क्षु­रु­त वि­श्व­तो मु­खो वि­श्व­तो बा­हु­र् उ­त वि­श्व­त­स्पा­त् । सं­बा­हु­भ्यां ध­म­ति सं­प­त­त्रै­र्द्या­वा­भू­मी ज­न­य­न् दे­व ए­क इ­त्य् आ­ग­म­प्र­सि­द्धे­ना­ने­कां­ता­द् इ­ति । अ­प­रे ने­श्व­र­स्य श­री­र­म् अ­स्ति हे­तो­र् व्य­भि­चा­र­श् चो­द्य­त इ­ति म­न्यं­ते ते­षां "­अ­पा­णि­पा­दो ज­व­नो ग्र­ही­ता प­श्य­त्य् अ­च­क्षुः स शृ­णो­त्य् अ­क­र्णः । स वे­त्ति वि­श्वं न हि त­स्य वे­त्ता त­मा­हु­र­ग्र्यं पु­रु­षं म­हां­तं­" इ­त्य् आ­ग­मं प्र­मा­ण­य­तां ने­श्व­र­स् त­त्र नि­मि­त्त­का- २­५र­णं सि­द्ध्य­ति नि­र्दे­ह­त्वा­त् स्व­यं सं­म­त­म् उ­क्ता­त्म­व­त् । न­नु च मु­क्ता­त्म­ना­म् अ­ज्ञ­त्वा­न् न ज­ग­दु­त्प­त्तौ नि­मि­त्त­त्वं ई­श्व­र­स्य तु नि­र्दे­ह­स्या­पि नि­त्य­ज्ञा­न­त्वा­त् तु नि­मि­त्त­का­र­ण­त्व­म् ए­वे­ति चे­त्­ — नि­त्य­ज्ञा­न­त्व­तो हे­तु­र् ई­श्व­रो ज­ग­ता­म् इ­ति । न यु­क्त­म् अ­न्व­या­स­त्त्वा­द् व्य­ति­रे­का­प्र­सि­द्धि­तः ॥ १­१ ॥ न­नु नि­त्य­ज्ञा­न­त्वा­द् इ­त्य् ए­त­स्य हे­तो­र् अ­न्व­य­स­त्त्वे पि न व्य­ति­रे­क­स­त्त्वं ज­ग­द­का­र­ण­स्या­स्म­दा­दे­र् नि­त्य­ज्ञा­न­त्वा­भा- वा­द् इ­ति न मं­त­व्यं­, ज्ञा­न­सं­ता­ना­पे­क्ष­या­स्म­दा­दे­र् अ­पि नि­त्य­ज्ञा­न­त्वा­त् । न हि ज्ञा­न­सा­मा­न्य­र­हि­तो स्म­दा­दिः ३­०सं­भ­व­ति­, वि­रो­धा­त् । य­दि पु­न­र्ज्ञा­न­वि­शे­षा­पे­क्ष­या नि­त्य­ज्ञा­न­त्वं हे­तु­स् त­दा न सि­द्ध इ­त्य् आ­ह­;­ — बो­धो न वे­ध­सो नि­त्यो बो­ध­त्वा­द् अ­न्य­बो­ध­व­त् । इ­ति हे­तो­र् अ­सि­द्ध­त्वा­न् न वे­धाः का­र­णं भु­वः ॥ १­२ ॥ बो­ध­त्वं च स्या­द् ई­श्व­र­बो­ध­स्य नि­त्य­त्वं च स्या­द् वि­रो­धा­भा­वा­द् अ­स्मा­द् ऋ­श­वि­शे­ष­त्वा­द् ई­श्व­र­स्य वि­शि­ष्ट­बो­धो- प­प­त्तेः अ­न्य­था स­र्व­ज्ञ­त्व­सि­द्धि­वि­रो­धा­त् इ­ति क­श्चि­त् । सो प्य् अ­यु­क्त­वा­दी­, त­द्बो­ध­स्य प्र­मा­ण­त्वे त­तो ऽ­प­र­स्य ३­६­१फ­ल­ज्ञा­न­स्या­नि­त्य­स्य त­त्र प्र­सि­द्धे­र् अ­फ­ल­स्य प्र­मा­ण­स्या­सं­भ­वा­त् । त­स्य फ­ल­त्वे नि­त्य­त्व­वि­रो­धा­त् । फ­लं हि प्र­मा­णं का­र्यं त­त् क­थं नि­त्यं यु­क्तं ? प्र­मा­ण­फ­ला­त्म­क­म् ई­श्व­र­ज्ञा­न­म् ए­क­म् इ­त्य् अ­पि व्या­ह­तं­, स्वा­त्म­नि क्रि­या­वि­रो­धा­त् त­स्य स्व­ज­न­ना­सं­भ­वा­त् । य­दि पु­न­र् ई­श­स्य प्र­मा­ण­भू­तं ज्ञा­नं नि­त्यं फ­ल­भू­तं त्व् अ­नि­त्य­म् इ­ति म­तं­, त­दा ज्ञा­न- द्व­य­प­रि­क­ल्प­ना­यां प्र­यो­ज­नं वा­च्यं । त­स्या­श­री­र­स्या­स­तः स­दा स­र्व­ज्ञ­त्व­सि­द्धिः प्र­यो­ज­न­म् इ­ति चे­न् न­, अ­ज्ञा- ०­५न­रू­पा­या ए­व स­न्नि­क­र्षा­दि­सा­म­ग्र्याः प्र­मा­ण­त्वा­भ्यु­प­ग­मे पि स­दा स­र्वा­र्थ­ज्ञा­न­स्या­नि­त्य­स्य त­त्फ­ल­स्य क­ल्प- ना­त् स­दा स­र्व­ज्ञ­त्व­सि­द्धे­र् व्य­व­स्था­प­ना­त् । न­न्व् अ­श­री­र­स्यें­द्रि­य­सं­नि­क­र्षा­भा­व­व­दं­तः­क­र­ण­सं­नि­क­र्ष­स्या­प्य् अ­भा­वा­त् स­न्नि­क­र्षा­दि­सा­म­ग्री­वि­र­हे त­तो अ­ना­दि­स­र्वा­र्थ­वि­ष­यं नि­त्य­ज्ञा­न­म् ए­व त­स्य प्र­मा­ण­म् इ­ति चे­न् न­, आ­त्मा­र्थ­स- न्नि­क­र्ष­स्य प्र­मा­ण­त्वो­प­ग­मा­त् । म­हे­श्व­र­स्य हि स­कृ­त्स­र्वा­र्थ­सं­नि­क­र्ष­मा­त्रा­त् स­र्वा­र्थ­ज्ञा­नो­त्प­त्ति­र् इ­ष्य­ते कै­श्चि­त् त­तो न नि­त्य­ज्ञा­न­त्वं सि­द्धं­, ये­न न ज­ग­न्नि­मि­त्त­म् ई­श्व­रो नि­र्दे­ह­त्वा­त् मु­क्ता­त्म­व­द् इ­त्य् अ­नु­मा­नं प्र­ति­ह­न्ये­त ॥ १­०का­ला­दे­र् अ­श­री­र­स्य का­र्यो­त्प­त्ति­नि­मि­त्त­ता । सि­द्धे­ति व्य­भि­चा­रि­त्वं नि­र्दे­ह­त्व­स्य चे­न् म­तं ॥ १­३ ॥ न त­स्य पु­रु­ष­त्वे­न वि­शि­ष्ट­स्य प्र­यो­ग­तः । का­ला­दे­र् अ­श­री­र­त्वे­श्व­र­त्वा­व्य­भि­चा­र­तः ॥ १­४ ॥ दे­हा­न् नि­ष्क्रां­तो नि­र्दे­हः पु­रु­ष­वि­शे­षो म­हे­श्व­र­स् त­त्त्व­नि­र्दे­ह­पु­रु­ष­त्वं त­तः पु­रु­ष­त्वे स­ति नि­र्दे­ह­त्वा­द् इ­ति पु­रु­ष­त्वे­न वि­शि­ष्ट­स्य नि­र्दे­ह­त्व­स्य प्र­यो­गा­न् न का­ला­दि­ना स­र्व­का­र्यो­त्प­त्ति­नि­मि­त्ते­ना­श­री­रे­ण व्य­भि­चा­रि­त्वं य­तो ऽ­प्र­ति­ह­त­म् इ­द­म् अ­नु­मा­नं न स्या­द् अ­श­री­रे­श्व­र­ज­ग­न्नि­मि­त्त­त्वा­भा­व­सा­ध­नं । किं च­ — १­५ज­ग­तां ने­श्व­रो हे­तु­र् अ­ज्ञ­त्वा­द् अ­न्य­जं­तु­व­त् । न ज्ञो­सा­व­श­री­र­त्वा­न् मु­क्त­व­त् सो न्य­था स वि­त् ॥ १­५ ॥ ए­ते­ना­नि­त्य­ज्ञा­न­त्वे पी­श्व­र­स्य ज्ञा­त्वा ज­ग­न्नि­मि­त्त­त्व­सि­द्धे­र् न मु­क्ता­त्म­व­त्त­द­नि­मि­त्त­त्व­म् इ­त्य् ए­त­न्नि­र­स्त­म् अ­श­री­र­स्य­, त­न्म­ते स­र्व­था­प्य् अ­ज्ञ­त्वा­त् । त­स्य ज्ञ­त्वे मु­क्ता­त्म­नो पि ज्ञ­त्व­प्र­सं­गा­द् वि­शे­षा­भा­वा­त् ॥ स­दे­ह­बु­द्धि­म­द्धे­तु­र् दृ­ष्टां­तो पि घ­टः क­थं । नि­र्दे­ह­बु­द्धि­म­द्धे­तौ सा­ध्ये ज­ग­ति यु­ज्य­ते ॥ १­६ ॥ धी­म­द्धे­तु­त्व­सा­मा­न्यं सा­ध्यं चे­न् नि­र्वि­शे­ष­कं । ना­ना­धी­म­न्नि­मि­त्त­त्व­सि­द्धेः स्या­त् सि­द्ध­सा­ध­नं ॥ १­७ ॥ २­०ना­ना­त्व­प­रि­णा­मा­ख्य­भा­व­क­र्म­नि­मि­त्त­कं । सि­द्धं ही­दं ज­ग­त् त­स्य त­द्भो­ग्य­त्व­प्र­सि­द्धि­तः ॥ १­८ ॥ न हि धी­म­द्धे­तु­त्व­मा­त्रं ज­ग­तां प­र्या­या­र्था­दे­शा­द् अ­भ्यु­प­ग­च्छ­तः स्या­द्वा­दि­नो ऽ­प­सि­द्धां­तः­, सि­द्धां­ते पि ना­ना­प्रा­णि­प­रि­णा­मा­ख्य­भा­व­क­र्म­नि­मि­त्त­ज­ग­द्व्य­व­स्थि­तेः अ­न्य­था ज­ग­त­स् त­दु­प­भो­ग्य­वि­रो­धा­त् ॥ स­श­री­र­कु­ला­ला­दिः कु­र्व­न् दृ­ष्टो घ­टा­दि­कं । स्व­य­म् आ­त्मा पु­न­र् दे­ह­म् अ­श­री­रो पि वि­श्रु­तः ॥ १­९ ॥ स­दे­हे­त­र­सा­मा­न्य­स्व­भा­वो ज­ग­दी­श्व­रः । क­रो­ती­ति नु सा­ध्ये­त य­दा दो­ष­स् त­दा क्व सः ॥ २­० ॥ २­५इ­त्य् ए­के त­द­सं­बं­धं स्व­श­री­रा­णि कु­र्व­ता । श­री­रां­त­र­सं­बं­धा­त्म­नां स्या­न् ना­न्य­था क्रि­या ॥ २­१ ॥ प­रा­प­र­श­री­रा­णां क­ल्प­ना­न् ना­न­व­स्थि­तिः । ते स­मा­ना­दि­सं­बं­धा­त् का­र्य­का­र­ण­भा­व­तः ॥ २­२ ॥ पू­र्व­म् अ­त­नु­त्वे न­र­स्य­ — मु­क्त­स्ये­व न यु­ज्ये­त भू­यो न्य­त­नु­सं­ग­तिः ॥ सा य­द्य् अ­दृ­ष्ट­स­द्भा­वा­न् म­ता त­स्य तु सि­द्ध्य­तु । पू­र्वं क­र्म­श­री­रे­ण सं­बं­धः प­र­वि­ग्र­हा­त् ॥ २­३ ॥ ३­०श­री­र­म् आ­त्म­नो ऽ­दृ­ष्टं पु­द्ग­ला­त्म­क­म् ई­रि­तं । स­र्व­था­त्म­गु­ण­त्वे स्य पा­र­तं­त्र्या­नि­मि­त्त­ता ॥ २­४ ॥ न हि स­र्व­था­त्म­गु­ण­त्वे ध­र्मा­ध­र्म­सं­ज्ञ­क­स्या­दृ­ष्ट­स्या­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्वं यु­क्तं । बु­द्धि­व­त् इ­च्छा­द्वे­ष­यो- र् आ­त्म­गु­ण­त्वे प्य् आ­त्म­पा­र­तं­त्र्य­नि­मि­त्त­त्व­सि­द्धे­र् यु­क्त­म् ए­वे­ति चे­न् न­, त­योः स­र्व­था­त्म­गु­ण­त्वा­भा­वा­त् क­र्मो­द­य­नि­मि- त्त­त्वे­न भा­व­क­र्म­त्व­व­च­ना­त् । त­यो­र् ए­वा­त्म­पा­र­तं­त्र्य­स्व­भा­व­त्वा­च् च न पा­र­तं­त्र्य­नि­मि­त्त­त्वं । मो­ह­वि­शे­ष­पा­र­तं­त्र्य ए­व हि पु­रु­ष­स्ये­च्छा­द्वे­षौ त­द­प­र­तं­त्र­स्य क्व­चि­द् अ­भि­ला­ष­द्वे­षा­सं­भ­वा­त् । त­तो न ध­र्मा­ध­र्मौ पु­रु­ष­गु­णौ पु­रु­ष- ३­६­२पा­र­तं­त्र्य­नि­मि­त्त­त्वा­न् मो­ह­वि­शे­षा­न् नि­ग­ला­दि­व­त् । किं त­र्हि ? पु­द्ग­ल­प­रि­णा­मा­त्म­कौ तौ त­त ए­व त­द्व­त् पु­द्ग­ल­प­रि­णा­म­वि­शे­षा­त्म­क­त्वा­च् चा­दृ­ष्ट­स्या­त्म­श­री­र­त्व­म् उ­प­ग­त­म् इ­ति नौ­दा­रि­का­दि­श­री­र­सं­बं­धा­त् पू­र्व­म् अ­दृ­ष्ट­व­त् स­र्व- था­त्मा नि­र्दे­हो यु­क्तः । य­स् तु नि­र्दे­हो मु­क्ता­त्मा स न क­स्य­चि­च् छ­री­र­स्या­रं­भ­को भ­व­ति य­त­स् त­द्व­दी­श्व­रो पि ज­ग­तो ऽ­हे­तुः स्या­त् ॥ ०­५सं­प्र­ति स­दे­हे­श्व­र­वा­दि­म­त­म् आ­शं­क्य प्र­ति­वि­ध­त्ते­;­ — क्षि­त्या­दि­मू­र्त­यः सं­ति म­हे­श­स्य त­दु­द्भ­वे । स ए­व हे­तु­र् इ­त्या­दि व्य­भि­चा­रो न चे­द् भ­वे­त् ॥ २­५ ॥ त­था­न्ये पि कि­मा­त्मा­नः स्व­मू­र्त्यु­त्प­त्ति­हे­त­वः । स्व­यं न स्यु­र् इ­ती­श­स्य क्व सि­द्ध्ये­त् स­र्व­हे­तु­ता ॥ २­६ ॥ कु­र्व­न् क्षि­त्या­दि­मू­र्तीं­श् च स्व­मू­र्तिं त­त्प्र­यो­ग­तः । मू­र्त्यं­त­रा­णि कु­र्वी­त य­दि वा­ना­दि­भि­र् य­तः ॥ २­७ ॥ ग­त्वा सु­दू­र­म् अ­प्य् ए­वं य­दि मू­र्ती न का­श्च­न । कु­र्या­त् ता­भि­स् त­दा हे­तो­र् अ­नै­कां­ति­क­ता न किं ॥ २­८ ॥ १­०अ­ना­दि­मू­र्ति­भि­स् त­स्य सं­बं­ध इ­ति चे­न् म­तं । किं­कृ­ता­ना­दि­ता ता­सां स­न्नि­वे­श­वि­शि­ष्ट­ता ॥ २­९ ॥ न वा ता­भि­र् म­हे­शे­न कृ­ता­भि­र् व्य­भि­चा­र­ता । सा­ध­न­स्य कृ­ता­भि­र् वा ते­न ता­म् अ­न­व­स्थि­तिं ॥ ३­० ॥ के­व­लं मु­ख­म् अ­स्ती­ति य­त् किं­चि­द् अ­भि­धी­य­ते । मि­थ्यो­त्त­रा­णा­म् आ­नं­त्या­त् प्रे­क्षा­व­त्ता नु त­त्र का ॥ ३­१ ॥ त­तः सू­क्त­म् ए­त­त् स­दे­हे­श्व­र­वा­दि­नां स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् इ­ति हे­तु­र् ई­श्व­र­दे­हे­न व्य­भि­चा­री­ति ॥ बु­द्धि­म­द्धे­तु­कं या­दृ­ग्दृ­ष्टं द्र­व्य­ग्र­हा­दि­षु । सं­नि­वे­श­वि­शि­ष्ट­त्वं ता­दृ­ग्ज­ग­ति ने­क्ष्य­ते ॥ ३­२ ॥ १­५इ­ति हे­तो­र् अ­सि­द्ध­त्वं कै­श्चि­द् उ­क्तं न यु­ज्य­ते । त­था स­र्वे­ष्ट­हे­तू­ना­म् अ­सि­द्ध­त्व­प्र­सं­ग­तः ॥ ३­३ ॥ कृ­त­धी­ज­न­कं त­द् धि ना­क्रि­या­द­र्शि­नो य­था । क्व­चि­त् त­था न धू­मा­दि­र् अ­ग्न्या­दि­ज्ञा­न­का­र­णं ॥ ३­४ ॥ व­ह्न्या­दि­बु­द्धि­का­रि­त्वं स्व­यं सि­द्ध­स्य सि­द्ध­ता । धू­मा­देः सा­ध­न­स्यै­त­त्सि­द्धौ व­न्ह्या­दि­धी­र् इ­ति ॥ ३­५ ॥ य­था­न्यो­न्या­श्र­य­स् त­द्व­त्प्र­कृ­ते पि हि सा­ध­ने । कृ­त­धी­ज­न­क­त्वे स्य सि­द्ध­ता­यां कृ­त­त्व­धीः ॥ ३­६ ॥ त­तो नै­कां­ति­को हे­तु­र् ए­ष वा­च्यः प­री­क्ष­कैः । का­र्य­त्वा­र्थ­क्रि­या­कृ­त्व­प्र­मु­खो­ने­न व­र्णि­तः ॥ ३­७ ॥ २­०य­थै­व हि स­न्नि­वे­श­वि­शि­ष्ट­त्वा­द् इ­ति हे­तु­र् ना­सि­द्धः सं­बं­धो व­क्तु­म् इ­ष्ट­हे­तू­ना­म् अ­प्य् अ­सि­द्ध­त्व­प्र­सं­गा­त् । किं त­र्हि ? प­री­क्ष­कै­र् अ­नै­कां­ति­को वा­च्य­स् त­था का­र्य­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वा­द् अ­र्थ­क्रि­या­का­रि­त्वा­त् स्थि­त्वा­प्र­वृ­त्तेः इ­त्य् ए- व­म् आ­दि­र् अ­पी­श्व­र­दे­हे­न नै­कां­ति­क ए­व स­र्व­था वि­शे­षा­भा­वा­त् । अ­पि च­ — स्था­व­रा­दि­भि­र् अ­प्य् अ­स्य व्य­भि­चा­रो नु­व­र्ण्य­ते । कै­श्चि­त् प­क्षी­कृ­तै­स् ते­षा­म् अ­धी­म­द्धे­तु­ता­स्थि­तैः ॥ ३­८ ॥ क­थं पु­नः स्था­व­रा­दी­ना­म् अ­बु­द्धि­म­त्का­र­ण­क­त्व­स्थि­ति­र् य­त­स् तै­र् अ­नै­कां­ति­क­त्वं का­र्य­त्वा­दि­हे­तू­ना­म् उ­द्भा­व्य­त २­५इ­त्य् आ­वे­द­य­ति­;­ — दृ­ष्ट­क्षि­त्या­दि­हे­तू­ना­म् अ­न्व­य­व्य­ति­रे­क­तः । दृ­श्य­ते स्था­व­रा­दी­नां स­र्व­ग­त्वे­न वे­ध­सः ॥ ३­९ ॥ न दे­शे व्य­ति­रे­को स्ति क्षि­ता­व­स्य स­दा स्थि­तेः । स­र्व­ग­स्या­न्व­य­स् त्व् ए­को न त­ज्ज­न्यं त्व् अ­सा­ध­नः ॥ ४­० ॥ क्षि­त्यु­द­क­बी­जा­दि­त­या का­र­णा­न्व­य­व्य­ति­रे­का­त् स्था­व­रा­दी­नां भा­व्य­भा­व­क­यो­र् उ­प­लं­भा­न् न बु­द्धि­म­त्का­र­णा- न्व­य­व्य­ति­रे­का­नु­वि­धा­नं । न हि बु­द्धि­म­तो वे­ध­सः क्व­चि­द् दे­शे व्य­ति­रे­को स्ति स­र्व­ग­त­त्वा­त्­, ना­पि का­ले ३­०नि­त्य­त्वा­त् । त­था च ना­न्व­यो नि­श्चि­तः सं­भ­व­ति त­द्भा­वा­भा­व­द­र्श­न­मा­त्रा­न्व­यो वा­, स न त­ज्ज­न्य­त्वं सा­ध­य­ति क­र­भा­दे­र् भा­वे धू­मा­वि­र्भा­व­द­र्श­ना­त् त­ज्ज­न्य­त्व­सि­द्धि­प्र­सं­गा­त् । क­थ­म् अ­दृ­ष्ट­स्य स्था­व­रा­दि­नि­मि­त्त­त्व- म् इ­त्य् आ­ह­;­ — न­श्व­र­त्वा­द् अ­दृ­ष्ट­स्या­स­र्व­ग­त्वा­च् च सि­द्ध्य­ति । व्य­ति­रे­क­स् त­त्र त­स्य स्था­व­रा­दि­नि­मि­त्त­ता ॥ ४­१ ॥ न ह्य् अ­दृ­ष्टं ध­र्मा­ध­र्म­सं­ज्ञि­तं कू­ट­स्थं स­र्व­ग­तं वा म­हे­श्व­र­व­द् इ­प्य् अ­ते य­त­स् त­स्य दे­श­का­ल­व्य­ति­रे­को न ३­६­३सि­द्ध्ये­त् । क्षि­त्या­दि­दृ­ष्ट­सा­म­ग्री­स­द्भा­वे पि क्व­चि­त् स्था­व­रा­दी­ना­म् अ­नु­प­लं­भा­द् अ­दृ­ष्ट­का­र­ण­त्वं सि­द्ध्य­त्य् ए­व । क­थ­म् ए­वं त­दु­त्प­त्तौ का­ला­दे­र् हे­तु­त्व­म् इ­ति स­र्व­ग­त­स्य व्य­ति­रे­का­सि­द्धे­र् ई­श्व­र­व­द् इ­ति व­दं­तं प्र­त्या­ह­;­ — का­ला­दि­प­र्य­य­स्या­पि नि­त्य­त्वा­द्य­प्र­सि­द्धि­तः । स­र्व­था का­र्य­नि­ष्प­त्तौ हे­तु­त्वं न वि­रु­ध्य­ते ॥ ४­२ ॥ न हि का­ला­का­शा­दि­प­र्या­या­णां नि­त्य­त्वं स­र्व­ग­त­त्वं वा प्र­सि­द्धं का­ला­णू­ना­म् ए­व द्र­व्या­र्था­दे­शा­न् नि­त्य­त्वो- ०­५प­ग­मा­त् । निः­प­र्या­य­स्य नि­त्य­स्य स­र्व­ग­त­स्य च का­ल­स्य प­रो­प­ग­त­स्या­प्र­मा­ण­क­त्वा­त्­, स­र्व­ग­त­स्य नि­त्य­स्य चा­का­श­द्र­व्य­स्यै­व व्य­व­स्था­प­ना­न् निः­प­र्या­य­स्य त­स्या­पि ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । ध­र्मा­स्ति­का­य­स्या­ध­र्मा­स्ति­का- य­स्य च लो­क­व्या­पि­नो पि द्र­व्य­त ए­व नि­त्य­त्वो­प­ग­मा­त् प­र्या­य­तो ऽ­स­र्व­ग­त­त्वा­द् अ­नि­त्य­त्वा­च् च । त­तो यु­क्तं स्व­का­र्यो­त्प­त्तौ नि­मि­त्त­त्वं स­र्व­था वि­रो­धा­भा­वा­त् । य­द्य् ए­वं म­हे­श्व­र­गु­ण­स्य सि­सृ­क्षा­ल­क्ष­ण­स्या­नि­त्य­त्वा­द् अ­स­र्व- ग­त­त्वा­त् च त­न्नि­मि­त्त­त्वं स्था­व­रा­दी­नां यु­क्तं व्य­ति­रे­क­प्र­सि­द्धे­र् इ­ति प­रा­कू­त­म् अ­नू­द्य दू­ष­य­ति­;­ — १­०म­हे­श्व­र­सि­सृ­क्षा­या ज­ग­ज्ज­न्मे­ति के­च­न । त­स्याः शा­श्व­त­ता­पा­या­द् अ­वि­भु­त्वा­द् अ­दृ­ष्ट­व­त् ॥ ४­३ ॥ त­द­यु­क्तं म­हे­श­स्य सि­सृ­क्षां­त­र­तो वि­ना । सि­सृ­क्षो­त्पा­द­ने हे­तो­स् त­थै­व व्य­भि­चा­र­तः ॥ ४­४ ॥ सि­सृ­क्षां­त­र­त­स् त­स्याः प्र­सू­ता­व् अ­न­व­स्थि­तेः । स्था­व­रा­दि­स­मु­द्भू­ति­र् न स्या­त् क­ल्प­श­तै­र् अ­पि ॥ ४­५ ॥ त­द्भो­क्तृ­प्रा­ण्य­दृ­ष्ट­स्य सा­म­र्थ्या­त् सा भ­व­स्य चे­त् । प्र­सू­तिः स्था­व­रा­दी­नां त­स्मा­द् अ­न्व­य­ना­न् न किं ॥ ४­६ ॥ स्वा­तं­त्र्ये­ण त­दु­द्भू­तौ स­र्व­दो­प­र­म् अ­च्यु­तेः । स­र्व­त्र स­र्व­का­र्या­णां ज­न्म के­न नि­वा­र्य­ते ॥ ४­७ ॥ १­५व्या­ख्या­ता­त्रे­श्व­रे­णै­व नि­त्या सा­ध्या­ति­रे­कि­णी । क्व­चि­द् व्य­व­स्थि­ता­न्य­त्र न स्या­द् अ­न्व­य­भा­ग् अ­पि ॥ ४­८ ॥ न­न्व् ए­वं का­ला­दि­प­र्य­य­स्य स्व­का­र्यो­त्प­त्तौ नि­मि­त्त­भा­व­म् अ­नु­भ­व­तः प्रा­दु­र्भा­वे य­द्य् अ­प­रः का­ला­दि­प­र्या­यो नि­मि­त्तं त­द्व­द­न्य­का­र्यो­त्प­त्ता­व् अ­पि का­ला­दि­प­र्या­यो नि­मि­त्तं मा भू­त्­, अ­थ नि­मि­त्तं त­दु­त्प­त्ता­व् अ­प्य् अ­प­रो नि­मि- त्त­म् इ­त्य् अ­न­व­स्था स्या­त् का­ला­दि­प­र्या­य­स्य का­र­ण­मं­त­रे­णो­त्प­त्तौ दे­श­का­ला­दि­नि­य­मा­नु­प­प­त्तेः स­र्व­त्र स­र्व­दा भा­वा­त् स­र्व­का­र्या­णा­म् अ­नु­प­र­ते­त्य् अ­ति­प्र­सं­गः । त­स्य नि­त्य­त्वे का­ला­दि­द्र­व्य­व­द्व्य­ति­रि­क्ता सि­द्धि­र् अ­न्व­य­मा­त्र­सि­द्धा- २­०व् अ­पि स­र्व­दो­त्प­त्ति­स् ते­षा­म् अ­नि­मि­त्त­त्व­प्र­सं­गः । सि­सृ­क्षा­व­त्स्था­व­रा­द्यु­त्प­त्ता­व् इ­ति के­चि­त्­, ते पि न त­त्त्व­ज्ञाः । स्या­द्वा­दि­नां स्व­का­र्यो­त्प­त्ति­नि­मि­त्त­स्य का­ला­दि­प­र्य­य­स्य नि­मि­त्त­त्व­सि­द्धे­स् त­दु­त्प­त्ता­व् अ­पि त­त्पू­र्व­का­ला­दि­प­र्या­य­स्य नि­मि­त्त­त्व­म् इ­त्य् अ­ना­दि­त्वा­न् नि­मि­त्त­नै­मि­त्ति­क­भा­व­स्य त­त्प­र्या­या­णां बी­जां­कु­रा­दि­व­द­न­व­स्था­न­व­ता­रा­त् । क­थं­चि­त् स्वा- तं­त्र्ये­णो­त्प­द्य­मा­न­स्या­पि स­र्व­त्र स­र्व­दा च भा­वा­नु­त्प­त्तेः नि­त्य­त्वा­भ्यु­प­ग­मा­च् च । न­नु म­हे­श्व­र­सि­सृ­क्षा­पि त­र्हि स्वा­व­रा­द्यु­त्प­त्तौ नि­मि­त्त­भा­व­म् अ­नु­भ­व­ती­ति पू­र्व­सि­सृ­क्षा­तः सा­पि स्व­पू­र्व­सि­सृ­क्षा­तः इ­त्य् अ­ना­दि­त्वा­त् का­र्य­का- २­५र­ण­भा­व­स्य क­थ­म् अ­न­व­स्था­दो­षे­णो­प­द्रू­ये­त क­थं वा त­यै­व हे­त­वो नै­कां­ति­काः स्युः ? न स्था­व­रा­दि­का­र्या­नु- प­र­मः स्वा­तं­त्र्ये­णा­नु­त्पा­दा­त् । ना­व्य­ति­रे­को नि­त्य­त्वा­न­भ्यु­प­ग­मा­त् सि­सृ­क्षा­याः त­न्नि­त्य­त्वे स­र्व­दा का­र्यो­त्प- त्ति­प्र­सं­गा­त् । स­र्व­दा स­ह­का­री­णा­म् अ­भा­वा­न् न त­त्प्र­सं­ग इ­ति चे­न् न­, ते­षा­म् अ­पि म­हे­श्व­र­सि­सृ­क्ष­या त­ज्ज­न्म­त्वे स­र्व­दा स­द्भा­वा­प­त्ते­स् त­द­ना­य­त्त­ज­न्म­कृ­तै­र् ए­व हे­तू­नां व्य­भि­चा­रा­त् । त­त्स­ह­का­रि­णो पि स्वो­त्प­त्ति­हे­तू­ना­म् अ­भा­वा­त् स­र्व­दो­त्प­द्य­त इ­ति चे­न् न­, ते­षा­म् अ­पी­श्व­र­सि­सृ­क्षा­या­स् त­ज्ज­न्म­त्वे­त­र­यो­र् उ­क्त­दो­षा­नु­षं­गा­त् । त­त्स­ह­का­रि­णां नि­त्य­त्वे ३­०स ए­व स­र्व­दा का­र्यो­त्प­त्ति­प्र­सं­गः । सि­सृ­क्षा­याः स­ह­का­रि­णां च नि­त्य­त्वा­द् अ­नि­त्यै­व सा यु­क्ता । ब्रा­ह्मे­ण मा­ने­न व­र्ष­श­तां­ते प्रा­णि­नां भो­ग­भू­त­ये भ­ग­व­तो म­हे­श्व­र­स्य च­तु­र्द­श­भु­व­ना­धि­प­तेः सि­सृ­क्षो­त्प­द्य­त इ­ति व­च­ना­च् च न नि­त्या­सौ त­थो­त्प­त्ति­वि­रो­धा­द् इ­ति के­चि­त् । त­त्रै­के­षां दू­ष­णं सि­सृ­क्षा­या नि­त्य­त्वा­भा­वे पि दृ­ष्टं क्षि­त्या­दि­का­र­ण­सा­क­ल्ये पि स्था­व­रा­दी­नां क­दा­चि­द् अ­नु­त्प­त्ति­प्र­सं­गः क­दा­चि­त् त­द­भा­व­सं­भ­वा­त् त­दं­त्य­स­ह­का- रि­का­र­ण­स­न्नि­धा­ना­नं­त­र­म् ए­व सि­सृ­क्षो­त्प­त्ते­स् त­द­भा­वा­सं­भ­वे त­स्याः स­ह­का­रि­का­र­ण­प्र­भ­व­त्व­प्र­सं­गः त­द­नं­त­र- ३­६­४भा­व­नि­य­म­स्या­नु­प­प­त्तेः ते­षां स­ह­का­रि­णां सि­सृ­क्षा­म् उ­त्पा­द­य­तां सि­सृ­क्षां­त­रा­द् उ­त्प­त्तौ स्था­व­रा­दि­व­त् क­दा­चि- द् अ­नु­त्प­त्ति­प्र­सं­ग­स् त­स्य क­दा­चि­द् अ­सं­नि­धा­ना­त् त­दं­त्य­का­र­ण­सं­नि­धा­ना­नं­त­र­म् ए­व सि­सृ­क्षां­त­र­स्यो­त्प­त्ति­नि­य­मा­त् । त­द- प्र­सं­गे त­त्का­र­ण­प्र­भ­व­त्व­प्र­सं­ग­स् त­द­नं­त­र­भा­व­नि­य­म­स्या­न्य­था­नु­प­प­त्तेः इ­त्या­दि पु­न­र् आ­व­र्त­त इ­ति च­क्र­क­म् ए­त­त् । सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता­ना­म् ए­व स­ह­का­रि­णा­म् उ­त्प­त्ते­र् ए­व हे­तू­ना­म् अ­ने­कां­ति­क­त्वं स­ह­का­रि­णां सि­सृ­क्ष­या स­ह नि­य- ०­५मे­नो­त्प­त्तेः । स्था­व­रा­दी­नां स­क­ल­का­र­णा­नां क­दा­चि­द् अ­नु­प­प­त्तेः । प्र­सं­गा­भा­वे सि­सृ­क्षा­या स­ह­का­रि­णां च क्षि­त्या­दी­ना­म् ए­कं का­र­ण­म् अ­नु­प­प­द्ये­त अ­न्य­था स­ह­भा­व­नि­य­मा­यो­गा­त् । त­च् चै­कं का­र­णं य­दि सि­सृ­क्षां­त­रे­णा- प्रे­रि­तं त­ज्ज­न­कं ते­नै­व हे­तु­व्य­भि­चा­र­स् ते­न प्रे­रि­त­स्य त­ज्ज­न­क­त्वे क­दा­चि­त् त­ज्ज­न­न­प्र­सं­गः । पू­र्व­व­त्त­स्या­पि प्रे­र्ये­ण स­ह नि­य­मे­नो­त्प­त्तौ त­यो­र् अ­प्य् ए­कं का­र­णं स्या­त् । त­च् चै­कं का­र­णं य­दि सि­सृ­क्षां­त­रे­णा­प्रे­रि­तं त­ज्ज­न­कं ते­नै­व हे­तु­व्य­भि­चा­र इ­त्या­दि पु­न­र् आ­व­र्त­त इ­ति च­क्र­क­म् अ­प­रं । क्षि­त्या­दि­भिः प्रा­ग­नं­त­रं नि­य­मो­त्प­त्तौ सि­सृ- १­०क्षा­याः स­ह­का­रि­हे­तु­भि­र् ए­क­सा­म­ग्र्य­धी­न­ता स्या­द् अ­न्य­था प्रा­ग­नं­त­रं नि­य­मो­त्प­त्त्य­यो­गा­त् । सा चै­का सा­म­ग्री य­दि सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता त­ज्ज­नि­का त­दा त­यै­व हे­तु­व्य­भि­चा­रः । य­दि पु­नः प्रे­रि­ता सा त­ज्ज­नि­का त­दा प्रे­र्या­त् प्रा­ग­नं­त­रं नि­य­मे­नो­त्प­त्त्या त­स्या भ­वि­त­व्य­म् अ­न्य­थो­क्त­दो­षा­नु­षं­गा­त् । त­था च सि­सृ­क्षां­त­रं प्रे­र्या- त् सा­म­ग्र्य­वि­शे­षा­त् प्रा­ग­नं­त­रं नि­य­मे­नो­त्प­द्य­मा­नं त­द्धे­तु­भि­र् ए­क­सा­म­ग्र्य­धी­नं स्या­त् । सा चै­का सा­म­ग्री य­दि सि­सृ­क्षां­त­रे­णा­प्रे­रि­ता त­ज्ज­नि­का त­दा त­यै­व हे­तु­व्य­भि­चा­र इ­त्या­दि पु­न­र् आ­व­र्त­त इ­त्य् अ­न्य­च्च­क्र­कं । त­द् ए­त­द्दू­ष­णं १­५प­रि­ह­र्तु­का­मे­न क्षि­त्या­दि­भ्यो नं­त­रं प्रा­क् स­द् वा तैः सि­सृ­क्षो­त्प­त्ति­र् नि­य­म­तो ना­भ्यु­प­गं­त­व्या । त­था च त­द्व्य- ति­रे­का­नु­वि­धा­न­म् उ­प­ल­भ्ये­त न चो­प­ल­भ्य­ते­, क्षि­त्यु­द­क­बी­जा­दि­का­र­ण­सा­म­ग्री­स­न्नि­धा­ने प्र­ति­बं­धे वा स­ति स्था­व­रा­दि­का­र्य­स्या­व­श्यं भा­व­द­र्श­ना­द् इ­ति । त­द् ए­त­द­यु­क्तं­, स्था­व­रा­दी­ना­म् अ­दृ­ष्टा­दि­हे­तु­त्वे प्य् ए­त­द्दो­ष­प्र­सं­गा­त् स्व­सि- द्धां­त­वि­रो­धा­त् । य­दि पु­न­र् अ­दृ­ष्ट­क्षि­त्या­दि­का­र­ण­सा­क­ल्ये पि स्था­व­रा­दी­नां प­रि­णा­म­वै­चि­त्र्या­द् अ­दृ­ष्टा­दि­सि­द्धिः च­क्षु­रा­दि­का­र­ण­सा­क­ल्ये पि रू­पा­दि­ज्ञा­न­प­रि­णा­म­वै­चि­त्र्या­दि­नि­य­त­श­क्ति­व­द् इ­ति म­तं­, त­दे­श्व­र­सि­सृ­क्षा­सि­द्धि­र् अ­पि २­०त­त ए­वा­स्तु त­स्या­स् त­त्सि­द्ध्या वि­रो­धा­भा­वा­द् इ­त्य् अ­प­रे । ते­त्र प्र­ष्ट­व्याः । स्था­व­रा­द्यु­त्प­त्तौ नि­मि­त्त­भा­व­म् अ­नु­भ- वं­ती म­हे­श्व­र­स्य सि­सृ­क्षा य­दि पू­र्व­सि­सृ­क्षा­तो भ­व­ति सा­पि त­त्पू­र्व­सि­सृ­क्षा­त­स् त­दा सो­त्त­रां सि­सृ­क्षां प्रा­दु- र् भा­व­य­ति वा न­वा ? न ता­व­द् उ­त्त­रः प­क्ष­स् त­द­नं­त­र­स्था­व­रा­दि­भ्य उ­त्त­रो­त्त­र­स्था­व­रा­द्य­नु­त्प­त्ति­प्र­सं­गा­त् । त­त ए­व त­दु­त्प­त्तौ व्य­र्था­ना­दि­सि­सृ­क्षा­प­रं­प­रा­प­रि­क­ल्प­ना­, क­थं­चि­द् ए­क­यै­वा­शे­ष­प­रा­प­र­स्था­व­रा­दि­का­र्या­णा­म् उ­त्पा­द­यि­तुं श­क्य­त्वा­त् पू­र्व­सि­सृ­क्ष­या अ­प्य् उ­त्त­रो­त्त­र­सि­सृ­क्षां प्र­त्य­व्या­पा­रा­त् । य­दि पु­न­र् आ­द्यः प­क्षी­क्रि­य­ते त­दा चो­त्त- २­५र­सि­सृ­क्षा­या­म् ए­व प्र­कृ­त­सि­सृ­क्षा­या व्या­पा­रा­त् त­तः स्था­व­रा­दि­का­र्यो­त्प­त्ति­र् न भ­वे­त् । ए­ते­न पू­र्व­पू­र्व­सि­सृ- क्षा­या अ­प्य् उ­त्त­रो­त्त­र­सि­सृ­क्षा­या­म् ए­व व्या­वृ­त्तेः पू­र्व­म् अ­पि स्था­व­रा­द्यु­त्प­त्त्य­भा­वः प्र­ति­पा­दि­तः । य­दि पु­न­र् इ­यं सि­सृ­क्षां­त­रो­त्प­त्तौ स्था­व­रा­दि­का­र्यो­त्प­त्तौ च व्या­प्रि­ये­त पू­र्वा पू­र्वा च सि­सृ­क्षा प­रां प­रां च सि­सृ­क्षां त­त्स- ह­भा­वि­स्था­व­रा­दीं­श् च प्र­ति व्या­प्रि­य­मा­णा­भ्यु­पे­ये­त­, त­दै­कै­व सि­सृ­क्षा स­क­लो­त्प­त्ति­म­ता­म् उ­त्प­त्तौ व्या­पा­र­व­ती प्र­ति­प­त्त­व्या । त­था च स­कृ­त्स­र्व­का­र्यो­त्प­त्तेः कु­तः पु­नः का­र्य­क्र­म­भा­व­प्र­ती­तिः ? स्या­न् म­तं­, क्र­म­शः स्था­व­रा- ३­०दि­का­र्या­णां दे­शा­दि­नि­य­त­स्व­भा­वा­ना­म् उ­भ­य­वा­दि­प्र­सि­द्ध­त्वा­त् त­न्नि­मि­त्त­भा­व­म् आ­त्म­सा­त् कु­र्वा­णा म­हे­श्व­र­सि­सृ­क्षाः क्र­म­भा­वि­न्य ए­वा­नु­भी­यं­ते का­र्य­वि­शे­षा­नु­मे­य­त्वा­त् का­र­ण­वि­शे­ष­व्य­व­स्थि­ते­र् इ­ति । त­र्हि सि­सृ­क्षां­त­रो­त्प­त्ता- व् अ­न्याः सि­सृ­क्षाः स्था­व­रा­दि­का­र्यो­त्प­त्तौ वा­प­रा­स् ता­वं­त्यो अ­भ्यु­प­गं­त­व्याः का­र्य­वि­शे­षा­त् का­र­ण वि­शे­ष­व्य­व­स्थि- ते­र् अ­न्य­था­नु­प­प­त्तेः । ना­ना­श­क्ति­र् ए­कै­व सि­सृ­क्षा­यां त­न्नि­मि­त्त­म् इ­ति चे­त्­, त­र्हि स­क­ल­क्र­म­भा­वी­त­र­का­र्य­का­र­ण­प- टु­र् अ­ने­क­श­क्ति­र् ए­कै­व म­हे­श्व­र­सि­सृ­क्षा­स्तु । सा च य­दि सि­सृ­क्षां­त­र­नि­र­पे­क्षो­त्प­द्य­ते त­दा स्था­व­रा­दि­का­र्या­ण्य् अ­पि ३­५त­न्नि­र­पे­क्षा­णि भ­वं­तु कि­म् ई­श्व­र­सि­सृ­क्ष­या ? सि­सृ­क्षां­त­रा­त् त­दु­त्प­त्तौ त­त ए­व स­क­ल­क्र­म­भा­वी­त­र­स्था­व­रा­दि- ३­६­५का­र्या­णि प्रा­दु­र्भ­वं­तु । ना­ना श­क्ति­यो­गा­त् त­द­भ्यु­प­ग­मे च स ए­व प­र्य­नु­यो­ग इ­त्य् अ­न­व­स्था दु­र्नि­वा­रा । य­दि पु­न­र् नि­त्या­ने­क­श­क्ति­र् ए­कै­व म­हे­श्व­र­सि­सृ­क्षा त­दा अ­स्याः स ए­व व्य­ति­रे­का­भा­वो म­हे­श्व­र­न्या­य­व­त् । त­द- व्या­पि­त्वे ए­त­च्छू­न्ये पि दे­शे स्था­व­रा­दी­ना­म् उ­त्प­त्तेः कु­तो न्व­य­स्या­पि प्र­सि­द्धः ? य­दि पु­न­र् अ­नि­त्या­पि सि­सृ­क्षा ब्रा­ह्मे­ण मा­ने­न व­र्ष­श­तां­ते ज­ग­द्भो­क्तृ­प्रा­ण्य­दृ­ष्ट­सा­म­र्थ्या­द् ए­कै­वो­त्प­द्य­ते न सि­सृ­क्षां­त­रा­द् इ­ति म­तं­, त­दा त­त ०­५ए­व ज­ग­दु­त्प­त्ति­र् अ­स्तु कि­म् ई­श्व­र­सि­सृ­क्ष­या ? त­तो न स्था­व­रा­द्यु­त्प­त्तौ म­हे­श्व­रो नि­मि­त्तं त­द­न्व­य­व्य­ति­रे­का­नु- वि­धा­न­वि­क­ल्प­त्वा­त् । य­द्य् अ­न्नि­मि­त्तं त­न् न त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­वि­क­लं दृ­ष्टं य­था कु­विं­दा­दि­नि­मि­त्तं व­स्त्रा­दि । म­हे­श्व­र­सि­सृ­क्षा­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­वि­क­लं च स्था­व­रा­दि त­स्मा­न् न त­न्नि­मि­त्त­म् इ­ति व्या­प­क­स्य त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­स्या­नु­प­लं­भा­द् व्या­प्य­त­न्नि­मि­त्त­त्व­स्य स्था­व­रा­दि­षु प्र­ति­षि­द्धे सि­द्धे स­ति स­न्नि­वे­श- वि­शि­ष्ट­त्वा­दे­र् हे­तो­र् अ­नै­कां­ति­क­त्वं स्था­व­रा­दि­भिः के­चि­न् म­न्यं­ते ॥ १­०ए­व­मी­श­स्य हे­तु­त्वा­भा­व­सि­द्धिं प्र­च­क्ष­ते । व्या­प­का­नु­प­लं­भे­न स्था­व­रा­दि­स­मु­द्भ­वे ॥ ४­९ ॥ ए­वं ज­ग­तां बु­द्धि­म­त्का­र­ण­त्वे सा­ध्ये का­र्य­त्वा­दि­हे­तोः स्था­व­रा­दि­भि­र् व्य­भि­चा­र­म् उ­द्भा­व्य पु­नः स्था­व­रा- दी­ना­म् ई­श­नि­मि­त्त­त्वा­भा­व­सि­द्धिं व्या­प­का­नु­प­लं­भे­न के­चि­त् प्र­च­क्ष­ते ॥ प­क्ष­स्यै­वा­नु­मा­ने­न बा­धो­द्भा­व्ये­ति चा­प­रे । प­क्षी­कृ­तै­र् अ­यु­क्त­त्वा­द् व्य­भि­चा­र­स्य सा­ध­ने ॥ ५­० ॥ अ­ने­नै­वा­नु­मा­ने­न व्या­प­का­नु­प­लं­भे­न प­क्ष­बा­धो­द्भा­व­नी­या का­ला­त्य­या­प­दि­ष्ट­त्वं च हे­तो­स् त­थो­द्भा­वि­तं १­५स्या­न् न पु­नः प­क्षी­कृ­तैः स्था­व­रा­दि­भिः सा­ध­न­स्य व्य­भि­चा­र­स् त­त्रो­द्भा­व­नी­य­स् त­स्या­यु­क्त­त्वा­त् । ए­वं हि न क­श्चि- द् धे­तु­र् अ­व्य­भि­चा­री स्या­त् कृ­त­क­त्वा­दे­र् अ­पि श­ब्दा­नि­त्य­त्वा­दौ प­क्षी­कृ­तैः श­ब्दै­र् ए­व क­श्चि­द् व्य­भि­चा­र­स्यो­द्भा­व­यि­तुं श­क्य­त्वा­त् । न क­श्चि­ज् ज­ग­द्बु­द्धि­म­न्नि­मि­त्तं सा­ध­यि­तुं स्था­व­रा­दी­न् प­क्षी­कु­रु­ते । तैः सा­ध­न­स्य व्य­भि­चा- रो­द्भा­व­ने वा कृ­ते स­ति प­श्चा­न् न प­क्षी­कु­र्वी­त ये­न व्य­भि­चा­रा­वि­ष­य­स्य प­क्षी­क­र­णा­द् धे­तो­र् अ­व्य­भि­चा­रे न क­श्चि­द् धे­तु­र् व्य­भि­चा­री स्या­त् । प­क्वा­न्ये ता­न्य् आ­म्र­फ­ला­न्य् ए­क­शा­खा­प्र­भ­व­त्वा­द् उ­प­यु­क्त­फ­ल­व­द् इ­त्या­दि­षु त­दे­क­शा­खा- २­०प्र­भ­वा­ना­म् अ­प­क्वा­ना­म् आ­म्र­फ­ला­नां व्य­भि­चा­र­वि­ष­या­णां प­क्षी­क­र­णा­द् इ­त्य् उ­प­लं­भः स्या­त् । य­था चा­त्र न प­क्षी- कृ­तैः क­श्चि­द् व्य­भि­चा­र­म् उ­द्भा­व­य­ति किं­तु प्र­त्य­क्ष­बा­धा प­क्ष­स्य हे­तो­श् च का­ला­त्य­या­प­दि­ष्ट­त्वं त­था प्र­कृ­ता­नु­मा- ने पि । य­था च प­क्ष­स्य प्र­त्य­क्ष­बा­धो­द्भा­व­यि­तुं यु­क्ता त­था­नु­मा­न­बा­धा­पि । य­था च प्र­त्य­क्ष­बा­धि­त­प­क्ष­नि­र्दे- शा­नं­त­रं प्र­यु­ज्य­मा­नो हे­तुः का­ला­त्य­या­प­दि­ष्ट­स् त­था­नु­मा­न­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­र­म् अ­पि स­र्व­था वि­शे­षा­भा­वा­त् प­क्ष­बा­धो­द्भा­व­ने च हे­तु­भिः प­रि­धा­न­म् अ­पि न भ­वे­द् इ­ति सो­द्भा­व­नी­या­, त­दु­पे­क्षा­यां प्र­यो­ज­ना­भा­वा­द् इ­ति २­५चा­प­रे प्र­च­क्ष­ते । अ­न्ये त्व् आ­हुः­ — स­र्व­था य­दि का­र्य­त्वं हे­तुः स्या­द्वा­दि­नां त­या । न सि­द्धो द्र­व्य­रू­पे­ण स­र्व­स्या­का­र्य­ता स्थि­तेः ॥ ५­१ ॥ क­थं­चि­त् तु वि­रु­द्धः स्या­द् धी­म­त्त्वे तु ज­ग­त्स्व­यं । क­थं­चि­त् सा­ध­य­न्न् इ­ष्ट­वि­प­री­तं वि­शे­ष­तः ॥ ५­२ ॥ ना­क्रो­शं­तः प­ला­यं­ते वि­रु­द्धा हे­त­वः स्व­तः । स­र्व­गे बु­द्धि­म­द्धे­तौ सा­ध्ये न्यै­र् ज­ग­ता­म् इ­ह ॥ ५­३ ॥ य­दि स­र्व­था का­र्य­त्व­म् अ­चे­त­नो­पा­दा­न­त्वं स­न्नि­वे­श­वि­शि­ष्ट­त्वं स्थि­त्वा प्र­वृ­त्त्या­दि वा हे­तु­स् त­दा न सि­द्ध- ३­०स् त­न्वा­दे­र् अ­पि क­द्र­र्व्या­था­दे­शा­द् आ­र्य­त्वा­त् । का­र्य­त्वं ता­व­द् अ­सि­द्धं त­था त­स्य नि­त्य­त्व­व्य­व­स्थि­तेः स­र्व­था क­स्य- चि­द् अ­नि­त्य­त्वे र्थ­क्रि­या­वि­रो­धा­त् । त­त ए­व स­र्व­स्या­नु­पा­दा­न­त्वा­द् अ­चे­त­नो­पा­दा­न­त्वं न सि­द्धं ज्ञा­ना­देः प­क्षी- कृ­त­स्या­पि चे­त­नो­पा­दा­न­त्वा­त् त­द­भ्यु­प­ग­मो ना­पि भा­गा­सि­द्धं व­न­स्प­ति­चै­त­न्ये स्वा­प­व­त् स­न्नि­वे­श­वि­शि- ष्ट­त्व­म् अ­पि न द्र­व्य­स्य प­र्या­य­वि­ष­य­त्वा­त् त­स्ये­त्य् अ­सि­द्धं ज्ञा­ना­दौ स्व­य­म् अ­भ्यु­प­ग­मा­च् च भा­गा­सि­द्धं त­द्व­द् ए­व स्थि­त्वा प्र­वृ­त्ति­र् अ­पि न द्र­व्या­र्था­दे­शा­त् क­स्य­चि­त् त­था स­र्व­स्य नि­त्य­प्र­वृ­त्त­त्वा­द् इ­ती­त­र­सि­द्धिः । अ­र्थ­क्रि­या­का­रि­त्वं ३­६­६पु­न­र् द्र­व्या­द् अ­र्थां­त­र­भू­त­स्य प­र्या­य­स्यै­कां­ते­न त­द्दु­रु­प­पा­द­म् इ­त्य् अ­सि­द्ध­म् ए­व । य­दि पु­नः क­थं­चि­त् का­र्य­त्व­म् अ­न्य­द् वा हे­तु­स् त­दा वि­रु­द्धः स्या­त् स्व­य­म् इ­ष्ट­वि­प­री­त­स्य क­थं­चि­द् धी­म­द्धे­तु­क­त्व­स्य सा­ध­ना­त् । स­र्व­था बु­द्धि­म­त्का­र­ण­त्वे हि सा­ध्ये ज­ग­तः क­थं­चि­द् धी­म­द्धे­तु­क­त्व­सा­ध­नो हे­तु­र् वि­शे­ष­वि­रु­द्धः स­र्वो पी­ति । ना­क्रो­शं­तः प्र­प­ला­यं­ते वि­शे­ष­वि­रु­द्धा हे­त­वः । का­र्य­त्वा­दि­ना मौ­ले­न हे­तु­ना स्वे­ष्ट­स्य सा­ध्य­स्या­प्र­सा­ध­ना­त् ते­षां नि­र­व­का­श­त्वा­भा- ०­५वा­त् तै­र् अ­स्य व्या­घा­त­सि­द्धेः । न चै­वं धू­मा­दे­र् अ­ग्न्या­द्य­नु­मा­नं प्र­त्या­ख्ये­यं क­थं­चि­द् अ­ग्नि­म­त्त्वा­दे­र् ए­व क्व­चि­ल् लौ- कि­कैः सा­ध्य­त्वा­त् क­थं­चि­द् धू­म­क­त्वा­दे­र् ए­व हे­तु­त्वे­नो­प­ग­मा­च् चा­सि­द्ध­त्व­वि­रु­द्ध­त्व­यो­र् अ­यो­गा­त् । त­र्हि ज­ग­तां क­थं­चि­द् बु­द्धि­म­त्का­र­ण­त्व­स्य सा­ध्य­त्वा­त् क­थं­चि­त् का­र्य­त्वा­दे­श् च हे­तु­त्वो­प­ग­मा­त् प­र­स्या­पि न दो­षः इ­ति चे­न् न­, स्या­द्वा­दि­नां सि­द्ध­सा­ध­न­स्य त­था व्य­व­स्था­प­ना­त् ॥ द्र­व्यं गु­णः क्रि­या­नं­त­वि­शे­षो शा­श्व­तो न­नु । वि­वा­दा­ध्या­सि­तो धी­मा­न् हे­तुः सा­ध्य­स्थि­तो य­दा ॥ ५­४ ॥ १­०का­र्य­त्वं न त­था स्वे­ष्ट­वि­प­री­तं प्र­सा­ध­ये­त् । ना­प्य् अ­सि­द्धं भ­वे­त् त­त्र स­र्व­था­पि वि­व­क्षि­तं ॥ ५­५ ॥ इ­त्य् ए­के त­द­सं­प्रा­प्तं भे­दै­कां­ता­प्र­सि­द्धि­तः । का­र्य­का­र­ण­यो­र् ऐ­क्य­प्र­ति­प­त्तेः क­थं­च­न ॥ ५­६ ॥ य­द् अ­प्य् आ­हुः प­रे पृ­थि­व्या­दि­का­र्य­द्र­व्य­म् अ­शा­श्व­तं ध­र्मि त­स्य वि­वा­दा­ध्या­सि­त­त्वा­न् न पु­न­र् आ­का­शं अ­भि­ला­पा- त् त­म् ए­वं शा­श्व­तं द्र­व्यं­, ना­प्य् आ­त्मा सु­खा­द्य­नु­मे­यो नि­त्यो­, न का­लः प­र­त्वा­प­र­त्वा­द्य­नु­मे­यो दि­ग् वा­, ना­पि म­नः स­कृ­द्वि­ज्ञा­ना­न्य­था­नु­प­प­त्त्या­नु­मे­यं­, ना­पि पृ­थि­व्या­दि­प­र­मा­ण­वो का­र्य­द्र­व्या­नु­मे­या­स् ते­षा­म् अ­वि­वा­दा­प­न्न- १­५त्वा­त् । त­त ए­व न सा­मा­न्य­म् अ­नु­वृ­त्ति­प्र­त्य­या­नु­मे­यं­, ना­पि स­म­वा­य इ­हे­द­म् इ­ति प्र­त्य­या­नु­मे­यो­, नां­त्य­वि­शे­षा नि­त्य­द्र­व्य­वृ­त्त­यो ऽ­त्यं­त­व्या­वृ­त्ति­बु­द्धि­हे­त­वः त­था गु­णो प्य् अ­शा­श्व­त ए­व रू­पा­दि­र् ध­र्मी न पु­नः शा­श्व­तो ṃ­त्य­वि­शे­षै- का­र्थ­स­म­वे­तः । प­रि­मा­णै­क­त्वै­क­पृ­थ­क्त्व­गु­रु­त्व­स्ने­ह­स­लि­ला­दि­प­र­मा­णु­रू­प­र­स­स्प­र्शा­दि­ल­क्ष­णो ना­पि द्र­व्य­त्व­म् अ­मू­र्त- द्र­व्य­सं­यो­गो वा त­दा­धा­रे­त­रे­त­रा­भा­वो वा त­स्या­नु­त्प­त्ति­रू­प­स्या­वि­वा­दा­ध्या­सि­त­त्वा­त् । त­था क्रि­या­ध­र्मि­णी वि­न­श्व­री प­रि­स्पं­द­ल­क्ष­णो­त्क्षे­प­णा­दि­र् न पु­न­र् धा­त्व­र्थ­ल­क्ष­णा भा­व­ना­दिः का­चि­न् नि­त्या त­स्या अ­पि वि­वा­दा­प­न्न- २­०त्वा­भा­वा­त् । त­स्य च बु­द्धि­मा­न् हे­तु­र् अ­स्ती­ति । य­दा सा­ध्य­स्थि­तो भ­वे­त् त­दा नु का­र्य­त्वं स्वे­ष्ट­वि­प­री- त­त्वं सा­ध­ये­त् स्वे­ष्ट­स्यै­व स­र्व­था बु­द्धि­म­त्का­र­ण­क­त्व­स्य सा­ध­ना­त् । स­र्व­था वि­व­क्षि­त­स्या­पि त­स्य सि­द्ध­त्वं च नो­प­प­त्ति­म­द् इ­ति त­द् ए­त­त्स­र्व­म् अ­सं­ब­द्धं­, का­र्य­का­र­ण­यो­र् भे­दै­कां­ता­प्र­सि­द्धेः क­थं­चि­द् ऐ­क्य­प्र­ति­प­त्तेः । स­र्व­स्य त­द्भे- दै­कां­त­सा­ध­न­स्या­ने­का­न्त­ग्रा­हि­णा प्र­मा­णे­न बा­धि­त­वि­ष­य­त्वा­त् का­ला­त्य­या­प­दि­ष्ट­त्व­व्य­व­स्थि­तेः । न­नु च का­र्य­का­र­ण­यो­र् ए­क­स्य क­थं­चि­न् नि­श्च­या­त् का­र्य­द्र­व्य­स्य का­र­ण­द्र­व्या­द् भे­दै­कां­तो मा भू­त् गु­ण­स्य चा­नि­त्य­स्य २­५क­र्म­णो पि च त­त्का­र्य­त्वा­वि­शे­षा­त् स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य सा­मा­न्य­स्य वि­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य वि­शे­ष­स्य वां­त्या­प­र­वि­क­ल्प­स्य स­म­वा­य­स्य वा वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य द्र­व्य­का­र्य­त्वा­त् क­थं­चि­त् त­तो न­न्य­त्व­म् अ­स्तु नि­त्या­त् तु गु­णा­द् गु­णी भि­न्न ए­व त­योः का­र्य­का­र­ण­भा­वा­भा­वा­द् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — नै­कां­त­भे­द­भृ­त्सि­द्धो नि­त्या­द् अ­पि गु­णा­द् गु­णी । द्र­व्य­स्या­ना­दि­प­र्यं­त­प­रि­णा­मा­त् त­था स्थि­तेः ॥ ५­७ ॥ न के­व­ल­म् अ­नि­त्या­द् गु­णा­त् क­र्मा­दे­श् च गु­णी जी­वा­दि­द्र­व्य­प­दा­र्थः स­र्व­था भि­न्नो न सि­द्धः । किं त­र्हि ? ३­०नि­त्या­द् अ­पि गु­णा­द् द­र्श­ना­दि­सा­मा­न्या­न् न स­र्व­था भि­न्न­स् त­स्य त­था­ना­दि­प­र्यं­त­प­रि­णा­मा­त् त­था व्य­व­स्थि­त­त्वा­ज् जी­व- त्वा­दि­व­त् । क­थं­चि­त् ता­दा­त्म्या­भा­वे त­स्य त­द्गु­ण­त्व­वि­रो­धा­द् द्र­व्यां­त­र­गु­ण­व­त् । त­त्र स­म­वा­या­त् त­स्य त­द्गु­ण­त्व- म् इ­ति चे­न् न­, स­म­वा­य­स्य स­म­वा­यि­ता­दा­त्म्य­स्य प्र­सा­धि­त­त्वा­त् । त­तः स­र्व­स्य वि­वा­दा­ध्या­सि­त­स्य त­त्का­र- ण­भु­व­ना­देः स­र्व­था बु­द्धि­म­त्का­र­ण­त्वे सा­ध्ये क­थं­चि­त् का­र्य­त्वं सा­ध­नं स्वे­ष्ट­वि­प­री­तं क­थं­चि­द् बु­द्धि­म­न्नि- मि­त्त­त्वं प्र­सा­ध­ये­द् ए­वे­ति वि­रु­द्धं भ­वे­त् । स­र्व­था­त्र का­र्य­त्व­म् अ­सि­द्ध­म् इ­ति दु­ष्प­रि­ह­र­म् ए­वै­त­द्दू­ष­ण­द्व­यं ॥ ३­६­७सं­प्र­ति सा­ध­नां­त­र­म् अ­नू­द्य दू­ष­य­न्न् आ­ह­;­ — वि­वा­दा­ध्या­सि­ता­त्मा­नि क­र­णा­दी­नि के­न­चि­त् । क­र्त्रा­धि­ष्ठि­त­वृ­त्ती­नि क­र­णा­दि­त्व­तो य­था ॥ ५­८ ॥ वा­स्या­दी­नि च त­त्क­र्तृ­सा­मा­न्ये सि­द्ध­सा­ध­नं । सा­ध्ये क­र्तृ­वि­शे­षे तु सा­ध्य­शू­न्यं नि­द­र्श­न­म् ॥ ५­९ ॥ वि­वा­दा­प­न्न­स्व­भा­वा­नि क­र­णा­धि­क­र­णा­दी­नि के­न­चि­त् क­र्त्रा­धि­ष्ठि­ता­नि व­र्तं­ते क­र­णा­धि­क­र­ण­त्वा­द् वा­स्या- ०­५दि­व­त् । यो सौ क­र्ता स म­हे­श्व­र इ­ति क­श्चि­त्­, त­स्य क­र्तृ­सा­मा­न्ये सा­ध्ये सि­द्ध­सा­ध­नं । क­र्तृ­वि­शे­षे तु नि­त्य­स­र्व­ग­ता­मू­र्त­स­र्व­ज्ञा­दि­गु­णो­पे­ते सा­ध्ये सा­ध्य­वि­क­ल­म् उ­दा­ह­र­णं­, वा­स्या­दे­र् अ­स­र्व­ग­ता­दि­रू­प­त­क्षा­दि­क­र्त्र­धि- ष्ठि­त­स्य प्र­वृ­त्ति­द­र्श­ना­त् ॥ त­त्सा­मा­न्य­वि­शे­ष­स्य सा­ध्य­त्वा­च् चे­द् अ­दू­ष­णं । सो पि सि­द्धा­खि­ल­व्य­क्ति­व्या­पी क­श्चि­त् प्र­सि­द्ध्य­ति ॥ ६­० ॥ दे­श­का­ल­वि­शे­षा­व­च्छि­न्ना­ग्नि­व्य­क्ति­नि­ष्ठि­तं । सा­ध्य­ते ह्य् अ­ग्नि­सा­मा­न्यं धू­मा­न् ना­सि­द्ध­भे­द­गं ॥ ६­१ ॥ १­०न का­र­णा­दि­ध­र्मि­णः क­र­णा­दि­त्वे­न हे­तु­ना क­र्तृ­सा­मा­न्या­धि­ष्ठि­त­वृ­त्ति­त्वं सा­ध्य­ते­, ना­पि क­र्तु­वि­शे­षा- धि­ष्ठि­त­वृ­त्ति­त्वं ये­नो­क्त­दू­ष­णं स्या­त् । किं त­र्हि ? क­र्तृ­सा­मा­न्य­वि­शे­षा­धि­ष्ठि­त­त्वं सा­ध्य­ते­, रू­पो­प­ल­ब्ध्या- दि­क्रि­या­णां क्रि­या­त्वे­न क­र­ण­सा­मा­न्य­वि­शे­षा­धि­ष्ठि­त­त्व­व­त् । न हि ता­सां क­र­ण­सा­मा­न्या­धि­ष्ठि­त­त्वं सा­ध्यं­, सि­द्ध­सा­ध­ना­प­त्तेः । ना­प्य् अ­मू­र्त­त्वा­दि­ध­र्मा­धा­र­क­र­ण­वि­शे­षा­धि­ष्ठि­त­त्वं­, वि­च्छि­दि­क्रि­या­द्यु­दा­ह­र­ण­स्य सा­ध्य­वि- क­ल­त्व­प्र­सं­गा­त् । त­स्य मू­र्त­त्वा­दि­ध­र्मा­धा­र­दा­त्रा­दि­क­र­णा­धि­ष्ठि­त­स्य द­र्श­ना­त् । य­था वा लौ­कि­क­प­री­क्ष­क- १­५प्र­सि­द्धे धू­मा­द् अ­ग्न्य­नु­मा­ने सा­मा­न्य­वि­शे­षः सा­ध्य­ते त­था­त्रा­पी­त्य् अ­दू­ष­ण­म् ए­व­, अ­न्य­था स­र्वा­नु­मा­नो­च्छे­द­प्र­सं­गा- द् इ­ति म­न्य­मा­न­स्या­पि सो पि क­र्तृ­सा­मा­न्य­वि­शे­षः प्र­सि­द्धा­खि­ल­क­र्तृ­व्य­क्ति­व्या­पी क­श्चि­त् सि­द्ध्य­ति न पु­न- र् इ­ष्ट­वि­शे­ष­व्या­पी । न ह्य् अ­प्र­सि­द्धा­ग्नि­सा­मा­न्यं के­न­चि­त् सा­ध्य­ते दे­श­का­ल­वि­शे­षा­व­च्छि­न्ना­ग्नि­व्य­क्ति­नि­ष्ठि­त­स्यै­व त­स्य सा­ध­यि­तुं श­क्य­त्वा­द् अ­न्य­था नि­त्य­स­र्व­ग­ता­मू­र्ता­ग्नि­सा­ध­न­स्या­पि प्र­सं­गा­त् । त­था रू­पो­प­ल­ब्ध्या­दी­ना­म् अ­पि क्रि­या­त्वे­न प्र­सि­द्ध­क­र­ण­व्य­क्ति­व्या­पि­क­र­ण­सा­मा­न्य­वि­शे­ष­पू­र्व­क­त्व­म् ए­व सा­ध्य­ते ना­प्र­सि­द्ध­क­र­ण­व्य­क्ति­व्या­पि । २­०व्य­क्ति­र् हि क्व­चि­न् मू­र्ति­म­ती दृ­ष्टा य­था दा­त्रा­दि­छि­दि­क्रि­या­यां क्व­चि­द् अ­मू­र्ता य­था वि­शे­ष­ण­ज्ञा­ना­दि­र् वि­शे­ष्य- ज्ञा­ना­दौ । त­त्र रू­पो­प­ल­ब्ध्या­दौ क­र­ण­सा­मा­न्यं कु­त­श्चि­त् सि­द्ध्य­ति त­दु­पा­दा­न­सा­म­र्थ्यं सि­द्ध्ये­त् त­द्द्र­व्य­क­र­णं मू­र्ति­म­त्पु­द्ग­ल­प­रि­णा­मा­त्म­क­त्वा­द् भा­व­क­र­णं पु­न­र् अ­मू­र्त­म् अ­पि त­स्या­त्म­प­रि­णा­म­त्वा­द् इ­ति त­स्य क्रि­या­वि­शे­षा­त् प्र­सि- द्ध­स्य सं­ज्ञा­वि­शे­ष­मा­त्रं क्रि­य­ते च­क्षुः स्प­र्श­नं र­स­न­म् इ­त्या­दि । त­तो भ­व­ती­ष्ट­सि­द्धि­स् ता­व­न्मा­त्र­स्ये­ष्ट­त्वा­त् । न­नु च य­था­त्म­नि रू­पो­प­ल­ब्ध्या­दि­क्रि­या­म् उ­प­ल­भ्य त­स्यै­व त­त्र व्या­प्रि­य­मा­ण­स्य स्व­तं­त्र­स्य क­र्तुः क­र­णं २­५च­क्षु­रा­दि सि­द्ध्य­ति­, त­था ज­ग­ति क­र­णा­दि­सा­ध­न­म् उ­प­ल­भ्य त­स्यै­व क­र­णा­दी­नां क­र्त्र­धि­ष्ठि­त­त्वं सि­द्ध्य­ती­ति स­क­ल­ज­ग­त्का­र­णा­द्य­धि­ष्ठा­यी­श्व­र इ­ति सं­ज्ञा­य­मा­नः क­थ­म् इ­ष्टो न सि­द्ध्ये­त् ता­व­न्मा­त्र­स्य म­या­पी­ष्ट­त्वा­द् इ­ति प­रा­कू­त­म् अ­नू­द्य नि­रा­क­रो­ति­;­ — सि­द्धे क­र्त­रि निः­शे­ष­का­र­का­णां प्र­यो­क्त­रि । हे­तुः­सा­म­र्थ्य­तः सि­द्धः स चे­द् इ­ष्टो म­हे­श्व­रः ॥ ६­२ ॥ नै­वं प्र­यो­क्तु­र् ए­क­स्य का­र­का­णा­म् अ­सि­द्धि­तः । ना­ना प्र­यो­क्तृ­क­त्व­स्य क्व­चि­द् दृ­ष्टे­र् अ­सं­श­यं ॥ ६­३ ॥ ३­०न हि का­र­णा­द् द्वि­त्व­स्य हे­तो­र् ए­क­क­र्तृ­त्वे सा­म­र्थ्यं ये­न त­तो निः­शे­ष­का­र­का­णा­म् ए­क ए­व प्र­यो­क्ता स्वे­ष्टो- म­हे­श्व­रः सि­द्ध्ये­त् क्व­चि­त् प्रा­सा­दा­दौ क­र­णा­दी­नां ना­ना प्र­यो­क्तृ­क­त्व­स्या­प्य् अ­सं­दे­ह­म् उ­प­ल­ब्धेः । न­नु प्रा­धा­न्ये­न चा­त्रा­पि ते­षा­म् ए­क ए­व प्र­यो­क्ता सू­त्र­का­रो म­ह­त्त­रो रा­जा वा गु­ण­भा­वे­न तु ना­ना प्र­यो­क्तृ­क­त्वं ज­ग­त्क- र­णा­दी­ना­म् अ­पि न नि­वा­र्य­त ए­व­, त­तः प्र­धा­न­भू­तो अ­मी­षा­म् ए­क ए­व प्र­यो­क्ते­श्व­र इ­ति चे­त् न­; प्र­धा­न­भू- ता­ना­म् अ­पि स­मा­न­कु­ले वि­त्त­पौ­रु­ष­त्या­गा­भि­मा­ना­नां क्व­चि­न् न­ग­रा­दौ क­र­णा­दि­षु ना­ना प्र­यो­क्तॄ­णा­म् उ­प­लं­भा­त् । ३­६­८ते­षा­म् अ­पि रा­जा­चा­र्या­दि­र् वा प्र­यो­क्तै­क ए­वे­ति चे­त्­, त­स्या­पि रा­ज्ञो न्यो म­हा­रा­जः प्र­धा­नः प्र­यो­क्ता त­स्या- प्य् अ­प­रः त­तो म­हा­न् इ­ति क्व ना­म प्र­धा­न­प्र­यो­क्तृ­त्वं व्य­व­ति­ष्ठे­त । म­हे­श्व­र ए­वे­ति चे­न् न­, त­स्या­पि प्र­धा­ना- प­रा­धि­ष्ठा­प­क­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­न­स्य दु­र्नि­वा­र­त्वा­त् । सु­दू­र­म् अ­पि ग­त्वा व्य­व­स्थि­ति­नि­मि­त्ता­भा­वा­च् च । स्या­न् म­तं­, ने­श्व­र­स्या­न्यो ऽ­धि­ष्ठा­ता प्र­भुः स­र्व­ज्ञ­त्वा­द् अ­ना­दि­शु­द्धि­वै­भ­व­भा­क्त्वा­च् च । य­स्य त्व् अ­न्यो­धि­ष्ठा­ता प्र­भुः स न ०­५स­र्व­ज्ञो ऽ­ना­दि­शु­द्धि­वै­भ­व­भा­ग् वा य­था­धि­ष्ट­क­र्म­क­रा­दिः न च त­थे­श्व­र­स् त­स्मा­न् न त­स्या­न्यो­धि­ष्ठा­ता प्र­भु­र् इ­ति । ना­त्र ध­र्मि­णो सि­द्धि­र् अ­खि­ल­ज­ग­त्का­र­णा­दी­नां प्र­यो­क्तु­स्त­स्या­नु­मा­न­सि­द्ध­त्वा­त्­, ना­पि हे­तु­र् अ­सि­द्ध­स् त­स्य स­र्व­ज्ञ­त्व- म् अं­त­रे­ण स­म­स्त­का­र­का­प्र­यो­क्तृ­त्व­स्या­नु­मा­न­सि­द्ध­स्या­नु­प­प­त्ते­र् अ­ना­दि­शु­द्धि­वै­भ­वा­भा­वे वा श­री­र­स्य स­र्व­ज्ञ­त्वा­यो- गा­त् । न च श­री­रो सौ त­च्छ­री­र­प्र­ति­पा­द­क­प्र­मा­णा­भा­वा­त् इ­ति । त­द् अ­प्य् अ­स­त्­, स­र्व­ज्ञ­त्व­स्य हे­तो रु­द्रै­र् व्य- भि­चा­रा­त् । ते­षां हि स­र्व­ज्ञ­त्व­म् इ­ष्य­ते यो­गि­ना­न्ये­न वा­धि­ष्ठि­त­त्वं म­हे­श्व­र­स्या­ना­दे­र् अ­धि­ष्ठा­प­क­स्य ते­षा­म् आ­दि- १­०म­तं स्व­य­म् अ­भ्यु­प­ग­मा­त्­, त­द­न­भ्यु­प­ग­मे अ­प­सि­द्धां­त­प्र­सं­गा­त् । त­था­ना­दि­शु­द्धि­वै­भ­व­म् अ­प्य् आ­का­शे­ना­नै­कां­ति­कं­, त­स्य ज­ग­दु­त्प­त्तौ वा­धि­क­र­ण­स्य मा­हे­श्व­रा­धि­ष्ठि­त­त्वो­प­ग­मा­त् । किं च­, य­दि प्रा­धा­न्ये­न स­म­स्त­का­र­क­प्र­यो- क्तृ­त्वा­दी­श्व­र­स्य स­र्व­ज्ञ­त्वं सा­ध्य­ते स­र्व­ज्ञ­त्वा­च् च प्र­यो­क्त्रं­त­रं नि­र­पे­क्षं स­म­स्त­का­र­क­प्र­यो­क्तृ­त्वं प्र­धा­न­भा­वे­न त­दा प­र­स्प­रा­श्र­यो दो­षः कु­तो नि­वा­र्ये­त ? सा­ध­नां­त­रा­त् त­स्य स­र्व­ज्ञ­त्व­सि­द्धि­र् इ­ति चे­न् न­, त­स्या­नु­मा­ने­न बा­धि­त­वि­ष­य­त्वे­ना­ग­म­क­त्वा­त् । त­था हि­–­ने­श्व­रो ऽ­शे­षा­र्थ­वे­दी दृ­ष्टे­ष्ट­वि­रु­द्धा­भि­धा­यि­त्वा­त् बु­द्धा­दि­व­द् इ­त्य् अ­नु­मा- १­५ने­न त­त्स­र्व­ज्ञ­त्वा­व­बो­ध­क­म् अ­खि­ल­म् अ­नु­मा­न­म् अ­भि­धी­य­मा­न­म् ए­कां­त­वा­दि­भि­र् अ­भि­ह­न्य­ते­, स्या­द्वा­दि­न ए­व स­र्व­ज्ञ­त्वो- प­प­त्तेः यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क्त्वा­द् इ­त्य् अ­न्य­त्र नि­वे­दि­तं । त­तो ना­शे­ष­का­र्या­णा­म् उ­त्प­त्तौ का­र­का­णा­म् ए­कः प्र­यो­क्ता प्रा­धा­न्ये­ना­पि सि­द्ध्य­ती­ति प­रे­षां ने­ष्ट­सि­द्धिः । स्या­न् म­तं­; नै­कः प्र­यो­क्ता सा­ध्य­ते ते­षां ना­प्य् अ­ने­कः प्र­यो­क्तृ­सा­मा­न्य­स्य सा­ध­यि­तु­म् इ­ष्ट­त्वा­द् इ­ति । त­द् अ­प्य् अ­सं­ग­त­म् ए­व­, त­था सि­द्ध­सा­ध­ना­भि­धा­ना­त् । न हि प्र­यो- क्तृ­मा­त्रे स­म­स्त­का­र­का­णां वि­प्र­ति­प­द्या­म­हे य­स्य य­द् उ­प­भो­ग्यं त­त्का­र­णं त­त् प्र­यो­क्तृ­त्व­नि­य­म­नि­श्च­या­त् ॥ २­०इ­ति क्रि­या­नु­मा­ना­नां मा­ला नै­वा­म­ला भु­वं । क­र्त­र्य् ए­क­त्र सं­सा­ध्ये नु­मि­त्या प­क्ष­बा­ध­ना­त् ॥ ६­४ ॥ य­थै­व स­न्नि­वे­श­वि­शि­ष्ट­त्वा­दि­सा­ध­नं नि­र­व­द्यं व्या­प­का­नु­प­लं­भे­न प­क्ष­स्य बा­ध­ना­त् त­था क­र­ण­त्वा­द्य­नु- मा­न­म् अ­पि ज­ग­ता­म् ए­क­क­र्तृ­त्वे सा­ध्ये वि­शे­षा­भा­वा­त् । त­च् च स­म­र्थि­त­म् ए­वे­ति ना­नु­मा­न­मा­ला नि­र­व­द्या वि­धा­तुं श­क्या त­स्याः प्र­ति­पा­दि­ता­ने­क­दो­षा­श्र­य­त्वा­त् । त­त ए­वा­ग­मा­द् अ­पि ने­श्व­र­सि­द्धि­र् इ­त्य् आ­ह­;­ — वि­श्व­त­श् च­क्षु­र् इ­त्या­दे­र् आ­ग­मा­द् अ­पि ने­श्व­रः । सि­द्ध्ये­त् त­स्या­नु­मा­ने­ना­नु­ग्र­हा­भा­व­त­स् त­तः ॥ ६­५ ॥ २­५न हि नै­या­यि­का­नां य­क्त्य­न­नु­ग्र­ही­तः क­श्चि­द् आ­ग­मः प्र­मा­ण­म् अ­ति­प्र­सं­गा­त् । न च यु­क्ति­स् त­त्र का­चि­द् व्य- व­ति­ष्ठ­त इ­ति ने­श्व­र­सि­द्धिः प्र­मा­णा­भा­वा­त् प्र­धा­ना­द्वै­ता­दि­व­त् ॥ त­तः किं सि­द्ध­म् इ­त्य् आ­ह­;­ — लो­को ऽ­कृ­त्रि­म इ­त्य् ए­त­द्व­च­नं स­त्य­तां ग­तं । बा­ध­क­स्य प्र­मा­ण­स्य स­र्व­था वि­नि­वा­र­णा­त् ॥ ६­६ ॥ लो­कः ख­ल्व­कृ­त्रि­मो ऽ­ना­दि­नि­ध­नः प­रि­णा­म­तः सा­दि­प­र्य­व­सा­न­श् चे­ति प्र­व­च­नं य­था­त्रे­दा­नीं कृ­त­पु­रु­षा- पे­क्ष­या बा­ध­वि­व­र्जि­तं त­था दे­शां­त­र­का­लां­त­र­व­र्ति पु­रु­षा­पे­क्ष­या­पि वि­शे­षा­भा­वा­त् त­तः स­त्य­तां प्रा­प्त­म् इ­ति ३­०सि­द्धं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­द् आ­त्मा­दि­प्र­ति­पा­द­क­प्र­व­च­न­व­त् ॥ अ­था­नु­मा­ना­द् अ­प्य् अ­कृ­त्रि­मं ज­ग­त्सि­द्ध­म् इ­त्य् आ­ह­;­ — वि­शि­ष्ट­स­न्नि­वे­शं च धी­म­ता न कृ­तं ज­ग­त् । दृ­ष्ट­कृ­त्रि­म् अ­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­णा­त् ॥ ६­७ ॥ स­मु­द्रा­क­र­सं­भू­त­म­णि­म् उ­क्ता­फ­ला­दि­व­त् । इ­ति हे­तु­व­चः श­क्ते­र् अ­पि लो­को ऽ­कृ­तः­स्थि­तः ॥ ६­८ ॥ ३­६­९दृ­ष्ट­कृ­त्रि­म् अ­वि­ल­क्ष­ण­ता­पे­क्ष्य­मा­ण­श् च स्या­त् कृ­त्रि­म­श् च स्या­त् सं­नि­वे­श­वि­शि­ष्टो लो­को वि­रो­धा­भा­वा­त् । त­तो सि­द्ध­म् अ­स्य हे­तोः सा­ध्ये­ना­वि­ना­भा­वि­त्व­म् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — ना­न्य­था­नु­प­प­न्न­त्व­म् अ­स्या­सि­द्धं क­थं­च­न । कृ­त्रि­मा­र्थ­वि­भि­न्न­स्या­कृ­त्रि­म­त्व­प्र­सि­द्धि­तः ॥ ६­९ ॥ न हि कृ­त्रि­मा­र्थ­वि­ल­क्ष­णो ग­ग­ना­दिः कृ­त्रि­मः सि­द्धो ये­न सा­ध्य­व्या­वृ­त्तौ सा­ध­न­व्या­वृ­त्ति­नि­श्चि­ता­न्य- ०­५था­नु­प­प­त्ति­र् अ­स्य हे­तो­र् न सि­द्ध्ये­त् ॥ अ­सि­द्ध­ता­प्य् अ­स्य हे­तो­र् ने­त्या­वे­द­य­ति­;­ — ना­सि­द्धि­र् म­णि­मु­क्ता­दौ कृ­त्रि­मे­त­र­तो कृ­ते । कृ­त्रि­म­त्वं न सं­भा­व्यं ज­ग­त्स्कं­ध­स्य ता­दृ­शः ॥ ७­० ॥ म­णि­मु­क्ता­फ­ला­दी­नां के­षां­चि­त् कृ­त्रि­म­त्वं व्री­हि­सं­म­र्द­ना­दि­ना रे­खा­दि­म­त्त्व­प्र­ती­त्या स्व­य­म् उ­प­य­न् प­रे­षां स­मु­द्रा­क­रो­त्था­ना­त् त­था रे­खा­दि­म­त्त्व­सं­प्र­त्य­ये­ना­कृ­त्रि­म­त्वं च त­द्वै­ल­क्ष­ण्य­म् आ­ल­क्ष­य­त्य् ए­व । त­द्व­द् दृ­ष्ट­क­र्तृ­क­प्रा­सा- १­०दा­दि­भ्यः का­ष्टे­ष्ट­का­दि­घ­ट­ना­वि­शे­षा­श्र­ये­भ्य­स् त­द्वि­प­री­ता­का­र­प्र­ति­प­त्त्या भू­भू­ध­रा­दी­नां वै­ल­क्ष­ण्यं प्र­ति­प­त्तु­म् अ- र्ह­ति च । न चे­द् अ­भि­नि­वि­ष्ट­म­ना इ­ति ना­सि­द्धो हे­तु­र् म­णि­मु­क्ता­दौ कृ­त्रि­म­त्व­व्य­व­हा­र­क्ष­ति­प्र­सं­गा­त् त­द्वै­ल­क्ष- ण्य­स्या­पि त­द्व­द­सि­द्धेः । न हि व­यं दृ­ष्ट­कृ­त्रि­म् अ­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­मा­ण­त्व­म् अ­कृ­त्रि­म­म् अ­पे­क्ष्य­मा­ण­त्वं व­च्मो ये­न सा­ध्य­स­मो हे­तुः स्या­द् अ­नि­त्यः श­ब्दो नि­त्य­ध­र्मा­नु­प­ल­ब्धे­र् इ­त्या­दि­व­त् । ना­पि भि­न्न­दे­श­का­ला­का­र­मा­त्र- त­ये­क्ष­मा­ण­त्वं त­द­भि­द­ध्म­हे ये­न पु­रा­ण­प्रा­सा­दा­दि­ना­नै­कां­ति­कः । किं त­र्हि ? घ­ट­ना­वि­शे­षा­ना­श्र­या­पे­क्ष­मा- १­५ण­त्वं ज­ग­तः प्र­ती­त­कृ­त्रि­म­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­मा­ण­त्व­म् अ­भि­धी­य­ते । त­तो नि­र­व­द्य­म् इ­दं सा­ध­नं । न­नु चे­द् अ­स्म­दा­दि­क­र्तृ­क­कू­टा­दि­वि­ल­क्ष­ण­त­ये­क्ष­णं ज­ग­तो स्म­दा­दि­क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म­त्वं सा­ध­ये­त् म­णि­मु­क्ता­फ­ला­दी- ना­म् इ­व स­मु­द्रा­दि­प्र­भ­वा­नां न पु­न­र् अ­स्मा­द् वि­ल­क्ष­ण­म­हे­श्व­र­क­र्तृ­वि­शे­षा­पे­क्ष­या त­दु­प­भो­क्तृ­प्रा­ण्य­दृ­ष्ट­वि­शे­षा­पे­क्ष­या- प्य् अ­कृ­त्रि­म­त्व­प्र­सं­गा­त् । न च त­द­पे­क्ष­या­कृ­त्रि­म­त्वे पि ते­षां स­र्व­त्र कृ­त्रि­मा­कृ­त्रि­म­त्व­व्य­व­हा­र­वि­रो­धः प्र­ती­त- क­र्तृ­व्या­पा­रा­पे­क्ष­या के­षां­चि­त् कृ­त्रि­म­त्वे­न व्य­व­ह­र­णा­त् प­रे­षा­म् अ­तीं­द्रि­य­क­त्वं व्या­पा­रा­पे­क्ष­णे­ना­कृ­त्रि­म­त­या व्य­व- २­०हृ­ते­र् अ­नी­श्व­र­वा­दि­ना­प्य् अ­भ्यु­प­ग­म­नी­य­त्वा­त्­, अ­न्य­था­स्य स­र्व­त्रो­त्प­त्ति­म­ति त­दु­प­भो­क्तृ­प्रा­ण्य­दृ­ष्ट­वि­शे­षा­हे­तु­के क­थ­म् अ­कृ­त्रि­म­व्य­व­हा­रः क्व­चि­द् ए­व यु­ज्ये­त । त­तो स्म­दा­दि­क­र्त्र­पे­क्ष­या ज­ग­तो कृ­त्रि­म­त्व­सा­ध­ने सि­द्ध­सा­ध­न­म् अ­स्म- द्वि­ल­क्ष­णे­श्व­र­क­र्तृ­वि­शे­षा­पे­क्ष­या तु त­स्य सा­ध­ने वि­रु­द्धो हे­तुः सा­ध्य­वि­प­री­त­स्या­स्म­दा­दि­क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म- त्व­स्य त­तः सि­द्धे­र् इ­ति के­चि­त् । ते पि न न्या­य­वि­दः­, अ­नि­त्यः श­ब्दो नि­त्य­वि­ल­क्ष­ण­त­या प्र­ती­य­मा- न­त्वा­त् क­ल­शा­दि­व­द् इ­त्या­दे­र् अ­प्य् ए­व­म् अ­ग­म­क­प्र­सं­गा­त् । श­क्यं हि व­क्तुं य­दि नि­र­ति­श­य­नि­त्य­वि­ल­क्ष­ण­त­ये- २­५क्ष­णा­त् सा­ति­श­य­नि­त्य­त्व­म् अ­नि­त्य­त्वं सा­ध्य­ते त­दा सि­द्ध­सा­ध्य­ता ते­ने­यं व्य­व­हा­रा­त् स्या­द् अ­कौ­ट­स्थ्ये पि नि­त्य- त्वे पि स्व­यं मी­मां­स­कै­र् अ­भि­धा­ना­त् । अ­ने­क­क्ष­ण­त्र­य­स्था­यि­त्व­म् अ­नि­त्य­त्वं सा­ध्यं त­दा वि­रु­द्धो हे­तु­स् त­द्वि­प­री- त­स्य सा­ति­श­य­नि­त्य­ल­क्ष­ण­स्यै­वा­नि­त्य­त्व­स्य त­तः सि­द्धे­र् इ­ति । य­दि पु­न­र् नि­त्य­मा­त्र­वि­ल­क्ष­ण­ता­पे­क्ष­णा­द् इ­ति हे­तु- र् इ­ष्ट­म् ए­व क्ष­णि­क­त्वा­ख्य­म् अ­नि­त्य­त्वं सा­ध­य­ति­, त­तो न सि­द्ध­सा­ध­नं प­र­स्य­, ना­पि वि­रु­द्धो हे­तु­र् इ­ति म­तं त­दा दृ­ष्टा­कृ­त्रि­म­सा­मा­न्य­वि­ल­क्ष­ण­त­ये­क्ष­णा­द् इ­ति हे­तु­र् अ­स्म­दा­दि­क­र्त्र­पे­क्ष­या­स्म­द्वि­ल­क्ष­णे­श्व­रा­दि­क­र्त्र­पे­क्ष­या­पि वा ३­०कृ­त्रि­म­त्वं सा­ध­य­ती­ति क­थं नै­या­यि­क­स्या­पि सि­द्ध­सा­ध­नं वि­रु­द्धो वा हे­तु स्या­त् । य­थै­व हि नि­र­ति­श- य­नि­त्या­त् सा­ति­श­य­नि­त्या­च् च वै­ल­क्ष­ण्य­म् उ­त्पा­द­क­वि­ना­श­का­र­ण­क­त्वं प्र­ती­य­मा­नं श­ब्दे स्वे­ष्टं क्ष­णि­क­त्वं सा­ध­ये­त्­, त­थै­वा­स्म­दा­दि­कृ­ता­त् कू­ट­प्रा­सा­दा­दे­र् ई­श्व­रा­दि­कृ­ता­च् च त्रि­पु­र­दा­हां­ध­का­सु­र­वि­ध्वं­स­ना­देः सा­मा­न्य­तो वै­ल­क्ष­ण्य­घ­ट­ना­दि­वि­शे­षा­ना­श्र­य­त्वं ज­ग­ति स­मी­क्ष्य­मा­णं स­क­ल­बु­द्धि­म­त्क­र्त्र­पे­क्ष­यै­वा­कृ­त्रि­म­त्वं सा­ध­य­ती­ति स­र्वं नि­र­व­द्यं । न ही­श्व­र­ना­रा­य­णा­द­यः स्या­द्वा­दि­ना­म् अ­प्र­सि­द्धा ए­व­, ना­पि त­त्कृ­त­त्रि­पु­र­दा­हा­दि­क­व­त्स वि­ध्वं- ३­७­०स­ना­श्र­यो ये­न त­द्वि­ल­क्ष­णं सा­ध­न­म् उ­पा­दी­य­मा­नं वि­रु­द्ध्ये­त म­हे­श्व­रा­दे­र् अ­खि­ल­ज­ग­त्का­र­ण­स्यै­व ते­षा­म् अ­न­भि­म­त- त्वा­त् ता­दृ­शो म­ह­तो ज­ग­त्स्कं­ध­स्य स­क­ल­घ­ट­ना­वि­शे­षा­ना­श्र­य­स्ये­श्व­रा­पे­क्ष­या­पि क­र्तृ­म­त्त्व­म् अ­सं­भा­व्यं स­न्नि- वे­श­वि­शि­ष्ट­त्वा­देः सा­ध­न­स्य त­त्प्र­यो­ज­क­त्वा­यो­ग­स्य स­म­र्थ­ना­त् । ए­ते­न स­मु­द्रा­क­र­सं­भू­त­म् अ­णि­मु­क्ता­फ­ला­दि- दृ­ष्टां­त­स्य सा­ध्य­ध­र्म­वि­क­ल­त्वं सा­ध­न­ध­र्म­वि­क­ल­त्वं च नि­रा­कृ­तं­, त­त्रा­पि स­क­ल­कृ­त्रि­म­वि­ल­क्ष­ण­त­ये­क्ष­ण­स्य ०­५म­हे­श्व­र­कृ­त­त्वा­सं­भ­व­स्य च कृ­ता­ने­श्च­य­त्वा­त् । त­द् ए­वं नि­खि­ल­बा­ध­क­र­हि­ता­त् प्र­व­च­ना­द् अ­नु­मा­ना­च् चा­कृ­त्रि­म­लो- क­व्य­व­स्था­ना­न् नै­क­बु­द्धि­म­त्का­र­णो लो­कः शं­क­नी­यः का­ला­दि­व­त् । त­तो म­ध्य­लो­क­स्य नि­वे­शः क­थि­तः । द्वी­प­स­मु­द्र­प­र्व­त­क्षे­त्र­स­रि­त्प्र­भृ­ति­वि­शे­षः स­म्य­क् स­क­ल­नै­ग­मा­दि­न­य­म् अ­ये­न ज्यो­ति­षा प्र­व­च­न­मू­ल­सू­त्रै­र् ज­न्य- मा­ने­न क­थ­म् अ­पि भा­व­य­द्भिः स­द्भिः स्व­यं पू­र्वा­प­र­शा­स्त्रा­र्थ­प­र्या­लो­च­ने­न प्र­व­च­न­प­दा­र्थ­वि­दु­पा­स­ने­न चा­भि- यो­गा­वि­शे­ष­वि­शे­षे­ण वा प्र­पं­चे­न प­रि­वे­द्यो अ­धो­लो­क­स­न्नि­वे­श­वि­शे­ष­व­द् इ­त्य् उ­प­सं­ह­र­न्न् आ­ह­;­ — १­०इ­ति क­थि­त­वि­शे­षो म­ध्य­लो­क­स्य स­म्य­क् स­क­ल­न­य­म­ये­न ज्यो­ति­षा स­न्नि­वे­शः । प्र­व­च­न­भ­व­सू­त्रै­र् ज­न्य­मा­ने­न स­द्भिः क­थ­म् अ­पि प­रि­वे­द्यो भा­व­य­द्भिः प्र­पं­चा­त् ॥ ७­१ ॥ इ­ति तृ­ती­या­ध्या­य­स्य द्वि­ती­यम् आ­ह्नि­क­म् । अ­धो­लो­क­श् चि­त्रो न­र­क­ग­ण­ना ना­र­क­ज­न­स् त­था लो­को म­ध्यो ब­हु­वि­ध­वि­शे­षो न­र­ग­णः । त­दा­यु­र्भे­द­श् च प्र­ति­नि­य­त­का­लो नि­ग­दि­त­स् ति­र­श्चा­म् अ­ध्या­ये स्थि­ति­र् अ­पि तृ­ती­ये­त्र मु­नि­ना ॥  ॥ १­५इ­ति श्रीवि­द्या­नं­दिआ­चा­र्या­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे तृ­ती­यो ऽ­ध्या­यः ॥  ॥ ३­७­१अ­थ च­तु­र्थो ऽ­ध्या­यः ॥  ॥ दे­वा­श् च­तु­र्णि­का­याः ॥  ॥ दे­व­ग­ति­ना­म­क­र्मो­द­ये स­ति दी­व्यं­ती­ति दे­वाः व्यु­त्प­त्त्य­र्था­वि­रो­धा­त् । ब­हु­त्व­नि­र्दे­शो ṃ­त­र्ग­त­भे­द­प्र­ति­प- त्त्य­र्थः । स्व­ध­र्म­वि­शे­षो­प­पा­दि­त­सा­म­र्थ्या­न् नि­ची­यं­त इ­ति नि­का­याः च­त्वा­रो नि­का­याः ये­षां ते च­तु­र्नि- ०­५का­याः । कु­तः पु­न­श् च­त्वा­र ए­व नि­का­या दे­वा­ना­म् इ­ति चे­त्­, नि­का­यि­नां ते­षां च­तुः­प्र­का­र­त­या व­क्ष्य­मा- ण­त्वा­त् । ते हि भ­व­न­वा­सि­नो व्यं­त­रा ज्यो­ति­ष्का वै­मा­नि­का­श् चे­ति च­तु­र्वि­धा­न् नि­का­यि­भे­दा­च् च नि­का­य- भे­दा इ­ति । नै­क ए­व दे­वा­नां नि­का­यो ना­पि द्वा­व् ए­व त्र­य ए­व वा­, पं­चा­द­यो प्य् अ­सं­भा­व्या ए­व ते­षा­म् अ­त्रां- त­र्भा­वा­त् । न­नु च ब्रा­ह्म­सौ­म्य­प्रा­जा­प­त्य­ऐं­द्र­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चा­ना­म् अ­ष्ट­प्र­का­रा­णा­म् अ­ष्टौ नि­का­याः कु­तो न प­रो­क्ता इ­ति चे­त्­, प­रा­ग­म­स्य त­त्प्र­ति­पा­द­क­स्य प्र­मा­ण­त्वा­सं­भ­वा­द् इ­त्य् अ­स­कृ­द­भि­धा­ना­त् ॥ १­०न­नु च ना­र­क­म­नु­ष्या­णा­म् इ­वा­धा­र­व­च­न­पू­र्व­कं दे­वा­नां व­च­नं कि­म­र्थं न कृ­त­म् इ­त्य् आ­शं­क­मा­नं प्र­त्या­वे­द­य­ति­;­ — दे­वा­श् च­तु­र्णि­का­या इ­त्य् ए­त­त् सू­त्रं य­द् अ­ब्र­वी­त् । ना­र­का­णा­म् इ­वा­धा­र­म् अ­नु­क्तं दे­व­सं­वि­दे ॥  ॥ सू­त्र­का­र­स् त­द् ए­ते­षां लो­क­त्र­य­नि­वा­सि­नां । सा­म­र्थ्या­द् ऊ­र्ध्व­लो­क­स्य सं­स्था­नं व­क्तु­म् ऐ­ह­त ॥  ॥ न हि य­था ना­र­का­णा­म् आ­धा­रः प्र­ति­नि­य­तो ऽ­धो­लो­क ए­व म­नु­ष्या­णां च मा­नु­षो­त्त­रा­न् म­ध्य­लो­क ए­व­, त­था दे­वा­ना­म् ऊ­र्ध्व­लो­क ए­व श्रू­य­ते । भ­व­न­वा­सि­ना­म् अ­धो­लो­का­धा­र­त­यै­व श्र­व­णा­त्­, व्यं­त­रा­णां ति­र्य­ग्लो­का- १­५धा­र­त­या­पि श्रू­य­मा­ण­त्वा­त् । त­तो लो­क­त्र­य­नि­वा­सि­नां सा­म­र्थ्या­द् ऊ­र्ध्व­लो­क­स्य सं­स्था­नं च मृ­दं­ग­व­द् व­क्तु­म् ऐ­ह­त सू­त्र­का­रः आ­धा­र­म् अ­नु­क्त्वा नि­का­य­सं­वि­त्त­ये सू­त्र­प्र­ण­य­ना­त् ॥ आ­दि­त­स् त्रि­षु पी­तां­त­ले­श्याः ॥  ॥ सं­क्षे­पा­र्थ­म् इ­हे­दं सू­त्रं ले­श्या­प्र­क­र­ण­स्य व­च­ने वि­स्त­र­प्र­सं­गा­त् । ते­न भ­व­न­वा­सि­व्यं­त­र­ज्यो­ति­ष्क­नि­का­ये­षु दे­वाः पी­तां­त­ले­श्या इ­ति । इ­ह तु दे­वा इ­त्य् अ­व­च­न­म् अ­नु­वृ­त्ते­र् भ­व­न­वा­स्या­द्य­व­च­नं च त­त ए­व । क­थ­म् इ­ह २­०नि­का­ये­ष्व् इ­त्य् अ­नु­व­र्त­यि­तुं श­क्यं­, ते­षा­म् अ­न्य­प­दा­र्थे वृ­त्तौ सा­म­र्थ्या­भा­वा­त् । च­त्वा­र­श् च ते नि­का­या­श् च­तु­र्णि- का­या इ­ति स्व­प­दा­र्था­या­म् अ­पि वृ­त्तौ दे­वा इ­ति सा­मा­ना­धि­क­र­ण्या­त् उ­प­प­त्ति­र् इ­ति चे­न् न­, उ­भ­य­था­पि दो­षा- भा­वा­त् । अ­न्य­प­दा­र्था­यां वृ­त्तौ ता­व­न्नि­का­ये­ष्व् इ­ति श­क्य­म् अ­नु­व­र्त­यि­तुं । त्रि­ष्व् इ­ति व­च­न­सा­म­र्थ्या­त् त्रि­त्व­सं- ख्या­या­श् च सं­ख्ये­यै­र् वि­ना सं­भ­वा­भा­वा­द् अ­न्ये­षा­म् इ­हा­श्रु­त­त्वा­त् प्र­क­र­णा­भा­वा­च् च त्रि­नि­का­यै­र् ए­व तै­र् भ­वि­त­व्य­म् इ- त्य् अ­र्थ­सा­म­र्थ्या­न् नि­का­या­नु­वृ­त्तिः । स्व­प­दा­र्था­या­म् अ­पि वृ­त्तौ त­त ए­व त­द­नु­वृ­त्तिः प्र­धा­न­त्वा­च् च नि­का­या­नां २­५च­तुः­सं­ख्या­वि­शे­ष­ण­र­हि­ता­ना­म् अ­नु­वृ­त्ति­घ­ट­ना­त् त्रि­त्व­सं­ख्य­या च­तुः­सं­ख्य­या बा­धि­त­त्वा­त् । दे­वा इ­ति इ­ति सा­मा­ना­धि­क­र­ण्यं तु नि­का­य­नि­का­यि­नां क­थं­चि­द् अ­भे­दा­न् न वि­रु­ध्य­ते । त्रि­नि­का­याः पी­तां­त­ले­श्या इ­ति यु­क्त­म् इ­ति चे­न् न­, इ­ष्ट­वि­प­र्य­य­प्र­सं­गा­त् । आ­दि­त इ­ति व­च­ने त्व् अ­त्र सू­त्र­गौ­र­व­म् अ­नि­वा­र्यं । त­तो य­था­न्या­स­मे- वा­स् तु कि­म­र्थ­म् इ­हा­दि­त इ­ति व­च­नं ? वि­प­र्या­स­नि­वृ­त्त्य­र्थं­, अं­ते न्य­था वा त्रि­ष्व् इ­ति वि­प­र्या­स­स्या­न्य­था नि­वा­र­यि­तु­म् अ­श­क्तेः । द्व्य्­‍­ए­क­नि­वृ­त्त्य­र्थ­स् तु त्रि­ष्व् इ­ति व­च­नं । च­तु­र्नि­वृ­त्त्य­र्थं क­स्मा­न् न भ­व­ति ? आ­दि­त इ­ति ३­७­२व­च­ना­त् च­तु­र्थ­स्या­दि­त्वा­सं­भ­वा­त्­, अं­त्य­त्वा­त् पं­च­मा­दि­नि­का­या­नु­प­दे­शा­त् । आ­द्ये­षु पी­तां­त­ले­श्या इ­त्य् अ­स्तु ल­घु­त्वा­द् इ­ति चे­न् न­, वि­प­र्य­य­प्र­सं­गा­त् । आ­दौ नि­का­ये भ­वा आ­द्या दे­वा­स् ते­षु पी­तां­त­ले­श्या इ­ति वि­प­र्य­यो य­था न्या­सं सु­श­कः प­रि­ह­र्तुं­, निः­सं­दे­हा­र्थं चै­वं व­च­नं । अ­थ पी­तां­त­व­च­नं कि­म­र्थं ? ले­श्या­व­धा­र­णा­र्थं । कृ­ष्णा नी­ला क­पो­ता पी­ता प­द्मा शु­क्ला ले­श्ये­ति पा­ठे हि पी­तां­त­व­च­ना­त् कृ­ष्णा­दी­नां सं­प्र­त्य­यो भ­व- ०­५ती­ति­, प­द्मा शु­क्ला च नि­व­र्ति­ता स्या­त् । ते­न त्रि­ष्व् आ­दि­तो नि­का­ये­षु दे­वा­नां कृ­ष्णा नी­ला क­पो­ता पी­ते­ति च­त­स्त्रो ले­श्या भ­वं­ती­ति ॥ अ­न्य­था क­स्मा­न् न भ­वं­ति ते­षु दे­वा इ­त्य् उ­च्य­ते­;­ — त्रि­ष्व् आ­द्ये­षु नि­का­ये­षु दे­वाः सू­त्रे­ण सू­चि­ताः । सं­ति पी­तां­त­ले­श्या­स् ते ना­न्य­था बा­धि­त­त्व­तः ॥  ॥ न ता­व­द् दे­वाः सू­त्रो­क्ताः सं­तो न्य­था भ­वं­ति­, सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­त् सु­खा­दि­व­त् । ना­पि त्रि­षु नि­का- ये­षु पी­तां­त­ले­श्याः सू­त्रे­णो­क्ता­स् त­द­न्य­था प­द्म­ले­श्याः शु­क्ल­ले­श्या वा भ­वं­ति­, त­त ए­व त­द्व­त् ॥ १­०द­शा­ष्ट­पं­च­द्वा­द­श­वि­क­ल्पाः क­ल्पो­प­प­न्न­प­र्यं­ताः ॥  ॥ दे­वा­श् च­तु­र्णि­का­या इ­त्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धो स्य च­तु­र्णां नि­का­या­ना­म् अं­त­र्वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­त्वा­त् न पु­न­र् आ­दि­त­स् त्रि­ष्व् इ­त्य् आ­दी­नां पी­तां­त­ले­श्या­नां क­ल्पो­प­प­न्न­प­र्यं­त­त्वा­भा­वा­त् । ते­न च­तु­र्णां दे­व­नि­का­या­नां द­शा­दि­भिः सं­ख्या­श­ब्दै­र् य­था­सं­ख्य­म् अ­भि­सं­बं­धो वि­ज्ञा­य­ते­, ते­न भ­व­न­वा­सि­व्यं­त­र­ज्यो­ति­ष्क­वै­मा­नि­का द­शा­ष्ट- पं­च­द्वा­द­श­वि­क­ल्पा इ­ति । वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पां­तः­पा­ति­त्वे प्र­स­क्ते त­द्व्य­पो­ह­ना­र्थं क­ल्पो­प­प­न्न­प- १­५र्यं­त­व­च­नं­, ग्रै­वे­य­का­दी­नां द्वा­द­श­वि­क­ल्प­वै­मा­नि­क­ब­हि­र्भा­व­प्र­ती­तेः । ए­त­दे­वा­भि­धी­य­ते­ — च­तु­र्ष्व् अ­पि नि­का­ये­षु ते द­शा­दि­वि­क­ल्प­काः । क­ल्पो­प­प­न्न­प­र्यं­ता इ­ति सू­त्रे नि­या­म­तः ॥  ॥ च­तु­र्नि­का­या दे­वा द­शा­दि­वि­क­ल्पा इ­त्य् अ­भि­सं­बं­धे हि वै­मा­नि­का­नां द्वा­द­श­वि­क­ल्पां­तः­पा­ति­त्व­प्र­स­क्तौ क­ल्पो­प­प­न्न­प­र्यं­ता इ­ति व­च­ना­न् नि­य­मो यु­ज्य­ते­, ना­न्य­था । इं­द्रा­द­यो द­श­प्र­का­रा ए­ते­षु क­ल्प्यं­त इ­ति क­ल्पाः सौ­ध­र्मा­द­यो रू­ढि­व­शा­न् न भ­व­न­वा­सि­नः । क­ल्पे­षू­प­प­न्नाः क­ल्पो­प­प­न्नाः ऽ­सा­ध­नं कृ­ता ब­हु­ल­म् इ­ति २­०वृ­त्तिः म­यू­र­व्यं­स­का­दि­त्वा­द् वा­, क­ल्पो­प­प­न्नाः प­र्यं­ते ये­षां ते क­ल्पो­प­प­न्न­प­र्यं­ताः प्रा­ग्ग्रै­वे­य­का­दि­भ्य इ­ति या­व­त् ॥ इं­द्र­सा­मा­नि­क­त्रा­य­स्त्रिं­श­पा­रि­ष­दा­त्म­र­क्ष­लो­क­पा­ला­नी­क­प्र­की­र्ण­का­भि- यो­ग्य­कि­ल्बि­षि­का­श् चै­क­शः ॥  ॥ अ­न्य­दे­वा­सा­धा­र­णा­णि­मा­दि­गु­ण­प­र­म् ऐ­श्व­र्य­यो­गा­दिं­दं­ती­तीं­द्राः । आ­ज्ञै­श्व­र्य­व­र्जि­त­म् आ­यु­र्वी­र्य­प­रि­वा­र­भो­गो­प­भो- गा­दि­स्था­न­म् इं­द्रैः स­मा­नं त­त्र भ­वाः सा­मा­नि­का इं­द्र­स्था­ना­र्ह­त्वा­त्­, स­मा­न­स्य त­दा­दे­श् चे­ति ठ­क् । त्र­य­स्त्रिं- २­५श­ति जा­ताः त्रा­य­स्त्रिं­शाः ऽ­दृ­ष्टे­शा­नि च जा­ते च अ­णि­द्वि­धी­य­त­ऽ इ­त्य् अ­भि­धा­न­म् अ­स्ती­ति अ­णि­द्वि­धी­य­ते­, क­थं वृ­त्ति­र् भे­दा­भा­वा­त् म­ह­त्त­र­पि­तृ­गु­रू­पा­ध्या­य­तु­ल्याः । मं­त्रि­पु­रो­हि­त­सं­स्था­नी­या हि ये त्र­य­स्त्रिं­श­द्दे­वा­स् त ए­व त्रा­य- स्त्रिं­शा न त­त्र जा­ताः के­चि­द् अ­न्ये सं­ती­ति दु­रु­प­पा­दा वृ­त्तिः । नै­त­त्सा­रं­, सं­ख्या­सं­ख्ये­य­भे­द­वि­व­क्षा­या­म् आ­धा­रा- धे­य­भे­दो­प­प­त्तेः­, त्र­य­स्त्रिं­श­त्सं­ख्या त­दा­धा­रः सं­ख्ये­या­स् तु य­थो­क्ता­स् त­दा­धे­या इ­ति सू­प­पा­दा वृ­त्तिः । अ­थ वा त्र­य­स्त्रिं­श­द्दे­वा ए­व त्रा­य­स्त्रिं­शाः ऽ­स्वा­र्थि­को पि हृ­त­ऽ इ­ति ब­हु­त्व­नि­र्दे­शा­त् । अं­ति­मा­दि­व­त् प­रि­ष­द्व­क्ष्य­मा­णा ३­०त­त्र जा­ता भ­वा वा पा­रि­ष­दाः­, प­रि­ष­त्त­द्व­तां क­थं­चि­द् भे­दा­त् ते च व­य­स्य पी­ठ­म् अ­र्द­तु­ल्याः । आ­त्मा­नं र­क्षं­ती- ती­त्या­त्म­र­क्षा­स् ते शि­रो­र­क्षो­प­माः । लो­कं पा­ल­यं­ती­ति लो­क­पा­ला­स् ते चा­र­क्षि­का­र्थ­च­र­स­माः । अ­नी­का­नी­वा- नी­का­नि ता­नि दं­ड­स्था­नी­या­नि गं­ध­र्वा­नी­का­दी­नि स­प्त । प्र­की­र्णा ए­व प्र­की­र्ण­काः ते पौ­र­जा­न­प­द­क­ल्पाः । वा­ह­ना­दि­भा­वे­ना­भि­मु­ख्ये­न यो­गो भि­यो­ग­स् त­त्र भ­वा अ­भि­यो­ग्या­स् त ए­व आ­भि­यो­ग्याः इ­ति स्वा­र्थि­कः घ­णु ३­७­३चा­तु­र्व­र्ण्या­दि­व­त्­, अ­थ­वा अ­भि­यो­गे सा­ध­वः आ­भि­यो­ग्याः अ­भि­यो­ग­म् अ­र्हं­ती­ति वा आ­भि­यो­ग्या­स् ते च दा­स­स­मा­नाः । कि­ल्बि­षं पा­पं त­द् ए­षा­म् अ­स्ती­ति कि­ल्बि­षि­काः ते ṃ­त्य् अ­वा­सि­स्था­नी­याः । ए­कै­क­स्य नि­का­य­स्यै­क­श इ­ति वी­प्सा­र्थे श­स् ॥ कु­तः पु­न­र् ए­कै­क­स्य नि­का­य­स्यें­द्रा­द­यो द­श­वि­क­ल्पाः प्र­ती­यं­त इ­त्य् आ­वे­द­य­ति­ — इं­द्रा­द­यो द­शै­ते­षा­म् ए­क­शः प्र­ति­सू­त्रि­ताः । पु­ण्य­क­र्म­वि­शे­षा­णां त­द्धे­तू­नां त­था स्थि­तेः ॥  ॥ ०­५य­थै­व हि दे­व­ग­ति­ना­म् अ­पु­ण्य­क­र्म­सा­मा­न्या­द् दे­वा­स् त­द्वि­शे­ष­भ­व­न­वा­सि­ना­म् आ­दि­पु­ण्यो­द­या­च् च भ­व­न­वा­स्या­द­य- स् त­थै­वें­द्रा­दि­ना­म् अ­पु­ण्य­क­र्म­वि­शे­षे­ण इं­द्रा­द­यो पि सं­भा­व्यं­ते­, ते­षां त­द्धे­तू­नां यु­क्त्या­ग­मा­भ्यां व्य­व­स्थि­ते­र् बा- ध­का­भा­वा­त् ॥ त्रा­य­स्त्रिं­श­लो­क­पा­ल­व­र्ज्या व्यं­त­र­ज्यो­ति­ष्काः ॥  ॥ इं­द्रा­दि­द­श­वि­क­ल्पा­ना­म् उ­त्स­र्ग­तो ऽ­भि­हि­ता­नां च­तु­र्षु नि­का­ये­ष्व् अ­वि­शे­षे­ण प्र­स­क्तौ त­द­र्थ­म् इ­द­म् उ­च्य­ते । कु­तः १­०पु­न­र्व्यं­त­रा ज्यो­ति­ष्काः त्रा­य­स्त्रिं­शै­र् लो­क­पा­लै­श् च व­र्ज्या ये­न ते ष्ट­वि­क­ल्पा ए­व स्यु­र् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — त­त्रा­पि व्यं­त­रा व­र्ज्या ज्यो­ति­ष्का­श् चो­प­व­र्णि­ताः । त्रा­य­स्त्रिं­शै­स् त­था लो­क­पा­लै­स् त­द्धे­त्व­सं­भ­वा­त् ॥  ॥ न हि व्यं­त­र­ज्यो­ति­ष्का नि­का­या­स् त्र­य­स्त्रिं­श­ल्लो­क­पा­ल­ना­म् अ­पु­ण्य­क­र्म­वि­शे­षा­स् त्रा­य­स्त्रिं­श­लो­क­पा­ल­दे­व­वि­शे- ष­क­ल्प­ना­हे­तु­र् अ­स्ति य­त­स् त­यो­स् त्रा­य­स्त्रिं­श­लो­क­पा­ला­श् च स्यु­र् इ­ति त­द्व­र्ज्या­स् ते दे­वाः त­द­ति­श­य­वि­शे­ष­स्य प्र­ती- ति­हे­तो­र् नि­का­यां­त­र­व­त् त­त्रा­सं­भ­वा­त् ॥ १­५पू­र्व­यो­र् द्वी­न्द्राः ॥  ॥ भ­व­न­वा­सि­व्यं­त­र­नि­का­य­योः पू­र्व­यो­र् दे­वा द्वीं­द्रा न पु­न­र् ए­कें­द्रा नि­का­यां­त­र­व­द् इ­ति प्र­ति­प­त्त्य­र्थ­म् इ­दं सू­त्रं । पू­र्व­यो­र् इ­ति व­च­नं प्र­थ­म­द्वि­ती­य­नि­का­य­प्र­ति­प­त्त्य­र्थं­, तृ­ती­या­पे­क्ष­या द्वि­ती­य­स्य पू­र्व­त्वो­प­प­त्तेः द्वि­व­च­न­सा- म­र्थ्या­च् च­तु­र्था­पे­क्ष­या तृ­ती­य­स्य पू­र्व­त्वे प्य् अ­ग्र­ह­णा­द् अ­प्र­त्या­स­त्तेः । द्वौ द्वौ इं­द्रौ ये­षां ते द्वीं­द्रा इ­त्य् अं­त­र्नी­त­वी- प्सा­र्थो नि­र्दे­शः । द्वि­प­दि­का त्रि­प­दि­के­ति य­था वी­प्सा­यां वु­नो वि­धा­ना­द् इ­ह वी­प्सा­ग­ति­र् यु­क्ता न प्र­कृ­तेः २­०किं­चि­द् वि­धा­न­म् अ­स्ति । त­र्हि स­प्त­प­र्णा­दि­व­द् भ­वि­ष्य­ति वी­प्सा­वि­धा­ना­भा­वे पि वी­प्सा­सं­प्र­त्य­यः । पू­र्व­यो­र् नि­का­य- यो­र् द्वौ द्वा­व् इं­द्रौ दे­वा­ना­म् इ­ति नि­का­य­नि­का­यि­भे­द­वि­व­क्षा­व­शा­द् आ­धा­रा­धे­य­भा­वो वि­भा­व्य­ते ॥ द्वीं­द्राः नि­का­य­यो­र् दे­वाः पू­र्व­यो­र् इ­ति नि­श्च­या­त् । त­त्रै­क­स्य प्र­भो­र् भा­वो ने­ति ते स्तो­क­पु­ण्य­काः ॥  ॥ भ­व­न­वा­सि­नि­का­ये अ­सु­रा­णां द्वा­विं­द्रौ च­म­र­वै­रो­च­नौ­, ना­ग­कु­मा­रा­णां ध­र­ण­भू­ता­नं­दौ­, वि­द्यु­त्कु­मा­रा­णां ह­रि­सिं­ह­ह­रि­कां­तौ­, सु­प­र्ण­कु­मा­रा­णां वे­णु­दे­व­वे­णु­धा­रि­णौ­, अ­ग्नि­कु­मा­रा­णां अ­ग्नि­शि­खा­ग्नि­मा­ण­वौ­, वा­त­कु- २­५मा­रा­णां वै­लं­ब­न­प्र­भं­ज­नौ­, स्त­नि­त­कु­मा­रा­णां सु­घो­ष­म­हा­घो­षौ­, उ­द­धि­कु­मा­रा­णां ज­ल­कां­त­ज­ल­प्र­भौ­, द्वी­प­कु- मा­रा­णां पू­र्ण­व­शि­ष्टौ­, दि­क्कु­मा­रा­णां अ­मि­त­ग­त्य­मि­त­वा­ह­नौ । त­था व्यं­त­र­नि­का­ये कि­न्न­रा­णां कि­न्न­र­किं­पु- रु­षौ­, किं­पु­रु­षा­णां स­त्पु­रु­ष­म­हा­पु­रु­षौ­, म­हो­र­गा­णा­म् अ­ति­का­य­म­हा­का­यौ­, गं­ध­र्वा­णां गी­त­र­ति­गी­त­य­श­सौ­, य­क्षा­णां पू­र्ण­भ­द्र­मा­णि­भ­द्रौ­, रा­क्ष­सा­नां भी­म­म­हा­भी­मौ­, पि­शा­चा­नां का­ल­म­हा­का­लौ­, भू­ता­नां प्र­ति­रू­पा­प्र- ति­रू­पौ । ए­व­म् ए­ते­षा­म् ए­कै­क­स्य प्र­भो­र­भा­वा­त् ते स्तो­क­पु­ण्याः प्र­भ­वो नि­श्ची­यं­ते ॥ ३­०का­य­प्र­वी­चा­रा आ ऐ­शा­ना­त् ॥  ॥ प्र­ति­पू­र्वा­च् च­रेः सं­ज्ञा­यां घ­णु तु प्र­वी­च­र­णं प्र­वी­चा­रो मै­थु­नो­प­से­व­नं । का­ये प्र­वी­चा­रो ये­षां ते का­य- प्र­वी­चा­राः । अ­सं­हि­ता­नि­र्दे­शो ऽ­सं­दे­हा­र्थः । ऐ­शा­ना­द् इ­त्य् उ­च्य­मा­ने हि सं­दे­हः स्या­त् कि­मा­दं­त­र्भू­त उ­त ३­७­४दि­क्छ­ब्दो ध्या­हा­र्य इ­ति वि­प­र्य­यो वा स्या­त् । ऐ­शा­ना­त् पू­र्व­यो­र् इ­त्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धा­त् । अ­सं­हि- ता­नि­र्दे­शे तु ना­यं दो­षः ॥ दे­वाः का­य­प्र­वी­चा­रा आ ऐ­शा­ना­दि­ती­र­णा­त् । च­तु­र्ष्व् अ­पि नि­का­ये­षु सु­ख­भे­द­स्य सू­च­नं ॥  ॥ च­तु­र्णि­का­या दे­वाः का­य­प्र­वी­चा­राः इ­ति सं­बं­धा­च् च­तु­र्ष्व् अ­पि नि­का­ये­षु सु­रा­णां सु­र­त­सु­ख­वि­शे­ष­स्य ०­५क­थ­नं ग­म्य­ते आ ऐ­शा­ना­द् इ­ति व­च­ना­त् । न हि वै­मा­नि­क­नि­का­ये स­र्व­सु­रा­णां का­य­प्र­वी­चा­र­प्र­स­क्तौ त­न्नि- वृ­त्त्य­र्थं ऐ­शा­ना­द् इ­ति व­च­न­म् अ­भ्यु­प­गं­तुं यु­क्तं ॥ शे­षाः स्प­र्श­रू­प­श­ब्द­म­नः­प्र­वी­चा­राः ॥  ॥ शे­षा इ­ति व­च­नं उ­क्ता­व­शि­ष्ट­सं­ग्र­हा­र्थं­, ते चो­क्ता­व­शि­ष्टाः सा­न­त्कु­मा­रा­द­यः क­ल्पो­प­प­न्ना ए­वा­च्यु- ता­न्ताः प­रे ऽ­प्र­वी­चा­रा इ­ति व­क्ष्य­मा­ण­त्वा­त् क­ल्पो­प­प­न्न­प­र्यं­ता­ना­म् ए­व द्वा­द­श­वि­क­ल्प­त्वे­न नि­र्दि­ष्टा­नां प्र­क­र- १­०णा­च् च । न­न्व् ए­वं के स्प­र्श­प्र­वी­चा­राः के च रू­पा­दि­प्र­वी­चा­रा इ­ति वि­ष­य­वि­वे­का­प­रि­ज्ञा­ना­द् अ­ग­म­को ऽ­यं नि­र्दे­श इ­त्य् आ­शं­का­या­म् इ­द­म् अ­भि­धी­य­ते­ — ते स्प­र्शा­दि­प्र­वी­चा­राः शे­षा­स् ते­भ्यो य­था­ग­मं । ज्ञे­याः का­मो­द­याः पा­प­ता­र­त­म्य­वि­शे­ष­तः ॥  ॥ ते दे­वाः शे­षाः सा­न­त्कु­मा­रा­द­यो य­था­ग­मं स्प­र्शा­दि­प्र­वी­चा­राः प्र­ति­प­त्त­व्याः । सा­न­त्कु­मा­र­मा­हें­द्र­योः स्प­र्श­प्र­वी­चा­रा दे­वा­स् ते­षा­म् उ­त्प­न्न­मै­थु­न­सु­ख­लि­प्सा­नां स­मु­प­स्थि­त­स्व­दे­वी­श­री­र­स्प­र्श­मा­त्रा­त् प्री­त्यु­त्प­त्तौ नि­वृ­त्ते­च्छ- १­५त्वो­प­प­त्तेः । ब्र­ह्म­ब्र­ह्मो­त्त­र­लां­त­व­का­पि­ष्ठे­षु रू­प­प्र­वी­चा­राः­, स्व­दे­वी­म­नो­ज्ञ­रू­पा­व­लो­क­न­मा­त्रा­द् ए­व नि­रा­कां­क्ष­त­या प्री­त्य­ति­श­यो­प­प­त्तेः । शु­क्र­म­हा­शु­क्र­स­ता­र­स­ह­स्रा­रे­षु श­ब्द­प्र­वी­चा­राः­, स्व­कां­ता­म­नो ज्ञ­श­ब्द­श्र­व­ण­मा­त्रा­द् ए­व सं­तो- षो­प­प­त्तेः । आ­न­त­प्रा­ण­ता­र­णा­च्यु­त­क­ल्पे­षु म­नः­प्र­वी­चा­राः­, स्वां­ग­ना­म­नः­सं­क­ल्प­मा­त्रा­द् ए­व प­र­म­सु­खा­नु­भ­व- सि­द्धे­र् इ­ति हि प­र­मा­ग­मः श्रू­य­ते । त­त­स् त­द­न­ति­क्र­मे­णै­व वि­ष­य­वि­वे­क­वि­ज्ञा­ना­न् ना­ग­म­को ऽ­यं नि­र्दे­शः । पु­नः प्र­वी­चा­र­ग्र­ह­णा­द् इ­ष्टा­भि­सं­बं­ध­प्र­त्य­या­द् अ­न्य­था­भि­सं­बं­धे चा­र्थ­वि­रो­धा­त् । सं­भा­व्यं­ते य­था­ग­मं स्प­र्शा­दि­प्र­वी­चा­रा २­०दे­वाः का­मो­द­याः पा­प­स्य चा­रि­त्र­मो­ह­क्ष­यो­प­श­म­वि­शे­ष­स्य ता­र­त­म्य­भे­दा­न् म­नु­ष्य­वि­शे­ष­व­त् ॥ प­रे ऽ­प्र­वी­चा­राः ॥  ॥ पे­र ग्र­ह­णं क­ल्पा­ती­त­स­र्व­दे­व­सं­ग्र­हा­र्थं । त­तो ऽ­नि­ष्ट­क­ल्प­ना­नि­वृ­त्तिः । अ­प्र­वी­चा­र­ग्र­ह­णं प्र­कृ­ष्ट­सु­ख­प्र­ति- प­त्त्य­र्थं­, ते न म­नः­प्र­वी­चा­राः । ते­भ्यः प­रे क­ल्पा­ती­ताः स­र्व­दे­वाः प्र­वी­चा­र­र­हि­ता इ­त्य् उ­क्तं भ­व­ति ॥ कु­तः पु­न­र् उ­क्ते­भ्यः प­रे ऽ­प्र­वी­चा­रा इ­त्य् आ­ह­;­ — २­५ते­भ्य­स् तु प­रे का­म­वे­द­ना­याः प­रि­क्ष­या­त् । सु­ख­प्र­क­र्ष­सं­प्रा­प्तेः प्र­वी­चा­रे­ण व­र्जि­ताः ॥  ॥ सं­भा­व्यं­ते च ते स­र्वे ता­र­त­म्य­स्य द­र्श­ना­त् । न­रा­णा­म् इ­ह के­षां­चि­त् का­मा­पा­प­स्य ता­दृ­शः ॥  ॥ वि­वा­दा­प­न्नाः सु­राः का­म­वे­द­ना­क्रां­ताः स­श­री­र­त्वा­त् प्र­सि­द्ध­का­मु­क­व­त् इ­त्य् उ­क्तं का­म­वे­द­ना­पा­प­स्य श­री­र­त्वे­न वि­रो­धा­भा­वा­त् । के­षां­चि­द् इ­है­व म­नु­ष्या­णां मं­द­म् अं­द­त­म­का­नां वि­नि­श्च­या­त् का­म­वे­द­ना­हा­नि- ता­र­त­म्ये श­री­र­हा­नि­ता­र­त­म्य­द­र्श­ना­भा­वा­त् प्र­क्षी­ण­शे­ष­क­ल्म­षा­णा­म् अ­पि श­री­रा­णां प्र­मा­ण­तः सा­ध­ना­त् । ३­०ए­ते­न का­मि­त्वे सा­ध्ये स­त्त्व­प्र­मे­य­त्वा­द­यो पि हे­त­वः सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­का इ­ति प्र­ति­पा­दि­तं­, त­तः सं­भा­व्या ए­व के­चि­द् अ­प्र­वी­चा­राः ॥ इ­त्य् ए­वं न­व­भिः सू­त्रैः नि­का­या­द्यं­त­र­स्य या । क­ल्प­ना सं­श­य­श् चा­त्र के­षां­चि­त् त­न्नि­रा­कृ­तिः ॥  ॥ प्र­थ­मे­न सू­त्रे­ण ता­व­त् के­षां­चि­न् नि­का­यां­त­र­स्य क­ल्प­ना त­त्सं­दे­हः चा­त्र नि­रा­कृ­तिः । द्वि­ती­ये­न ले­श्यां­त­र­स्य­, ३­७­५तृ­ती­ये­न सं­ख्यां­त­र­स्य­, च­तु­र्थे­न क­ल्पां­त­र­स्य­, पं­च­मे­न त­द­प­वा­दां­त­र­स्य­, ष­ष्ठे­नें­द्र­सं­ख्यां­त­र­स्य­, स­प्त­मे­ना­ष्ट­मे­न चा­नि­ष्ट­प्र­वी­चा­र­स्य­, न­व­मे­न स­र्व­प्र­वी­चा­र­स्ये­ति न­व­भिः सू­त्रै­र् नि­का­या­द्यं­त­र­क­ल्प­न­सं­श­य­नि­रा­कृ­तिः प्र­त्ये­त­व्या ॥ भ­व­न­वा­सि­नो ऽ­सु­र­ना­ग­वि­द्यु­त्सु­प­र्णा­ग्नि­वा­त­स्त­नि­तो­द­धि­द्वी­प­दि­क्कु­मा­राः ॥ १­० ॥ भ­व­न­वा­सि­ना­म् अ­क­र्मो­द­ये स­ति भ­व­ने­षु व­स­न­शी­ला भ­व­न­वा­सि­न इ­ति सा­मा­न्य­सं­ज्ञा प्र­थ­म­नि­का­ये ०­५दे­वा­नां । अ­सु­रा­दि­ना­म् अ­क­र्म­वि­शे­षो­द­या­द् अ­सु­र­कु­मा­रा­द­य इ­ति वि­शे­ष­सं­ज्ञा । कु­मा­र­श­ब्द­स्य प्र­त्ये­क­म् अ­भि­सं- बं­धा­त् ते­षां कौ­मा­र­व­यो­वि­शे­ष­वि­क्रि­या­दि­यो­गाः के­चि­द् आ­हुः । दे­वैः स­हा­स्यं­ती­ति अ­सु­रा इ­ति­, त­द् अ­यु­क्तं­, ते­षा­म् ए­व­म् अ­व­र्ण­वा­दा­त् । सौ­ध­र्मा­दि­दे­वा­नां म­हा­प्र­भा­व­त्वा­द् अ­सु­रैः स­ह यु­द्धा­यो­गा­त् ते­षां त­त्प्रा­ति­कू­ल्ये­ना­वृ- त्ते­र् वै­र­का­र­ण­स्य च प­र­दा­रा­प­हा­रा­दे­र् अ­भा­वा­त् ॥ अ­थै­ते­षां भ­व­न­वा­सि­नां द­शा­ना­म् अ­पि नि­रु­क्ति­सा­म­र्थ्या­द् आ­चा- र­वि­शे­ष­प्र­ति­प­त्ति­र् इ­ति प्र­द­र्श­य­ति­ — १­०द­शा­सु­रा­द­य­स् त­त्र प्रो­क्ता भ­व­न­वा­सि­नः । अ­धो­लो­क­ग­ते­ष्व् ए­षां भ­व­ने­षु नि­वा­स­तः ॥  ॥ क्व पु­न­र् अ­धो­लो­के ते­षां भ­व­ना­नि श्रू­यं­ते ? र­त्न­प्र­भा­याः पं­क­ब­हु­ल­भा­गे भ­व­ना­न्य् अ­सु­र­कु­मा­रा­णां­, ख­र­पृ­थि- वी­भा­गे च­तु­र्द­श­यो­ज­न­स­ह­स्रे­षु ना­गा­दि­कु­मा­रा­णां । त­त्रो­प­र्य् अ­ध­श् चै­कै­क­स्मि­न् यो­ज­न­स­ह­स्रे त­द्भ­व­ना­भा­व­श्र­व- णा­त् । त­त्र द­क्षि­णो­त्त­रा­धि­प­ती­नां च­म­र­वै­रो­च­ना­दी­नां भ­व­न­सं­ख्या­वि­शे­षः प­रि­वा­र­वि­भ­व­वि­शे­ष­श् च य­था- ग­मं प्र­ति­प­त्त­व्यः ॥ १­५व्यं­त­राः किं­न­र­किं­पु­रु­ष­म­हो­र­ग­गं­ध­र्व­य­क्ष­रा­क्ष­स­भू­त­पि­शा­चाः ॥ १­१ ॥ व्यं­त­र­ना­म् अ­क­र्मो­द­ये स­ति वि­वि­धां­त­र­नि­वा­सि­त्वा­द् व्य­‍­ṃ­त­रा इ­त्य् अ­ष्ट­वि­क­ल्पा­ना­म् अ­पि द्वि­ती­य­नि­का­ये दे­वा­नां सा­मा­न्य­सं­ज्ञा । कि­न्न­रा­दि­ना­म् अ­क­र्म­वि­शे­षो­द­या­त् कि­न्न­रा­द­य इ­ति वि­शे­ष­सं­ज्ञा । किं­न­रा­न् का­म­यं­त इ­ति किं­न­राः­, किं­पु­रु­षा­न् का­म­यं­त इ­ति किं­पु­रु­षाः­, पि­शि­ता­श­ना­त् पि­शा­चा इ­त्या­द्य­न्व­र्थ­सं­ज्ञा­या­म् अ­व­र्ण­वा­द- प्र­सं­गा­त्­; दे­वा­नां त­था­भा­व­सं­भ­वा­त् । पि­शा­चा­नां म­त्स्या­दि­प्र­वृ­त्ति­द­र्श­ना­त् पि­शि­ता­शि­त्व­सं­भ­व इ­ति चे­त् २­०न­, त­स्याः क्री­डा­सु­ख­नि­मि­त्त­त्वा­त् ते­षां मा­न­सा­हा­र­त्वा­त् ॥ क्व पु­न­र् व्यं­त­रा­णां वि­वि­धा­न्यं­त­रा­ण्य् अ­व­का­श- स्था­ना­ख्या­नि य­तो नि­रु­क्ति­सा­म­र्थ्या­द् ए­ते­षा­म् आ­धा­र­प्र­ति­प­त्ति­र् इ­त्य् आ­ह­;­ — अ­ष्ट­भे­दा वि­नि­र्दि­ष्टा व्यं­त­राः कि­न्न­रा­द­यः । वि­वि­धा­न्यं­त­रा­ण्य् ए­षा­म् अ­धो­म­ध्य­म­लो­क­योः ॥  ॥ अ­धो­लो­के ता­व­द् औ­प­रि­ष्टे ख­र­पृ­थ्वी­भा­गे किं­न­रा­दी­ना­म् अ­ष्ट­भे­दा­नां व्यं­त­रा­णां द­क्षि­णा­धि­प­ती­नां किं­पु­रु­षा- दी­नां चो­त्त­रा­धि­प­ती­ना­म् अ­सं­ख्ये­य­न­ग­र­श­त­स­ह­स्रा­णि श्रू­यं­ते­, म­ध्य­लो­के च द्वी­पा­दि­स­मु­द्र­दे­श­ग्रा­म­न­ग­र­त्रि­क- २­५च­तु­ष्क­च­तु­र­स्र­गृ­हां­ग­णे र­थ्या­ज­ला­श­यो­द्या­न­दे­व­कु­ला­दी­नां वा­स­श­त­स­ह­स्रा­णां सं­ख्ये­या­नि ते­षा­म् आ­ख्या­यं­ते । त­द्वि­शे­ष­सं­ख्या­प­रि­वा­र­वि­भू­ति­वि­शे­षो य­था­ग­मं प्र­ति­प­त्त­व्यः पू­र्व­व­त् ॥ ज्यो­ति­ष्काः सू­र्या­चं­द्र­म् अ­सौ ग्र­ह­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का­श् च ॥ १­२ ॥ ज्यो­ति­ष ए­व ज्यो­ति­ष्काः को वा या­वा­दे­र् इ­ति स्वा­र्थि­कः कः । ज्यो­तिः­श­ब्द­स्य या­वा­दि­षु पा­ठा­त् त­था­भि­धा­न­द­र्श­ना­त् प्र­कृ­ति­लिं­गा­नु­वृ­त्तिः कु­टी­रः स­मी­र इ­ति य­था । सू­र्या­चं­द्र­म­सा इ­त्य् अ­त्रा­न­दु दे­व­ता- ३­०द्वं­द्व­वृ­त्तेः । ग्र­ह­न­क्ष­त्र­प्र­की­र्ण­क­ता­र­का इ­त्य् अ­त्र ना­न­दु । न­नु द्वं­द्व­ग्र­ह­णा­त् त­स्ये­ष्ट­वि­ष­ये व्य­व­स्था­ना­द् अ­सु­रा­दि­व­त् किं­न­रा­दि­व­च् च क­थं ज्यो­ति­ष्काः पं­च­वि­क­ल्पाः सि­द्धा इ­त्य् आ­ह­;­ — ज्यो­ति­ष्काः पं­च­धा दृ­ष्टाः सू­र्या­द्या ज्यो­ति­र् आ­श्रि­ताः । ना­म­क­र्म­व­शा­त् ता­दृ­क् सं­ज्ञा सा­मा­न्य­भे­द­तः ॥  ॥ ज्यो­ति­ष्क­ना­म­क­र्मो­द­ये स­ती­रा­श्र­य­त्वा­ज्यो­ति­ष्का इ­ति सा­मा­न्य­त­स् ते­षां सं­ज्ञा सू­र्या­दि­ना­म् अ­क­र्म­वि­शे­षो- ३­७­६द­या­त् सू­र्या­द्या इ­ति वि­शे­ष­सं­ज्ञाः । त ए­ते पं­च­धा­पि दृ­ष्टाः प्र­त्य­क्ष­ज्ञा­नि­भिः सा­क्षा­त्कृ­ता­स् त­दु­प­दे­शा­वि­सं- वा­दा­न्य­था­नु­प­प­त्तेः ॥ सा­मा­न्य­तो ऽ­नु­मे­या­श् च छ­द्म­स्था­नां वि­शे­ष­तः । प­र­मा­ग­म­सं­ग­म्या इ­ति ना­दृ­ष्ट­क­ल्प­ना ॥  ॥ मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­यो नृ­लो­के ॥ १­३ ॥ ०­५ज्यो­ति­ष्का इ­त्य् अ­नु­व­र्त­ते । नृ­लो­क इ­ति कि­म­र्थ­म् इ­त्य् आ­वे­द­य­ति­;­ — नि­रु­क्त्या वा­स­भे­द­स्य पू­र्व­व­द्ग­त्य­भा­व­तः । ते नृ­लो­क इ­ति प्रो­क्त­म् आ­वा­स­प्र­ति­प­त्त­ये ॥  ॥ न हि ज्यो­ति­ष्का­णां नि­रु­क्त्या­वा­स­प्र­ति­प­त्ति­र् भ­व­न­वा­स्या­दी­ना­म् इ­वा­स्ति य­तो नृ­लो­क इ­त्य् आ­वा­स­प्र­ति- प­त्त्य­र्थं नो­च्य­ते । क्व पु­न­र् नृ­लो­के ते­षा­म् आ­वा­साः श्रू­यं­ते ? — अ­स्मा­त् स­मा­द्ध­रा­भा­गा­द् ऊ­र्ध्वं ते­षां प्र­का­शि­ताः । आ­वा­साः क्र­म­शः स­र्व­ज्यो­ति­षां वि­श्व­वे­दि­भिः ॥  ॥ १­०यो­ज­ना­नां श­ता­न्य् अ­ष्टौ ही­ना­नि द­श­यो­ज­नैः । उ­त्प­त्य ता­र­का­स् ता­व­च् च­रं­त्य् अ­ध इ­ति श्रु­तिः ॥  ॥ त­तः सू­र्या द­शो­त्प­त्य यो­ज­ना­नि म­हा­प्र­भाः । त­त­श् चं­द्र­म­सो­शी­तिं भा­नि त्री­णि त­त­स् त्र­यः ॥  ॥ त्री­णि त्री­णि बु­धाः शु­क्रा गु­र­व­श् चो­प­रि क्र­मा­त् । च­त्वा­रो ṃ­गा­र­का­स् त­द्व­च् च­त्वा­रि च श­नै­श् च­राः ॥  ॥ च­रं­ति ता­दृ­शा­दृ­ष्ट­वि­शे­ष­व­श­व­र्ति­नः । स्व­भा­वा­द् वा त­था­ना­दि­नि­ध­ना­द् द्र­व्य­रू­प­तः ॥  ॥ ए­ष ए­व न­भो भा­गो ज्यो­तिः­सं­घा­त­गो­च­रः । ब­ह­लः स­द­श­कं स­र्वो यो­ज­ना­नां श­तं स्मृ­तः ॥  ॥ १­५स घ­नो­द­धि­प­र्यं­तो नृ­लो­के ऽ­न्य­त्र वा स्थि­तः । सि­द्ध­स् ति­र्य­ग­सं­ख्या­त­द्वी­पां­भो­धि­प्र­मा­ण­कः ॥  ॥ स­र्वा­भ्यं­त­र­चा­री­ष्टः त­त्रा­भि­जि­द­थो ब­हिः । स­र्वे­भ्यो ग­दि­तं मू­लं भ­र­ण्यो ध­स् त­थो­दि­ताः ॥  ॥ स­र्वे­षा­म् उ­प­रि स्वा­ति­र् इ­ति सं­क्षे­प­तः कृ­ता । व्य­व­स्था ज्यो­ति­षां चिं­त्या प्र­मा­ण­न­य­वे­दि­भिः ॥ १­० ॥ मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­य इ­ति व­च­ना­त् कि­म् इ­ष्य­त इ­त्य् आ­ह­;­ — मे­रु­प्र­द­क्षि­णा नि­त्य­ग­त­य­स् त्व् इ­ति नि­वे­द­ना­त् । नै­वा­प्र­द­क्षि­णा ते­षां का­दा­चि­त् की­ष्य­ते न च ॥ १­१ ॥ २­०ग­त्य­भा­वो पि चा­नि­ष्टं य­था भू­भ्र­म­वा­दि­नः । भु­वो भ्र­म­ण­नि­र्णी­ति­वि­र­ह­स्यो­प­प­त्ति­तः ॥ १­२ ॥ न हि प्र­त्य­क्ष­तो भू­मे­र् भ्र­म­ण­नि­र्णी­ति­र् अ­स्ति­, स्थि­र­त­यै­वा­नु­भ­वा­त् । न चा­यं भ्रां­तः स­क­ल­दे­श­का­ल­पु­रु­षा­णां त­द्भ्र­म­णा­प्र­ती­तेः । क­स्य­चि­न् ना­वा­दि­स्थि­र­त्वा­नु­भ­व­स् तु भ्रां­तः प­रे­षां त­द्ग­म­ना­नु­भ­वे­न बा­ध­ना­त् । ना­प्य् अ­नु­मा- न­तो भू­भ्र­म­ण­वि­नि­श्च­यः क­र्तुं सु­श­कः त­द­वि­ना­भा­वि­लिं­गा­भा­वा­त् । स्थि­रे भ­च­के सू­र्यो­द­या­स्त­म् अ­य­म् अ­ध्या­ह्ना- दि­भू­गो­ल­भ्र­म­णे अ­वि­ना­भा­व­लिं­ग­म् इ­ति चे­न् न­, त­स्य प्र­मा­ण­बा­धि­त­वि­ष­य­त्वा­त् पा­व­का­नौ­ष्ण्या­दि­षु द्र­व्य­त्वा- २­५दि­व­त् । भ­च­क्र­भ्र­म­णे स­ति भू­भ्र­म­ण­म् अं­त­रे­णा­पि सू­र्यो­द­या­दि­प्र­ती­त्यु­प­प­त्ते­श् च । न त­स्मा­त् सा­ध्या­वि­ना­भा­व- नि­य­म­नि­श्च­यः । प्र­ति­वि­हि­तं च प्र­पं­च­तः पु­र­स्ता­त् भू­गो­ल­भ्र­म­ण­म् इ­ति न त­द­व­लं­ब­ने­न ज्यो­ति­षां नि­त्य- ग­त्य­भा­वो वि­भा­व­यि­तुं श­क्यः । ना­पि का­दा­चि­त् की­ष्य­ते ग­ति­र् नि­त्य­ग्र­ह­णा­त् । त­द्ग­ते­र् नि­त्य­त्व­वि­शे­ष­णा­नु- प­प­त्ति­र् अ­घ्रौ­व्या­द् इ­ति न शं­क­नी­यं­, नि­त्य­श­ब्द­स्या­भी­क्ष्ण्य­वा­चि­त्वा­न् नि­त्य­प्र­ह­सि­ता­दि­व­त् ॥ ऊ­र्ध्वा­धो­भ्र­म­णं स­र्व­ज्यो­ति­षां ध्रु­व­ता­र­काः । मु­क्त्वा भू­गो­ल­का­द् ए­वं प्रा­हु­र् भू­भ्र­म­वा­दि­नः ॥ १­३ ॥ ३­०त­द् अ­प्य् अ­पा­स्त­म् आ­चा­र्यै­र् नृ­लो­क इ­ति सू­च­ना­त् । त­त्रै­व भ्र­म­णं य­स्मा­न् नो­र्ध्वा­धो­भ्र­म­णे स­ति ॥ १­४ ॥ ध­नो­द­धेः प­र्यं­ते हि ज्यो­ति­र् ग­ण­गो­च­रे सि­द्धे त्रि­लो­क ए­व भ्र­म­णं ज्यो­ति­षा­मू­र्ध्वा­धः क­थ­म् उ­प­प­द्य­ते ? भू­वि­दा­र­ण­प्र­सं­गा­त् । त­त ए­व विं­श­त्यु­त्त­रै­का­द­श­यो­ज­न­श­त­वि­ष्कं­भ­त्वं भू­गो­ल­श् चा­भ्यु­प­ग­म्य­त इ­ति चे­न् न­, उ­त्त­र­तो भू­मं­ड­ल­स्ये­य­त्ता­ति­क्र­मा­त् त­द­धि­क­प­रि­मा­ण­स्य प्र­ती­तेः त­च्छ­त­भा­ग­स्य च सा­ति­रे­कै­का­द­श ३­७­७यो­ज­न­मा­त्र­स्यै­व स­म­भू­भा­ग­स्या­प्र­ती­तेः कु­रु­क्षे­त्रा­दि­षु भू­द्वा­द­श­यो­ज­ना­दि­प्र­मा­ण­स्या­पि स­म­भू­त­ल­स्य सु­प्र­सि­द्ध- त्वा­त् । त­च्छ­त­गु­ण­वि­ष्कं­भ­भू­गो­ल­प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­गा­त् । क­थं च स्थि­रे पि भू­गो­ले गं­गा­सिं­ध्वा­द­यो न­द्यः पू­र्वा­प­र­स­मु­द्र­गा­मि­न्यो घ­टे­र­न् ? भू­गो­ल­म­ध्यां­त­प्र­भ­वा­द् इ­ति चे­त्­, किं पु­न­र् भू­गो­ल­म­ध्यं ? । उ­ज्ज­यि­नी­ति चे­त्­, न त­तो गं­गा­सिं­ध्वा­दी­नां प्र­भ­वः स­मु­प­ल­भ्य­ते । य­स्मा­त् त­त्प्र­भ­वः प्र­ती­य­ते त­द् ए­व म­ध्य­म् इ­ति चे­त्­, ०­५त­द् इ­द­म् अ­ति­व्या­ह­तं । गं­गा­प्र­भ­व­दे­श­स्य म­ध्य­त्वे सिं­धु­प्र­भ­व­भू­भा­ग­स्य त­तो ति­व्य­व­हि­त­स्य म­ध्य­त्व­वि­रो­धा­त् । स्व­बा­ह्य­दे­शा­पे­क्ष­या त्व् अ­स्य म­ध्य­त्वे न किं­चि­द् अ­म­ध्यं स्या­त् स्व­सि­द्धां­त­प­रि­त्या­ग­श् चो­ज्ज­यि­नी­म् अ­ध्य­वा­दि­नां । त­द­प­रि­त्या­गे चो­ज्ज­यि­न्या उ­त्त­र­तो न­द्यः स­र्वा उ­द­ङ्मु­ख्य­स् त­स्या द­क्षि­ण­तो ऽ­वा­ङ्मु­ख्य­स् त­तः प­श्चि­म­तः प्र­त्य- ङ्मु­ख्य­स् त­तः पू­र्व­तः प्रा­ङ्मु­ख्यः प्र­ती­ये­र­न् । भू­म्य­व­गा­ह­भे­दा­न् न­दी­ग­ति­भे­द इ­ति चे­न् न­, भू­गो­ल­म­ध्ये म­हा­व­गा­ह- प्र­ती­ति­प्र­सं­गा­त् । न हि या­वा­न् ए­व नी­चै­र् दे­शे व­गा­ह­स् ता­वा­न् ए­वो­र्ध्व­भू­गो­ले यु­ज्य­ते । त­तो न­दी­भि­र् भू­गो­ला­नु- १­०रू­प­ता­म् अ­ति­क्र­म्य व­हं­ती­ति भू­गो­ल­वि­दा­र­ण­म् इ­ति स­म­म् ए­व ध­रा­त­ल­म् अ­व­लं­बि­तुं यु­क्तं­, स­मु­द्रा­दि­स्थि­ति­वि­रो- ध­श् च त­था प­रि­हृ­तः स्या­त् । स­द्भू­मि­श­क्ति­वि­शे­षा­त् स प­रि­गी­य­त इ­ति चे­त्­, त­त ए­व स­म­भू­मौ छा­या­दि- भे­दो स्तु । श­क्यं हि व­क्तुं लं­का­भू­मे­र् ई­दृ­शी श­क्ति­र् य­तो म­ध्या­ह्ने अ­ल्प­छा­या मा­न्य­खे­टा­द्यु­त्त­र­भू­मे­स् तु ता­दृ­शी य­त­स् त­दा­धि­ष्ठि­त­ता­र­त­म्य­भा छा­या । त­था द­र्प­ण­स­म­त­ला­या­म् अ­पि भू­मौ न स­र्वे­षा­म् उ­प­रि स्थि­ते सू­र्ये छा­या- वि­र­ह­स् त­स्या­स् त­द­भे­द­नि­मि­त्त­श­क्ति­वि­शे­षा­स­द्भा­वा­त् । त­था वि­षु­म­ति स­म­रा­त्र­म् अ­पि तु­ल्य­म् अ­ध्य­दि­ने वा भू­मि- १­५श­क्ति­वि­शे­षा­द् अ­स्तु । प्रा­च्या­म् उ­द­यः प्र­ती­च्या­म­स्त­म­यः सू­र्य­स्य त­त ए­व घ­ट­ते । का­र्य­वि­शे­ष­द­र्श­ना­द् द्र­व्य­स्य श­क्ति­वि­शे­षा­नु­मा­न­स्या­वि­रो­धा­त् अ­न्य­था दृ­ष्ट­हा­ने­र् अ­दृ­ष्ट­क­ल्प­ना­या­श् चा­व­श्यं भा­वि­त्वा­त् । सा च पा­पी­य­सी म­हा­मो­ह­वि­जृं­भि­त­म् आ­वे­द­य­ति । न च व­यं द­र्प­ण­स­म­त­ला­म् ए­व भू­मिं भा­षा­म­हे प्र­ती­ति­वि­रो­धा­त् त­स्याः का­ला­दि­व­शा­द् उ­प­च­या­प­च­य­सि­द्धे­र् नि­म्नो­न्न­ता­का­र­स­द्भा­वा­त् । त­तो नो­ज्ज­यि­न्या उ­त्त­रो­त्त­र­भू­मौ नि­म्ना­यां म­ध्यं दि­ने छा­या­वृ­द्धि­र् वि­रु­ध्य­ते । ना­पि त­तो द­क्षि­ण­क्षि­तौ स­मु­न्न­ता­यां छा­या­हा­नि­र् उ­न्न­ते­त­रा­का­र­भे­द­द्वा­रा­याः २­०श­क्ति­भे­द­प्र­सि­द्धेः । प्र­दी­पा­दि­वा­दि­त्या­न् न दू­रे छा­या­या वृ­द्धि­घ­ट­ना­त् नि­क­टे प्र­भा­तो­प­प­त्तेः । त­त ए­व नो­द­या­स् त­म­य­योः सू­र्या­दे­बिं­बा­र्ध­द­र्श­नं वि­रु­ध्य­ते । भू­मि­सं­ल­ग्न­त­या वा सू­र्या­दि­प्र­ती­ति­र् न सं­भा­व्या­, दू­रा­दि- भू­मे­स् त­था­वि­ध­द­र्श­न­ज­न­न­श­क्ति­स­द्भा­वा­त् ॥ न च भू­मा­त्र­नि­बं­ध­नाः स­म­रा­त्रा­द­य­स् ते­षां ज्यो­ति­ष्क­ग­ति­वि- शे­ष­नि­बं­ध­न­त्वा­द् इ­त्य् आ­वे­द­य­ति­;­ — स­म­रा­त्रं­दि­वा­वृ­द्धि­र् हा­नि­र् दो­षा­च् च यु­ज्य­ते । छा­या­ग्र­हो­प­रा­गा­दि­र् य­था ज्यो­ति­र्ग­ति­स् त­था ॥ १­५ ॥ २­५ख­खं­ड­भे­द­तः सि­द्धा बा­ह्या­भ्यं­त­र­म् अ­ध्य­तः । त­था­भि­यो­ग्य­दे­वा­नां ग­ति­भे­दा­त् स्व­भा­व­तः ॥ १­६ ॥ सू­र्य­स्य ता­व­च् च­तु­र­शी­ति­श­तं मं­ड­ला­नि । त­त्र पं­च­ष­ष्टि­र् अ­भ्यं­त­रे जं­बू­द्वी­प­स्या­शी­ति­श­त­यो­ज­नं स­म­व­गा­ह्य- प्र­का­श­ना­ज् जं­बू­द्वी­पा­द् बा­ह्य­मं­ड­ला­न्य् ए­का­न्न­विं­श­ति­श­तं ल­व­णो­द­स्या­भ्यं­त­रे त्री­णि त्रिं­शा­नि यो­ज­न­श­ता­न्य् अ­व­गा­ह्य त­स्य प्र­का­श­ना­त् । द्वि­यो­ज­न­म् ए­कै­क­मं­ड­लां­त­रं द्वे यो­ज­ने अ­ष्टा­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि­भा­गा­श् चै­कै­क­म् उ­द­यां­त­रं । त­त्र य­दा त्री­णि श­त­स­ह­स्रा­णि षो­ड­श­स­ह­स्रा­णि स­प्त­श­ता­नि द्व्य­धि­का­नि प­रि­धि­प­रि­मा­णं बि­भ्र­ति तु­ल­मे- ३­०ष­प्र­वे­श­दि­न­गो­च­रे स­र्व­म­ध्य­म् अं­ड­ले मे­रुं पं­च­च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रैः पं­च­पं­चा­श­द्यो­ज­नै­र् अ­ष्टा­विं­श­त्या यो­ज­नै­क­ष- ष्टि­भा­गै­श् च प्रा­प्य सू­र्यः प्र­का­श­य­ति त­दा­ह­नि पं­च­द­श­मु­हू­र्ता भ­वं­ति रा­त्रौ चे­ति स­म­रा­त्रं सि­द्ध्य­ति । वि­षु- म­ति दि­ने द्वा­विं­श­त्ये­क­ष­ष्टि­भा­गः सा­ति­रे­का­ष्ट­स­प्त­ति­द्वि­श­त­पं­च­स­ह­स्र­यो­ज­न­प­रि­मा­णां क­मु­हू­र्त­ग­ति­क्षे­त्रो­प­प­तेः । द­क्षि­णो­त्त­रे स­म­प्र­णि­धी­नां च व्य­व­हि­ता­ना­म् अ­पि ज­ना­नां प्रा­च्य­म् आ­दि­त्य­प्र­ती­ति­श् च लं­का­दि­कु­रु­क्षे­त्रां­त­र­दे­श- स्था­ना­म् अ­भि­मु­ख­म् आ­दि­त्य­स्यो­द­या­त् । अ­ष्ट­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि भा­ग­त्वा­त् प्र­मा­ण­यो­ज­ना­पे­क्ष­या सा­ति­रे­क- ३­७­८त्रि­न­व­ति­यो­ज­न­श­त­त्र­य­प्र­मा­ण­त्वा­द् उ­त्से­ध­यो­ज­ना­पे­क्ष­या दू­रो­द­य­त्वा­च् च स्वा­भि­मु­ख­लं­बी­द्ध­प्र­ति­भा­स­सि­द्धेः । द्वि­ती­ये अ­ह­नि त­था प्र­ति­भा­सः कु­तो न स्या­त् त­द­वि­शे­षा­द् इ­ति चे­न् न­, मं­ड­लां­त­रे सू­र्य­स्यो­द­या­त् त­दं­त­र­स्यो- त्से­ध­यो­ज­ना­पे­क्ष­या द्वा­विं­श­त्ये­क­ष­ष्टि­भा­ग­यो­ज­न­स­ह­स्र­प्र­मा­ण­त्वा­त्­, उ­त्त­रा­य­णे त­दु­त्त­र­तः प्र­ति­भा­स­स्यो­प­प­त्तेः । द­क्षि­णा­य­ने त­द्द­क्षि­ण­तः प्र­ति­भा­स­न­स्य घ­ट­ना­त् । सू­र्य­प­रि­णा­म­द­क्षि­णो­त्त­र­स­म­प्र­णि­धि­भू­भा­गा­द् अ­न्य­प्र­दे­शे ०­५कु­तः प्रा­ची सि­द्धि­र् इ­ति चे­त्­, त­द­नं­त­र­मं­ड­ले त­था स­र्वा­भि­मु­ख­म् आ­दि­त्य­स्यो­द­या­द् ए­वे­ति स­र्व­म् अ­न­व­द्यं­, क्षे­त्रां- त­रे पि त­था व्य­व­हा­र­सि­द्धेः । त­द् ए­ते­न प्रा­ची­द­र्श­ना­द् ध­रा­यां गो­ला­का­र­ता­सा­ध­न­म् अ­प्र­यो­ज­क­मु­क्तं त­त्र त­त्र द­र्प­णा­का­र­ता­या­म् अ­पि प्रा­ची­द­र्श­नो­प­प­त्तेः । य­दा तु सू­र्यः स­र्वा­भ्यं­त­र­मं­ड­ले च­तु­श्च­त्वा­रिं­श­द्यो­ज­न­स­ह­स्रै- र् अ­ष्टा­भि­श् च यो­ज­न­श­तै­र् वि­स्त­रै­र् मे­रु­म् अ­प्रा­प्य प्र­का­श­य­ति त­दा­ह­न्य् अ­ष्टा­द­श मु­हू­र्ता भ­वं­ति । च­त्वा­रिं­श­ष­ट्छ­ता- धि­क­न­व­न­व­ति­यो­ज­न­स­ह­स्र­वि­ष्कं­भ­स्य त्रि­गु­ण­सा­ति­रे­क­प­रि­धे­स् त­न्मं­ड­ल­स्यै­का­न् न­विं­श­द्यो­ज­न­ष­ष्टि­भा­गा­धि­कै­कं १­०पं­चा­श­द्द्वि­श­तो­त्त­र­यो­ज­न­स­ह­स्र­पं­च­क­मा­त्र­मु­हू­र्त­ग­ति­क्षे­त्र­त्व­सि­द्धेः शे­षा­प्र­क­र्ष­प­र्यं­त­तः प्रा­प्ता दि­वा­वृ­द्धि­र् हा­नि­श् च रा­त्रौ सू­र्य­ग­ति­भे­दा­द् अ­भ्यं­त­र­मं­ड­ला­त् सि­द्धा । य­दा च सू­र्यः स­र्व­बा­ह्य­मं­ड­ले पं­च­च­त्वा­रिं­श­त्स­ह­स्रै­स् त्रि­भि­श् च श­तै­स् त्रिं­शै­र् यो­ज­ना­नां मे­रु­म् अ­प्रा­प्य भा­स­य­ति त­दा­ह­नि द्वा­द­श मु­हू­र्ताः । ष­ष्ट्य­धि­क­श­त­ष­ट्को­त्त­र­यो­ज­न­श- त­स­ह­स्र­वि­ष्कं­भ­स्य त­त्रि­गु­ण­सा­ति­रे­क­प­रि­धेः त­न्मं­ड­ल­स्य पं­च­द­शै­क­यो­ज­न­ष­ष्टि­भा­गा­धि­क­पं­चो­त्त­र­श­त­त्र­य­स­ह- स्र­पं­च­क­प­रि­मा­ण­ग­ति­मु­हू­र्त­क्षे­त्र­त्वा­त् शे­षा प­र­म­प्र­क­र्ष­प­र्यं­त­प्रा­प्ता ता­व­द्दि­वा­हा­नि­र्वृ­द्धि­श् च रा­त्रौ सू­र्य­ग­ति­भे­दा- १­५द् बा­ह्या­द् ग­ग­न­खं­ड­मं­ड­ला­त् सि­द्धा । म­ध्ये त्व् अ­ने­क­वि­धा दि­न­स्य वृ­द्धि­र् हा­नि­श् चा­ने­क­मं­ड­ल­भे­दा­त् सू­र्य­ग­ति­भे­दा- द् ए­व य­था­ग­मं मं­ड­लं य­था­ग­ण­नं च प्र­त्ये­त­व्या त­था दो­षा­वृ­द्धि­र् हा­नि­श् च यु­ज्य­ते । त­द् ए­ते­न दि­न­रा­त्रि­वृ­द्धि- हा­नि­द­र्श­ना­द् भु­वो गो­ला­का­र­ता­नु­मा­न­म् अ­पा­स्तं­, त­स्या­न्य­था­नु­प­प­त्ति­वै­क­ल्या­द् अ­न्य­थै­व त­दु­प­प­त्तेः । त­था छा­या म­ह­ती दू­रे सू­र्य­स्य ग­ति­म् अ­नु­मा­प­य­ति अं­ति­के ऽ­ति­स्व­ल्पां न पु­न­र् भू­मे­र् गो­ल­का­का­र­ता­म् इ­ति छा­या­वृ­द्धि- हा­नि­द­र्श­न­म् अ­पि सू­र्य­ग­ति­भे­द­नि­मि­त्त­क­म् ए­व । म­ध्या­ह्ने क्व­चि­च् छा­या­वि­र­हे पि प­र­त्र त­द्द­र्श­नं भू­मे­र् गो­ला­का­र­तां २­०ग­म­य­ति स­म­भू­मौ त­द­नु­प­प­त्ते­र् इ­ति चे­न् न­, त­दा­पि भू­मि­नि­म्न­त्वो­न्न­त­त्व­वि­शे­ष­मा­त्र­स्यै­व ग­तेः त­स्य च भ­र­तै­रा­व­त­यो­र् दृ­ष्ट­त्वा­त् "­भ­र­तै­रा­व­त­यो­र् वृ­द्धि­ह्र­सौ ष­ट्स­म­या­भ्या­म् उ­त्स­र्पि­ण्य् अ­व­स­र्पि­णी­भ्यां­" इ­ति व­च­ना­त् । त­न्म­नु­ष्या­णा­म् उ­त्से­धा­नु­भ­वा­यु­रा­दि­भि­र् वृ­द्धि­ह्रा­सौ प्र­ति­पा­दि­तौ न भू­मे­र् अ­प­र­पु­द्ग­लै­र् इ­ति न मं­त­व्यं­, गौ­ण­श­ब्द­प्र­यो- गा­न् मु­ख्य­स्य घ­ट­ना­द् अ­न्य­था मु­ख्य­श­ब्दा­र्था­ति­क्र­मे प्र­यो­ज­ना­भा­वा­त् । ते­न भ­र­तै­रा­व­त­योः क्षे­त्र­यो­र् वृ­द्धि­ह्रा­सौ मु­ख्य­तः प्र­ति­प­त्त­व्यौ­, गु­ण­भा­व­त­स् तु त­त्स्थ­म­नु­ष्या­णा­म् इ­ति त­था व­च­नं स­फ­ल­ता­म् अ­स्तु ते प्र­ती­ति­श् चा­नु­ल्लं- २­५धि­ता स्या­त् । सू­र्य­स्य ग्र­हो­प­रा­गो पि न भू­गो­ल­छा­य­या यु­ज्य­ते त­न्म­ते भू­गो­ल­स्या­ल्प­त्वा­त् सू­र्य­गो­ल­स्य त­च्च­तु­र्गु­ण­त्वा­त् त­या स­र्व­ग्रा­स­ग्र­ह­ण­वि­रो­धा­त् । ए­ते­न चं­द्र­छा­य­या सू­र्य­स्य ग्र­ह­ण­म् अ­पा­स्तं चं­द्र­म­सो पि त­तो ल्प­त्वा­त् क्षि­ति­गो­ल­च­तु­र्गु­ण­छा­या­वृ­द्धि­घ­ट­ना­च् चं­द्र­गो­ल­वृ­द्धि­गु­ण­छा­या­वृ­द्धि­गु­ण­घ­ट­ना­द् वा । त­तः स­र्व­ग्रा­से ग्र­ह­ण- म् अ­वि­रु­द्ध­म् ए­वे­ति चे­त् कु­त­स् त­त्र त­था त­च्छा­या­वृ­द्धिः । सू­र्य­स्या­ति­दू­र­त्वा­द् इ­ति चे­न् न­, स­म­त­ल­भू­मा­व् अ­पि त­त ए­व छा­या­वृ­द्धि­प्र­सं­गा­त् । क­थं च भू­गो­ला­दे­र् उ­प­रि स्थि­ते सू­र्ये त­च्छा­या­प्रा­प्तिः प्र­ती­ति­वि­रो­धा­त् त­दा ३­०छा­या­वि­र­ह­प्र­सि­द्धे­र् म­ध्यं­दि­न­व­त् त­तः ति­र्य­क् स्थि­ते सू­र्ये त­च्छा­या­प्रा­प्ति­र् इ­ति चे­न् न­, गो­ला­त् पू­र्व­दि­क्षु स्थि­ते र­वौ प­श्चि­म­दि­ग­भि­मु­ख­छा­यो­प­प­त्ते­स् त­त्प्रा­प्त्य­यो­गा­त् । स­र्व­दा ति­र्य­ग् ए­व सू­र्य­ग्र­ह­ण­सं­प्र­त्य­य­प्र­सं­गा­त् । म­ध्यं दि­ने स्व­स्यो­प­रि त­त्प्र­ती­ते­श् च क्षि­ति­गो­ल­स्या­धः­स्थि­ते भा­नौ चं­द्रे च त­च्छा­य­या ग्र­ह­ण­म् इ­ति चे­न् न­, रा­त्रा­व् इ­व त­द­द­र्श­न­प्र­सं­गा­त् । न­नु च न त­या­व­र­ण­रू­प­या भू­म्या­दि­छा­य­या ग्र­ह­ण­म् उ­प­ग­म्य­ते त­द्वि­द्भि­र् य­तो ऽ­यं दो­षः । किं त­र्हि ? उ­प­रा­ग­रू­प­या चं­द्रा­दौ भू­म्या­द्यु­प­रा­ग­स्य चं­द्रा­दि­ग्र­ह­ण­व्य­व­हा­र­वि­ष­य­त­यो­प­ग­मा­त् । स्फ­टि­का­दौ ३­५ज­पा­कु­सु­मा­द्यु­प­रा­ग­व­त् त­त्र त­दु­प­प­त्ते­र् इ­ति क­श्चि­त् ; सो पि न स­त्य­वा­क्­, त­था स­ति स­र्व­दा ग्र­ह­ण­व्य­व- ३­७­९हा­र­प्र­सं­गा­त् भू­गो­ला­त् स­र्व­दि­क्षु स्थि­त­स्य चं­द्रा­दे­स् त­दु­प­रा­गो­प­प­त्तेः । ज­पा­कु­सु­मा­देः स­मं­त­तः स्थि­त­स्य स्फ­टि­का­दे­स् त­दु­प­रा­ग­व­त् । न हि चं­द्रा­देः क­स्यां­चि­द् अ­पि दि­शि क­दा­चि­द् अ­व्य­व­स्थि­ति­र् ना­म भू­गो­ल­स्य ये­न स­र्व­दा त­दु­प­रा­गो न भ­वे­त् त­स्य त­तो ति­वि­प्र­क­र्षा­त् क­दा­चि­न् न भ­व­त्य् ए­व प्र­त्या­स­त्त्य­ति­दे­श­का­ल ए­व त­दु- प­ग­मा­द् इ­ति चे­त्­, कि­म् इ­दा­नीं सू­र्या­दे­र् भ्र­म­ण­मा­र्ग­भे­दो भ्यु­प­ग­म्य­ते ? बा­ढ­म् अ­भ्यु­प­ग­म्य­त इ­ति चे­त्­, क­थं ०­५ना­ना­रा­शि­षु सू­र्या­दि­ग्र­ह­णं प्र­ति­रा­शि­मा­र्ग­स्य नि­य­मा­त् प्र­त्या­स­न्न­त­म­मा­र्ग­भ्र­म­ण ए­व त­द्घ­ट­ना­त् अ­न्य­था स­र्व­दा ग्र­ह­ण­प्र­सं­ग­स्य दु­र्नि­वा­र­त्वा­त् । प्र­ति­रा­शि प्र­ति­दि­नं च त­न्मा­र्ग­स्या­प्र­ति­नि­य­मा­त् स­म­रा­त्र­दि­व­स­वृ- द्धि­हा­न्या­दि­नि­य­मा­भा­वः कु­तो वि­नि­वा­र्ये­त ? भू­गो­ल­श­क्ते­र् इ­ति चे­त्­, उ­क्त­म् अ­त्र स­मा­या­म् अ­पि भू­मौ त­त ए­व स­म­रा­त्रा­दि­नि­य­मो स्त्व् इ­ति । त­तो न भू­छा­य­या चं­द्र­ग्र­ह­णं चं­द्र­छा­य­या वा सू­र्य­ग्र­ह­णं वि­चा­र­स­हं । रा­हु­वि­मा­नो­प­रा­गो त्र चं­द्रा­दि­ग्र­ह­ण­व्य­व­हा­र इ­ति यु­क्त­म् उ­त्प­श्या­मः स­क­ल­बा­ध­क­वि­क­ल­त्वा­त् । न हि रा­हु- १­०वि­मा­ना­नि सू­र्या­दि­वि­मा­ने­भ्यो ल्पा­नि श्रू­यं­ते । अ­ष्ट­च­त्वा­रिं­श­द्यो­ज­नै­क­ष­ष्टि­भा­ग­वि­ष्कं­भा­या­मा­नि त­त्त्रि­गु­ण- सा­ति­र् ए­क­प­रि­धी­नि च­तु­र्विं­श­ति­यो­ज­नै­क­ष­ष्टि­भा­ग­बा­हु­ल्या­नि सू­र्य­वि­मा­ना­नि­, त­था ष­ट्पं­चा­श­द्यो­ज­नै­क­ष- ष्टि­भा­ग­वि­ष्कं­भा­या­मा­नि त­त्रि­गु­ण­सा­ति­र् ए­क­प­रि­धी­न्य­ष्टा­विं­श­ति­यो­ज­नै­क­ष­ष्टि­भा­ग­बा­हु­ल्या­नि चं­द्र­वि­मा­ना­नि­, त­थै­क­यो­ज­न­वि­ष्कं­भा­या­मा­नि सा­ति­रे­क­यो­ज­न­त्र­य­प­रि­धी­न्य­र्ध­तृ­ती­य­ध­नु­स् तु बा­हु­ल्या­नि रा­हु­वि­मा­ना­नी­ति श्रु­तेः । त­तो न चं­द्र­बिं­ब­स्य सू­र्य­बिं­ब­स्य वा­र्ध­ग्र­हो­प­रा­गो कुं­ठ­वि­षा­ण­त्व­द­र्श­नं वि­रु­ध्य­ते । ना­प्य् अ­न्य­दा १­५ती­क्ष्ण­वि­षा­ण­त्व­द­र्श­नं व्या­ह­न्य­ते रा­हु­वि­मा­न­स्या­ति­वृ­त्त­स्य अ­र्ध­गो­ल­का­कृ­तेः प­र­भा­गे­नो­प­र­क्ते स­म­वृ­त्ते अ­र्ध- गो­ल­का­कृ­तौ सू­र्य­बिं­बे चं­द्र­बिं­बे ती­क्ष्ण­वि­षा­ण­त­या प्र­ती­ति­घ­ट­ना­त् । सू­र्या­चं­द्र­म­सां रा­हू­णां च ग­ति­भे­दा­त् त- दु­प­रा­ग­भे­द­सं­भ­वा­द् ग्र­ह­यु­द्धा­दि­व­त् । य­थै­व हि ज्यो­ति­र्ग­तिः सि­द्धा त­था ग्र­हो­प­रा­गा­दिः सि­द्ध इ­ति स्या­द्वा- दि­नां द­र्श­नं न च सू­र्या­दि­वि­मा­न­स्य रा­हु­वि­मा­ने­नो­प­रा­गो ऽ­सं­भा­व्यः­, स्फ­टि­क­स्ये­व स्व­च्छ­स्य ते­ना­सि­ते- नो­प­रा­ग­घ­ट­ना­त् । स्व­च्छ­त्वं पु­नः सू­र्या­दि­वि­मा­ना­नां म­णि­म­य­त्वा­त् । त­प्त­त­प­नी­य­स­म­प्र­भा­णि लो­हि­ता­क्ष­म- २­०णि­म­या­नि सू­र्य­वि­मा­ना­नि­, वि­म­ल­मृ­णा­ल­व­र्णा­नि चं­द्र­वि­मा­ना­नि­, अ­र्क­म­णि­म­या­नि अं­ज­न­स­म­प्र­भा­णि रा­हु­वि­मा­ना­नि­, अ­रि­ष्ट­म­णि­म­या­नी­ति प­र­मा­ग­म् अ­स­द्भा­वा­त् । शि­रो­मा­त्रं रा­हुः स­र्पा­का­रो वे­ति प्र­वा­द­स्य मि­थ्या­त्वा­त् ते­न ग्र­हो­प­रा­नु­प­प­त्तेः व­रा­ह­मि­ह­रा­दि­भि­र् अ­प्य् अ­भि­धा­ना­त् । क­थं पु­नः सू­र्या­दिः क­दा­चि­द् रा­हु- वि­मा­न­स्या­र्वा­ग्भा­गे­न म­ह­तो­प­र­ज्य­मा­नः कुं­ठ­वि­षा­णः स ए­वा­न्य­दा त­स्या­प­र­भा­गे­ना­ल्पे­नो­प­र­ज्य­मा­न­स् ती- क्ष्ण­वि­षा­णः स्या­द् इ­ति चे­त्­, त­दा­भि­यो­ग्य­दे­व­ग­ति­वि­शे­षा­त् त­द्वि­मा­न­प­रि­व­र्त­नो­प­प­त्तेः । षो­ड­श­भि­र् दे­व­स­ह­स्रै- २­५र् उ­ह्यं­ते सू­र्य­वि­मा­ना­नि प्र­त्ये­कं पू­र्व­द­क्षि­णो­त्त­रा­प­र­भा­गा­त् क्र­मे­ण सिं­ह­कुं­ज­र­वृ­ष­भ­तु­रं­ग­रू­पा­णि वि­कृ­त्य च­त्वा­रि च­त्वा­रि दे­व­स­ह­स्रा­णि व­हं­ती­ति व­च­ना­त् । त­था चं­द्र­वि­मा­ना­नि प्र­त्ये­कं षो­ड­श­र्भि­र् दे­व­स­ह­स्रै­र् उ­ह्यं­ते­, त­थै­व रा­हु­वि­मा­ना­नि प्र­त्ये­कं च­तु­र्भि­र् दे­व­स­ह­स्रै­र् उ­ह्यं­ते इ­ति च श्रु­तेः । त­दा­भि­यो­ग्य­दे­वा­नां सिं­हा­दि­रू­प­वि- का­रि­णां कु­तो ग­ति­भे­द­स् ता­दृ­क् इ­ति चे­त्­, स्व­भा­व­त ए­व पू­र्वो­पा­त्त­क­र्म­वि­शे­ष­नि­मि­त्त­का­द् इ­ति ब्रू­मः । स­र्वे­षा­म् ए­व­म् अ­भ्यु­प­ग­म­स्या­व­श्यं भा­वि­त्वा­द् अ­न्य­था स्वे­ष्ट­वि­शे­ष­व्य­व­स्था­नु­प­प­त्तेः त­त्प्र­ति­पा­द­क­स्या­ग­म­स्या­सं­भ­व­द्बा­ध- ३­०क­स्य स­द्भा­वा­च् च । गो­ला­का­रा भू­मिः स­म­रा­त्रा­दि­द­र्श­ना­न्य् अ­था­नु­प­प­त्ते­र् इ­त्य् ए­त­द्बा­ध­क­म् आ­ग­म­स्या­स्ये­ति चे­त् न­, अ­त्र हे­तो­र् अ­प्र­यो­ज­क­त्वा­त् । स­म­रा­त्रा­दि­द­र्श­नं हि य­दि ति­ष्ठ­द्भू­मे­र् गो­ला­का­र­ता­यां सा­ध्या­यां हे­तु­स् त­दा न प्र­यो­ज­कः स्या­त् भ्रा­म्य­द् भू­मे­र् गो­ला­का­र­ता­या­म् अ­पि त­दु­प­प­त्तेः । अ­थ भ्र­म­द्भू­मे­र् गो­ला­का­र­ता­यां सा­ध्या­यां­, त­था­प्य् अ­प्र­यो- ज­को हे­तु­स् ति­ष्ठ­त्भू­गो­ला­का­र­ता­या­म् अ­पि त­द्घ­ट­ना­त् । अ­थ भू­सा­मा­न्य­स्य गो­ला­का­र­ता­यां सा­ध्या­यां हे­तु- स् त­था­प्य् अ­ग­म­क­स् ति­र्य­क्सू­र्या­दि­भ्र­म­ण­वा­दि­ना­म् अ­र्ध­गो­ल­का­का­र­ता­या­म् अ­पि भू­मेः सा­ध्या­यां त­दु­प­प­त्तेः । स­म­त- ३­५ला­या­म् अ­पि भू­मौ ज्यो­ति­र् ग­ति­वि­शे­षा­त् स­म­रा­त्रा­दि­द­र्श­न­स्यो­प­पा­दि­त­त्वा­च् च । ना­तः सा­ध्य­सि­द्धिः का­ला­त्य­या- ३­८­०प­दि­ष्ट­त्वा­च् च । प्र­मा­ण­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­ज्य­मा­न­स्य हे­तु­त्वे ति­प्र­सं­गा­त् । त­तो ने­द­म् अ­नु­मा­नं हे­त्वा­भा- सो­त्थं बा­ध­कं प्र­कृ­ता­ग­म­स्य ये­ना­स्मा­द् ए­वे­ष्ट­सि­द्धि­र् न स्या­त् ॥ ज्यो­तिः शा­स्त्र­म­तो यु­क्तं नै­त­त्स्या­द्वा­द­वि­द्वि­षां । सं­वा­द­क­म् अ­ने­कां­ते स­ति त­स्य प्र­ति­ष्ठि­ते ॥ १­७ ॥ न हि किं­चि­त् स­र्व­थै­कां­ते ज्यो­तिः­शा­स्त्रे सं­वा­द­कं व्य­व­ति­ष्ठ­ते प्र­त्य­क्षा­दि­व­त् नि­त्या­द्य­ने­कां­त­रू­प­स्य त­द्वि- ०­५ष­य­स्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्वा­भा­वा­त् त­स्य दृ­ष्टे­ष्टा­भ्यां बा­ध­ना­त् । त­तः स्या­द्वा­दि­ना­म् ए­व त­द् यु­क्तं­, स­त्य- ने­कां­ते त­त्प्र­ति­ष्ठा­ना­त् त­त्र स­र्व­था बा­ध­क­वि­र­हि­त­नि­श्च­या­त् ॥ त­त्कृ­तः का­ल­वि­भा­गः ॥ १­४ ॥ किं कृ­त इ­त्य् आ­ह­;­ — ये ज्यो­ति­ष्काः स्मृ­ता दे­वा­स् त­त्कृ­तो व्य­व­हा­र­तः । कृ­तः का­ल­वि­भा­गो यं स­म­या­दि­र् न मु­ख्य­तः ॥  ॥ १­०त­द्वि­भा­गा­त् त­था मु­ख्यो ना­वि­भा­गः प्र­सि­द्ध्य­ति । वि­भा­ग­र­हि­ते हे­तौ वि­भा­गो न फ­ले क्व­चि­त् ॥  ॥ वि­भा­ग­वा­न् मु­ख्यः का­लो वि­भा­ग­व­त्फ­ल­नि­मि­त्त­त्वा­त् क्षि­त्या­दि­व­त् । स­म­या­व­लि­का­दि­वि­भा­ग­व­द्व्य­व- हा­र­का­ल­ल­क्ष­ण­फ­ल­नि­मि­त्त­त्व­स्य मु­ख्य­का­ले ध­र्मि­णि प्र­सि­द्ध­त्वा­त् ना­प्य् आ­श्र­या­सि­द्धः­, स­क­ल­का­ल­वा­दि­नां मु­ख्य­का­ले वि­वा­दा­भा­वा­त् त­द­भा­व­वा­दि­नां तु प्र­ति­क्षे­पा­त् । ग­ग­ना­दि­ना­नै­कां­ति­को ऽ­यं हे­तु­र् इ­ति चे­न् न­, त­स्या­पि वि­भा­ग­व­द­व­गा­ह­ना­दि­का­र्यो­त्प­त्तौ वि­भा­ग­व­त ए­व नि­मि­त्त­त्वो­प­प­त्तेः । न­नु च य­द्य् अ­व­य­व­भे­दो १­५वि­भा­ग­स् त­दा ना­सौ ग­ग­ना­दा­व् अ­स्ति त­स्यै­क­द्र­व्य­त्वो­प­ग­मा­त् । प­टा­दि­व­द­व­य­वा­र­भ्य­त्वा­नु­प­प­त्ते­श् च । अ­थ प्र­दे­श­व­तो­प­चा­रो वि­भा­ग­स् त­दा का­ले प्य् अ­स्ति­, स­र्व­ग­तै­क­का­ल­वा­दि­ना­म् आ­का­शा­दि­व­दु­प­च­रि­त­प्र­दे­श­का­ल­स्य वि­भा­ग­व­त्त्वो­प­ग­मा­त् । त­था च त­त्सा­ध­ने सि­द्ध­सा­ध­न­म् इ­ति क­श्चि­त्­, प­र­मा­र्थ­त ए­व ग­ग­ना­देः स­प्र­दे­श- त्व­नि­श्च­या­त् त­स्य स­र्व­दा­व­स्थि­त­प्र­दे­श­त्वा­त् ए­क­द्र­व्य­त्वा­च् च । द्वि­वि­धा ह्य् अ­व­य­वाः स­दा­व­स्थि­त­व­पु­षो ऽ­न­व- स्थि­त­व­पु­ष­श् च । गु­ण­व­त् त­त्र स­दा­व­स्थि­त­द्र­व्य­प्र­दे­शाः स­दा­व­स्थि­ता ए­वा­न्य­था द्र­व्य­स्या­न­व­स्थि­त­त्व­प्र­सं­गा­त् । २­०प­टा­दि­व­द­न­व­स्थि­त­द्र­व्य­प्र­दे­शा­स् तु तं­त्वा­द­यो ऽ­न­व­स्थि­ता­स् ते­षा­म् अ­व­स्थि­त­त्वे प­टा­दी­ना­म् अ­व­स्थि­त­त्वा­प­त्तेः । का­दा- चि­त्क­त्व­स्थे­य­त­या­व­धा­रि­ता­व­य­व­त्व­स्य च वि­रो­धा­त् । त­त्र ग­ग­नं ध­र्मा­ध­र्मै­क­जी­वा­श् चा­व­स्थि­त­प्र­दे­शाः स­र्वे य­तो व­धा­रि­त­प्र­दे­श­त्वे­न व­क्ष्य­मा­ण­त्वा­त् प्र­दे­श­प्र­दे­शि­भा­व­स्य च ते­षां तै­र् अ­ना­दि­त्वा­त् । क­थ­म् अ­ना­दी­नां ग­ग- ना­दि­त­त्प्र­दे­शा­नां प्र­दे­श­प्र­दे­शि­भा­वः प­र­मा­र्थ­प­थ­प्र­स्था­यी ? सा­दी­ना­म् ए­व तं­तु­प­टा­दी­नां त­द्भा­व­द­र्श­ना­त् इ­ति चे­त्­, क­थ­म् इ­दा­नीं ग­ग­ना­दि त­न्म­ह­त्वा­दि­गु­णा­ना­म् अ­ना­दि­नि­ध­ना­नां गु­ण­गु­णि­भा­वः पा­र­मा­र्थि­कः सि­द्ध्ये­त् ? २­५ते­षां गु­ण­गु­णि­ल­क्ष­ण­यो­गा­त् त­था­भा­व इ­ति चे­त्­, त­र्हि त­त्प्र­दे­शा­ना­म् अ­पि प्र­दे­शि­प्र­दे­श­ल­क्ष­ण­यो­गा­त् प्र­दे­श- प्र­दे­शि­भा­वो स्तु । य­थै­व हि गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­ति ग­ग­ना­दी­नां द्र­व्य­ल­क्ष­ण­म् अ­स्ति त­न्म­ह­त्वा­दी­नां च "­द्र­व्या- श्रि­ता नि­र्गु­णा गु­णा­" इ­ति गु­ण­ल­क्ष­णं त­था­व­य­वा­ना­म् ए­क­त्व­प­रि­णा­मः प्र­दे­शि­द्र­व्य­म् इ­ति प्र­दे­शि­ल­क्ष­णं ग­ग- ना­दी­ना­म् अ­व­यु­तो ऽ­व­य­वः प्र­दे­श­ल­क्ष­णं त­दे­क­दे­शा­ना­म् अ­स्ती­ति यु­क्त­स् ते­षां प्र­दे­श­प्र­दे­शि­भा­वः । का­ल­स् तु नै­क- द्र­व्यं त­स्या­सं­ख्ये­य­गु­ण­द्र­व्य­प­रि­णा­म­त्वा­त् । ए­कै­क­स्मिं­ल् लो­का­का­श­प्र­दे­शे का­ला­णो­र् ए­कै­क­स्य द्र­व्य­स्या­नं­त­प­र्या- ३­०य­स्या­न­भ्यु­प­ग­मे त­द्दे­श­व­र्ति­द्र­व्य­स्या­नं­त­स्य प­र­मा­ण्वा­दे­र् अ­नं­त­प­रि­णा­मा­नु­प­प­त्ते­र् इ­ति द्र­व्य­तो भा­व­तो वा वि­भा- ग­व­त्त्वे सा­ध्ये का­ल­स्य न सि­द्ध­सा­ध­नं । ना­पि ग­ग­ना­दि­ना­नै­कां­ति­को हे­तुः । क्षि­त्या­दि­नि­द­र्श­नं सा­ध्य- सा­ध­न­वि­क­ल­म् इ­त्य् अ­पि न मं­त­व्यं त­त्का­र्य­स्यां­कु­रा­दे­र् वि­भा­ग­व­तः प्र­ती­तेः­, क्षि­त्या­दे­श् च द्र­व्य­तो भा­व­त­श् च वि­भा­ग­त्व­सि­द्धे­र् इ­ति सू­क्तं "­वि­भा­ग­र­हि­ते हे­तौ वि­भा­गो न फ­ले क्व­चि­त्­" इ­ति ॥ ३­८­१ब­हि­र­व­स्थि­ताः ॥ १­५ ॥ कि­म् अ­ने­न सू­त्रे­ण कृ­त­म् इ­त्य् आ­ह­;­ — ब­हि­र्म­नु­ष्य­लो­कां­ते व­स्थि­ता इ­ति सू­त्र­तः । त­त्रा­स­न् ना­व्य­व­च्छे­दः प्रा­द­क्षि­ण्य­म­ति क्ष­तिः ॥  ॥ कृ­ते­ति शे­षः । ०­५ए­वं सू­त्र­च­तु­ष्ट­या­ज् ज्यो­ति­षा­म­र­चिं­त­नं । नि­वा­सा­दि­वि­शे­षे­ण यु­क्तं बा­ध­वि­व­र्ज­ना­त् ॥  ॥ वै­मा­नि­काः ॥ १­६ ॥ स्वां­स् तु कृ­ति­नो वि­शे­षे­ण मा­न­यं­ती­ति वि­मा­ना­नि ते­षु भ­वा वै­मा­नि­काः । प­रे पि वै­मा­नि­काः स्यु­र् ए­व- म् इ­ति चे­न् न­, वै­मा­नि­क­ना­म् अ­क­र्मो­द­ये स­ति वै­मा­नि­का इ­ति व­च­ना­त् । ते­न श्रे­णीं­द्र­क­पु­ष्प­प्र­की­र्ण­क­भे­दा­त् त्रि­वि­धे­षु वि­मा­ने­षु भ­वा दे­वा वै­मा­नि­क­ना­म­क­र्मो­द­या­द्वै­मा­नि­का इ­त्य् अ­धि­कृ­ता वे­दि­त­व्याः ॥ १­०क­ल्पो­प­प­न्नाः क­ल्पा­ती­ता­श् च ॥ १­७ ॥ सौ­ध­र्मा­द­यो च्यु­तां­ताः क­ल्पो­प­प­न्ना इं­द्रा­दि­द­श­त­य­क­ल्प­ना­स­द्भा­वा­त् क­ल्पो­प­प­न्न­ना­म­क­र्मो­द­य­व­श­व­र्ति- त्वा­च् च न भ­व­न­वा­स्या­द­य­स् ते­षां त­द­भा­वा­त् । न­च ग्रै­वे­य­का न­वा­नु­दि­शाः पं­चा­नु­त्त­रा­श् च क­ल्पा­ती­ताः क­ल्पा­ती­त­ना­म् अ­क­र्मो­द­ये स­ति क­ल्पा­ती­त­त्वा­त् ते­षा­म् इं­द्रा­दि­द­श­त­य­क­ल्प­ना­वि­र­हा­त् स­र्वे­षा­म् अ­ह­म् इं­द्र­त्वा­त् ॥ वै­मा­नि­का वि­मा­ने­षु नि­वा­सा­द् उ­प­व­र्णि­ताः । द्वि­धा क­ल्पो­प­प­न्ना­श् च क­ल्पा­ती­ता­श् च ते म­ताः ॥  ॥ १­५न वै­मा­नि­का­स् त्रि­धा च­तु­र्धा वा­न्य­था वा सं­भा­व्यं­ते द्वि­वि­धे­ष्व् ए­वा­न्ये­षा­म् अं­त­र्भा­वा­त् ते च क­थ­म् अ­व­स्थि­ताः­? ॥ उ­प­र्यु­प­रि ॥ १­८ ॥ सा­मी­प्ये वो­प­र्यु­प­री­ति द्वि­त्वं ते­षा­म् अ­सं­ख्ये­य­यो­ज­नां­त­र­त्वे पि तु­ल्य­जा­ती­य­व्य­व­धा­ना­भा­वा­त् सा­मी­प्यो- प­प­त्तेः । कि­म् अ­त्रो­प­र्यु­प­री­त्य् अ­ने­ना­भि­सं­ब­ध्य­ते ? क­ल्पा इ­त्य् ए­के । क­ल्पो­प­प­न्ना इ­त्य् अ­त्र क­ल्प­ग्र­ह­ण­स्यो­प­स­र्ज- नी­भू­त­स्या­पि वि­शे­ष­णे­ना­भि­सं­बं­धा­त् । रा­ज­पु­रु­षो ऽ­यं­, क­स्य रा­ज्ञ इ­ति य­था प्र­त्या­स­त्ते­र् दु­र्व्य­पे­क्षि­त­त्वा­द् इ­ति । २­०त­न् न बु­ध्या­म­हे­, वै­मा­नि­का इ­त्य् अ­धि­क­रा­र्थं व­च­न­म् इ­त्य् ए­त­स्य व्या­घा­ता­त् । य­था हि वै­मा­नि­का दे­वाः क­ल्पो- प­प­न्नाः क­ल्पा­ती­ता­श् चे­ति सं­ब­ध्य­ते त­थो­प­र्यु­प­री­त्य् अ­पि त ए­वे­ति यु­क्तं । न हि दे­वा ए­व नि­र्वि­शे­ष­णा उ­प­र्यु­प­री­त्य् उ­च्य­ते ये­ना­नि­ष्ट­प्र­सं­गः । किं त­र्हि ? म­ध्य­स्थें­द्र­क­ति­र्य­ग­व­स्थि­त­श्रे­णि­प्र­की­र्ण­क­वि­मा­न­ल­क्ष­ण­क­ल्पो- प­प­न्न­त्व­वि­शे­ष­णा­क्रां­ताः क­ल्पा­ती­त­त्व­वि­शे­ष­णा­क्रां­ता­श् च य­थो­प­व­र्णि­त­स­न्नि­वे­शाः सं­ब­ध्यं­ते । त­था च नि­र- व­द्यो नि­र्दे­शः स­र्वा­नि­ष्ट­नि­वृ­त्तेः । त­था हि­ — २­५उ­प­र्यु­प­रि त­द्धा­म ना­ध­स्ति­र्य­क् च त­त्स्थि­तिः । य­था भ­व­न­वा­स्या­दि­दे­वा­ना­म् इ­ति नि­र्ण­यः ॥  ॥ न हि य­था भ­व­न­वा­सि­नो व्यं­त­रा­श् चा­ध­स्ति­र्य­क् स­म­व­स्थि­त­यो ज्यो­ति­ष्का­स् ति­र्य­क् स्थि­त­य­स् त­था वै­मा- नि­का इ­ष्यं­ते­, ते­षा­म् उ­प­र्यु­प­रि स­म­व­स्थि­त­त्वा­त् उ­प­र्यु­प­रि व­च­ने­नै­व नि­र्ण­या­त् ॥ सौ­ध­र्मै­शा­न­सा­न­त्क­मा­र­मा­हें­द्र­ब्र­ह्म­लो­क­ब्र­ह्मो­त्त­र­लां­त­व­का­पि­ष्ठ­शु­क्र­म­हा­शु- क्र­स­ता­र­स­ह­स्रा­रे­ष्व् आ­न­त­प्रा­ण­त­यो­र् आ­र­णा­च्यु­त­यो­र् न­व­सु ग्रै­वे­य­के­षु ३­०वि­ज­य­वै­ज­यं­त­ज­यं­ता­प­रा­जि­ते­षु स­र्वा­र्थ­सि­द्ध च ॥ १­९ ॥ सु­ध­र्मा ना­म स­भा सा­स्मि­न्न् अ­स्ती­ति सौ­ध­र्मः क­ल्पः ऽ­त­द् अ­स्मि­न्न् अ­स्ती­त्य­ण्­ऽ त­त्क­ल्प­सा­ह­च­र्या­दिं­द्रो पि सौ­ध­र्मः­, ३­८­२ई­शा­नो ना­में­द्रः स्व­भा­व­तः ई­शा­नो स्य नि­वा­सः क­ल्प ऐ­शा­नः ऽ­त­स्य नि­वा­सः­ऽ इ­त्य­ण् त­त्सा­ह­च­र्या­दिं- द्रो प्य् ऐ­शा­नः­, स­न­त्कु­मा­रो ना­में­द्रः स्व­भा­व­तः त­स्य नि­वा­सः क­ल्पः सा­न­त्कु­मा­रः त­त्सा­ह­च­र्या­द् इं­द्रो पि सा­न­त्कु­मा­रः­, मा­हें­द्रो ना­में­द्रः स्व­भा­व­तः त­स्य नि­वा­सः क­ल्पो मा­हें­द्रः त­त्सा­ह­च­र्या­दिं­द्रो पि मा­हें­द्रः­, ब्र­ह्म­ना­में­द्रः त­स्य लो­को ब्र­ह्म­लो­कः क­ल्पो ब्र­ह्मो­त्त­र­श् च­, लां­त­वा­द­यो च्यु­तां­ता इं­द्रा­स् त­त्सा­ह­च­र्या­त् क­ल्पा अ­पि ०­५लां­त­वा­द­यः­, इं­द्र­लो­क­पु­रु­ष­स्य ग्री­वा­स्था­नी­य­त्वा­द् ग्री­वाः ग्री­वा­सु भ­वा­नि ग्रै­वे­य­का­णि वि­मा­ना­नि त­त्सा­ह- च­र्या­दिं­द्रा अ­पि ग्रै­वे­य­काः वि­ज­या­दी­नि वि­मा­ना­नि प­र­मा­भ्यु­द­य­वि­ज­या­द् अ­न्व­र्थ­सं­ज्ञा­नि त­त्सा­ह­च­र्या­द् इं­द्रा अ­पि वि­ज­या­दि­ना­मा­नः स­र्वा­र्था­नां सि­द्धेः स­र्वा­र्थ­सि­द्धि­वि­मा­नं त­त्सा­ह­च­र्या­दिं­द्रो पि स­र्वा­र्थ­सि­द्धः । त­स्य पृ­थ­ग्ग्र­ह­णं द्वं­द्वे क­र्त­व्ये पि स्थि­त्या­दि­वि­शे­ष­प्र­ति­प­त्त्य­र्थं । स­र्वा­र्थ­सि­द्ध­स्य हि स्थि­ति­र् उ­त्कृ­ष्टा ज­घ­न्या च त्र­य- स्त्रिं­श­त्सा­ग­रो­प­मा वि­ज­या­दि­भ्यो ज­घ­न्य­तो द्वा­त्रिं­श­त्सा­ग­रो­प­म­स्थि­ति­भ्यो वि­शि­ष्टा प्र­भा­व­त­श् च त­तो ल्प­प्र- १­०भा­वे­भ्यः इ­ति श्रू­य­ते । ग्रै­वे­य­का­णां पृ­थ­ग्ग्र­ह­णं क­ल्पा­ती­त­त्व­ज्ञा­प­ना­र्थं­, न­व­श­ब्द­स्या­वृ­त्ति­क­र­ण­म् अ­नु­दि­श­सू­च- ना­र्थं । दि­श आ­नु­पू­र्व्ये­णा­नु­दि­शं वि­मा­ना­नी­ति पू­र्व­प­दा­र्थ­प्र­धा­ना वृ­त्तिः दि­क्छ­ब्द­स्य श­र­दा­दि­त्वा­त् आ­का­रां- त­स्य वा­दि­शा­श­ब्द­स्य भा­वा­त् त­त्सा­ह­च­र्या­द् इं­द्रा अ­प्य् अ­नु­दि­शा­स् ते च न­व सं­ति ग्रै­वे­य­का­णा­म् उ­प­री­ति श्र­व­णा­त् ॥ न­नु च सौ­ध­र्मै­शा­न­योः के­षां­चि­द् अ­प्य् उ­प­रि­भा­वा­भा­वा­द् अ­व्या­प­क­तो­प­रि­भा­व­स्य स्या­द् इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­;­ — सौ­ध­र्मै­शा­न­यो­र् दे­वा ज्यो­ति­षा­मु­प­रि स्थि­ताः । नो­प­र्यु­प­रि­भा­व­स्य ते­ना­व्या­प­क­ता भ­वे­त् ॥  ॥ १­५कु­तः पु­न­र् द्व­यो­र् द्व­यो­र् उ­प­र्यु­प­रि­भा­वः प्रा­ग्ग्रै­वे­य­के­भ्य ए­वे­त्य् आ­ह­;­ — सौ­ध­र्मे­त्या­दि­सू­त्रे च द्वं­द्व­वृ­त्ति­र् वि­भा­व्य­ते । सौ­ध­र्मा­दि­वि­मा­ना­ना­म् उ­प­र्यु­प­रि ना­न्य­था ॥  ॥ आ­न­त­प्रा­ण­त­द्वं­द्व­मा­र­णा­च्यु­त­यो­र् इ­ति । सू­च­ना­द् अं­त­शः सा च क­ल्पे­ष्व् ए­वै­क­श­स् त­तः ॥  ॥ ग्रै­वे­य­के­षु न­व­सु न­व­स्व­नु­दि­शे­ष्व् इ­यं । त­तो नु­त्त­र­सं­ज्ञा­नां पं­चा­नां से­ष्य­ते र्थ­तः ॥  ॥ सौ­ध­र्मे­त्या­दि­सू­त्रे नि­र्दि­ष्टा­नां सौ­ध­र्मे­शा­ना­दी­नां श्रे­णीं­द्र­क­प्र­की­र्ण­का­त्म­क­प­ट­ल­भा­वा­प­न्ना­नां वि­मा­ना­ना- २­०म् उ­प­र्यु­प­रि द्वं­द्व­व­र्त­नं वि­भा­व्य­ते आ­न­त­प्रा­ण­त­द्वं­द्व­म् अ­नं­त­मा­र­णा­च्यु­त­यो­र् इ­ति सू­च­ना­द् अ­न्या­वृ­त्त्य­क­र­णे प्र­यो- ज­ना­भा­वा­त् । त­च् च द्वं­द्व­व­र्त­नं क­ल्पे­ष्व् ए­व वि­भा­व्य­ते । त­दं­ते वृ­त्त्य­क­र­णा­त् प्रा­ग् ए­व सौ­ध­र्मै­शा­न­योः सा­न- त्कु­मा­र­मा­हें­द्र­यो­र् इ­त्य् अ­वृ­त्य­क­र­णा­त् । त­त ए­व न­व­सु ग्रै­वे­य­के­ष्व् ए­क­शो व­र्त­नं वि­भा­व्य­ते । न­व­स्व­नु­दि­शे­षु च त­त्र दि­ग्वि­दि­ग्व­र्त्ये­कै­क­वि­मा­न­म­ध्य­ग­स्यें­द्र­क­वि­मा­न­स्यै­क­त्वा­त् । त­त ए­वा­नु­त्त­र­सं­ज्ञा­नां पं­चा­ना­म् ए­क­शो व­र्त­नं वि­भा­व्य­ते दि­ग्व­क­र्त्ये­कै­क­वि­भा­न­म­ध्य­ग­स्यें­द्र­क­स्य स­र्वा­र्थ­सि­द्ध­स्यै­क­त्वा­त् । अ­र्थ­त­श् चै­वं वि­भा­व्य­ते अ­न्य- २­५थो­क्त­नि­र्दे­श­क्र­म­स्य प्र­यो­ज­ना­नु­प­प­त्तेः ॥ ते च सू­त्रि­ते­षु सौ­ध­र्मा­दि­षु क­ल्पे­षु क­ल्पा­ती­ते­षु च वै­मा­नि­का दे­वाः­ — स्थि­ति­प्र­भा­व­सु­ख­द्यु­ति­ले­श्या­वि­शु­द्धीं­द्रि­या­व­धि­वि­ष­य­तो धि­काः ॥ २­० ॥ स्वो­पा­त्ता­यु­ष उ­द­या­त् त­स्मि­न् भ­वे ते­न श­री­रे­णा­व­स्था­नं स्थि­तिः­, शा­पा­नु­ग्र­ह­ण­ल­क्ष­णः प्र­भा­वः­, स­द्वे­द्यो­द­ये स­ती­ष्ट­वि­ष­या­नु­भ­व­नं सु­खं­, श­री­र­व­स­ना­भ­र­णा­दि­दी­प्ति­र् द्यु­तिः­, क­षा­या­नु­रं­जि­ता यो­ग­प्र­वृ­त्ति­र् ले­श्यो­क्ता त­स्या ३­०वि­शु­द्धि­र् ले­श्या­वि­शु­द्धिः­, इं­द्रि­य­स्या­व­धे­श् च वि­ष­यो गो­च­रः प्र­त्ये­यः­, वि­ष­य­श­ब्द­स्यें­द्रि­या­व­धि­भ्यां प्र­त्ये­क­म् अ- भि­सं­बं­धा­त् अ­न्य­थो­प­र्यु­प­रि दे­वा­ना­म् इं­द्रि­या­दि­वृ­द्धि­प्र­सं­गा­त् सि­द्धां­त­वि­रो­धा­प­त्तेः । स्थि­त्या­दी­नां द्वं­द्वे स्थि­ति­श­ब्द­स्या­दौ ग्र­ह­णं त­त्पू­र्व­क­त्वा­त् प्र­भा­वा­दी­नां । ते­भ्य­स् त­तः इ­त्य् अ­त्रो­पा­दा­ने ऽ­ही­य­र­हो­रि­त­सिः तै­र् वा त­त­स् त­सि प्र­क­र­णे आ­ट्या­दि­भ्य उ­प­सं­ख्या­न­म् इ­ति­ऽ त­सिः । उ­प­र्यु­प­रि वै­मा­नि­का इ­ति चा­नु­व­र्त­ते ते­नै- व­म् अ­भि­सं­बं­धः क्रि­य­ते उ­प­र्यु­प­रि वै­मा­नि­काः प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च स्थि­त्या­दि­भि­र् अ­धि­का इ­ति ॥ ३­८­३कु­त­स् ते त­था सि­द्धा इ­त्य् आ­ह­;­ — स­प्त­भि­स् ते त­था ज्ञे­याः स्थि­त्या­दि­भि­र् अ­सं­श­यं । ते­षा­म् इ­ह म­नु­ष्या­दौ ता­र­त­म्य­स्य द­र्श­ना­त् ॥  ॥ म­नु­ष्या­दौ स्थि­ते­स् ता­व­त्ता­र­त­म्य­स्य द­र्श­ना­द् दे­वा­ना­म् उ­प­र्यु­प­रि स्थि­त्या­धि­क्यं दृ­ष्टं सं­भा­व्य­ते । ये­षा­म् अ­पि स­मा­ना स्थि­तिः ते­षा­म् अ­पि गु­ण­तो धि­क­त्व­सि­द्धेः प्र­भा­व­स्य ता­र­त­म्य­द­र्श­नं ते­ना­धि­कं । यः प्र­भा­वः सौ­ध­र्म- ०­५क­ल्पे नि­ग्र­हा­नु­ग्र­ह­ण­प­रा­भि­यो­गा­दि­षु त­द­नं­त­गु­ण­त्वा­द् उ­प­र्यु­प­रि दे­वा­नां के­व­लं मं­दा­भि­मा­न­त­या­ल्प­सं­क्ले­श­त­या च न प्र­व­र्त­नं । ए­व­म् इ­ह सु­ख­स्य ता­र­त­म्य­द­र्श­ना­त् ते­षां सु­खे­ना­धि­क्यं । द्यु­त्या ता­र­त­म्य­द­र्श­ना­द् इ­ति द्यु­त्या- धि­क्यं । ले­श्या­वि­शु­द्धे­स् ता­र­त­म्य­द­र्श­ना­त् त­या­धि­क्यं­, स­मा­न­ले­श्या­ना­म् अ­पि क­र्म­वि­शु­द्ध्य­धि­क­त्व­सि­द्धेः । इं­द्रि­य­वि­ष­य­स्य ता­र­त­म्य­द­र्श­ना­द् इं­द्रि­य­वि­ष­ये­णा­धि­क्यं । त­द्व­द­व­धि­वि­ष­ये­ण त­था सं­भा­व­ना­यां बा­ध­का­भा­वा­त् ॥ ग­त्या­दि­भि­र् अ­धि­क­त्व­प्र­सं­गे त­न्नि­वृ­त्त्य­र्थ­म् आ­ह­;­ — १­०ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तो ही­नाः ॥ २­१ ॥ उ­भ­य­नि­मि­त्त­व­शा­द् दे­शां­त­र­प्रा­प्ति­नि­मि­त्तः का­य­प­रि­स्पं­दो ग­तिः­, श­री­र­म् इ­ह वै­क्रि­यि­क­म् उ­क्त­ल­क्ष­णं ग्रा­ह्यं­, लो­भ­क­षा­यो­द­या­न् मू­र्छा प­रि­ग्र­हो व­क्ष्य­मा­णः­, मा­न­क­षा­यो­द­या­त् प्र­ति­यो­गे­ष्व् अ­प्र­ण­ति­प­रि­णा­मो ऽ­भि­मा­नः । ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­नै­र् ग­ति­श­री­र­प­रि­ग्र­हा­भि­मा­न­तः उ­प­र्यु­प­रि वै­मा­नि­काः प्र­ति­क­ल्पं प्र­ति­प्र­स्ता­रं च ही­नाः प्र­त्ये­त­व्याः ॥ कु­त­स् ते त­थे­त्य् आ­ह­;­ — १­५उ­प­र्यु­प­रि ते ही­ना ग­त्या­दि­भि­र् अ­सं­भ­वा­त् । त­त्का­र­ण­प्र­क­र्ष­स्य प­रि­णा­म­वि­शे­ष­तः ॥  ॥ ग­त्या ता­व­द् उ­प­र्यु­प­रि ही­ना दे­वा­स् त­त्का­र­ण­स्य वि­ष­या­भि­ष्व् अं­गो­द्रे­क­स्य ही­न­त्वा­त् त­था प­रि­णा­मे­नो­त्प­त्तेः । श­री­रे­णा­पि ही­ना­स् त­त्का­र­ण­स्य प्र­वृ­द्ध­श­री­र­ना­म­क­र्मो­द­य­स्य ही­न­त्वा­त् । सौ­ध­र्मै­शा­न­यो­र् दे­वा­नां श­री­रं स­प्त- र­त्नि­प्र­मा­णं­, सा­न­त्कु­मा­र­मा­हें­द्र­यो­र् अ­र­त्नि­ही­नं­, त­तो प्य् अ­र­त्नि­ही­नं का­पि­ष्टां­ते­षु­, त­तो पि स­ह­स्रा­रां­ते­ष्व् अ­र­त्नि­ही­नं­, त­तो प्य् आ­न­त­प्रा­ण­त­यो­र् अ­र्ध­र­त्नि­ही­नं­, त­तो प्य् आ­र­णा­च्यु­त­योः­, त­तो प्य् अ­धो­ग्रै­वे­य­के­षु­, त­तो म­ध्य­ग्रै­वे­य­के­षु­, त­तो २­०प्य् उ­प­रि ग्रै­वे­य­के­ष्व् अ­नु­दि­श­वि­मा­ने­षु च­, त­तो नु­त्त­रे­षु त­त्रा­र­त्नि­मा­त्र­त्वा­द् दे­व­श­री­र­स्ये­ति हि श्रु­तिः । प­रि­ग्र­हे- णा­पि वि­मा­न­प­रि­वा­रा­दि­ल­क्ष­णे­न ही­नाः त­त्का­र­ण­स्य प्र­कृ­ष्ट­स्या­भा­वा­त् । सौ­ध­र्मा­दि­षु हि दे­वा­ना­म् उ­प­र्यु­प­रि ना­म­क­र्म­वि­शे­षो ल्पा­ल्प­त­रा­ल्प­त­म­वि­मा­न­प­रि­वा­र­हे­तु­र् अं­त­रं­गो ब­हि­रं­ग­स् तु क्षे­त्र­वि­शे­षा­दि­र् इ­ति का­र­णा­प­क­र्ष- ता­र­त­म्या­त् का­र्या­प­क­र्ष­ता­र­त­म्या सि­द्धिः । कु­तो भि­मा­ने­न ही­ना­स् ते ? त­त्का­र­ण­प्र­क­र्ष­स्या­भा­वा­द् ए­व । किं पु­न­र् अ- भि­मा­न­का­र­णं ? श­री­रि­णा­म­प्र­त­नु­क­षा­य­त्वं म­न­सः सं­क्ले­शो व­धि­शु­द्धि­वि­र­हा­द् अ­त­त्त्वा­व­लो­क­न­म् अ­सं­वे­ग­प­रि­णा­म­श् च २­५त­स्य हा­नि­ता­र­त­म्या­द् उ­प­र्यु­प­रि दे­वा­ना­म् अ­भि­मा­न­हा­नि­ता­र­त­म्यं त­त् पु­न­र् अ­भि­मा­न­का­र­ण­स्य हा­नि­ता­र­त­म्यं त­त्प्र- ति­प­क्ष­भू­ता­ना­म् अ­त­नु­क­षा­य­त्वा­ल्प­सं­क्ले­शा­व­धि­वि­शु­द्धि­त­त्त्वा­व­लो­क­न­सं­वे­ग­प­रि­णा­मा­धि­क्या­नां ता­र­त­म्या­द् उ­प­प­द्य­ते पू­र्व­ज­न्मो­पा­त्त­वि­शु­द्धा­ध्य­व­सा­य­प्र­क­र्ष­ता­र­त­म्या­द् उ­प­र्यु­प­रि ते­षा­म् उ­प­पा­द­स्य घ­ट­ना­च् च ॥ क­थं पु­न­र् उ­प­र्यु­प­रि­भा­वो वै­मा­नि­का­नां सं­ग­च्छ­त इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­;­ — स्थि­त्या­दि­भि­स् त­था­धि­क्य­स्या­न्य­था­नु­प­प­त्ति­तः । नो­प­र्यु­प­रि­भा­व­स्य ते­षां सं­के­ति­सं­ग­तिः ॥  ॥ ३­०पू­र्व­ज­न्म­भा­वि­स्व­प­रि­णा­म­वि­शे­ष­वि­शु­द्धि­ता­र­त­म्यो­पा­त्त­शु­भ­क­र्म­वि­शे­ष­प्र­क­र्ष­ता­र­त­म्या­त् स्थि­त्या­दि­भि­र् आ­धि­क्यं ता­व­द् वै­मा­नि­का­नां सू­त्रि­तं स­र्व­था बा­ध­क­वि­धु­र­त्वा­त् त­द­न्य­था­नु­प­प­त्त्या च ते­षा­म् उ­प­र्यु­प­रि­भा­व­स्य सं­ग­तिः । पू­र्व­ज­न्म­भा­वि­स्व­प­रि­णा­म­वि­शे­ष­वि­शु­द्धि­ता­र­त­म्यो­पा­त्त­शु­भ­क­र्म­ता­र­त­म्या­त् स्थि­त्या­दि­भि­र् आ­धि­क्य­स्य द­र्श­ना­त् क्षी­णा­न्य­था­नु­प­प­त्ति­र् इ­ति चे­न् न­, त­दा­धि­क्य­वि­शे­ष­स्य ते­षा­म् उ­प­र्यु­प­रि­भा­वे­ना­न्य­था­नु­प­प­त्ति­सि­द्धेः ॥ ३­८­४अ­था­द्ये­षु त्रि­षु नि­का­ये­षु ले­श्या­वि­धा­न­म् उ­क्तं वै­मा­नि­क­नि­का­ये सं­प्र­त्यु­च्य­ते­;­ — पी­त­प­द्म­शु­क्ल­ले­श्या द्वि­त्रि­शे­षे­षु ॥ २­२ ॥ न­नु च पू­र्व­म् ए­त­द्व­क्त­व्यं त­त्र पु­न­र् ले­श्या­भा­वा­त् सू­त्र­स्य ला­घ­वो­प­प­त्तेः आ­दि­त­स् त्रि­षु पी­तां­त­ले­श्याः त­तः पी­त­प­द्म­शु­क्ला द्वि­त्रि­शे­षे­ष्व् इ­ति । त­द् अ­स­त्­, त­त्र सै­ध­र्मा­दि­ग्र­ह­णे सू­त्र­गौ­र­प्र­सं­गा­द् अ­ग्र­ह­णे भि­सं­बं­धा­नु­प­प­त्तेः ०­५सं­क्षे­पा­र्थ­म् इ­है­व व­च­नो­प­प­त्तेः । पी­त­प­द्म­शु­क्ला­नां द्वं­द्वे पी­त­प­द्म­यो­र् उ­त्त­र­प­दि­कं ह्र­स्व­त्वं द्रु­ता­पा­त्त­प­र­क­र­णा­न् म- ध्य­म­वि­डं­बि­त­यो­र् उ­प­सं­ख्या­न­म् इ­त्य् आ­चा­र्य­व­च­न­द­र्श­ना­त् म­ध्य­मा­श­ब्द­स्य वि­डं­बि­तो­त्त­र­प­दे द्वं­द्वे पि ह्र­स्व­त्व­सि­द्धेः । त­तः पी­त­प­द्म­शु­क्ल­ले­श्याः ये­षां दे­वा­नां ते पी­त­प­द्म­शु­क्ल­ले­श्या इ­ति द्वं­द्व­पू­र्वा­न्य् अ­प­दा­र्था वृ­त्तिः । द्वि­त्रि­शे- षे­ष्व् इ­त्य् अ­धि­क­र­ण­नि­र्दे­शा­द् द्व­या­दि­वि­क­ल्पा­दी­ना­म् आ­धा­र­त्व­सि­द्धेः ॥ क­थं पु­नः पी­ता­द­यो ले­श्या­स् त­दा­धे­या­नः दे­वा­नां वि­ज्ञे­या इ­त्य् आ­वे­द्य­ते­;­ — १­०ले­श्याः पी­ता­द­य­स् ते­षां सू­त्र­वा­क्य­प्र­भे­द­तः । प्र­त्ये­त­व्याः प्र­पं­चे­न य­था­ग­म­म् अ­सं­श­यं ॥  ॥ द्व­योः सौ­ध­र्मै­शा­न­योः सा­न­त्कु­मा­र­मा­हें­द्र­यो­श् च पी­त­ले­श्याः द्व­यो­र् ब्र­ह्म­लां­त­व­क­ल्प­योः शु­क्ल­स­ता­र­क­ल्प- यो­श् च प­द्म­ले­श्याः­, द्व­यो­र् आ­न­त­प्रा­ण­त­यो­र् आ­र­णा­च्यु­त­यो­श् च शु­क्ल­ले­श्याः­, त्रि­ष्व् अ­धो­ग्रै­वे­य­के­षु त्रि­षु म­ध्य­म­ग्रै­वे­य­के­षु त्रि­षू­प­रि­ग्रै­वे­य­के­षु च शु­क्ल­ले­श्याः । शे­षे­ष्व् अ­नु­दि­शे­षु पं­च­स्व् अ­नु­त्त­रे­षु च शु­क्ल­ले­श्या इ­ति सू­त्र­वा­क्य­प्र­भे­द­तां प्र­त्ये­त­व्याः । च­तुः­शे­षे­ष्व् इ­ति व­क्त­व्यं स्प­ष्टा­र्थ­म् इ­ति चे­त् न­, अ­वि­शे­षे­ण च­तु­र्षु मा­हें­द्रां­ते­षु पी­ता­याः १­५प्र­सं­गा­त्­, च­तु­र्षु च स­ह­स्रां­ते­षु क­ल्पे­षु प­द्मा­याः प्र­स­क्तेः शे­षे­षु चा­न­ता­दि­षु शु­क्ल­ले­श्या­याः स­म­नु­षं­गा­त् त­था­चा­र्य­वि­रो­धः स्या­त् । त­त्र हि सौ­ध­र्मै­शा­न­योः दे­वा­नां पी­ता ले­श्ये­ष्य­ते­, सा­न­त्कु­मा­र­मा­हें­द्र­योः पी­त- प­द्मा­, त­तः का­पि­ष्टां­ते­षु प­द्मा­, त­तः स­ह­स्रा­रां­ते­षु प­द्म­शु­क्ला­, त­तो ऽ­च्यु­तां­ते­षु शु­क्ला­, त­तः शे­षे­षु प­र­म- शु­क्ले­ति । क­थं सू­त्रे­णा­न­भि­हि­तो­यं वि­शे­षः प्र­ती­य­ते ? । पी­ता­ग्र­ह­णे­न पी­त­प­द्म­योः सं­ग्र­हा­त् प­द्मा­ग्र­ह­णे­न प­द्म­शु­क्ल­योः इ­त्य् आ­हुः । क­थं ? त­था लो­के श­ब्द­व्य­व­हा­र­द­र्श­ना­त् । छ­त्रि­णो ग­च्छं­ती­ति य­था छ­त्रि­स­ह­च­रि- २­०ता­ना­म् अ­छ­त्रि­णा­म् अ­पि छ­त्रि­व्य­प­दे­शा­त् । पा­ठां­त­रे पि य­था व्या­ख्या­ना­द् अ­दो­ष इ­ति चे­न् न­, अ­नि­ष्ट­शं­का­नि- वृ­त्त्य­र्थ­त्वा­त् । द्वि­त्रे­शे­षे­ष्व् इ­ति पा­ठ­स्य च­तुः­शे­षे­ष्व् इ­ति तु पा­ठे च­तु­र्णां च­तु­र्णा­म् उ­प­र्यु­प­रि­भा­वे ऽ­नि­ष्टः श­क्ये­त त­न्नि­वृ­त्ति­र् य­था­न्या­स­व­च­ने कृ­ता भ­व­ति । य­था­सं­ख्य­प्र­सं­गा­द् अ­त्रा­प्य् अ­नि­ष्ट­म् इ­ति चे­न् न­, द्व्या­दि­श­ब्दा­ना­म् अं­त­र्नी­त- वी­प्सा­र्थ­त्वा­द् द्वि­भो­ज­ना­दि­व­त् । दि­ने दि­ने द्वि­भो­ज­ने य­स्य स द्वि­भो­ज­न इ­त्या­द­यो य­था­न्त­र्नी­त­वी­प्सा­र्था- स् त­थो­प­र्यु­प­रि द्व­यो­र् द्व­यो­स् त्रि­षु शे­षे­षु शे­षे­ष्व् इ­त्य् अं­त­र्नी­त­वी­प्सा­र्था द्व्या­दि­श­ब्दा इ­ह व्या­ख्या­यं­ते­, त­तो न य­था- २­५सं­ख्य­प्र­सं­गो वा­क्य­भे­दा­द् व्या­ख्या­ना­च् च । पी­त­मि­श्र­प­द्म­मि­श्र­प­द्म­शु­क्ल­ले­श्या द्वि­द्वि­च­तुः­शे­षे­ष्व् इ­ति पा­ठां­त­र­म् अ­न्ये म­न्यं­ते­, त­त्र सू­त्र­गौ­र­वं त­द­व­स्थं । अ­थ­वा­स्तु य­था­सं­ख्य­म् अ­भि­सं­बं­ध­स्था­पि ना­नि­ष्ट­प्र­सं­गः । क­थं ? द्व­योः यु­ग­ल­योः पी­त­ले­श्या­, सा­न­त्कु­मा­र­मा­हें­द्र­योः प­द्म­ले­श्या­याः अ­वि­व­क्षा­तः ब्र­ह्म­लो­का­दि­षु त्रि­षु क­ल्प­यु­ग­ले­षु प­द्म­ले­श्या शे­षे­षु स­त्ता­रा­दि­षु शु­क्ल­ले­श्या प­द्म­ले­श्या­या अ­वि­व­क्षा­तः इ­त्य् उ­क्तौ अ­भि­सं­बं­धा­त् । त­तो न क­श्चि­द् आ­र्ष­वि­रो­धः ॥ ३­०ले­श्या नि­र्दे­श­तः सा­ध्या कृ­ष्णे­त्या­दि­स्व­रू­प­तः । व­र्ण­तो भ्र­म­रा­दी­नां छा­यां बि­भ्र­ति बा­ह्य­तः ॥  ॥ अ­नं­त­भे­द­मा­सां स्या­द् व­र्णां­त­र­म् अ­पि स्फु­टं । ए­क­द्वि­त्रि­क­सं­ख्या­दि­कृ­ष्णा­दि­गु­ण­यो­ग­तः ॥  ॥ त­थां­तः­प­रि­णा­मे­न सा­ध्य­जी­व­स्य त­त्त्व­तः । स चा­सं­ख्या­त­लो­का­त्म­प्र­दे­श­प­रि­मा­ण­कः ॥  ॥ त­त्क­षा­यो­द­य­स्था­ने­ष्व् इ­य­त्सू­त्कृ­ष्ट­म् अ­ध्य­म­– । ज­घ­न्या­त्म­क­रू­पे­षु क्ले­श­हा­न्या नि­व­र्त­ना­त् ॥  ॥ कृ­ष्णा­द­यो ऽ­शु­भा­स् ति­स्रो वि­व­र्तं­ते श­री­रि­णः । ज­घ­न्य­म­ध्य­मो­त्कृ­ष्टे­ष्व् अं­शां­शे­षु वि­वृ­द्धि­तः ॥  ॥ ३­८­५वि­शु­द्धे­र् उ­त्त­रा­स् ति­स्रः शु­भा ए­वं वि­प­र्य­या­त् । वि­शु­द्धि­हा­न्या सं­क्ले­श­वृ­द्ध्या चै­व शु­भे­त­राः ॥  ॥ ए­कै­का चा­प्य् अ­सं­ख्ये­य­लो­का­त्मा व्य­व­सा­य­भृ­त् । ले­श्या­वि­शे­ष­तो ज्ञे­याः क­षा­यो­द­य­भे­द­तः ॥  ॥ त­था सं­क्र­म­तः सा­ध्या ले­श्याः क्ले­श­वि­शु­द्धि­जा­त् । क्लि­श्य­मा­न­स्य कृ­ष्णा­यां न ले­श्यां­त­र­सं­क्र­मः ॥  ॥ त­स्या­म् ए­व तु ष­ट्स्था­न­प­ति­ते­न वि­व­र्ध­ते । ही­य­ते च पु­मा­न् ए­ष सं­क्र­मे­ण नि­ज­क्र­मा­त् ॥ १­० ॥ ०­५कृ­ष्णा प्रा­थ­मि­क­क्ले­श­स्था­ना­द् धि प­रि­व­र्ध­ते । सं­ख्ये­या­द् अ­प्य् अ­सं­ख्ये­य­भा­ग­तः स्व­नि­मि­त्त­तः ॥ १­१ ॥ सं­ख्ये­या­दि­गु­णा­द् वा­पि ना­न्य­थे­ति वि­नि­श्च­यः । ले­श्यां­त­र­स्य कृ­ष्णा­तो ऽ­शु­भ­स्या­न्य­स्य बा­ध­ना­त् ॥ १­२ ॥ त­त्कृ­ष्ण­ले­श्य­तः स्था­ना­द्धी­य­मा­नो वि­ही­य­ते । कृ­ष्णा­या­म् ए­व ना­न्य­स्यां ले­श्या­यां हे­त्व­भा­व­तः ॥ १­३ ॥ सा­द्य­नं­ता­दि­भा­गा­द् वा सं­ख्या­ता­दि­गु­णा­त् त­था । ही­य­ते ना­न्य­था स्था­न­ष­ट्क­सं­क्र­म­तो सु­भृ­त् ॥ १­४ ॥ य­दा­नं­त­गु­णा हा­निः कृ­ष्णा­याः सं­क्र­म­स् त­दा । नी­ला­या उ­त्त­म­स्था­ने त­ल्ले­श्यां­त­र­सं­क्र­मः ॥ १­५ ॥ १­०ए­वं वि­शु­द्धि­वृ­द्धौ स्या­च् छु­क्ल­ले­श्य­स्य सं­क्र­मः । शु­क्ला­या­म् ए­व ना­न्य­त्र ले­श्या ए­वा­व­सा­न­तः ॥ १­६ ॥ त­था वि­शु­द्धि­हा­न्यां स्या­त् त­ल्ले­श्यां­त­र­सं­क्र­मः । अ­नं­त­गु­ण­हा­न्यै­व ना­न्य­हा­न्या क­दा­च­न ॥ १­७ ॥ म­ध्ये ले­श्या­च­तु­ष्क­स्य शु­द्धि­सं­क्ले­श­यो­र् नृ­णां । हा­नौ वृ­द्धौ च वि­ज्ञे­य­स् ते­षां स्व­प­र­सं­क्र­मः ॥ १­८ ॥ त­थै­व क­र्म­तो ले­श्याः सा­ध्याः ष­ड् अ­पि भे­द­तः । फ­ल­ल­क्ष­ण­दृ­ष्टां­त­सा­म­र्थ्या­त् त­त्त्व­वे­दि­भिः ॥ १­९ ॥ आ­द्या तु स्कं­ध­भे­दे­च्छा वि­ट­प­च्छे­द­शे­मु­पी । प­रा च शा­खा­छे­दी­च्छा­द् अ­नु­शा­ख­छि­दै­ष­णा ॥ २­० ॥ १­५पिं­डि­का­छे­द­ने­च्छा न स्व­यं प­ति­त­मा­त्र­क । फ­ला­दि­त्सा च कृ­ष्णा­दि­ले­श्या­नां भ­क्ष­णे­च्छ­या ॥ २­१ ॥ त­था ल­क्ष­ण­तो ले­श्याः सा­ध्याः सि­द्धाः प्र­मा­ण­तः । प­रा­न् अ­नु­भ­या­दिः स्या­त् कृ­ष्णा­या­स् त­त्र ल­क्ष­णः ॥ २­२ ॥ अ­ल­स्या­दि­स् तु नी­ला­या मा­त्स­र्या­दिः पु­नः स्फु­टं । का­पो­त्या दृ­ढ­मै­त्र्या­दिः पी­ता­याः स­त्य­वा­दि­ता ॥ २­३ ॥ प्र­भृ­ति प­द्म­ले­श्या­याः शु­क्ला­याः प्र­श­मा­दि­कं । ग­त्या ले­श्या­स् त­था ज्ञे­याः प्रा­णि­नां ब­हु­भे­द­या ॥ २­४ ॥ प्र­त्यं­श­कं स­मा­ख्या­ताः ष­ङ्विं­श­ति­र् इ­हां­श­काः । त­त्रा­ष्टौ म­ध्य­मा­स् ता­व­द् आ­यु­षो बं­ध­हे­त­वः ॥ २­५ ॥ २­०आ­र्षो­प­दे­श­तः सि­द्धाः शे­षा­स् तु ग­ति­हे­त­वः । पु­ण्य­पा­प­वि­शे­षा­णा­म् उ­प­चा­र­त­या हि ते ॥ २­६ ॥ भ­वा­यु­र्ग­ति­भे­दा­नां का­र­णं ना­म­भे­द­व­त् । शु­क्लो­त्कृ­ष्टां­श­का­द् आ­त्मा भ­वे­त् स­र्वा­र्थ­सि­द्धि­गः ॥ २­७ ॥ कृ­ष्णो­त्कृ­ष्टां­श­का­त् तु स्या­द् अ­प्र­ति­ष्ठा­न­गा­म्य् अ­सौ । शे­षां­श­क­व­शा­न् ना­ना­ग­ति­भा­ग् अ­व­ग­म्य­ता­म् ॥ २­८ ॥ य­था­ग­मं प्र­पं­चे­न वि­द्या­नं­द­म­हो­द­या । स्वा­मि­त्वे­न त­था सा­ध्या ले­श्या सा­ध­न­तो पि च ॥ २­९ ॥ सं­ख्या­तः क्षे­त्र­त­श् चा­पि स्प­र्श­ना­त् का­ल­तो ṃ­त­रा­त् । भा­वा­च् चा­ल्प­ब­हु­त्वा­च् च पू­र्व­सू­त्रो­क्त­नी­ति­तः ॥ ३­० ॥ २­५प्रा­ग्ग्रै­वे­य­के­भ्यः क­ल्पाः ॥ २­३ ॥ सौ­ध­र्मा­दि­ग्र­ह­ण­म् अ­नु­व­र्त­ते­, ते­ना­य­म् अ­र्थः­–­सौ­ध­र्मा­द­यः प्रा­ग्ग्रै­वे­य­के­भ्यः क­ल्पा इ­ति । सौ­ध­र्मा­दि­सू­त्रा- नं­त­र­म् इ­दं सू­त्रं व­क्त­व्य­म् इ­ति चे­न् न­, स्थि­ति­प्र­भा­वा­दि­सू­त्र­त्र­य­स्य व्य­व­धा­न­प्र­सं­गा­त् । स­ति व्य­व­धा­ने ऽ­ने­न वि­धी­य­मा­नो र्थः क­ल्पे­ष्व् ए­व स्या­द् अ­नं­त­र­त्वा­त् ॥ के पु­नः क­ल्पा­ती­ता इ­त्य् आ­ह­;­ — क­ल्पाः प्रा­ग् ए­व ते बो­ध्या ग्रै­वे­य­क­वि­मा­न­तः । त­दा­द­य­स् तु सा­म­र्थ्या­त् क­ल्पा­ती­ताः प्र­ती­ति­तः ॥  ॥ ३­०न­नु च प­रि­शे­षा­द् ग्रै­वे­य­का­दी­नां क­ल्पा­ती­त­त्व­सि­द्धौ भ­व­न­वा­स्या­दी­नां क­ल्पा­ती­त­त्व­प्र­सं­ग इ­ति चे­न् न­, उ­प­र्यु­प­री­त्य् अ­नु­व­र्त­ना­त् ॥ ब्र­ह्म­लो­का­ल­या लौ­कां­ति­काः ॥ २­४ ॥ ए­त्या­स्मिं­ल् ली­य­त इ­त्य् आ­ल­यो नि­वा­सः । ब्र­ह्म­लो­क आ­ल­यो ये­षां ते ब्र­ह्म­लो­का­ल­याः । स­र्व­ब्र­ह्म­लो­क­दे- वा­नां लौ­कां­ति­क­त्व­प्र­सं­ग इ­ति चे­न् न­, लो­कां­तो­प­श्ले­षा­त् । ब्र­ह्म­लो­क­स्यां­तो हि लो­कां­तः लो­कां­ते भ­वा ३­८­६लौ­कां­ति­का इ­ति न स­र्व­त्र ब्र­ह्म­लो­क­दे­वा­स् त­था । अ­थ­वा लो­कः सं­सा­रः ज­न्म­ज­रा­मृ­त्यु­सं­की­र्णः त­स्यां­तो लो­कां­तः त­त्प्र­यो­ज­ना लौ­कां­ति­काः । ते हि प­री­त­सं­सा­राः त­त­श् च्यु­त्वा ए­कं ग­र्भ­वा­स­म् अ­वा­प्य प­रि- नि­र्वां­ति ॥ किं पु­न­र् अ­ने­न सू­त्रे­ण क्रि­य­त इ­त्य् आ­ह­;­ — त­त्र लौ­कां­ति­का दे­वा ब्र­ह्म­लो­का­ल­या इ­ति । सू­च­ना­त् क­ल्प­वा­सि­त्वं ते­षां नि­य­त­म् उ­च्य­ते ॥  ॥ ०­५लौ­कां­ति­का­नां क­ल्पो­प­प­न्न­क­ल्पा­ती­ते­भ्यो न्य­त्वं मा भू­द् इ­ति ते­षां क­ल्प­वा­सि­नि­य­मो ऽ­ने­न क्रि­य­ते न त­तो दे­वा­नां च­तु­र्णि­का­य­त्व­नि­य­मो वि­रु­ध्य­ते ॥ त­द्वि­शे­ष­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — सा­र­स्व­ता­द् इ­त्य् अ­व­न्ह्य­रु­ण­ग­र्द­तो­य­तु­षि­ता­व्या­बा­धा­रि­ष्टा­श् च ॥ २­५ ॥ कि­म् इ­मे सा­र­स्व­ता­द­यः पू­र्वो­त्त­रा­दि­दि­क्षु य­था­क्र­मं । त­द् य­था­–­अ­रु­ण­स­मु­द्र­प्र­भ­वो मू­ले सं­ख्ये­य­यो­ज­न- १­०वि­स्ता­र­स् त­म­सः स्कं­धः स­मु­द्र­व­ल­या­कृ­ति­र् इ­ति ती­व्रां­ध­का­र­प­रि­णा­मः स ऊ­र्ध्वं क्र­म­वृ­द्ध्या ग­च्छ­न् म­ध्ये ṃ­ते वा सं­ख्ये­य­यो­ज­न­बा­हु­ल्यः अ­रि­ष्ट­वि­मा­न­स्या­धो­भा­गे स­मे­तः कु­क्कु­ट­कु­टी­व­द­व­स्थि­तः । त­स्यो­प­रि त­मो­रा­ज- यो­ष्टा व्यु­त्प­त्त्या­रि­ष्टें­द्र­क­वि­मा­न­स­म­प्रा­णि­ध­यः । त­त्र च­त­सृ­ष्व् अ­पि दि­क्षु द्वं­द्वं ग­ता­स् ति­र्य­गा­लो­कां­ता­त् त­दं­त­रे­षु पू­र्वो­त्त­र­को­णा­दि­षु सा­र­स्व­ता­द­यो य­था­क्र­मं वे­दि­त­व्याः । च­श­ब्द­स­मु­च्चि­ताः सा­र­स्व­ता­द्यं­त­रा­ल­व­र्ति­नः प­रे ऽ­ग्न्या­भ­सू­र्या­भा­द­यो द्वं­द्व­वृ­त्त्या स्थि­ताः प्र­त्ये­त­व्याः । त­द् य­था­–­सा­र­स्व­ता­दि­त्य­यो­र् अं­त­रा­ले ऽ­ग्न्या­भ­सू­र्या­भाः­, १­५आ­दि­त्य­व­ह्न­यो­श् चं­द्रा­भ­स­त्या­भाः­, व­ह्न्य­रु­ण­योः श्रे­य­स्क­र­क्षे­मं­क­राः­, अ­रु­ण­ग­र्द­तो­य­यो­र् वृ­ष­भे­ष्ट­का­म­चा­राः­, ग­र्द- तो­य­तु­षि­त­यो­र् नि­मा­ण­र­जो­दि­गं­त­र­क्षि­ताः­, तु­षि­ता­व्या­बा­ध­यो­र् आ­त्म­र­क्षि­त­स­र्व­र­क्षि­ताः­, अ­व्या­बा­धा­रि­ष्ट­यो­र् म­रु­द्व- स­वः­, अ­रि­ष्ट­सा­र­स्व­त­यो­र् अ­श्व­वि­श्वाः । ता­न्य् ए­ता­नि वि­मा­ना­नां ना­मा­नि त­न्नि­वा­सि­नां च दे­वा­नां त­त्सा­ह­च- र्या­त् । त­त्र सा­र­स्व­ताः स­प्त­श­त­सं­ख्याः­, आ­दि­त्या व­ह्न­यः स­प्त­स­ह­स्रा­णि स­प्ता­धि­का­नि­, अ­रु­णा­श् च ता­वं­त ए­व­, ग­र्द­तो­या न­व­स­ह­स्रा­णि न­वो­त्त­रा­णि­, तु­षि­ता­श् च ता­वं­त ए­व­, अ­व्या­बा­धा ए­का­द­श­स­ह­स्रा­ण्य् ए­का­द­शा­नि­, २­०अ­रि­ष्टा अ­पि ता­वं­त ए­व । च­श­ब्द­स­मु­च्चि­ता­नां सं­ख्यो­च्य­ते­–­अ­ग्न्या­भे दे­वाः स­प्त­स­ह­स्रा­णि स­प्ता­धि­का­नि­, सू­र्या­भे न­व­न­वो­त्त­रा­णि­, चं­द्रा­भे ए­का­द­शै­का­द­शो­त्त­रा­णि­, स­त्या­भे त्र­यो­द­श त्र­यो­द­शो­त्त­रा­णि­, श्रे­य­स्क­रे पं­च- द­श­पं­च­द­शो­त्त­रा­णि­, क्षे­मं­क­रे स­प्त­द­श­स­प्त­द­शो­त्त­रा­णि­, वृ­ष­भे­ष्टे ए­को­न­विं­श­त्ये­को­ना­विं­श­त्य­धि­का­नि­, का­म­चा­रे ए­क­विं­श­त्ये­क­विं­श­त्य­धि­का­नि­, नि­र्मा­ण­र­ज­सि त्र­यो­विं­श­ति­त्र­यो­विं­श­त्य­धि­का­नि­, दि­गं­त­र­क्षि­ते पं­च­विं­श­ति­पं­च­विं- श­त्य­धि­का­नि­, आ­त्म­र­क्षि­ते स­प्त­विं­श­ति­स­प्त­विं­श­त्य­धि­का­नि­, स­र्व­र­क्षि­ते ए­का­न् न त्रिं­श­दे­का­न् न त्रिं­श­द­धि­का­नि­, २­५म­रु­ति ए­क­त्रिं­श­दे­क­त्रिं­श­द­धि­का­नि­, व­सु­नि त्र­य­स्त्रिं­श­त्त्र­य­स्त्रिं­श­द­धि­का­नि­, अ­श्वे पं­च­त्रिं­श­त्पं­च­त्रिं­श­द­धि- का­नि­, वि­श्वे स­प्त­त्रिं­श­त्स­प्त­त्रिं­श­द­धि­का­नि । त ए­ते च­तु­र्विं­श­ति­र् लौ­कां­ति­क­ग­णाः स­मु­दि­ताः च­त्वा­रिं­श­त्स- ह­स्रा­णि अ­ष्ट­स­प्त­ति­श् च श­ता­नि ष­डु­त्त­रा­णि । स­र्वे स्व­तं­त्राः ही­ना­धि­क­त्वा­भा­वा­त् । वि­ष­य­र­ति­वि­र­हा­द् दे- व­र्ष­यः त­त ए­वे­त­रे­षां दे­वा­ना­म् अ­र्च­नी­याः च­तु­र्द­श­पू­र्व­ध­राः स­त­तं ज्ञा­न­भा­व­ना­व­हि­त­म­न­सः नि­त्यं सं­सा­रा- द् उ­द्वि­ग्नाः अ­नि­त्या­श­र­णा­द्य­नु­प्रे­क्षा­व­हि­त­चे­त­सः ती­र्थ­क­र­निः­क्र­म­ण­प्र­बो­ध­न­प­राः ना­म­क­र्म­वि­शे­षो­द­या­द् उ­प­जा­यं­ते ॥ ३­०ते न्व­र्थ­सं­ज्ञ­तां प्रा­प्ता भे­दाः सा­र­स्व­ता­द­यः । ते­नै­क­च­र­मा­स् त­द्व­च्छ­क्रा­द्या­श् चो­प­ल­क्षि­ताः ॥  ॥ य­थै­क­च­र­मा लौ­कां­ति­काः स­र्वे न्व­र्थे सं­ज्ञां प्रा­प्ताः सू­त्रि­ताः त­था श­क्रा­द­य­श् च ते­षा­म् उ­प­ल­क्ष­ण­त्वा­त् ॥ क्व पु­न­र् द्वि­च­र­मा इ­त्य् आ­ह­;­ — वि­ज­या­दि­षु द्वि­च­र­माः ॥ २­६ ॥ आ­दि­श­ब्दः प्र­का­रा­र्थः । कः प्र­का­रः ? स­म्य­ग्दृ­ष्टि­त्वे नि­र्ग्रं­थ­त्वे च स­त्यु­प­पा­दः । स च वि­ज­य­स्ये­व ३­८­७वै­ज­यं­ता­प­रा­जि­ता­ना­म् अ­नु­दि­शा­ना­म् अ­प्य् अ­स्ती­ति त­त्रा­दि­श­ब्दे­न गृ­ह्यं­ते । स­र्वा­र्थ­सि­द्ध­स्य ग्र­ह­ण­प्र­सं­ग इ­ति चे­न् न­, त­स्या­न्व­र्थ­सं­ज्ञा­क­र­णा­त् पृ­थ­गु­पा­दा­ना­च् च लौ­कां­ति­क­व­दे­क­च­र­म­त्व­सि­द्धेः । क­थं पु­न­र् वि­ज­या­दी­नां द्वि­च­र­म­त्वं म­नु­ष्य­भ­वा­पे­क्षा­यां त­थै­व व्या­ख्या­प्र­ज्ञ­प्ति­दं­ड­के ऽ­भि­धा­ना­त् । दे­व­भ­वा­पे­क्षा­या­म् अ­पि त्रि­च­र­म­त्व­प्र­सं­गा­त् । म­नु­ष्य­भ­व­स्य पु­न­र् ए­क­स्य मु­ख्य­च­र­म­त्वं ये­नै­व नि­र्वा­ण­प्रा­प्तेः । अ­प­र­स्य तु च­र­म­प्र­त्या­स­त्ते­र् उ­प­च­रि­तं च­र­म­त्वं ०­५स­जा­ती­य­स्य व्य­व­धा­य­क­स्या­भा­वा­त् त­स्य त­त्प्र­त्या­स­त्ति­सि­द्धेः । द्वौ च­र­मौ म­नु­ष्य­भ­वौ ये­षां ते द्वि­च­र­माः दे­वाः वि­ज­या­दि­षु प्र­ति­प­त्त­व्याः । अ­था­न्य­त्र सौ­ध­र्मा­दि­षु कि­य­च्च­र­मा दे­वा इ­त्य् आ­वे­द­यि­तु­म् आ­ह­;­ — त­था द्वि­च­र­माः प्रो­क्ता वि­ज­या­दि­षु य­तो ऽ­म­राः । त­तो न्य­त्र नि­या­मो स्ति न म­नु­ष्य­भ­वे­ष्व् इ­ह ॥  ॥ य­तो लौ­कां­ति­का­नां स­र्वा­र्थ­सि­द्ध­स्य श­क्र­स्य च त­द­ग्र­म­हि­ष्या लो­क­पा­ला­दी­ना­म् ए­क­च­र­म­त्व­म् उ­क्तं त­था वि­ज­या­दि­दे­वा­नां द्वि­च­र­म­त्वं­, त­तो न्य­त्र सौ­ध­र्मा­दि­षु नि­य­मो ना­स्ती­ति ग­म्य­ते ॥ १­०इ­त्य् ए­का­द­श­भिः सू­त्रै­र् वै­मा­नि­क­नि­रू­प­णं । यु­क्त्या­ग­म­व­शा­दा­त्तं त­न्नि­का­य­च­तु­ष्ट­य­म् ॥  ॥ इ­ति त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे च­तु­र्था­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । औ­प­पा­दि­क­म­नु­ष्ये­भ्यः शे­षा­स्ति­र्य­ग्यो­न­यः ॥ २­७ ॥ औ­प­पा­दि­का­श् च म­नु­ष्या­श् चौ­प­पा­दि­क­म­नु­ष्या इ­त्य­त्र द्वं­द्वे भ्य­र्हि­त­त्वा­द् औ­प­पा­दि­क­श­ब्द­स्य पू­र्व­नि­पा­तः । म­नु­ष्य­श­ब्द­स्या­ल्पा­क्ष­र­त्वे पि त­स्मा­द् उ­त्त­र­त्र प्र­यो­गः­, अ­भ्य­र्हि­त­त्व­स्या­ल्पा­क्ष­रा­प­वा­द­त्वा­त् । ते­भ्यो न्ये शे­षाः १­५सं­सा­रि­णः ति­र्य­ग्यो­न­यः प्र­त्ये­याः­, ति­र्य­ग्ना­म­क­र्मो­द­य­स­द्भा­वा­त् । न पु­नः सि­द्धाः सं­सा­रि­प्र­क­र­णे त­द­प्र- सं­गा­त् । क­स्मा­त् पु­न­र् हि ते भि­धी­यं­ते ? ति­र्य­क्प्र­क­र­णे ते­षा­म् अ­भि­धा­ना­र्ह­त्वा­त् इ­त्य् आ­शं­क­मा­नं प्र­त्या­ह­;­ — स­र्व­लो­का­श्र­याः सि­द्धा­स् ति­र्यं­चो प्य् अ­र्थ­तो ṃ­गि­नः । सं­तौ­प­पा­दि­के भ्य­स्ते म­नु­ष्ये­भ्यो पि चा­प­रे ॥  ॥ इ­ति सं­क्षे­प­त­स्ति­र्य­ग्यो­नि­जा­नां वि­नि­श्च­यः । कृ­तो त्र सू­त्र­का­रे­ण ल­क्ष­णा­वा­स­भे­द­तः ॥  ॥ अ­धो­लो­कं म­ध्य­लो­क­म् ऊ­र्ध्व­लो­कं चा­भि­धा­य य­द् अ­त्र प्र­क­र­णा­भा­वे पि ति­र्य­ग्यो­नि­जा­नां नि­रू­प­णं सू­त्र­का- २­०रे­ण कृ­तं त­त् ते­षां स­र्व­लो­क­श्र­य­त्व­प्र­ति­प­त्त्य­र्थं सं­क्षे­पा­र्थं च । ति­र्य­क्प्र­क­र­णे स्य सू­त्र­स्या­भि­धा­ने स­र्व­ति­र्य­ग्भे- द­व­च­ने स­ति सू­त्र­स्य गौ­र­व­प्र­सं­गा­त् स­र्व­लो­का­श्र­य­त्वं पु­न­र् ए­षां प­रि­शे­षा­त् यो­ज्य­ते । ति­र्य­ग्यो­न­यो द्वि­वि­धाः सू­क्ष्मा बा­द­रा­श् च­, सू­क्ष्म­बा­द­र­ना­म­क­र्म­द्वै­वि­ध्या­त् । त­त्र सू­क्ष्माः स­र्व­लो­क­वा­सि­नः­, बा­द­रा­स् तु नि­य­ता­वा­सा इ­ति नि­य­ता­वा­स­भे­द­नि­रू­प­णं ति­र्य­ग्यो­नि­श­ब्द­नि­रु­क्त­या ल­क्ष­ण­नि­रू­प­णं ति­र­श्ची न्य­ग्भू­तो­प­जा­ता यो­नि­र् ये­षां ते ति­र्य­ग्यो­न­य इ­ति । म­नु­ष्या­दी­नां के­षां­चि­त् प­रो­प­बा­ह्य­त्वा­त् ति­र्य­ग्यो­नि­त्व­प्र­सं­गा­द् इ­ति चे­न् न­, ति­र्य­ग्ना­म- २­५क­र्मो­द­ये स­ती­ति व­च­ना­त् ॥ सं­प्र­ति भ­व­न­वा­सि­नां ता­व­द् उ­त्कृ­ष्ट­स्थि­ति­प्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — स्थि­ति­र् अ­सु­र­ना­ग­सु­प­र्ण­द्वी­प­शे­षा­णां सा­ग­रो­प­म­त्रि­प­ल्यो­प­मा­र्ध- ही­न­मि­ता ॥ २­८ ॥ अ­सु­रा­दी­नां सा­ग­रो­प­मा­दि­भि­र् अ­भि­सं­बं­धो य­था­क्र­मं ॥ ३­०सौ­ध­र्मै­शा­न­योः सा­ग­रो­प­मे धि­के ॥ २­९ ॥ द्वि­व­च­न­नि­र्दे­शा­द् द्वि­त्व­ग­तिः­, अ­धि­के इ­त्य् अ­धि­का­र आ­स­ह­स्रा­रा­त् ॥ ३­८­८सा­न­त्कु­मा­र­मा­हें­द्र­योः स­प्त ॥ ३­० ॥ अ­धि­का­रा­त् सा­ग­रो­प­मा­धि­का­नि चे­ति सं­प्र­त्य­यः ॥ त्रि­स­प्त­न­वै­का­द­श­त्र­यो­द­श­पं­च­द­श­भि­र् अ­धि­का­नि तु ॥ ३­१ ॥ स­प्ते त्य­नु­व­र्त­ते­, ते­न सा­न­त्कु­मा­र­मा­हें­द्र­यो­र् उ­प­रि द्व­योः क­ल्प­योः स­प्त­सा­ग­रो­प­मा­णि त्रि­भि­र् अ­धि­का­नि इ­ति ०­५द­श सा­धि­का­नि स्थि­तिः­, त­यो­र् उ­प­रि द्व­योः क­ल्प­योः स­प्त स­प्ता­धि­का­नी­ति च­तु­र्द­शा­धि­का­नी­ति­, त­यो­र् उ­प­रि द्व­योः स­प्त न­व­भि­र् अ­धि­का­नी­ति षो­ड­शा­धि­का­नि­, त­यो­र् उ­प­रि द्व­योः स­प्तै­का­द­श­भि­र् अ­धि­का­नी­त्य् अ­ष्ट­द­शा­धि­का­नि­, त­यो­र् उ­प­रि द्व­यो­र् आ­न­त­प्रा­ण­त­योः स­प्त­त्र­यो­द­श­भि­र् अ­धि­का­नी­ति विं­श­ति­र् ए­व­, त­यो­र् उ­प­रि द्व­यो­र् आ­र­णा­च्यु­त­योः स­प्त­पं­च­द­श­भि­र् अ­धि­का­नी­ति द्वा­विं­श­ति­र् ए­व । तु­श­ब्द­स्य वि­शे­ष­णा­र्थ­त्वा­त् । आ­स­ह­स्रा­द् अ­धि­का­रा­त् प­र­त्रा­धि- का­नी­त्य् अ­भि­सं­बं­धा­भा­वः ॥ १­०आ­र­णा­च्यु­ता­द् ऊ­र्ध्व­म् ए­कै­के­न न­व­सु ग्रै­वे­य­के­षु वि­ज­या­दि­षु स­र्वा­र्थ­सि­द्धौ च ॥ ३­२ ॥ अ­धि­का­रा­द् अ­धि­क­सं­बं­धः । ग्रै­वे­य­के­भ्यो वि­ज­या­दी­नां पृ­थ­ग्ग्र­ह­ण­म् अ­नु­दि­श­सं­ग्र­हा­र्थं । प्र­त्ये­क­म् ए­कै­क­वृ­द्ध्य- भिं­सं­बं­धा­र्थं न­व­ग्र­ह­णं । स­र्वा­र्थ­सि­द्ध­स्य पृ­थ­ग्ग्र­ह­णं वि­क­ल्प­नि­वृ­त्त्य­र्थं ॥ का पु­न­र् इ­यं भ­व­न­वा­स्या­दी­नां स्थि­ति­र् उ­क्ते­त्य् आ­ह­;­ — १­५स्थि­ति­र् इ­त्य् आ­दि­सू­त्रे­ण यो­क्ता भ­व­न­वा­सि­नां । वि­शे­षे­ण स्थि­ति­र् या च त­द­नं­त­र­की­र्ति­ता ॥  ॥ सू­त्रै­श् च­तु­र्भि­र् अ­भ्या­सा­द्य­था­ग­म­वि­शे­ष­तः । प­रा वै­मा­नि­का­नां च सो­त्त­र­त्रा­व­रो­क्ति­तः ॥  ॥ अ­व­रा­याः स्थि­ते­र् उ­त्त­र­त्र व­च­ना­द् इ­ह भ­व­न­वा­सि­ना­म् ए­के­न सू­त्रे­ण वै­मा­नि­का­नां च च­तु­र्भिः सू­त्रै­र् वि­शे­षे­ण या स्थि­तिः प­रो­क्ता सा प­रो­त्कृ­ष्टे­ति ग­म्य­ते ॥ का पु­न­र् अ­व­रे­त्य् आ­ह­;­ — २­०अ­प­रा प­ल्यो­प­म­म् अ­धि­क­म् ॥ ३­३ ॥ प­रि­शे­षा­त् सौ­ध­र्मै­शा­न­यो­र् दे­वा­ना­म् अ­व­रा स्थि­ति­र् इ­यं वि­ज्ञा­य­ते­, त­तो न्ये­षा­म् उ­त्त­र­त्र ज­घ­न्य­स्थि­ते­र् व­क्ष्य­मा­ण­त्वा­त् ॥ प­ल्यो­प­म­म् अ­ति­रि­क्त­म् अ­व­रा­स्थि­ति­म् अ­ब्र­वी­त् । सौ­ध­र्मै­शा­न­योः स­हे सू­त्रे र्था­त् सं­प्र­ती­य­ते ॥  ॥ त­त ए­वा­नं­त­र­सू­त्रे­ण सा­न­त्कु­मा­रा­दि­षु ज­घ­न्या स्थि­ति­र् उ­च्य­ते­;­ — प­र­तः प­र­तः पू­र्वा पू­र्वा­नं­त­रा ॥ ३­४ ॥ २­५अ­प­रे­त्य् अ­नु­व­र्त­ते­, ते­न प­र­तः प­र­तो या च प­रा स्थि­तिः सा पू­र्वा पू­र्वा­नं­त­रा प­र­स्मि­न्न् अ­व­रा स्थि­ति­र् इ­ति सं­प्र­त्य­यः । अ­धि­क­ग्र­ह­णा­नु­वृ­त्तेः सा­ति­रे­क­सं­प्र­त्य­यः । आ वि­ज­या­दि­भ्यो धि­का­रः । अ­नं­त­रे­ति व­च­नं व्य­व­हि­त­नि­वृ­त्त्य­र्थं । स­र्वे­त्य् ए­ता­व­त्यु­च्य­मा­ने व्य­व­हि­त­ग्र­ह­ण­प्र­सं­ग­स् त­त्रा­पि पू­र्व­श­ब्द­प्र­वृ­त्तेः ॥ ना­र­का­णां च द्वि­ती­या­दि­षु ॥ ३­५ ॥ कि­म­र्थं ना­र­का­णां ज­घ­न्या स्थि­ति­र् इ­ह नि­वे­दि­ते­त्य् आ­ह­;­ — ३­०सा­न­त्कु­मा­र­मा­हें­द्र­प्र­भृ­ती­ना­म् अ­नं­त­रे । य­था त­था द्वि­ती­या­दि­पृ­थि­वी­षु नि­वे­दि­ता ॥  ॥ ना­र­का­णां च सं­क्षे­पा­द् अ­त्रै­व त­द­नं­त­रे दे­व­स्थि­ति­प्र­क­र­णे पि ना­र­क­स्थि­ति­व­च­नं सं­क्षे­पा­र्थं ॥ २­८­९द­श­व­र्ष­स­ह­स्रा­णि प्र­थ­मा­या­म् ॥ ३­६ ॥ पृ­थि­व्यां न­र­का­णा­म् अ­व­र­स्थि­ति­र् इ­ति घ­ट­नी­यं ॥ भ­व­ने­षु च ॥ ३­७ ॥ द­श­व­र्ष­स­ह­स्रा­णि दे­वा­ना­म् अ­व­रा स्थि­ति­र् इ­ति सं­प्र­त्य­यः ॥ ०­५व्यं­त­रा­णां च ॥ ३­८ ॥ अ­प­रा स्थि­ति­र् द­श­व­र्ष­स­ह­स्त्रा­णी­ति च­श­ब्दे­न स­मु­च्ची­य­ते ॥ द­श­व­र्ष­स­ह­स्त्रा­णि प्र­थ­मा­या­म् उ­दी­रि­ता । भ­व­ने­षु च सा प्रो­क्ता व्यं­त­रा­णां च ता­व­ती ॥  ॥ अ­थ व्यं­त­रा­णां प­रा का स्थि­ति­र् इ­त्य् आ­ह­;­ — प­रा­प­ल्यो­प­म­म् अ­धि­क­म् ॥ ३­९ ॥ १­०स्थि­ति­र् इ­ति सं­बं­धः ॥ ज्यो­ति­ष्का­णां च ॥ ४­० ॥ प­ल्यो­प­म­म् अ­धि­कं प­रा स्थि­ति­घ­ट­ना ॥ त­द­ष्ट­भा­गो ऽ­प­रा ॥ ४­१ ॥ स्थि­ति­र् ज्यो­ति­ष्का­णा­म् इ­ति सं­प्र­त्य­य­स् ते­षा­म् अ­नं­त­र­त्वा­त् ॥ १­५प­रे­षा­म् अ­धि­कं ज्ञे­यं प­ल्यो­प­म­म् अ­व­स्थि­तिः । ज्यो­ति­ष्का­णां च त­द्व­त्त­द­ष्ट­भा­गो ऽ­प­रो­दि­ता ॥  ॥ य­था व्यं­त­रा­णां प­ल्यो­प­म­म् अ­धि­कं प­रा स्थि­तिः त­द्व­त् ज्यो­ति­ष्का­णा­म् अ­पि त­द् ज्ञे­यं त­द­ष्ट­भा­गः । पु­न- र् अ­व­रा स्थि­ति­र् ज्यो­ति­ष्का­णां प्र­ती­ता । अ­थ म­ध्य­मा स्थि­तिः कु­तो व­ग­म्य­त इ­त्य् आ­ह­;­ — सा­म­र्थ्या­न् म­ध्य­मा बो­ध्या स­र्वे­षां स्थि­ति­र् आ­यु­षः । प्रा­णि­नां सा च सं­भा­व्या क­र्म­वै­चि­त्र्य­सि­द्धि­तः ॥  ॥ न­नु य­द्व­द्घ­टा­दी­नां वि­चि­त्रा स्थि­ति­र् इ­ष्य­ते । क­र्मा­न­पे­क्षि­णां त­द्व­द्दे­हि­ना­म् इ­ति ये वि­दुः ॥  ॥ २­०ते ऽ­न­भि­ज्ञा घ­टा­दी­ना­म् अ­पि त­द्भो­क्तृ­क­र्म­भिः । स्थि­ते­र् नि­ष्पा­द­ना­दृ­ष्ट­का­र­ण­व्य­भि­चा­र­तः ॥  ॥ सू­क्ष्मो भू­त­वि­शे­ष­श् चे­द् व्या­भि­चा­रे­ण व­र्जि­तः । त­द्धे­तु­र् वि­वि­धं क­र्म त­न् न सि­द्धं त­था­ख्य­या ॥  ॥ प­रा­प­र­स्थि­ति­व­च­न­सा­म­र्थ्या­त् म­ध्य­मा­ने­क­वि­धा स्थि­ति­र् दे­व­ना­र­का­णां ति­र्य­ङ्म­नु­ष्या­णा­म् इ­व सं­भा­व्या । सा च क­र्म­वै­चि­त्र्य­सि­द्धिं प्रा­प्य व्य­व­ति­ष्ठ­ते त­तः क­र्म­वे­चि­त्र्य­म् अ­नु­मी­य­ते । स्थि­ति­वै­चि­त्र्य­सि­द्धे­र् अ­न्य­था­नु­प- प­त्तेः । क­र्म­वै­चि­त्र्या­भा­वे पि घ­टा­दी­नां स्थि­ति­वै­चि­त्र्य­द­र्श­ना­द् अ­सि­द्धा­न्य् अ­था­नु­प­प­त्ति­र् इ­ति ये ऽ­भ्य­म­न्यं­त ते ऽ­न- २­५भि­ज्ञा ए­व­, घ­टा­दी­ना­म् अ­पि वि­चि­त्रा­याः स्थि­ते­स् त­दु­प­भो­क्तृ­प्रा­णि­क­र्म­भि­र् वि­चि­त्रै­र् नि­व­र्त­ना­त्­, कुं­भ­का­रा­दि- दृ­ष्ट­त­त्का­र­णा­नां व्य­भि­चा­रा­त् । अ­दृ­ष्ट­का­र­णा­न­पे­क्षि­त्वे त­द­घ­ट­ना­त् । स­मा­न­कुं­भ­का­रा­दि­का­र­णा­नां स­मा­न- का­ल­ज­न्म­नां स­दृ­श­क्षे­त्रा­णां स­मा­न­का­र­णा­नां च घ­टा­दी­नां स­मा­न­का­ल­स्थि­ति­प्र­सं­गा­त् । मु­द्ग­रा­दि­वि­ना­श- क­र­ण­सं­पा­त­वै­चि­त्र्या­द् दृ­ष्टा­द् ए­व घ­ट­स्थि­ति­वै­चि­त्र्य­म् इ­ति चे­त्­, त­द् ए­व कु­तः ? स­मा­न­का­र­णा­दि­त्वे पि ते­षा- म् इ­ति चिं­त्यं । स्व­का­र­ण­वि­शे­षा­द् दृ­ष्टा­द् ए­वे­ति चे­न् न­, मु­द्ग­रा­दि­वि­ना­श­का­र­ण­सं­पा­त­हे­तोः पु­रु­ष­प्र­य­त्ना­देः ३­०प­रि­दृ­ष्ट­स्य व्य­भि­चा­रा­त् । स­मा­ने पि त­स्मि­न् क्व­चि­त् त­त्सं­पा­ता­द­र्श­ना­त् । स­मा­ने पि च त­त्सं­पा­ते त­द्वि­ना­शा- प्र­ती­तेः का­र­णां­त­र­स्य सि­द्धेः । सू­क्ष्मो भू­त­वि­शे­षः स­र्व­था व्य­भि­चा­र­व­र्जि­तो वि­वि­धः का­र­णां­त­र­म् इ­ति चे­त्­, त­द् ए­व क­र्मा­स्मा­कं सि­द्धं त­स्य सू­क्ष्म­भू­त­वि­शे­ष­सं­ज्ञा­मा­त्रं तु भि­द्य­ते प­रि­दृ­ष्ट­स्य सू­क्ष्म­भू­त­वि­शे­ष­स्य ३­९­०व्य­भि­चा­र­व­र्जि­त­त्वा­सं­भ­वा­त् । अ­थ कि­म् ए­ते सं­सा­रि­णो जी­वाः क­र्म­वै­चि­त्र्या­त् स्थि­ति­वै­चि­त्र्य­म् अ­नु­भ­वं­तो ना­ना­त्मा­नः प्र­त्ये­का­य­त्तै­का­त्मा­नः इ­ति ? य­दि ना­ना­त्मा­न­स् त­दा नु सं­बं­धा­ना­द्य­भा­वः स्या­द् ए­क­सं­ता­ने पि ना­ना- सं­ता­न­व­त् । अ­थै­का­त्मा­न­स् त­दा­नु­भ­व­स्म­र­णा­दि­सं­क्र­मा­नु­प­प­त्तिः पौ­र्वा­प­र्या­यो­गा­द् इ­ति व­दं­तं प्र­त्या­ह­ — त­तः सं­सा­रि­णो जी­वाः स्व­त­त्त्वा­दि­भि­र् ई­रि­ताः । ना­नै­का­त्म­त­या सं­तो ना­न्य­था­र्थ­क्रि­या­क्ष­तेः ॥  ॥ ०­५य­स्मा­द् द्वि­ती­या­ध्या­ये स्व­त­त्त्व­ल­क्ष­णा­दि­भिः स्व­भा­वैः सं­सा­रि­णो जी­वाः प्र­त्ये­कं नि­श्चि­ता­स् तृ­ती­य­च­तु­र्था- ध्या­य­यो­श् चा­धा­रा­दि­वि­शे­षै­र् ना­ना­वि­धै­र् अ­ध्य­व­सि­ता­स् त­तो ना­नै­का­त्म­त­या व्य­व­स्थि­ताः । न पु­न­र् ना­ना­त्मा­न ए­वै- का­त्मा­न ए­व वा स­र्वा­र्थ­क्रि­या­वि­र­हा­त् ते­षा­म् अ­स­त्त्व­प्र­सं­गा­त् । सं­श् च स­र्व­सं­सा­री जी­व इ­ति नि­श्चि­त­प्रा­यं­, अ­भा­व­वि­ल­क्ष­ण­त्वं हि स­त्त्वं त­च् च ना­स्ती­त्य् ए­क­स्व­भा­वा­द् धि भा­वा­द् वै­ल­क्ष­ण्यं ॥ ना­ना­स्व­भा­व­त्वं जी­व­स्य कु­त इ­त्य् आ­ह­;­ — १­०ज­न्मा­स्ति­त्वं नि­वृ­त्तिं च क्र­मा­द् वृ­द्धि­म् अ­प­क्ष­यं । वि­ना­शं च प्र­प­द्यं­ते वि­का­रं ष­ङ्वि­धं हि ते ॥  ॥ स­र्वो हि भा­वो ज­न्म प्र­ति­प­द्य­ते नि­मि­त्त­द्व­य­व­शा­द् आ­त्म­ला­भ­म् आ­प­द्य­मा­न­स्य जा­य­त इ­त्य् अ­स्य वि­ष­य­त्वा­त् । य­था सु­व­र्णं क­ट­का­दि­त्वे­न अ­स्ति­त्वं च प्र­ति­प­द्य­ते स्व­नि­मि­त्त­व­शा­द् अ­व­स्था­म् आ­वि­भ्र­तो र्थ­स्या­स्ती­ति प्र­त्य­या­भि- धा­न­गो­च­र­त्वा­त् । नि­वृ­तिं च प्र­प­द्य­ते त­त ए­वा­व­स्थां­त­रा­व् आ­प्ति­द­र्श­ना­त् प­रि­ण­म­ते इ­त्य् अ­स्य वि­ष­य­त्वा­त् । वृ­द्धिं च प्र­ति­प­द्य­ते अ­नि­वृ­त्त­पू­र्व­स्व­भा­व­स्य भा­वां­त­रे­णा­धि­क्यं ल­भ­मा­न­स्य व­र्द्ध­ते इ­त्य् अ­स्य वि­ष­य­त्वा­त् । १­५अ­प­क्ष­यं च प्र­प­द्य­ते क्र­मे­ण पू­र्व­भा­वै­क­दे­श­वि­नि­वृ­त्तिं प्रा­प्नु­व­तो व­स्तु­नो प­क्षी­य­त इ­त्य­स्य वि­ष­य­त्वा­त् । वि­ना­शं च प्र­ति­प­द्य­ते­, त­त्प­र्या­य­सा­मा­न्य­नि­वृ­त्तिं स­मा­सा­द­य­तो र्थ­स्य न­श्य­ती­त्य् अ­स्य गो­च­र­त्वा­त् । त­था जी­वा अ­पि भा­वाः सं­तः ष­ङ्वि­धं वि­का­रं प्र­प­द्यं­ते अ­भा­व­वि­ल­क्ष­ण­त्वा­द् इ­त्ये­क्­, ते­षां य­द्य् अ­व­स्तु­वि­ल­क्ष­ण­त्वं स­त्त्वं ध­र्म­स् त­दा न स­म्य­ग् इ­दं सा­ध­नं । प्र­ति­क्ष­ण­प­रि­णा­मे­नै­के­न अ­भा­व­वि­ल­क्ष­ण­त्वं व­स्तु­त्वं त­दा यु­क्तं । त­तो जी­व­स्य ष­ङ्वि­का­र­प्रा­प्ति­सा­ध­नं व­स्तु­त्व­स्य त­द­वि­ना­भा­व­सि­द्धेः । अ­था­स­त्त्व­ध­र्म­वि­ल­क्ष­ण­त्वं स­त्त्वं ध­र्म- २­०स् त­दा न स­म्य­ग् इ­दं सा­ध­नं प्र­ति­क्ष­ण­प­रि­णा­मै­के­न ऋ­जु­सू­त्र­वि­ष­ये­ण व्य­व­हा­र­न­य­गो­च­रे­ण द्र­व्ये­ण च व्य­भि- चा­रा­त् त­स्य ष­ङ्वि­ध­वि­का­रा­भा­वे पि स­त्त्व­ध­र्मा­श्र­य­त्वे­ना­भा­व­वि­ल­क्ष­ण­त्व­सि­द्धे­र् अ­न्य­था सि­द्धां­त­वि­रो­धा­त् ॥ न­नु च व­स्तु­त्व­म् अ­प्य् अ­भा­व­वि­ल­क्ष­ण­त्वं न जी­वा­नां ष­ङ्वि­ध­वि­का­र­प्रा­प्तिं सा­ध­य­ति त­स्या­स्ति­त्व­मा­त्रे­ण व्या­प्त- त्वा­द् इ­ति म­न्य­मा­नं प्र­त्या­ह­;­ — बि­भ्र­ते स्ति­त्व­म् ए­वै­ते श­श्व­दे­का­त्म­क­त्व­तः । ना­न्यं वि­का­र­म् इ­त्य् ए­के त­न् न ज­न्मा­दि­दृ­ष्टि­तः ॥  ॥ २­५ए­ते­ष्व् अ­स्ति­त्वा­दि­षु म­ध्ये अ­स्ति­त्व­म् ए­वा­त्मा­नो बि­भ्र­ति ना­न्यं पं­च­वि­धं ज­न्मा­दि­वि­का­रं ते­षां नि­त्यै­क- रू­प­त्वा­त् स्व­रू­पे­ण श­श्व­द­स्ति­त्वो­प­प­त्ते­र् इ­त्य् ए­के । त­न् न स­म्य­क्­, ते­षां ज­न्मा­दि­द­र्श­ना­त् । म­नु­ष्या­दी­नां हि दे­हि­नां बा­ल्या­दि­भा­वे­न ज­न्मा­द­यः प्र­ती­यं­ते मु­क्ता­त्म­ना­म् अ­पि मु­क्त­त्वा­दि­ना ते सं­भा­व्यं­त इ­ति प्र­ती­ति- वि­रु­द्धं जी­वा­नां ज­न्मा­दि­वि­का­र­वि­क­ल­त्व­व­च­न­म् ॥ ज­न्मा­द­यः प्र­धा­न­स्य वि­का­राः प­रि­णा­मि­नः । त­त्सं­स­र्गा­त् प्र­ती­यं­ते भ्रां­ते पुं­सी­ति चे­न् न वै ॥  ॥ ३­०ते­षां भा­व­वि­का­र­त्वा­द् आ­त्म­न्य् अ­प्य् अ­वि­रो­ध­तः । ज­न्मा­दि­र­हि­त­स्या­स्या­प्र­ती­ते भ्रां­त्य­सि­द्धि­तः ॥ १­० ॥ वि­का­री पु­रु­षः स­त्त्वा­द् ब­हु­धा­न­क­व­त् त­व । स­र्व­था­र्थ­क्रि­या­हा­ने­र् अ­न्य­था स­त्त्व­हा­नि­तः ॥ १­१ ॥ य­था हि प्र­धा­नं भा­व­स् त­था­त्मा­पि स­न्न् अ­भ्यु­प­गं­त­व्यः । स­त्त्वं चा­र्थ­क्रि­य­या व्या­प्तं त­द­भा­वे स्व­पु­ष्प­व- त्स­त्त्वा­नु­प­प­त्तेः । सा चा­र्थ­क्रि­या क्र­म­यौ­ग­प­द्या­भ्यां व्या­प्ता­, त­द्वि­र­हे र्थ­क्रि­या­वि­र­हा­त् त­द्व­त् । ते च क्र­म­यौ­ग- प­द्ये वि­का­र­त्वे­न व्या­प्ते ज­न्मा­दि­वि­का­रा­भा­वे क्र­मा­नु­प­ल­ब्धे­र् आ­त्म­नो ऽ­स­त्त्व­प्र­स­क्ते­र् इ­त्य् उ­क्त­प्रा­यं ॥ ३­९­१जा­यं­ते ते वि­न­श्यं­ति सं­ति च क्ष­ण­मा­त्र­कं । पु­मां­सो न वि­व­र्तं­ते वृ­द्ध्य­प­क्ष­य­गा­श् च न ॥ १­२ ॥ इ­ति के­चि­त् प्र­ध्व­स्ता­स् ते प्य् ए­ते­नै­वा­वि­गा­न­तः । वि­व­र्ता­द्या­त्म­ता­पा­ये स­त्त्व­स्या­नु­प­प­त्ति­तः ॥ १­३ ॥ य­थै­व हि ज­न्म­वि­ना­शा­स्ति­त्वा­पे­क्ष­ण­म् अ­पि न प­र­मा­र्थ­स­त्त्वं त­था वि­व­र्त­न­प­रि­व­र्ध­न­प­रि­क्ष­य­णा­त्म­क­त्वा- पा­ये पि त­था प्र­ती­य­ते­, अ­न्य­था कू­ट­स्था­त्म­नी­व खे पु­ष्प­व­द् वा चे­त­न­स्य स­त्त्वा­नु­प­प­त्तेः । स्व­भा­वां­त­रे­णो­प­प- ०­५त्ति­र् ए­व प­रि­णा­मो वृ­द्धि­श् चा­धि­क्ये­नो­त्प­त्ति­र् अ­प­क्ष­य­स् तु वि­ना­श ए­वे­ति न ष­ङ्वि­का­रो जी­व इ­ति चे­न् न­, अ­न्वि- त­स्व­भा­वा­प­रि­त्या­गे­न स­जा­ती­ये­त­र­स्व­भा­वां­त­र­मा­त्र­प्रा­प्तेः प­रि­णा­म­त्वा­द् आ­धि­क्ये­नो­त्प­त्ते­श् च वृ­द्धि­त्वा­द् दे­श­तो वि­ना- श­स्या­प­क्ष­य­त्वा­त् प­रि­णा­मा­दी­नां वि­ना­शो­त्पा­दा­स्ति­त्वे­भ्यः क­थं­चि­द् भे­द­व­च­ना­त् । जी­व­स्या­न्वि­त­स्व­भा­वा­सि­द्धे- र् य­थो­क्त­प­रि­णा­मा­द् अ­नु­प­प­त्ति­र् इ­ति चे­न् न­, त­स्य पु­र­स्ता­द् अ­न्वि­त­स्य भा­व­स्य प्र­मा­ण­तः सा­ध­ना­त् । त­तो न जी­व- स्यै­का­ने­का­त्म­क­त्वे सा­ध्ये स­त्त्वा­द् इ­त्य् अ­यं हे­तु­र् अ­सि­द्धो ऽ­नै­कां­ति­को वि­रु­द्धो वा­, ज­न्मा­द्य­ने­क­वि­का­रा­त्म­क­त्वा- १­०पा­ये न्वि­तै­क­त्व­भा­वा­भा­वे च स­र्व­था स­त्त्वा­नु­प­प­त्तेः । ए­ते­ना­ने­क­वा­ग्वि­ज्ञा­न­वि­ष­य­त्व­म् आ­त्म­नो नि­वे­दि­तं । त­था­ने­क­श­क्ति­प्र­चि­त­त्वं व­स्त्वं­त­र­सं­बं­धा­वि­र्भू­ता­ने­क­सं­बं­धि­रू­प­त्वं अ­न्या­पे­क्षा­ने­क­रू­पो­त्क­र्षा­प­क­र्ष­प­रि­ण­त­गु­ण­सं- बं­धि­त्वं अ­ती­ता­ना­ग­त­व­र्त­मा­न­का­ल­सं­बं­धि­त्वं उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­त्वं अ­न्व­य­व्य­ति­रे­का­त्म­क­त्वं च स­म­र्थि­तं । त­स्य ज­न्मा­दि­वि­का­र­ष­ट्क­प्र­पं­चा­त्म­क­त्वा­त् स­त्त्व­व्या­प­क­त्वो­प­प­त्तेः । स­त्त्वा­न्य­था­नु­प­प­त्त्या प्र­सि­द्धं च त­त्स­र्व­म् ए- का­त्म­क­त्व­म् अ­ने­का­त्म­क­त्वं च जी­व­स्य सा­ध­य­ति त­द­न्य­त­रा­पा­ये अ­ने­क­वा­ग्वि­ज्ञा­न­वि­ष­य­त्वा­द्य­नु­प­प­त्तेः । त­द- १­५नु­प­प­त्तौ स­त्त्वा­नु­प­प­त्ते­श् च जी­व­त­त्त्वा­व्य­व­स्थि­ति­प्र­सं­गा­त् । त­त्र ज­न्मा­दि­वि­का­र­प्र­पं­च­स्या­वि­द्यो­प­क­ल्पि­त­त्वे क्र­मा­क्र­म­यो­र् अ­प्य् अ­वि­द्यो­प­क­ल्पि­त­त्व­प्र­स­क्तिः । त­त­श् चा­र्थ­क्रि­या­प्य् अ­वि­द्या­वि­जृं­भि­तै­वे­ति न स­त्त्वं प­र­मा­र्थ­तः प्र­सि­द्ध्ये­त् । त­त ए­व सं­चि­न्मा­त्रं त­त्त्व­म् इ­त्य् अ­यु­क्तं­, त­स्य ब्र­ह्मा­द्य­द्वै­त­व­द­प्र­ती­ते­र् इ­ति प्र­पं­चे­न स­म­र्थि­त­त्वा­त् । ना­नै­का­त्म­त­या प्र­ती­ते­र् अं­त­र् ब­हि­श् च सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­त्व­सि­द्धे­श् च सि­द्धो ना­नै­का­त्म­को जी­वः ॥ त­तः स्व­त­त्त्वा­दि­वि­शे­ष­चिं­त­नं घ­टे­त जी­व­स्य न­य­प्र­मा­ण­तः । २­०क्र­मा­द्य­ने­कां­त­त­या व्य­व­स्थि­ते­र् इ­हो­दि­त­न्या­य­ब­ले­न त­त्त्व­तः ॥ १­४ ॥ इ­ति च­तु­र्था­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इ­ति श्री­वि­द्या­नं­दि­आ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थ­श्लो­क­वा­र्ति­का­लं­का­रे च­तु­र्थो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ३­९­२ ओं अ­थ प­ञ्च­मो ऽ­ध्या­यः ॥  ॥ अ­जी­व­का­या ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः ॥  ॥ कि­म­र्था­स्य सू­त्र­स्य प्र­वृ­त्ति­र् अ­त्रे­त्य् आ­ह­;­ — ०­५अ­था­जी­व­वि­भा­गा­दि­वि­वा­द­वि­नि­वृ­त्त­ये । अ­जी­वे­त्या­दि­सू­त्र­स्य प्र­वृ­त्ति­र् उ­प­प­द्य­ते ॥  ॥ स­म्य­ग्द­र्श­न­वि­ष­य­भा­वे­न जी­वो­द्दि­ष्टे दृ­ष्टे­ष्ट­जी­व­त­त्त्व­व्या­ख्या­न­म् अ­र्ह­त्य् ए­व­, त­त्र च ल­क्ष­ण­वि­भा­ग­वि­शे­ष­ल- क्ष­ण­वि­प्र­ति­प­त्तौ त­द्वि­नि­वृ­त्त्य­र्था­स्य सू­त्र­स्य प्र­वृ­त्ति­र् घ­ट­त ए­वा­न्य­था निः­शं­क­म् अ­जी­व­त­त्त्वा­व्य­व­स्था­ना­त् ॥ अ­जी­व­ना­द् अ­जी­वाः स्यु­र् इ­ति सा­मा­न्य­ल­क्ष­णं । का­याः प्र­दे­श­बा­हु­ल्या­द् इ­ति का­ला­द् वि­शि­ष्ट­ता ॥  ॥ ध­र्मा­दि­श­ब्द­तो बो­ध्यो वि­भा­गो भे­द­ल­क्ष­णः । ते­न नै­कं प्र­धा­ना­दि­रू­प­ता ना­प्य् अ­नं­श­ता ॥  ॥ १­०निः­शे­षा­णा­म् अ­जी­वा­ना­म् इ­ति सि­द्धं प्र­ती­ति­तः । वि­प­क्षे बा­ध­स­द्भा­वा­द् दृ­ष्टे­ने­ष्टे­न च स्व­य­म् ॥  ॥ जी­व­स्यो­प­यो­गो ल­क्ष­णं जी­व­न­म् इ­ति प्र­ति­पा­दि­तं त­तो न्य­द् अ­जी­व­नं ग­ति­स्थि­त्य­व­गा­ह­हे­तु­त्व­रू­पा­दि­स्व­रू­प- म् अ­न्व­यि­सा­धा­र­ण­म् अ­जी­वा­नां ल­क्ष­णं । त्रि­का­ल­वि­ष­या­जी­व­ना­नु­भ­व­ना­द् अ­जी­व इ­ति नि­रु­क्ते­र् अ­व्य­भि­चा­रा­न् न पु­न­र् जी­व­ना­भा­व­मा­त्रं त­स्य प्र­मा­णा­गो­च­र­त्वा­त् प­दा­र्थ­ल­क्ष­ण­त्वा­यो­गा­त् भा­वां­त­र­स्व­भा­व­स्यै­वा­भा­व­स्य व्य­व­स्था- प­ना­त् । का­या इ­व का­याः प्र­दे­श­बा­हु­ल्या­त् का­ला­णु­व­द­णु­मा­त्र­त्वा­भा­वा­त् । त­तो वि­शि­ष्टाः पं­चै­वा­स्ति- १­५का­या इ­ति व­च­ना­त् । अ­जी­वा­श् च ते का­या­श् चे­ति स­मा­ना­धि­क­र­णा­वृ­त्तिः सा­म­र्थ्या­द् अ­व­सी­य­ते­, भि­न्ना­धि- क­र­णा­यां वृ­त्तौ क­थं­चि­द् भे­द­वि­व­क्षा­या­म् अ­पि का­या­ना­म् ए­व सं­प्र­त्य­य­प्र­सं­गा­त् । जी­वा­नां वि­शे­ष­ण­भा­वा­त् सा­मा- ना­धि­क­र­ण्या­या­म् अ­पि वृ­त्तौ दो­षो य­म् इ­ति चे­न् न­, अ­भे­द­प्र­ती­तेः । अ­जी­वा ए­व का­या इ­ति ध­र्मा­दी­ना­म् अ­जी- व­त्व­का­य­त्वा­भ्यां ता­दा­त्म्य­प्रा­धा­न्ये त­योः सा­मा­ना­धि­क­र­ण्यो­प­प­त्तेः । का­या इ­त्य् ए­वा­स्तु इ­ति चे­न् न­, जी­व- स्या­पि का­य­त्वा­त् त­द्व्य­व­च्छे­दा­र्थ­त्वा­द् अ­जी­व­ग्र­ह­ण­स्य । ध­र्मा­दी­ना­म् अ­जी­व­त्व­वि­धा­ना­र्थ­त्वा­च् च सू­त्र­स्य यु­क्त­म् अ­जी- २­०व­ग्र­ह­णं । त­र्ह्य् अ­जी­वा इ­त्य् ए­वा­स्तु इ­ति चे­न् न­, का­ला­णु­व­त्प्र­दे­श­मा­त्र­त्व­नि­रा­क­र­णा­र्थ­त्वा­त् का­य­ग्र­ह­ण­स्य । अ­न्य­था ते ऽ­स्ति­का­या इ­ति सू­त्रां­त­रा­रं­भ­प्र­सं­गा­त् । जी­वा­नां का­य­त्व­वि­धा­ना­र्थ­म् आ­रं­भ­णी­य­म् ए­व सू­त्रां­त­र- म् इ­ति चे­त्­; ना­रं­भ­णी­यं­, अ­सं­ख्ये­याः प्र­दे­शा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् इ­त्य् अ­त ए­व जी­वा­नां प्र­दे­श­बा­हु­ल्य­सि­द्धेः का­य­त्व­वि­धा­ना­त् । त­र्हि ध­र्मा­ध­र्म­यो­स् त­त ए­व­, आ­का­श­स्या­नं­ता इ­ति व­च­ना­द् आ­का­श­स्य­, सं­ख्ये­या­सं­ख्ये- या­नं­ता­श् च पु­द्ग­ला­ना­म् इ­ति व­च­ना­त् पु­द्ग­ल­स्य का­य­त्व­वि­धा­न­सि­द्धे­र् अ­पा­र्थ­कं का­य­ग्र­ह­ण­म् इ­ति चे­न् न­, त­तो २­५ध­र्मा­दि­प्र­दे­शा­ना­म् इ­य­त्ता­वि­धा­ना­त् । त­र्हि जी­व­स्या­पि त­तो ऽ­सं­ख्ये­य­प्र­दे­श­त्व­वि­धा­ना­न् न का­य­त्व­वि­धि­र् इ­ति चे­न् न­, त­तो जी­व­स्य का­य­त्वा­नु­मा­ना­त् । न चा­त्र ध­र्मा­दी­नां का­य­त्व­वि­धा­ने त­त्र जी­व­स्य का­य­त्व­म् अ­नु­मा­तुं श­क्य­म् इ­ति यु­क्त­म् इ­ह का­य­ग्र­ह­णं । अ­स्ति­का­यो जी­वः प्र­दे­शे­य­त्ता­श्र­य­त्वा­द् ध­र्मा­दि­व­द् इ­त्य् अ­नु­मा­न­प्र­वृ­त्तेः­, अ­न्य­था दृ­ष्टां­ता­सि­द्धेः । कि­म­र्थं ध­र्मा­दि­श­ब्दा­नां व­च­नं ? वि­भा­ग­वि­शे­ष­ल­क्ष­ण­प्र­सि­द्ध्य­र्थं । अ­स्तु ना­म ध­र्मा­ध­र्मा- का­श­पु­द्ग­ला इ­ति श­ब्दो­पा­दा­ना­त् वि­भा­ग­स्य प्र­सि­द्धिः­, वि­शे­ष­ल­क्ष­ण­स्य तु क­थं ? त­न्नि­र्व­च­न­स्य ल­क्ष­णा­व्य- ३­०भि­चा­रा­त् त­द्वि­शे­ष­ल­क्ष­ण­सि­द्धिः । स­कृ­त्स­क­ल­ग­ति­प­रि­णा­मि­नां सां­नि­ध्य­धा­ना­द् ध­र्मः­, स­कृ­त्स­क­ल­स्थि­ति­प­रि- णा­मि­ना­म् अ­सां­नि­ध्य­धा­ना­द् ग­ति­प­र्या­या­द् अ­ध­र्मः­, आ­का­शं­ते ऽ­स्मि­न् द्र­व्या­णि स्व­यं वा­का­श­ते इ­त्य् आ­का­शं­, त्रि­का­ल- ३­९­३पू­र­ण­ग­ल­ना­त् पु­द्ग­ला इ­ति नि­र्व­च­नं न प्र­ति­प­क्ष­म् उ­प­या­ती­त्य् अ­व्य­भि­चा­रं सि­द्धं । का­ल­स्या­जी­व­त्वे­नो­प­सं­ख्या- न­म् इ­ह क­र्त­व्य­म् इ­ति चे­न् न­, त­स्या­ग्रे व­क्ष्य­मा­ण­त्वा­त् । त­तो ध­र्मा­ध­र्मा­का­श­पु­द्ग­लाः का­ल­श् चे­ति पं­चै­वा­जी­व- प­दा­र्थाः प्र­ति­पा­दि­ता भ­वं­ति । ते­न प्र­धा­न­म् ए­वा­जी­व­प­दा­र्थो ध­र्मा­दी­ना­म् अ­शे­षा­णा­म् अ­जी­वा­नां प्र­धा­न­रू­प­त्वा­द् इ­ति नः सि­द्धं ते­षां पृ­थ­गु­प­ल­ब्धेः । प्र­धा­ना­द्वै­ते दृ­ष्टे­न स्व­य­म् इ­ष्टे­न च बा­ध­स­द्भा­वा­त् । न हि प्र­धा­न­म् ए­क­म् उ- ०­५प­ल­भा­म­हे अं­त­र् ब­हि­श् च भे­दा­ना­म् उ­प­ल­ब्धेः । न चै­षा भ्रां­ता भे­दो­प­ल­ब्धि­र् बा­ध­का­भा­वा­त् । प्र­धा­ना­द्वै­त­ग्रा­ह­क- म् अ­नु­मा­नं बा­ध­क­म् इ­ति चे­न् न­, त­स्य त­द­भे­दे त­द्व­द­सि­द्ध­त्व­त­त्सा­ध­क­त्वा­भा­वा­द् भे­दो­प­ल­ब्धि­बा­ध­क­त्वा­यो­गा­त् । त­तो भे­दे द्वै­त­सि­द्धि­प्र­सं­गा­त् । प­रा­भ्यु­प­ग­मा­द् अ­नु­मा­नं त­त्सा­ध­कं भे­दो­प­ल­ब्धे­श् च बा­ध­क­म् इ­ति चे­न् न­, प­रा­भ्यु­प­ग­म­स्या­प्र­मा­ण­त्वा­त् । त­त्प्र­मा­ण­त्वे भे­द­सि­द्धे­र् अ­व­श्यं­भा­वा­त् । त­तः प्र­धा­ना­द्वै­ते नि­र्बा­धं दृ­ष्ट­वि­रो­धः । त­थे­ष्टे­न च म­ह­दा­दि­वि­का­र­प्र­ति­पा­द­का­ग­मे­न त­द्बा­धो स्ति­, त­स्या­वि­द्यो­प­क­ल्पि­त­त्वे प्र­धा­ना­द्वै­त­सि­द्धि­र् अ­पि त­तो १­०न स्या­त् । न च प्र­त्य­क्षा­नु­मा­ना­ग­मा­गो­च­र­स्या­पि प्र­धा­न­स्य स्व­तः प्र­का­श­म् अ­चे­त­न­त्वा­द् इ­ति न त­द्रू­प­ता ध­र्मा- दी­नां । ए­ते­न श­ब्दा­द्वै­त­रू­प­ता प्र­ति­षि­द्धा­, पु­रु­षा­द्वै­त­रू­प­ता­यां तु ते­षा­म् अ­जी­व­त्व­वि­रो­धः । न च पु­रु­ष ए­वे­दं स­र्व­म् इ­ति श­क्य­व्य­व­स्थं­, पु­र­स्ता­द् अ­जी­व­सि­द्धि­वि­धा­ना­त् । पृ­थि­व्य­प्ते­जो­वा­यु­म­नो­दि­क्का­ला­का­श­भे­द­रू- प­ता­प्य­जी­व­प­दा­र्थ­स्या­यु­क्तै­व­, पृ­थि­व्य­प्ते­जो­वा­यु­म­न­सां पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वा­ज् जा­त्यं­त­र­त्वा­सि­द्धेः । पृ­थि­व्या­द­यः पु­द्ग­ल­प­र्या­या ए­व भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­न­त्वा­त् । ये तु न पु­द्ग­ल­प­र्या­या­स् ते न त­था दृ­ष्टाः य­था­का­शा­द­यः १­५भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­ना­श् च पृ­थि­व्या­द­य इ­ति न त­तो जा­त्यं­त­रं । वि­भा­ग­सं­यो­गा­भ्या­म् उ­त्प­द्य­मा­ने­न श­ब्दे­न व्य­भि­चा­र इ­ति चे­न् न­, त­स्या­पि पु­द्ग­ल­प­र्या­य­त्वा­त् । त­द­प­र्या­य­त्वे त­स्य ब­हिः­क­र­ण­वे­द्य­त्व­वि­रो­धा­त् । न च भे­दो वि­भा­ग­मा­त्रं­, स्कं­ध­वि­दा­र­ण­स्य भे­द­श­ब्दे­ना­भि­धा­ना­त् । ना­पि सं­घा­तः सं­यो­ग­मा­त्रं­, मृ­त्पिं­डा­दी­नां स्कं­ध­प­रि­णा­म­स्य सं­घा­त­श­ब्द­वा­च्य­त्वा­त् । न च ता­भ्या­म् उ­त्प­द्य­मा­न­त्व­म् अ­पु­द्ग­ल­प­र्या­य­स्य ज्ञा­ना­दे­र् अ­स्ति ये­ना- नै­कां­ति­को हे­तुः स्या­त् । भे­दा­त् पृ­थि­व्या­दी­ना­म् उ­त्प­त्त्य­सं­भ­वा­द् अ­सि­द्धो हे­तु­र् इ­ति चे­न् न­, घ­टा­दि­भे­दा­त् क­पा- २­०ला­द्यु­त्प­त्ति­द­र्श­ना­त् द्व्य­णु­भे­दा­द् अ­पि प­र­मा­णू­त्प­त्ति­सि­द्धेः । य­थै­व हि तं­त्वा­दि­सं­घा­ता­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् प­टा­दी­नां त­त्सं­घा­ता­द् उ­त्प­त्ति­र् उ­र­री­क्रि­य­ते त­था प­टा­दि­भे­दा­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् तं­त्वा­दी­ना­म् आ­त्म­ला­भा­त् त- द्भे­दा­द् उ­त्प­त्तिः सु­श­का­भ्यु­प­गं­तुं । प­टा­दि­भे­दा­भा­वे पि तं­त्वा­दि­द­र्श­ना­न् न त­त­स् त­दु­प­प­त्ति­र् इ­ति चे­न् न­, त­स्या­पि तं­त्वा­देः क­र्पा­स­प्र­वे­णी­भे­दा­द् ए­वो­त्प­त्ति­सि­द्धेः । य­था­वि­धा­नां च तं­त्वा­दी­नां प­टा­दि­भे­दा­द् उ­त्प­त्ति­र् उ­प­ल­ब्धा त­था­वि­धा­नां न त­द­भा­वे प्र­ती­य­ते इ­ति नो­पा­लं­भः स­म­म् इ­ष्य­ते च भे­दा­त् प­र­मा­ण्वा­दी­ना­म् उ­त्प­त्तिः सं­घा- २­५ता­च् चे­ति ना­सि­द्धो हे­तुः­, य­तः पु­द्ग­ल­प­र्या­याः पृ­थि­व्या­द­यो न सि­द्ध्ये­युः । दि­शो पि ना­त्रो­प­सं­ख्या­नं का­र्य­म् आ­का­शे ऽ­न्त­र्भा­वा­त् त­तो द्र­व्यां­त­र­त्वा­प्र­सि­द्धेः । स्या­न् म­तं­, पू­र्वा­प­रा­दि­प्र­त्य­य­वि­शे­षः प­दा­र्थ­वि­शे­ष- हे­तु­को वि­शि­ष्ट­प्र­त्य­य­त्वा­त् दं­डा­दि­प्र­त्य­य­व­त्­, यो सौ वि­शि­ष्टः प­दा­र्थ­स् त­द्धे­तुः सा दि­ग्द्र­व्यं प­रि­शे­षा­द् अ- न्य­स्य प्र­स­क्त­स्य प्र­ति­षे­धा­त् त­तो द्र­व्यां­त­र­म् आ­का­शा­द् इ­ति । त­द् अ­स­त्­, त­द्धे­तु­त्वे ना­श­स्य प्र­ति­षे­द्धु­म् अ­श­क्ते­स् त- त्प्र­दे­श­श्रे­णि­ष्व् ए­वा­दि­त्यो­द­या­दि­व­शा­त् प्रा­च्या­दि­दि­ग्व्य­व­हा­र­प्र­सि­द्धेः । प्रा­च्या­दि­दि­क्सं­बं­धा­च् च मू­र्त­द्र­व्ये­षु ३­०पू­र्वा­प­रा­दि­प्र­त्य­य­वि­शे­षो­त्प­त्ते­र् न प­र­स्प­रा­पे­क्ष­या मू­र्त­द्र­व्या­ण्य् ए­व त­द्धे­त­वः । ए­क­त­र­स्य पू­र्व­त्वा­सि­द्धा­व् अ­न्य­त­र­स्या- प­र­त्वा­सि­द्धे­स् त­द­सि­द्धौ चै­क­त­र­स्य पू­र्व­त्वा­यो­गा­द् इ­त­रे­त­रा­श्र­य­त्वा­त् उ­भ­या­स­त्त्व­प्र­सं­गा­त् । न­न्व् ए­व­म् आ­का­श­प्र­दे- श­श्रे­णि­ष्व् अ­पि कु­तः पू­र्वा­प­रा­दि­प्र­त्य­यः सि­द्ध्ये­त् ? स्व­रू­प­त ए­व त­त्सि­द्धौ त­स्य प­रा­वृ­त्त्य­भा­व­प्र­सं­गा­त् । प­र­स्प­रा­पे­क्ष­या त­त्सि­द्धा­व् इ­त­रे­त­रा­श्र­य­णा­द् उ­भ­या­स­त्त्व­प्र­स­क्ते­र् इ­ति चे­त्­, दि­क्प्र­दे­शे­ष्व् अ­पि पू­र्वा­प­रा­दि­प्र­त्य­यो- त्प­त्तौ स­मः प­र्य­नु­यो­गः । द्र­व्यां­त­र प­रि­क­ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­ग­श् च । य­थै­व हि मू­र्त­द्र­व्य­म् अ­व­धिं कृ­त्वा मू­र्ते- ३­५ष्व् ए­वे­द­म् अ­स्मा­त् प­श्चि­मे­ने­त्या­दि­प्र­त्य­या दि­ग्द्र­व्य­हे­तु­का­स् त­तो दि­ग्भे­द­म् अ­व­धिं कृ­त्वा दि­ग्भे­द­ष्व् ए­वे­या­म् अ­तः पू­र्वा प­श्चि- ३­९­४मे­य­म् इ­त्या­दि­प्र­त्य­या द्र­व्यां­त­र­हे­तु­काः सं­तु वि­शि­ष्ट­प्र­त्य­य­त्वा­वि­शे­षा­त् त­द्भे­दे­ष्व् अ­पि पू­र्वा­प­रा­दि­प्र­त्य­याः प­र- द्र­व्य­हे­तु­का इ­त्य् अ­न­व­स्था । दि­क्षु भे­दे­षु द्र­व्यां­त­र­म् अं­त­रे­ण पू­र्वा­प­रा­दि­प्र­त्य­य­स्यो­त्प­त्तौ ते­नै­व हे­तो­र् अ­ने­कां­ति­क­त्वा- त् कु­तो दि­क्सि­द्धिः ? वि­षु­व­ति दि­ने य­त्र स­वि­तो­दे­ति स पू­र्वो दि­ग्भा­गो­, य­त्रा­स्त­मे­ति सो ऽ­प­र इ­ति दि­ग्भे­दे­षु पू­र्वा­प­रा­दि­प्र­त्य­य­सि­द्धौ ग­ग­न­प्र­दे­श­पं­क्ति­ष्व् अ­पि त­थै­व त­त्सि­द्धि­र् अ­स्तु कि­म् अ­त्र दि­ग्द्र­व्यां­त­र­क­ल्प­न­या ०­५त­द्दे­श­द्र­व्य­क­ल्प­ना­प्र­सं­गा­त् । अ­य­म् अ­तः पू­र्वो दे­श इ­त्या­दि­प्र­त्य­य­स्य दे­श­द्र­व्य­म् अं­त­रे­णा­नु­प­प­त्तेः । पृ­थि­व्या­दि- र् ए­व दे­शं द्र­व्य­म् इ­त्य् अ­यु­क्तं­, त­त्र पृ­थि­व्या­दि­प्र­त्य­यो­त्प­त्तेः । पू­र्वा­दि­दि­क्कृ­तः पृ­थि­व्या­दि­षु पू­र्व­दे­शा­दि­प्र­त्य­य इ­ति चे­त्­, पू­र्वा­द्या­का­श­कृ­त­स् त­त्रै­व पू­र्वा­दि­दि­क्प्र­त्य­यो स्त्व् इ­ति व्य­र्था दि­क्क­ल्प­ना । न­न्व् ए­व­म् आ­दि­त्यो­द­या­दि­व- शा­द् ए­वा­का­श­प्र­दे­श­श्रे­णि­ष्व् इ­व पृ­थि­व्या­दि­ष्व् ए­व पू­र्वा­प­रा­दि­प्र­त्य­य­सि­द्धे­र् आ­का­श­श्रे­णि­क­ल्प­ना­प्य् अ­न­र्थि­का भ­व­त्व् इ­ति चे­त् न­, पू­र्व­स्यां दि­शि पृ­थि­व्या­द­य इ­त्या­द्या­धा­रा­धे­य­व्य­व­हा­र­द­र्श­ना­त् । पृ­थि­व्या­द्य­धि­क­र­ण­भू­ता­या ग­ग­न- १­०प्र­दे­श­पं­क्तेः प­रि­क­ल्प­न­स्य सा­र्थ­क­त्वा­त् ग­ग­न­स्य प्र­मा­णां­त­र­त्व­तः सा­ध­यि­ष्य­मा­ण­त्वा­च् च । त­तो न ध­र्मा­दी- ना­म् अ­जी­वा­दी­नां दि­ग्द्र­व्य­रू­प­तो­प­सं­ख्या­त­व्या । पृ­थि­व्या­दि­रू­प­ता­व­त्स्कं­ध­स्व­रू­प ए­वा­जी­व­प­दा­र्थ इ­त्य् अ­प्य् अ­यु­क्तं­, ध­र्मा­ध­र्मा­दी­ना­म् अ­पि त­तो भि­न्न­स्व­भा­वा­ना­म् अ­जी­व­द्र­व्या­णा­म् अ­ग्रे स­म­र्थ­यि­ष्य­मा­ण­त्वा­त् । पु­द्ग­ल­द्र­व्य­व्य­ति­रे­के­ण रू­प­स्कं­ध­स्या­सं­भ­वा­च् च सू­क्तं ध­र्मा­द­य ए­वा­जी­व­प­दा­र्था इ­ति ॥ द्र­व्या­णि ॥  ॥ १­५स्व­प­र­प्र­त्य­यो­त्पा­द­वि­ग­म­प­र्या­यै­र् द्रू­यं­ते द्र­वं­ति वा ता­नी­ति द्र­व्या­णि­, क­र्म­क­र्तृ­सा­ध­न­त्वो­प­प­त्तेः द्र­व्य­श­ब्द­स्य स्या­द्वा­दि­नां वि­रो­धा­न­व­ता­रा­त् । स­र्व­थै­कां­त­वा­दि­नां तु त­द­नु­प­प­त्ति­र् वि­रो­धा­त् । द्र­व्य­प­र्या­या­णां हि भे­दै­कां- ते­न द्र­व्या­णां प­र्या­यै­र् द्र­व­णं त­था स्व­य­म् अ­सि­द्ध­त्वा­त् । सि­द्ध­रू­पै­र् ए­व हि दे­व­द­त्ता­दि­भिः प्र­सि­द्ध­स­त्ता­का ग्रा­मा- द्र­यो द्रू­य­मा­णा दृ­ष्टाः न पु­न­र् अ­सि­द्ध­स­त्ता­कै­र् अ­सि­द्ध­स­त्ता­का वं­ध्या­पु­त्रा­दि­भिः कू­र्म­रो­मा­द­य इ­ति । न च द्र­व्ये­भ्यः प­र्या­याः पृ­थ­क् सि­द्ध­स­त्त्वाः प­र्या­य­त्व­वि­रो­धा­त् द्र­व्यां­त­र­व­त्­, द्र­व्य­प­र­तं­त्रा­णा­म् ए­व स्व­भा­वा­नां २­०प­र्या­य­त्वो­प­प­त्तेः । पृ­थ­ग्भू­ता अ­पि द्र­व्य­तो द्र­व्य­प­र­तं­त्राः प­र्या­या­स् त­त्स­म­वा­या­द् इ­ति चे­न् न­, क­थं­चि­त् ता­दा­त्म्य- व्य­ति­रे­के­ण स­म­वा­य­स्य नि­र­स्त­पू­र्व­त्वा­त् । प­र्या­ये­भ्यो भि­न्ना­नां द्र­व्या­णां च स­त्त्व­सि­द्धौ प­र्या­य­प­रि­क­ल्प- ना­वै­य­र्थ्या­त् । का­र्य­ना­ना­त्व­प­रि­क­ल्प­ना­यां त्व् अ­भि­न्न­प­र्या­य­सं­बं­ध­ना­ना­त्व­सि­द्धि­त­स् त­न्नि­बं­ध­न­प­र्या­यां­त­र­प­रि­क­ल्प- ना­प्र­सं­गा­त् । सु­दू­र­म् अ­पि ग­त्वा प­र्या­यां­त­र­ता­दा­त्म्यो­प­ग­मे प्र­थ­म­त ए­व प­र्या­य­ता­दा­त्म्यो­प­ग­मे च न प­र्या- यै­र् द्र­व्या­णि द्रू­यं­ते क­थं­चि­द् भि­न्ना­ना­म् ए­व प्रा­प्य­प्रा­प­क­भा­वो­प­प­त्तेः । स्या­द्वा­दि­नां तु भे­द­न­या­र्प­णा­त् प­र्या­या­णां २­५द्र­व्ये­भ्यः क­थं­चि­द् भे­दे स­ति य­थो­दि­त­प­र्या­यै­र् द्रू­यं­ते प्रा­प्यं­ते इ­ति द्र­व्या­णि ऽ­क­र्म­णि य­स्त्ये यु­ज्य­ते­ऽ द्र­वं­ति प्रा­प्नु- वं­ति प­र्या­या­न् इ­ति द्र­व्या­णी­ति च क­र्त­रि ब­हु­ल­व­च­ना­द् उ­प­प­द्य­ते द्र­व्या इ­व भ­वं­ती­ति द्र­व्या­णी­ति चे­वा­र्थे द्र­व्य­श­ब्द­स्य नि­पा­त­ना­त् । द्र­व्य­त्व­यो­गा­द् द्र­व्या­णी­त्य् अ­प­रे­, ते­षां द्र­व्य­त्व­वं­ती­ति स्या­द् दं­डी­त्य् अ­भि­धा­न­व­त् । अ­था- भे­दो­प­चा­रः क्रि­य­ते य­ष्टि­यो­गा­त् पु­रु­षो य­ष्टि­र् इ­ति य­था त­द् अ­पि द्र­व्य­त्वा­नी­ति स्या­न् न तु द्र­व्या­णि­, द्र­व्य- त्वा­भा­व­ल­क्ष­णा­भा­वा­त् । त­च् च द्र­व्य­त्वं द्र­व­णं द्र­व्य­म् इ­ति द्र­व्य­श­ब्दा­भि­धे­य­म् अ­पि सा­मा­न्यं । य­दि स­र्व­ग­ता- ३­०मू­र्ता­नां स्व­स्व­भा­वं द्र­व्ये­भ्यः स­र्व­था भि­न्नं त­दा न प्र­मा­ण­सि­द्धं­, द्र­व्ये­षु स­दृ­श­प­रि­णा­म­स्यै­व द्र­व्य­त्वा­ख्य­स्या- नु­वृ­त्त्य­प्र­त्य­य­हे­तु­त्वो­प­प­त्ते­र् इ­त्य् अ­न्य­त्र नि­रू­प­णा­त् । अ­थ त­द् ए­व सा­दृ­श्यं सा­मा­न्यं त­दा­भि­म­त­म् ए­व प­र्या­यै­र् द्रू­यं­त इ­ति द्र­व्या­णी­ति व­च­ना­त् सा­दृ­श्य­व्यं­ज­न­प­र्या­य­त्वा­त् ध­र्मा­द­यो नु­व­र्तं­ते इ­ति सा­मा­ना­धि­क­र­ण्या­त् द्र­व्या­णी­ति व­च­ना­त् । पु­ल्लिं­ग­त्व­प्र­सं­ग इ­ति चे­न् न­, आ­वि­ष्ट­लिं­ग­त्वा­द् द्र­व्य­श­ब्द­स्य व­ना­दि­श­ब्द­व­त् ॥ किं पु­न­र् अ­त्रा­ने­न सू­त्रे­ण कृ­त­म् इ­त्य् आ­ह­;­ —३­९­५त­द्गु­णा­दि­स्व­भा­व­त्वं द्र­व्या­णी­ती­ह सू­त्र­तः । द्र­व्य­ल­क्ष­ण­स­द्भा­वा­त् प्र­त्या­ख्या­त­म् अ­वे­य­ते ॥  ॥ ध­र्मा­ध­र्म­यो­र् आ­त्म­गु­ण­त्वा­द् आ­का­श­स्य च मू­र्त­द्र­व्या­भा­व­स्व­भा­व­त्वा­न् न द्र­व्य­त्व­म् इ­त्य् ए­के म­न्यं­ते­, ता­न् प्र­ति ध­र्मा- दी­नां गु­णा­भा­व­स्व­भा­व­त्व­म् अ­ने­ना­त्र प्र­त्या­ख्या­तं नि­श्ची­य­ते । न हि पु­ण्य­पा­पे ध­र्मा­ध­र्मौ ब्रू­मो ना­प्य् आ­का­शं मू­र्त­द्र­व्या­भा­व­मा­त्रं द्र­व्य­ल­क्ष­ण­यो­गा­त् ते­षां द्र­व्य­व्य­प­दे­श­सि­द्धेः । क­थ­म् इ­त्य् आ­ह­;­ — ०­५ध­र्मा­ध­र्मौ म­तौ द्र­व्ये गु­णि­त्वा­त् पु­द्ग­ला­दि­व­त् । त­था­का­श­म­तो नै­षां गु­णा­भा­व­स्व­भा­व­ता ॥  ॥ न हे­तो­र् आ­श्र­या­सि­द्धि­स् ते­षा­म् अ­ग्रे प्र­सा­ध­ना­त् । ना­पि स्व­रू­प­तो सि­द्धि­र् म­ह­त्त्वा­दि­गु­ण­स्थि­तेः ॥  ॥ द्र­व्य­त्वे सा­ध्ये ध­र्मा­दी­नां ध­र्मि­णा­म् अ­प्र­सि­द्ध­त्वा­द् गु­णि­त्वा­द् इ­त्य् अ­स्य हे­तो­र् आ­श्र­या­सि­द्ध­त्वा­त् त­त ए­व गु­णि­त्व­स्या- सं­भ­वा­त् स्व­रू­पा­सि­द्ध­त्वं चे­त्य् ए­के । त­न् न स­म्य­क्­, ते­षा­म् अ­ग्रे प्र­मा­ण­तः सा­ध­ना­त् त­त्र म­ह­त्त्वा­दि­गु­ण­स्थि­त- त्वा­च् च । त­तः सू­क्तं ध­र्मा­द­यो द्र­व्या­णी­ति ॥ १­०जी­वा­श् च ॥  ॥ द्र­व्या­णी­त्य् अ­भि­सं­बं­धः । त­त्र ब­हु­त्व­व­च­नं जी­वा­नां वै­वि­ध्य­ख्या­प­ना­र्थं । द्र­व्या­णि जी­वा इ­त्य् ए­क­यो­ग­क­र­णं यु­क्त­म् इ­ति चे­न् न­, जी­वा­ना­म् ए­व द्र­व्य­त्व­प्र­सं­गा­त् । ध­र्मा­दी­ना­म् अ­प्य् अ­धि­का­रा­त् द्र­व्य­त्व­सं­प्र­त्य­य इ­ति चे­न् न­, द्र­व्य­श­ब्द­स्य जी­व­श­ब्दा­व­ब­द्ध­त्वा­द् ध­र्मा­दि­भिः सं­बं­ध­यि­तु­म् अ­श­क्तेः । स­त्य् अ­प्य् अ­धि­का­रे अ­भि­प्रे­त­सं­बं­ध­स्य य­त्न- म् अं­त­रे­णा­प्र­सि­द्धेः । च­श­ब्द­क­र­णा­त् त­त्सि­द्धि­र् इ­ति चे­त्­, को वि­शे­षः स्या­द् ए­क­यो­ग­क­र­णे ? यो­ग­वि­भा­गे तु १­५स्प­ष्टा प्र­ति­प­त्ति­र् इ­ति स ए­वा­स्तु ॥ किं पु­न­र् अ­ने­न वा व्य­व­च्छि­द्य­ते इ­त्य् आ­ह­;­ — क­ल्पि­ता­श् चि­त्त­सं­ता­ना जी­वा इ­ति नि­र­स्य­ते । जी­वा­श् चे­ती­ह सू­त्रे­ण द्र­व्या­णी­त्य् अ­नु­वृ­त्ति­तः ॥  ॥ न ह्य् अ­प­रा­मृ­ष्ट­भे­दा नि­र­न्व­य­वि­न­श्व­र­चि­त्त­ल­क्ष­णा ए­व पू­र्व­पू­र्वा­प­री­भू­ताः सं­ता­ना जी­वा­ख्यां प्र­ति­प­द्यं­त इ­ति यु­क्तं­, य­त­स् ते­षां सं­वृ­त्त्या द्र­व्य­व्य­व­हा­रा­नु­रो­ध­तः प्र­मा­ण­तः प्र­सि­द्धा­न्व­य­त्वा­त् । प्र­मा­णं पु­न­स् त­द­न्व­य- प्र­सा­ध­क­म् ए­क­त्व­प्र­त्य­भि­ज्ञा­नं पु­र­स्ता­त् स­म­र्थि­त­म् इ­ति प­र­मा­र्थ­स­द् ए­व द्र­व्य­त्व­म् अ­ने­न जी­वा­नां सू­त्रि­तं । त­तः २­०क­ल्पि­ता­श् चि­त्त­सं­ता­ना ए­व जी­वा इ­त्य् ए­त­न्नि­रा­कृ­तं वे­दि­त­व्यं । पृ­थि­व्या­दी­न्य् ए­व द्र­व्या­णि न जी­वा­स् ते­षां त­त्स­मु­दा­यो­त्थ­जी­व­त्का­या­त्म­क­त्वा­त्­, चै­त­न्य­वि­शि­ष्टः का­यः पु­रु­ष इ­ति व­च­ना­त् द्र­व्यां­त­र­त्वा­नु­प­प­त्ते­र् इ­त्य् अ­प­रः­, सो पि ते­नै­व प­रा­कृ­त इ­त्य् आ­वे­द­य­ति­;­ — क्ष्मा­दि­भू­त­च­तु­ष्का­च् च द्र­व्यां­त­र­त­या ग­तिः । न­नु दे­ह­गु­ण­त्वा­दि­र् इ­ति दे­हा­त् प­रे न­राः ॥  ॥ पृ­थि­व्या­दि­भ्यो द्र­व्यां­त­रं जी­व इ­ति प्रा­गु­क्ता­त् सा­ध­ना­द् भि­न्न­ल­क्ष­ण­त्वा­दे­र् वि­नि­श्च­यः । त­था दे­ह­स्य गु­णः २­५का­र्यं वा चे­त­ने­त्य् अ­पि न­, वि­ग्र­ह­गु­णो बो­धः त­त्रा­न­ध्य­व­सी­य­ते इ­त्या­दे­र् वा नि­र­स्त­त्वा­न् न दे­ह­गु­ण­त्वा­दि­र् जी- वा­ना­म­तो भे­दा­त् द्र­व्यां­त­रा­न् नै­व जी­वाः । ए­वं च पं­चा­स्ति­का­य­द्र­व्या­णि ध­र्मा­ध­र्मा­का­श­पु­द्ग­ल­जी­वा­ख्या­नि प्र­सि­द्धा­नि भ­वं­ति ॥ ता­नि पु­नः­ — नि­त्या­व­स्थि­ता­न्य् अ­रू­पा­णि ॥  ॥ त­द्भा­वा­व्य­या­नि नि­त्या­नि­, नि­त्य­श­ब्द­स्य ध्रौ­व्य­व­च­न­त्वा­त् स­र्व­दे­य­त्ता­नि­वृ­त्ते­र् अ­व­स्थि­ता­नि­, न वि­द्य­ते रू­प- ३­०म् ए­ते­ष्व् इ­त्य् अ­रू­पा­णि ॥ कु­त­स् ता­न्य् ए­व­म् इ­त्य् आ­ह­;­ — द्र­व्या­र्थि­क­न­या­त् ता­नि नि­त्या­न्य् ए­वा­न्वि­त­त्व­तः । अ­व­स्थि­ता­नि सां­क­र्य­स्या­न्यो­न्यं श­श्व­द­स्थि­तेः ॥  ॥ त­तो द्र­व्यां­त­र­स्या­पि द्र­व्य­ष­ट्का­द् अ­भा­व­तः । त­त्प­र्या­या­न­व­स्था­ना­न् नि­त्य­त्वे पु­न­र­र्थ­तः ॥  ॥ ध­र्मा­दी­नि व्या­ख्या­ता­नि पं­च व­क्ष्य­मा­णे­न का­ले­न स­ह ष­ड् ए­व द्र­व्या­णि । ता­नि द्र­व्या­र्थि­क­न­या­दे­शा­द् ए­व ३­९­६नि­त्या­नि­, नि­र्बा­धा­न्वि­त­वि­ज्ञा­न­वि­ष­य­त्वा­न्य­था­नु­प­प­त्तेः । त­त ए­वा­व­स्थि­ता­नि ते­षा­म् अ­न्यो­न्य­सां­क­र्य­स्या­व्य­व- स्था­ना­त् स­र्व­दा स­प्त­म­द्र­व्य­स्या­भा­वा­च् चे­ति सू­त्र­का­र­व­च­ना­त् प­र्या­या­र्था­दे­शा­द् अ­नि­त्या­नि ता­न्य् अ­न­व­स्थि­ता­नि चे­ति सा­म­र्थ्या­द् अ­व­ग­म्य­ते । ए­ते­न क्ष­णि­का­न्य् ए­व स्व­ल­क्ष­णा­नि द्र­व्या­णी­ति द­र्श­नं प्र­त्या­ख्या­तं­, प्र­मा­ण­तः प्र­कृ­त­द्र­व्या­णां नि­त्य­त्व­सि­द्धे­र् अ­न्य­त्र प्र­ती­त्य­भा­वा­त् । त­थै­क­म् ए­व द्र­व्यं स­न्मा­त्रं प्र­धा­ना­द्य­द्वै­त­म् ए­व वा ना­ना ०­५द्र­व्या­णां त­त्रा­नु­प्र­वे­शा­त् । प­र­मा­र्थ­तो न­व­स्थि­ता­नि ता­नी­त्य् अ­पि म­त­म् अ­पा­स्तं­, प्र­ति­नि­य­त­ल­क्ष­ण­भे­दा­त् स­र्व­दा ते­षा­म् अ­व­स्थि­त­त्व­सि­द्धेः ॥ अ­था­रू­पा­णी­ति किं सा­मा­न्य­तो वि­शे­ष­तो वा­भि­धी­य­त इ­त्य् आ­शं­क­मा­नं प्र­त्या­ह­;­ — अ­रू­पा­णी­ति सा­मा­न्या­द् आ­ह न त्व् अ­प­वा­द­तः । रू­पि­त्व­व­च­ना­द् अ­ग्रे पु­द्ग­ला­नां वि­शे­ष­तः ॥  ॥ न वि­द्य­ते रू­पं मू­र्ति­र् ये­षां ता­न्य् अ­रू­पा­णी­त्य् उ­त्स­र्ग­तः ष­ड् अ­पि द्र­व्या­णि वि­शे­ष्यं­ते न पु­न­र् वि­शे­ष­त­स् त­थो­त्त­र­त्र पु­द्ग­ला­नां रू­पि­त्व­वि­धा­ना­त् । क­श्चि­द् आ­ह­–­ध­र्मा­ध­र्म­का­ला­ण­वो जी­वा­श् च ना­मू­र्त­यो अ­स­र्व­ग­त­द्र­व्य­त्वा­त् पु­द्ग- १­०ल­व­त् । स्या­द्वा­दि­भि­स् ते­षा­म् अ­स­र्व­ग­त­द्र­व्य­त्वा­भ्यु­प­ग­मा­न् ना­त्रा­सि­द्धो हे­तुः­, ना­प्य् अ­नै­कां­ति­कः सा­ध्य­वि­प­क्षे ग­ग­ने सु­खा­दौ वा प­र्या­ये त­द­सं­भ­वा­द् इ­ति । सो त्र प्र­ष्ट­व्यः । का पु­न­र् इ­यं मू­र्ति­र् इ­ति ? अ­स­र्व­ग­त­द्र­व्य­प­रि­णा­मो मू­र्ति­र् इ­ति चे­त्­, त­र्हि स­र्व­ग­त­द्र­व्य­प­रि­णा­म­वं­तो ध­र्मा­द­य इ­ति सा­ध्य­म् आ­या­तं त­था वा सि­द्ध­सा­ध­नं । अ­थ स्प­र्शा­दि­सं­स्था­न­प­रि­णा­मो मू­र्ति­स् त­द्भा­वा­न् ना­मू­र्त­यो ध­र्मा­द­य इ­ति सा­ध्यं त­दा­नु­मा­न­बा­धि­तः प­क्षः का­ला­त्य- या­प­दि­ष्ट­श् च हे­तुः । त­था हि­–­ध­र्मा­द­यो न मू­र्ति­मं­तः पु­द्ग­ला­द् अ­न्य­त्वे स­ति द्र­व्य­त्वा­द् आ­का­श­व­द् इ­त्य् अ­नु­मा­नं १­५वि­वा­दा­ध्या­सि­त­द्र­व्या­णा­म् अ­मू­र्ति­त्वं सा­ध­य­त्य् ए­व । सु­खा­दि­प­र्या­ये­ष्व् अ­भा­वा­द् भा­गा­सि­द्ध­त्वं हे­तो­र् इ­ति चे­न् न­, ते­षा- म् अ­पि प­क्षी­कृ­त­त्वा­त् । कु­त­स् ते­षा­म् अ­मू­र्ति­त्व­सि­द्धिः ? सा­ध­नां­त­रा­द् इ­त्य् अ­भि­धी­य­ते । सु­खा­द­यो प्य् अ­मू­र्त­द्र­व्य­प­र्या­या न मू­र्ति­मं­तः अ­मू­र्ति­द्र­व्य­प­र्या­य­त्वा­द् आ­का­श­प­र्या­य­व­त् । मू­र्ति­म­द्द्र­व्य­प­र्या­या­णां रू­पा­दी­नां क­थ­म् अ­मू­र्ति­त्व­सि­द्धि- र् इ­ति चे­न् न­, क­थ­म् अ­पि ते­षां स्व­यं मू­र्ति­म­त्त्वा­त् । मू­र्त्यं­त­रा­भा­वा­त् ते­षा­म् अ­मू­र्ति­त्वं गु­ण­त्वा­द् ए­व सि­द्ध्य­ति गु­णा­नां नि­र्गु­ण­त्व­सा­ध­ना­त् । ए­ते­न सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां स­दृ­शे­त­र­प­रि­णा­मा­वि­ष्व­ग्भा­व­ल­क्ष­णा­न­, २­०मू­र्ति­म­द्द्र­व्या­श्र­या­णां क­र्म­णां च मू­र्ति­त्व­म् अ­मू­र्ति­त्वं चिं­ति­तं बो­द्ध­व्यं । ते­षा­म् अ­मू­र्ति­त्व­म् ए­वे­त्य् अ­पि व्या­ख्या­तां ते­न य­द् उ­क्तं गु­ण­क­र्म­सा­मा­न्य­वि­शे­ष­स­म­वा­या अ­मू­र्त­य ए­वे­ति त­द् अ­यु­क्तं­, प्र­ती­ति­वि­रो­धा­त् ॥ अ­थो­त्स­र्ग­तः पु­द्ग­ला­ना­म् अ­प्य् अ­रू­पि­त्व­प्र­स­क्तौ त­द­प­वा­दा­र्थ­म् इ­द­म् आ­ह­;­ — रू­पि­णः पु­द्ग­लाः ॥  ॥ रू­प­श­ब्द­स्या­ने­का­र्थ­त्वे पि मू­र्ति­म­त्प­र्या­य­ग्र­ह­णं­, शा­स्त्र­सा­म­र्थ्या­त् । त­तो रू­पं मू­र्ति­र् इ­ति गृ­ह्य­ते रू­पा­दि- २­५सं­स्था­न­प­रि­णा­मो मू­र्ति­र् इ­ति व­च­ना­त् । गु­ण­वि­शे­ष­व­च­नं ग्र­ह­णं वा­स्म­दा­दी­नां त­द­वि­ना­भा­वा­त् त­दं­त­र्भू­त- त्वा­द् अ­ग्र­ह­णा­भा­वा­त् । रू­प­म् ए­ते­ष्व् अ­स्ती­ति रू­पि­ण इ­ति नि­त्य­यो­गे क­थं­चि­द् व्य­ति­रे­कि­णां रू­प­त­द्व­ता­म् इ­ति । पु­द्ग­ला इ­ति ब­हु­व­च­नं भे­द­प्र­ति­पा­द­ना­र्थं । त­द् ए­वं­ — अ­रू­पि­त्वा­प­वा­दो ऽ­यं रू­पि­णः पु­द्ग­ला इ­ति । रू­पं मू­र्ति­र् इ­ह ज्ञे­या न स्व­भा­वे खि­ला­र्थ­भा­क् ॥  ॥ रू­पा­दि­प­रि­णा­म­स्य मू­र्ति­त्वे­ना­भि­धा­न­तः । स्प­र्शा­दि­म­त्त्व­म् ए­ते­षा­म् उ­प­ल­क्ष्ये­त त­त्त्व­तः ॥  ॥ ३­०अ­थ ष­ण्णा­म् अ­पि द्र­व्या­णां ना­ना­द्र­व्य­त्व­म् आ­हो­स्वि­दे­कै­क­द्र­व्य­त्व­म् उ­त के­षां­चि­न् ना­ना­द्र­व्य­त्व­म् इ­त्य् आ­शं­का­या- म् इ­द­म् आ­ह­;­ — आ आ­का­शा­द् ए­क­द्र­व्या­णि ॥  ॥ अ­भि­वि­धा­वा­प्र­यो­गः । ए­क­श­ब्दः सं­ख्या­व­च­न­स् त­त्सं­बं­धा­द् द्र­व्य­स्यै­क­व­च­न­प्र­सं­ग इ­ति चे­न् न­, ध­र्मा­द्य­पे­क्ष­या ब­हु­त्व­सि­द्धेः । ए­कं च द्र­व्यं च त­दे­क­द्र­व्यं ए­क­द्र­व्यं चै­क­द्र­व्यं च ए­क­द्र­व्या­णी­ति ध­र्मा­द्य­पे­क्ष­या ब­हु­त्वं न ३­९­७वि­रु­ध्य­ते । ए­कै­क­म् अ­स्तु ल­घु­त्वा­त् प्र­सि­द्ध­त्वा­द् द्र­व्य­ग­ते­र् इ­ति चे­न् न वा­, द्र­व्या­पे­क्ष­यै­क­त्व­ख्या­प­ना­र्थ­त्वा­द् ए­क- द्र­व्या­णी­ति व­च­न­स्य प­र्या­या­र्था­दे­शा­द् ब­हु­त्व­प्र­ति­प­त्तेः ॥ ए­क­सं­ख्या­वि­शि­ष्टा­नी­त्य् ए­क­द्र­व्या­णि सू­च­य­न् । अ­ने­क­द्र­व्य­तां हं­ति ध­र्मा­दी­ना­म् अ­सं­श­य­म् ॥  ॥ आ आ­का­शा­द् इ­ति ख्या­तिः पु­द्ग­ला­नां नृ­णा­म् अ­पि । का­ला­णू­ना­म् अ­ने­क­त्व­वि­शि­ष्ट­द्र­व्य­तां वि­दुः ॥  ॥ ०­५आ आ­का­शा­द् ए­क­त्व­सं­ख्या­वि­शि­ष्टा­न्य् ए­क­द्र­व्या­णी­ति सू­त्र­य­न् न के­व­लं द्र­व्या­पे­क्ष­या­ने­क­द्र­व्य­ता­म् ए­षा­म् अ­पा- स्य­ति । किं त­र्हि ? जी­व­पु­द्ग­ल­का­ल­द्र­व्या­णा­म् ए­क­त्वं च त­तो ने­क­त्व­वि­शि­ष्ट­द्र­व्य­ता­म् ए­षां वा­र्ति­क­का­रा­द­यो वि­दुः । क­थ­म् इ­ति चे­त्­, उ­च्य­ते­ — ए­क­द्र­व्य­म् अ­यं ध­र्मः स्या­द् अ­ध­र्म­श् च त­त्त्व­तः । म­ह­त्त्वे स­त्य­मू­र्त­त्वा­त् ख­व­त्त­त्सि­द्धि­वा­दि­ना­म् ॥  ॥ म­ह­त्त्वा­द् इ­त्य् उ­च्य­मा­ने पु­द्ग­ल­स्कं­धै­र् व्य­भि­चा­रो मा भू­द् इ­त्य् अ­मू­र्त­त्व­व­च­नं­, अ­मू­र्त­त्वा­द् इ­त्य् उ­क्ते का­ला­णु­भि­र् वा- १­०दि­नः सु­खा­दि­भिः प्र­ति­वा­दि­नो ऽ­ने­कां­तो मा भू­द् इ­ति म­ह­त्त्व­वि­शे­ष­णं । न चा­मू­र्त­त्व­म् अ­सि­द्धं ध­र्मा­ध­र्म­योः पु­द्ग­ला­द् अ­न्य­त्वे स­ति द्र­व्य­त्वा­द् आ­का­श­व­द् इ­ति त­त्सा­ध­ना­त् । ना­पि म­ह­त्त्वं त्रि­ज­ग­द्व्या­पि­त्वे­न सा­ध­यि­ष्य­मा­ण- त्वा­त् । त­तो नि­र­व­द्यो हे­तुः । ख­म् उ­दा­ह­र­ण­म् अ­पि न सा­ध्य­सा­ध­न­ध­र्म­वि­क­लं त­त्सि­द्धि­वा­दि­नां­, त­दे­क­द्र­व्य- त्व­स्य सा­ध्य­ध­र्म­स्य सा­ध­न­ध­र्म­स्य च म­ह­त्त्वा­मू­र्त­त्व­स्य त­त्त्व­स्य त­त्र प्र­सि­द्ध­त्वा­त् । ग­ग­ना­स­त्त्व­वा­दि­नां प्र­ति त­स्य त­था­त्वे­ना­ग्रे सा­ध­ना­द् ध­र्मा­ध­र्म­द्र­व्य­व­त् । त­त ए­व ना­श्र­या­सि­द्धो हे­तु­स् त­दा­श्र­य­स्य ध­र्म­स्या­ध­र्म­स्य च १­५प्र­मा­ण­त्वे सि­द्ध­त्वा­त् ॥ ना­ना­द्र­व्य­म् अ­सौ ना­ना­प्र­दे­श­त्वा­द् ध­रा­दि­व­त् । इ­त्य् अ­यु­क्त­म् अ­ने­कां­ता­द् आ­का­शे­नै­क­ता हृ­ता ॥  ॥ त­स्य ना­ना­प्र­दे­श­त्व­सा­ध­ना­द् अ­ग्र­तो न­या­त् । नि­रं­श­स्य स त­त्स­र्व­मू­र्त­द्र­व्यै­र् अ­सं­ग­तः ॥  ॥ त­तो न प­क्ष­स्या­स्या­नु­मा­ने बा­धा त­स्या­प्र­यो­ज­क­त्वा­त् । ना­पि हे­तोः का­ला­त्य­या­प­दि­ष्ट­ते­ति ध­र्मा­ध­र्म­यो- र् ए­क­द्र­व्य­त्व­सि­द्धिः ॥ य­था च ता­नि ध­र्मा­ध­र्मा­का­शा­न्य् ए­क­द्र­व्या­णि त­था­ — २­०नि­ष्क्रि­या­णि च ॥  ॥ उ­भ­य­नि­मि­त्ता­पे­क्षः प­र्या­य­वि­शे­षो द्र­व्य­स्य दे­शां­त­र­प्रा­प्ति­हे­तुः क्रि­या­, न पु­नः प­दा­र्थां­त­रं त­था प्र­ती­य- मा­न­त्वा­त् गु­ण­सा­मा­न्य­वि­शे­ष­स­म­वा­य­व­त् । न­नु क्रि­या द्र­व्या­त् प­दा­र्थां­त­रं त­द्भि­न्न­ल­क्ष­ण­त्वा­द् गु­णा­दि­व­द् इ­ति । प­दा­र्थां­त­र­त्वे­ना­प्र­ती­य­मा­न­त्व­म् अ­सि­द्ध­म् इ­ति चे­त्­, क­थं­चि­द् भि­न्न­ल­क्ष­ण­त्व­स्य द्र­व्य­व्य­क्ति­भि­र् अ­ने­कां­ता­त् । का­ला- दि­द्र­व्य­व्य­क्ती­नां न द्र­व्या­द् भि­न्न­ल­क्ष­ण­त्वं क्रि­या­व­द्गु­ण­व­त्स­म­वा­यि­का­र­ण­म् इ­ति द्र­व्य­ल­क्ष­ण­स्य त­त्र भा­वा­द् इ­ति २­५चे­न् न­, का­ला­दि­षु क्रि­या­व­त्त्व­व­र्जि­त­स्य द्र­व्य­ल­क्ष­ण­स्यो­प­ग­मा­त् । पृ­थि­व्या­दि­षु त­द­व­र्जि­त­स्य त­स्य व्या­ख्या- ना­त् क­थं­चि­त् ते­षां द्र­व्य­ल­क्ष­ण­भे­द­सि­द्धेः । प­दा­र्थां­त­र­त्वे तु द्र­व्य­व्य­क्ती­नां गु­णा­दि­व्य­क्ती­ना­म् अ­पि प­दा­र्थां­त­र- त्व­प्र­स­क्तेः कु­तः ष­ट्प­दा­र्थ­नि­य­मः ? द्र­व्य­त्व­प्र­ती­ति­मा­त्रं द्र­व्य­ल­क्ष­णं स­क­ल­द्र­व्य­व्य­क्ती­ना­म् अ­भि­न्नं ना­स्य क­र्म­णि म­ना­ग् अ­प्य् अ­भा­वा­त् । स­र्व­था त­द्भि­न्न­ल­क्ष­ण­त्वं हे­तु­र् इ­ति चे­त्­, प्र­ति­वा­द्य­सि­द्धः स­द्द्र­व्य­ल­क्ष­ण­म् इ­ति क­र्म- ण्य् अ­पि द्र­व्य­प्र­त्य­य­मा­त्र­स्य द्र­व्य­ल­क्ष­ण­स्य भा­वा­द् अ­न्य­था त­द­स­त्त्व­प्र­सं­गा­त् । न हि स­त्ता­म­हा­सा­मा­न्य­म् ए­व द्र­व्य- ३­०म् इ­ति स्या­द्वा­दि­नां द­र्श­नं त­स्याः शु­द्ध­द्र­व्य­त्वो­प­ग­मा­त् । गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­त्य् अ­शु­द्ध­द्र­व्य­ल­क्ष­ण­स्य क­र्म­ण्य् अ- भा­वे पि क­थं­चि­द् ए­क­द्र­व्या­भि­न्न­ल­क्ष­ण­त्वं त­स्य सि­द्ध्ये­न् न स­र्व­था । त­च् च क­थं­चि­त् प­दा­र्थां­त­र­त्वं सा­ध­ये­द् इ­ति वि­रु­द्ध­सा­ध­ना­द् वि­रु­द्धं प­रैः स­र्व­था प­दा­र्थां­त­र­त्व­स्य त­त्र सा­ध्य­त्वा­त् । क­र्म स­र्व­था न द्र­व्य­प­दा­र्थां­त­रं क­थं­चि­त् त­द्भि­न्न­ल­क्ष­ण­त्वा­द् गु­णा­दि­व­द् इ­ति प­र­म­त­सि­द्धेः । न चा­त्र क­र्मा­प्र­ति­प­न्नं ये­ना­श्र­या­सि­द्धिः सा­ध­न­स्य । ना­पि स­र्व­था प­दा­र्थां­त­र­त्वे­न द्र­व्या­त् प्र­ति­प­न्नं कु­त­श्चि­त् प्र­मा­णा­त् स्या­द्वा­दि­भिः­, ये­न ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धा- ३­९­८त् त­स्य क­थं­चि­त् प­दा­र्थां­त­र­त्वे­नै­व प्र­ति­प­न्न­त्वा­त् । न चै­वं सि­द्धां­त­वि­रो­धः­, क­र्म­णः प­र्या­य­त्वे­न द्र­व्या­त् क­थं- चि­त् प­दा­र्थां­त­र­त्व­व्य­व­स्थि­ते­र् उ­त्पा­द­वि­ना­श­त्व­ल­क्ष­ण­स्य ध्रौ­व्या­द् द्र­व्य­ल­क्ष­णा­द् भे­द­सि­द्धेः क­र्म­गु­ण­सा­मा­न्य­वि­शे­ष- स­म­वा­या­नां प­र्या­य­ल­क्ष­ण­स­द्भा­वा­त् प­र्या­य­प­दा­र्थ­त्व­व­च­ना­द् अ­न्य­था­ति­प्र­स­क्तेः । प्रा­ग्भा­वा­दी­नां वि­शे­ष­ण­वि­शे- ष्य­भा­वा­दी­नां च प­दा­र्थां­त­र­त्व­प्र­सं­गा­त् । प­दा­र्थ­शे­ष­त्व­क­ल्प­ना­या­म् ए­के­नै­व प­दा­र्थे­न प­र्या­प्त­त्वा­द् अ­न्ये­षां प­दा- ०­५र्थ­शे­षा­व­स्थि­ते सू­त्रे व­धा­र­णा­द् इ­त्य् उ­क्त­प्रा­यं । सा­मा­न्य­स­म­वा­यौ क­थं प­र्या­यौ ? नि­त्य­त्वा­द् इ­ति चे­न् न­, त­यो­र् अ­पि गु­ण­क­र्म­वि­शे­ष­व­द­नि­त्य­त्वो­प­ग­मा­त् । स­दृ­श­प­रि­णा­मो हि सा­मा­न्यं स्या­द्वा­दि­नां अ­वि­ष्व­ग्भा­व­श् च द्र­व्य­प­र्या- य­योः स­म­वा­यः­, स चो­त्पा­द­वि­ना­श­वा­न् ए­व स­दृ­श­व्य­क्त्यु­त्पा­दे सा­दृ­श्यो­त्पा­द­प्र­ती­ते­स् त­द्वि­ना­शे च त­द्वि­ना­श- मा­त्र­भा­वा­त् । सा­दृ­श्य­स्य व्य­क्त्यं­त­रे­षु द­र्श­ना­न् नि­त्य­त्व­म् इ­ति चे­न् न च­, सा­दृ­श्य­स्य वि­शे­ष­स्य गु­ण­स्य क­र्म- ण­श् चै­वं नि­त्य­त्व­प्र­सं­गा­त् । न­ष्टो­त्प­न्न­व्य­क्ति­भ्यो व्य­क्त्यं­त­रे­षु न त­द् ए­व वै­सा­दृ­श्या­दि दृ­श्य­ते । त­तो न्य- १­०स्यै­व द­र्श­ना­द् इ­ति चे­त्­, सा­दृ­श्या­दि प­र­म् ए­व कि­न् न भ­वे­त् त­था­प्र­ती­ते­र् अ­वि­शे­षा­त् । त­तो द्र­व्य­प­र्या­य ए­व । क्रि­या­गु­णा­दी­नां क्रि­या­त्व­प्र­सं­ग इ­ति चे­न् न­, त­तो वि­शे­ष­ल­क्ष­ण­स­द्भा­वा­त् । द्र­व्य­स्य हि दे­शां­त­र­प्रा­प्ति­हे­तुः प­र्या­यः क्रि­या न स­र्वः । स­र्व­त्र स­र्व­दा क­स्मा­न् न स्या­द् इ­ति चे­न् न­, उ­भ­य­नि­मि­त्ता­पे­क्ष­त्वा­त् क्रि­या­या­स् त­द्भा­व ए­व भा­वा­त् प­र्या­यां­त­र­व­त् । नि­ष्क्रां­ता­नि क्रि­या­याः नि­ष्क्रि­या­णि ध­र्मा­ध­र्मा­का­शा­नि । कु­त इ­त्य् आ­ह­;­ — नि­ष्क्रि­या­णि च ता­नी­ति प­रि­स्पं­द­वि­मु­क्ति­तः । सू­त्रि­तं त्रि­ज­ग­द्व्या­पि­रू­पा­णां स्पं­द­हा­नि­तः ॥  ॥ १­५ध­र्मा­ध­र्मौ प­रि­स्पं­द­ल­क्ष­ण­या क्रि­य­या नि­ष्क्रि­यौ स­क­ल­ज­ग­द्व्या­पि­त्वा­द् आ­का­श­व­त् । प­रि­णा­म­ल­क्ष­ण­या तु क्रि­य­या स­क्रि­या­व् ए­व­, अ­न्य­था व­स्तु­त्व­वि­रो­धा­त् । स्व­रू­पा­सि­द्धो हे­तु­र् इ­ति चे­न् न­, ध­र्मा­ध­र्म­योः स­क­ल- लो­क­व्या­पि­त्व­स्या­ग्रे स­म­र्थ­ना­त् ॥ सा­म­र्थ्या­त् स­क्रि­यौ जी­व­पु­द्ग­ला­व् इ­ति नि­श्च­यः । जी­व­स्य नि­ष्क्रि­य­त्वे हि न क्रि­या­हे­तु­ता त­नौ ॥  ॥ प्र­कृ­ते­षु पं­च­सु द्र­व्ये­ष्व् आ­का­शां­ता­नां त्र­या­णां नि­ष्क्रि­य­त्व­व­च­ने सा­म­र्थ्या­ज् जी­व­पु­द्ग­लौ स­क्रि­यौ सू­त्रि­तौ २­०वे­दि­त­व्यौ । न­नु पु­द्ग­लाः क्रि­या­व­त्त­यो­प­ल­भ्य­मा­नाः क्रि­या­वं­त इ­ति यु­क्तं­, जी­व­स् तु न स­क्रि­य­स् त­स्य त­था- नु­प­ल­भ्य­मा­न­त्वा­द् इ­ति न चो­द्यं­; त­स्य नि­ष्क्रि­य­त्वे श­री­रे क्रि­या­हे­तु­त्व­वि­रो­धा­त् । त­तः क्रि­या­वा­न् आ­त्मा- न्य् अ­त्र द्र­व्ये क्रि­या­हे­तु­त्वा­त् पु­द्ग­ल­द्र­व्य­व­द् इ­त्य् अ­नु­मा­ना­ज् जी­व­स्य क्रि­या­व­त्तो­प­लं­भा­न् न त­स्य स­क्रि­य­त्व­म् अ­यु­क्तं । का­ले­न व्य­भि­चा­रा­न् न हे­तु­र् ग­म­को वे­ति चे­न् न­, का­ल­स्य क्रि­या­हे­तु­त्वा­भा­वा­त् । क्रि­या­नि­र्व­र्त­क­त्वं क्रि­या­हे­तु- त्व­म् इ­ह सा­ध­नं न पु­नः क्रि­या­नि­मि­त्त­मा­त्र­त्वं त­स्य का­ला­दौ स­द्भा­वा­भा­वा­न् न व्य­भि­चा­रः । का­लो हि २­५क्रि­या­प­रि­णा­मि­नां स्व­यं नि­मि­त्त­मा­त्रं स्थ­वि­र­ग­तौ य­ष्टि­व­त्­, न पु­नः क्रि­या­नि­र्व­र्त­कः प­र्णा­दौ प­व­न­व­त् ॥ प्र­य­त्ना­दि­गु­ण­स् त­द्वा­न् न हे­तु­र् इ­ति चे­न् न वै । गु­णो स्ति त­द्व­तो भि­न्नः स­र्व­थे­ति नि­वे­दि­त­म् ॥  ॥ ना­त्मा श­री­रा­दौ क्रि­या­हे­तु­र् नि­र्गु­ण­स्या­पि मु­क्त­स्य त­द्धे­तु­त्व­प्र­सं­गा­त् । त­तो ऽ­सि­द्धो हे­तुः । प्र­य­त्नो ध­र्मो ऽ­ध­र्म­श् चा­त्म­नो गु­णो हि त­न्वा­म् अ­न्य­त्र वा द्र­व्ये क्रि­या­हे­तु­र् इ­ति प­रे­षा­म् आ­श­यो न यु­क्तः­, प्र­य­त्न­स्य गु­ण­त्वा- सि­द्धेः । वी­र्यां­त­रा­य­क्ष­यो­प­श­मा­दि­का­र­णा­पा­दि­तो ह्य् आ­त्म­प्र­दे­श­प­रि­स्पं­दः प्र­य­त्नो नः क्रि­यै­वे­ति स्या­द्वा­दि­भि- ३­०र् नि­वे­द­ना­त् । त­था ध­र्मा­ध­र्म­यो­र् अ­पि पु­द्ग­ल­प­रि­णा­म­त्व­स­म­र्थ­ना­न् ना­त्म­गु­ण­त्वं । स­न्न् अ­प्य् अ­सौ प्र­य­त्ना­दि­र् आ­त्म­गु­णः स­र्व­था­त्म­नो भि­न्नो न प्र­मा­ण­सि­द्धो स्ती­ति नि­वे­द­ना­त् क­थं­चि­त् त­द­भि­न्न­स् तु स त­त्र क्रि­या­हे­तु­र् इ­त्य् आ­त्मै­व त­द्धे- तु­र् उ­क्तः स्या­त् । त­था च क­थ­म् अ­सि­द्धो हे­तुः ? ॥ क्रि­या­हे­तु­गु­ण­त्वा­द् वा लो­ष्ठ­व­त्स­क्रि­यः पु­मा­न् । ध­र्म­द्र­व्ये­ण चे­द् अ­स्य व्य­भि­चा­रः प­र­श्रु­तौ ॥  ॥ न त­स्य प्रे­र­णा­हे­तु­गु­ण­यो­गि­त्व­हा­नि­तः । नि­मि­त्त­मा­त्र­हे­तु­त्वा­त् स्व­यं ग­ति­वि­व­र्ति­ना­म् ॥  ॥ ३­९­९क्रि­या­हे­तु­गु­ण­त्व­स्य हे­तोः क्रि­या­व­त्त्वे सा­ध्ये ग­ग­ने­ना­ने­कां­त इ­त्य् अ­यु­क्तं­, त­स्य क्रि­या­हे­तु­गु­णा­यो­गा­त् । वा­यु­सं­यो­गः क्रि­या­हे­तु­र् इ­ति चे­न् न­, त­स्य क्रि­या­व­ति तृ­णा­दौ क्रि­या­हे­तु­त्वे­न द­र्श­ना­त् । नि­ष्क्रि­ये व्यो­मा­दौ त­था­त्वे­ना­प्र­ती­तेः । न च य ए­व तृ­णा­दौ वा­यु­सं­यो­गः स ए­वा­का­शे स्ति­, प्र­ति­यो­गि­सं­यो­ग­स्य भे­दा­त् । वा­यु­सं­यो­ग­सा­मा­न्यं तु न क्व­चि­द् अ­पि क्रि­या­का­र­णं­, मं­द­त­म् अ­वे­ग­वा­यु­सं­यो­गे स­त्य् अ­पि पा­द­पा­दौ क्रि­या­नु­प- ०­५ल­ब्धेः । स्या­न् म­तं­, क्रि­या­वा­न् आ­त्मा स­र्व­ग­त­त्वा­द् आ­का­श­व­द् इ­त्य् अ­नु­मा­न­बा­धि­तः क्रि­या­वा­न् पु­रु­ष इ­ति प­क्षः का­ला­त्य­या­प­दि­ष्ट­श् च हे­तु­र् इ­ति । त­द् अ­स­त्­, पु­रु­ष­स्य स­र्व­ग­त­त्वा­सि­द्धेः । स­र्व­ग­तः पु­रु­षो द्र­व्य­त्वे स­त्य­मू- र्त­त्वा­द् ग­ग­न­व­द् इ­ति चे­न् न­, प­रे­षां का­ल­द्र­व्ये­ण व्य­भि­चा­रा­त् सा­ध­न­स्य । का­ल­स्य प­क्षी­क­र­णा­द् अ­दो­ष इ­ति चे­न् न­, प­क्ष­स्या­नु­मा­ना­ग­म­बा­धा­नु­षं­गा­त् । त­था हि­–­का­लो ऽ­स­र्व­ग­तो ना­ना­द्र­व्य­त्वा­त् पु­द्ग­ल­व­द् इ­त्य् अ­नु­मा­नं प­क्ष­स्य बा­ध­कं । न चा­त्रा­सि­द्धो हे­तुः त­स्य ना­ना­द्र­व्य­त्वे­न स्या­द्वा­दि­नां सि­द्ध­त्वा­त् । ना­ना­द्र­व्यं का­लः १­०प्र­त्या­का­श­प्र­दे­शं यु­ग­प­द्व्य­व­हा­र­का­ल­भे­दा­न्य­था­नु­प­प­त्तेः । प्र­त्या­का­श­प्र­दे­श­भि­न्नो व्य­व­हा­र­का­लः स­कृ­त्कु­रु­क्षे- त्रा­का­श­लं­का­का­श­दे­श­यो­र् दि­व­सा­दि­भे­दा­न्य् अ­था­नु­प­प­त्तेः । त­त्र दि­व­सा­दि­भे­द­तः पु­नः क्रि­या­वि­शे­ष­भे­दा­त् नै­मि- त्ति­का­नां लौ­कि­का­नां च सु­प्र­सि­द्ध ए­व । स च व्य­व­हा­र­का­ल­भे­दो गौ­णः प­रै­र् अ­भ्यु­प­ग­म्य­मा­नो मु­ख्य­का- ल­द्र­व्य­म् अं­त­रे­ण नो­प­प­द्य­ते । य­था मु­ख्य­स­त्त्व­म् अं­त­रे­ण क्व­चि­द् उ­प­च­रि­तं स­त्त्व­म् इ­ति प्र­ति­लो­का­का­श­प्र­दे­शं का­ल- द्र­व्य­भे­द­सि­द्धि­स् त­त्सा­ध­न­स्या­न­व­द्य­त्वा­त् अ­न्य­था­नु­प­प­न्न­त्व­सि­द्धेः ॥ का­ल­स्या­स­र्व­ग­त­त्वे ऽ­नि­ष्टा­नु­षं­ग­प­रि­जि­ही- १­५र्ष­या प्रा­ह­;­ — का­लो ऽ­स­र्व­ग­त­त्वे­न क्रि­या­व­न् ना­नु­ष­ज्य­ते । स­र्व­दा ज­ग­दे­कै­क­दे­श­स्थ­त्वा­त् पृ­थ­क् पृ­थ­क् ॥  ॥ क्रि­या­वा­न् का­लो ऽ­स­र्व­ग­त­द्र­व्य­त्वा­त् पु­द्ग­ल­व­द् इ­त्य् अ­नि­ष्टा­नु­षं­ज­न­म् अ­यु­क्तं­, स­र्व­दा लो­का­का­शै­कै­क­प्र­दे­श­स्थ- त्वे­न पृ­थ­क् पृ­थ­क् का­ला­णू­नां प्र­सा­ध­ना­त् । ते हि प्र­त्या­का­श­प्र­दे­शं प्र­ति­नि­य­त­स्व­भा­व­स्थि­त­यो भ्यु­प­गं- त­व्याः प­री­क्ष­कै­र् अ­न्य­था व्य­व­हा­र­का­ल­भे­द­प्र­ति­नि­य­त­स्व­भा­व­स्थि­त्य­नु­प­प­त्तेः क­दा­चि­त् त­त्प­रा­वृ­त्ति­प्र­सं­गा­त् । २­०अ­णु­प­रि­मा­णा­नि च ता­नि का­ल­द्र­व्या­णि स्कं­धा­का­र­त्वे­न का­र्या­नु­मि­ति­प्र­ती­य­मा­न­स्य का­र्य­स्य प्र­त्या­का­श- प्र­दे­शं स­कृ­द्व्य­व­हा­र­का­ल­भे­द­ल­क्ष­ण­स्या­णु­ना­पि का­ल­द्र­व्ये­ण क­र्तुं श­क्य­त्वा­त् । ए­ते­न स­र्व­ग­तः का­ल इ­ति प­क्ष­स्या­ग­म­बा­धो­प­द­र्शि­ता । क­थं ? "­लो­या­या­स­प­ए­से ए­क्के­क्के जे ठि­या हु ए­क्के­क्का । र­य­णा­णं रा­सी इ­व ते का­ला­णू मु­णे­य­व्वा ॥ " इ­त्य् आ­ग­म­स्या­बा­धि­त­स्य सि­द्धेः । अ­त ए­व द्र­व्य­त्वे स­त्य­मू­र्त­त्वा­द् इ­ति हे­तुः का­ला- त्य­या­प­दि­ष्टः । का­लो ऽ­स­र्व­ग­त ए­व व्य­व­ति­ष्ठ­ते । त­था चा­त्म­नः प­र­म­म­ह­त्त्वे सा­ध्ये स्यै­व हे­तोः का­ले­न २­५व्य­भि­चा­रः सि­द्ध्य­ती­ति ना­त­स् त­त्सि­द्धि­र् ये­न क्रि­या­वा­न् आ­त्मा क्रि­या­हे­तु­गु­ण­त्वा­ल् लो­ष्ठ­व­द् इ­त्य् अ­नु­मा­न­म् अ­न­व­द्यं न भ­वे­त् । प­क्ष­स्या­नु­मा­न­बा­ध­ना­न­व­ता­रा­द् धे­तो­श् च का­ला­त्य­या­प­दि­ष्ट­त्वा­भा­वा­द् इ­ति सू­क्त­म् आ­का­शां­ता­नां नि­ष्क्रि­य­त्वं त­द्व­च­ने­न सा­म­र्थ्या­ज् जी­व­पु­द्ग­ला­नां स­क्रि­य­त्व­प्र­ति­पा­द­नं च का­ल­स्य व­क्ष्य­मा­ण­स्य नि­ष्क्रि­य­त्वा­त् ॥ न­न्व् ए­वं न क्रि­य­त्वे पि ध­र्मा­दी­नां व्य­व­स्थि­तेः । न स्युः स्व­य­म् अ­भि­प्रे­ता ज­न्म­स्था­न­व्य­य­क्रि­याः ॥  ॥ त­थो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­द् इ­ति ल­क्ष­णं । त­त्र न स्या­त् त­तो नै­षां द्र­व्य­त्वं व­स्तु­ता­पि च ॥  ॥ ३­०इ­त्य् अ­पा­स्तं प­रि­स्पं­द­क्रि­या­याः प्र­ति­षे­ध­ना­त् । उ­त्पा­दा­दि­क्रि­या­सि­द्धे­र् अ­न्य­था स­त्त्व­हा­नि­तः ॥  ॥ प­रि­स्पं­द­क्रि­या­मू­ला न­चो­त्पा­दा­द­यः क्रि­याः । स­र्व­त्र गु­ण­भे­दा­ना­म् उ­त्पा­दा­दि­वि­रो­ध­तः ॥ १­० ॥ स्व­प­र­प्र­त्य­यौ ज­न्म­व्य­यौ य­दि गु­णा­दि­षु । स्थि­ति­श् च किं न ध­र्मा­दि­द्र­व्ये­ष्व् ए­व­म् उ­पे­य­ते ॥ १­१ ॥ ग­ति­स्थि­त्य­व­गा­हा­नां प­र­त्र न नि­बं­ध­नं । ध­र्मा­दी­नि क्रि­या­शू­न्य­स्व­भा­व­त्वा­त् ख­पु­ष्प­व­त् ॥ १­२ ॥ क्रि­या­व­त्त्व­प्र­सं­गो वा ते­षां वा­यु­ध­रां­बु­व­त् । इ­त्य् अ­चो­द्यं ब­ला­धा­न­मा­त्र­त्वा­द् ग­म­ना­दि­षु ॥ १­३ ॥ ३­५ध­र्मा­दी­नां स्व­श­क्त्यै­व ग­त्या­दि­प­रि­णा­मि­नां । य­थें­द्रि­यं ब­ला­धा­न­मा­त्रं वि­ष­य­सं­नि­धौ ॥ १­४ ॥ ४­०­०पुं­सः स्व­यं स­म­र्थ­स्य त­त्र सि­द्धे­र् न चा­न्य­था । त­त्रै­व द्र­व्य­सा­म­र्थ्या­न् नि­ष्क्रि­या­णा­म् अ­पि स्व­यं ॥ १­५ ॥ ध­र्मा­दी­नां प­र­त्रा­स्तु क्रि­या­का­र­ण­म् आ­प्त­ता । न­चै­व­म् आ­त्म­नः का­य­क्रि­या­हे­तु­त्व­म् आ­प­ते­त् ॥ १­६ ॥ स­र्व­था नि­ष्क्रि­य­स्या­पि स्व­यं मा­न­वि­रो­ध­तः । आ­त्मा हि प्रे­र­को हे­तु­र् इ­ष्टः का­या­दि­क­र्म­णि ॥ १­७ ॥ तृ­णा­दि­क­र्म­णी­वा­स्तु प­व­ना­दि­श् च स­क्रि­यः । वी­र्यां­त­रा­य­वि­ज्ञा­ना­व­र­ण­च्छे­द­भे­द­तः ॥ १­८ ॥ ०­५स­क्रि­य­स्यै­व जी­व­स्य त­तो ṃ­गे क­र्म­हे­तु­ता । ह­स्ते क­र्मा­त्म­सं­यो­ग­प्र­प­न्ना­भ्या­म् उ­पे­य­ते ॥ १­९ ॥ यै­स् ते पि च प्र­ति­क्षि­प्ता­स् त­यो­स् त­च्छ­क्त्य­यो­ग­तः । नि­ष्क्रि­यो हि य­था­त्मै­षां क्रि­या­व­द्वै­स­दृ­श्य­तः ॥ २­० ॥ का­ला­दि­व­त्त­थै­वा­त्म­सं­यो­गः स­प्र­य­त्न­कः । गु­णः स्या­त् त­स्य त­द्व­च् च नि­ष्क्रि­य­त्वा­दि­दे­श­तः ॥ २­१ ॥ गु­णाः क­र्मा­णि चै­ते­न व्या­ख्या­ता­नी­ति सू­च­ना­त् । न ता­व­द् आ­त्म­सं­यो­गः के­व­लः क­र्म­का­र­णं ॥ २­२ ॥ निः­प्र­य­त्न­स्य ह­स्ता­दौ क्रि­या­हे­तु­त्व­हा­नि­तः । नै­क­स्य त­त्प्र­य­त्न­स्य क्रि­या­हे­तु­त्व­म् ई­क्ष्य­ते ॥ २­३ ॥ १­०श­री­रा­यो­गि­नो न्य­स्य त­तः क­र्म­प्र­सं­ग­तः । स­हि­ता­व् आ­त्म­सं­यो­ग­प्र­प­न्नौ कु­रु­तः क्रि­याः ॥ २­४ ॥ ह­स्ता­दा­व् इ­त्य् अ­सं­भा­व्य­म­न­योः स­ह­दृ­ष्टि­व­त् । अ­दृ­ष्टा­पे­क्षि­णौ तौ चे­द् अ­कु­र्वा­णौ क्रि­यां न­रि ॥ २­५ ॥ ह­स्ता­दौ कु­रु­तः क­र्म नै­वं क्व­चि­द् अ­दृ­ष्ट­तः । उ­ष्णा­पे­क्षो य­था व­न्हि­सं­यो­गः क­ल­शा­दि­षु ॥ २­६ ॥ रू­पा­दी­न् पा­क­जा­न् व­र्त­ते व­ह्नौ स्वा­श्र­ये त­था । नृ­सं­यो­गा­दि­र् अ­न्य­त्र क्रि­या­म् आ­र­भ­ते न तु ॥ २­७ ॥ स्वा­धा­रे न­रि त­स्ये­त्थं सा­म­र्थ्या­द् इ­ति चे­न् न वै । वै­ष­म्या­द् अ­स्म­दि­ष्ट­स्य सि­द्धेः सा­ध्य­स­म­त्व­तः ॥ २­८ ॥ १­५प्र­ती­ति­बा­ध­ना­च् चै­त­द्वि­प­री­त­प्र­सि­द्धि­तः । सा­ध्ये क्रि­या­नि­मि­त्त­त्वे दृ­ष्टां­तो ह्य् अ­क्रि­या­श्र­यः ॥ २­९ ॥ स्या­द् ए­ष वि­ष­म­स् ता­व­द् अ­ग्नि­सं­यो­ग उ­ष्ण­भृ­त् । य­था च स्वा­श्र­ये कु­र्व­न् वि­का­रं क­ल­शा­दि­षु ॥ ३­० ॥ क­रो­ति व­न्हि­सं­यो­गः पुं­सो यो­ग­स् त­था त­नौ । इ­त्य् अ­स्म­दि­ष्ट­सं­सि­द्धिः क्रि­या­प­रि­ण­त­स्य नुः ॥ ३­१ ॥ का­ये क्रि­या­नि­मि­त्त­त्व­सि­द्धेः सं­यो­गि­नि स्फु­टं । सं­यो­गा­र्थां­त­रं व­न्हेः कु­टा­दे­श् च त­दा­श्रि­तः ॥ ३­२ ॥ स­म­वा­या­त् त­तो भि­न्न­प्र­ती­त्या बा­ध्य­ते न किं । घ­टा­दि­ष्व् आ­म­रू­पा­दी­न् वि­ना­श­य­ति स स्व­यं ॥ ३­३ ॥ २­०पा­क­जा­न् ज­न­य­त्य् ए­त­त् प्र­ति­प­द्ये­त कः सु­धीः । न चै­षा पा­क­जो­त्प­त्ति­प्र­क्रि­या व्य­व­ति­ष्ठ­ते ॥ ३­४ ॥ व­न्हेः पा­क­ज­रु­पा­दि­प­रि­णा­माः कु­टा­दि­षु । स्व­हे­तु­भे­द­तः स­र्वः प­रि­णा­मः प्र­ती­य­ते ॥ ३­५ ॥ पू­र्वा­का­र­प­रि­त्या­गा­द् उ­त्त­रा­का­र­ल­ब्धि­तः । कु­टे पा­क­ज­रू­पा­दि­प­रि­त्या­गे­न जा­य­ते ॥ ३­६ ॥ व­न्हेः पा­क­ज­रू­पा­दि­स् त­था दृ­ष्टे­र् अ­बा­ध­ना­त् । नौ­ष्ण्या­पे­क्ष­स् त­तो व­न्हि­सं­यो­गो त्र नि­द­र्श­नं ॥ ३­७ ॥ नुः क्रि­या­हे­तु­ता­सि­द्धौ वि­प­री­त­प्र­सि­द्धि­तः । अ­नु­ष्णा­शी­त­रू­प­श् चा­प्रे­र­को नु­प­घा­त­कः ॥ ३­८ ॥ २­५कु­टेः प्रा­प्तः क­थं रू­पा­द्यु­च्छे­दो­त्पा­द­का­र­णं । गु­रु­त्वं नि­ष्क्रि­यं लो­ष्ठे व­र्त­मा­नं तृ­णा­दि­षु ॥ ३­९ ॥ क्रि­या­हे­तु­र् य­था त­द्व­त्प्र­य­त्ना­दि­स् त­थे­क्ष­णा­त् । ये त्व् आ­हु­स् ते पि वि­ध्व­स्ताः प्र­त्ये­त­व्या दि­शा­न­या ॥ ४­० ॥ स्वा­श्र­ये वि­क्रि­या­हे­तौ त­तो न्य­त्र हि वि­क्रि­या । द्र­व्य­स्यै­व क्रि­या­हे­तु­प­रि­णा­मा­त् पु­नः पु­नः ॥ ४­१ ॥ क्रि­या­का­रि­त्व­म् अ­न्य­त्र प्र­ती­त्या नै­व बा­ध्य­ते । पु­रु­ष­स् त­द्गु­णो वा­पि न क्रि­या­का­र­णं त­नौ ॥ ४­२ ॥ नि­ष्क्रि­य­त्वा­द् य­था व्यो­मे­त्य् उ­क्ति­र् या­त्म­नि बा­ध­कं । ना­नै­कां­ति­क­ता ध­र्म­द्र­व्ये­णा­स्य क­थं­च­न ॥ ४­३ ॥ ३­०त­स्याः प्रे­र­क­ता­सि­द्धेः क्रि­या­या वि­ग्र­हा­दि­षु । ए­वं स­क्रि­य­ता­सि­द्धा­व् आ­त्म­नो नि­र्वृ­ता­व् अ­पि ॥ ४­४ ॥ स­क्रि­य­त्वं प्र­स­क्तं चे­द् इ­ष्ट­म् ऊ­र्ध्व­ग­ति­त्व­तः । या­दृ­शी स­श­री­र­स्य क्रि­या मु­क्त­स्य ता­दृ­शी ॥ ४­५ ॥ न यु­क्ता त­स्य मु­क्त­त्व­वि­रो­धा­त् क­र्म­सं­ग­तेः । क्रि­या­ने­क­प्र­का­रा हि पु­द्ग­ला­ना­म् इ­वा­त्म­नां ॥ ४­६ ॥ स्व­प­र­प्र­त्य­या­य­त्त­भे­दा न व्य­ति­की­र्य­ते । सा­न्यै­व स­द्व­तो ये­षां ते­षां त­द्द्व­य­शू­न्य­ता ॥ ४­७ ॥ क्रि­या­क्रि­या­व­तो­र् भे­दे­ना­प्र­ती­तेः क­दा­च­न । क्रि­या­क्रि­या­श्र­यौ भि­न्नौ वि­भि­न्न­प्र­त्य­य­त्व­तः ॥ ४­८ ॥ ३­५स­ह्य­विं­ध्य­व­द् इ­त्य् ए­त­द्वि­भे­दै­कां­त­सा­ध­नं । ध­र्मि­ग्रा­हि­प्र­मा­णे­न हे­तो­र् बा­ध­न­नि­र्ण­या­त् ॥ ४­९ ॥ ४­०­१क­थं­चि­द् भि­न्न­यो­स् ते­न त­यो­र् ग्र­ह­ण­तः स्फु­टं । वि­भि­न्न­प्र­त्य­य­त्वं च स­र्व­था य­दि ग­द्य­ते ॥ ५­० ॥ त­त ए­व त­दा त­स्य सि­द्ध­त्वं प्र­ति­वा­दि­नः । क­थं­चि­त् तु न त­त्सि­द्धं वा­दि­ना­म् इ­त्य् अ­सा­ध­नं ॥ ५­१ ॥ वि­रु­द्धं वा भ­वे­द् इ­ष्ट­वि­प­री­त­प्र­सा­ध­ना­त् । सा­ध्य­सा­ध­न­वै­क­ल्यं दृ­ष्टां­त­स्या­पि दृ­श्य­ता­म् ॥ ५­२ ॥ स­त्त्वे­ना­भि­न्न­यो­र् ए­व प्र­ती­तेः स­ह्य­विं­ध्य­योः । वि­रु­द्ध­ध­र्म­ता­ध्या­सा­द् इ­त्या­दे­र् अ­प्य् अ­हे­तु­ता ॥ ५­३ ॥ ०­५प्रो­क्तै­ते­न प्र­प­त्त­व्या स­र्व­था­प्य् अ­वि­शे­ष­तः । क्रि­या­क्रि­या­व­तो न­न्या­न­न्य­दे­श­त्व­तः क्रि­या ॥ ५­४ ॥ त­त्स्व­रू­प­व­द् इ­त्य् ए­के त­द् अ­प्य् अ­ज्ञा­न­चे­ष्टि­तं । लौ­कि­का­न­न्य् अ­दे­श­त्वं हे­तु­श् चे­द्व्य­भि­चा­र­ता ॥ ५­५ ॥ वा­ता­त­पा­दि­भि­स् त­स्या­न­न्य­दे­शै­र् वि­भे­दि­भिः । शा­स्त्री­या­न् अ­न्य­दे­श­त्वं म­न्य­ते सा­ध­नं य­दि ॥ ५­६ ॥ न सि­द्ध­म् अ­न्य­दे­श­त्व­प्र­ती­ते रू­प­यो­स् त­योः । त­द्व­द्दे­शा क्रि­या त­द्व­त्स्व­की­या­श्र­य­दे­श­कः ॥ ५­७ ॥ प्र­ती­य­ते य­दा­न­न्य­दे­श­त्वं क­थ­म् ए­त­योः । स­र्व­था­न­न्य­दे­श­त्व­म् अ­सि­द्धं प्र­ति­वा­दि­नः ॥ ५­८ ॥ १­०क­थं­चि­द् वा­दि­न­स् त­त्स्या­द्वि­रु­द्धं चे­ष्ट­हा­नि­कृ­त् । ध­र्मि­ग्रा­हि­प्र­मा­णे­न बा­धा प­क्ष­स्य पू­र्व­व­त् ॥ ५­९ ॥ सा­ध­न­स्य च वि­ज्ञे­या तै­र् ए­वा­ती­त­का­ल­ता । नि­ष्क्रि­याः स­र्व­था स­र्वे भा­वाः स्युः क्ष­णि­क­त्व­तः ॥ ६­० ॥ प­र्या­या­र्थ­त­या ल­ब्धिं प्र­ति­क्ष­ण­वि­व­र्त­व­त् । इ­त्य् आ­हु­र् ये न ते स्व­स्थाः सा­ध­न­स्या­प्र­सि­द्धि­तः ॥ ६­१ ॥ न हि प्र­त्य­क्ष­तः सि­द्धं क्ष­णि­क­त्वं नि­र­न्व­यं । सा­ध­र्म्य­स्य त­तः सि­द्धे­र् ब­हि­र् अं­त­श् च व­स्तु­नः ॥ ६­२ ॥ इ­दा­नीं­त­न­ता दृ­ष्टि­र् न क्ष­ण­क्ष­यि­णः क्व­चि­त् । का­लां­त­र­स्थि­ते­र् ए­व त­था­त्व­प्र­ति­प­त्ति­तः ॥ ६­३ ॥ १­५ना­नु­मा­ना­च् च त­त्सि­द्धं त­द्धे­तो­र् अ­न­भी­क्ष­णा­त् । स­त्त्वा­दि स­त्त्व­हे­तु­श् चे­न् न त­त्रा­ग­म­क­त्व­तः ॥ ६­४ ॥ वि­रु­द्धा­दि­त­या त­स्य पु­र­स्ता­द् उ­प­व­र्ण­ना­त् । प्र­पं­चे­न पु­न­र् ने­ह त­द्वि­चा­रः प्र­त­न्य­ते ॥ ६­५ ॥ क­थं­चि­न् नि­ष्क्रि­य­त्वे न सा­ध्ये स्या­त् सि­द्ध­सा­ध­नं । त­न्नि­श्च­य­न­या­दे­शा­त् प्र­सि­द्धं स­र्व­व­स्तु­षु ॥ ६­६ ॥ व्य­व­हा­र­न­या­त् ते­षां स­क्रि­य­त्व­प्र­सि­द्धि­तः । भू­ति­र् ये­षां क्रि­या सै­वे प्य् अ­यु­क्तं सा­न्व­य­त्व­तः ॥ ६­७ ॥ नि­त्य­त्वा­त् स­र्व­भा­वा­नां नि­ष्क्रि­य­त्वं तु स­र्व­था । यै­र् उ­क्तं ते प्य् अ­ने­नै­व हे­तु­ना दू­षि­ता हृ­ताः ॥ ६­८ ॥ २­०स­र्व­था त­न्म­त­ध्वं­सा­त् प्र­मा­णा­भा­व­तः क्व­चि­त् । क­थं­चि­न् नि­त्य­ता­हे­तु­र् य­दि त­स्य वि­रु­द्ध­ता ॥ ६­९ ॥ क­थं­चि­न् नि­ष्क्रि­य­त्व­स्य सा­ध­ना­त् क्ष­णि­का­दि­व­त् । त­तः स्यु­र् नि­ष्क्रि­याः स­र्वे भा­वाः स्या­त् स­क्रि­या­स­ह ॥ ७­० ॥ वि­रो­धा­दि­प्र­सं­ग­श् चे­न् न दृ­ष्टे त­द­यो­ग­तः । चै­त्रै­क­ज्ञा­न­व­त् स्वे­ष्ट­त­त्त्व­व­द् वा प्र­वा­दि­ना­म् ॥ ७­१ ॥ स्वे­ष्टं त­त्त्व­म् अ­नि­ष्टा­त्म­शू­न्यं स­द् इ­ति ये वि­दुः । स­द­स­द्रू­प­म् ए­कं ते नि­रा­कु­र्युः क­थं पु­नः ॥ ७­२ ॥ नि­ष्क्रि­ये­त­र­ता­भा­वे ब­हि­रं­तः क­थं­च­न । प्र­ती­ते­र् बा­ध­शू­न्या­याः स­र्व­था­प्य् अ­वि­शे­ष­तः ॥ ७­३ ॥ २­५अ­सं­ख्ये­याः प्र­दे­शा ध­र्मा­ध­र्मै­क­जी­वा­ना­म् ॥  ॥ प्र­दे­शे­य­त्ता­व­धा­र­णा­र्थ­म् इ­दं । ध­र्मा­ध­र्म­यो­र् ए­क­जी­व­स्य च । कु­तः पु­न­र् अ­सं­ख्ये­य­प्र­दे­श­ता ध­र्मा­दी­नां प्र­सि- द्ध्य­ती­त्य् आ­वे­द­य­ति­;­ — प्र­ति­दे­शं ज­ग­द्व्यो­म­व्या­प्त­यो­ग्य­त्व­सि­द्धि­तः । ध­र्मा­ध­र्मै­क­जी­वा­ना­म् अ­सं­ख्ये­य­प्र­दे­श­ता ॥  ॥ लो­का­का­श­व­द् ए­व स्या­च् चा­सं­ख्ये­य­प्र­दे­शा­भृ­त् । त­दा­ध्ये­य­स्य लो­क­स्य सा­व­धि­त्व­प्र­सा­ध­ना­त् ॥  ॥ ३­०अ­नं­त­दे­श­ता­पा­या­त् प्र­सं­ख्या­तु­म् अ­श­क्ति­तः । न त­त्रा­नं­त­सं­ख्या­त­प्र­दे­श­त्व­वि­भा­व­ना ॥  ॥ न ह्य् अ­यं लो­को नि­र­व­धिः प्र­ती­ति­वि­रो­धा­त् । पृ­थि­व्या उ­प­रि सा­व­धि­त्व­द­र्श­ना­त् पा­र्श्व­तो ध­स्ता­च् च सा­व- धि­त्व­सं­भ­व­ना­त् त­द्व­दु­प­रि लो­क­स्य सा­व­धि­त्व­सि­द्धेः । स­र्व­तः अ­प­र्यं­ता भे­दि­नी­ति सा­ध­ने स­र्व­स्य हे­तो- र् अ­प्र­यो­ज­क­त्वा­प­त्तेः । प्र­सि­द्धे च सा­व­धौ लो­के त­द­धि­क­र­ण­स्या­का­श­स्य लो­का­का­श­सं­ज्ञ­क­स्य सा­व­धि­त्व­सि­द्धेः प­रि­शे­षा­द् अ­सं­ख्ये­य­प्र­दे­श­त्व­सि­द्धिः । त­था हि­–­न ता­व­ल्लो­का­का­श­म् अ­नं­त­प्र­दे­शं श­श्व­द­सं­ह­र­ण­ध­र्म­त्वे स­ति ४­०­२सा­व­धि­त्वा­त् पं­चा­णु­का­का­श­व­त् । अ­सं­ह­र­ण­ध­र्म­त्वा­द् इ­त्य् उ­च्य­मा­ने लो­का­का­शे­न व्य­भि­चा­र इ­ति सा­व­धि­त्व- व­च­नं­, सा­व­धि­त्वा­द् इ­त्य् उ­क्ते पि पु­द्ग­ल­स्कं­धे­ना­नं­त­प­र­मा­णु­के­ना­ने­कां­तो मा भू­द् इ­ति श­श्व­द­सं­ह­र­ण­ध­र्म­क­त्वे स­ती­ति वि­शे­ष­णं । न चै­त­द् अ­सि­द्धं सा­ध­न­स­द्भा­वा­त् । श­श्व­द­सं­ह­र­ण­ध­र्म­कं लो­का­का­श­म् अ­जी­व­त्वे स­त्य् अ­मू­र्त­द्र- व्य­त्वा­द् अ­लो­का­का­श­व­त् । न ह्य् अ­लो­का­का­शं क­दा­चि­त् सं­ह­र­ण­ध­र्म स­र्व­दा प­र­म­म­ह­त्त्वा­भा­व­प्र­सं­गा­त् । त­था न ०­५सं­ख्या­त­प्र­दे­शं लो­का­का­शं ग­ण­न­या प्र­सं­ख्या­तु­म् अ­श­क्य­त्वा­द् अ­लो­का­का­श­व­द् ए­वे­ति ना­नं­त­सं­ख्या­त­प्र­दे­श­त्वं त­स्य वि­भा­व­यि­तुं श­क्यं । प­रि­शे­षा­द् अ­सं­ख्ये­य­प्र­दे­शं लो­का­का­शं सि­द्धं । त­तो ध­र्मा­ध­र्मै­क­जी­वा­स् त्व् अ­सं­ख्ये­य- प्र­दे­शाः प्र­ति­प्र­दे­शं ता­व­द् अ­सं­ख्ये­य­प्र­दे­श­लो­का­का­श­व्या­प्ति­यो­ग्य­त्वा­त् य­न् न त­था त­न् न त­था य­थै­क­प­र­मा­णु- र् इ­ति नि­र­व­द्यो हे­तुः­, अ­न्य­था­नु­प­प­त्ति­स­द्भा­वा­त् ॥ न­न्व् अ­त्र जी­व­स्यै­क­वि­शे­ष­णं कि­म­र्थ­म् इ­त्य् आ­रे­का­या- म् इ­द­म् आ­ह­;­ — १­०ए­क­जी­व­व­चः­श­क्ते­र् ना­सं­ख्ये­य­प्र­दे­श­ता । ना­ना­त्म­ना­म् अ­नं­ता­दि­प्र­दे­श­त्व­स्य सं­भ­वा­त् ॥  ॥ ए­क­जी­व­व­च­न­सा­म­र्थ्या­न् न ना­ना­जी­वा­ना­म् अ­सं­ख्ये­य­प्र­दे­श­त्वं ते­षां अ­नं­त­प्र­दे­श­त्व­स्या­नं­ता­नं­त­प्र­दे­श­त्व­स्य च सं­भ­वा­त् ॥ कु­तः पु­न­र् ध­र्मा­दी­नां स­प्र­दे­श­त्वं सि­द्धं य­तो ऽ­सं­ख्ये­य­प्र­दे­श­ता सा­ध्य­त इ­त्य् आ­शं­कां नि­रा­चि- की­र्षु­र् आ­ह­;­ — स­प्र­दे­शा इ­मे स­र्वे मू­र्ति­म­द्द्र­व्य­सं­ग­मा­त् । स­कृ­दे­वा­न्य­था त­स्या­यो­गा­द् ए­का­णु­व­त् त­तः ॥  ॥ १­५न हि स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्य­सं­ग­मः स­प्र­दे­श­त्व­म् अं­त­रे­ण घ­ट­ते ध­र्मा­दी­ना­म् ए­क­प­र­मा­णु­व­त् । त­तो मी ध­र्मा­ध­र्मै- क­जी­वा­स् ते स­प्र­दे­शा ए­व । मु­ख्य­प्र­दे­शा­भा­वा­द् उ­प­च­रि­ताः प्र­दे­शा­स् ते­षा­म् इ­ति चे­त्­, कु­त­स् त­त्र त­दु­प­चा­रः­? स­कृ­न्ना­ना­दे­श­द्र­व्य­सं­बं­धा­द् ए­व त­स्य स­प्र­दे­शे कां­ड­प­टा­दौ द­र्श­ना­द् इ­ति चे­त् त­द्व­न्मु­ख्य­प्र­दे­श­स­द्भा­वे को दो­षो ? अ­नि­त्य­त्व­प्र­सं­गः सा­व­य­व­स्या­नि­त्य­त्व­प्र­सि­द्धे­र् घ­टा­दि­व­द् इ­ति चे­त्­, क­थं­चि­द् अ­नि­त्य­त्व­स्ये­ष्ट­त्वा­द् अ­दो- षो यं । स­र्व­था­नि­त्य­त्वे र्थ­क्रि­या­वि­रो­धा­त् । स­र्व­स्य क­थं­चि­द् अ­नि­त्य­त्व­स्य व्य­व­स्था­प­ना­त् ॥ २­०जी­व­स्य स­र्व­त­द्द्र­व्य­सं­ग­मो न वि­रु­ध्य­ते । लो­क­पू­र­ण­सं­सि­द्धेः स­दा त­द्यो­ग्य­ता­स्थि­तेः ॥  ॥ जी­वो हि लो­क­पू­र­णा­व­स्था­यां स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्यैः सं­ब­ध्य­ते इ­ति सि­द्धां­त­स­द्भा­वा­न् न स्या­द्वा­दि­नां त­स्य स­कृ­त्स­र्व­मू­र्ति­म­द्द्र­व्य­सं­ग­मो वि­रु­ध्य­ते­, शे­षा­व­स्था­स्व् अ­पि त­द्यो­ग्य­ता­व्य­व­स्था­प­ना­त् । ए­ते­न ध­र्मा­ध­र्म­योः स­र्व­था प्र­ति­दे­शं लो­का­का­श­व्या­प्ति­व­दे­क­जी­व­स्या­पि त­द्व्या­प्ति­यो­ग्य­त्व­स्थि­ते­र् अ­सं­ख्ये­य­प्र­दे­श­त्व­सा­ध­ने हे­तो­र् अ- सि­द्धिः प­रि­हृ­ता वे­दि­त­व्या । त­था यो­ग्य­ता­म् अं­त­रे­ण ध­र्मा­दी­नां श­श्व­त­द्व्या­प्ति­वि­रो­धा­त् । प­र­मा­णु­व­त् २­५का­ला­णु­व­द् वा त­द्व्या­प्तिः सा­ध­यि­ष्य­ते चा­ग्र­तः ॥ अ­था­का­श­स्य कि­यं­तः प्र­दे­शा इ­त्य् आ­ह­;­ — आ­का­श­स्या­नं­ताः ॥  ॥ प्र­दे­शा इ­त्य् अ­नु­व­र्त­ते । पू­र्व­सू­त्रे वृ­त्त्य­क­र­णं त­त ए­वा­सं­ख्ये­य­प्र­दे­शा इ­ति वृ­त्ति­नि­र्दे­शे ला­घ­वे पि वा­क्य- नि­र्दे­शो ऽ­सं­ख्ये­याः इ­ति कृ­त इ­हो­त्त­र­सू­त्रे­षु च प्र­दे­श­ग्र­ह­णं मा भू­द् यो­गै­र् ए­व­म् इ­ति । अं­तो ऽ­व­सा­न­म् इ­ह ३­०गृ­ह्य­ते­, अ­वि­द्य­मा­नो ṃ­तो ये­षां त इ­मे ऽ­नं­ताः प्र­दे­शा इ­त्य् अ­न्य­प­दा­र्थ­नि­र्दे­शो यं । ते चा­का­श­स्ये­ति भे­द­नि- र्दे­शः क­थं­चि­त् प्र­दे­श­प्र­दे­शि­नो­र् भे­दो­प­प­त्तेः । स­र्व­था त­यो­र् अ­भे­दे प्र­दे­शि­नः स्व­प्र­दे­शा­द् ए­क­स्मा­द् अ­र्थां­त­र­त्वा­भा­वा­त् प्र­दे­श­मा­त्र­त्व­प्र­सं­ग इ­ति प्र­दे­शि­नो ऽ­स­त्त्वं । त­द­स­त्त्वे प्र­दे­श­स्या­प्य् अ­स­त्त्व­म् इ­त्य् उ­भ­या­स­त्त्व­प्र­स­क्तिः । स­र्व­था त­द्भे­दे पु­न­र् आ­का­श­स्य च द्र­व्य­प्र­दे­शा द्र­व्या­णि वा स्यु­र् गु­णा­द­यो वा ? य­दि द्र­व्या­णि त­दा­का­श­स्या­ने­क­द्र- व्य­त्व­प्र­सं­गो घ­टा­दि­व­त् । त­था च सा­दि­प­र्य­व­सा­न­त्वं त­द्व­द् ए­व । न ह्य् अ­ने­क­द्र­व्या­र­ब्धं द्र­व्यं किं­चि­द् अ­ना­द्य­नं­तं ४­०­३दृ­ष्ट­मि­ष्टं वा प­र­स्य । गु­णाः प्र­दे­शा इ­ति चे­न् न­, गु­णां­त­रा­श्र­य­त्व­वि­रो­धा­त् । सा­धा­र­ण­गु­णा हि सं­यो­ग­वि- भा­ग­सं­ख्या­द­य­स् त­त्रे­ष्यं­ते घ­ट­सं­यो­गो न्य­स्या­का­श­प्र­दे­श­स्य कु­ड्य­सं­यो­गो न्य­स्य द्वा­र्वि­भा­गो ऽ­न्य­स्य दं­ड­वि­भा­गो न्य­स्ये­ति सं­यो­ग­वि­भा­ग­योः प्र­ती­तेः । ए­कः ख­स्य प्र­दे­शो द्वौ चे­ति सं­ख्या­याः सं­प्र­त्य­या­त् प­रो ग­ग­न­प्र- दे­शो ऽ­प­रो वे­ति प­र­त्वा­प­र­त्व­यो­र् अ­व­बो­धा­त् पृ­थ­ग् ए­त­स्मा­त् पा­ट­लि­पु­त्रा­का­श­प्र­दे­शा­च् चि­त्र­कू­टा­द्या­का­श­प्र­दे­श ०­५इ­ति पृ­थ­क्त्व­स्यो­प­लं­भा­त् । त­था घ­टा­का­श­प्र­दे­शा­न् म­हा­न् मं­द­रा­का­श­प्र­दे­श इ­ति प­रि­मा­ण­स्य स­न्नि­र्ण­या­त् । प्र­दे­शि­न्य् ए­वा­का­शे सं­यो­गा­द­यो गु­णा न प्र­दे­शे­ष्व् इ­ति चे­न् न­, अ­व­य­व­सं­यो­ग­पू­र्व­का­व­य­वि­सं­यो­गो­प­ग­मा­द् धि तं­तु­क­वी­र­ण­सं­यो­ग­व­त् । प­टा­दी­ना­म् आ­का­श­प्र­दे­श­सं­यो­ग­म् अं­त­रे­णा­का­श­प्र­दे­शे सं­यो­गो प­रः ए­क­वी­र­ण­स्य सि­द्धिः । सि­द्धे तं­तु­क­सं­यो­गे द्वि­तं­तु­क­सं­यो­ग­प्र­सं­गा­त् सं­यो­ग­ज­सं­यो­गा­भा­वः । ए­ते­न वि­भा­ग­ज­वि­भा­गा­भा­वः प्र­ति- पा­दि­तः । सं­ख्या पु­न­र् द्वि­त्वा­दि­का­का­शे प्र­दे­शि­न्य् अ­नु­प­प­न्नै­व त­स्यै­क­त्वा­त् । ए­ते­न प­र­त्वा­प­र­त्व­पृ­थ­क्त्व­प­रि- १­०मा­ण­भे­दा­भा­वः प्र­ति­नि­वे­दि­तः त­त्रै­क­त्र त­द­नु­प­प­त्तेः । त­तः स्व­प्र­दे­शे­ष्व् ए­वै­ते गु­णाः सि­द्धा इ­ति न गु­णाः प्र­दे­शा गु­णि­त्वा­त् पृ­थि­व्या­दि­व­त् । ना­पि क­र्मा­णि त­त ए­व प­रि­स्पं­दा­त्म­क­त्वा­भा­वा­च् च । ना­पि सा­मा­न्या- द­यो नु­वृ­त्ति­प्र­त्य­या­दि­हे­तु­त्वा­भा­वा­त् । प­दा­र्थां­त­रा­णि स्व­प्र­दे­शा इ­त्य् अ­यु­क्तं । ष­ट्प­दा­र्थ­नि­य­म­वि­रो­धा­त् । अ­त ए­व न मु­ख्याः ख­स्य प्र­दे­शा इ­ति चे­न् न­, मु­ख्य­का­र्य­का­र­ण­द­र्श­ना­त् । ते­षा­म् उ­प­च­रि­त­त्वे त­द­यो­गा­त् । न ह्य् उ­प­च­रि­तो ग्निः पा­का­दा­व् उ­प­यु­ज्य­मा­नो दृ­ष्ट­स् त­स्य मु­ख्य­त्व­प्र­सं­गा­त् । प्र­ती­य­ते च मु­ख्यं का­र्य­म् अ­ने­क- १­५पु­द्ग­ल­द्र­व्या­द्य­व­गा­ह­क­ल­क्ष­णं । नि­रं­श­स्या­पि वि­भु­त्वा­त् त­द् यु­क्त­म् इ­ति चे­त्­, क­थं वि­भु­र् नि­रं­शो वे­ति न वि­रु- द्ध्य­ते । न­नु प्र­मा­ण­सि­द्ध­त्वा­द् वा­दि­प्र­ति­वा­दि­नो­र् आ­का­शे वि­भु­त्व­भा­वं न वि­प्र­ति­षि­द्धं । त­त ए­व नि­रं­श­त्व- सि­द्धिः । त­था हि­–­नि­रं­श­म् आ­का­शा­दि स­र्व­ज­ग­द्व्या­पि­त्वा­त् य­न् न नि­रं­शं न त­त् त­था दृ­ष्टं य­था घ­टा­दि स­र्व- ज­ग­द्व्या­पि चा­का­शा­दि त­स्मा­न् नि­रं­श­म् इ­ति क­श्चि­त् । त­द­स­मी­ची­नं­, हे­तोः प­क्षा­व्या­प­क­त्वा­त् प­र­मा­णौ नि­रं­शे त­द­भा­वा­त् । त­स्या वि­वा­द­गो­च­र­त्वा­द् अ­प­क्षी­क­र­णा­द् अ­दो­ष इ­ति चे­न् न­, सां­श­प­र­मा­णु­वा­दि­न­स् त­त्रा­पि २­०वि­प्र­ति­प­त्तेः प­क्षी­क­र­णो­प­प­त्तेः । सा­ध­नां­त­रा­त् त­त्र नि­रं­श­त्व­सि­द्धे­र् इ­हा­प­क्षी­क­र­ण­म् इ­ति चे­त्­, ए­वं त­र्हि न क­श्चि­त् प­क्षा­व्या­प­को हे­तुः स्या­त् चे­त­ना­स्त­र­वः स्वा­पा­त् म­नु­ष्य­व­द् इ­त्य् अ­त्रा­पि त­था प­रि­हा­र­स्य सं­भ­वा­त् । श­क्यं हि व­क्तुं ये­षु त­रु­षु स्वा­पा­द­यो ऽ­सि­द्धा­स् त ए­व प­क्षी­क्रि­यं­ते­, ते­ने­त­रे त­त्र हे­त्वं­त­रा­च् चे­त­न­त्व­प्र­सा­ध- ना­त् । त­तो न प­क्षा­व्या­प­को हे­तु­र् इ­ति कि­ल का­ला­त्य­या­प­दि­ष्टो हे­तु­र् नि­रं­श­त्व­सा­ध­ने­; स­र्व­ज­ग­द्व्या­पि­त्वा- द् इ­ति प­क्ष­स्या­नु­मा­ना­ग­म­बा­धि­त­त्वा­त् अ­त्र हे­तोः सा­मा­न्या­दि­भि­र् व्य­भि­चा­रा­सं­भ­वा­त्­, ते­षां स­कृ­द्भि­न्न­दे­श- २­५द्र­व्य­सं­बं­ध­स्य प्र­मा­ण­सि­द्ध­स्या­भा­वा­त् । त­था ध­र्मा­ध­र्मै­क­जी­व­लो­का­का­शा­नां तु­ल्या­सं­ख्ये­य­प्र­दे­श­त्वा­त् प्र­दे­श- स­म­वा­य इ­त्या­द्या­ग­म­स्या­पि त­त्सां­श­त्व­प्र­ति­पा­द­क­स्य सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­स्य स­द्भा­वा­च् च । य­द् अ­प्य् उ­च्य­ते नि­रं­श­म् आ­का­शा­दि स­दा­व­य­वा­ना­र­भ्य­त्वा­त् प­र­मा­णु­व­द् इ­ति त­द् अ­प्य् अ­ने­न नि­र­स्तं­, हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्व­वि- शे­षा­त् । किं च य­दि स­र्व­था स­दा­व­य­वा­ना­र­भ्य­त्वं हे­तु­स् त­दा प्र­ति­वा­द्य­सि­द्धः प­र्या­या­र्था­दे­शा­त् पू­र्व­पू­र्वा- का­शा­दि­प्र­दे­शो­त्प­त्ते­र् आ­र­भ्या­रं­भ­क­भा­वे प­प­त्तेः । अ­थ क­थं­चि­त् स­दा­व­य­वा­ना­र­भ्य­त्वं हे­तु­स् त­दा वि­रु­द्धः­, ३­०क­थं­चि­न् नि­रं­श­त्व­स्य स­र्व­था नि­रं­श­त्व­वि­रु­द्ध­स्य सा­ध­ना­त् । क­थं­चि­न् नि­रं­श­त्व­स्य सा­ध­ने सि­द्ध­सा­ध­न­म् ए­व पु­द्ग­ल­स्कं­ध­व­त्स­र्व­दा­व­य­व­वि­भा­गा­भा­वा­त् सा­व­य­व­त्वा­भा­वो­प­ग­मा­त् । स्या­न् म­तं­, ना­का­शा­दी­नां प्र­दे­शा मु­ख्याः सं­ति स्व­तो ऽ­प्र­दि­श्य­मा­न­त्वा­त् प­र­मा­णु­व­त् । प­र­मा­ण्वा­दी­नां हि मु­ख्याः प्र­दे­शाः स्व­तो व­धा­र्य­मा­णाः सि­द्धा इ­ति । त­द् अ­यु­क्तं­, प­र­मा­णो­र् ए­क­प्र­दे­शा­भा­व­प्र­सं­गा­त् छ­द्म­स्थैः स्व­तो ऽ­प्र­दि­श्य­मा­न­त्वा­वि­शे­षा­त् । प­र­मा- णु­र् ए­क­प्र­दे­शो त्य­न्त­प­रो­क्ष­त्वा­द् अ­स्म­दा­दी­नां स्व­तो­प्र­दि­श्य­मा­न इ­ति चे­त्­, त ए­वा­का­शा­दि­प्र­दे­शाः स्व­तो­प्र­दि­श्य- ३­५मा­नाः सं­त्व­स्म­दा­दि­भिः । अ­तीं­द्रि­या­र्थ­द­र्शि­नां तु य­था प­र­मा­णु­र् ए­क­प्र­दे­शः स्व­तः प्र­दे­श्य­स् त­था­का­शा­दि­प्र- ४­०­४दे­शो पी­ति स्व­तो ऽ­प्र­दि­श्य­मा­न­त्वा­द् इ­त्य् अ­सि­द्धो हे­तुः । प­टा­दि­द्व्य­णु­का­द्य­व­य­वै­र् अ­ने­कां­ति­क­श् च­, ते­षा­म् अ­स्म­दा­दि­भिः स्व­तो ऽ­प्र­दि­श्य­मा­ना­ना­म् अ­पि भा­वा­त् । किं च क­थं­चि­त् सां­श­मा­का­शा­दि प­र­मा­णु­भि­र् ए­क­दे­शे­न यु­ज्य­मा­न­त्वा­त् स्कं­ध­व­त् । त­स्य तैः स­र्वा­त्म­ना सं­यु­ज्य­मा­न­त्वे प­र­मा­णु­मा­त्र­त्व­प्र­सं­गा­त् । त­था चा­का­शा­दि­ब­हु­त्वा­प­त्तिः । स्या­न् म­तं­, नै­क­दे­शे­न स­र्वा­त्म­ना वा प­र­मा­णु­भि­र् आ­का­शा­दि­र् यु­ज्य­ते । किं त­र्हि ? यु­ज्य­ते ए­व य­था­व­य­वी ०­५स्वा­व­य­वैः सा­मा­न्यं वा स्वा­श्र­यै­र् इ­ति । त­द् अ­स­त्­, सा­ध्य­स­म­त्वा­न् नि­द­र्श­न­स्य । त­स्या­प्य् अ­व­य­व्या­देः स­र्व­था नि­रं­श­त्वे स्वा­व­य­वा­दि­भि­र् ए­कां­त­तो भि­न्नैः सं­बं­धो य­थो­क्त­दो­षा­नु­षं­गा­त् का­र्त्स्न्यै­क­दे­श­व्य­ति­रि­क्त­स्य प्र­का­रां- त­र­स्य त­त्सं­बं­ध­नि­बं­ध­न­स्या­सि­द्धेः । क­थं­चि­त् ता­दा­त्म्य­स्य त­त्सं­बं­ध­त्वे स्या­द्वा­दि­म­त­सि­द्धिः­, सा­मा­न्य­त­द्व­तो­र् अ- व­य­वा­व­य­वि­नो­श् च क­थं­चि­त् ता­दा­त्म्यो­प­ग­मा­त् । न चै­व­म् आ­का­शा­देः प­र­मा­णु­भिः क­थं­चि­त् ता­दा­त्म्य­म् इ­त्य् ए­क­दे- शे­न सं­यो­गो भ्यु­प­गं­त­व्यः । त­था च सां­श­त्व­सि­द्धिः । किं च सां­श­म् आ­का­शा­दि श्ये­न­मे­षा­द्य­न्य­तो भ­य­क­र्म­ज- १­०सं­यो­ग­वि­भा­गा­न्य् अ­था­नु­प­प­त्तेः । श्ये­ने­न हि स्था­णोः सं­यो­गो वि­भा­ग­श् चा­न्य­त­र­क­र्म­ज­स् त­त्रो­त्प­न्नं क­र्म स्वा­श्र­यं श्ये­नं त­दा­का­श­प्र­दे­शा­द् वि­यो­ज्य स्था­ण्वा­का­श­दे­शे­न सं­यो­ज­य­ति त­तो वा वि­भि­द्या­का­श­दे­शां­त­रे­ण सं­यो­ज­य- ती­ति प्र­ती­य­ते न चा­का­श­स्यै­क­दे­शा­भा­वे त­द्घ­ट­ना­त् क­र्म­णः स्वा­श्र­या­न्या­श्र­य­यो­र् ए­क­दे­श­त्वा­त् । ए­ते­न शे­ष­यो­र् उ­भ­य­क­र्म­जः सं­यो­गो वि­भा­ग­श् चा­का­श­स्या­प्र­दे­श­त्वे­न घ­ट­त इ­ति नि­वे­दि­तं­, क्रि­या­नु­प­प­त्ति­श् च त­स्याः दे­शां­त­र­प्रा­प्ति­हे­तु­त्वे­न व्य­व­स्थि­त­त्वा­त् दे­शां­त­र­स्य वा सं­भ­वा­त् । त­त ए­व प­र­त्वा­प­र­त्व­पृ­थ­क्त्वा­द्य­नु­प­प­त्तिः १­५प­दा­र्था­नां वि­ज्ञे­या । त­त्स­क­ल­म् अ­भ्यु­प­ग­च्छ­तां­ज­सा सां­श­म् आ­का­शा­दि प्र­मा­ण­यि­त­व्यं ॥ कु­तः पु­न­र् आ­का­श­स्या- नं­ताः प्र­दे­शा इ­त्य् आ­वे­द­य­ति­ — अ­नं­ता­स् तु प्र­दे­शाः स्यु­र् आ­का­श­स्य स­मं­त­तः । लो­क­त्र­या­द् ब­हिः प्रां­ता­भा­वा­त् त­स्या­न्य­था­ग­तेः ॥  ॥ अ­नं­त­प्र­दे­श­म् आ­का­शं लो­क­त्र­या­द् ब­हिः स­मं­त­तः प्रां­ता­भा­वा­त् य­न् ना­नं­त­प्र­दे­शं न त­स्य त­तो ब­हिः­स­मं­त­तः प्रां­ता­भा­वो य­था प­र­मा­ण्वा­देः । इ­त्य् अ­न्य­था­नु­प­प­त्ति­ल­क्ष­णो हे­तुः स्व­सा­ध्यं सा­ध­य­त्य् ए­व । त­तो ब­हिः­स­मं- २­०त­तः प्रां­ता­भा­व­स्या­भा­वे पु­न­र् आ­का­श­स्य ग­त्य­भा­व­प्र­सं­गा­त् । भा­वे पि क­थ­म् आ­का­श­स्य ग­ति­र् इ­त्य् आ­ह­;­ — ज­ग­तः सा­व­धे­स् ता­व­द्भा­वो ब­हि­र­व­स्थि­तिः । सं­ता­ना­त्मा न यु­ज्ये­त स­र्व­था­र्थ­क्रि­या­क्ष­मः ॥  ॥ न गु­णः क­स्य­चि­त् त­त्र द्र­व्य­स्या­न­भ्यु­पा­य­तः । त­दा­श्र­य­स्य क­र्मा­दे­र् अ­पि नै­वं वि­भा­व्य­ते ॥  ॥ द्र­व्यं तु प­रि­शे­षा­त् स्या­त् त­न्न­भो नः प्र­ति­ष्टि­तं । प्र­स­क्त­प्र­ति­षे­धे हि प­रि­शि­ष्ट­व्य­व­स्थि­तिः ॥  ॥ अ­नं­ता लो­क­धा­त­वः इ­त्य् आ­का­श­त्व­वा­दि­नां द­र्श­न­म् अ­यु­क्तं प्र­मा­णा­भा­वा­त् । स्व­भा­व­वि­प्र­कृ­ष्टा­नां भा­वा­भा- २­५व­नि­श्च­या­सं­भ­वा­त् सं­भ­वे वा स्व­तः क्ष­ति­प्र­सं­गा­त् त­दा­ग­म­स्य प्र­मा­ण­भू­त­स्या­न­भ्यु­प­ग­मा­त् । त­तः सा­व­धि­र् ए- व लो­को व्य­व­ति­ष्ठ­ते । त­स्य च स्व­तो ब­हिः स­मं­ता­द् अ­भा­व­स् ता­व­त्सि­द्धः स च नी­रू­पो न यु­ज्य­ते प्र­मा­णा- भा­वा­त् । भा­व­ध­र्म­स्व­भा­वो न गु­णः क­र्म­सा­मा­न्यं वि­शे­षो वा क­स्य­चि­द् द्र­व्य­स्य त­दा­श्र­य­स्या­न­भ्यु­प­ग­मा­त् प­रि­शे­षा­द् द्र­व्य­म् इ­ति वि­भा­व्य­ते । प्र­स­क्त­प्र­ति­षे­धे प­रि­शि­ष्ट­व्य­व­स्थि­तेः त­द् अ­स्मा­क­म् आ­का­शं स­र्व­तो ऽ­व­धि­र् अ­हि­त- म् इ­त्य् अ­नं­त­प्र­दे­श­सि­द्धिः । प­रे­षां पु­न­र् अ­नं­ता लो­क­धा­त­वः सं­तो पि य­दि नि­रं­त­रा­स् त­दा अं­त­रा­ल­प्र­ती­ति­र् न स्या­त् ३­०स­र्व­था ते­षां नि­र­न्व­ये वै­कं लो­क­धा­तु­मा­त्रं स्या­त् । प­रे­षां लो­क­धा­तू­नां त­त्रा­नु­प्र­वे­शा­त् । ए­क­दे­शे­न नै­रं- त­र्ये सा­व­य­व­त्वं त­द­व­य­वे­ना­पि त­द­व­य­वां­त­रैः स­र्वा­त्म­ना नै­रं­त­र्ये त­दे­का­व­य­व­मा­त्रं स्या­त्­, त­दे­क­दे­शे­न नै­रं­त­र्ये त­द् ए­व सा­व­य­व­त्व­म् ए­वं अ­नं­त­प­र­मा­णू­नां । स­र्वा­त्म­ना नै­रं­त­र्ये प­र­मा­णु­मा­त्रं ज­ग­द् भ­वे­त् त­दे­क­दे­शे­न नै­रं­त­र्ये सा­व­य­व­त्वं प­र­मा­णू­नां । त­न् ना­नि­ष्टं­, इ­ति सां­त­रा ए­व लो­क­धा­त­वः प्र­ति­प­र­मा­णु व­क्त­व्याः । त­दं- त­र ए­वा­का­श­म् ए­वो­क्त­व्या­पा­द­ना­द् अ­नं­त­प्र­दे­श­म् आ­या­तं । आ­लो­क­त­मः­प­र­मा­णु­मा­त्र­म् अं­त­र­म् इ­ति चे­न् न­, आ­लो­क­त- ४­०­५मः­प­र­मा­णु­भि­र् अ­पि सां­त­रै­र् भ­वि­त­व्यं । त­न्नै­रं­त­र्ये प्र­ति­पा­दि­त­दो­षा­नु­षं­गा­त् । त­दं­त­रा­ण्य् आ­का­श­प्र­दे­शा ए­वे­त्य् अ­व­श्यं- भा­वि न­भो ऽ­नं­त­प्र­दे­शं ॥ आ­ग­म­ज्ञा­न­सं­वे­द्य­म् अ­नु­मा­नं वि­नि­श्चि­तं । स­र्व­ज्ञै­र् वा प­रि­च्छे­द्य­म् अ­प्य् अ­नं­त­प्र­मा­ण­भा­क् ॥  ॥ य­द् वि­ज्ञा­न­प­रि­च्छे­द्यं त­त्सां­त­म् इ­ति यो ब्र­वी­त् । त­स्य वे­दो भ­वा­दि­र् वा ना­नं­त्यं प्र­ति­प­द्य­ते ॥  ॥ ०­५स्व­यं वे­द­स्ये­श्व­र­स्य पु­रु­षा­दे­र् वा अ­ना­द्य­नं­त­त्वं कु­त­श्चि­त् प्र­मा­णा­त् प­रि­च्छिं­द­न्न् अ­पि त­त्सा­दि­प­र्यं­त­त्व­म् इ­ति छि­न्ना­का­श­स्या­नु­मा­ना­ग­म­यो­गि­प्र­त्य­क्षैः प­रि­च्छि­द्य­मा­न­स्या­नं­त­त्वं प्र­ति­क्षि­प­ती­ति क­थं स्व­स्थः ? प्र­मा­ण­स्य य­था­व­स्थि­त­व­स्तु­प­रि­च्छे­द­न­स्व­भा­व­त्वा­द् अ­नं­त­स्या­नं­त­त्वे­नै­व प­रि­च्छे­द­ने को वि­रो­धः स्या­द् अ­सं­ख्या­ता­द् अ­सं­ख्या­ता- दे­स् त­था प­रि­च्छे­द­न­व­त् । त­तः सू­क्त­म् आ­का­श­स्या­नं­ताः प्र­दे­शा इ­ति ॥ सं­ख्ये­या­सं­ख्ये­या­श् च पु­द्ग­ला­ना­म् ॥ १­० ॥ १­०प्र­दे­शा इ­त्य् अ­नु­व­र्त­ते । च­श­ब्दा­द् अ­नं­ता­श् च स­मु­च्ची­यं­ते । कु­त­स् ते पु­द्ग­ला­नां त­थे­त्य् आ­ह­;­ — सं­ख्ये­याः स्यु­र् अ­सं­ख्ये­या­स् त­था­नं­ता­श् च त­त्त्व­तः । प्र­दे­शाः स्कं­ध­सं­सि­द्धेः पु­द्ग­ला­ना­म् अ­ने­क­धा ॥  ॥ सं­ख्ये­य­प­र­मा­ण्वा­र­ब्धा­ना­म् अ­ने­क­धा स्कं­धा­ना­म् अ­सं­ख्या­ता­नं­ता­नं­त­प­र­मा­ण्वा­र­ब्धा­नां च सं­सि­द्धेः पु­द्ग­ला­नां स्यु­र् ए­वं सं­ख्ये­या­श् चा­सं­ख्ये­या­श् चा­नं­ता­श् च प्र­दे­शा­स् त­त्त्व­तः स­क­ल­बा­ध­वै­धु­र्या­त् । न­नु च स्कं­ध­स्य ग्र­ह­णं त­दा­रं- भ­का­व­य­व­ग्र­ह­ण­पू­र्व­कं त­द­ग्र­ह­ण­पू­र्व­कं वा ? प्र­थ­म­प­क्षे ऽ­नं­त­शः प­र­मा­णू­नां त­द­व­य­वा­ना­म् अ­तीं­द्रि­य­त्वा­द् अ­ग्र­ह­णे १­५स्कं­धा­ग्र­ह­ण­म् इ­ति स­र्वा­ग्र­ह­ण­म् अ­व­य­व्य­सि­द्धेः­, द्वि­ती­य­प­क्षे त्र स­क­ला­व­य­व­शू­न्ये पि दे­शे ऽ­व­य­वि­ग्र­ह­ण­प्र­सं­गः । क­ति­प­या­व­य­वि­ग्र­ह­ण­पू­र्व­के पि स्कं­ध­ग्र­ह­णे स­र्वा­ग्र­ह­ण­म् ए­व क­ति­प­या­व­य­वा­ना­म् अ­प्य् नं­त­शः प­र­मा­णू­नां व्य­व­स्था- ना­त् ते­षां च ग्र­ह­ण­सं­भ­वा­त् । त­तो न प­र­मा­र्थ­तः स्कं­ध­सं­सि­द्धिः । अ­ना­द्य­वि­द्या­व­शा­द् अ­त्या­स­न्ने­ष्व् अ­सं­सृ­ष्टे­षु ब­हि­रं­त­श् च प­र­मा­णु­षु त­दा­का­र­प्र­ती­तेः ता­दृ­श­के­शा­दि­ष्व् अ­प्य् अ­ना­का­र­प्र­ती­ति­व­द् इ­ति क­श्चि­त्­, त­स्या­पि स­र्वा- ग्र­ह­ण­म् अ­व­य­व्य­सि­द्धेः । प­र­मा­ण­वो हि ब­हि­र् अं­त­र् वा­बु­द्धि­गो­च­रा ए­वा­तीं­द्रि­य­त्वा­त् न चा­व­य­वी त­दा­र­ब्धो भ्यु- २­०प­ग­तः इ­ति स­र्व­स्य ब­हि­रं­ग­स्यां­त­रं­ग­स्य चा­र्थ­स्या­ग्र­ह­णं क­थं वि­नि­वा­र्य­ते ? । अ­थ के­चि­त् सं­चि­ताः प­र­मा- ण­व ए­व स्व­प्र­त्य­य­वि­शे­षा­द् इं­द्रि­य­ज्ञा­न­प­रि­च्छे­द्य­स्व­भा­वा जा­यं­ते ते­षां ग्र­ह­ण­सि­द्धे­र् न स­र्वा­ग्र­ह­ण­म् इ­ति म­तं­; त­द् अ­पि न स­मी­ची­नं­, क­दा­चि­त् क्व­चि­त् क­स्य­चि­त् प­र­मा­णु­प्र­ती­त्य­भा­वा­त् । ए­को हि ज्ञा­न­स­न्नि­वे­शी स्व­धि­या- ना­का­रः प­रि­स्फु­ट­म् अ­व­भा­स­ते । प­र­मा­ण­व ए­व चे­त­ना­त्म­न्य् अ­वि­द्य­मा­न­म् अ­प्य् आ­का­रं स्थ­वी­यां­सं कु­त­श्चि­द् वि­भ्र­मा- द् द­र्श­यं­ती­ति चे­त्­, क­थं­चि­त् प्र­ति­भा­ता­स् ते त­म् उ­प­द­र्श­ये­यु­र् अ­प्र­ति­भा­ता ? न ता­व­द् अ­प्र­ति­भा­ताः स­र्व­त्र स­र्व­दा­, २­५स­र्व­था स­र्व­स्य त­दु­प­द­र्श­न­प्र­सं­गा­त्­; प्र­ति­भा­ता ए­व ते त­म् उ­प­द­र्श­यं­ति स­त्त्वा­दि­ना­ति­के­शा­दि­व­द् इ­ति चे­न् न । प­र­मा­णु­त्वा­दि­ना­पि ते­षां प्र­ति­भा­त­त्व­प्र­सं­गा­त् । स­त्यं­, ते­ना­प्र­ति­भा­ता ए­व प­र­मा­ण­वः "­ए­क­स्या­र्थ­स्व­भा­व­स्य प्र­त्य­क्ष­स्य स्व­तः स्व­यं । को न्यो न दृ­ष्टो भा­गः स्या­द् वा प्र­मा­णैः प­री­क्ष­ते ॥ " इ­ति व­च­ना­त् के­व­लं त­था नि­श्च- या­त् त­था­नु­त्प­त्ते­स् ते­षा­म् अ­प्र­ति­भा­त­त्व­म् उ­च्य­ते । "­त­स्मा­द् दृ­ष्ट­स्य भा­व­स्य दृ­ष्ट ए­वा­खि­लो गु­णः । भ्रां­ते­र् नि­श्ची­य­ते ने­ति सा­ध­नं सं­प्र­व­र्त­ते ॥ " इ­ति व­च­ना­त् स­त्त्वा­दि­नै­व स्व­भा­वे­न त­त्र नि­श्च­यो­त्प­त्ते­र् अ­भ्या­स­प्र­व­र­बु­द्धि­पा­ट- ३­०वा­र्थि­त्व­ल­क्ष­ण­स्य त­त्का­र­ण­स्य भा­वा­द् व­स्तु­स्व­भा­वा­त् । व­स्तु­स्व­भा­वो ह्य् ए­ष प­रं प्र­ती­ति­का­नु­भ­व­प­टी­या­न् क्व­चि­द् ए­व स्मृ­ति­बी­ज­म् आ­ध­त्ते प्र­बो­ध­य­ति चां­त­रं सं­सा­र­म् इ­ति चे­त्­, क­थ­म् ए­वं स­त्त्वा­दे­र् अ­णु­त्वा­दि­स्व­भा­वः प­र- मा­णु­षु भि­न्नो न भ­वे­द् वि­रु­द्ध­ध­र्मा­ध्या­सा­त् स­ह्य­विं­ध्य­व­त् । य­दि पु­न­र् नि­श्च­य­स्या­व­स्तु­वि­ष­य­त्वा­न् न त­द्भा­वा­भा- वा­नां व­स्तु­स्व­भा­व­भे­द इ­ति म­तं­, त­दा क­थं द­र्श­न­स्य प्र­मा­णे­त­र­भा­व­व्य­व­स्था नि­श्च­यो­त्प­त्त्य­नु­त्प­त्ति­भ्यां वि­प­र्य­यो­प­ज­न­ना­नु­प­ज­न­ना­भ्या­म् इ­ति त­द्व्य­व­स्था­नु­षं­गा­त् । द­र्श­न­प्रा­मा­ण्य­हे­तु­र् य­था­र्थ­नि­श्च­य ए­व दृ­ष्टा­र्था- ४­०­६व्य­व­सा­यि­त्वा­न् न वि­प­र्य­यः सं­श­यो वा त­द्वि­प­री­त­त्वा­द् इ­ति चे­द् व्या­ह­त­म् ए­त­त् । स्व­ल­क्ष­णा­ना­लं­ब­न­श् च नि­श्च­यो दृ­ष्टा­र्था­व्य­व­सा­यी चे­ति­, त­तः स्व­ल­क्ष­णा­व्य­व­सा­यी स्व­ल­क्ष­णा­लं­ब­न ए­वे­ति व­स्तु­वि­ष­यो नि­श्च­यो न्य­था­नु­प- प­त्तेः सि­द्धः । ए­वं च त­द्भा­वा­भा­वा­भ्यां व­स्तु­स्व­भा­व­भे­दो व­श्यं­भा­वी­ति स­त्त्वे द्र­व्य­त्वा­दि­स्व­भा­वे­न नि­श्ची- य­मा­नाः प­र­मा­ण­वो अ­णु­त्वा­दि­स्व­भा­वे­न वा नि­श्ची­य­मा­ना ना­ना­स्व­भा­वाः सि­द्धा ए­व । के­शा­दि­त्वे­न ०­५नि­श्ची­य­मा­नाः प्र­वि­र­ल­त्वा­दि­ना वा नि­श्ची­य­मा­नाः प्र­ति­प­त्त­व्याः स­र्व­था त­द­नि­श्च­ये त­त्र वि­भ्र­मा­भा­व­प्र- सं­गा­त् त­द्भा­वे अ­ति­श­क्तेः । स­त्त्वा­दि­ना च नि­श्ची­य­मा­नो व­य­वी ब­हि­र् न प­र­मा­ण­व इ­त्य् अ­यु­क्तं­, स­र्वा­नि­श्च- ये ऽ­व­य­व­सि­द्धेः । त­र्ह्य् अ­मू­ल­दा­न­क्रि­यि­णः प­र­मा­ण­वः प्र­त्य­क्ष­बु­द्धा­वा­त्मा­नं च न स­म­र्प­यं­ति प्र­त्य­क्ष­तां च स्वी­कु­र्वं­ती­ति त­तः प­र­मा­र्थ­सं­तः पु­द्ग­ला­नां स्कं­धा द्व्य­णु­का­द­यो ऽ­ने­क­वि­धा इ­ति ते­षां सं­ख्ये­या­दि­प्र­दे­शाः प्रा­ती­ति­का ए­व ॥ १­०ना­णोः ॥ १­१ ॥ सं­ख्ये­या­सं­ख्ये­या­श् च प्र­दे­शा इ­त्य् अ­नु­व­र्त­ना­त् त ए­वा­णोः प्र­ति­षि­ध्यं­ते । त­था च­ — ना­णो­र् इ­ति नि­षे­ध­स्य व­च­ना­न् ना­प्र­दे­श­ता । प्र­सि­द्धै­वै­क­दे­श­त्वा­त् त­स्या­णु­त्वं न चा­न्य­था ॥  ॥ न ह्य् ए­क­प्र­दे­शो प्य् अ­णु­र् न भ­व­ती­ति यु­क्तं त­स्या­व­स्तु­त्व­प्र­सं­गा­त् । न­नु चा­णोः प्र­दे­श­त्वे प्र­दे­शी कः स्या­त्­? स ए­व स्प­र्शा­दि­गु­णा­श्र­य­त्वा­द् गु­णी­ति ब्रू­मः । क­थं स ए­व प्र­दे­शः प्र­दे­शी च ? वि­रो­धा­द् इ­ति चे­त्­, त­दु­भ­य- १­५स्व­भा­व­त्वो­प­प­त्तेः । प्र­दे­श­त्व­स्व­भा­व­त्व­स्या­स्ति स्कं­धा­व­स्था­यां त­द्भा­वा­न्य् अ­था­नु­प­प­त्तेः प्र­दे­शि­त्व­स्व­भा­वः पु­द्ग­ल- द्र­व्य­त्वा­त् । ए­के­न प्र­दे­शे­न पु­द्ग­ल­द्र­व्य­स्या­प्र­दे­शि­त्वे द्व्या­दि­प्र­दे­शै­र् अ­प्य् अ­प्र­दे­शि­त्व­प्र­सं­गा­त् वि­रु­द्धं चे­दं प­र­मा- णु­र् ए­क­प्र­दे­शो ऽ­प्र­दे­शी चे­ति प्र­दे­श­प्र­दे­शि­नो­र् अ­न्यो­न्या­वि­ना­भा­वा­त् प्र­दे­शि­न­म् अं­त­रे­ण प्र­दे­श­स्या­सं­भ­वा­त् ख­पु- ष्प­व­त् प्र­दे­श­म् अं­त­रे­ण च प्र­दे­शि­नो नु­प­प­त्ते­स् त­द्व­द् ए­व । त­त ए­व न प्र­दे­शो ना­पि प्र­दे­शी प­र­मा­णु­र् इ­ति चे­न् न­, द्र­व्य­त्व­वि­रो­धा­त् गु­णा­दि­व­त् । न चा­द्र­व्यं प­र­मा­णु­र् गु­ण­व­त्त्वा­त् स्कं­ध­व­त् । न चा­प्र­दे­शि प्र­दे­शि­स्व­भा­वं २­०किं­चि­द् द्र­व्यं सि­द्धं ग­ग­ना­द्य­सि­द्ध­म् इ­ति चे­न् न­, त­स्या­नं­ता­दि­प्र­दे­श­त्व­सा­ध­ने­न प्र­दे­शि­त्व­व्य­व­स्था­प­ना­त् । स्या­द् आ- कृ­तं ते अ­ने­क­प्र­दे­शः प­र­मा­णु­र् द्र­व्य­त्वा­द् घ­टा­का­शा­दि­व­द् इ­ति । त­द् अ­स­त्­, ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् प­क्ष­स्य का­ला­त्य­या­प­दि­ष्ट­त्वा­त् हे­तोः का­ले­न व्य­भि­चा­रा­च् च । स्या­द्वा­दि­नां मी­मां­स­का­नां च श­ब्द­द्र­व्ये- णा­ने­कां­ता­त् । त­था­हि­–­घ­टा­दि­र् भि­द्य­मा­न­प­र्यं­तो भे­द्य­त्वा­न्य­था­नु­प­प­त्तेः यो सौ त­स्य प­र्यं­तः स प­र­मा­णु­र् इ­ति प­र­मा­णु­ग्रा­हि­णा प्र­मा­णे­ना­ने­क­प्र­दे­शि­त्वं बा­ध्य­ते त­स्या­ने­क­प्र­दे­श­त्वे प­र­मा­णु­त्व­वि­रो­धा­त् ॥ २­५अ­ष्ट­प्र­दे­श­रू­पा­णु­वा­दो ऽ­ने­न नि­वा­रि­तः । त­त्रा­पि प­र­म­स्कं­ध­वि­द­भा­व­प्र­सं­ग­तः ॥  ॥ प­र­मा­णू­ना­म् अ­ने­क­प्र­दे­श­त्वा­भा­वे स­र्वा­त्म­नै­क­दे­शे­न च सं­यो­गे णु­मा­त्रे पि अ­णु­प्र­स­क्तेः । सा­व­य­व­त्वे न­व­स्था- प्र­सं­गा­च् च प­र­म­स्कं­ध­स्य प्र­ती­ति­वि­रो­धा­द् अ­ष्ट­प्र­दे­श­रू­पा­णु­र् भि­द्य­मा­न­प­र्यं­तः स­र्व­दा स्व­य­म् अ­वे­द्यः सि­द्ध्य­ति न पु­न­र् अ­नं­शः प­र­मा­णु­स् त­स्य बु­द्ध्या प­रि­क­ल्प­ना­द् इ­ति के­षां­चि­द् अ­ष्ट­प्र­दे­श­रू­पा­णु­वा­दः सो प्य् अ­ने­नै­व प्र­दे­श­प­र­मा- णु­स्कं­ध­स्य व­च­ने­न वि­चा­रि­तो द्र­ष्ट­व्यः­. रू­पा­णो­र् अ­प्र­दे­श­स्य स­र्व­दा­प्य् अ­स्य भे­द्य­त्वा­यो­गा­त् । त­था हि­–­भे­द्यो ३­०रू­पा­णुः मू­र्त­त्वे स­त्य् अ­ने­का­व­य­व­त्वा­त् घ­ट­व­त् । ना­त्र हे­तो­र् आ­का­शा­दि­भि­र् अ­ने­कां­तो मू­र्ति­म­त्त्वे स­ती­ति वि­शे- ष­णा­त् ते­षा­म् अ­मू­र्त­त्वा­त् । त­तः प­र­मा­णु­र् ए­क­प्र­दे­श ए­व भि­द्य­मा­न­प­र्यं­तः सि­द्धः । न­न्व् ए­वं प­र­म­स्कं­ध­प्र­ती­त्य­भा- व­प्र­सं­ग इ­ति चे­न् न­, त­स्या­ष्ट­प्र­दे­शा­णु­वा­दे पि स­मा­न­त्वा­त् । त­था हि­;­ — य­था­णु­र् अ­णु­भि­र् ना­ना­दि­क्कैः सं­बं­ध­म् आ­द­ध­त् । दे­श­तो व­य­वी त­द्व­त्प्र­दे­शो न्यैः प्र­दे­श­तः ॥  ॥ स­र्वा­त्म­ना च तै­स् त­स्या­पि सं­बं­धे णु­मा­त्र­कः । पिं­डः स्या­द् अ­न्य­थो­पा­त्त­दो­षा­भा­वः स­मो न कि­म् ॥  ॥ ४­०­७अ­ष्ट­प्र­दे­शो पि हि रू­पा­णुः पू­र्वा­दि­दि­ग्ग­त­रू­पा­ण्वं­त­र­प्र­दे­शै­र् ए­क­शः सं­बं­ध­म् अ­धि­ति­ष्ठ­न्न् ए­क­दे­शे­न का­र्त्स्न्ये­न वा­धि­ति­ष्टे­त् ? ए­क­दे­शे­न चे­द् अ­व­य­वी प्र­दे­शः स्या­त् प­र­मा­णु­व­त् त­था चा­न­व­स्था प­रा­प­र­प्र­दे­श­प­रि­क­ल्प­ना­त् पिं­ड­मा­त्रः स्या­त् रू­पा­णु­प्र­दे­शे­ष्व् अ­ष्टा­सु रू­पा­ण्वं­त­र­प्र­दे­शा­नां प्र­वे­शा­त् ते­षां च प­र­स्प­रा­नु­प्र­वे­शा­त् । त­था च प­र­म­स्कं­ध­त्व­प्र­ती­त्य­भा­वः । अ­थ म­ह­तः स्कं­ध­स्य प्र­ती­त्य­न्य­था­नु­प­प­त्त्या प्र­का­रां­त­रे­ण रू­पा­णु­प्र­दे­शा­ना- ०­५म् अ­न्य­रू­प­दे­शैः सं­बं­ध­सि­द्धेः का­र्त्स्न्यै­क­दे­श­प­क्षो­पा­त्त­दो­षा­भा­वो वि­भा­व्य­ते प­र­मा­णू­ना­म् अ­पि प्र­का­रां­त­रे­ण सं­बं­ध- स् त­त ए­वे­ति स­मा­न­स्त­त्प­क्षो­पा­त्त­दो­षा­भा­वः । व­क्ष्य­ते च प­र­मा­णू­नां बं­ध­प­रि­णा­म­हे­तुः स्नि­ग्ध­रू­क्ष­त्वा­द् इ­ति प­रि­णा­म­वि­शे­षः प्र­का­रां­त­र­म् इ­ति ने­हो­च्य­ते­ — वि­द्या­द­जी­व­का­या­नां द्र­व्य­त्वा­दि­स्व­भा­व­तां । ए­वं प्रा­धा­न्य­तः प्रो­क्तां स­मा­सा­त् सु­न­या­न्वि­ता­म् ॥  ॥ ध­र्मा­दी­ना­म् अ­जी­व­का­या­ना­म् आ­दि­सू­त्रो­क्ता­नां द्र­व्य­त्व­स्व­भा­वो जी­वा­नां च प्रा­धा­न्ये­न वे­दि­त­व्यो गु­ण­भा­वे­न १­०प­र्या­य­त्व­स्य भा­व­स्या­पि भा­वा­त् । शु­द्ध­द्र­व्य­स्य हि स­न्मा­त्र­दे­ह­स्य प­र्या­या ए­वा­जी­व­का­या जी­वा­श् च त­स्यै­क- स्या­नं­त­प­र्या­य­स्या­ति­सं­क्षे­प­तो भि­म­त­त्वा­त् । ए­कं द्र­व्य­म् अ­नं­त­प­र्या­य­म् इ­ति व­च­ना­त् । त­था नि­त्य­त्वा­व­स्थि­ता- रू­प­त्वै­क­द्र­व्य­त्व­नि­ष्क्रि­य­त्व­स्व­भा­वो ऽ­पि प्रा­धा­न्ये­नै­व ते­षां गु­ण­भा­वे­ना­नि­त्य­त्वा­न­व­स्थि­त­त्व­स­रू­प­त्वा­ने­क­द्र- व्य­त्व­स्व­भा­वा­ना­म् अ­पि भा­वा­त् ते­षा­म् अ­नु­क्ता­ना­म् अ­पि ग­म्य­मा­न­त्वा­त् स­मा­स­तो भि­धा­ना­त् । त­थै­व सु­न­या­न्वि­त- त्वो­प­प­त्ते­र् अ­न्य­था दु­र्न­या­न्वि­त­त्व­प्र­सं­गा­त् । द्र­व्या­र्था­न् नि­त्य­त्वे पि प­र्या­या­र्था­दे­शा­द् अ­नि­त्य­त्वो­प­ग­मा­द् अ­न्य­था­र्थ­क्रि­या- १­५वि­रो­धा­द् व­स्तु­त्वा­यो­गा­त् । त­था द्र­व्य­तो­व­स्थि­त­त्वे पि प­र्या­य­तो­न­व­स्थि­त­त्व­सि­द्धे­र् इ­त्य् अ­व­य­वा­व­स्था­ना­भा­वा­त् । त­था स्व­रू­प­तो अ­रू­प­त्वे पि मू­र्ति­म­द्द्र­व्य­सं­बं­धा­त् ते­षां स्व­रू­प­त्व­व्य­व­हा­रा­त् । त­थै­क­द्र­व्य­त्वे पि वि­भा­गा­पे­क्ष­या त­द्वि­भा­ग­वि­व­क्षा­या­म् अ­ने­क­द्र­व्य­त्वो­प­प­त्तेः । प­रि­स्पं­द­क्रि­य­या नि­ष्क्रि­य­त्वे पि ते­षा­म् अ­व­स्थि­त­त्वा­दि­क्रि­य­या स­क्रि­य­त्वा­त् । ए­व­म् अ­सं­ख्ये­य­प्र­दे­श­त्वा­द­यो पि प्र­धा­न­भा­वे­नै­व ध­र्मा­दी­नां गु­ण­भा­वे­न सं­ख्ये­य­प्र­दे­श­त्वा­दि­स्व- भा­वा­ना­म् अ­प्य् अ­वि­रो­धा­त् प­रि­मि­त­त­द्भा­वा­पे­क्ष­या सं­ख्यो­प­प­त्ते­र् इ­ति स­र्व­त्र स्या­त्का­रः स­त्य­लां­छ­नो द्र­ष्ट­व्य­स् त­स्या- २­०नु­क्त­स्या­पि सा­म­र्थ्या­त् स­र्व­त्र प्र­ती­य­मा­न­त्वा­द् इ­ति प्र­क­र­णा­र्थो­प­सं­हृ­तिः ॥ लो­का­का­शे ऽ­व­गा­हः ॥ १­२ ॥ ध­र्मा­दी­ना­म् इ­त्य् अ­भि­सं­बं­धः प्र­कृ­त­त्वा­द् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मा­त् । लो­को न यु­क्त­म् आ­का­शं त­त्रा­व­गा­हः । कु­त इ­त्य् आ­ह­;­ — लो­का­का­शे व­गा­हः स्या­त् स­र्वे­षा­म् अ­व­गा­हि­नां । बा­ह्य­तो सं­भ­वा­त् त­स्मा­ल् लो­क­त्व­स्या­नु­षं­ग­तः ॥  ॥ २­५न हि लो­का­का­शा­द् बा­ह्य­तो ध­र्मा­द­यो ऽ­व­गा­हि­नः सं­भ­वं­त्य् अ­लो­का­का­श­स्या­पि लो­का­का­श­त्व­प्र­सं­गा­त् ॥ न­नु च य­था ध­र्मा­दी­नां लो­का­का­शे व­गा­ह­स् त­था लो­का­का­श­स्या­न्य­स्मि­न्न् अ­धि­क­र­णा­व­गा­हे­न भ­वि­त­व्यं त­स्या­प्य् अ­न्य- स्मि­न्न् इ­त्य् अ­न­व­स्था स्या­त्­, त­स्य स्व­रू­पे व­गा­हे स­र्वे­षां स्वा­त्म­न्य् ए­वा­व­गा­हो स्त्व् इ­त्य् आ­शं­का­या­म् इ­द­म् उ­च्य­ते­;­ — लो­का­का­श­स्य ना­न्य­स्मि­न्न् अ­व­गा­हः क्व­चि­न् म­तः । आ­का­श­स्य वि­भु­त्वे­न स्व­प्र­ति­ष्ट­त्व­सि­द्धि­तः ॥  ॥ त­तो ना­न­व­स्था ना­पि स­र्वे­षां स्वा­त्म­न्य् ए­वा­व­गा­ह­स् ते­षा­म् अ­वि­भु­त्वा­त्­, प­र­स्मि­न्न् अ­धि­क­र­णे व­गा­हो­प­प­त्ते­र् अ­न्य- ३­०था­धा­रा­धे­य­व्य­व­हा­रा­भा­वा­त् ॥ ध­र्मा­ध­र्म­योः कृ­त्स्ने ॥ १­३ ॥ लो­का­का­शे व­गा­ह इ­त्य् अ­नु­व­र्त­नी­यं । कृ­त्स्न इ­ति व­च­ना­त् त­दे­क­दे­श ए­व ध­र्मा­ध­र्म­यो­र् अ­व­गा­हो व्यु­द­स्तः । कु­त­स् तौ कृ­त्स्न­लो­का­का­शा­व­गा­हि­नौ सि­द्धा­व् इ­त्य् आ­ह­;­ —४­०­८ध­र्मा­ध­र्मौ म­तौ कृ­त्स्न­लो­का­का­शा­व­गा­हि­नौ । ग­च्छ­त्ति­ष्ठ­त्प­दा­र्था­नां स­र्वे­षा­म् उ­प­का­र­तः ॥  ॥ न हि लो­क­त्र­य­व­र्ति­नां प­दा­र्था­नां स­र्वे­षां ग­ति­प­रि­णा­मि­नां स्थि­ति­प­रि­णा­मि­नां च ग­ति­स्थि­त्यु­प­ग्र­हौ यु­ग­प­दु­प­का­रो ध­र्मा­ध­र्म­यो­र् ए­क­दे­श­व­र्ति­नोः सं­भ­व­त्य­लो­का­का­शे पि त­द्ग­ति­स्थि­ति­प्र­सं­गा­त् । त­तो लो­का­का­शे ग­च्छ­त्ति­ष्ठ­त्प­दा­र्था­नां स­र्वे­षां ग­ति­स्थि­त्यु­प­का­र­म् इ­च्छ­ता ध­र्मा­ध­र्म­योः कृ­त्स्ने लो­का­का­शे ऽ­व­गा­हो भ्यु­प­गं­त­व्यः ॥ ०­५ए­क­प्र­दे­शा­दि­षु भा­ज्यः पु­द्ग­ला­ना­म् ॥ १­४ ॥ अ­व­गा­ह इ­त्य् अ­नु­व­र्त­ते लो­का­का­श­स्ये­त्य् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मः । ते­न लो­का­का­श­स्यै­क­प्र­दे­शे­ष्व् अ­सं­ख्ये- ये­षु च पु­द्ग­ला­ना­म् अ­व­गा­ह इ­ति वा­क्या­र्थः सि­द्धः ॥ क­थ­म् इ­त्य् आ­ह­;­ — त­स्यै­वै­क­प्र­दे­शे स्ति य­थै­क­स्या­व­गा­ह­नं । प­र­मा­णो­स् त­था­ने­का­णु­स्कं­धा­नां च सौ­क्ष्म्य­तः ॥  ॥ त­था चै­क­प्र­दे­शा­दि­स् ते­षां प्र­ति­वि­भि­द्य­तां । सो व­गा­हो य­था­यो­ग्यं पु­द्ग­ला­ना­म् अ­शे­ष­तः ॥  ॥ १­०त­स्यै­व लो­का­का­श­स्यै­क­स्य प्र­दे­शे य­थै­क­स्य प­र­मा­णो­र् अ­व­गा­ह­न­म् अ­स्ति नि­र्बा­धं त­था द्व्या­दि­सं­ख्ये­या­नां स्कं­धा­ना­म् अ­पि प­र­म­सौ­क्ष्म्य­प­रि­णा­मा­नां त­द्द्र­व्या­दि­प्र­दे­शे­षु च । य­थै­क­त्व­प­रि­णा­म­नि­रु­त्सु­का­नां द्व्या­दि­प­र­मा- णू­ना­म् अ­व­गा­ह­स् त­था त्र्या­दि­सं­ख्ये­या­सं­ख्ये­या­नं­त­प­र­मा­णु­म­य­स्कं­धा­ना­म­पि ता­दृ­शा­त् सौ­क्ष्म्य­प­रि­णा­मा­द् इ­त्य् अ­शे­ष­तो य­था­यो­गं प्र­वि­भ­ज्य­तां न च पु­द्ग­ल­स्कं­धा­नां ता­दृ­श­सौ­क्ष्म्य­प­रि­णा­मो ऽ­सि­द्धः स्थू­ला­ना­म् अ­पि शि­थि­ला­व­य­व­क­र्पा- सा­पिं­डा­दी­नां नि­बि­डा­व­य­व­द­शा­यां सौ­क्ष्म्य­द­र्श­ना­त्­, कू­ष्मां­ड­मा­तु­लिं­ग­बि­ल्वा­म­ल­क­ब­द­र­सौ­क्ष्म्या­त् ता­र­त­म्य­द­र्श- १­५ना­च् च क्व­चि­त् का­र्म­ण­स्कं­धा­दि­षु प­र­म­सौ­क्ष्म्या­नु­मा­ना­त् म­ह­त्त्व­ता­र­त­म्य­द­र्श­ना­त् क्व­चि­त् प­र­म­म­ह­त्त्वा­नु­मा­न­व­त् ॥ अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् ॥ १­५ ॥ लो­का­का­श­स्ये­ति सं­बं­ध­नी­यं अ­व­गा­हो भा­ज्य इ­ति चा­नु­व­र्त­ते । ते­ना­सं­ख्ये­य­भा­गे अ­सं­ख्ये­य­प्र­दे­शे क­स्य­चि­ज् जी­व­स्य स­र्व­ज­घ­न्य­श­री­र­स्य नि­त्य­नि­गो­त­स्या­व­गा­हः­, क­स्य­चि­द् द्व­यो­स् त­द­सं­ख्ये­य­भा­ग­योः क­स्य­चि­त् त्र्या- दि­षु स­र्व­स्मिं­श् च लो­के स्या­द् इ­त्य् उ­क्तं भ­व­ति । ना­ना जी­वा­नां के­षां­चि­त् सा­धा­र­ण­श­री­रा­णा­म् ए­क­स्मि­न्न् अ­सं­ख्ये­य- २­०भा­गे व­गा­हः­, के­षां­चि­द् द्व­यो­र् अ­सं­ख्ये­य­भा­ग­यो­स् त्र्या­दि­षु चा­सं­ख्ये­य­भा­गे­ष्व् इ­ति भा­ज्यो व­गा­हो न चै­क­स्य त­द- सं­ख्ये­य­भा­ग­स्य द्व्या­द्य­सं­ख्ये­य­भा­गा­नां चा­सं­ख्ये­य­प्र­दे­श­त्वा­वि­शे­षा­त् स­र्व­जी­वा­नां स­मा­नो व­गा­हः शं­क­नी­यः अ­सं­ख्ये­य­स्या­सं­ख्ये­य­वि­क­ल्प­त्वा­त् च सि­द्धं लो­का­का­शै­का­सं­ख्ये­य­प्र­दे­श­प­रि­ण­म­न­त्वा­द् द्वा­द्य­सं­ख्ये­य­भा­गा­ना- म् इ­ति ना­ना­रू­पा­व­गा­ह­सि­द्धिः । ध­र्मा­दी­नां स­क­ल­लो­का­का­शा­दि­व्य­व­हा­र­व­च­ना­त् सा­म­र्थ्या­ल् लो­का­का­श­स्यै­क- स्मि­न्न् ए­क­स्मि­न् प्र­दे­शे चै­क­स्य का­ल­प­र­मा­णो­र् अ­व­गा­हः प्र­ती­य­ते । त­था च सू­त्र­का­र­स्य ना­सं­ग्र­ह­दो­षः ॥ २­५न­नु च लो­का­का­श­प्र­मा­ण­त्वे जी­व­स्य व्य­व­स्था­पि­ते क­थं त­द­सं­ख्ये­य­भा­गा­व् अ­गा­ह­नं न वि­रु­ध्य­त इ­त्य् आ­शं­क्या­ह­;­ — प्र­दे­श­सं­हा­र­वि­स­र्पा­भ्यां प्र­दी­प­व­त् ॥ १­६ ॥ अ­सं­ख्ये­य­भा­गा­दि­षु जी­वा­ना­म् अ­व­गा­हो भा­ज्य इ­ति सा­ध्य­त इ­त्य् आ­ह­;­ — न जी­वा­ना­म् अ­सं­ख्ये­य­भा­गा­दि­ष्व् अ­व­गा­ह­नं । वि­रु­द्धं त­त्प्र­दे­शा­नां सं­हा­रा­त् प्र­वि­स­र्प­तः ॥  ॥ ३­०प्र­दी­प­व­द् इ­ति ज्ञे­या व्य­व­हा­र­न­या­श्र­या । आ­धा­रा­धे­य­ता­र्था­नां नि­श्च­या­त् त­द­यो­ग­तः ॥  ॥ अ­मू­र्त­स्व­भा­व­स्या­प्य् आ­त्म­नो ऽ­ना­दि­सं­बं­धं प्र­त्ये­क­त्वा­त् क­थं­चि­न् मू­र्त­तां बि­भ्र­तो लो­का­का­श­तु­ल्य­प्र­दे­श­स्या­पि का­र्म­ण­श­री­र­व­शा­द् उ­पा­त्तं सू­क्ष्म­श­री­र­म् अ­धि­ति­ष्ठ­तः शु­ष्क­च­र्म­व­त्सं­को­च­नं प्र­दे­शा­नां सं­हा­र­स् त­स्यै­व बा­द­र­श­री- र­म् अ­धि­ति­ष्ठ­तो ज­ले तै­ल­व­द्वि­स­र्प­णं वि­स­र्पः प्र­स­र्प­स् त­तो ऽ­सं­ख्ये­य­भा­गा­दि­षु वृ­त्तिः प्र­दी­प­व­न् न वि­रु­ध्य­ते । न ४­०­९हि प्र­दी­प­स्य नि­रा­व­र­ण­न­भो­दे­शा­व­धृ­त­प्र­का­श­प­रि­मा­ण­स्या­पि प्र­भा­प­व­र­का­द्या­व­र­ण­व­शा­त् प्र­का­श­प्र­दे­श­सं­हा- र­वि­स­र्पौ क­स्य­चि­द् अ­सि­द्धौ य­तो न दृ­ष्टां­त­ता स्या­त् । स्या­द् आ­कू­तं­, ना­त्मा प्र­दे­श­सं­हा­र­वि­स­र्प­वा­न् अ­मू­र्त­द्र- व्य­त्वा­द् आ­का­श­व­द् इ­ति । त­द् अ­यु­क्तं­, प­क्ष­स्य बा­धि­त­प्र­मा­ण­त्वा­त् । त­था हि­–­आ­त्मा प्र­दे­श­सं­हा­र­वि­स­र्प­वा­न् अ­स्ति म­हा­प­रि­मा­ण­दे­श­व्या­पि­त्वा­त् प्र­दी­प­प्र­का­श­व­द् इ­त्य् अ­नु­मा­ने­न ता­व­त्प­क्षो बा­ध्य­ते । न चा­त्र हे­तु­र् अ­सि­द्धः शि­शु- ०­५श­री­र­व्या­पि­नः पु­नः कु­मा­र­श­री­र­व्या­पि­त्व­प्र­ती­तेः । स्थू­ल­श­री­र­व्या­पि­न­श् च स­तो जी­व­स्य कृ­श­श­री­र­व्या­पि- त्व­सं­वे­द­ना­त् । न च पू­र्वा­प­र­श­री­र­वि­शे­ष­व्या­पि­नो जी­व­स्य भे­द ए­व प्र­त्य­भि­ज्ञा­ना­भा­व­प्र­सं­गा­त् । न वे­ह त­दे­क­त्व­प्र­त्य­भि­ज्ञा­नं भ्रां­तं बा­ध­का­भा­वा­द् इ­त्य् उ­क्त­त्वा­त् । त­था­ग­म­वा­धि­त­श् च प­क्षः स्या­द्वा­दा­ग­मे जी­व­स्य सं­सा­रि­णः प्र­दे­श­सं­हा­र­वि­स­र्प­व­त्क­थ­ना­त् । न च त­द­प्र­मा­ण­त्वं सु­नि­र्णी­ता­सं­भ­व­द्बा­ध­क­त्वा­त् प्र­त्य­क्षा­र्थ­प्र­ति- पा­द­का­ग­म­व­त् । स­र्व­ग­त­त्वा­द् आ­त्म­नो न प्र­दे­शे सं­हा­र­वि­स­र्प­व­त्त्व­म् आ­का­श­व­द् इ­ति चे­न् न­, त­स्या­स­र्व­ग­त­त्व­सा- १­०ध­ना­त् । ये­षां पु­न­र् घ­ट­क­णि­का­मा­त्रः स­ह­स्र­धा भि­न्नो वा के­शा­ग्र­मा­त्रो ṃ­गु­ष्ठ­प­र्व­प्र­मा­णो वा­त्मा ते­षां स­र्व­श- री­रे स्व­सं­वे­द­न­वि­रो­धः­, त­स्या­शु सं­चा­रि­त्वा­त् त­था सं­वे­द­ने स­क­ल­श­री­रे­षु त­था सं­वे­द­ना­प­त्ते­र् ए­का­त्म­वा­दा­व- त­र­णा­त् । श­क्यं हि व­क्तुं स­क­ल­श­री­रे­ष्व् ए­क ए­वा­त्मा­णु­प्र­मा­णो प्य् आ­शु सं­चा­रि­त्वा­त् सं­वे­द्य­त इ­ति त­त्रा­श्वे- वा­चे­त­न­त्व­प्र­सं­गो ऽ­न्य­त्र सं­चा­र­णा­द् इ­ति चे­त्­, श­री­रा­व­य­वे­ष्व् अ­पि त­न्मु­क्ते­ष्व् अ­चे­त­न­त्व­म् उ­प­स­ज्ये­त त­द्यु­क्त­स्यै­व चो­प­श­री­रै­क­दे­श­स्य स­चे­त­न­त्वो­प­प­त्ते­र् इ­ति य­त् किं­चि­द् ए­त­त् य­था­प्र­ती­तेः श­री­र­प­र­मा­णा­नु­वि­धा­यि­नो जी­व­स्या- १­५भ्यु­प­ग­म­नी­य­त्वा­त् । त­था­स­ति त­स्या­नि­त्य­त्व­प्र­सं­गः प्र­दी­प­व­द् इ­ति चे­न् न किं­चि­द् अ­नि­ष्टं­, प­र्या­या­र्था­दे­शा­द् आ- त्म­नो ऽ­नि­त्य­त्व­सा­ध­ना­त् । द्र­व्या­र्था­दे­शा­त् त­न्नि­त्य­त्व­व­च­ना­त् प्र­दी­प­व­द् ए­व । सो पि हि पु­द्ग­ल­द्र­व्या­र्था­दे­शा- न् नि­त्य ए­वा­न्य­था व­स्तु­त्व­वि­रो­धा­त् । जी­व­स्य सा­व­य­व­त्वे भं­गु­र­त्वे वा­व­य­व­वि­श­र­ण­प्र­सं­गो घ­ट­व­द् इ­ति चे­न् न­, आ­का­शा­दि­ना­ने­कां­ता­त् । न ह्य् आ­का­शा­दि क­थं­चि­द् अ­नि­त्यो पि सा­व­य­वो पि प्र­मा­ण­सि­द्धो न भ­व­ति । न चा­व­य­व­वि­श­र­णं त­स्ये­ति प्र­ती­तं किं­चि­द् आ­त्म­नो व­य­वा वि­शी­र्यं­ते का­र­ण­पू­र्व­क­त्वा­द् आ­का­शा­दि­प्र­दे­श­व­त् प­र- २­०मा­ण्वे­क­प्र­दे­श­व­द् वा । का­र­ण­पू­र्व­का ए­व हि प­टा­दि­स्कं­धा­व­य­वा वि­शी­र्य­मा­णा दृ­ष्टा­स् त­था­श्र­य­त्वे­ना­व­य­व­व्य­प- दे­शा­त् । अ­व­यू­यं­ते वि­श्लि­ष्यं­ते इ­त्य् अ­व­य­वा इ­ति व्यु­त्प­त्तेः । न­चै­व­म् आ­त्म­नः प्र­दे­शाः­, प­र­मा­णु­प­रि­मा­णे­न प्र­दि­श्य­मा­न­त­या ते­षां प्र­दे­श­व्य­प­दे­शा­द् आ­का­शा­दि­प्र­दे­श­व­त् । त­तो न वि­श­र­णं जी­व­स्या­वि­भा­ग­द्र­व्य­त्वा­द् आ- का­शा­दि­व­त् ना­व­य­व­वि­श­र­ण­म् अ­वि­भा­ग­द्र­व्य­म् आ­त्मा अ­मू­र्त­त्वा­नु­भ­वा­त् । प्र­सा­धि­तं चा­स्या­मू­र्त­द्र­व्य­त्व­म् इ­ति न पु­न­र् अ­त्रो­च्य­ते । त­द् ए­वं लो­का­का­श­म् आ­धा­रः का­र्त्स्न्ये­नै­क­दे­शे­न वा ध­र्मा­दी­नां य­था­सं­भ­वं । ध­र्मा­द­यः पु­न- २­५र् आ­धे­या­स् त­था­प्र­ती­ते व्य­व­हा­र­न­या­श्र­या­द् इ­ति वि­ज्ञे­या­र्था­ना­म् आ­का­श­ध­र्मा­दी­ना­म् आ­धा­रा­धे­य­ता घ­टो­द­का­दी­ना­म् इ­व बा­ध­का­भा­वा­त् । न ते­षा­म् आ­धा­रा­धे­य­ता स­ह­भा­वि­त्वा­त् स­व्ये­त­र­गो­वि­षा­ण­व­द् इ­त्य् ए­त­द्बा­ध­क­म् इ­ति चे­न् न­, नि­त्य- गु­णि­गु­णा­भ्यां व्य­भि­चा­रा­त् । न लो­का­का­श­द्र­व्ये ध­र्मा­दी­नि द्र­व्या­ण्य् आ­धे­या­नि यु­त­सि­द्ध­त्वा­द् अ­ने­क­का­ल­द्र­व्य- व­द् इ­ति चे­न् न­, कुं­ड­ब­द­रा­दि­भि­र् अ­ने­कां­ता­त् । सा­धा­र­ण­श­री­रा­णा­म् आ­त्म­ना­म् अ­पि प­र­स्प­र­म् आ­धा­रा­धे­य­त्वो­प­ग­मा­द् अ- श्व­म् अ­नु­ष्या­दी­नां च द­र्श­ना­त् सा­ध्य­शू­न्य­म् उ­दा­ह­र­णं । न ता­नि त­त्रा­धे­या­नि श­श्व­द­स­म­वे­त­त्वे स­ति स­ह­भा- ३­०वा­द् इ­ति चे­न् न­, हे­तो­र् अ­न्य­था­नु­प­प­न्न­नि­य­मा­सि­द्धेः । न हि य­त्र य­द् आ­धे­यं त­त्र श­श्व­त्स­म­वे­तं त­द­स­ह­भा­वि च स­र्वं दृ­ष्टं व्यो­मा­दौ नि­त्य­म­ह­त्त्वा­दि­गु­ण­स्या­धे­य­स्य श­श्व­त्स­म­वे­त­स्य सि­द्धा­व् अ­पि त­द­स­ह­भा­वा­प्र­ती­तेः­, कुं­डा­दौ ब­द­रा­दे­र् आ­धे­य­स्य स­ह­भा­व­सि­द्धा­व् अ­पि श­श्व­त्स­म­वे­त­त्वा­प्र­सि­द्धि­र् इ­ति स­मु­दि­त­स्य हे­तोः सा­ध्य­व्या­वृ­त्तौ व्या­वृ­त्त्य- भा­वा­द् अ­प्र­यो­ज­को हे­तुः । न­भः­पु­द्ग­ल­द्र­व्या­भ्यां व्य­भि­चा­रा­च् च । न हि न­भ­सि पु­द्ग­ल­द्र­व्य­म् आ­धे­यं न भ­व­ति त­स्य त­द­व­गा­हि­त्वे­न प्र­ती­ते­स् त­दा­धे­य­त्व­सि­द्धेः प­य­सि म­क­रा­दि­व­त्­, त­त्र त­स्य श­श्व­द­स­म­वे­त­त्वे स­ति स­ह- ३­५भा­व­श् च हे­तुः प्र­सि­द्धः । ख­पु­द्ग­ल­द्र­व्य­स्य स­दा स­म­वा­या­सं­भ­वा­न् नि­त्य­त्वे­न स­ह­भा­व­त्वे पि वि­प­क्षे पि भा­वा­त् ४­१­०त­स्य व्य­भि­चा­र­त ए­व त­योः प­क्षी­क­र­णे त्र प­क्ष­स्य प्र­मा­ण­बा­धः का­ला­त्य­या­प­दि­ष्ट­श् च हे­तुः ख­पु­द्ग­ल­द्र­व्य­यो- र् आ­धा­रा­धे­य­ता­प्र­ती­तेः । पु­द्ग­ल­प­र्या­या ए­व घ­टा­द­यः स्व­स्या­धे­याः प्र­ती­यं­ते न च द्र­व्य­म् इ­ति चे­न् न­, प­र्या- ये­भ्यो द्र­व्य­स्य क­थं­चि­द् अ­व्य­ति­रे­का­त् त­दा­धे­य­त्वे त­स्या­प्य् आ­धे­य­त्व­सि­द्धेः । त­तः सु­क्तं लो­का­का­श­ध­र्मा­दि­द्र- व्या­णा­म् आ­धा­रा­धे­य­ता व्य­व­हा­र­न­या­श्र­या प्र­ति­प­त्त­व्या बा­ध­का­भा­वा­द् इ­ति नि­श्च­य­न­या­न् न ते­षा­म् आ­धा­रा­धे­य­ता ०­५यु­क्ता । व्यो­म­व­द्ध­र्मा­दी­ना­म् अ­पि स्व­रू­पे व­स्था­ना­द् अ­न्य­स्या­न्य­त्र स्थि­तौ स्व­रू­प­सं­क­र­प्र­सं­गा­त् । स्व­यं स्था­स्नो­र् अ­न्ये­न स्थि­ति­क­र­ण­म् अ­न­र्थ­कं स्व­य­म् अ­स्था­स्नोः स्थि­ति­क­र­ण­म् अ­सं­भा­व्यं श­श­वि­षा­ण­व­त् । श­क्ति­रू­पे­ण स्व­यं स्था­न­शी­ल- स्या­न्ये­न व्य­क्ति­रू­प­त­या स्थि­तिः क्रि­य­त इ­ति चे­त् त­स्या­पि व्य­क्ति­रू­पा स्थि­ति­स् त­त्स्व­भा­व­स्य वा क्रि­ये­त । न च ता­व­त् त­त्स्व­भा­व­स्य वै­य­र्थ्या­त् क­र­ण­व्या­पा­र­स्य­, ना­प्य् अ­त­त्स्व­भा­व­स्य स्व­पु­ष्प­व­त्क­र­णा­नु­प­प­त्तेः । क­थ­म् ए­व­म् उ- त्प­त्ति­वि­ना­श­योः का­र­णं क­स्य­चि­त् त­त्स्व­भा­व­स्या­त­त्स्व­भा­व­स्य वा के­न­चि­त् त­त्का­र­णे स्थि­ति­प­क्षो­क्त­दो­षा­नु­षं­गा- १­०द् इ­ति चे­न् न क­थ­म् अ­पि त­न्नि­श्च­य­न­या­त् स­र्व­स्य वि­स्र­सो­त्पा­द­व्य­य­ध्रौ­व्य­व्य­व­स्थि­तेः । व्य­व­हा­र­न­या­द् ए­वो­त्पा­दा­दी­नां स­हे­तु­क­त्व­प्र­ती­तेः । क्ष­ण­क्ष­यै­कां­ते तु स­र्व­था त­द­भा­वः शा­श्व­तै­कां­त­व­त् । सं­वृ­त्त्या तु ज­न्मै­व स­हे­तु­कं न पु­न­र् वि­ना­शः स्थि­ति­श् चे­ति स्व­रु­चि­वि­र­चि­त­द­श­नो­प­द­र्श­न­मा­त्रं नि­य­म­हे­त्व­भा­वा­त् । त­तो ना­स्ति नि­श्च­य­न­या- द् भा­वा­ना­म् आ­धा­रा­धे­य­भा­वः स­र्व­था वि­चा­र्य­मा­ण­स्या­यो­गा­त् का­र्य­का­र­ण­भा­वा­द् इ­ति स्या­ल् लो­का­का­शे ध­र्मा­दी­ना­म् अ­व- गा­हः स्या­द् अ­न­व­गा­ह इ­ति स्या­द्वा­द­प्र­सि­द्धिः ॥ १­५ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्मा­ध­र्म­यो­र् उ­प­का­रः ॥ १­७ ॥ द्र­व्य­स्व दे­शां­त­र­प्रा­प्ति­हे­तुः प­रि­णा­मो ग­तिः­, त­द्वि­प­री­ता स्थि­तिः । उ­प­ग्र­हो ऽ­नु­ग्र­हः ग­ति­स्थि­ती ए­वो- प­ग्र­हौ स्व­प­दा­र्था वृ­त्ति­र् न पु­न­र् अ­न्य­प­दा­र्था ध­र्मा­ध­र्मा­व् इ­त्य् अ­व­च­ना­त् । ना­प्य् अ­न्य­त­र­प­दा­र्था ग­ति­स्थि­त्यु­प­ग्र­हा­व् इ­ति द्वि­व­च­न­नि­र्दे­शा­त् । त­स्यां हि स­त्या­म् उ­प­ग्र­ह­स्यै­क­त्वा­द् ए­क­व­च­न­म् ए­व स्या­त् । ग­ति­स्थि­त्यो­र् उ­प­ग्र­हो ग­ति­स्थि- त्यु­प­ग्र­ह इ­ति भा­व­सा­ध­न­स्यो­प­ग्र­ह­श­ब्द­स्य ष­ष्ठी­वृ­त्ते­र् घ­ट­ना­त् । त­स्य क­र्म­सा­ध­न­त्वे स्व­प­दा­र्थ­वृ­त्ते­र् ए­वो­प­प­त्तेः २­०ग­ति­स्थि­ती ए­वो­प­गृ­ह्ये­ते इ­त्य् उ­प­ग्र­हौ । न च क­र्म­सा­ध­न­त्वे प्य् उ­प­ग्र­ह­श­ब्द­स्यो­प­का­र­श­ब्दे­न स­ह सा­मा­ना­धि­क- र­ण्या­नु­प­प­त्तिः ग­ति­स्थि­त्यु­प­ग्र­हौ उ­प­का­र इ­ति उ­प­का­र­श­ब्द­स्या­पि क­र्म­सा­ध­न­त्वा­त् । न चै­व­म् उ­प­का­र­श- ब्द­स्य द्वि­व­च­न­प्र­स्था सा­मा­न्यो­प­क्र­मा­द् ए­क­व­च­नो­प­प­त्तेः । पु­न­र् वि­शे­षो­प­क्र­मे पि त­द­प­रि­त्या­गा­त् सा­धोः का­र्यं त­पः­श्रु­ति­र् इ­त्या­दि­व­त् । न­नु स्व­प­दा­र्था­यां वृ­त्ता­व् उ­प­ग्र­ह­व­च­न­म् अ­न­र्थ­कं ग­ति­स्थि­ती ध­र्मा­ध­र्म­यो­र् उ­प­का­र इ­ती­य­ता प­र्या­प्त­त्वा­त् । ध­र्मा­ध­र्म­यो­र् अ­नु­ग्र­ह­मा­त्र­वृ­त्ति­त्व­ख्या­प­ना­र्थं ग­ति­स्थि­त्यो­र् नि­र्व­र्त­क­का­र­ण­त्व­प्र­ति­प­त्त्य­र्थं २­५चो­प­ग्र­ह­ग्र­ह­ण­म् इ­त्य् अ­प्य् अ­यु­क्तं­, ग­ति­स्थि­ती ध­र्मा­ध­र्म­कृ­ते इ­त्य् अ­व­च­ना­द् ए­व त­त्सि­द्धेः । उ­प­का­र­व­च­ना­ज् जी­व­पु- द्ग­ला­नां ग­ति­स्थि­ती स्व­य­म् आ­र­भ­मा­णा­नां ध­र्मा­ध­र्मौ त­द­नु­ग्र­ह­मा­त्र­वृ­त्ति­त्वा­द् उ­प­का­र­का­व् इ­ति प्र­ति­प­त्तेः । य­था- सं­ख्य­नि­वृ­त्त्य­र्थ­म् उ­प­ग्र­ह­व­च­न­म् इ­त्य् अ­प्य् अ­सा­रं­, त­द्भा­वे त­द­नि­वृ­त्तेः । श­क्यं हि व­क्तुं जी­व­स्य ग­त्यु­प­ग्र­हो ध­र्म- स्यो­प­का­रः पु­द्ग­ल­स्य स्थि­त्यु­प­ग्र­हो ऽ­ध­र्म­स्यो­प­का­र इ­ति य­था­सं­ख्य­म् उ­प­ग्र­ह­व­च­न­स­द्भा­वे पि जी­व­पु­द्ग­ला­नां ब­हु- त्वा­च् च द्वा­भ्यां स­म­त्वा­भा­वा­द् ए­व य­था­सं­ख्य­नि­वृ­त्ति­सि­द्धि­र् न त­द­र्थं त­द्व­च­नं यु­क्तं । ध­र्मा­ध­र्मा­भ्यां य­था­सं­ख्य- ३­०प्र­ति­प­त्त्य­र्थं ग­ति­स्थि­त्यु­प­ग्र­हा­व् इ­ति व­च­नं व्य­व­ति­ष्ठ­ते न ग­त्यु­प­ग्र­हो ध­र्म­स्य स्थि­त्यु­प­ग्र­हः पु­न­र् अ­ध­र्म­स्ये­ति प्र­ती­य­ते । न­नु ग­ति­स्थि­त्यु­प­ग्र­हौ ध­र्म­स्या­ध­र्म­स्य च प्र­त्ये­क­म् इ­ति क­श्चि­त्­; सो पि न स्थि­त­वा­दी­, उ­प­का- रा­व् इ­ति व­च­ना­द् अ­पि त­त्सि­द्धिः ग­ति­र् उ­प­का­रो ध­र्म­स्य स्थि­ति­र् अ­ध­र्म­स्ये­त्य् अ­भि­सं­बं­ध­त्वा­त् । त­त् कि­म् इ­दा­नी­म् उ­प­ग्र- ह­व­च­नं­? न क­र्त­व्यं । क­र्त­व्य­म् ए­वो­प­का­र­श­ब्दे­न का­र्य­सा­मा­न्य­स्या­भि­धा­ना­त् ग­ति­स्थि­त्यु­प­ग्र­हा­व् इ­ति का­र्य­वि- शे­ष­क­थ­ना­त् । ते­न ध­र्मा­ध­र्म­यो­र् न किं­चि­त् का­र्य­म् अ­स्ती­ति व­द­न् नि­वा­र्य­ते ध­र्मा­ध­र्म­यो­र् उ­प­का­रो स्ती­ति व­च­ना­त् । ४­१­१किं पु­न­स् त­त्का­र्य­म् इ­त्य् आ­रे­का­यां ग­ति­स्थि­त्यु­प­ग्र­हा­व् इ­त्य् उ­च्य­ते ग­ति­स्थि­ती इ­ति त­यो­स् त­द­नि­र्व­र्त्य­त्वा­त् ध­र्मा- ध­र्मौ हि न जी­व­पु­द्ग­ला­नां ग­ति­स्थि­ती नि­र्व­र्त­य­तः । किं त­र्हि ? त­द­नु­ग्र­हा­व् ए­व । कु­त इ­त्य् ए­वं­ — स­कृ­त्स­र्व­प­दा­र्था­नां ग­च्छ­तां ग­त्यु­प­ग्र­हः । ध­र्म­स्य चो­प­का­रः स्या­त् ति­ष्ठ­तां स्थि­त्यु­प­ग्र­हः ॥  ॥ त­थै­व स्या­द् अ­ध­र्म­स्या­नु­मे­या­व् इ­ति तौ त­तः । ता­दृ­क्का­र्य­वि­शे­ष­स्य का­र­णा­व्य­भि­चा­र­तः ॥  ॥ ०­५क्र­मे­ण स­र्व­प­दा­र्था­नां ग­ति­प­रि­णा­मि­नां ग­त्यु­प­ग्र­ह­स्य स्थि­ति­प­रि­णा­मि­नां स्थि­त्यु­प­ग्र­ह­स्य च क्षि­त्या­दि- हे­तु­क­स्य द­र्श­न­स्य ध­र्मा­ध­र्म­नि­बं­ध­न­म् इ­ति चे­न् न स­कृ­द्ग्र­ह­णा­त् । स­कृ­द् अ­पि के­षां­चि­त् प­दा­र्था­नां त­स्य क्षि­त्या­दि- कृ­त­त्व­सि­द्धे­श् च त­न्नि­मि­त्त­त्व­म् इ­त्य् अ­पि न मं­त­व्यं­, स­र्व­ग्र­हा­त् । त­तः स­कृ­त्स­र्व­प­दा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­हौ स­र्व­लो- क­व्या­पि­द्र­व्यो­प­कृ­तौ स­कृ­त्स­र्व­प­दा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­ह­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति का­र्य­वि­शे­षा­नु­मे­यौ ध­र्मा­ध­र्मौ । न हि ध­र्मा­ध­र्मा­भ्यां वि­ना स­कृ­त्स­र्वा­र्था­नां ग­ति­स्थि­त्यु­प­ग्र­हौ सं­भा­व्ये­ते­, य­तो न त­द­व्य­भि­चा­रि­णौ स्या­तां । १­०ता­भ्यां वि­नै­व प­र­स्प­र­तः सं­भा­व्ये­ते ता­व् इ­ति चे­त्­, कि­म् इ­दा­नीं यु­ग­प­द् ग­च्छ­तां स­र्वे­षां ति­ष्ठं­तो हे­त­वः स­र्वे­, ति­ष्ठ­तां च स­कृ­त्स­र्वे­षां ग­च्छं­तः स­र्वे­षां आ­हो­स्वि­त् के­चि­द् ए­व के­षां­चि­त् ? । न ता­व­त् प्र­थ­मः प­क्षः प­र­स्प- रा­श्र­य­प्र­सं­गा­त् । ना­पि द्वि­ती­यः श्रे­या­न् स­र्वा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­ह­योः स­र्व­लो­क­व्या­पि­द्र­व्यो­प­कृ­त­त्वे­न सा­ध्य- त्वा­त् । प्र­ति­नि­य­ता­र्थ­ग­ति­स्थि­त्य­नु­ग्र­ह­योः का­दा­चि­त् क­योः प्र­ति­वि­शि­ष्ट­योः क्षि­त्या­दि­द्र­व्यो­प­कृ­त­त्वा­भ्यु­प- ग­मा­त् । ग­ग­नो­प­कृ­त­त्वा­त् सि­द्ध­सा­ध­न­म् इ­ति चे­न् न­, लो­का­लो­क­वि­भा­गा­भा­व­सं­ग­ता­ल् लो­क­स्य सा­व­धि­त्व­सा- १­५ध­ना­त् । नि­र­व­धि­त्वे सं­स्था­न­त्व­वि­रो­धा­त् प्र­मा­णा­भा­वा­च् च । य­दि पु­न­र् लो­कै­क­दे­श­व­र्ति­द्र­व्यो­प­कृ­तौ स­क­ला- र्थ­ग­ति­स्थि­त्यु­प­ग्र­हौ स्या­तां त­दा­पि लो­का­लो­क­वि­भा­गा­सि­द्धिः­, क्व­चि­द् व­र्त­मा­न­यो­र् ध­र्मा­ध­र्मा­स्ति­का­य­योः स­र्व- लो­का­का­शे इ­वा­लो­का­का­शे पि स­र्वा­र्थ­ग­ति­स्थि­त्यु­प­ग्र­हो­प­का­रि­त्व­प्र­स­क्ते­स् त­स्य लो­क­त्वा­प­त्तेः । त­तः स­र्व­ग­ता- भ्या­म् ए­व द्र­व्या­भ्यां स­क­ला­र्थ­ग­ति­स्थि­त्य­नु­ग्र­हो­प­का­रि­भ्यां भ­वि­त­व्यं । तौ नो ध­र्मा­ध­र्मौ ॥ आ­का­श­स्या­व­गा­हः ॥ १­८ ॥ २­०उ­प­का­र इ­त्य् अ­नु­व­र्त­ते । कः पु­न­र् अ­व­गा­हः ? अ­व­गा­ह­न­म् अ­व­गा­हः स च न क­र्म­स्थ­स् त­स्या­सि­द्ध­त्वा­ल् लिं­ग­त्वा- यो­गा­त् । किं त­र्हि ? क­र्तृ­स्थ इ­त्य् आ­ह­ — उ­प­का­रो व­गा­हः स्या­त् स­र्वे­षा­म् अ­व­गा­हि­नां । आ­का­श­स्य स­कृ­न् ना­न्य­स्ये­त्य् ए­त­द् अ­नु­मी­य­ते ॥  ॥ जी­वा­द­यो ह्य् अ­व­गा­ह­का­स् त­त्र प्र­ती­ति­सि­द्ध­त्वा­ल् लिं­ग­म् अ­व­गा­ह्य­स्य क­स्य­चि­त् य­त् त­द­व­गा­ह्यं स­कृ­त्स­र्वा­र्था­नां त­दा­का­श­म् इ­ति क­र्तृ­स्था­द् अ­व­गा­हा­द् अ­नु­मी­य­ते । ग­ग­ना­द् अ­न्य­स्य त­था­भा­वा­नु­प­प­त्तेः । आ­लो­क­त­म­सो­र् अ­व­गा­हः २­५स­र्वे­षा­म् अ­व­गा­ह­का­नां ज­ला­दे­र् भ­स्मा­दि­व­द् इ­ति चे­न् न­, त­यो­र् अ­प्य् अ­व­गा­ह­क­त्वा­द् अ­व­गा­ह्यां­त­र­सि­द्धेः । न­न्व् ए­व­म् आ­का­श- स्या­प्य् अ­व­गा­ह­क­त्वा­द् अ­न्य­द् अ­व­गा­ह्यं क­ल्प्य­तां त­स्या­प्य् अ­व­गा­ह­क­त्वे अ­प­र­म­व­गा­ह्य­म् इ­त्य् अ­न­व­स्था स्या­द् इ­ति चे­न् न­, आ­का­श­स्या­नं­त­स्या­मू­र्त­स्य व्या­पि­नः स्वा­व­गा­हि­त्व­सि­द्धे­र् अ­व­गा­ह्यां­त­रा­सं­भ­वा­त् । न चै­व­म् आ­लो­क­त­म­सोः स­र्वा- र्था­नां वा स्वा­व­गा­हि­त्व­प्र­स­क्ति­र् अ­स­र्व­ग­त­त्वा­त् । न च किं­चि­द् अ­स­र्व­ग­तं स्वा­व­गा­हि दृ­ष्टं­, म­त्स्या­दे­र् ज­ला­द्य­व- गा­हि­त्व­द­र्श­ना­त् । स­र्वा­र्था­नां क्ष­णि­क­प­र­मा­णु­स्व­भा­व­त्वा­त् अ­व­गा­ह्या­व­गा­ह­क­भा­वा­भा­व इ­ति चे­न् न­, स्थू­ल­स्थि- ३­०र­सा­धा­र­णा­र्थ­प्र­ती­तेः । न चे­यं भ्रां­ति­र् बा­ध­का­भा­वा­त् ए­क­स्या­ने­क­दे­श­का­ल­व्या­पि­नो र्थ­स्या­भा­वे स­र्व­शू­न्य­ता- प­त्तेः । भा­वे पु­न­र् अ­व­गा­ह्या­व­गा­ह­क­भा­वा­वि­रो­ध ए­वा­धा­रा­धे­य­भा­वा­दि­व­त् शी­त­वा­ता­त­पा­दी­ना­म् अ­भि­न्न­दे­श­का­ल- त­या प्र­ती­तेः स्वा­व­गा­ह्या­व­गा­ह­क­भा­व­सि­द्धिः प­र­स्प­र­म् अ­व­गा­हा­नु­प­प­त्तौ भि­न्न­दे­श­त्व­प्र­सं­गा­ल् लो­ष्ठ­द्व­य­व­त् । त­तो य­था­प्र­ती­ति­नि­य­ता­ना­म् अ­व­गा­ह­का­नां प्र­ति­नि­य­त­म् अ­व­गा­ह्य­म् अ­सि­द्धं त­या स­कृ­त्स­र्वा­व­गा­हि­ना­म् अ­व­गा­ह्य­म् आ­का­श- म् अ­नु­मं­त­व्य­म् ॥ ४­१­२श­री­र­वा­ङ्म­नः­प्रा­णा­पा­नाः पु­द्ग­ला­ना­म् ॥ १­९ ॥ उ­प­का­र इ­त्य् अ­नु­व­र्त­नी­यं­, त­त्र श­री­र­म् औ­दा­रि­कं व्या­ख्या­तं । वा­क् द्वि­ध­–­द्र­व्य­वा­क् भा­व­वा­क् च । त­त्रे­ह द्र­व्य­वा­क् पौ­द्ग­लि­की गृ­ह्य­ते । म­नो पि द्वि­वि­धं­, द्र­व्य­भा­व­वि­क­ल्पा­त् । त­त्रे­ह द्र­व्य­म­नः पौ­द्ग­लि­कं ग्रा­ह्यं­, प्रा­णा­पा­नौ श्वा­सो­च्छ्वा­सौ । त ए­ते पु­द्ग­ला­नां श­री­र­व­र्ग­णा­दी­ना­म् अ­तीं­द्रि­या­णा­म् उ­प­का­रः का­र्य­म् अ­नु­मा­प­क­म् इ- ०­५त्य् आ­वे­द­य­ति­;­ — श­री­र­व­र्ग­णा­दी­नां पु­द्ग­ला­नां स सं­म­तः । श­री­रा­व­य­व इ­त्य् ए­तै­स् ते­षा­म् अ­नु­मि­ति­र् भ­वे­त् ॥  ॥ सं­ति श­री­र­वा­ङ्म­नो­व­र्ग­णाः प्रा­णा­पा­ना­रं­भ­का­श् च सू­क्ष्माः पु­द्ग­लाः श­री­रा­दि­का­र्या­न्य­था­नु­प­प­त्तेः । न प्र­धा­नं का­र­णं श­री­रा­दी­नां मू­र्ति­म­त्त्वा­भा­वा­द् आ­त्म­व­त् । न ह्य् अ­मू­र्ति­म­तः प­रि­णा­मः का­र­णं दृ­ष्टं । पृ­थि­व्या- दि­प­र­मा­ण­वः का­र­ण­म् इ­ति के­चि­त्­, ते­षां स­र्वे प्य् अ­वि­शे­षे­ण पृ­थि­व्या­दि­प­र­मा­ण­वः श­री­रा­द्या­रं­भ­काः स्युः १­०प्र­ति­नि­य­त­स्व­भा­वाः ? न ता­व­द् आ­दि­वि­क­ल्पो ऽ­नि­ष्ट­प्र­सं­गा­त् । द्वि­ती­य­क­ल्प­ना­यां तु श­री­रा­दि­व­र्ग­णा ए­व ना­मां­त­रे­णो­क्ता भ­वे­यु­र् इ­ति सि­द्धो ऽ­स्म­त्सि­द्धां­तः ॥ सु­ख­दुः­ख­जी­वि­त­म­र­णो­प­ग्र­हा­श् च ॥ २­० ॥ पु­द्ग­ला­ना­म् उ­प­का­र इ­त्य् अ­भि­सं­बं­धः । के­षां पु­नः पु­द्ग­ला­ना­म् इ­मे का­र्य­म् इ­त्य् आ­ह­;­ — सु­खा­द्यु­प­ग्र­हा­श् चो­प­का­रो जी­व­वि­पा­कि­ना­म् । सा­त­वे­द्या­दि­क­र्मा­त्म­पु­द्ग­ला­ना­म् इ­तो नु­मा ॥  ॥ १­५सु­खं त­च् चे­त् स­द्वे­द्य­स्य क­र्म­णः का­र्यं दुः­ख­म् अ­स­द्वे­द्य­स्य­, जी­वि­त­म् आ­यु­षः­, म­र­ण­म् अ­स­द्वे­द्य­स्यै­वा­युः­क्ष­ये स­ति त­दु­द­या­त् प­र­म­दुः­खा­त्म­ना त­स्या­नु­भ­वा­त् । त­तः सा­त­वे­द्या­दि­क­र्मा­त्मा­नः पु­द्ग­लाः सु­खा­द्यु­प­ग्र­हे­भ्यो ऽ­नु­मी- यं­ते । अ­त्रो­प­ग्र­ह­व­च­नं स­द्वे­द्या­दि­क­र्म­णां सु­खा­द्यु­त्प­त्तौ नि­मि­त्त­मा­त्र­त्वे­ना­नु­ग्रा­ह­क­त्व­प्र­ति­प­त्त्य­र्थं प­रि­णा­म- का­र­णं जी­वः सु­खा­दी­नां त­स्यै­व त­थ्य­प­रि­णा­मा­त् । अ­त ए­व जी­व­वि­पा­कि­त्वं स­द्वे­द्या­दि­क­र्म­णां जी­वे त­द्वि­पा­को­प­ल­ब्धेः । न­न्व् आ­युः भ­व­वि­पा­कि श्रू­य­ते त­त् क­थं जी­व­वि­पा­कि स्या­त् ? भ­व­स्य जी­व­प­रि­णा­म­त्व- २­०वि­व­क्षा­यां त­था वि­धा­ना­द् अ­दो­षः । त­स्य क­थं­चि­द् अ­जी­व­प­रि­णा­म­वि­शे­ष­त्वे वा जी­व­प­रि­णा­म­मा­त्रा­द् भे­द­वि­व- क्षा­या­म् आ­यु­र्भ­व­वि­पा­कि प्रो­क्त­म् इ­ति न वि­रो­धः । न­न्व् आ­भ­र­णा­दि­पु­द्ग­ला­नां सु­खा­द्यु­प­ग्र­हे वृ­त्ति­द­र्श­ना­त् ते­षां सु­खा­द्यु­प­ग्र­ह उ­प­का­रो स्त्व् इ­ति चे­न् न­, ते­षा­म् अ­नु­मे­य­त्वा­त् नि­य­मा­भा­वा­च् च क­स्य­चि­त् क­दा­चि­त् सु­खो­प­ग्र­हे व­र्त­मा- न­स्या­पि बं­ध­ना­दे­र् अ­प­र­स्य दुः­खा­द्यु­प­ग्र­हे पि वृ­त्त्य­वि­रो­धा­न् न नि­य­मः । स­द्वे­द्या­दि­क­र्मा­णि सु­खा­द्यु­प­ग्र­हे प्र­ति- नि­य­त­स्व­भा­वा­न्य् ए­वा­न्य­था त­त्सं­भा­व­ना­नु­प­प­त्ते­र् इ­ति ते­भ्य­स् त­द­नु­मा­न­म् ॥ २­५प­र­स्प­रो­प­ग्र­हो जी­वा­ना­म् ॥ २­१ ॥ उ­प­का­र इ­त्य् अ­नु­व­र्त­ते­, त­तः प­र­स्प­रं जी­वा­ना­म् अ­नु­मा­न­म् इ­त्य् आ­ह­;­ — जी­वा­ना­म् उ­प­का­रः स्या­त् प­र­स्प­र­म् उ­प­ग्र­हः । सं­ता­नां­त­र­व­द्भा­जां व्या­पा­रा­दि­र् अ­तो नु­मा ॥  ॥ सं­ता­नां­त­र­भा­जो हि जी­वाः प­र­स्प­र­म् अ­सं­वि­दा­त्मा­नः का­र्य­तो नु­मे­याः स्यु­र् न पु­न­र् ऐ­क्य­भा­जः । त­च् च का­र्यं प­र­स्प­र­म् उ­प­ग्र­हः । स च व्या­पा­रा­दि­र् आ­लिं­ग­ना­दि­वा­ह­ना­दि­भि­र् व्या­पा­रः । अ­नु­न­य­नं हि­त­प्र­ति­पा­द­ना- ३­०दि­र् व्या­हा­रः । स च प­र­स्प­र­म् उ­प­ल­भ्य­मा­नः सं­ता­नां­त­र­त्वं सा­ध­य­ती­ति त­द­नु­मे­याः सं­ता­नां­त­र­भा­जो जी­वाः प­र­स्प­रं सं­वृ­त्त्या सं­ता­नां­त­र­व्य­व­हा­र इ­त्य् अ­यु­क्तं­, पु­रु­षा­द्वै­त­वा­द­स्य पू­र्व­म् ए­व नि­र­स्त­त्वा­त् सं­वे­द­ना­द्वै­त­वा­द­व­त् ॥ व­र्त­ना प­रि­णा­मः क्रि­या प­र­त्वा­प­र­त्वे च का­ल­स्य ॥ २­२ ॥ व­र्त­ते व­र्त­न­मा­त्रं वा व­र्त­ना­, वृ­त्ते­र् ण्य­न्ता­त् क­र्म­णि भा­वे वा यु­क् त­स्या­नु­दा­त्त­त्वा­द् वा ता­च्छी­लि­को व यु­च् ४­१­३व­र्त­ना­शी­ला व­र्त­ने­ति । का पु­न­र् इ­यं ? प्र­ति­द्र­व्य­प­र्या­य­म् अं­त­र्नी­तै­क­स­म­या स्व­स­त्ता­नु­भू­ति­र् व­र्त­ना । द्र­व्यं व­क्ष्य­मा­णं त­स्य प­र्या­यो द्र­व्य­प­र्या­यः द्र­व्य­प­र्या­यं द्र­व्य­प­र्या­यं प्र­ति प्र­ति­द्र­व्य­प­र्या­यं अं­त­र्नी­त ए­कः स­म­यो- न­ये­त्य् अं­त­र्नी­तै­क­स­म­या । का पु­न­र् अ­सौ ? स्व­स­त्ता­नु­भू­तिः स्व­स्यै­व स­त्ता स्व­स­त्ता अ­न्या­सा­धा­र­णी ज­न्म­व्य­य- ध्रौ­व्यै­क्य­वृ­त्ति­र् इ­त्य् अ­र्थः । ऽ­उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त्­ऽ इ­ति व­च­ना­त् । न हि स­त्ता­त्यं­तं भि­न्ना स्वा­श्र­या­द् उ- ०­५प­प­द्य­ते । द्र­व्या­भि­धा­ना­नु­प्र­वृ­त्ति­लिं­गे­ना­नु­मी­य­मा­ना सै­कै­वे­त्य् अ­यु­क्तं­, सा­दृ­श्यो­प­चा­रा­त् त­दे­क­त्व­प्र­त्य­य­प्र­वृ­त्तिः । जी­वा­जी­व­त­द्भे­द­प्र­भे­दैः सं­ब­ध्य­मा­ना वि­शि­ष्टा श­क्ति­र् अ­ने­क­त्व­म् आ­स्कं­द­ती­ति स्व­स­त्ता­या अ­नु­भू­तिः सा व­र्त­ना व­र्त्य­मा­न­त्वा­त् व­र्त­मा­न­मा­त्र­त्वा­द् वा त­द् उ­च्य­ते­;­ — अं­त­नीं­तै­क­स­म­यः स्व­स­त्ता­नु­भ­वो भि­दा । यः प्र­ति­द्र­व्य­प­र्या­यं व­र्त­ना से­ह की­र्त्य­ते ॥  ॥ य­स्मा­त् क­र्म­णि भा­वे च ण्यं­ता­द्व­र्तेः स्त्रि­यां यु­चि । व­र्त­ने­त्य् अ­नु­दा­त्ते ता­च्छी­ल्या­दौ वा यु­ची­ष्य­ते ॥  ॥ १­०ध­र्मा­दी­नां हि व­स्तू­ना­म् ए­क­स्मि­न्न् अ­वि­भा­गि­नि । स­म­ये व­र्त­मा­ना­नां स्व­प­र्या­यैः क­थं­च­न ॥  ॥ उ­त्पा­द­व्य­य­ध्रौ­व्य­वि­क­ल्पै­र् ब­हु­धा स्व­यं । प्र­यु­ज्य­मा­न­ता­न्ये­न व­र्त­ना क­र्म भा­व्य­ते ॥  ॥ प्र­यो­ज­नं तु भा­वः स्या­त् स चा­सौ त­त्प्र­यो­ज­कः । का­ल इ­त्य् ए­ष नि­र्णी­तो व­र्त­ना­ल­क्ष­णो ṃ­ज­सा ॥  ॥ प्र­त्य­क्ष­तो ऽ­प्र­सि­द्धा­पि व­र्त­ना­स्मा­दृ­शां त­था । व्या­व­हा­रि­क­का­र्य­स्य द­र्श­ना­द् अ­नु­मी­य­ते ॥  ॥ त­था तं­दु­ल­वि­क्ले­द­ल­क्ष­ण­स्य प्र­सि­द्धि­तः । पा­क­स्यो­द­न­प­र्या­य­ना­म् अ­भा­जः प्र­ति­क्ष­णं ॥  ॥ १­५सू­क्ष्म­तं­दु­ल­पा­को स्ती­त्य् अ­नु­मा­नं प्र­व­र्त­ते । पा­क­स्यै­वा­न्य­थे­ष्ट­स्य स­र्व­था­नु­प­प­त्ति­तः ॥  ॥ त­थै­व स्वा­त्म­स­द्भा­वा­नु­भू­तौ स­र्व­व­स्तु­नः । प्र­ति­क्ष­णं ब­हि­र्हे­तुः सा­धा­र­ण इ­ति ध्रु­व­म् ॥  ॥ प्र­सि­द्ध­द्र­व्य­प­र्या­य­वृ­त्तौ बा­ह्य­स्य द­र्श­ना­त् । नि­मि­त्त­स्या­न्य­था­भा­वा­भा­वा­न् नि­श्ची­य­ते बु­धैः ॥ १­० ॥ आ­दि­त्या­दि­ग­ति­स् ता­व­न् न त­द्धे­तु­र् वि­भा­व्य­ते । त­स्या­पि स्वा­त्म­स­त्ता­नु­भू­तौ हे­तु­व्य­पे­क्ष­णा­त् ॥ १­१ ॥ न­चै­व­म् अ­न­व­स्था स्या­त् का­ल­स्या­न्या­व्य­पे­क्ष­णा­त् । स्व­वृ­त्तौ त­त्स्व­भा­व­त्वा­त् स्व­यं वृ­त्तेः प्र­सि­द्धि­तः ॥ १­२ ॥ २­०त­थै­व स­र्व­भा­वा­नां स्व­यं वृ­त्ति­र् न यु­ज्य­ते । दृ­ष्टे­ष्ट­बा­ध­ना­त् स­र्वा­दी­ना­म् इ­ति वि­चिं­ति­तं ॥ १­३ ॥ न दृ­श्य­मा­न­तै­वा­त्र यु­ज्य­ते व­र्त­मा­न­ता । व­र्त­मा­न­स्य का­ल­स्या­भा­वे त­स्याः स्व­तः स्थि­तेः ॥ १­४ ॥ प्र­त्य­क्षा­सं­भ­वा­श­क्ते­र् अ­नु­मा­ना­द्य­यो­ग­तः । स­र्व­प्र­मा­ण­नि­न्हु­त्या स­र्व­शू­न्य­त्व­श­क्ति­तः ॥ १­५ ॥ स्व­सं­वि­द­द्व­यं त­त्त्व­म् इ­च्छ­तः सां­प्र­तं क­थं । सि­द्ध्ये­न् न व­र्त­मा­नो स्य का­लः सू­क्ष्मः स्व­यं­प्र­भुः ॥ १­६ ॥ त­तो न भा­वि­ता द्र­क्ष्य­मा­ण­ता ना­प्य् अ­ती­त­ता । दृ­ष्ट­ता भा­व्य­ती­त­स्य का­ल­स्या­न्य­प्र­सि­द्धि­तः ॥ १­७ ॥ २­५ग­तं न ग­म्य­ते ता­व­द् आ­ग­तं नै­व ग­म्य­ते । ग­ता­ग­त­वि­नि­र्मु­क्तं ग­म्य­मा­नं न ग­म्य­ते ॥ १­८ ॥ इ­त्य् ए­वं व­र्त­मा­न­स्य का­ल­स्या­भा­व­भा­ष­णं । स्व­वा­ग्वि­रु­द्ध­म् आ­भा­ति त­न्नि­षे­धे स­म­त्व­तः ॥ १­९ ॥ नि­षि­द्ध­म­नि­षि­द्धं वा त­द्द्व­यो­न्मु­क्त­म् ए­व वा । नि­षि­ध्य­ते न हि क्वै­वं नि­षे­धो वि­धि­र् ए­व वा ॥ २­० ॥ क्व वा­भ्यु­प­ग­मः सि­द्ध्ये­त् प्र­ति­ज्ञा­हा­नि­सं­ग­तः । त­स्य स्व­यं प्र­ति­ज्ञा­ना­द् व­र्त­मा­न­स्य त­त्त्व­तः ॥ २­१ ॥ त­थै­व च स्व­यं किं­चि­त् प­रै­र् अ­भ्यु­प­ग­म्य­ते । त­थै­व ग­म्य­ते किं न क्रि­य­ते वे­द्य­ते पि च ॥ २­२ ॥ ३­०सं­वे­द­ना­द्व­यं ता­व­द्वि­दि­तं नै­व वे­द्य­ते । न चा­वि­दि­त­म् आ­त्मा­दि­त­त्त्वं वा ना­पि त­द्द्व­यं ॥ २­३ ॥ इ­ति स्व­सं­वि­दा­दी­ना­म् अ­भा­वः के­न वा­र्य­ते । व­र्त­मा­न­स्य का­ल­स्या­प­न्ह­वे स्वा­त्म­वि­द्वि­षां ॥ २­४ ॥ न सं­वि­त्सं­वि­द् ए­वे­ति स्व­तः स­म­व­ति­ष्ठ­ते । ब्र­ह्म ब्र­ह्मै­व वे­त्या­दि य­था भे­दा­प्र­सि­द्धि­तः ॥ २­५ ॥ त­त्स्व­सं­वे­द­न­स्या­पि सं­ता­न­म् अ­नु­ग­च्छ­तः । प­रे­ण हे­तु­ना भा­व्यं स्व­यं वृ­त्त्या­त्म­नां न सः ॥ २­६ ॥ व­र्त­नै­वं प्र­सि­द्धा स्या­त् प­रि­णा­मा­दि­व­त् स्व­यं । त­तः सि­द्धां­त­सू­त्रो­क्ताः स­र्वे मी व­र्त­ना­द­यः ॥ २­७ ॥ ४­१­४अ­त ए­वा­ह­;­ — का­ल­स्यो­प­ग्र­हाः प्रो­क्ता ये पु­न­र् व­र्त­ना­द­यः । स्या­त् त ए­वो­प­का­रो­त­स् त­स्या­नु­मि­ति­र् इ­ष्य­ते ॥ २­८ ॥ व­र्त­ना हि जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा­का­शा­नां त­त्स­त्ता­या­श् च सा­धा­र­ण्याः सू­र्य­ग­त्या­दी­नां च स्व­का­र्य­वि­शे­षा- नु­मि­त­स्व­भा­वा­नां ब­हि­रं­ग­का­र­णा­पे­क्षा­का­र्य­त्वा­त् तं­दु­ल­पा­क­व­त् । य­त्ता­व­द्ब­हि­रं­ग­का­र­णं स का­लः । न­नु का­ल- ०­५व­र्त­न­या व्य­भि­चा­रः स्व­यं व­र्त­मा­ने­षु का­ला­णु­षु त­द­भा­वा­त् । न हि का­ला­ण­वः स्व­स­त्ता­नु­भू­तौ प्र­यो­ज­क- म् अ­प­र­म् अ­पे­क्षं­ते स­र्व­प्र­यो­ज­क­स्व­भा­व­त्वा­त् स्व­स­र्व­प्र­यो­ज­क­स्व­भा­व­त्व­वि­रो­धा­त् । स्व­स्य स्वा­व­गा­ह­हे­तु­त्वा­भा­वे स­र्वा­व­गा­ह­हे­तु­त्व­स्व­भा­व­त्व­वि­रो­धा­त् । स­र्व­ज्ञ­वि­ज्ञा­न­स्य स्व­रू­प­प­रि­च्छे­द­क­त्वा­भा­व­त्व­वि­रो­ध­व­द् वा दि­शः स्व­स्मि­न् पू­र्वा­प­रा­दि­प्र­त्य­य­हे­तु­त्वा­भा­वे स­र्व­त्र पू­र्वा­प­रा­दि­प्र­त्य­य­हे­तु­त्व­वि­रो­ध­व­द् वे­ति के­चि­त् । का­ल­व­र्त­ना­या अ­नु­प­च­रि­त­रू­पे­णा­स­द्भा­वा­त् य­स्या­सा­व् अ­न्ये­न व­र्त­ते त­स्य सा मु­ख्य­व­र्त­ना क­र्म­सा­ध­न­त्वा­त् त­स्याः । का­ल­स्य तु १­०ना­न्ये­न व­र्त­ते त­स्य स्व­यं स्व­स­त्ता­वृ­त्ति­हे­तु­त्वा­द् अ­न्य­था­न­व­स्था­प्र­सं­गा­त् । त­तः का­ल­मा स्व­तो वृ­त्ति­र् ए­वो­प­चा- र­तो व­र्त­ना । वृ­त्ति­व­र्त­क­यो­र् वि­भा­गा­भा­वा­न् मु­ख्य­व­र्त­ना­नु­प­प­त्तेः । श­क्ति­भे­दा­त् त­यो­र् वि­भा­गे तु सा का­ल­स्य य­था मु­ख्या त­था च ब­हि­रं­ग­नि­मि­त्ता­पे­क्षा­त्वं व­र्त­क­श­क्ते­र् ब­हि­रं­ग­का­र­ण­त्वा­त् । त­तो न त­या व्य­भि­चा­रः । अ­का­ल­वृ­त्ति­त्वे स­ति का­र्य­त्वा­द् इ­ति स­वि­शे­ष­णो वा हे­तुः सा­म­र्थ्या­द् अ­व­सी­य­ते । य­था पृ­थि­व्या­द­यः स्व­तो- र्थां­त­र­भू­त­ज्ञा­न­वे­द्याः प्र­मे­य­त्वा­द् इ­त्य् उ­क्ते प्य् अ­ज्ञा­न­त्वे स­ती­ति ग­म्य­ते­, अ­न्य­था ज्ञा­ने­न स्व­यं वे­द्य­मा­ने­न व्य­भि- १­५चा­र­प्र­सं­गा­त् । न­न्व् अ­त्र प्र­मे­य­त्वा­द् ए­वे­त्य् अ­व­धा­र­णा­त् त­द­प्र­मा­ण­त्वे स­ती­ति वि­शे­ष­ण­म­नु­क्त­म् अ­पि श­क्य­म् अ­व­गं­तु­म् अ- न्य­त्र तु क­थ­म् इ­ति चे­त्­, का­र्य­त्वा­द् ए­वे­त्य् अ­व­धा­र­णा­श्र­य­णा­द् अ­न्य­त्रा­प्य् अ­का­र­ण­त्वे स­ती­ति वि­शे­ष­णं ल­भ्य­त ए­व सा­म­र्थ्या­त् त­तो न प्र­कृ­तौ हे­तु­वि­शे­ष­म् इ­च्छं­तौ हे­त्वं­त­रं । न­न्व् ए­वं का­ल­वृ­त्तेः का­र्य­त्वे त­या व्य­भि­चा­रा- भा­वा­द् अ­न­र्थ­कं वि­शे­ष­णो­पा­दा­न­म् इ­ति चे­न् न­, प­र्या­या­र्था­दे­शा­त् का­र्य­त्व­स्य त­त्र भा­वा­त् त­या व्य­भि­चा­र­प्र­सं­गा­त् । त­त्प­रि­हा­रा­र्थं वि­शे­ष­णो­पा­दा­न­स्या­न­र्थ­क­त्वा­यो­गा­त् । त­तो व­र्त­नो­प­का­रः का­ल­स­त्तां सा­ध­य­त्य् ए­व ॥ कः २­०पु­नः प­रि­णा­मः ? द्र­व्य­स्य स्व­जा­त्य­प­रि­त्या­गे­न प्र­यो­ग­वि­स्र­सा­ल­क्ष­णो वि­का­रः प­रि­णा­मः । त­त्र वि­स्र­सा­प- रि­णा­मो ना­दि­र् आ­दि­मां­श् च । चे­त­न­द्र­व्य­स्य ता­व­त्स्व­जा­ते­श् चे­त­न­द्र­व्य­त्वा­ख्या­या अ­प­रि­त्या­गे­न जी­व­त्व­भ­व्य­त्वा­भ­व्य- त्वा­दि­र­ना­दि­र् औ­प­श­मि­का­दिः पू­र्वा­का­र­प­रि­त्या­गा­ज­ह­द्वृ­त्ति­र् आ­दि­मा­न् स तु क­र्मो­प­श­मा­द्य­पे­क्ष­त्वा­द् अ­पौ­रु­षे­य­त्वा- द् वै­स्र­सि­कः । अ­चे­त­न­द्र­व्य­स्य तु लो­क­सं­स्था­न­म् अं­द­रा­का­रा­दि­र् अ­ना­दि­र् इ­ति । द्र­व्य­त­या­दि­मा­न् अ­पु­रु­ष­प्र­य­त्ना­न­पे­क्ष- त्वा­द् ए­व वै­स्र­सि­कः । प्र­यो­ग­जः पु­न­र् दा­न­शी­ल­भा­व­ना­दि­श् चे­त­न­स्य चा­र्यो­प­दे­श­ल­क्ष­ण­पु­रु­ष­प्र­य­त्ना­पे­क्ष­त्वा­त्­, घ­ट- २­५सं­स्था­ना­दि­र् अ­चे­त­न­स्य कु­ला­ला­दि­पु­रु­ष­प्र­यो­गा­पे­क्ष­त्वा­त् । ध­र्मा­स्ति­का­या­दि­द्र­व्य­स्य तु वै­स्र­सि­को ऽ­सं­ख्ये­य­प्र­दे- शि­त्वा­दि­र् अ­ना­दिः प­रि­णा­मः प्र­ति­नि­य­त­ग­त्यु­प­ग्र­ह­हे­तु­त्वा­दिः । आ­दि­मा­न् प्र­यो­ग­जो यं­त्रा­दि­ग­त्यु­प­ग्र­ह­हे­तु- त्वा­दिः पु­रु­ष­प्र­यो­गा­पे­क्ष­त्वा­त् । स­म­र्थो हि ब­हि­रं­ग­का­र­णा­पे­क्षो का­ल­प­रि­णा­म­त्वे स­ति का­र्य­त्वा­त् व्री­ह्या­दि- व­द् इ­ति । य­त् त­त्का­र­णं बा­ह्यं स का­लः । प­रि­णा­मो ऽ­सि­द्ध इ­ति चे­न् न­, बा­ध­का­भा­वा­त् । प­रि­णा­म­स्या­भा­वः स­त्त्वा­स­त्त्व­यो­र् दो­षो­प­प­त्ते­र् इ­ति चे­न् न­, प­क्षां­त­र­त्वा­त् । न हि स­न्न् ए­व बी­जा­दा­व् अं­कु­रा­दिः प­रि­णा­म­स् त­त्प­रि­णा- ३­०म­त्व­वि­रो­धा­द् बी­ज­स्वा­त्म­व­त् । ना­प्य् अ­स­न्न् ए­व त­त ए­व ख­र­वि­षा­ण­व­त् । किं त­र्हि ? द्र­व्या­र्था­दे­शा­त् स­न् प­र्या­या­र्था­दे­शा­द् अ­स­न् । न चो­भ­य­प­क्ष­भा­वी दो­षो त्रा­व­त­र­ति स­द­स­दे­कां­त­प­क्षा­भ्या­म् अ­ने­कां­त­प­क्ष­स्या­न्य- त्वा­त् हिं­स­क­त्व­पा­र­दा­रि­क­त्वा­भ्या­म् अ­हिं­स­का­पा­र­दा­रि­क­त्व­व­त् वि­यु­क्त­गु­ड­शुं­ठी­भ्यां त­त्सं­यो­ग­व­द् वा जा­त्यं- त­र­त्वा­च् च र­सां­त­र­सं­भ­वा­त् । ए­ते­न वि­रो­धा­द­यः प­रि­द्रु­ता द्र­ष्ट­व्याः । किं च प­रि­णा­म­स्य प्र­ति­षे­धो न ता­व­त् स­तः स­त्त्वा­द् ए­व प­रि­णा­म­प्र­ति­षे­ध­व­त् स­तो पि प्र­ति­षे­ध­स्या­पि प्र­ति­षे­ध­प्र­सं­गा­त् प्र­ति­षे­धा­भा­वः अ­प्र­ति­षे­धः ३­५स­त्त्वा­न् न प्र­ति­षि­ध्य­ते । त­त ए­व प­रि­णा­मो पि न प्र­ति­षे­द्ध­व्य इ­ति स ए­व प्र­ति­षे­धा­भा­वः । ना­प्य् अ­स­तः ४­१­५प्र­ति­षे­ध­म् इ­या­न् नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । ख­र­वि­षा­ण­प्र­ति­षे­धः क­थ­म् इ­ति चे­त्­, न क­थ­म् अ­पि स­त्त्वा­द्ये­कां­त­वा­दि- ना­म् इ­ति ब्रू­मः । त­द­ने­कां­त­वा­दि­नां तु क्व­चि­त् क­दा­चि­त् क­थं­चि­त् स­त ए­वा­न्य­त्रा­न्य­दा­न्य­था प्र­ति­षे­ध इ­ति स­र्व­म् अ­न­व­द्य­म् । स­र्व­थै­कां­त­स्य प्र­ति­षे­धः क­थ­म् इ­ति चे­त्­, को ऽ­यं स­र्व­थै­कां­तः । इ­द­म् ए­वे­त्थ­म् ए­वे­ति वा ध- र्मि­णो ध­र्म­स्य वा­भि­म­न­न­म् इ­ति चे­त्­, त­र्हि त­स्य स­त ए­व नि­र्वि­ष­य­सा­ध­न­म् ए­व प्र­ति­षे­धः । स्व­रू­प­प्र­ति­षे­धे तु ०­५स­र्व­था प्र­ती­ति­वि­रो­धः स्या­त् । द­र्श­न­मो­हो­द­ये स­ति स­दा­द्ये­कां­ता­भि­नि­वे­श­स्य मि­थ्या­द­र्श­न­वि­शे­ष­स्य प्र­त्या­त्म­वे- द्य­त्वा­त् । नि­र्वि­ष­य­त्व­सा­ध­ने तु त­स्य न प्र­ती­ति­बा­धा प्र­ती­य­मा­न­स्य व­स्तु­नि स­त्त्वा­द्यं­श­स्य ध­र्मि­त्वा­त् । ना­यं स­र्व­था स­त्त्वा­द्ये­कां­ता­भि­नि­वे­श­स्य वि­ष­यो व­स्त्वं­शः स­र्व­था वि­रो­धा­त् । ए­ते­न प्र­धा­ना­दि­प्र­ति­षे­धो व्या­ख्या­तः प्र­धा­ना­द्य­भि­नि­वे­श­स्य नि­र्वि­ष­य­त्व­सा­ध­ना­त् । त­तो नै­कां­ते­ना­स­तः प्र­ति­षे­ध इ­ति स­त ए­व प­रि­णा­म­स्य क­थं­चि­त् प्र­ति­षे­धो­प­प­त्तेः । स­र्व­था ना­भा­वः । स्या­न् म­तं­, ना­स्ति प­रि­णा­मो न्या­न­न्य­त्व­यो­र् दो­षा- १­०द् इ­ति नो­क्त­त्वा­त् । उ­क्त­म् अ­त्रो­त्त­रं­, न व­यं बी­जा­द् अं­कु­र­म् अ­न्य­म् ए­व म­न्या­म­हे त­द­प­रि­णा­म­त्व­प्र­सं­गा­त् प­दा­र्थां- त­र­व­त् । ना­प्य् अ­न­न्य­म् ए­वां­कु­र­भा­वा­नु­षं­गा­त् । किं त­र्हि ? प­र्या­या­र्था­दे­शा­द् बी­जा­द् अं­कु­र­म् अ­न्य­म् अ­नु­म­न्या­म­हे द्र­व्या- र्था­दे­शा­द् अ­न­न्य­म् इ­ति प­क्षां­त­रा­नु­स­र­णा­द् दो­षा­भा­वा­न् न प­रि­णा­मा­भा­वः । व्य­व­स्थि­ता­व्य­व­स्थि­त­दो­षा­त् प­रि­णा­मा- भा­व इ­ति चे­न् ना­ने­कां­ता­त् । न हि व­य­म् अं­कु­रे बी­जं व्य­व­स्थि­त­म् ए­व ब्रू­म­हे वि­रो­धा­द् अं­कु­र­भा­व­प्र­सं­गा­त् । ना­प्य् अ­व्य­व­स्थि­त­म् ए­वां­कु­र­स्य बी­ज­प­रि­णा­म­त्वा­भा­व­प्र­सं­गा­त् प­दा­र्थां­त­र­प­रि­णा­म­त्वा­भा­व­व­त् । किं त­र्हि ? १­५स्या­द् बी­जं व्य­व­स्थि­तं स्या­द् अ­व­स्थि­त­म् अं­कु­रे व्या­कु­र्म­हे । न चै­कां­त­प­क्ष­भा­वी दो­षो ऽ­ने­कां­ते­ष्व् अ­स्ती­त्य् उ­क्त­प्रा­यं । स्या­द्वा­दि­नां हि बी­ज­श­री­रा­दे­र् ए­व व­न­स्प­ति­का­यि­को बी­जो ṃ­कु­रा­दिः स्व­श­री­र­प­रि­णा­म­भा­ग­भि­म­तो य­था क­ल­ल­श­री­रे म­नु­ष्य­जी­वो­र्बु­दा­दि­स्व­श­री­र­प­रि­णा­म­भृ­द् इ­ति न पु­न­र् अ­न्य­था सः । त­था स­ति­ — म­नु­ष्य­ना­म­क­र्मा­यु­षो­र् उ­द­या­त् प्र­ति­प­द्य­ते । क­ल­ला­दि­श­री­रां­गो­पां­ग­प­र्या­य­रू­प­ता­म् ॥ २­९ ॥ स जी­व­त्व­म­नु­ष्य­त्व­प्र­मु­खै­र् अ­न्व­यै­र् य­था । व्य­व­स्थि­तः स्व­की­ये­षु प­रि­णा­मे­ष्व् अ­शे­ष­तः ॥ ३­० ॥ २­०क­ल­ला­दि­भिः पु­नः पू­र्वै­र् भा­वैः क्र­म­वि­व­र्ति­भिः । व्य­ति­रि­क्तैः प­र­त्रा­सौ न व्य­व­स्थि­त ई­क्ष्य­ते ॥ ३­१ ॥ त­था व­न­स्प­ति­र् जी­वः स्व­ना­मा­यु­र्वि­शे­ष­तः । व­न­स्प­ति­त्व­जी­व­त्व­प्र­मु­खै­र् अ­न्व­यैः स्थि­तः ॥ ३­२ ॥ स्व­श­री­र­वि­व­र्ते­षु बी­जा­दि­षु प­रं न तु । पू­र्व­पू­र्वे­ण भा­वे­न तु स्थि­तः क्र­म­भा­वि­नः ॥ ३­३ ॥ स्या­न् म­तं­, न बी­ज­म् अं­कु­रा­दि­त्वे­न प­रि­ण­म­ते वृ­द्ध्य­भा­व­प्र­सं­गा­त् यो हि य­त् प­रि­णा­मः स न त­तो वृ­द्धि- मा­न् दृ­ष्टो य­था प­यः­प­रि­णा­मो द­ध्या­दिः बी­ज­प­रि­णा­म­श् चां­कु­रा­दि­स् त­स्मा­न् न त­तो वृ­द्धि­मा­न् इ­ति बी­ज­मा- २­५त्र­म् अं­कु­रा­दिः स्या­द् अ­त­त्प­रि­णा­मो वे­ति । उ­क्तं च­–­"­किं वा­न्य­द् य­दि त­द्बी­जं ग­च्छे­द् अं­कु­र­ता­म् इ­ह । वि­वृ­द्धि­र् अं­कु- र­स्य स्या­त् क­थं बी­जा­द् अ­पु­ष्क­ला­त् ॥ " "­य­थे­ष्टं तै र­सैः सो­मै­र् औ­द­कै­श् च वि­व­र्ध­ते । त­स्यै­व स­ति बी­ज­स्य प­रि- णा­मो न यु­ज्य­ते ॥ " "­आ­लि­प्तं ज­तु­ना का­ष्ठं य­था स्थू­ल­त्व­म् ऋ­च्छ­ति । न तु का­ष्ठं त­थै­वा­स्ते ज­तु­ना­त्र वि­व­र्ध­ते ॥ " "­त­थै­व य­त्र त­द्बी­ज­म् आ­स्ते ये­ना­त्म­ना स्थि­तं । र­सा­श् च वृ­द्धिं कु­र्वं­ति बी­जं त­त्र क­रो­ति कि­म् ॥ " इ­ति । त­द् ए­त­द­ना­लो­चि­त­त­त्त्व­व­च­नं­, त­द्वृ­द्धे­र् अ­हे­तु­क­त्वा­त् ॥ ३­०य­था म­नु­ष्य­ना­मा­युः­क­र्मो­द­य­वि­शे­ष­तः । जा­तो बा­लो म­नु­ष्या­त्मा स्त­न्या­द्या­हा­र­म् आ­ह­र­न् ॥ ३­४ ॥ सू­र्या­त­पा­दि­सा­पे­क्षः का­या­ग्नि­व­ल­म् आ­द­ध­न् । वी­र्यां­त­रा­य वि­च्छे­द­वि­शे­ष­वि­हि­तो­द्भ­वं ॥ ३­५ ॥ वि­व­र्ध­ते नि­जा­हा­र­र­सा­दि­प­रि­णा­म­तः । नि­र्मा­ण­ना­म­क­र्मो­प­ष्टं­भा­द् अ­भ्यं­त­रा­द् अ­पि ॥ ३­६ ॥ त­था व­न­स्प­ति­र् जी­वः स्वा­यु­र् ना­मो­द­ये स­ति । जी­वा­श्र­यो ṃ­कु­रो जा­तो भौ­मा­दि­र­स­म् आ­ह­र­न् ॥ ३­७ ॥ त­प्ता­य स्पिं­ड­व­त्तो यं स्वी­कु­र्व­न्न् ए­व व­र्ध­ते । आ­त्मा­नु­रू­प­नि­र्मा­ण­ना­म­क­र्मो­द­या­द् ध्रु­व­म् ॥ ३­८ ॥ ४­१­६त­तो न वृ­द्ध्य­भा­वो ṃ­कु­रा­देः । य­द् अ­प्य् उ­क्तं­, यो य­त् प­रि­णा­म­श् च त­तो न वृ­द्धि­मा­न् दृ­ष्टो य­था क्षी­र­प­रि­णा­मो द­ध्या­दि­र् न क्षी­रा­द् इ­ति । त­त्र हे­तुः का­ला­त्य­या­प­दि­ष्टो ध­र्मि­दृ­ष्टां­त­ग्रा­ह­क­प्र­मा­ण­बा­धि­त­त्वा­त् । ध­र्मी ता­व­द्बी- ज­प­रि­णा­मो ṃ­कु­रा­दि­स् त­तो वृ­द्धि­मा­न् ए­व प्र­ति­भा­स­मा­नः क­थं वा­वृ­द्धि­मा­न् अ­नु­मा­तुं श­क्यः । दृ­ष्टां­त­श् च शी­त­क्षी- र­स्य त­प्य­मा­नो न्यो न क्षी­र­प­रि­णा­मो ध­र्मो­द्व­र्ति­त­द­धि­प­रि­णा­मो वा क्षी­रा­द् वृ­द्धि­म् अ­नु­प­ल­भ्य­मा­नः क­थं त­द्वृ­द्ध्य- ०­५भा­व­सा­ध्ये नि­द­र्श­नं त­त्प­रि­णा­म­त्वा­द् इ­त्य् अ­सि­द्धं च सा­ध­नं च प­रि­णा­मा­भा­व­वा­दि­नः प­रा­भ्यु­प­ग­मा­त् । त­त्सि­द्धौ वृ­द्धि­सि­द्धि­र् अ­पि त­त ए­व स्या­त् स­र्व­था वि­शे­षा­भा­वा­त् । त­न्न वृ­द्ध्य­भा­वा­त् प­रि­णा­मा­भा­वः स्या­द्वा­दि­नां प्र­ति सा­ध­यि­तुं श­क्यः प­रि­णा­मा­भा­वा­त् वृ­द्ध्य­भा­वः स­र्व­थै­कां­त­वा­दि­नः प्र­सि­द्ध्य­त्य् ए­व ज­न्मा­द्य- भा­व­व­द् इ­ति नि­वे­दि­त­प्रा­यं । न हि नि­त्यै­कां­ते प­रि­णा­मो स्ति­, पू­र्वा­का­र­वि­ना­शा­ज­ह­द्वृ­त्तो­त्त­रा­का­रो­त्पा­दा- न­भ्यु­प­ग­मा­त् स्थि­ति­मा­त्रा­व­स्था­ना­त् । न च स्थि­ति­मा­त्रं प­रि­णा­मः त­स्य पू­र्वो­त्त­रा­का­र­प­रि­त्या­गो­पा­दा­न­भा- १­०व­स्थि­ति­ल­क्ष­ण­त्वा­त् स­दा स्था­स्नो­र् आ­त्मा­दे­र् अ­र्थां­त­र­भू­तो ति­श­यः कु­त­श्चि­द् उ­प­जा­य­मा­नः प­रि­णा­म इ­ति चे­त्­, स त­स्ये­ति कु­तः ? त­दा­श्र­य­त्वा­द् इ­ति चे­त्­, क­थ­म् ए­क­स्व­भा­व­म् आ­त्मा­दि व­स्तु क­दा­चि­त् क­स्य­चि­द् अ­ति­श­य­स्या­श्र­यः क­दा­चि­त्त्वे स­ति सं­भा­व्य­ते ? स्व­भा­व­वि­शे­षा­द् इ­ति चे­त्­, त­र्हि ये­न स्व­भा­व­वि­शे­षे­णा­श्र­यः क­स्य­चि­द् भा­वो ये­न वा­ना­श्र­यः स त­तो न­र्थां­त­र­भू­त­श् चे­त् त­न्नि­त्य­त्वै­कां­त­वि­रो­धः । स त­तो र्थां­त­र­भू­त­श् चे­त् त­स्ये­ति कु­तः ? त­दा­श्र- य­त्वा­द् इ­ति चे­त्­, स ए­व प­र्य­नु­यो­गो न­व­स्था च । सु­दू­र­म् अ­पि ग­त्वा त­स्य क­थं­चि­द् अ­न­र्थां­त­र­भू­त­स्व­भा­व­वि­शे- १­५षा­भ्यु­प­ग­मे क­थं त­तो र्थां­त­र­भू­तो ति­श­यः प­रि­णा­म­स् त­दा­श्र­यः स्या­त् । यो य­था य­त्र य­दा या­तो ति­श­य- स् त­स्य त­था त­त्र त­दा­श्र­यो भा­व इ­त्य् ए­वं­रू­पै­क­स्व­भा­व­त्वा­द् आ­त्मा­दि­भा­व­स्या­दो­ष ए­वे­ति चे­न् ना­ना­त्मा­दि­भा­व- प­रि­क­ल्प­ना­त् वि­रो­धः पृ­थि­व्या­द्य­ति­श­या­ना­म् ए­का­त्मा­ति­श­य­त्व­प्र­सं­गा­त् । श­क्यं हि व­क्तु­म् ए­क ए­वा­त्मै­वं­भू­तं स्व­भा­वं बि­भ­र्त्ति ये­न य­था य­त्र य­दा पृ­थि­व्या­द्य­ति­श­याः प्र­भ­वं­ति ते­षां त­था त­त्र त­दा­श्र­यो न भ­व­ती­ति । त­द­ति­श­या ए­व ते पु­न­र् अ­न्य­द्र­व्या­ति­श­य इ­ति । द्र­व्यां­त­रा­भा­वे कु­तो ति­श­याः स्यु­र् आ­त्म­नी­ति चे­त्­, अ­ति- २­०श­यां­त­रे­भ्यः । ए­ते चा­न्ये पि प­रे­भ्यो ति­श­ये­भ्य इ­त्य् अ­ना­द्य­ति­श­य­प­रं­प­रा­भ्यु­प­ग­मा­द् अ­नु­पा­लं­भः । अ­स्त्य् ए­क ए­वा­त्मा पु­रु­षा­द्वै­ता­भ्यु­प­ग­मा­द् इ­त्य् अ­प­रः त­स्या­पि ना­त्मा­ति­श­यः प­रि­णा­मो द्वै­त­प्र­सं­गा­त् । अ­ना­द्य­वि­द्यो­प­द- र्शि­नः पु­रु­ष­स्या­ति­श­यः प­रि­णा­म इ­ति चे­त्­, त­र्हि न वा­स्त­वः प­रि­णा­मः पु­रु­षा­द्वै­त­वा­दि­नो स्ति । यो प्य् आ­ह­, प्र­धा­ना­द् अ­र्थां­त­र­भू­त ए­व म­ह­दा­देः प­रि­णा­म इ­ति­, सो प्य् अ­यु­क्त­वा­दी­; स­र्व­था प्र­धा­ना­द् अ­भि­न्न­स्य म­ह­दा­देः प­रि- णा­म­त्व­वि­रो­धा­त् स्वा­त्म­प्र­धा­न­व­त् त­स्य वा प­रि­णा­मि­त्व­प्र­सं­गा­त् म­ह­दा­दि­व­त् । त­तो न प्र­धा­नं प­रि­णा­मि २­५घ­ट­ते नि­त्यै­क­स्व­भा­व­त्वा­द् आ­त्म­व­त् । य­दि पु­नः प्र­धा­न­स्य म­ह­दा­दि­रू­पे­णा­वि­र्भा­व­ति­रो­भा­वा­भ्यु­प­ग­मा­त् प­रि- णा­मि­त्व­म् अ­भि­धी­य­ते त­दा स ए­व स्या­द्वा­दि­भि­र् अ­भि­धी­य­मा­नः प­रि­णा­मो ना­न्य­थे­ति नि­त्य­त्वै­कां­त­प­क्षे प­रि­णा- मा­भा­वः । क्ष­णि­कै­कां­ते पि क्ष­णा­द् ऊ­र्ध्व­स्थि­ते­र् अ­भा­वा­त् प­रि­णा­मा­भा­वः । पू­र्व­क्ष­णे नि­र­न्व­य­वि­ना­शा­द् उ­त्त­र­क्ष- णो­त्पा­दः प­रि­णा­म इ­ति चे­त्­, क­स्य प­रि­णा­मि­न इ­ति व­क्त­व्यं ? पू­र्व­क्ष­ण­स्यै­वे­ति चे­न् न­, त­स्या­त्यं­त­वि­ना- शा­त् त­द­प­रि­णा­मि­त्वा­च् चि­रं­त­न­वि­शि­ष्ट­क्ष­ण­व­त् । का­र्य­का­र­ण­भा­व ए­व प­रि­णा­मि­भा­व इ­ति चे­न् न­, क्ष­णि­कै­कां­ते ३­०का­र्य­का­र­ण­भा­व­स्य नि­र­स्त­त्वा­त् । क्र­म­यौ­ग­प­द्य­वि­रो­धा­न् नि­त्य­त्वै­कां­त­व­त् । सं­वृ­त्या का­र्य­का­र­ण­भा­वे तु न वा­स्त­वः प­रि­णा­मि­भा­वः क­यो­श्चि­द् इ­ति क्ष­णि­कै­कां­त­प­क्षे प­रि­णा­मा­भा­वः सि­द्धः । सं­वे­द­ना­द्य­द्वै­ते तु दू­रो- त्सा­रि­त ए­व प­रि­णा­म इ­ति स­क­ल­स­र्व­थै­कां­त­वा­दि­नां प­रि­णा­मा­भा­वा­द् वृ­द्ध्य­भा­वो अ­प­क्ष­या­द्य­भा­व­व­द् अ­व­ति­ष्ठ­ते । स्या­द्वा­दि­नां पु­नः प­रि­णा­म­प्र­सि­द्धे­र् यु­क्ता क­स्य­चि­द् वृ­द्धिः । स्व­का­र­ण­स­न्नि­पा­ता­द् अ­प­क्ष­या­दि­व­त् त­था प्र­ती­ते­र् वा बा­ध­का­भा­वा­त् । प­रि­णा­मो हि क­श्चि­त् पू­र्व­प­रि­णा­मे­न स­दृ­शो य­था प्र­दी­पा­दे­र् ज्वा­ला­दिः­, क­श्चि­द् वि­स­दृ­शो ३­५य­था त­स्यै­व क­ज्ज­ला­दिः­, क­श्चि­त् स­दृ­शा­स­दृ­शो य­था सु­व­र्ण­स्य क­ट­का­दिः । त­त्र पू­र्व­सं­स्था­ना­द्य­प­रि­त्या­गे ४­१­७स­ति प­रि­णा­मा­धि­क्यं वृ­द्धिः । स­दृ­शे­त­र­प­रि­णा­मो य­था बा­ल­क­स्य कु­मा­रा­दि­भा­वः । स­दृ­श ए­वा­य­म् इ­त्य् अ­यु­क्तं­, वि­स­दृ­श­प्र­त्य­यो­त्प­त्तेः । स­र्व­था सा­दृ­श्ये बा­ल­कु­मा­रा­द्य­व­स्थ­योः कु­मा­रा­द्य­व­स्था­या­म् अ­पि बा­ल­प्र­त्य­यो­त्प­त्ति­प्र- सं­गा­त्­, बा­ल­का­व­स्था­यां वा कु­मा­रा­दि­प्र­त्य­यो­त्प­त्ति­प्र­स­क्तेः । स­र्व­था वि­स­दृ­श ए­व बा­ल­क­प­रि­णा­मा­त् कु- मा­रा­दि­प­रि­णा­म इ­त्य् अ­पि न प्रा­ती­ति­कं­, स ए­वा­य­म् इ­ति प्र­त्य­य­स्व­भा­वा­त् । भ्रां­तो सौ प्र­त्य­य इ­ति चे­न् न­, ०­५बा­ध­का­भा­वा­द् आ­त्म­नि स ए­वा­हं प्र­त्य­य­व­त् । स­र्व­त्र त­स्य भ्रां­त­त्वो­प­ग­मे नै­रा­त्म्य­वा­दा­व­लं­ब­न­प्र­सं­गः । न चा­सौ श्रे­या­न् व­श् च स­दृ­शे­त­र­प­रि­णा­मा­त्म­नो व­स्तु­नः सा­ध­ना­त्­, प्र­ती­ति­ज्ञा­न­स्या­भे­द­प्र­त्य­य­स्य वा प्रा­मा- ण्य­व्य­व­स्था­प­ना­त् । त­तो यु­क्तः स­दृ­शे­त­र­प­रि­णा­मा­त्म­को वृ­द्धि­प­रि­णा­मः । ए­ते­ना­प­क्ष­य­प­रि­णा­मो व्या­ख्या­तः । य­था स्थू­ल­स्य का­या­देः स­दृ­शे­त­र­प्र­त्य­य­स­द्भा­वा­त् स­दृ­शे­त­रा­त्म­क इ­ति वि­स­दृ­श­प­रि­णा­मो ज­न्म त­स्या­पू- र्व­प्रा­दु­र्भा­व­ल­क्ष­ण­त्वा­त्­, त­था वि­ना­शः पू­र्व­वि­ना­श­स्या­पू­र्व­प्रा­दु­र्भा­व­रू­प­त्वा­त् । त­द्व्य­ति­रि­क्त­स्य वि­ना­श- १­०स्या­प्र­ती­तेः । ना­भा­वो स्ती­ति प्र­त्य­य­वि­ष­य­त्वा­द् इ­ति चे­त्­, त­त­श् च भा­व­स्व­भा­व­त्वे नी­रू­प­त्व­प्र­सं­गा­त् । ना­स्ती­ति प्र­त्य­य­वि­ष­य­रू­प­स­द्भा­वा­न् न नी­रू­प­त्व­म् इ­ति चे­त्­, त­र्हि भा­व­स्व­भा­व­वि­ना­शः स्व­भा­व­त्वा­द् उ­त्पा­द­व­त् । प्रा­ग­भा­वे­त­रे­त­रा­भा­वा­त्यं­ता­भा­वा­ना­म् अ­प्य् अ­ने­नै­व भा­व­स्व­भा­व­ता व्या­ख्या­ता । न­नु च य­था स्व­भा­व­व­त्त्वा­वि­शे- षे पि घ­ट­प­ट­यो­र् ना­ना­त्वं वि­शि­ष्ट­प्र­त्य­य­वि­ष­य­त्वा­त् त­था भा­वा­भा­व­यो­र् अ­पि स्या­द् इ­ति चे­न् न­; घ­ट­त्वे­न वा स्व­भा- व­व­त्त्व­स्या­वा­प्त­त्वा­द् घ­ट­स्य प­टा­त्म­क­त्वा­सि­द्धेः­, प­ट­स्य वा घ­टा­त्म­क­त्वा­नु­प­प­त्तेः क­थं­चि­न् ना­ना­त्व­व्य­व­स्थि­तेः । १­५भा­वा­त्म­क­त्वे­न तु स्व­भा­व­त्व­स्य व्या­प्ति­सि­द्धेः स­र्व­त्र भा­वा­त्म­म् अं­त­रे­ण स्व­भा­व­त्वा­प्र­सि­द्धे­र् अ­भा­व­स्य । त­तो भा­वा­त्म­क­त्व­सि­द्धे­र् अ­प्र­ति­बं­ध­ना­त् । त­त्र वि­शि­ष्ट­प्र­त्य­य­स् तु प­र्या­य­वि­शे­षा­द् उ­प­प­द्य­ते ए­व घ­टे न­व­पु­रा­णा­दि­प्र­त्य- य­व­त् । य­थै­व घ­टो न­वः पु­रा­ण इ­ति वि­शि­ष्ट­प्र­त्य­य­ता­म् आ­त्म­सा­त् कु­र्व­न्न् अ­पि घ­टा­त्म­तां ज­हा­ति त­था भा­वो स्ति ना­स्ती­ति वि­शि­ष्ट­प्र­त्य­यं वि­ष­य­तां स्वी­कु­र्व­न्न् अ­पि न भा­व­त्व­म् अ­वि­शे­षा­त् । न चा­भा­वो भा­व­प­र्या­य ए­व न भ­व­ति स­र्व­दा भा­व­प­र­तं­त्र­त्वा­द् अ­भा­व­प्र­सं­गा­त् । न च स­र्व­दा­भा­व­प­र­तं­त्रो नी­ल­त्वा­दि­र् भा­व­ध­र्मो ना­प्र­सि­द्धो २­०ये­ना­भा­वो पि त­द्व­द्भा­व­ध­र्मो न स्या­त् । न च स­र्व­दा भा­व­प­र­तं­त्र­त्व­म् अ­भा­व­स्या­सि­द्धं­, घ­ट­स्या­भा­वः प­ट­स्य चे­त्य् ए­वं प्र­ती­तेः स्व­तं­त्र­स्या­भा­व­स्य जा­तु­चि­द­प्र­ती­तेः । अ­त ए­व भा­व­वै­ल­क्ष­ण्य­म् अ­भा­व­स्ये­ति चे­न् न­, नी­ला­दि­ना व्य­भि­चा­रा­त् । नी­ल­म् इ­द­म् इ­त्य् ए­वं नी­ला­देः स्व­तं­त्र­स्य सं­प्र­त्य­या­त् स­र्व­दा भा­व­प­र­तं­त्रे नी­ल­त्वा­सि­द्धे­र् न ते­न व्य­भि­चा­र इ­ति चे­त्­, त­र्हि त­वा­प्य् अ­स­द् इ­द­म् इ­त्य् ए­व­म् अ­भा­व­स्य स्व­तं­त्र­स्य नि­श्च­या­त् स­र्व­दा भा­व­पा­र­तं­त्र्यं न सि­द्ध्ये­त् इ­द­म् इ­ति प्र­ती­य­मा­न­भा­व­वि­शे­ष­ण­त­या­त्रा­स­तः प्र­ती­ते­र् अ­स्व­तं­त्र­त्वे नी­ला­दे­र् अ­पि स्व­तं­त्र­त्वं मा भू­त् त­त २­५ए­व व्य­व­स्था­पि­त­प्रा­यं वा भा­व­स्य भा­व­स्व­भा­व­त्व­म् इ­ति न प्र­पं­च्य­ते । य­त् पु­न­र् अ­स्ति­त्वं वि­प­रि­ण­म­नं च जा­त­स्य स­त­स् त­त्स­दृ­श­प­रि­णा­मा­त्म­कं त­त्र वै­सा­दृ­श्य­प्र­त्य­या­नु­त्प­त्तेः । न­नु च स­र्व­स्य व­स्तु­नः स­दृ­शे­त­र­प­रि- णा­मा­त्म­क­त्वे स्या­द्वा­दि­नां क­थं क­श्चि­त् स­दृ­श­प­रि­णा­मा­त्म­क ए­व क­श्चि­द् वि­स­दृ­श­प­रि­णा­मा­त्म­कः प­र्या­यो यु­ज्य­ते इ­ति चे­त्­, त­था प­र्या­या­र्थि­क­प्रा­धा­न्या­त् सा­दृ­श्या­र्थ­प्रा­धा­न्या­द् वै­सा­दृ­श्य­गु­ण­भा­वा­त् सा­दृ­श्या­त्म­को यं प­रि­णा­म इ­ति म­न्या­म­हे न पु­न­र् वै­सा­दृ­श्य­नि­रा­क­र­णा­त् । त­था वै­सा­दृ­श्या­र्थ­प्रा­धा­न्या­त् सा­दृ­श्य­स्य स­तो पि गु­ण- ३­०भा­वा­द् वि­स­दृ­शा­त्म­को यं प­रि­णा­म इ­ति व्य­व­ह­रा­म­हे । त­दु­भ­या­र्थ­प्रा­धा­न्या­त् तु स­दृ­शे­त­र­प­रि­णा­मा­त्म­क इ­ति सं­गि­रा­म­हे त­था प्र­ती­तेः । त­तो पि न क­श्चि­द् उ­पा­लं­भः­, सं­क­र­व्य­ति­क­र­व्य­ति­रे­के­णा­वि­रु­द्ध­स्व­भा­वा­नां निः­सं- श­यं त­द­त­त्प­रि­णा­मा­नां वि­नि­य­ता­त्म­नां जी­वा­दि­प­दा­र्थे­षु प्र­सि­द्धेः । सु­खा­दि­प­र्या­ये­षु स­त्त्वा­द्य­न्व­य­वि­व­र्त- सं­द­र्भो­प­ल­क्षि­त­ज­न्मा­दि­वि­का­र­वि­शे­ष­व­त् जी­वा­द­यो द्र­व्य­प­दा­र्थाः सु­स्वा­द­यः प­र्या­या वि­नि­य­त­त­द­त­त्प­रि­णा- मा­य­त्त­त्व­वि­व­र्त­यि­तृ­वि­का­रा­ऽ इ­त्य् अ­क­लं­क­दे­वै­र् अ­प्य् अ­भि­धा­ना­त् । त­तो ना­व­स्थि­त­स्यै­व द्र­व्य­स्य प­रि­णा­मः­, ३­५पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­वि­रो­धा­त् । त­द् अ­प्य् अ­न­व­स्थि­त­स्यै­व स­र्व­था­न्व­य­र­हि­त­स्य प­रि­ण­म­ना­घ­ट­ना­द् इ­ति स्या­द् अ- ४­१­८व­स्थि­त­स्य द्र­व्या­र्था­दे­शा­त्­, स्या­द् अ­न­व­स्थि­त­स्य प­र्या­या­र्था­दे­शा­द् इ­त्य् आ­दि स­प्त­भं­गी­भा­क् प­रि­णा­मो वे­दि­त­व्यः । सो यं प­रि­णा­मः का­ल­स्यो­प­का­रः­, स­कृ­त्स­र्व­प­दा­र्थ­ग­स्य प­रि­णा­म­स्य बा­ह्य­का­र­ण­म् अं­त­रे­णा­नु­प­प­त्ते­र् व­र्त­ना­त् य­त् त- द्बा­ह्यं नि­मि­त्तं स का­लः । न­नु च का­ल­स्य प­रि­णा­मो य­द्य् अ­स्ति त­दा­सौ बा­ह्या­न्य­नि­मि­त्ता­पे­क्षं स­न्नि­मि­त्तं प­रि­णा­म­म् आ­त्म­सा­त् कु­र्व­द् अ­प­र­नि­मि­त्ता­पे­क्ष­म् इ­त्य् अ­न­व­स्था स्या­त् । का­ल­प­रि­णा­म­स्य बा­ह्य­नि­मि­त्ता­न­पे­क्ष­त्वे पु­द्ग­ला- ०­५दि­प­रि­णा­म­स्या­पि बा­ह्य­नि­मि­त्ता­पे­क्षा मा भू­त् । अ­थ का­ल­स्य प­रि­णा­मो ना­स्ति पू­र्वं प­रि­णा­मि­स­त्त्वा­द् इ­ति सा­ध­न­म् अ­प्र­यो­ज­कं स्या­त् ते­न व्य­भि­चा­रा­त् । त­तो न का­ल­स्य प­रि­णा­मो ऽ­नु­मा­प­क इ­ति क­श्चि­त् । सो पि न वि­प­श्चि­त्­; का­ल­स्य स­क­ल­प­रि­णा­म­नि­मि­त्त­त्वे­न स्व­प­रि­णा­म­नि­मि­त्त­त्व­सि­द्धेः । स­क­ला­व­गा­ह­हे­तु­त्वे­ना­का- श­स्य स्वा­व­गा­ह­हे­तु­व­त् स­र्व­वि­दः स­क­ला­र्थ­सा­क्षा­त्का­रि­त्वे­न स्वा­त्म­सा­क्षा­त्का­रि­त्व­व­द् वा­न्य­था त­द­नु­प­प­त्तेः । न चै­वं पु­द्ग­ला­द­यः स­क­ल­प­रि­णा­म­हे­त­वः­, स्व­प­रि­णा­म­हे­तु­त्वे पि स­क­ल­प­रि­णा­म­हे­तु­त्वा­भा­वा­त् प्र­ति­नि­य­त­स्व- १­०प­रि­णा­म­हे­तु­त्वा­त् । ये त्व् आ­हुः­, ना­न्यो­न्यं प­रि­णा­म­य­ति भा­वा­न् ना­सौ स्व­यं च प­रि­ण­म­ते वि­वि­ध­प­रि- णा­म­भा­जां नि­मि­त्त­मा­त्रं भ­व­ति का­ल इ­ति । ते पि न का­ल­स्या­प­रि­णा­मि­त्वं प्र­ति­प­न्नाः­, स­र्व­स्य व­स्तु­नः प­रि­णा­मि­त्वा­त् । न च स्व­यं प­रि­ण­म­ते इ­त्य् अ­ने­न पु­द्ग­ला­दि­व­त् म­ह­त्त्वा­दि­प­रि­णा­म­प्र­ति­षे­धा­त् । न चा­सौ भा­वा­न् अ­न्यो­न्यं प­रि­ण­म­य­ती­त्य् अ­ने­ना­पि ते­षां स्व­यं प­रि­ण­म­मा­ना­नां का­ल­स्य प्र­धा­न­क­र्तृ­त्व­प्र­ति­षे­धा­त् । त­स्या­पि प­रि­णा­म­हे­तु­त्वं नि­मि­त्त­मा­त्रं भ­व­ति का­ल इ­ति व­च­ना­त् । त­तः स­र्वो व­स्तु­प­रि­णा­मो नि­मि­त्त­द्र­व्य­हे­तु­क १­५ए­वा­न्य­था त­द­नु­प­प­त्ते­र् इ­ति प्र­ति­प­त्त­व्यं । का पु­नः क्रि­या? ॥ प­रि­स्पं­दा­त्म­को द्र­व्य­प­र्या­यः सं­प्र­ती­य­ते । क्रि­या दे­शां­त­र­प्रा­प्ति­हे­तु­र् ग­त्या­दि­भे­द­भृ­त् ॥ ३­९ ॥ प्र­यो­ग­वि­स्र­सो­त्पा­दा­द् द्वे­धा सं­क्षे­प­त­स् तु सा । प्र­यो­ग­जा पु­न­र् ना­नो­त्क्षे­प­णा­दि­प्र­भे­द­तः ॥ ४­० ॥ वि­स्र­सो­त्प­त्ति­का ते­जो वा­तां­भः­प्र­भृ­ति­ष्व् इ­यं । स­र्वा­प्य् अ­दृ­ष्ट­वै­चि­त्र्या­त् प्रा­णि­नां फ­ल­भा­गि­नां ॥ ४­१ ॥ क्रि­या क्ष­ण­क्ष­यै­कां­ते प­दा­र्था­नां न यु­ज्य­ते । भू­ति­रू­पा­पि व­स्तु­त्व­हा­ने­र् ए­कां­त­नि­त्य­व­त् ॥ ४­२ ॥ २­०क्र­मा­क्र­म­प्र­सि­द्धे­स् तु प­रि­णा­मि­नि व­स्तु­नि । प्र­ती­ति­प­द­म् आ­प­न्ना प्र­मा­णे­न न बा­ध्य­ते ॥ ४­३ ॥ क­थं प­न­र् ए­वं वि­धा क्रि­या का­ल­स्यो­प­का­रो स्तु य­त­स् तं ग­म­ये­त् का­ल­म् अं­त­रे­णा­नु­प­प­द्य­मा­न­त्वा­त् प­रि­णा- म­व­त् । त­था हि­–­स­कृ­त्स­र्व­द्र­व्य­क्रि­या ब­हि­रं­ग­सा­धा­र­ण­का­र­णा­, का­र­णा­पे­क्ष­का­र्य­त्वा­त् प­रि­णा­म­व­त् स­कृ­त्स- र्व­प­दा­र्थ­ग­ति­स्थि­त्य­व­गा­ह­व­द् वा य­त् त­द् ब­हि­रं­ग­सा­धा­र­ण­का­र­णं स का­लो न्या­सं­भ­वा­त् । के पु­नः प­र­त्वा­प­र­त्वे? वि­प्र­कृ­ष्टे­त­र­दे­शा­पे­क्षा­भ्यां प्र­श­स्ते­त­रा­पे­क्षा­भ्यां च प­र­त्वा­प­र­त्वा­भ्या­म् अ­ने­कां­त­प्र­क­र­णा­त् अ­प­र­दि­क्सं­बं­धि­नि २­५नि­वे­द्ये वृ­द्ध­लु­ब्ध­के प­र­त्व­प्र­त्य­य­का­र­णं प­र­त्वं­, प­र­दि­क्सं­बं­धि­नि च प्र­श­स्ते कु­मा­र­त­प­स्वि­न्य् अ­प­र­त्व­प्र­त्य­य­हे- तु­र् अ­प­र­त्वं न त­द् धि गु­ण­कृ­तं न वा­हे­तु­क­म् इ­ति त­द्धे­तु­ना वि­शि­ष्टे­न भ­वि­त­व्यं । स नः का­ल इ­ति । का­ले त­र्हि दि­ग्भे­द­गु­ण­दो­षा­न­पे­क्षे प­र­त्वा­प­र­त्वे प­रः का­लो ऽ­प­रः का­ल इ­ति प्र­त्य­य­वि­शे­ष­नि­मि­त्ते किं कृ­ते स्या­ता­म् इ­ति चे­त्­, अ­ध्या­रो­प­कृ­ते गौ­णे इ­ति के­चि­त् । स्व­हे­तु­के मु­ख्ये ए­वा­स्त्व् अ­न्य­प्र­त्य­य­स­म­धि­ग­म­त्वा- द् इ­त्य् अ­न्ये । न चै­वं स­र्व­द्र­व्ये­षु स्व­हे­तु­के प­र­त्वा­प­र­त्वे प्र­स­ज्ये­ते­, निं­बा­दौ स्व­हे­तु­क­स्य ति­क्त­त्वा­दे­र् द­र्श­ना- ३­०द् ओ­द­ना­दा­व् अ­पि त­स्य स्व­हे­तु­क­त्व­प्र­सं­गा­त् निं­बा­दि­सं­स्का­रा­न­पे­क्ष­त्वा­प­त्तेः । व्य­व­हा­र­का­ल­स्य प­रि­णा­म­क्रि­या- प­र­त्वा­प­र­त्वै­र् अ­नु­मे­य­त्वा­च् च न मु­ख्य­का­ला­पे­क्ष­या चो­द्य­म् अ­न­व­द्यं । द्वि­वि­धो ह्य् अ­त्र का­लो मु­ख्यो व्य­व­हा­र­रू­प­श् च । त­त्र मु­ख्यो व­र्त­ना­नु­मे­यः­, प­र­स् तु प­रि­णा­मा­द्य­नु­मे­यः प्र­ति­पा­दि­तः सू­त्रे ऽ­न्य­था प­रि­णा­मा­दि­ग्र­ह­णा­न­र्थ­क्य- प्र­सं­गा­त् व­र्त­ना­ग्र­ह­णे­नै­व प­र्या­प्त­त्वा­त् । कः पु­न­र् अ­सौ मु­ख्यः का­लो ना­म ? ॥ लो­का­का­श­प्र­भे­दे­षु कृ­त्स्ने­ष्व् ए­कै­क­वृ­त्ति­तः । प्र­ति­प्र­दे­श­म् अ­न्यो­न्य­म् अ­ब­द्धाः प­र­मा­ण­वः ॥ ४­४ ॥ ४­१­९मु­ख्यो­प­चा­र­भे­दै­स् ते ऽ­व­य­वैः प­रि­व­र्जि­ताः । नि­रं­शा नि­ष्क्रि­या य­स्मा­द् अ­व­स्था­ना­त् स्व­दे­श­व­त् ॥ ४­५ ॥ अ­मू­र्ता­स् त­द्व­द् ए­वे­ष्टाः स्प­र्शा­दि­र् अ­हि­त­त्व­तः । का­ला­ख्या मु­ख्य­तो ये स्ति­का­ये­भ्यो न्ये प्र­का­शि­ताः ॥ ४­६ ॥ व्य­व­हा­रा­त्म­कः का­लः प­रि­णा­मा­दि­ल­क्ष­णः । का­ल­व­र्त­न­या ल­ब्ध­का­ला­ख्य­स् तु त­तो ऽ­प­रः ॥ ४­७ ॥ कु­त­श्चि­त् प­रि­च्छि­न्नो ऽ­न्य­प­रि­च्छे­द­न­का­र­णं । प्र­स्था­दि­व­त्प्र­प­त्त­व्यो न्यो­न्या­पे­क्ष­प्र­भे­द­भृ­त् ॥ ४­८ ॥ ०­५त­त­स् त्रै­वि­ध्य­सि­द्धि­श् च त­स्य भू­ता­दि­भे­द­तः । क­थं­चि­न् ना­वि­रु­द्धा स्या­त् व्य­व­हा­रा­नु­रो­ध­तः ॥ ४­९ ॥ य­था प्र­ति­त­रु प्रा­प्त­प्रा­प्नु­व­त्प्रा­प्स्य­द् उ­च्य­ते । त­रु­पं­क्तिं क्र­मा­द् अ­श्व­प्र­सृ­त्य­नु­स­र­न् म­तं ॥ ५­० ॥ त­था­व­स्थि­त­का­ला­णु­श् च जी­वा­द्य­नु­सं­ग­मा­त् । भू­तं स्या­द् व­र्त­मा­नं च भ­वि­ष्य­च्चा­प्य् अ­पे­क्ष­या ॥ ५­१ ॥ भू­ता­दि­व्य­व­हा­रो­तः का­लः स्या­द् उ­प­चा­र­तः । प­र­मा­र्था­त्म­नि मु­ख्य­स् तु स स्या­त् सां­व्य­व­हा­रि­के ॥ ५­२ ॥ ए­वं प्र­ति­क्ष­णा­दि­त्य­ग­ति­प्र­च­य­भे­द­तः । स­म­या­व­लि­को­च्छ्वा­स­प्रा­ण­स्तो­क­ल­वा­त्म­कः ॥ ५­३ ॥ १­०ना­लि­का­दे­श् च वि­ख्या­ते का­लो ने­क­वि­धः स­तां । मु­ख्य­का­ला­वि­ना­भू­तां का­ला­ख्यां प्र­ति­प­द्य­ते ॥ ५­४ ॥ प­रा­प­र­चि­र­क्षि­प्र­क्र­मा­क्र­म­धि­या­म् अ­पि । हे­तुः स ए­व स­र्व­त्र व­स्तु­तो गु­ण­तः स्मृ­तः ॥ ५­५ ॥ क्रि­यै­व का­ल इ­त्य् ए­त­द् अ­ने­नै­वा­प­सा­रि­तं । व­र्त­ना­नु­मि­तः का­लः सि­द्धो हि प­र­मा­र्थ­तः ॥ ५­६ ॥ ध­र्मा­दि­व­र्ग­व­त्का­र्य­वि­शे­ष­व्य­व­सा­य­तः । बा­ध­का­भा­व­त­श् चा­पि स­र्व­था त­त्र त­त्त्व­तः ॥ ५­७ ॥ सां­प्र­तं स­र्वे­षां ध­र्मा­दी­ना­म् अ­नु­मे­या­र्था­ना­म् आ­नु­मा­नि­की प्र­ति­प­त्तिः सू­त्र­सा­म­र्थ्या­द् उ­प­जा­ता प्र­त्य­क्षा­र्थ­प्र­ती­ति- १­५व­न् न बा­ध्य­त इ­त्य् उ­प­सं­ह­र­न्न् आ­ह­;­ — ए­वं स­र्वा­नु­मे­या­र्था प्र­ति­प­त्ति­र् न बा­ध्य­ते । सू­त्र­सा­म­र्थ्य­तो जा­ता प्र­त्य­क्षा­र्थ­प्र­ती­ति­व­त् ॥ ५­८ ॥ न हि ध­र्मा­स्ति­का­या­द्य­नु­मे­या­र्थ­प्र­ति­प­त्ति­र् अ­स्म­दा­दि­प्र­त्य­क्षे­ण बा­ध्य­ते त­स्य त­द­वि­ष­य­त्वा­त् । न सं­ति ध­र्मा­द­यो ऽ­नु­प­ल­ब्धेः ख­र­शृं­ग­व­द् इ­त्या­द्य­नु­मा­ने­न बा­ध्य­ते इ­ति चे­न् न­, त­स्या­प्र­यो­ज­क­त्वा­त् । प­र­चे­तो­वृ­त्त्या- दि­ना व्य­भि­चा­रा­त् । दृ­श्या­नु­प­ल­ब्धिः पु­न­र् अ­त्रा­सि­द्धै­व स­र्व­था ध­र्मा­दी­ना­म् अ­स्म­दा­दि­भिः प्र­त्य­क्ष­तो नु­प­ल­भ्य- २­०त्वा­त् । का­ला­त्य­या­प­दि­ष्ट­श् च हे­तुः प्र­मा­ण­भू­ता­ग­मा­बा­धि­त­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् । ए­व­म् अ­बा­धि­त- प्र­ती­ति­गो­च­रा­र्थ­प्र­का­शि­नः सू­त्र­का­रा­द­यः प्रे­क्षा­व­तां स्तो­त्रा­र्हा इ­ति स्तु­वं­ति­;­ — नि­र­स्त­निः­शे­ष­वि­प­क्ष­सा­ध­नै­र् अ­जी­व­भा­वा नि­खि­लाः प्र­सा­धि­ताः । प्र­पं­च­तो यै­र् इ­ह नी­ति­शा­लि­भि­र् ज­यं­ति ते वि­श्व­वि­प­श्चि­तं­म­ताः ॥ ५­९ ॥ इ­ति पं­च­म­स्या­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । २­५स्प­र्श­र­स­गं­ध­व­र्ण­वं­तः पु­द्ग­लाः ॥ २­३ ॥ स्प­र्श­ग्र­ह­ण­म् आ­दौ वि­ष­य­ब­ल­द­र्श­ना­त् । स­र्वे­षु हि वि­ष­ये­षु र­सा­दि­षु स्प­र्श­स्य ब­लं दृ­श्य­ते स्प­ष्ट­ग्रा­हि- ष्व् इं­द्रि­ये­षु स्प­र्श­स्या­दौ ग्र­ह­ण­व्य­क्तेः­, स­र्व­सं­सा­रि­जी­व­ग्र­ह­ण­यो­ग्य­त्वा­च् चा­दौ स्प­र्श­स्य ग्र­ह­णं । र­स­ग्र­ह­ण­म् आ­दौ प्र­स­ज्य­ते वि­ष­य­ब­ल­द­र्श­ना­त् स्प­र्श­सु­ख­नि­रु­त्सु­के­ष्व् अ­पि र­स­व्या­पा­र­द­र्श­ना­द् इ­ति चे­न् न­, स्प­र्शे स­ति त­द्व्या­पा- रा­त् । त­त ए­वा­नं­त­रं र­स­व­च­नं­, स्प­र्श­ग्र­ह­णा­नं­त­र­भा­वि हि र­स­ग्र­ह­णं । रू­पा­त् प्रा­ग्गं­ध­व­च­न­म् अ­चा­क्षु­ष­त्वा­त् ३­०अं­ते व­र्ण­ग्र­ह­णं स्थौ­ल्ये स­ति त­दु­प­ल­ब्धेः । नि­त्य­यो­गे म­तो­र् वि­धा­ना­त् क्षी­रि­णो न्य­ग्रो­धा इ­त्या­दि­व­त् स्प­र्शा­दि­सा­मा­न्य­स्य नि­त्य­यो­गा­त् पु­द्ग­ले­षु ॥ अ­थ स्प­र्शा­दि­म् अं­तः स्युः पु­द्ग­ला इ­ति सू­च­ना­त् । क्षि­त्या­दि­जा­ति­भे­दा­नां प्र­क­ल्प­न­नि­रा­कृ­तिः ॥  ॥ ४­२­०पृ­थि­व्य­प्ते­जो­वा­य­वो हि पु­द्ग­ल­द्र­व्य­स्य प­र्या­याः स्प­र्शा­दि­म­त्त्वा­त् ये न त­त्प­र्या­या­स् ते न स्प­र्शा­दि­मं­तो दृ­ष्टा य­था­का­शा­द­यः स्प­र्शा­दि­मं­त­श् च पृ­थि­व्या­द­य इ­ति त­ज्जा­ति­भे­दा­नां नि­रा­क­र­णं सि­द्धं । न­न्व् अ­यं प­क्षा- व्या­प­को हे­तुः स्प­र्शा­दि­ज­ले गं­ध­स्या­भा­वा­त् ते­ज­सि गं­ध­र­स­योः वा­यौ गं­ध­र­स­रू­पा­णा­म् अ­नु­प­ल­ब्धे­र् इ­ति ब्रु­वा­णं प्र­त्या­ह­;­ — ०­५ना­भा­वो ऽ­न्य­त­म­स्या­पि स्प­र्शा­दी­ना­म् अ­दृ­ष्टि­तः । त­स्या­नु­मा­न­सि­द्ध­त्वा­त् स्वा­भि­प्रे­ता­र्थ­त­त्त्व­व­त् ॥  ॥ कि­म् इ­यं प्र­त्य­क्ष­नि­वृ­त्ति­र् अ­नु­प­ल­ब्धि­र् आ­हो­स्वि­त्स­क­ल­प्र­मा­ण­नि­वृ­त्तिः ? प्र­थ­मा च चे­त् त­तः स­लि­ला­दि­षु स्प­र्शा- दी­ना­म् अ­न्य­त­म­स्या­प्य् अ­भा­वः सि­द्ध्ये­त् । स्वा­भि­प्रे­त­त्वे­ना­तीं­द्रि­ये­ण ध­र्मा­दि­ना­ने­कां­ता­त् । त­स्या­नु­मा­न­सि­द्ध- त्वे­प्सु गं­ध­स्य­, ते­ज­सि गं­ध­र­स­योः­, प­व­ने गं­ध­र­स­रू­पा­णा­म् अ­नु­मा­न­सि­द्ध­त्व­म् अ­स्तु । त­था हि­–­आ­पो गं­ध­व­त्य- स्ते­जो गं­ध­र­स­व­द्वा­युः गं­ध­र­स­रू­प­वा­न् स्प­र्श­व­त्त्वा­त् पृ­थि­वी­व­त् । का­ला­त्य­या­प­दि­ष्टो हे­तुः प्र­त्य­क्षा­ग­म­वि­रु- १­०द्ध­प­क्ष­नि­र्दे­शा­नं­त­रं प्र­यु­क्त­त्वा­त् ते­ज­स्य् अ­नु­ष्ण­त्वे सा­ध्ये द्र­व्य­त्व­व­द् इ­ति चे­त्­, न ना­म र­सा­दि­ष्व् अ­नु­भू­त­रू­प- स्प­र्श­वि­शे­षे सा­ध्ये तै­ज­स­त्व­हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्व­प्र­सं­गा­त् । त­त्रा­ग­मे­न वि­रो­धा­भा­वा­त् त­द­भा­व­प्र­ति­पा- द­ना­न् न दो­ष इ­ति चे­त्­, त­त ए­वा­न्य­त्र दो­षो मा भू­त् । स्या­द्वा­दा­ग­म­स्य प्र­मा­ण­त्व­म् अ­सि­द्ध­म् इ­ति चे­न् न­, त­स्यै­व प्रा­मा­ण्य­सा­ध­ना­त् । यौ­गा­ग­म­स्यै­व स­र्व­त्र दृ­ष्टे­ष्ट­वि­रु­द्ध­त्वे­न प्रा­मा­ण्या­नु­प­प­त्तेः । यु­क्त्य­नु­गृ­ही­त­त्वे­न चा­ग­म­स्य प्रा­मा­ण्य­म् अ­नु­म­न्य­मा­नः क­थ­म् इ­त­रे­त­रा­श्र­य­दो­षं प­रि­ह­रे­त् ? सि­द्धे ह्य् आ­ग­म­स्य त­त्प्र­ति­पा­द­क­स्य १­५प्रा­मा­ण्ये त­त्र हे­तो­र् अ­ती­त­का­ल­त्वा­भा­व­सि­द्धिः त­त्सि­द्धौ च त­द­नु­मा­ने­ना­नु­गृ­ही­त­स्य त­दा­ग­म­स्य प्रा­मा­ण्य­सि­द्धि- र् इ­ति । स्या­द्वा­दि­नां तु सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वे­ना­ग­म­स्य प्रा­मा­ण्य­सि­द्धौ ना­यं दो­षः । अ­त ए­व ज­ला­दि­षु गं­धा­द्य­भा­व­सा­ध­ने स­र्व­स्य हे­तो­र् अ­ती­त­का­ल­त्वं प्र­त्ये­त­व्यं­, त­स्य प्र­मा­ण­भू­त­जै­ना­ग­म­वि­रु­द्ध­त्वा­त् । त­तो न का­ला­त्य­या­प­दि­ष्टो हे­तुः । ना­प्य् अ­नै­कां­ति­को वि­प­क्ष­वृ­त्त्य­भा­वा­त् । अ­न्व­या­भा­वा­द् अ­ग­म­क इ­ति चे­न् न­, स­र्व­स्य के­व­ल­व्य­ति­रे­कि­णो ऽ­प्र­यो­ज­क­त्व­प्र­सं­गा­त् सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । क­स्य­चि­त् प्र­यो­ज­क­त्वे २­०प्र­कृ­त­हे­तो­स् त­त ए­व प्र­यो­ज­क­त्व­म् अ­स्तु । पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वा­भा­वे क्षि­त्या­दी­नां स्प­र्श­त­त्त्वा­भा­व­नि­य­म­नि­श्च- या­त् । ए­ते­न स­र्व­प्र­मा­णा­नि­वृ­त्ति­र् अ­नु­प­ल­ब्धि­र् अ­सि­द्धा न तो­या­दि­षु गं­धा­द्य­भा­व­सा­ध­नी­त्य् उ­क्तं वे­दि­त­व्यं­, प्र­व­च- न­स्या­नु­मा­न­स्य च त­द्भा­वा­वे­दि­नः प्र­वृ­त्तेः ॥ श­ब्द­बं­ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­वं­त­श् च ॥ २­४ ॥ पु­द्ग­ला इ­त्य् अ­नु­व­र्त­ते । त­त्र श­ब्दा­दी­ना­म् अ­भि­हि­त­नि­र्व­च­ना­नां प­रि­प्रा­प्त­द्वं­द्वा­ना­म् ए­वा­भि­सं­बं­धः । श­ब्दो द्वे­धा २­५भा­षा­ल­क्ष­णो वि­प­री­त­श् च । भा­षा­त्म­को द्वे­धा अ­क्ष­रा­त्म­को अ­न­क्ष­रा­त्म­क­श् च । प्र­थ­मः शा­स्त्रा­भि­व्यं­ज­कः सं­स्कृ­ता­दि­भे­दा­दा­र्य­म्ले­च्छ­व्य­व­हा­र­हे­तुः­, अ­न­क्ष­रा­त्म­को द्वीं­द्रि­या­दी­ना­म् अ­ति­श­य­ज्ञा­न­स्व­रू­प­प्र­ति­पा­द­न­हे­तु­श् च । स ए­ष प्रा­यो­गि­क ए­व । अ­भा­षा­त्म­को द्वे­धा प्र­यो­ग­वि­स्र­सा­नि­मि­त्त­त्वा­त् । त­त्र प्र­यो­ग­नि­मि­त्त­श् च­तु­र्धा­, त­ता­दि­भे­दा­त् । च­र्म­त­न­ना­त् त­तः पु­ष्क­रा­दि­प्र­भ­वः­, तं­त्री­कृ­तो वि­त­तो वी­णा­दि­स­मु­द्भ­वः­, कां­स्य­ता­ला­दि­जो घ­नः­, वं­शा­दि­नि­मि­त्तः शौ­षि­रः­, वि­स्र­सा­नि­मि­त्तः श­ब्दो मे­घा­दि­प्र­भ­वः । बं­धो द्वि­वि­धो वि­स्र­सा­प्र­यो­ग- ३­०भे­दा­त् । वि­स्र­सा बं­धो ऽ­ना­दि­र् आ­दि­मां­श् च­, प्र­यो­ग­बं­धः पु­न­र् आ­दि­मा­न् ए­व प­र्या­य­तः । सौ­क्ष्म्यं द्वि­वि­ध­म् अ­त्य­क्ष- म् आ­पे­क्षि­कं च । त­था स्थौ­ल्यं सं­स्था­न­मि­त्थं ल­क्ष­णं च­तु­र­स्रा­दि­क­म् अ­नि­त्थं ल­क्ष­णं च अ­नि­य­ता­का­रं । भे­दः षो­ढा उ­त्क­र­श् चू­र्णः खं­ड­स्तू­र्णि­का प्र­त­रो नु­च­ट­न­म् इ­ति । त­मो दृ­ष्टि­प्र­ति­बं­ध­का­र­णं के­षां­चि­त् । छा­या प्र­का- शा­व­र­णं । आ­त­प उ­ष्ण­प्र­का­श­ल­क्ष­णः । उ­द्यो­त­श् चं­द्रा­दि­प्र­का­शो नु­ष्णः । त ए­ते श­ब्दा­द­यः स्व­रू­प­तो भे­द- त­श् च सु­प्र­सि­द्धा ए­व । कु­तः पु­नः पु­द्ग­लाः श­ब्दा­दि­मं­तः सि­द्धा इ­त्य् आ­ह­;­ —४­२­१प्रो­क्ता श­ब्दा­दि­भं­त­स् तु पु­द्ग­लाः स्कं­ध­भे­द­तः । त­था प्र­मा­ण­स­द्भा­वा­द् अ­न्य­था­त­द­भा­व­तः ॥  ॥ न हि प­र­मा­ण­वः श­ब्दा­दि­मं­तः सं­ति वि­रो­धा­त् स्कं­ध­स्यै­व श­ब्दा­दि­म­त्त­या प्र­ती­तेः । श­ब्द­स्या­का­श- गु­ण­त्वा­न् न त­द्वा­न् पु­द्ग­ल­स्कं­ध इ­त्य् ए­के­, त­स्या­मू­र्त­द्र­व्य­त्वा­द् इ­त्य् अ­न्ये । ता­न् प्र­त्या­ह­;­ — न श­ब्दः ख­गु­णो बा­ह्य­क­र­ण­ज्ञा­न­गो­च­रः । सि­द्धो गं­धा­दि­व­न् नै­व सो मू­र्त­द्र­व्य­म् अ­प्य् अ­तः ॥  ॥ ०­५न स्फो­टा­त्मा­पि त­स्यै­व स्व­भा­व­स्या­प्र­ती­ति­तः । श­ब्दा­त्म­न­स् स­दा ना­ना­स्व­भा­व­स्या­व­भा­स­ना­त् ॥  ॥ अं­तः­प्र­का­श­रू­प­स् तु श­ब्दे स्फो­टो प­रे ध्व­नेः । य­था­र्थ­ग­ति­हे­तुः स्या­त् त­था गं­धा­दि­तो प­रः ॥  ॥ गं­ध­रू­प­र­स­स्प­र्शः स्फो­टः किं नो­प­ग­म्य­ते । त­त्रा­क्षे­प­स­मा­धा­न­स­म­त्वा­त् स­र्व­था­र्थ­तः ॥  ॥ ना­का­श­गु­णः श­ब्दो बा­ह्यें­द्रि­य­वि­ष­य­त्वा­द् गं­धा­दि­व­द् इ­त्य् अ­त्र न हे­तु­र् व्य­भि­चा­री वि­प­क्षा­वृ­त्ति­त्वा­त् । प­टा- का­श­सं­यो­गे­न व्य­भि­चा­र इ­ति चे­न् न­, त­स्या­का­श­गु­ण­त्वै­कां­ता­भा­वा­त् त­दु­भ­य­गु­ण­त्वा­त् । त­त्र बा­ह्यें­द्रि­य­वि- १­०ष­य­त्वा­सि­द्धेः सं­यो­गि­नो ग­ग­न­स्या­तीं­द्रि­य­त्वा­त् । प­ट­स्यें­द्रि­य­वि­ष­य­त्वे पि त­त्सं­यो­ग­स्य त­द­यो­गा­त् । त­दु- क्त­म् अ­न्यैः । "­द्व­य­सं­बं­ध­सं­वि­त्ति­र् नै­क­रू­प­प्र­वे­द­ना­त् । द्व­य­स्व­रू­प­ग्र­ह­णे स­ति सं­बं­ध­वे­द­नं ॥ " इ­ति । ए­ते­नै- त­द् अ­पि प्र­त्यु­क्तं । य­द् उ­क्तं यौ­गैः­–­न स्प­र्श­व­द्द्र­व्य­गु­णः श­ब्दो ऽ­स्म­दा­दि­प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्वा­द् अ­का- र­ण­गु­ण­पू­र्व­क­त्वा­द् वा सु­खा­दि­व­द् इ­ति­, प­क्ष­स्य प्र­कृ­ता­नु­मा­न­बा­धि­त­त्वा­त् । श­ब्द­स्य द्र­व्या­र्था­दे­शा­द­या­व­द्द्र­व्य- भा­वि­त्वा­सि­द्धिः स्व­रू­पा­दि­व­त् । प­र्या­या­र्था­दे­शा­द् अ­का­र­ण­गु­ण­पू­र्व­त्व­स्या­प्य् अ­सि­द्धिः श­ब्द­प­रि­ण­ता­नां पु­द्ग­ला­ना- १­५म् अ­प­रा­प­र­स­दृ­श­श­ब्दा­रं­भ­क­त्वा­त् । अ­न्य­था व­क्तृ­दे­शा­द् अ­न्य­त्र श­ब्द­स्या­श्र­व­ण­प्र­सं­गा­त् । न­नु च व­क्तृ­व्या­पा­रा- त् पु­द्ग­ल­स्कं­धः श­ब्द­त­या प­रि­ण­म­न्न् ए­को ने­को वा प­रि­ण­मे­त् ? न ता­व­द् ए­क­स् त­स्य स­कृ­त्स­र्व­दि­क्षु ग­म­ना­सं­भ­वा­त् । य­दि पु­न­र् या­व­द्भिः स­र्व­दि­क्कैः श्रो­तृ­भिः श्रू­य­ते श­ब्द­स् ता­वा­न् ए­व व­क्तृ­व्या­पा­र­नि­ष्प­न्नः त­च्छ्रो­त्रा­भि­मु­खं ग­च्छ- ती­ति तै­र् म­तं­, त­दा स­दृ­श­श­ब्द­को­ला­ह­ल­श्र­व­णं श्रो­तृ­ज­न­स्य कु­तो न भ­वे­त् ? स­र्वे­षां श­ब्दा­ना­म् ए­कै­क­श्रो­तृ­ग्रा- ह्य­त्व­प­रि­णा­मा­भा­वा­द् इ­ति चे­त्­, त­र्ह्य् ए­कै­कः श­ब्द ए­कै­क­श्रो­तृ­ग्रा­ह्य­त्व­प­रि­ण­तः स­र्व­दि­क्कं ग­च्छ­न्ने­कै­के­नै­व २­०श्रो­त्रा श्रू­य­ते इ­त्य् आ­या­तं । त­च् चा­यु­क्तं­, ए­क­दि­क्के­षु स­प्र­णि­धि­षु श्रो­तृ­षु स्थि­ते­ष्व् अ­त्या­स­न्न­श्रो­तृ­श्रो­त्र­स्य प­रा­प­र- श्रो­तृ­श्र­व­ण­वि­रो­धा­त् । प­रा­प­र ए­व श­ब्दः प­रा­प­र­श्रो­तृ­भिः श्रू­य­ते न पु­नः स ए­वे­ति चे­त्­, स त­र्हि प­रा- प­र­श­ब्दः किं व­क्तृ­व्या­पा­रा­द् ए­व प्रा­दु­र्भ­व­दा­हो­स्वि­त्पू­र्व­श्रो­तृ­श­ब्दा­त् ? प्र­थ­म­प­क्षे क­थ­म् अ­सौ प­रा­प­रैः श्रो­तृ­भिः श्रू­य­मा­णः पू­र्व­पू­र्वैः स­म­म् आ­का­श­श्रे­णि­स्थै­र् अ­पि न श्रू­य­ते इ­ति म­ह­दा­श्च­र्यं । न चै­वं का­र­ण­गु­ण­पू­र्व­कः श­ब्दः सि­द्ध्ये­त । द्वि­ती­य­वि­क­ल्पे प­र्यं­त­स्थि­त­श्रो­तृ­श्रु­त­श­ब्दा­द् अ­पि श­ब्दां­त­रो­त्प­त्तिः क­थं न भ­वे­त् ? पु­द्ग­ल­स्कं­ध­स्य २­५त­दु­पा­दा­न­स्य स­द्भा­वा­त् । व­क्तृ­व्या­पा­र­ज­नि­त­वा­यु­वि­शे­ष­स्य त­त्स­ह­का­रि­ण­स् त­त्रा­भा­वा­द् इ­ति चे­त्­, त­र्हि वा­य- वी­यः श­ब्दो­स् तु कि­म् अ­प­रे­ण पु­द्ग­ल­वि­शे­षे­ण त­दु­पा­दा­ने­न क­ल्पि­ते­ना­दृ­ष्ट­क­ल्प­ना­मा­त्र­हे­तु­ना किं क­र्त­व्यं­, त­थो­प­ग­मे स्व­म­त­वि­रो­धा­त् । त­तः स्या­द्वा­दि­नो दु­र्नि­वा­र इ­ति क­श्चि­त् । सो प्य् अ­ना­लो­चि­त­व­च­नः­, श­ब्द­स्य ग­ग­न­गु­ण­त्वे पि प्र­ति­पा­दि­त­दो­ष­स्य स­मा­न­त्वा­त् । त­था हि­–­शं­ख­मु­ख­सं­यो­गा­द् आ­का­शे श­ब्दः प्रा­दु­र्भ­व­न्न् ए­क ए­व प्रा­दु­र्भ­वे­द् अ­ने­को वा ? प्र­थ­म­प­क्षे कु­त­स् त­स्य ना­ना­दि­क्कैः श्रो­तृ­भिः श्र­व­णं ? स­कृ­त्स­र्व­दि­क्क­ग­म­ना­सं­भ­वा­त् । ३­०अ­था­ने­क­स् त­दा श­ब्द­को­ला­ह­ल­श्रु­ति­प्र­सं­गः स­मा­नः श­ब्द­स्या­ने­क­स्य स­कृ­दु­त्प­त्तेः­, स­र्व­दि­क्का­शे­ष­श्रो­तृ­श्रू­य­मा- ण­स्य ता­व­द् वा भे­द­सि­द्धेः । य­दि पु­न­र् ए­कै­क­स्यै­व श­ब्द­स्यै­कै­क­श्रो­तृ­ग्रा­ह्य­स्व­भा­व­त­यो­त्प­त्ते­र् न स­मा­न­श­ब्द­क­ल­क- ल­श्रु­ति­र् इ­ति म­तं­, त­दै­क­दि­क्के­षु स­मा­न­प्र­णि­धि­षु श्रो­तृ­षु प्र­त्या­स­न्न­त­म­श्रो­तृ­श्रु­त­स्य श­ब्द­स्यां­त्य­त्वा­च् छ­ब्दां­त­रा- रं­भ­क­त्व­वि­रो­धा­च् छे­ष­श्रो­तॄ­णां त­च्छ्र्व­णं न स्या­त् । त­स्या­प­र­श­ब्दा­रं­भ­क­त्वे चां­त्य­त्वा­व्य­व­स्थि­तिः । प्र­त्या­स­न्न- त­म­श्रो­तृ­श्र­व­ण­म् अ­पि न भ­वे­त् त­द्भा­वे वा­द्य ए­व श­ब्दः श्रू­य­ते नां­त्य इ­ति सि­द्धां­त­व्या­घा­तः । अ­थ प्र­त्या- ४­२­२स­न्न­त­म­श्रो­ता­रं प्र­त्य­सौ श­ब्दो ṃ­त्य­स् ते­न श्रू­य­मा­ण­त्वा­न् न प्र­त्या­स­न्न­त­रं ते­न त­स्या­श्र­व­णा­त् ते­न च श्रू­य­मा­ण­स् त- म् ए­व प्र­त्यं­तो न तु प्र­त्या­स­न्नं प्र­ति । त­त ए­व सो पि त­म् ए­व प्र­त्यं­त्यो न दू­र­श्रो­ता­रं प्र­ती­ति म­तिः­, सा­पि न श्रे­य­सी­, श­ब्द­स्यै­क­स्यां­त्य­त्वा­नं­त्य­त्व­वि­रो­धा­त् त­स्य नि­रं­श­त्वो­प­ग­मा­त् । अ­थ त­स्या­पि ध­र्म­भे­दो­प­ग­मा­द् अ­दो­षः स त­र्हि ध­र्म­श­ब्द­स्य जा­ति­र् ए­व भ­वि­तु­म् अ­र्ह­ति न गु­णा­दिः श­ब्द­स्य स्व­यं गु­ण­त्वा­त् त­दा­श्र­य­त्वा­सं­भ­वा­त् । न च ०­५त­दं­त्य­त्वं त­द­नं­त्य­त्वं वा जा­ति­र् ए­क­व्य­क्ति­नि­ष्ठ­त्वा­त् जा­ते­स् त्व् अ­ने­क­व्य­क्ति­वृ­त्ति­त्वा­त् । अ­थै­क­श्रो­तृ­श्र­व­ण­यो­ग्यो ने­कः श­ब्दो ṃ­त्यो ऽ­नं­त­श् चा­प­र­श्रो­तृ­श्र­व­ण­यो­ग्यो स्ती­ति म­तं­, त­र्ह्य् आ­द्यो पि श­ब्दो­त्यः स्या­त् क­स्य­चि­च् छ्र­व­ण­यो­ग्य- त्वा­त् क­र्ण­शः कु­ट्यं­तः­प्र­वि­ष्ट­म् आ­का­श­श­ब्द­व­त् क­र्ण­घो­ष­व­द् वा । त­था चा­द्यः श­ब्दो न श्रू­य­ते इ­ति सि­द्धां­त- वि­रो­धः । अ­थ न श्र­व­ण­यो­ग्य­त्वा­द् अं­त्य­त्वं किं त­र्हि ? आ­द्या­पे­क्ष­या श­ब्दां­त­रा­ना­रं­भ­क­त्वा­पे­क्ष­या चे­त्य् अ­भि­म- ति­स् त­दा­द्य­स्यां­त्य­त्वं त­दं­त्य­स्या­नं­त्य­त्वं क­थ­म् उ­प­प­द्य­ते ? ये­नै­क­स्यां­त्य­त्व­म् अ­नं­त्य­त्वं च स्या­त् । त­तः सू­क्तं प्र­त्या- १­०स­न्न­त­म­श्रो­तृ­श्रु­त­श­ब्दा­च् छ­ब्दां­त­र­स्या­प्रा­दु­र्भा­वा­द् ए­क­दि­क्क­स­प्र­णि­धि­श्रो­तृ­पं­क्त्या श­ब्द­श्र­व­ण­भा­व­प्र­सं­ग इ­ति । स्या­न् म­तं­, शं­ख­मु­ख­सं­यो­गा­द् आ­का­शे ब­ह­वः श­ब्दाः स­मा­नाः प्र­त्या­का­श­प्र­दे­श­क­दं­ब­के शं­खा­द् उ­प­जा­यं­ते ते च प­व­न­प्रे­रि­त­त­रं­गा­त्म­व­च्छ­ब्दां­त­रा­ना­र­भं­ते­; त­तो भि­न्न­दि­क्क­स­प्र­णि­धि­श्रो­तृ­पं­क्ते­र् इ­वै­क­दि­क्क­प्र­णि­धि­श्रो­तृ­पं­क्ते­र् अ­पि प्र­ति­नि­य­त­सं­त­ति­प­ति­त­स्यै­व श­ब्द­स्य श्र­व­ण­म् ए­क­स्यै­व च श्रो­तु­र् न पु­न­र् अ­न्य­स्य य­तो नि­ग­दि­त­दो­षः स्या­द् इ­ति । त­द् अ­प्य् अ­ना­लो­चि­ता­भि­धा­नं श­ब्द­सं­त­तेः स­र्व­तो प­र्यं­त­ता­प­त्तेः । स­म­वा­यि­का­र­ण­स्य ग­ग­न­स्या­स­म­वा­यि­का­र­ण­स्य १­५च श­ब्द­स्य श­ब्दां­त­रो­त्प­त्ति­हे­तोः स­द्भा­वा­त् शं­ख­मु­ख­सं­यो­ग­ज­प­व­ना­का­श­सं­यो­ग­स्य श­ब्द­का­र­ण­स्या­भा­वा­न् नां- त्या­भि­म­तः श­ब्दः श­ब्दां­त­र­म् आ­र­भ­ते य­तः श­ब्द­सं­त­ति­प­र्यं­त­ता स्या­द् इ­ति चे­त्­, त­र्हि वा­य­वी­यः श­ब्दो स्तु कि­म् आ­का­शे­न स­म­वा­यि­ना क­ल्पि­ते­ने­ति म­तां­त­रं स्या­त् । श­ब्दा­च् छ­ब्दो­त्प­त्ति­र् न स्या­त् त­स्या­पि प­व­न­सं­यो­ग­ज- त्वा­त् । स­त्य् ए­वा­का­शे श­ब्द­स्यो­त्प­त्ति­स् त­त्स­म­वा­यि­का­र­णं न त­त्प्र­ति­षे­ध­हे­त­वो ग­म­काः स्यु­र् बा­धि­त­वि­ष­य- त्वा­द् इ­ति म­तं­, त­दा श­ब्दः स्प­र्श­व­द्द्र­व्य­प­र्या­यो बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् स्प­र्शा­दि­व­द् इ­त्य् अ­नु­मा­ना­त् त­स्य पु­द्ग­ल­प­र्या- २­०य­त्वे सि­द्धे त­त्प्र­ति­षे­ध­हे­त­वो नु­मा­न­बा­धि­त­वि­ष­य­त्वा­द् ए­व ग­म­काः क­थ­म् उ­प­प­द्ये­र­न् ? । ए­ते­न य­द् उ­क्तं सौ­ग­तैः —ए­क­द्र­व्या­श्रि­तः श­ब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे स­ति बा­ह्यै­कें­द्रि­य­प्र­त्य­क्ष­त्वा­द् रू­प­व­द् इ­ति । त­द् अ­पि प्र­त्या­ख्या­तं­, पु­द्ग­ल­स्कं­ध­स्यै­क­द्र­व्य­स्य श­ब्दा­श्र­य­त्वो­प­प­त्तेः सि­द्ध­सा­ध­न­त्वा­त् । ग­ग­ना­श्र­य­त्वे सा­ध्ये सा­ध्य­वि­क­लो दृ­ष्टां­त­, स्या­द् धे­तु­श् च वि­रु­द्धः । त­था हि­–­स्प­र्श­व­दे­क­द्र­व्या­श्रि­तः श­ब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे स­ति बा­ह्यै­कें­द्रि­य­प्र­त्य­क्ष- त्वा­त् रू­पा­दि­व­त् । न च हे­तो­र् आ­त्म­ना व्य­भि­चा­र­स् त­स्यां­तः­क­र­ण­प्र­त्य­क्ष­त्वा­त् । ना­पि घ­टा­दि­ना त­स्य २­५बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् द्व्य­‍­ṃ­गु­ल­सं­यो­ग­स्या­ने­क­द्र­व्या­श्रि­त­स्य स्प­र्श­ने­न च सा­क्षा­त्क­र­णा­त् । त­तः सू­क्तं­–­न श­ब्दः ख­गु­णो बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्वा­त् गं­धा­दि­व­द् इ­ति त­स्य पु­द्ग­ल­प­र्या­य­त्व­व्य­व­स्थि­तेः । त­था ना­मू­र्ति­द्र­व्यं श­ब्दः बा­ह्यें­द्रि­य­प्र­त्य­क्षा­त् घ­टा­दि­व­त् । न न­भ­सा व्य­भि­चा­रः सा­ध­न­स्य­, न­भ­सो बा­ह्यें­द्रि­या­प्र­त्य­क्ष­त्वा­त् । न­नु च शु­षि­र­स्य च­क्षु­षा स्प­र्श­ने­न च सा­क्षा­त्क­र­णा­द्य­च्छु­षि­रं त­दा­का­श­म् इ­ति व­च­ना­द् बा­ह्यें­द्रि­य­प्र­त्य­क्ष­म् ए­वा­का­शं त­स्ये­दं­त­या प्र­रू­प­णा­द् इ­ति चे­त्­; नै­त­त् स­त्यं­, शु­षि­र­स्य घ­न­द्र­व्या­भा­व­रू­प­त्वा­द् उ­प­चा­र­त­स् त­त्रा­का­श­व्य­प­दे­शा­द् ३­०ध­न­द्र­व्या­भा­व­स्य च द्र­व्यां­त­र­स­द्भा­व­रू­प­त्वा­त् । त­त्र च­क्षु­षः स्प­र्श­न­स्य च व्या­पा­रा­त् । प­र­मा­र्थ­त­स् त­त्प्र­त्य- क्ष­त्वा­भा­वा­न् न­भ­सः । त­था हि­–­न­भो न बा­ह्यें­द्रि­य­प्र­त्य­क्ष­म् अ­मू­र्त­द्र­व्य­त्वा­द् आ­त्मा­दि­व­त् य­त् तु बा­ह्यें­द्रि­य­प्र­त्य­क्षं त­न्ना­मू­र्त­द्र­व्यं य­था घ­टा­दि­द्र­व्यं इ­ति न न­भ­सा व्य­भि­चा­री हे­तुः । स्या­द् आ­कू­तं ते­, अ­मू­र्त­द्र­व्यं श­ब्दः प­र- म­म­ह­त्त्वा­श्र­य­त्वा­द् आ­का­श­व­द् इ­त्य् अ­नु­मा­न­बा­धि­तः प­क्ष इ­ति । त­द् अ­स­म्य­क्­; प­र­म­म­ह­त्त्वा­श्र­य­त्व­स्या­सि­द्ध­त्वा­त् । त­था हि­–­न प­र­म­म­हा­न् श­ब्दः अ­स्म­दा­दि­श­ब्द­त्वा­त् प­टा­दि­व­त् । ना­पि मा­न­स­प्र­त्य­क्षे­ण न­भ­सा­, त­स्या­स्म­दा- ३­५दि­म­नः­प्र­त्य­क्ष­त्वा­सि­द्धेः । सं­व्य­व­हा­र­तो निं­द्रि­य­प्र­त्य­क्ष­स्य स्व­सं­वे­द­न­स्य सु­खा­दि­प्र­ति­भा­सि­न­श् च­क्षु­रा­दि­प­रि­च्छि- ४­२­३न्ना­र्थ­स्म­र­ण­स्य च वि­श­द­स्या­भ्यु­प­ग­मा­त् । ग­ग­ना­दि­ष्व् अ­तीं­द्रि­ये­षु मा­न­स­प्र­त्य­क्षा­न­व­ग­मा­त् । न चै­वं म­ति- ज्ञा­न­स्य स­र्व­द्र­व्य­वि­ष­य­त्व­व­च­नं वि­रु­ध्य­ते­, ग­ग­ना­दी­ना­म् अ­तीं­द्रि­य­द्र­व्या­णां स्वा­र्था­नु­मा­न­म् अ­ति­वि­ष­य­त्वा­भ्यु­प­ग- मा­त् । अ­स्म­दा­दि­प्र­त्य­क्ष­या स­त्त­या­ने­कां­त इ­त्य् अ­पि न स्या­द्वा­दि­ना क्ष­म्य­ते­, स­त्ता­याः स­र्व­था प­र­म­म­ह­त्त्वा- भा­वा­त् । प­र­म­म­ह­तो द्र­व्य­स्य न­भ­सः स­त्ता हि प­र­म­म­ह­ती ना­स­र्व­ग­त­द्र­व्या­दि­स­त्ता । न च न­भ­सः ०­५स­त्ता­स्म­दा­दि­प्र­त्य­क्षा त­तो न त­या व्य­भि­चा­रः । न च स­क­ल­द्र­व्य­प­र्या­य­व्या­पि­न्य् ए­कै­व स­त्ता प्र­सि­द्धा­, त­स्या­स् त­थो­प­चा­र­तः प्र­ति­पा­द­ना­त् । प­र­मा­र्थ­त­स् त­दे­क­त्वे वि­श्व­रू­प­त्व­वि­रो­धा­त् । स­त्प्र­त्य­या­वि­शे­षा­द् ए­कै­व स­त्ते­ति चे­न् न­, स­र्व­था स­त्प्र­त्य­या­वि­शे­ष­स्या­सि­द्ध­त्वा­त् सं­यु­क्त­प्र­त्य­या­वि­शे­ष­व­त् । अ­त्रा­न्ये प्रा­हुः – न द्र­व्यं श­ब्दः किं त­र्हि ? गु­णः प्र­ति­षि­द्ध­मा­न­द्र­व्य­क­र्म­त्वे स­ति स­त्त्वा­द् रू­प­व­त् । श­ब्दो न द्र­व्य­म् अ­नि­त्य­त्वे स­त्य् अ­स्म- दा­द्य­चा­क्षु­ष­प्र­त्य­क्ष­त्वा­त् । श­ब्दो न क­र्मा­चा­क्षु­ष­प्र­त्य­क्ष­त्वा­द् र­स­व­द् इ­ति । त­द् अ­यु­क्तं­; (­मी­मां­स­का­न् प्र­ति­) १­०ते­षां वा­यु­ना­स्म­दा­द्य­चा­क्षु­ष­प्र­त्य­क्ष­त्व­स्य व्य­भि­चा­रा­द्वा­यो­र् अ­स्म­दा­दि­प्र­त्य­क्ष­त्वा­त् । अ­नि­त्य­त्व­वि­शे­ष­ण­स्य चा­प्र- सि­द्ध­त्वा­त् द्र­व्य­त्व­प्र­ति­षे­धा­नु­प­प­त्तेः । क­र्म­त्व­प्र­ति­षे­ध­न­स्य चा­क्षु­ष­प्र­त्य­क्ष­त्व­स्य वा­यु­क­र्म­णा­नै­कां­ति­क­त्वा­त् । द्र­व्यं श­ब्दः क्रि­या­व­त्त्वा­द् बा­णा­दि­व­द् इ­त्य् अ­प­रे । ते य­दि स्या­द्वा­द­म् अ­ना­सृ­त्या­च­क्ष­ते त­दा­प­सि­द्धां­तः श­ब्द­स्य प­र्या­य­त­या प्र­व­च­ने नि­रू­प­णा­द् अ­न्य­था पु­द्ग­ला­नां श­ब्द­व­त्त्व­वि­रो­धा­त् । द्र­व्या­र्था­दे­शा­द् द्र­व्यं श­ब्दः पु­द्ग­ल­द्र­व्या- भे­दा­द् इ­ति चे­त्­, कि­म् ए­वं गं­धा­दि­र् अ­पि द्र­व्यं न स्या­त् ? गं­धा­द­यो गु­णा ए­व द्र­व्या­श्रि­त­त्वा­त् नि­र्गु­ण­त्वा­च् च १­५ऽ­द्र­व्या­श्र­या नि­र्गु­णा गु­णा­ऽ इ­ति व­च­ना­न् नि­ष्क्रि­य­त्वा­च् चे­ति चे­त्­, श­ब्द­स् त­त ए­व गु­णो­स् तु । स­ह­भा­वि­त्वा- भा­वा­न् न गु­ण इ­ति चे­त्­, क­थं रू­पा­दि­वि­शे­षा­स् त­त ए­व गु­णा भ­वे­युः । सा­मा­न्या­र्प­णा­त् ते­षां स­ह­भा­वि­त्वा­त् पु­द्ग­ल­द्र­व्ये­ण त­द्गु­णा­स् ते इ­ति चे­त्­, श­ब्द­.­.­.­.­.­.­.­.­.­.­.­.­स­म­वा­यि­का­र­ण­म् अ­स्तु भ­व­त ए­व पृ­थि­वी­द्र­व्या­भा­वे स­त्य् अ­प्य् आ­का­शे गं­ध­स्या­नु­त्प­त्तेः पृ­थि­वी द्र­व्य­म् ए­व त­त्स­म­वा­यि­का­र­ण­म् आ­का­शं तु नि­मि­त्त­म् इ­ति चे­त्­, त­र्हि वा­यु­द्र­व्य­स्या­भा­वे श­ब्द­स्या­नु­त्प­त्तेः त­द् ए­व त­स्य स­म­वा­यि­का­र­ण­म् अ­स्तु ग­ग­नं तु नि­मि­त्त­मा­त्रं त­स्य स­र्वो­त्प­त्ति- २­०म­ता­म् उ­त्प­त्तौ नि­मि­त्त­का­र­ण­त्वो­प­ग­मा­त् । प­व­न­द्र­व्या­भा­वे पि भे­री­दं­ड­सं­यो­गा­च् छ­ब्द­स्यो­त्प­त्ते­र् न प­व­न­द्र­व्यं त­त्स- म­वा­यि पृ­थि­व्य­प्ते­जो­द्र­व्य­व­द् इ­ति चे­त्­, त­र्हि श­ब्द­प­रि­णा­म­यो­ग्यं पु­द्ग­ल­द्र­व्यं श­ब्द­स्यो­पा­दा­न­का­र­ण­म् अ­स्तु वा­य्वा­दे­र् अ­नि­य­त­त­या त­त्स­ह­का­रि­त्व­सि­द्धेः । कु­त­स् त­त्सि­द्धि­र् इ­ति चे­त्­, पृ­थि­व्या­देः कु­तः ? प्र­ति­वि­शि­ष्ट- स्प­र्श­रू­प­र­स­गं­धा­ना­म् उ­प­लं­भा­त् पृ­थि­व्याः सि­द्धिः­, स्प­र्श­रू­प­र­स­वि­शे­षा­णा­म् उ­प­ल­ब्धे­र् अ­पां­, स्प­र्श­रू­प­वि­शे­ष­यो­र् उ­प- ल­ब्धे­स् ते­ज­सः­, स्प­र्श­वि­शे­ष­स्यो­प­लं­भा­द् वा­योः । स्वा­श्र­य­द्र­व्या­भा­वे त­द­नु­प­प­त्ते­र् इ­ति चे­त्­, त­र्हि श­ब्द­स्य २­५पृ­थि­व्या­दि­ष्व् अ­सं­भ­वि­नः स्फु­ट­म् उ­प­लं­भा­त् त­दा­श्र­य­द्र­व्य­स्य भा­षा­व­र्ग­णा­पु­द्ग­ल­स्य प्र­सि­द्धि­र् अ­न्य­था त­द­नु­प­प­त्तेः । न च प­र­मा­णु­रू­पः पु­द्ग­लः श­ब्द­स्या­श्र­यो स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­त् छा­या­त­पा­दि­व­त् । स्कं­ध­रू­प­स् तु स्या­द् इ­ति सू­क्ष्म­श­ब्द­गु­णा­त्म­के­भ्यः सू­क्ष्म­भा­षा­व­र्ग­णा­पु­द्ग­ले­भ्यो स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­पु­द्ग­ल­स्कं­धा­त्मा श­ब्दः प्रा­दु­र्भ­व­न् का­र­ण­गु­ण­पू­र्व­क ए­व प­ट­रू­पा­दि­व­त् । त­तो ऽ­का­र­ण­पू­र्व­क­त्वा­द् इ­त्य् अ­सि­द्धो हे­तु­र् अ­या­व­द्द्र­व्य­भा­वि­त्वा­दि­व­त् । क­श्चि­द् आ­ह – अ­का­र­ण­गु­ण­पू­र्व­कः श­ब्दो ऽ­स्प­र्श­द्र­व्य­गु­ण­त्वा­त् सु­खा­दि­व­द् इ­ति­; त­स्या­पि प­र­स्प­रा­श्र­यः । सि­द्धे ३­०ह्य् अ­का­र­ण­गु­ण­पू­र्व­क­त्वे श­ब्द­स्या­स्प­र्श­व­द्द्र­व्य­गु­ण­त्वं सि­द्ध्ये­त् त­त्सि­द्धौ वा­का­र­ण­गु­ण­पू­र्व­क­त्व­म् इ­ति । त­था ना­का­र­ण­गु­ण­पू­र्व­कः श­ब्दो स्म­दा­दि­बा­ह्यें­द्रि­य­ज्ञा­न­प­रि­च्छे­द्य­त्वे स­ति गु­ण­त्वा­त् घ­ट­रू­पा­दि­व­द् इ­त्य् अ­नु­मा­न­वि­रु- द्ध­श् च प­क्षः स्या­त् । न ह्य् अ­त्र हे­तोः प­र­मा­णु­रू­पा­दि­ना व्य­भि­चा­रः सु­खा­दि­ना वा­, बा­ह्यें­द्रि­य­ज्ञा­न­प­रि­च्छे- द्य­त्वे स­ती­ति वि­शे­ष­णा­त् । त­था­पि यो­गि­बा­ह्यें­द्रि­य­प्र­त्य­क्षे­ण प­र­मा­णु­रू­पा­दि­ना­ने­कां­त इ­ति न शं­क­नी­य- म् अ­स्म­दा­दि­ग्र­ह­णा­त् । पृ­थि­वी­त्वा­दि­सा­मा­न्ये­ना­नि­त्य­द्र­व्य­वि­शे­षे­ण स­म­वा­ये­न क­र्म­णा वा व्य­भि­चा­र इ­त्य् अ­पि ३­५न मं­त­व्यं­, गु­ण­त्वा­द् इ­ति व­च­ना­त् । न चै­वं स्या­द्वा­दि­ना­म् अ­प­सि­द्धां­तः श­ब्द­स्य प­र्या­य­त्व­व­च­ना­त् प­र्या- ४­२­४य­स्य च गु­ण­त्वा­त् । त­था चा­हु­र् अ­क­लं­क­दे­वाः­, ऽ­श­ब्दः पु­द्ग­ल­प­र्या­यः स्कं­धः छा­या­त­पा­दि­व­द् इ­ति । स्या­न् म­तं­, न श­ब्दः न पु­द्ग­ल­स्कं­ध­प­र्या­यो ऽ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­स­गं­धा­श्र­य­त्वा­त् सु­खा­दि­व­द् इ­ति । त­द् अ­स­त्­, द्व्य­णु­का­दि­रू­पा­दि­ना हे­तो­र् व्य­भि­चा­रा­त् । श­ब्दा­श्र­य­त्वे स्म­दा­द्य­नु­प­ल­भ्य­मा­ना­ना­म् अ­प्य् अ­नु­द्भू­त­त­या स्प­र्शा­दी­नां स­द्भा­व­सा­ध­ना­त् । गं­धा­श्र­य­त्वे स्प­र्श­रू­प­र­स­व­त् । गं­धो हि क­स्तू­रि­का­दे­र् गं­ध­द्र­व्या­द् दू­रे गं­धं स­मु­प­ल­भ्य­मा­ने ०­५घ्रा­णें­द्रि­ये सं­प्रा­प्तः स्वा­श्र­य­द्र­व्य­र­हि­तः न सं­भ­व­ति­, गु­ण­त्वा­भा­व­प्र­सं­गा­त् । ना­पि त­दा­श्र­य­द्र­व्य­म् अ­स्म­दा­दि- भि­र् उ­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­सं । न च त­त्रा­नु­भू­त­वृ­त्त­यः स्प­र्श­रू­प­र­सा न सं­ति पा­र्थि­वे प्य् अ­वि­रो­धा­त् । य­था वा­यो­र् अ­नु­प­ल­भ्य­मा­न­रू­प­र­स­गं­ध­स्य ते­ज­स­श् चा­नु­प­ल­भ्य­मा­न­र­स­गं­घ­स्य स­लि­ल­स्य चा­नु­प­ल­भ्य­मा­न­गं­ध­स्य प­र्या- .­.­.­.­.­.­.­.­.­.­.­ग­गं स्प­र्श­रू­प­र­स­गं­धाः प्र­सि­द्धा­स् त­था­नु­प­ल­भ्य­मा­न­स्प­र्श­रू­प­र­स­गं­ध­स्या­पि भा­षा­व­र्ग­णा­पु­द्ग­ल­स्य प­र्या­यः श­ब्दो नि­स्सं­दे­हं प्र­सि­द्ध्य­त्य् ए­व । क­थ­म् अ­न्य­थै­व­म् आ­च­क्षा­णः प्र­ति­क्षि­प्य­ते प­रैः । न वा­यु­गु­णो नु­ष्णा- १­०शी­त­स्प­र्शो­पा­क­जः उ­प­ल­भ्य­त्वे स­त्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­रू­प­र­स­गं­धा­श्र­य­त्वा­त् सु­खा­दि­व­त् । त­था न भा­सु­र- रू­पो­ष्ण­स्प­र्श­स् ते­जो­द्र­व्य­गु­ण उ­प­ल­भ्य­त्वे स­त्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­गं­धा­श्र­य­त्वा­त् त­द्व­त् । त­था न शी­त­स्प­र्श- नी­ल­रू­प­म­धु­र­र­साः स­लि­ल­गु­णाः उ­प­ल­भ्य­त्वे स­त्य् अ­स्म­दा­द्य­नु­प­ल­भ्य­मा­न­गं­धा­श्र­य­त्वा­त् त­द्व­द् ए­वे­ति । य­दि पु­नः स्प­र्शा­द­यो द्र­व्या­श्र­या ए­व गु­ण­त्वा­त् सु­खा­दि­व­त् य­त् त­द्द्र­व्यं त­दा­श्र­यः स वा­यु­र­न­लः स­लि­लं क्षि­ति­र् इ­त्य् अ­नु­मा- न­सि­द्ध­त्वा­त् स्प­र्श­वि­शे­षा­दी­नां वा­य्वा­दि­गु­ण­त्व­स्य सा­मा­न्या­र्प­ण­या किं न भा­षा­व­र्ग­ण­पु­द्ग­ल­द्र­व्ये­ण स­ह­भा- १­५वी­ष्टो ये­न त­द्गु­णो न स्या­त् । वि­शे­षा­र्प­णा­त् य­था रू­पा­द­यः प­र्या­या­स् त­था श­ब्दो पि पु­द्ग­ल­प­र्या­य इ­ति क­थ­म् अ­सौ द्र­व्यं स्या­त् ? ष­ड्द्र­व्य­प्र­ति­ज्ञा­न­वि­रो­धा­च् च । श­ब्द­द्र­व्य­स्य पृ­थि­व्या­दि­व­त्पु­द्ग­ल­द्र­व्यें त­र्भा­वा­न् न त­द्वि­रो­ध इ­ति चे­त्­, गं­ध­द्र­व्या­दी­ना­म् अ­पि त­द्व­त्त­त्रां­त­र्भा­वा­त् त­द्वि­रो­धा­सि­द्धे­र् गु­ण­त्वं कि­म् अ­भि­धी­य­ते ज्ञा­ना­दी­नां च द्र­व्य­त्व- म् अ­स्तु जी­व­द्र­व्ये ṃ­त­र्भा­व­त्वा­प्र­स­क्तेः द्र­व्य­सं­ख्या­नि­य­मा­वि­घा­ता­त् । त­था च न क­श्चि­द् गु­ण इ­ति द्र­व्य­स्या­प्य् अ- भा­वः त­स्य गु­ण­व­त्त्व­ल­क्ष­ण­त्वा­त् । त­तो द्र­व्य­गु­ण­प­र्या­य­व्य­व­स्था­म् इ­च्छ­ता ज्ञा­ना­दि­रू­पा­दी­ना­म् इ­व श­ब्द­स्य २­०स­ह­भा­वि­नो गु­ण­त्वं क्र­म­भु­व­स् तु प­र्या­य­त्व­म् अ­भ्यु­प­गं­त­व्यं । क्रि­या­व­त्त्वं च श­ब्द­स्या­सि­द्धं गं­धा­दि­व­त् त­दा­श्र­य­स्य पु­द्ग­ल­द्र­व्य­स्य क्रि­या­व­त्त्वो­प­चा­रा­त् । स्या­न् म­तं­, न श­ब्द­प­र्या­यः श्रो­त्र­ग्रा­ह्यो द्र­व्यं सा­ध्य­ते किं तु त­दा­श्र­यः पु­द्ग­ल­वि­शे­ष इ­ति­, त­र्हि क्रि­या­व­द्द्र­व्य­प­र्या­यः श­ब्दः प­र­मा­र्थ­तः सा­ध्यः । स्या­द् आ­कू­तं ते­; न द्र­व्यं श­ब्दः सा­ध्य­ते­, ना­पि स­र्व­था प­र्या­यं । किं त­र्हि ? द्र­व्य­प­र्या­या­त्मा­, त­तो न क­श्चि­द् दो­षः क्रि­या­व­त्त्व­स्य हे­तो­र् अ­पि प­र­मा­र्थ­त­स् त­त्र सि­द्धेः अ­नु­वा­त­प्र­ति­वा­त­ति­र्य­ग्वा­ते­षु श­ब्द­स्य प्र­ति­प­त्त्य­प्र­ति­प­त्ती­ष­त्प्र­ति­प­त्ति­द­र्श­ना­त् क्रि­या- २­५क्रि­या­व­त्त्व­सा­ध­ना­द् इ­ति । कि­म् ए­वं गं­धा­दि­र् द्र­व्य­प­र्या­या­त्मा न सा­ध्य­ते ? ऽ­द्र­व्य­प­र्या­या­त्मा­र्थ­ऽ इ­त्य् अ­क­लं­क­दे­वै­र् अ- भि­धा­ना­त् स्प­र्शा­दी­नां चें­द्रि­या­र्थ­त्व­क­थ­ना­त्­, स्प­र्श­र­स­रू­प­गं­ध­श­ब्दा­स् त­द­र्था इ­ति सू­त्र­स­द्भा­वा­त् । अ­थ प­र्या­या­र्थ­प्रा­धा­न्या­त् प­र्या­य ए­व गं­धा­द­यः श­ब्द­स् त­था कि­म् अ­प­र्या­यः श­ब्दो ? द्र­व्या­र्था­दे­शा­त् द्र­व्य­म् इ­ति चे­त्­, त­र्हि त­था वि­शे­ष­णं क­र्त­व्यं । स्या­द् द्र­व्यं श­ब्द इ­ति त­द् अ­प्र­यु­क्त­म् अ­पि वा त­त्रै­षि­त­व्यं । त­तो नै­कां­ते­न द्र­व्यं श­ब्दः स्या­द्वा­दि­नां सि­द्धो य­त­स् त­स्य द्र­व्य­त्व­प्र­ति­षे­धे प­सि­द्धां­तः त­स्या­मू­र्त­द्र­व्य­त्व­प्र­ति­षे­धा­द् वा न दो­षः क­श्चि- ३­०द् अ­व­त­र­ति । क­श्चि­द् आ­ह­–­स्फो­टो ऽ­र्थ­प्र­ति­प­त्ति­हे­तु­र् न ध्व­न­य­स् ते­षां प्र­त्ये­कं स­मु­दि­ता­नां वा­र्थ­प्र­ति­प­त्ति­नि­मि­त्त­ता- नु­प­प­त्तेः । दे­व­द­त्ता­दि­वा­क्ये द­का­रो­च्चा­र­णा­द् ए­व त­द­र्थ­प्र­ति­प­त्तौ शे­ष­श­ब्दो­च्चा­र­ण­वै­य­र्थ्या­न् न प्र­त्ये­कं त­न्नि­मि­त्त­त्वं यु­क्तं­, द­का­र­स्य वा­क्यां­त­रे पि द­र्श­ना­त् । सं­श­य­नि­रा­सा­र्थं श­ब्दां­त­रो­च्चा­र­ण­म् उ­चि­त­म् ए­वे­ति चे­न् न­, आ­वृ­त्त्या वा­क्या­र्थ­प्र­ति­प­त्ति­प्र­सं­गा­त् । व­र्णां­त­रे पि त­स्यै­वा­र्थ­स्य प्र­ति­पा­द­ना­त् । न च स­मु­दि­ता­ना­म् ए­व वा­क्या­र्थ­प्र­ति- प­त्ति­हे­तु­त्वं प्र­ति­क्ष­णं वि­ना­शि­त्वे स­मु­दा­या­सं­भ­वा­त् । क­ल्पि­त­स्य त­त्स­मु­दा­य­स्य त­द्धे­तु­त्वे ति­प्र­सं­गा­त् । ३­५नि­त्य­त्वा­द् व­र्णा­नां स­मु­दा­यः सं­भ­व­ती­ति चे­त् न­, अ­भि­व्य­क्ता­नां ते­षां क्र­म­वृ­त्ति­त्वा­त् त­द­भि­व्यं­ज­क­वा­यू­ना­म् अ­नि- ४­२­५त्य­त्वा­त् क्र­म­भा­वि­त्वा­त् क्र­म­श­स् त­द­भि­व्य­क्ति­सि­द्धेः । ते­षा­म् अ­न­भि­व्य­क्ता­ना­म् अ­र्थ­प्र­ति­प­त्ति­हे­तु­त्वे त­द­भि­व्यं­ज­क- व्या­पा­र­वै­य­र्थ्या­द् अ­ति­प्र­सं­गा­च् च । त­त ए­वा­भि­व्य­क्ता­न­भि­व्य­क्त­श­ब्द­स­मू­हा­द् अ­र्थ­प्र­ति­प­त्ति­र् इ­ति प्र­ति­व्यू­ढं । पू­र्व­पू­र्व- व­र्ण­ज्ञा­ना­हि­त­सं­स्का­रा­पे­क्षा­द् अं­त्य­व­र्ण­श्र­व­णा­द् वा­क्या­र्थ­प्र­ति­प­त्ति­र् इ­ति चे­न् न­, त­त्सं­स्का­रा­णा­म् अ­नि­त्य­त्वे ṃ­त्य­व­र्ण­श्र­व­ण- का­ले स­त्त्व­वि­रो­धा­द् अ­स­त्तो­पे­क्षा­नु­प­प­त्तेः । क­ल्प­ना­रो­पि­त­सं­स्का­रा­पे­क्षा­यां क­ल्प­ना­रो­पि­ता­द् ए­व वा­क्या­र्थ­प्र­ति­प- ०­५त्ति­प्र­सं­गा­त् त­त्सं­स्का­रा­णां का­लां­त­र­स्था­यि­त्वे ṃ­त्य­व­र्ण­श्र­व­णा­हि­त­सं­स्का­र­स्य पू­र्व­व­र्ण­श्र­व­णा­हि­त­सं­स्का­रैः स­हा- र्थ­प्र­ति­प­त्ति­हे­तु­त्व­म् इ­ति त­त्सं­स्का­र­स­मू­हो ऽ­र्थ­प्र­ति­प­त्ति­हे­तु­र् न श­ब्द इ­त्य् आ­या­तं । न चै­त­द् यु­क्तं­, व­र्ण­श्र­व­णा­हि- त­सं­स्का­रे­भ्यो व­र्ण­स्म­र­ण­मा­त्र­स्यै­वो­प­प­त्तेः प­द­श्र­व­णा­हि­त­सं­स्का­रे­भ्यः प­द­स्म­र­ण­मा­त्र­व­त् । अ­थ सं­के­त­ब­लो- प­जा­त­प­दा­भि­धे­य­ज्ञा­ना­हि­त­सं­स्का­रे­भ्यो र्थ­प्र­ति­प­त्ति­र् इ­ष्य­ते त­था हि प­दा­र्थ­प्र­ति­प­त्ति­र् ए­व स्या­न् न वा­क्या­र्थ­प्र- ति­प­त्तिः । न च प­दा­र्थ­स­मु­दा­य­प्र­ति­प­त्ति­र् ए­व वा­क्या­र्थ­प्र­ति­प­त्ति­र् इ­ति यु­क्तं­, व­र्णा­र्थ­स­मु­दा­य­प्र­ति­प­त्ते­र् ए­व १­०प­दा­र्थ­प्र­ति­प­त्ति­रू­प­त्व­प्र­सं­गा­त् । न च व­र्णा­ना­म् अ­र्थ­व­त्त्वा­भा­वे प­द­स्या­र्थ­व­त्त्वं घ­ट­ते­, त­स्य प्र­कृ­ति­प्र­त्य­या­दि- स­मु­दा­या­त्म­क­त्वा­त् प्र­कृ­त्या­दी­नां च अ­र्थ­व­त्त्वो­प­ग­मा­त् । य­दि पु­नः प्र­कृ­त्या­द­यः स्वा­र्था­पे­क्ष­या­र्थ­वं­तो पि प­दा­र्था­पे­क्ष­या नि­र­र्थ­का ए­वे­ति म­तं त­दा प­दा­न्य् अ­पि स्वा­भि­धे­या­पे­क्ष­या­र्थ­वं­त्य् अ­पि वा­क्या­र्था­पे­क्ष­या नि­र­र्थ­का­नि किं न भ­वे­युः ? त­द् उ­क्तं­–­"­ब्रा­ह्म­ण्या­र्थो य­दा ना­स्ति क­श्चि­द् ब्रा­ह्म­ण्य­कं­व­ले । दे­व­द­त्ता­द­यो वा­क्ये त­थै­व स्यु­र् अ- न­र्थ­काः ॥ " इ­ति । त­था च न प­दा­र्थ­स­मु­दा­य ए­व वा­क्य­स्या­र्थ­स् त­स्य त­तो न्य­त्वा­द् ए­क­त्वे प्र­ती­य­मा­न­त्वा­द् अ- १­५भ्यं­ज­न­क्रि­या­दे­र् दे­व­द­त्ता­दि­वा­क्या­र्थ­त्वा­त् । न च त­स्य व­र्णे­भ्य इ­व प­दे­भ्यो पि वि­प्र­ति­प­त्तिः सं­भ­व­ती­ति त­त्प्र­ति­प­त्ति­हे­तु­र् व­र्ण­प­द­व्य­ति­रि­क्तः क­श्चि­द् व­स्त्वा­त्मा­भ्यु­प­गं­त­व्यः । स च स्फो­ट ए­व­, स्फु­ट­त्य् अ­र्थो ऽ­स्मा­द् इ­ति स्फो­ट इ­ति त­स्यै­क­रू­प­ता पु­न­र् ए­का­का­र­प्र­ति­भा­सा­द् अ­व­सी­य­ते ना­ना­का­रे­भ्यो हे­तु­भ्य­स् त­द­यो­गा­द् अ­हे­तु­क­त्व­प्र- सं­गा­द् इ­ति । सो प्य् अ­यं स्फो­ट­वा­दी प्र­ष्ट­व्यः­, कि­म् अ­यं स्फो­टः श­ब्दा­त्म­को ऽ­श­ब्दा­त्म­को वा ? इ­ति । न ता­व- दा­द्यः प­क्षः श्रे­या­न् त­स्य स्फो­ट­स्य श­ब्दा­त्म­नः स­दै­क­स्व­भा­व­स्या­प्र­ती­तेः व­र्ण­प­दा­त्म­नो ना­ना­स्व­भा­व­स्या- २­०व­भा­स­ना­त्­, व­र्ण­प­दे­भ्यो भि­न्न­स्यै­क­स्व­भा­व­स्यै­व श­ब्द­स्य श्रो­त्र­बु­द्धौ प्र­ति­भा­स­ना­द् अ­सि­द्धा स्व­भा­वा­नु­प­ल­ब्धिः । स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­र् वा स्फो­टा­भा­व­सा­ध­नी­ति चे­त् न­, त­स्य व­र्ण­प­द­श्र­व­ण­का­ले प­श्चा­द् वा प्र­ति­भा­सा­भा- वा­त् । स हि य­दि ता­व­दा­ख्या­त­श­ब्दः प्र­ति­भा­स­न ए­व वा­क्या­त्मा त­दा नै­क­स्व­भा­वो ऽ­ने­क­व­र्णा­त्म­क­त्वा­त् । भि­न्न ए­वा­ख्या­त­श­ब्दो ऽ­भ्या­जे­त्या­दि­व­र्णे­भ्य इ­त्य् अ­यु­क्तं­, त­था प्र­ती­त्य­भा­वा­त् । व­र्ण­व्यं­ग्यो ṃ­त्य­व­र्ण­श्र­व­णा­नं­त­र- म् ए­कः प्र­ती­य­त ए­वे­ति चे­न् न­, व­र्णा­नां प्र­त्ये­कं स­मु­दि­ता­नां वा स्फो­टा­भि­व्य­क्तौ हे­तु­त्वा­घ­ट­ना­द् अ­र्थ­प्र­ति­प­त्ता- २­५व् इ­व स­र्व­था वि­शे­षा­भा­वा­त् । य­दि पु­नः क­थं­चि­द् व­र्णाः स्फो­टा­भि­व्य­क्ति­हे­त­वः स्यु­स् त­दा त­थै­वा­र्थ­प्र­ति­प­त्ति- हे­त­वः सं­तु कि­म् अ­न­या प­रं­प­र­या ? व­र्णे­भ्यः स्फो­ट­स्या­भि­व्य­क्ति­स् त­तो भि­व्य­क्ता­द् अ­र्थ­प्र­ति­प­त्ति­र् इ­ति क­थं­चि­द् अ­व्य- ति­रि­क्तः स्फो­टो व­र्णे­भ्य इ­ति त­स्य श्रो­त्र­बु­द्धौ प्र­ति­भा­स­नो­प­ग­मे क­थ­म् ए­का­ने­क­स्व­भा­वो सौ न स्या­त् ? सु­ख- दुः­खा­दि­प­र्या­या­त्म­का­त्म­व­त् । न­व­पु­रा­णा­दि­वि­शे­षा­त्म­क­त्व­सं­बं­धा­त् । भा­षा­व­र्ग­णा­पु­द्ग­ल­द्र­व्यं हि स्व­स­ह­का­रि­वि- शे­ष­व­शा­द् अ­का­र­रू­प­ता­म् आ­सा­द्य भ­का­रा­दि­रू­प­ता­म् आ­सा­द­य­त् क्र­म­शः प्र­ति­नि­य­त­व­क्तृ­वि­शे­षा­दि­र् अ­भ्या­जे­त्या­दि- ३­०र् आ­ख्या­त­श­ब्दः प्र­ति­भा­स­ते न चा­सौ वा­क्यं दे­व­द­त्ता­दि­प­द­नि­र­पे­क्ष­स् त­दु­च्चा­र­वै­य­र्थ्या­प­त्तेः । स­त्ता­पे­क्ष­स्य तु वा­क्य­त्वे दे­व­द­त्तो गा­म­भ्या­ज शु­क्लां दं­डे­ने­त्या­दि क­थं­चि­त् प­दा­त्म­कं वा­क्य­म् ए­का­ने­क­स्व­भा­व­म् आ­ख्या­त­श- ब्द­व­द­भि­धा­त­व्यं­, त­न्नि­रा­कृ­तौ क्ष­ण­क्ष­यै­क­ता­व­लं­ब­न­प्र­सं­गा­त् । क्र­म­भु­वां के­षां­चि­द् व­र्णा­नां वा­स्त­वै­क­प­द­त्वा­भा­वे क्ष­णि­क­व­र्ण­भा­गा­ना­म् अ­पि पा­र­मा­र्थि­कै­क­व­र्ण­त्वा­सि­द्धे­स् त­थो­प­ग­मे वां­त­र्ब­हि­श् चा­त्म­नो घ­टा­दे­श् च क्र­म­भा­व्य­ने­क­प- र्या­या­त्म­क­स्या­भा­वा­नु­षं­गा­त् । त­त­स् त­द्भा­व­म् अ­भ्यु­प­ग­च्छ­ता क्ष­णि­का­ने­क­क्र­म­वृ­त्ति­व­र्ण­भा­गा­त्म­क­म् ए­कं व­र्ण­म् अ­भ्यु­पे­यं­, ३­५त­द्व­द­ने­क­क्र­म­व­त्स­व­र्णा­त्म­क­म् ए­कं प­दं ता­दृ­शा­ने­क­प­दा­त्म­कं च वा­क्य­म् ए­षि­त­व्यं । त­तो ना­ख्या­त­श­ब्दो ४­२­६वा­क्या­त्मै­क­स्व­भा­व ए­व क­थं­चि­द् अ­ने­क­स्व­भा­व­स्य त­स्य प्र­ती­तेः । ए­ते­न प­द­म् आ­द्य­म् अं­त्यं चा­न्य­द् वा प­दां­त­रा­पे­क्षं वा­क्य­म् ए­क­स्व­भा­व­म् इ­ति नि­र­स्तं­, त­स्या­प्य् आ­ख्या­त­श­ब्द­व­त् क­थं­चि­द् अ­ने­क­स्व­भा­व­स्य प्र­ति­भा­स­ना­त् । ए­को न­व- य­वः श­ब्दो वा­क्य­म् इ­त्य् अ­यु­क्तं­, त­स्य सा­व­य­व­स्य प्र­ति­भा­स­ना­त् । त­स्य चा­व­य­वे­भ्यो न­र्थां­त­र­त्वे ऽ­ने­क­त्व­म् ए­व स्या­त्­, त­द­र्थां­त­र­त्वे सं­बं­धा­सि­द्धिः उ­प­का­र­क­ल्प­ना­यां वा­क्य­स्या­व­य­व­का­र्य­त्व­प्र­सं­ग­स् तै­र् उ­प­का­र्य­त्वा­द् अ­व­य­वा­नां ०­५वा वा­क्य­का­र्य­ता ते­नो­प­क्रि­य­मा­ण­त्वा­त् उ­प­का­र­स्य त­तो र्थां­त­र­त्वे सं­बं­धा­सि­द्धि­र् अ­नु­प­का­रा­त् त­दु­प­का­रां­त­र­क- ल्प­ना­या­म् अ­न­व­स्था­प्र­सं­ग इ­ति वा­क्य­त­द­व­य­वा­भे­द­भे­दै­कां­त­वा­दि­ना­म् उ­पा­लं­भः । स्या­द्वा­दि­नां य­था­प्र­ती­ति क­थं­चि­त् त­द­भे­दो­प­ग­मा­त् ए­का­ने­का­का­र­प्र­ती­ते­र् ए­का­ने­का­त्म­क­स्य जा­त्यं­त­र­स्य व्य­व­स्थि­तेः । न हि वा­क्य­श्र­व- णा­नं­त­र­म् अ­ने­का­का­र­प्र­ती­ति­व­त् स­र्व­दा स­र्व­त्र स­द्भा­व­प्र­सं­गा­त् । ना­पि व­र्ण­प­द­मा­त्र­हे­तु­का त­दा­का­र­त्व­प्र­सं­गा­द् व- र्ण­प­द­प्र­ती­ति­व­त् । त­तो वा­क्या­का­र­प­रि­ण­त­श­ब्द­द्र­व्य­हे­तु­का वा­क्य­प्र­ती­ति­व­च् च त­था प­रि­ण­त­श­ब्द­द्र­व्य­म् ए- १­०का­ने­का­का­रं प­र­मा­र्थ­तः सि­द्धं बा­ध­का­भा­वा­त् । क­थं ना­ना­भा­षा­व­र्ग­णा­पु­द्ग­ल­प­रि­णा­म­व­र्णा­ना­म् ए­क­द्र­व्य­त्व­म् इ­ति चे­त्­, त­त्रो­प­चा­रा­न् ना­ना­द्र­व्या­दि­सं­ता­न­व­त् । किं पु­न­स् त­द­ने­क­त्वो­प­चा­र­नि­मि­त्त­म् इ­ति चे­त्­, त­था स­दृ­श­प- रि­णा­म ए­व त­द्व­त् व­र्ण­क्र­मो वा­क्य­म् इ­त्य् अ­प­रः । सो पि व­र्णे­भ्यो भि­न्न­म् ए­क­स्व­भा­वं क्र­मं य­दि ब्रू­या­त् त­दा प्र­ती­ति­वि­रो­धः त­स्य श्रो­त्र­बु­द्धा­व् अ­प्र­ति­भा­स­ना­त् । त­त्सं­बं­धा­नु­प­प­त्ते­श् चा­न­व­य­व­वा­क्य­व­त् । व­र्णे­भ्यो न­र्थां­त­र­त्व- व­त् क्र­म­स्य व­र्णा ए­व न क­श्चि­त् क्र­मः स्या­त् । स­त्य­म् ए­त­द् ए­वं­, या­वं­तो या­दृ­शा ये च प­दा­र्थ­प्र­ति­पा­द­ने १­५व­र्णा वि­ज्ञा­त­सा­म­र्थ्या­स् ते त­थै­व बो­ध­का इ­ति व­च­ना­त् त­तो न्य­स्य वा­क्य­स्य नि­रा­क­र­णा­द् इ­ती­त­रः । सो पि य­दि व­र्णा­नां क्र­मं प्र­त्या­च­क्षी­त त­दा­ग्नि­ष्टो­मे­न य­जे­न स्व­र्ग­का­म इ­त्य् आ­का­रा­द­यो ये या­वं­त­श् च व­र्णाः स्वे­ष्ट­वा- क्या­र्थ­प्र­ति­पा­द­ने वि­ज्ञा­त­सा­म­र्थ्या­स् ते ता­वं­त ए­व वे­त्य् उ­द्ग­मे­ना­पि स­मु­च्चा­र्य­मा­णा­स् त­था स्यु­र् वि­शे­षा­भा­वा­त् । अ­थ ये­न क्र­मे­ण वि­शि­ष्टा­स् ते त­था दृ­ष्टा­स् ता­दृ­शा ए­व त­द­र्थ­स्या­व­बो­ध­का इ­ति म­तं­, त­र्ही­ष्टः क्र­मो व­र्णा­ना- म् अ­न्य­था ते­न वि­शे­ष­णा­घ­ट­ना­त् व­र्णा­भि­व्य­क्तेः क्र­मो व­र्णा­नां ते­षा­म् अ­क्र­म­त्वा­त् । उ­प­चा­रा­त् तु त­स्य त­त्र २­०भा­वा­त् त­द्वि­शे­प­ण­त्व­म् उ­प­प­द्य­त ए­वे­ति चे­न् न­, ए­कां­त­नि­त्य­त्वे व­र्णा­ना­म् अ­भि­व्य­क्तेः स­र्व­था­नु­प­प­त्तेः उ­त्प­त्ति­स­म­र्थ- ना­त् त­त्र मु­ख्य­क्र­म­स्य प्र­सि­द्धेः । कः पु­न­र् अ­यं क्र­मो ना­म व­र्णा­ना­म् इ­ति चे­त्­, का­ल­कृ­ता व्य­व­स्थे­ति ब्रू­मः । क­थ­म् अ­सौ व­र्णा­ना­म् इ­ति चे­त्­, व­र्णो­पा­दा­ना­द् उ­दा­त्ता­द्य­व­स्था­व­त् । त­र्ह्य् औ­पा­धि­कः क्र­मो व­र्णा­ना­म् इ­ति चे­न् न­, उ­दा­त्ता­द्य­व­स्था­ना­म् अ­प्य् औ­पा­धि­क­त्व­प्र­सं­गा­त् । औ­पा­धि­क्यु­दा­त्ता­द्य­व­स्था ए­व वा­चो व­र्ण­त्वा­त् क­का­रा­दि­व­द् इ­ति चे­न् न­, ते­षां स्व­य­म् अ­नं­श­त्वा­सि­द्धेः । स्व­भा­व­त­स् त­था­त्वो­प­प­त्ते­र् अ­न्य­था ध्व­नी­ना­म् अ­पि स्वा­भा­वि­को­दा­त्त­त्वा­द्य­यो- २­५गा­त् । त­तः स्व­का­र­ण­वि­शे­ष­व­शा­त् क्र­म­वि­शे­ष­वि­शि­ष्टा­ना­म् अ­का­रा­दि­व­र्णा­ना­म् उ­त्प­त्तेः क­थं­चि­द् अ­न­र्थां­त­र­क्र­मः । स च सा­दृ­श्य­सा­मा­न्या­द् उ­प­चा­रा­द् ए­कः­, प्र­ति­नि­य­त­वि­शे­षा­का­र­त­या त्व् अ­ने­क इ­ति स्या­द्वा­दि­ना­म् ए­का­ने­का­त्म­कः क्र­मो पि वा­क्यं न वि­रु­ध्य­ते । व­र्ण­सं­घा­तो वा­क्या­र्थ­प्र­ति­प­त्ति­हे­तु­र् वा­क्य­म् इ­त्य् अ­न्ये­; ते­षा­म् अ­पि न व­र्णे­भ्यो भि­न्नः सं­घा­तो नं­शः प्र­ती­ति­मा­र्गा­व­ता­री­, सं­घा­त­त्व­वि­रो­धा­द् अ­व­र्णां­त­र­व­त् । ना­पि त­तो ऽ­न­र्थां­त­र­म् ए­व सं­घा­तः प्र­ति­व­र्ण­सं­घा­त­प्र­सं­गा­त् । न चै­को व­र्णः सं­घा­तो भ­वे­त् । क­थं­चि­द् अ­न्यो­न्य­स्व­व­र्णे­भ्यः सं­घा­त इ­ति चे­त्­, ३­०क­थ­म् ए­का­ने­क­स्व­भा­वो न स्या­त् ? क­थं­चि­द् अ­ने­क­व­र्णा­द् अ­भि­न्न­त्वा­द् अ­ने­क­स् त­त्स्वा­त्म­व­त् । सं­घा­त­त्व­प­रि­णा­मा­दे­शा- त् त­तो भि­न्न­त्वा­द् ए­कः स्या­द् इ­ति प्र­ती­ति­सि­द्धेः । ए­ते­न सं­घा­त­व­र्ति­नी जा­ति­र् वा­क्य­म् इ­ति चिं­ति­तं­, त­स्याः सं­घा­ते­भ्यो भि­न्ना­याः स­र्व­था­नु­त्प­त्तेः । क­थं­चि­द् अ­भि­न्ना­या­स् तु सं­घा­त­व­दे­का­ने­क­स्व­भा­व­त्व­सि­द्धे­र् ना­नं­शः श­ब्दा- त्मा क­श्चि­द् ए­को वा­क्य­स्फो­टो स्ति श्रो­त्र­बु­द्धौ जा­त्यं­त­र­स्या­र्थ­प्र­ति­प­त्ति­हे­तोः प्र­ति­भा­स­ना­त् ए­का­ने­का­त्म­न ए­व स­र्वा­त्म­ना वा­क्य­स्य सि­द्धेः । य­दि पु­न­र् अं­तः­प्र­का­श­रू­पः श­ब्द­स्फो­टः पू­र्व­व­र्ण­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो ṃ- ३­५त्य­व­र्ण­श्र­व­णा­नं­त­रं वा­क्या­र्थ­नि­श्च­य­हे­तु­र् बु­द्ध्या­त्मा ध्व­नि­भ्यो ऽ­न्यो भ्यु­प­ग­म्य­ते­, स्फु­ट­त्य् अ­र्थो स्मि­न् प्र­का­श­त ४­२­७इ­ति स्फो­ट इ­त्य् अ­भि­प्रा­या­त्­; त­दा­प्य् ए­त­स्यै­का­ने­का­त्म­क­त्वे स्या­द्वा­द­सि­द्धि­र् आ­त्म­न ए­व वा­क्या­र्थ­ग्रा­ह­क­त्व­प­रि- ण­त­स्य भा­व­वा­क्य­स्य सं­प्र­त्य­या­त्­, त­स्य स्फो­ट इ­ति ना­म­क­र­णे वि­रो­धा­भा­वा­त् । त­स्य नि­रं­श­त्वे तु प्र­ती- ति­वि­रो­धः­, स­र्व­दा त­स्यै­का­ने­क­स्व­भा­व­स्य त्रि­धां­श­क­स्य प्र­ति­भा­स­ना­त् । न चा­य­म् अ­भि­नि­वे­शः श­ब्द­स्फो­ट इ­ति श्रे­या­न् गं­धा­दि­स्फो­ट­स्य त­था­भ्यु­प­ग­मा­र्ह­त्वा­त् । य­थै­व श­ब्दः व­क्तृ­सं­के­त­स्य क्व­चि­द् अ­र्थ­प्र­ति­प­त्ति­हे­तु- ०­५स् त­था गं­धा­दि­र् अ­पि­, वि­शे­षा­भा­वा­त् । ए­वं­वि­ध­म् ए­व गं­धं स­मा­घ्रा­ये­त्थ­म् ए­वं­वि­धो र्थः प्र­ति­प­त्त­व्यः स्प­र्शं स्पृ­श्य र­सं वा­स्वा­द्य रू­पं वा­लो­क्ये­त्थं भू­त­म् ई­दृ­शो भा­वः प्र­त्ये­त­व्य इ­ति स­म­य­ग्रा­हि­णां पु­नः क्व­चि­त् ता­दृ­श­गं­धा­द्यु- प­लं­भा­त् त­था­वि­धा­र्थ­नि­र्ण­य­प्र­सि­द्धे­र् गं­धा­दि­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­न­स् त­द्वा­क्या­र्थ­प्र­ति­प­त्ति­हे­तो­र् गं­धा­दि­प­द­स्फो­ट­तो­प- प­त्तेः । पू­र्व­पू­र्व­गं­धा­दि­वि­शे­ष­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो ṃ­त्य­गं­धा­दि­वि­शे­षो­प­लं­भा­नं­त­रं गं­धा­दि­वि­शे­ष­स­मु­दा­य- ग­म्या­र्थ­प्र­ति­प­त्ति­हे­तो­र् गं­धा­दि­वा­क्य­स्फो­ट­त्व­घ­ट­ना­त् । त­था लो­क­व्य­व­हा­र­स्या­पि क­र्तुं सु­श­क­त्वा­त् का­य­प्र­ज्ञ- १­०प्ति­व­त् । ह­स्त­पा­द­क­र­ण­मा­त्रि­कां­ग­हा­रा­दि­स्फो­ट­व­द् वा ह­स्ता­दि­प­दा­दि­स्फो­ट ए­व घ­ट­ते न पु­नः स्वा­व­य­व­क्रि­या- वि­शे­षा­भि­व्यं­ग्यो हं­स­प­क्ष्मा­दि­र् ह­स्त­स्फो­टः स्वा­भि­धे­या­र्थ­प्र­ति­प­त्ते­र् हे­तु­र् इ­ति स्व­ल्प­म् अ­ति­सं­द­र्श­न­मा­त्रं । ए­ते­न वि­त्कु­टि­ता­दिः पा­द­स्फो­टो ह­स्त­पा­द­स­मा­यो­ग­ल­क्ष­णः क­र­ण­स्फो­टः क­र­ण­द्व­य­रू­प­मा­त्रि­का स­ह­स्र­ल­क्ष­णो ṃ­ग- हा­रा­दि­स्फो­ट­श् च न घ­ट­त इ­ति व­द­न्न् अ­न­व­धे­य­व­च­नः प्र­ति­पा­दि­तो बो­द्ध­व्यः­, त­स्या­पि स्व­स्वा­व­य­वा­भि­व्यं­ग्य­स्य स्वा­भि­धे­या­र्थ­प्र­ति­प­त्ति­हे­तो­र् अ­श­क्य­नि­रा­क­र­णा­त् । न चै­वं स्या­द्वा­द­सि­द्धां­त­वि­रो­धः श्रो­त्र­म­ति­पू­र्व­स्ये­व घ्रा­णा- १­५दि­म् अ­ति­पू­र्व­स्या­पि श्रु­त­ज्ञा­न­स्ये­ष्ट­त्वा­त् त­त्प­रि­ण­ता­त्म­न­स् त­द्धे­तोः स्फो­ट इ­ति सं­ज्ञा­क­र­णा­त् गं­धा­दि­भिः क­स्य- चि­द् अ­सं­बं­धा­भा­वा­त् त­त्र त­दु­प­लं­भ­नि­मि­त्त­क­प्र­त्य­या­नु­प­प­त्ते­र् न त­था प­रि­ण­तो बु­द्ध्या­त्मा स्फो­टः सं­भ­व­ती­ति चे­त्­, त­त ए­व श­ब्द­स्फो­टो पि मा स्म भू­त् श­ब्द­स्या­र्थे­न स­ह यो­ग्य­ता­ल­क्ष­ण­सं­बं­ध­स­द्भा­वा­त् त­त्सं­भ­वे त­त ए­वे­त­र­सं­भ­वः । गं­धा­दी­ना­म् अ­र्थे­न स­ह यो­ग्य­ता­ख्य­सं­बं­धा­भा­वे सं­के­त­स­ह­स्रे पि त­त­स् त­त्प्र­ती­त्य­यो­गा­च् छ­ब्द­तः श­ब्दा­र्थ­व­त्प्र­ति­प­त्तु­र् अ­गृ­ही­त­सं­के­त­स्य श­ब्द­स्य श्र­व­णा­त् कि­म् अ­य­म् आ­हे­ति वि­शि­ष्टा­र्थे सं­दे­हे­न प्र­श्न­द­र्श­ना­द् अ­र्थ- २­०सा­मा­न्य­प्र­ति­प­त्ति­सि­द्धेः । श­ब्द­सा­मा­न्य­स्या­र्थ­सा­मा­न्ये­न यो­ग्य­ता­सं­बं­ध­सि­द्धि­र् इ­ति चे­त्­, त­त ए­व रू­पा­दि- सा­मा­न्य­स्य स्व­द­र्श्या­र्थ­सा­मा­न्ये­न यो­ग्य­ता­सि­द्धि­र् अ­स्तु स्व­य­म् अ­प्र­ति­प­न्न­सं­के­त­स्यां­गु­ल्या­दि­रू­प­द­र्श­ने के­न­चि­त् कृ­ते कि­म् अ­य­म् आ­हे­ति वि­शि­ष्टा­र्थे सं­श­ये­न प्र­श्नो­प­लं­भा­द् अ­र्थ­सा­मा­न्य­प्र­ति­प­त्ति­सि­द्धे­र् अ­वि­शे­षा­त् । त­द् ए­वं श­ब्द­स्ये­वा­र्थे गं­धा­दी­नां प्र­ति­प­त्तिं कु­र्व­ता­म् आ­क्षे­प­स­मा­धा­ना­नां स­मा­न­त्वा­द् अं­तः प्र­का­श­रू­पे बु­द्ध्या­त्म­नि स्फो­टे श­ब्दा­द् अ­न्य- स्मि­न्न् उ­प­ग­म्य­मा­ने गं­धा­दि­भ्यः प­रं स्फो­टो र्थ­प्र­ति­प­त्ति­हे­तु­र् घ्रा­णा­दीं­द्रि­य­म् अ­ति­पू­र्व­श्रु­त­ज्ञा­न­रू­पो भ्यु­प­गं­त­व्यो ऽ­न्य­था २­५श­ब्द­स्फो­टा­व्य­व­स्थि­ति­प्र­सं­गा­त् । स च नै­क­स्व­भा­वो ना­ना­स्व­भा­व­त­या स­दा­व­भा­स­ना­त् । ए­ते­ना­नु­सं­ह­ति- र् वा­क्य­म् इ­त्य् अ­पि चिं­ति­तं­, प­दा­ना­म् अ­नु­सं­ह­ते­र् बु­द्धि­रू­प­त­वा प्र­ती­ते­र् अ­नु­सं­धे­य­मा­णा­ना­म् ए­क­प­दा­का­रा­याः स­र्व­थै­क­स्व- भा­व­त्वा­प्र­ती­तेः । अ­त्रा­प­रे प्रा­हुः - न प­दे­भ्यो ऽ­र्थां­त­र­म् ए­क­स्व­भा­व­म् ए­का­ने­क­स्व­भा­वं वा वा­क्य­म् आ­ख्या­त­श­ब्द­रू­पं प­दां­त­रा­पे­क्षं­, ना­पि प­द­सं­घा­त­व­र्ति­जा­ति­रू­पं वा­, न चै­का­न­व­य­व­श­ब्द­रू­पं क्र­म­रू­पं वा­, ना­पि बु­द्धि­रू­प­म् अ- नु­सं­हृ­ति­रू­पं वा­, न चा­द्य­प­द­रू­प­म् अं­त्य­प­द­रू­पं वा­, प­द­मा­त्रं वा प­दां­त­रा­पे­क्षं य­था व्या­व­र्ण्य­ते ऽ­न्यैः । ३­०"­आ­ख्या­त­श­ब्द­सं­घा­तो जा­तिः सं­घा­त­व­र्ति­नी । ए­को ऽ­न­व­य­वः श­ब्दः क्र­मो बु­द्ध्य­नु­सं­ह­ति । प­द­म् आ­द्य­प­दं चां­त्यं प­द­सा­पे­क्ष­म् इ­त्य् अ­पि । वा­क्यं प्र­ति­मि­ति­र् भि­न्ना ब­हु­धा न्या­य­वे­दि­ना­म्­" इ­ति । किं त­र्हि ? प­दा­न्य् ए­व प­दा­र्थ­प्र­ति­पा- द­न­पू­र्व­कं वा­क्या­र्था­व­बो­धं वि­द­धा­ना­नि वा­क्य­व्य­प­दे­शं प्र­ति­प­द्यं­ते त­था प्र­ती­ते­र् इ­ति ते­षा­म् अ­पि य­दि प­दां- त­रा­र्थै­र् अ­न्वि­ता­ना­म् ए­वा­र्था­नां प­दै­र् अ­भि­धा­ना­त् प­दा­र्थ­प्र­ति­प­त्ति­र् वा­क्या­र्था­व­बो­धः स्या­त् त­दा दे­व­द­त्त­प­दा­द् दे­व­द­त्ता- र्थ­स्य गा­म­भ्या­जे­त्या­दि­प­द­वा­क्यै­र् अ­र्थै­र् अ­न्वि­त­स्या­भि­धा­ना­त् त­दु­च्चा­र­ण­वै­य­र्थ्य­म् ए­व वा­क्या­र्था­व­बो­ध­सि­द्धेः । स्व­य- ३­५म् अ­वि­व­क्षि­त­प­दा­र्था­न्य् अ­व­च्छे­दा­र्थ­त्वा­न् न गा­मि­त्या­दि­प­दो­च्चा­र­ण­वै­य­र्थ्य­म् इ­ति चे­त्­, कि­म् ए­वं स्फो­ट­वा­दि­नः प्र­थ­म- ४­२­८प­दे­ना­न­व­य­व­स्य वा­क्य­स्फो­ट­स्या­व्य­क्ता­व् अ­पि व्य­त्त­यं­त­रा­हि­त­व्यं­ज­क­प­द­व्य­व­च्छे­दा­र्थ­स्य प­दां­त­रो­च्चा­र­ण­म् अ­न­र्थ­क- म् उ­च्य­ते ? य­त­स् त­द् ए­व प­दै­र् अ­भि­व्य­क्तं त­तो ऽ­न्य­द् ए­वा­र्थ­प्र­ति­प­त्ति­नि­मि­त्तं न भ­वे­त् । त­था स­त्या­वृ­त्त्या स­त्या वा­क्या­भि­व्य­क्ति­प्र­सं­गः प­दां­त­रै­स् त­स्याः पु­नः प्र­का­श­ना­द् इ­ति चे­त्­, त­वा­प्य् आ­वृ­त्त्या वा­क्या­र्था­व­बो­धः स्या­त् । प्र­थ­म­प­दे­ना­भि­हि­त­स्या­र्थ­स्य द्वि­ती­या­दि­प­दा­र्था­भि­धे­यै­र् अ­न्वि­त­स्य द्वि­ती­या­दि­प­दैः पु­नः पु­नः प्र­ति­पा­द­ना­त् । ०­५अ­थ द्वि­ती­य­प­दे­न स्वा­र्थ­स्य प्र­धा­न­भा­वे­न पू­र्वो­त्त­र­प­द­वा­क्यै­र् अ­र्थै­र् अ­न्वि­त­स्या­भि­धा­ना­त् प्र­थ­म­प­दा­भि­धे­य­स्य त­था- न­भि­धा­ना­त् ना­वृ­त्त्या त­स्यै­व प्र­ति­प­त्ति­र् इ­ति म­तं­, त­र्हि या­वं­ति प­दा­नि ता­वं­त­स् त­द­र्थाः प­दां­त­रा­भि­धे­या- न्वि­ताः प्रा­धा­न्ये­न प्र­ति­प­त्त­व्या इ­ति ता­वं­त्यो वा­क्या­र्थ­प्र­ति­प­त्त­यः क­थं न स्युः ? ह्य् अं­त­प­दो­च्चा­र­णा­त् त­द- र्थ­स्या­शे­ष­पू­र्व­प­दा­भि­धे­यै­र् अ­न्वि­त­स्य प्र­ति­प­त्ति­र् वा­क्या­र्था­व­बो­धो भ­व­ति न पु­नः प्र­थ­म­प­दो­च्चा­र­णा­त् त­द­र्थ­स्यो­त्त­र- प­दा­भि­धे­यै­र् अ­न्वि­त­स्य प्र­ति­प­त्ति­र् द्वि­ती­या­दि­प­दो­च्चा­र­णा­च् च शे­ष­प­दा­भि­धे­यै­र् अ­न्वि­त­स्य त­द­र्थ­स्य प्र­ति­प­त्ति­र् इ­त्य् अ­त्र १­०किं­चि­त् का­र­ण­म् उ­प­ल­भा­म­हे । ए­ते­ना­वृ­त्त्या प­दा­र्थ­प्र­ति­प­त्ति­प्र­सं­ग उ­क्तः । द्वि­ती­या­दि­प­दे­न स्वा­र्थ­स्य च पू­र्वो- त्त­र­प­दा­र्था­ना­म् अ­पि प्र­ति­पा­द­ना­द् अ­न्य­था तै­स् त­स्या­न्वि­त­त्वा­यो­गा­त् ग­म्य­मा­नै­स् तै­स् त­स्या­न्वि­त­त्वं न पु­न­र् अ­भि­धी­य­मा- नै­र् इ­ति चे­त्­, स कि­म् इ­दा­नी­म् अ­भि­धी­य­मा­न ए­व प­द­स्या­र्थो ग­म्य­मा­नः ? त­थो­प­ग­मे क­थ­म् अ­न्वि­ता­भि­धा­नं ? वि­व­क्षि­त­प­द­स्य प­दां­त­रा­भि­धे­या­नां ग­म्य­मा­ना­नां वि­ष­य­त्वा­त् तै­र् अ­न्वि­त­स्य स्वा­र्थ­स्य प्र­ति­पा­द­ने सा­म­र्थ्या­भा- वा­त् । य­दि पु­नः प­दा­नां द्वौ व्या­पा­रौ स्वा­र्था­भि­धा­ने व्या­पा­रः प­दा­र्थां­त­रे ग­म­क­त्व­व्या­पा­र­श् च त­दा क­थं १­५न प­दा­र्थ­प्र­ति­प­त्ति­र् आ­वृ­त्त्या प्र­स­ज्य­ते ? प­द­व्या­पा­रा­त्­, प्र­ती­य­मा­न­स्य ग­म्य­मा­न­स्या­पि प­दा­र्थ­त्वा­द् अ­भि­धी­य- मा­ना­र्थ­व­त् । न च प­द­व्या­पा­रा­त्­, प्र­ती­य­मा­नो र्थो ग­म्य­मा­नो यु­क्तः क­श्चि­द् ए­वा­वि­शे­षा­त् । स्या­न् म­तं­, प­द- प्र­यो­गः प्रे­क्षा­व­ता प­दा­र्थ­प्र­ति­प­त्त्य­र्थो वा­क्या­र्थ­प्र­ति­प­त्त्य­र्थो वा क्रि­ये­त ? न ता­व­त्प­दा­र्थ­प्र­ति­प­त्त्य­र्थ­स् त­स्य प्र­वृ­त्ति­हे­तु­त्वा­भा­वा­त् । कः पि­कः ? को­कि­ल इ­त्या­दि के­व­ल­प­द­प्र­यो­ग­स्या­पि वा­क्या­र्थ­प्र­ती­ति­नि­मि­त्त­त्वा­त् कः पि­क उ­च्य­ते ? को­कि­ल उ­च्य­ते इ­ति प्र­ती­तेः । य­दि तु वा­क्या­र्थ­प्र­ति­प­त्त्य­र्थः प­द­प्र­यो­ग­स् त­दा प­द- २­०प्र­यो­गा­नं­त­रं प­दा­र्थे प्र­ति­प­त्तिः सा­क्षा­द् भ­व­ती­ति त­त्र प­द­स्या­भि­धा व्या­पा­रः प­दां­त­रा­र्थ­स्या­पि प्र­ति­प­त्त­ये त­स्या­प्र­यो­गा­त् त­त्र ग­म­क­त्व­व्या­पा­र इ­ति­; त­द् अ­प्य् अ­स­त्­, पा­द­प इ­ति प­द­स्य प्र­यो­गे शा­खा­दि­म­द­र्थ­स्यै­व प्र­ति­प­त्ति­स् त­द­र्था­च् च प्र­ति­प­न्ना­त् ति­ष्ठ­त्य् आ­दि­प­द­वा­च्य­स्य स्था­ना­द्य­र्थ­स्य सा­म­र्थ्य­तः प्र­ती­ते­स् त­त्र प­द­स्य सा­क्षा­द् व्या- पा­रा­भा­वा­द् ग­म­क­त्वा­यो­गा­त् त­द­र्थ­स्यै­व त­द्ग­म­क­त्वा­त् । प­रं­प­र­या त­स्य त­त्र व्या­पा­रे लिं­ग­व­च­न­स्य लिं­ग­प्र­ति- प­त्तौ व्या­पा­रो स्तु । त­था स­ति शा­ब्द­म् ए­वा­नु­मा­न­ज्ञा­नं भ­वे­त् लिं­ग­वा­च­का­च् छ­ब्दा­ल् लिं­ग­स्य प्र­ति­प­त्तेः । सै­व २­५शा­ब्दी न पु­न­स् त­त्प्र­ति­प­त्ति­षु लिं­गा­द् अ­नु­मे­य­प्र­ति­प­त्ति­र् अ­ति­प्र­सं­गा­द् इ­ति चे­त्­, त­त ए­व पा­द­प­स्था­ना­द्य­र्थ­प्र­ति­प- त्ति­र् भ­वं­ती शा­ब्दी मा भू­त्­, त­स्याः स्वा­र्थ­प्र­ति­प­त्ता­व् ए­व प­र्य­व­सि­त­त्वा­ल् लिं­ग­श­ब्द­व­त् । क­थ­म् ए­वं ग­म्य­मा­नः श­ब्द­स्या­र्थः स्या­द् इ­ति चे­त्­, न क­थ­म् अ­पी­ति क­श्चि­त्­; त­स्या­पि वा­क्या­र्था­व­सा­यो न शा­ब्दः स्या­त् ग­म्य- मा­न­स्या­श­ब्दा­र्थ­त्वा­त् वा­च्य­स्यै­व श­ब्दा­र्थ­त्व­ज्ञा­ना­त् द्यो­त्य­वि­ष­य­भू­त­यो­र् अ­पि वा­च्य­त्वा­त् श­ब्द­मू­ल­त्वा­त् वा­क्या­र्था­व­बो­धः शा­ब्द इ­ति चे­त्­, त­त ए­वा­ग­म्य­मा­नो­र्थः श­ब्द­स्या­स्तु । पा­द­प­श­ब्दो­च्चा­र­णा­नं­त­रं ३­०शा­खा­दि­म­द­र्थ­प्र­ति­प­त्ति­व­त्त­त्स्था­ना­द्य­र्थ­स्या­पि ग­ते­र् इ­ति स ए­वा­वृ­त्त्या प­दा­र्था­प्र­ति­प­त्ति­प्र­सं­गो न्वि­ता­भि­धा­न- वा­दि­नः प­द­स्फो­ट­वा­दि­व­त् । किं च­, वि­शे­ष्य­प­दं वि­शे­ष्य­वि­शे­ष­ण­सा­मा­न्ये­ना­न्वि­तं वि­शे­ष­ण­वि­शे­षे­ण वा­भि­ध­त्ते त­दु­भ­ये­न वा ? प्र­थ­म­प­क्षे वि­शि­ष्ट­वा­क्या­र्थ­प्र­ति­प­त्ति­वि­रो­धः । प­रा­प­र­वि­शे­ष­ण­वि­शे­ष्य­प­द­प्र­यो­गा- त् त­द­वि­रो­ध इ­ति चे­त्­, त­र्ह्य् अ­भि­हि­ता­न्व­य­प्र­सं­गः । द्वि­ती­य­प­क्षे पु­नः नि­श्च­या­सं­भ­वः प्र­ति­नि­य­त­वि­शे­ष- ण­स्य श­ब्दे­ना­नि­र्दि­ष्ट­स्य स्वो­क्त­वि­शे­षे न्व­य­सं­शी­ते­र् वि­शे­ष­णां­त­रा­णा­म् अ­पि सं­भ­वा­त् । व­क्तु­र् अ­भि­प्रा­या­त् प्र­ति­नि- ३­५य­त­वि­शे­ष­ण­स्य त­त्रा­न्व­य­नि­र्ण­य इ­ति चे­न् न­, यं प्र­ति श­ब्दो­च्चा­र­णं त­स्य त­द­नि­र्ण­या­द् आ­त्मा­न­म् ए­व प्र­ति- ४­२­९व­क्तुः श­ब्दो­च्चा­र­णा­र्थ­क्या­त् । तृ­ती­य­प­क्षे तु उ­भ­य­दो­षा­नु­षं­गः । ए­ते­न क्रि­या­सा­मा­न्ये­न क्रि­या­वि­शे­षे­ण त­दु­भ­ये­न चा­न्वि­त­स्य सा­ध­न­सा­मा­न्य­स्या­भि­धा­नं नि­र­स्तं­, क्रि­या­या­श् च सा­ध­न­सा­मा­न्ये­न सा­ध­न­वि­शे­षे­ण त­दु- भ­ये­न वा­न्वि­त­योः प्र­ति­पा­द­न­म् आ­ख्या­तं­, त­तो न प्र­ति­पा­द्य­बु­द्धा­व् अ­न्वि­ता­नां प­दा­र्था­ना­म् अ­भि­धा­नं प्र­ती­ति- वि­रो­धा­त् । प्र­ति­पा­द­क­बु­द्धौ तु ते­षा­म् अ­न्वि­त­त्व­प्र­ति­प­त्ता­व् अ­पि ना­न्वि­ता­भि­धा­न­सि­द्धि­स् त­त्र ते­षां प­रे­णा­भि­हि- ०­५ता­ना­म् अ­न्व­या­त् । अ­त ए­वा­भि­हि­ता­न्व­यः श्रे­या­नि­त्य­न्ये­, ते­षा­म् अ­प्य् अ­भि­हि­ताः प­दा­र्थाः श­ब्दां­त­रे­णा­न्वी­यं­ते बु­द्ध्या वा ? न ता­व­द् आ­द्यः प­क्षः­, श­ब्दां­त­र­स्या­शे­ष­प­दा­र्थ­वि­ष­य­स्य क­स्य­चि­द् अ­नि­ष्टेः । द्वि­ती­य­प­क्षे तु बु­द्धि- र् ए­व वा­क्यं स्या­न् न पु­नः प­दा­न्य् ए­व­, त­तो वा­क्या­र्था­प्र­ति­प­त्तेः प­दा­र्थे­भ्यो पे­क्षा­बु­द्धि­सं­नि­धा­त् प­र­स्प­र­म् अ­न्वि- ते­भ्यो वा­क्या­र्थ­प्र­ति­प­त्तिः । प­रं­प­र­या प­दे­भ्य ए­व भा­वा­न् न त­तो व्य­ति­रि­क्तं वा­क्य­म् अ­स्ती­ति चे­त्­, त­र्हि प्र­कृ­ति­प्र­त्य­ये­भ्यः प्र­कृ­ति­प्र­त्य­या­र्थाः प्र­ती­यं­ते ते­भ्यो पे­क्षा­बु­द्धि­सं­नि­धा­ना­द् अ­न्यो­न्य­म् अ­न्वि­ते­भ्यः प­दा­र्थ­प्र­ति­प­त्ति- १­०र् इ­ति प्र­कृ­त्या­दि­व्य­ति­रि­क्तं प­द­म् अ­पि मा भू­त्­, प्र­कृ­त्या­दी­ना­म् अ­न्वि­ता­ना­म् अ­भि­धा­न­म् अ­भि­हि­ता­ना­म् अ­न्व­ये प­दा- र्थ­प्र­ति­प­त्ति­सि­द्धेः । स्या­न् म­तं­, प­द­म् ए­व लो­के वे­दे वा­र्थ­प्र­ति­प­त्त­ये प्र­यो­गा­र्हं न तु के­व­ला प्र­कृ­तिः प्र­त्य­यो वा प­दा­द­यो वां­त्य­त­दु­त्पा­द­ना­र्थं य­था­क­थं­चि­त् त­द­भि­धा­ना­त् त­त्त्व­त­स् त­द­भा­वः । त­द् उ­क्तं । अ­थ गौ­र् इ- त्य् अ­त्र कः श­ब्द ? ग­का­रौ­का­र­वि­स­र्ज­नी­या इ­ति भ­ग­वा­न् प­व­र्प इ­ति । य­थै­व हि व­र्णो नं­शः प्र­क­ल्पि­त­मा- त्रा­भे­द­स् त­था गौ­र् इ­ति प­द­म् अ­प्य् अ­नं­श­म् अ­पो­द्धृ­त्य ग­का­रा­दि­भे­दं स्वा­र्थ­प्र­ति­प­त्ति­म् अ­व­सी­य­ते इ­ति । त­द् अ­प्य् अ­ना­लो- १­५चि­त­व­च­नं­, वा­क्य­स्यै­वं ता­त्त्वि­क­त्व­सि­द्धे­स् त­द्व्यु­त्पा­द­ना­र्थं त­तो पो­द्धृ­त्य प­दा­ना­म् उ­प­दे­शा­द् वा­क्य­स्यै­व लो­के शा­स्त्रे वा­र्थ­प्र­ति­प­त्त­ये प्र­यो­गा­र्ह­त्वा­त् । त­द् उ­क्तं । "­द्वि­धा कै­श्चि­त् प­दं भि­न्नं च­तु­र्धा पं­च­धा­पि वा । अ­पो­द्धृ­त्यै­व वा­क्ये­भ्यः प्र­कृ­ति­प्र­त्य­या­द् इ­ति ॥ " त­तः प्र­कृ­त्या­दि­भ्यो व­य­वे­भ्यः क­थं­चि­द् भि­न्न­म् अ­भि­न्नं च प­दं प्रा­ती­ति- क­म् अ­भ्यु­प­गं­त­व्यं न पु­नः स­र्व­था­नं­श­व­र्ण­व­त् त­द्ग्रा­ह­का­भा­वा­त् । त­द्व­त्प­दे­भ्यः क­थं­चि­द् भि­न्नं च वा­क्यं प्र­ती­ति- प­द­म् आ­स्कं­द­द् उ­प­ग­म्य­तां न च द्र­व्य­रू­पं भा­व­रू­पं वा । ए­का­ने­क­स्व­भा­वं चिं­ति­त­प्रा­य­म् इ­ति स्थि­त­म् ए­त­च्छ­ब्द- २­०व­तः पु­द्ग­ला इ­ति । श­ब्द­स्य व­र्ण­प­द­वा­क्य­रू­प­स्या­न्य­स्य च पु­द्ग­ल­स्कं­ध­प­र्या­य­त्व­सि­द्धे­र् आ­का­श­गु­ण­त्वे­ना­मू­र्त­द्र- व्य­त्वे­न स्फो­टा­त्म­त­या वा वि­चा­र्य­मा­ण­स्या­यो­गा­त् ॥ कः पु­न­र् बं­धः ? पु­द्ग­ल­प­र्या­य ए­व प्र­सि­द्धो ये­न बं­ध- वं­तः पु­द्ग­ला ए­व स्यु­र् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — बं­धो वि­शि­ष्ट­सं­यो­गो व्यो­मा­त्मा­दि­ष्व् अ­सं­भ­वी । पु­द्ग­ल­स्कं­ध­प­र्या­यः स­क्तु­तो­या­दि­बं­ध­व­त् ॥  ॥ द्र­व्य­यो­र् अ­प्रा­प्ति­पू­र्वि­का प्रा­प्तिः सं­यो­गः स चा­बा­धि­त­सं­यु­क्त­प्र­त्य­या­त् प्र­सि­द्धः­, सं­यो­ग­म् अं­त­रे­ण त­स्या­नु­प- २­५प­त्तेः । प्र­त्य­क्ष­तः क्व­चि­त् सं­यु­क्त­प्र­त्य­यो ऽ­सि­द्ध­स् त­स्य त­त्पृ­ष्ट­भा­वि­वि­क­ल्प­रू­प­त्वा­द् इ­ति चे­त् न­, अ­गृ­ही­त­सं­के- त­स्या­पि प्र­त्ति­प­त्तुः श­ब्द­यो­ज­ना­म् अं­त­रे­ण स्वा­र्थ­व्य­व­सा­या­त्म­नि प्र­त्य­क्षे सं­यु­क्त­प्र­त्य­य­प्र­सि­द्धे­र् नि­र्वि­क­ल्प­क­प्र­त्य- क्ष­स्य स­र्व­था नि­रा­कृ­त­त्वा­त् । त­था दृ­ष्टे क्व­चि­त् सं­यो­गे सं­यु­क्त­वि­क­ल्पो यु­क्तो नी­ल­प्र­त्य­य­व­त् त­स्या­स­त्य­त्व- प्र­सं­गा­त् । न चा­सा­व् अ­स­त्यो बा­ध­का­भा­वा­त् । न­नु च सं­यु­क्त­प्र­त्य­यः स­त्य­स् त­द्वि­ष­य­स्य वृ­त्त­वि­क­ल्पा­न­व­स्था­दि- दो­ष­दू­षि­त­त्वा­द् अ­व­य­वि­प्र­त्य­य­व­द् इ­त्य् ए­त­द् अ­स्ति त­द्बा­ध­कं । त­था हि­–­सं­यो­गः स्वा­श्र­ये व­र्त­मा­नो य­द्य् ए­क­दे­शे­न ३­०व­र्त­ते त­दा सा­व­य­वः स्या­त्­, स्वा­व­य­वे­षु च स्व­तो भि­न्ने­षु त­स्यै­क­दे­शां­त­रे­ण वृ­त्तौ प­रा­प­र­दे­श­क­ल्प­ने ऽ­न- व­स्था । स­र्वा­त्म­ना प्र­त्ये­कं त­त्र त­स्य वृ­त्तौ सं­यो­गा­ने­क­त्व­प्र­सं­ग­स् त­था स­त्य् ए­कै­क­स्मि­न् सं­यो­गे सं­यो­ग­प्र­त्य­य- प्र­सं­गः । स­कृ­द­ने­क­सं­यु­क्त­प्र­त्य­य­प्र­सं­ग­श् च । नै­क­दे­शे­न व­र्त­ते ना­पि स­र्वा­त्म­ना । किं त­र्हि ? व­र्त­त ए­वे­ति चा­यु­क्तं­, प्र­का­रां­त­रे­ण क्व­चि­त् क­स्य­चि­द् व­र्त­मा­न­स्या­दृ­ष्टेः स्वा­श्र­या­भि­न्न­रू­प­स् त­त्सं­यो­गि­ना चै­व प्र­त्या­स- न्न­त­यो­त्प­त्तौ न त­तो र्थां­त­रं किं­चि­द् इ­त्य् ए­कां­त­वा­दि­ना­म् उ­पा­लं­भो न पु­नः स्या­द्वा­दि­नां­, ते­षां स्वा­श्र­या­त् क­थं­चि- ३­५द् भि­न्न­स्य सं­यो­ग­स्या­भि­म­त­त्वा­त् सं­यो­ग­व्य­ति­रे­के­णा­नु­प­ल­ब्धेः सं­यो­ग­स्य त­द्भि­न्न­त्व­सि­द्धेः­, प्रा­क् प­श्चा­च् च ४­३­०त­दा­श्र­य­द्र­व्य­स­द्भा­वे पि सं­यो­ग­स्या­भा­वा­त् त­तो भे­द­स्या­पि प्र­ती­ति­वि­रो­धा­भा­वा­त् । न­न्व् अ­सं­यु­क्त­द्र­व्य­ल­क्ष­णा­भ्या- म् उ­प­स­र्प­णा­प्र­त्य­य­व­शा­त् सं­यु­क्त­यो­स् त­यो­र् उ­त्प­त्ते­र् ना­प­रः सं­यो­गो व­भा­स­त इ­ति चे­न् न­, त­यो­र् अ­सं­यु­क्त­प­रि­णा­म­त्या­गे­न सं­यु­क्त­प­रि­णा­म­स्य प्र­ती­तेः । सं­यु­क्त­योः पु­न­र् वि­भा­ग­प­रि­णा­म­व­त् । या­व् ए­व सं­यु­क्तौ त­त् तू­भ­यो­प­ल­ब्धौ ता­व् ए­व च सं­प्र­ति भ­क्तौ दृ­श्ये­ते इ­ति प्र­त्य­भि­ज्ञा­ना­त् सं­यो­ग­वि­भा­गा­श्र­य­द्र­व्य­यो­र् अ­व­स्थि­त­त्व­सि­द्धेः । न च प्र­त्य­भि- ०­५ज्ञा­न­म् अ­प्र­मा­णं त­स्य प्र­त्य­क्ष­व­त्स्व­वि­ष­ये प्र­मा­ण­त्वे­न पू­र्वं स­म­र्थ­ना­त् । न­न्व् ए­वं प्र­सि­द्धो पि सं­यो­गः क­थं व्यो­मा­त्मा­दि­ष्व् अ­सं­भ­वी वि­शे­षः पु­द्ग­ले­षु सि­द्ध्ये­द् य­तो बं­धः पु­द्ग­ला­ना­म् ए­व प­र्या­यः स्या­द् इ­ति चे­त्­, त­दे­क­त्व- प­रि­णा­म­हे­तु­त्वा­त् त­स्य वि­शि­ष्ट­त्व­सि­द्धिः स­क्तु­तो­या­दि­बं­ध­व­त् । त­र्हि य­था स­क्तु­तो­या­दी­नां सं­यो­गः पिं­डै­क- त्व­प­रि­णा­म­हे­तु­स् त­था व्यो­मा­त्मा­दी­नां ते­षा­म् ए­क­द्र­व्य­त्व­प्र­सं­गा­त् । सं­यो­ग­मा­त्रे तु स­त्य् अ­पि न त­त्प्र­सं­गः । पु­रु­ष­त­दा­स­र­ण­व­त् । त­तो स्ति पु­द्ग­ला­नां बं­ध­स् त­दे­क­त्व­प­रि­णा­मा­न्य् अ­था­नु­प­प­त्तेः क­स्य­चि­द् अ­व­य­व­द्र­व्य­स्यै­क­स्मा- १­०द् अ­ने­क­पु­द्ग­ल­प­रि­णा­म­स्या­सं­भ­वा­द् अ­सि­द्ध­स् त­दे­क­त्व­प­रि­णा­म इ­ति चे­न् न­, त­स्य प्रा­क् सा­धि­त­त्वा­त् । जी­व­क­र्म­णो- र् बं­धः क­थ­म् इ­ति चे­त्­, प­र­स्प­रं प्र­दे­शा­नु­प्र­वे­शा­न् न त्व् ए­क­त्व­प­रि­णा­मा­त् त­यो­र् ए­क­द्र­व्या­नु­प­प­त्तेः ऽ­चे­त­ना­चे­त­ना- व् ए­तौ बं­धं प्र­त्ये­क­तां ग­तौ­ऽ इ­ति व­च­ना­त् त­यो­र् ए­क­त्व­प­रि­णा­म­हे­तु­र् बं­धो स्ती­ति चे­न् न­, उ­प­स­र­त­स् त­दे­क­त्व­व­च­ना­त् । भि­न्नौ ल­क्ष­ण­तो त्यं­त­म् इ­ति द्र­व्य­भे­दा­भि­धा­ना­त् । त­तः पु­द्ग­ला­ना­म् ए­वै­क­त्व­प­रि­णा­म­हे­तु­र् बं­ध इ­ति प्र­ति­प­त्त­व्यं बा­ध­का­भा­वा­त् । स च स्कं­ध­ध­र्म ए­व ॥ १­५त­थै­वा­वां­त­रं सौ­क्ष्म्यं प­र­मा­णु­ष्व् अ­सं­भ­वि । स्थौ­ल्या­दि­व­त् प्र­प­त्त­व्य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ प­र­म­सौ­क्ष्म्य­स्या­णु­ध­र्म­त्व­म् अ­णू­नां त­त ए­व व्य­व­स्था­ना­त् सा­म­र्थ्या­द् अ­प­र­सौ­क्ष्म्यं बि­ल्वा­द्य­पे­क्ष­या ब­द­रा­दि­षु स्कं­ध­प­रि­णा­मः बा­ह्यें­द्रि­य­ग्रा­ह्य­त्वा­त् । स्थौ­ल्य­सं­स्था­न­भे­द­त­म­श्छा­या­त­पो­द्यो­त­व­त् श­ब्द­बं­ध­व­च् च द्व्य­णु­का­दि- ष्व् अ­बा­ह्यें­द्रि­य­ग्रा­ह्य­म् अ­पि सौ­क्ष्म्यं स्कं­ध­प­र्या­य ए­वा­पे­क्षि­क­सू­क्ष्मा­त्म­त्वा­द् ब­द­रा­दि­सौ­क्ष्म्य­व­त् । ए­ते­न का­र्म­ण­श­री- रा­दौ सौ­क्ष्म्य­स्य स्कं­ध­प­र्या­य­त्वं सा­धि­तं । त­था­स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्याः स्थौ­ल्या­द­यः सू­क्ष्म­प­र्या­य­स्थौ­ल्य­त्वा- २­०द् अ­स्म­दा­दि­बा­ह्यें­द्रि­य­ग्रा­ह्य­स्थौ­ल्या­दि­व­त् ॥ अ­ण­वः स्कं­धा­श् च ॥ २­५ ॥ प्र­दे­श­मा­त्र­भा­वि­स्प­र्शा­दि­प­र्या­य­प्र­स­व­सा­म­र्थ्ये­ना­ण्यं­ते श­ब्द्य­न्ते इ­त्य् अ­ण­वः सौ­क्ष्म्या­द् आ­त्मा­द­य आ­त्म­म­ध्या आ­त्मां­ता­श् च । त­था चो­क्तं । "­आ­त्मा­दि­म् आ­त्म­म­ध्यं च त­था­त्मां­त­म् अ­तीं­द्रि­यं । अ­वि­भा­गं वि­जा­नी­या­त् प­र­मा­णु­म­नं­श­कं­" इ­ति । स्थौ­ल्या­त् ग्र­ह­ण­नि­क्षे­प­णा­दि­व्या­पा­रा­स्कं­द­ना­त् स्कं­धा­, उ­भ­य­त्र जा­त्य­पे­क्षा ब­हु­व- २­५च­नं । अ­णु­जा­त्या­धा­रा­णां स्कं­ध­जा­त्या­धा­रा­णां ता­वं­त­र­त­ज्जा­ति­भे­दा­ना­म् अ­नं­त­त्वा­त् । अ­णु­स्कं­धा इ­त्य् अ­स्तु ल­घु- त्वा­द् इ­ति चे­न् नो­भ­य­त्र­सं­बं­धा­र्थ­त्वा­द् भे­द­क­र­ण­स्य । स्प­र्श­र­स­गं­ध­व­र्ण­वं­तो ण­वः­, श­ब्द­बं­ध­सौ­क्ष्म्य­स्थौ­ल्य­सं­स्था­न- भे­द­त­म­श्छा­या­त­पो­द्यो­त­वं­त­श् च स्कं­धा इ­ति । वृ­त्तौ पु­नः स­मु­दा­य­स्या­र्थ­व­त्त्वा­द् अ­व­य­वा­र्था­भा­वा­त् भे­दे­ना­भि­सं- बं­धः क­र्तु­म् अ­श­क्यः ॥ किं पु­न­र् अ­ने­न सू­त्रे­ण कृ­त­म् इ­त्य् आ­ह­;­ — अ­ण­वः पु­द्ग­लाः के­चि­त् स्कं­धा­श् चे­ति नि­वे­द­ना­त् । अ­ण्वे­कां­तः प्र­ति­क्षि­प्तः स्कं­धै­कां­त­श् च त­त्त्व­तः ॥  ॥ ३­०न ह्य् अ­ण­व ए­वे­त्य् ए­कां­तः श्रे­या­न्­, स्कं­धा­ना­म् अ­क्ष­बु­द्धौ प्र­ति­भा­स­ना­त् । त­त्र त­त्प्र­ति­भा­स­स्य भ्रां­त­त्वे ब­हि- रं­त­श् च प­र­मा­णू­ना­म् अ­प्र­ति­भा­स­ना­न् न प्र­त्य­क्ष­म् अ­भ्रां­तं स्या­त् । स्व­सं­वे­द­ने पि सं­वि­त्प­र­मा­णो­र् अ­प्र­ति­भा­स­ना­त् । त­थो­प­ग­मे स­र्व­शू­न्य­ता­प­त्ति­र् अ­नु­मा­न­स्या­पि प­र­मा­णु­ग्रा­हि­णो स­द्भा­वा­त् भ्रां­ता­त् प्र­त्य­क्ष­तः क­स्य­चि­न् न लिं­ग­स्या­व्य- व­स्थि­तेः कु­तः प­र­मा­ण्वे­कां­त­वा­दः पा­र­मा­र्थि­कः स्या­त् ? स्कं­धै­कां­त­स् त­त्त्व­तो स्त्व् इ­त्य् अ­पि न स­म्य­क्­, प­र- ४­३­१मा­णू­ना­म् अ­पि प्र­मा­ण­सि­द्ध­त्वा­त् । त­था हि­–­अ­ष्टा­णु­का­दि­स्कं­धो भे­द्यो मू­र्त­त्वे स­ति सा­व­य­व­त्वा­त् क­ल­श­व­त् । यो सौ त­द्भे­दा­ज् जा­तो नं­शो व­य­वः स प­र­मा­णु­र् इ­ति प्र­मा­ण­सि­द्धाः प­र­मा­ण­वः स्कं­ध­व­त् ॥ भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­ते ॥ २­६ ॥ सं­ह­ता­नां द्वि­त­य­नि­मि­त्त­व­शा­द् वि­दा­र­णं भे­दः­, वि­वि­क्ता­ना­म् ए­की­भा­वः सं­घा­तः । द्वि­त्वा­द् द्वि­व­च­न­प्र­सं­ग ०­५इ­ति चे­न् न­, ब­हु­व­च­न­स्या­र्थ­वि­शे­ष­ज्ञा­प­ना­र्थ­त्वा­त् त­तो भे­दे­न सं­घा­त इ­त्य् अ­स्या­प्य् अ­वि­रो­धः । उ­त्पू­र्वः प­दि­र्जा­त्य- र्थ­स् ते­नो­त्प­द्यं­ते जा­यं­त इ­त्य् उ­क्तं भ­व­ति । त­द­पे­क्षो हे­तु­नि­र्दे­शो भे­द­सं­घा­ते­भ्य इ­ति नि­मि­त्त­का­र­ण­हे­तु­षु स­र्वा­सां प्र­द­र्श­ना­द् भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­त इ­ति । न­नु च नो­त्प­द्यं­ते ण­वो ऽ­का­र्य­त्वा­द् ग­ग­ना­दि­व­द् इ­ति क­श्चि­त्­, स्कं­धा­श् च नो­त्प­द्यं­ते स­त्त्व­म् ए­व ते­षा­म् आ­वि­र्भा­वा­द् इ­त्य् अ­प­रः । तं प्र­त्य­भि­धी­य­ते­;­ — उ­त्प­द्यं­ते ण­वः स्कं­धाः प­र्या­य­त्वा­वि­शे­ष­तः । भे­दा­त् सं­घा­त­तो भे­द­सं­घा­भ्यां वा­पि के­च­न ॥  ॥ १­०इ­ति सू­त्रे ब­हु­त्व­स्य नि­र्दे­शा­द् वा­क्य­भि­द्ग­तेः । नि­श्ची­य­ते न्य­था दृ­ष्ट­वि­रो­ध­स्या­नु­षं­ग­तः ॥  ॥ स्कं­ध­स्या­रं­भ­का य­द्व­द­ण­व­स् त­द्व­द् ए­व हि । स्कं­धो णू­नां भि­दा­रं­भ­नि­य­म­स्या­न­भी­क्ष­णा­त् ॥  ॥ उ­त्प­द्यं­ते ऽ­ण­वः पु­द्ग­ल­प­र्या­य­त्वा­त् स्कं­ध­व­त् । न हि पा­र्थि­वा­दि­प­र­मा­ण­वो पि पृ­थि­व्या­दि­द्र­व्या­ण्य् ए­व­, पृ­थि­व्या­दि­प­र­मा­णु­स्कं­ध­द्र­व्य­ग­ति­षु पृ­थि­वी­त्वा­दि­प्र­त्य­य­हे­तो­र् ऊ­र्ध्व­ता­सा­मा­न्या­ख्य­स्य पृ­थि­व्या­दि­द्र­व्य­स्य व्य­व- स्था­प­ना­त् । त­तो न ते­षां प­र्या­य­त्व­म् अ­सि­द्धं । प­र­मा­णू­नां का­र­ण­द्र­व्य­त्व­नि­य­मा­द् अ­सि­द्ध­म् ए­वे­ति चे­न् न­, ते­षां १­५का­र्य­त्व­स्या­पि सि­द्धेः । य­थै­व भे­दा­त् सं­घा­ता­भ्यां च स्कं­धा­ना­म् उ­त्प­त्तेः का­र्य­त्वं त­था­णू­ना­म् अ­पि भे­दा­द् उ­त्प­त्तेः का­र्य­त्व­सि­द्धे­र् अ­न्य­था दृ­ष्ट­वि­रो­ध­स्या­नु­षं­गा­त् । न हि स्कं­ध­स्या­रं­भ­काः प­र­मा­ण­वो न पु­नः प­र­मा­णोः स्कं­ध इ­ति नि­य­मो दृ­श्य­ते­, त­स्या­पि भि­द्य­मा­न­स्य सू­क्ष्म­द्र­व्य­ज­न­क­त्व­द­र्श­ना­त् भि­द्य­मा­न­प­र्यं­त­स्य प­र­मा­णु­ज­न­क- त्व­सि­द्धेः ॥ भे­दा­द् अ­णुः ॥ २­७ ॥ २­०सा­म­र्थ्या­द् अ­व­धा­र­ण­प्र­ती­ते­र् ए­व­का­रा­व­च­नं अ­ब्भ­क्ष­व­त् । य­स्मा­त्­ — भे­दा­द् अ­णु­र् इ­ति प्रो­क्तं नि­य­म­स्यो­प­प­त्त­ये । पू­र्व­सू­त्रा­त् त­तो णू­ना­म् उ­त्पा­दे वि­दि­ते पि च ॥  ॥ अ­ण­वः स्कं­धा­श् च भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­ते इ­ति व­च­ना­त् स्कं­धा­ना­म् इ­वा­णू­ना­म् अ­पि ते­भ्य उ­त्प­त्ति­वि­धा­ना­न् नि- य­मो­प­प­त्त्य­र्थ­म् इ­दं सू­त्रं भे­दा­द­णु­र् इ­ति प्रो­च्य­ते । त­स्मा­द् भे­दा­द् ए­वा­णु­र् उ­त्प­द्य­ते न सं­घा­ता­द्भे­द­सं­घा­ता­भ्यां वा स्कं­ध­व­त् । भे­दा­द् अ­णु­र् ए­वे­त्य­व­धा­र­णा­नि­ष्टे­श् च न स्कं­ध­स्य भे­दा­द् उ­त्प­त्ति­र् नि­वृ­त्ति­र् भे­दा­द् ए­वे­त्य­व­धा­र­ण­स्ये­ष्ट­त्वा­त् ॥ २­५वि­भा­गः प­र­मा­णू­नां स्कं­ध­भे­दा­न् न वा­ण­वः । नि­त्य­त्वा­द् उ­प­जा­यं­ते म­रु­त्प­थ­व­द् इ­त्य् अ­स­त् ॥  ॥ सं­यो­गः प­र­मा­णू­नां सं­घा­ता­द् उ­प­जा­य­ते । न स्कं­ध­स् त­द्व­द् ए­वे­ति व­क्तुं श­क्तेः प­रै­र् अ­पि ॥  ॥ न­नु च सं­घा­त­तः सं­यो­ग­वि­शे­ष ए­व त­तः क­थं प­र­मा­णू­नां प­र­स्प­रं सं­यो­गः स­मु­प­जा­ये­त त­स्या­सं­यो- ग­ज­त्वा­त् । स­र्व­त्रा­व­य­व­सं­यो­ग­पू­र्व­स्या­व­य­वि­सं­यो­ग­स्य प्र­सि­द्धे­र् वी­र­णा­दौ द्वि­तं­तु­क­सं­यो­ग­व­त् प­र­स्प­र­म् अ­व­य­वा­नां तु सं­यो­ग­स्या­न्य­त­र­क­र्म­ज­स्यो­भ­य­क­र्म­ज­स्य वा प्र­ती­ते स्ख­ल­द्रू­प­त्वा­त् । त­तः सं­घा­ता­द् अ­व­य­वि­न ए­व स्कं­धा­प- ३­०र­ना­म्न उ­त्प­त्ति­र् न सं­यो­ग­स्ये­ति चे­त्­, त­र्हि वि­भा­गो भे­द ए­व प्र­ति­पा­द्य­ते त­तः क­थं द्व्य­णु­का­देः स्कं­ध­स्य वि­भा­गः स­मु­प­जा­ये­त त­स्या­वि­भा­ग­ज­त्वा­त् स­र्व­त्रा­व­य­व­वि­भा­ग­पू­र्व­स्या­व­य­वि­वि­भा­ग­स्य वि­भा­ग­ज­वि­भा­ग­स्य वा प्र­सि­द्धे­र् आ­का­श­स्कं­ध­द­ल­वि­भा­ग­व­त् । प­र­स्प­र­म् अ­व­य­वा­नां तु वि­भा­ग­स्या­न्य­त­र­क­र्म­ज­स्यो­भ­य­क­र्म­ज­स्य वा प्र­ती­ते- र् अ­बा­ध्य­त्वा­त् क­थं द्व्य­णु­का­दि­स्कं­ध­भे­दा­द् वि­भा­ग­स्यै­वो­त्प­त्ति­र् अ­भ्यु­प­ग­म्य­ते भ­व­द्भिः ? त­स्या­व­य­व­भे­दा­द् आ­का­शा­द् वि- ४­३­२भा­गो वि­भा­ग­ज ए­वे­ति चे­त्­, त­र्हि प­र­मा­णु­सं­घा­ता­द् आ­का­श­दे­शा­दि­ना सं­यो­गो पि सं­यो­ग­जो स्तु । अ­थ प­र- मा­णु­सं­घा­ता­द् उ­त्प­न्ने­ना­व­य­वि­ना व्यो­मा­देः सं­यो­गः सं­यो­ग­जो न पु­नः प­र­मा­णु­भि­स् त­स्य सं­यो­ग इ­ति म­तं­, त­र्हि स्कं­ध­भे­दा­द् उ­त्प­न्न­स्य प­र­मा­णो­र् ए­क­दे­शा­दि­भ्यो वि­भा­गो न वि­भा­ग­जः किं तु स्कं­ध­भे­द इ­थि स­र्वं स­मा­नं प­श्या­मः । य­दि पु­न­र् अ­व­य­वा­नां सं­यो­गा­द् अ­व­य­वि­नः प्रा­दु­र्भा­व­स् त­द्भा­वे भा­वा­त् त­द­भा­वे वा­भा­वा­द् वि­भा- ०­५व्य­ते­, त­दा त­त ए­व प­र­मा­णू­नां स्कं­ध­भे­दा­त् प्रा­दु­र्भा­वो स्तु । नि­त्य­त्वा­त् ते­षां न प्रा­दु­र्भा­व इ­ति चे­न् न­, त­न्नि- त्य­त्व­स्य स­र्व­था अ­न­व­सा­या­त् । नि­त्याः प­र­मा­ण­वः स­द­का­र­ण­व­त्त्वा­द् आ­का­शा­दि­व­द् इ­त्य् अ­पि न स­म्य­क्­, ते­षा- म् अ­का­र­ण­व­त्त्वा­सि­द्धेः । पु­द्ग­ल­द्र­व्य­स्य त­दु­पा­दा­न­का­र­ण­स्य भा­वा­त् । स्कं­ध­भे­द­स्य च स­ह­का­रि­णः प्र­सि­द्धे­स् त- द्भा­वे वा भा­वा­त् । सू­क्ष्म­पू­र्व­कः स्कं­धो न स्कं­ध­पू­र्व­कः सू­क्ष्मो स्ति य­तः स्कं­धा­द् अ­णु­र् उ­त्प­द्य­त इ­ति चे­न् न­, प्र­मा­णा­भा­वा­त् ॥ १­०वि­वा­दा­ध्या­सि­तः स्कं­धो जा­य­ते सू­क्ष्म­तो न्य­तः । स्कं­ध­त्वा­त् प­ट­व­त् प्रो­क्तं यै­र् ए­वं ते व­दं­त्व् इ­दं ॥  ॥ वि­वा­द­गो­च­राः सू­क्ष्मा जा­यं­ते स्कं­ध­भे­द­तः । सू­क्ष्म­त्वा­द् दृ­ष्ट­व­स्त्रा­दि­खं­ड­व­द्भ्रां­त्य­भा­व­तः ॥  ॥ घ­न­क­र्पा­स­पिं­डे­न सू­क्ष्मे­ण व्य­भि­चा­रि­ता । हे­तो­र् इ­ति न व­क्त­व्य­म् अ­न्य­स्या­पि स­म­त्व­तः ॥  ॥ श्लि­था­व­य­व­क­र्पा­स­पिं­ड­सं­घा­त­तो य­था । घ­ना­व­य­व­क­र्पा­स­पिं­डः स­मु­प­जा­य­ते ॥  ॥ त­था स्थ­वि­ष्ट­पिं­डे­भ्यो ऽ­नि­ष्टो नि­बि­ड­पिं­ड­कः । प्र­ती­ति­गो­च­रो स्तु स य­था­सू­त्रो­प­पा­दि­तः ॥  ॥ १­५वि­वा­दा­प­न्नो व­य­वी स्व­प­रि­मा­णा­न् म­हा­प­रि­मा­ण­का­र­णा­र­ब्धो व­य­वि­त्वा­त् प­ट­व­द् इ­ति यै­र् उ­क्त­म् अ­नु­मा­नं ते व­दं­त्व् इ­द­म् अ­पि वि­वा­द­गो­च­राः सू­क्ष्माः स्थू­ल­भे­द­पू­र्व­काः सू­क्ष्म­त्वा­त् प­ट­खं­डा­दि­व­द् इ­ति । घ­न­क­र्पा­स­पिं­डे­न सू­क्ष्मे­ण शि­थि­ला­व­य­व­क­र्षा­स­पिं­ड­सं­घा­ता­र­ब्धे­ना­व­य­वि­त्व­स्य हे­तो­र् व्य­भि­चा­रा­न् नै­व व­दं­ती­ति चे­त्­, स­मा­न- म् अ­न्य­त्र ते­नै­व स्व­प­रि­मा­णा­न् म­हा­प­रि­मा­ण­का­र­णा­र­ब्धे­ना­व­य­वि­त्व­स्य हे­तो­र् व्य­भि­चा­रा­त् । य­थै­व हि श्लि­था­व­य- व­क­र्पा­स­पिं­डा­नां स­तां स­मु­प­जा­य­मा­नो घ­ना­व­य­व­क­र्पा­स­पिं­डः सू­क्ष्मो न स्थू­ल­भे­द­पू­र्व­क­स् त­था स ए­व ते­षां २­०स्थ­वि­ष्टा­नां सं­यो­ग­वि­शे­षा­द् उ­प­जा­य­मा­नो घ­ना­व­य­वः स्व­प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­णा­र­ब्धः प्र­ती­ति­वि­ष­यः । त­तो ना­प्तो­प­ज्ञ­म् इ­दं नि­य­म­क­ल्प­न­म् इ­ति य­था सू­त्रो­प­पा­दि­तं त­थै­वा­स्तु । त­था हि­–­द्व­योः प­र­मा­ण्वोः सं­घा- ता­द् उ­त्प­द्य­मा­नो द्वि­प्र­दे­शः स्कं­धः क­श्चि­द् आ­का­श­प्र­दे­श­द्व­या­व­गा­ही प­र­मा­णु­प­रि­मा­ण ए­व स्या­त् । द्व्य­णु­का­भ्यां च स्व­का­र­णा­द् अ­धि­क­प­रि­मा­णा­भ्या­म् उ­त्प­द्य­मा­नः क­श्चि­द् आ­का­श­प्र­दे­श­च­तु­ष्ट­या­व­गा­ही म­हा­न् । क­श्चि­त् पु­न­र् ए­का- का­श­प्र­दे­शा­व­गा­ही । त­तो णु­र् ए­वा­व­गा­ह­वि­शे­ष­स्य नि­य­मा­भा­वा­त् । त­था श­ता­णु­का­व­य­वि­भे­दा­द् उ­त्प­द्य­मा­नो २­५व­य­वी क­श्चि­त् सू­क्ष्मः स्तो­का­का­श­प्र­दे­शा­व­गा­हि­त्वा­त् । क­श्चि­त् त­त ए­वा­ल्पा­का­श­प्र­दे­शा­व­गा­ह­भा­जो ल्पा­द् ब­ह्वा- का­श­प्र­दे­शा­व­गा­हि­त्वा­न् म­हा­न् । ए­व­म् ए­कै­क­स­म­यि­का­भ्यां भे­द­सं­घा­ता­भ्या­म् उ­त्प­द्य­मा­नो पि स्कं­धः क­श्चि­त् स्व­का- र­ण­प­रि­मा­णा­द् अ­धि­क­प­रि­मा­णः क­श्चि­न् न्यू­न­प­रि­मा­ण इ­ति सू­क्त­म् उ­त्प­श्या­मो दृ­ष्ट­वि­रो­धा­भा­वा­त् प्र­ती­य­ते हि ता­दृ­शः ॥ भे­द­सं­घा­ता­भ्यां चा­क्षु­षः ॥ २­८ ॥ ३­०भे­दा­त् सं­घा­ता­द् भे­द­सं­घा­ता­भ्यां त च­क्षु­र्ज्ञा­न­ग्रा­ह्या­व­य­वी क­श्चि­त् प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­ण­पू­र्व­कः­, क­श्चि- न् म­हा­प­रि­मा­ण­का­र­ण­पू­र्व­कः­, क­श्चि­त् स­मा­न­का­र­णा­र­ब्ध­स् त­द्व­द्दृ­ष्टो पि स्या­द् बा­ध­का­भा­वा­त् । त­दा­हुः­ — चा­क्षु­षो व­य­वी क­श्चि­द् भे­दा­त् सं­घा­त­तो द्व­या­त् । उ­त्प­द्य­ते त­तो ना­स्य सं­घा­ता­द् ए­व ज­न्म­नः ॥  ॥ प­टा­दि­रू­प­व्य­ति­रे­के­ण च­क्षु­र्बु­द्धौ च प्र­ति­भा­स­मा­नो व­य­वी क­थं चा­क्षु­षो ना­म ? गं­धा­दे­र् अ­पि चा­क्षु­ष­त्व­प्र- सं­गा­द् इ­ति चे­न् न­, प­टा­द्य­व­य­वि­न ए­व च­क्षु­र्बु­द्धौ प्र­ति­भा­स­ना­त् । त­द्व्य­ति­रे­के­ण रू­प­स्य त­त्रा­प्र­ती­ते­र् गं­धा­दि- ४­३­३व­त् । च­क्षु­र्बु­द्धो रू­पं प्र­ति­भा­स­ते न पु­न­स् त­द­भि­न्नो व­य­वी­ति ब्रु­वा­णः क­थं स्व­स्थः ? क­थं रू­पा­द् अ­भि­न्नो व­य­वी रू­प­म् ए­व न स्या­द् इ­ति चे­त् त­स्य त­तः क­थं­चि­द् भे­दा­त् । न हि स­र्व­था गु­ण­गु­णि­नो­र् अ­भे­द­मा­त्र­म् आ­च­क्ष्म­हे प्र­ती­ति­वि­रो­धा­त् प­र्या­या­र्थ­त­स् त­यो­र् भे­द­स्या­पि प्र­ती­तेः । स­र्व­था­भे­दे त­यो­र् भे­द इ­व गु­ण­गु­णि­भा­वा­नु­प­प­त्तेः गु­ण­स्वा­त्म­व­त्कु­ट­प­ट­व­च् च । त­त्र द्र­व्या­र्थि­क­प्रा­धा­न्या­द् द्र­व्य­स्व­रू­पा­द् अ­भि­न्न­त्वा­द् रू­प­स्य चा­क्षु­ष­त्वे द्र­व्य­स्य चा­क्षु­ष- ०­५त्व­सि­द्धिः स्पृ­श्या­द् अ­भि­न्न­स्य स्प­र्श­स्या­भा­वा­त् त­त्र त­स्य स्प­र्श­न­त्व­सि­द्धि­र् इ­ति चे­त् प­र्या­या­र्थि­क­प्रा­धा­न्या­च् च द्र­व्या- द् भे­दे पि रू­प­स्ये­व द्र­व्य­स्या­पि चा­क्षु­ष­त्वो­प­ग­मा­न् न त­स्या­चा­क्षु­ष­त्वं­, ना­प्य् अ­स्प­र्श­न­त्वं स्प­र्श­स्ये­व त­द्द्र­व्य­स्य स्प­र्श- न­त्व­प्र­ती­तेः । न च द­र्श­नं स्प­र्श­नं च द्र­व्य­म् इ­ति द्वीं­द्रि­य­ग्रा­ह्यं द्र­व्य­म् उ­प­ग­म्य­ते त­स्य घ्रा­ण­र­स­न­श्रो­त्र­म­नो- ग्रा­ह्य­त्वे­ना­पि प्र­सि­द्धेः । रू­पा­दि­र­हि­त­स्य द्र­व्य­स्यै­व द्र­व्य­र­हि­ता­नां रू­पा­दी­नां प्र­त्य­क्षा­द्य­वि­ष­य­त्वा­द् अ­स­र्व­प­र्या- या­णां द्र­व्या­णां म­ति­श्रु­त­यो­र् वि­ष­य­त्व­व्य­व­स्था­प­ना­त् । इ­द­म् ए­व हि प्र­त्य­क्ष­स्य प्र­त्य­क्ष­त्वं य­द् अ­ना­त्म­न्य् अ­वि­वे­के­न १­०बु­द्धौ स्व­रू­प­स्य स­म­र्प­णं । इ­मे पु­ना रू­पा­द­यो द्र­व्य­र­हि­ता ए­वा­मू­ल्य­दा­न­क्र­यि­णः स्व­रू­पं च नो­प­द­र्श- यं­ति प्र­त्य­क्ष­तां च स्वी­क­र्तु­म् इ­च्छं­ती­ति स्फु­ट­म् अ­भि­धी­य­तां । ए­ते­न श्रु­त­ज्ञा­ने प्य् अ­प्र­ति­भा­स­मा­नाः श्रु­त­ज्ञा­न­प- रि­च्छे­द्य­त्वं स्वी­क­र्तु­म् इ­च्छं­त­स् त ए­वा­मू­ल्य­दा­न­क्र­यि­णः प्र­ति­पा­दि­ता­स् त­दा­हि­त­द्र­व्य­त् । त­तः प्र­ती­ति­सि­द्ध­म् अ­व- य­वि­नः चा­क्षु­ष­त्वं स्प­र्श­न­त्वा­दि स­मु­प­ल­क्ष­य­ति बा­ध­का­भा­वा­त् ॥ किं पु­न­र् द्र­व्य­स्य ल­क्ष­ण­म् इ­त्य् आ­ह­;­ — १­५स­द्द्र­व्य­ल­क्ष­ण­म् ॥ २­९ ॥ अ­थ वि­शे­ष­तः स­द्द्र­व्य­स्य ल­क्ष­णं सा­मा­न्य­तो वा ? य­दि वि­शे­ष­त­स् त­दा प­र्या­या­णां द्र­व्य­त्व­प्र­सं­गा­द् अ­ति- व्या­प्ति­र् ना­म ल­क्ष­ण­दो­षः­, अ­व्या­प्ति­श् च त्रि­का­ला­नु­या­यि­नि द्र­व्ये स­द्वि­शे­षा­भा­वा­त् व­र्त­मा­न­द्र­व्य ए­व त­द्भा- वा­त् । य­दि पु­नः सा­मा­न्य­त­स् त­द्द्र­व्य­स्य ल­क्ष­णं शु­द्ध­म् ए­व द्र­व्यं स्या­द् इ­ति सै­वा­व्या­प्ति­र् अ­शु­द्ध­द्र­व्ये त­द­भा­वा- द् इ­ति व­दं­तं प्र­त्यु­च्य­ते­;­ — २­०स­द्द्र­व्य­ल­क्ष­णं शु­द्ध­म् अ­शु­द्धं स­वि­शे­ष­णं । प्रो­क्तं सा­मा­न्य­तो य­स्मा­त् त­तो द्र­व्यं य­थो­दि­तं ॥  ॥ न हि वि­शे­ष­तः स­द्द्र­व्य­ल­क्ष­णं य­तो त्रा­ति­व्या­प्त्य­व्या­प्ती स्या­तां सा­मा­न्य­त­स् त­स्य त­ल्ल­क्ष­ण­त्वा­त् । न चै­वं शु­द्ध­द्र­व्य­म् ए­व स­ल्ल­क्ष­णं स्या­द् अ­शु­द्ध­द्र­व्य­स्या­पि ल­क्ष­ण­त्वो­प­प­त्तेः । त­तो ना­व्या­प्ति­र् ल­क्ष­ण­स्य । य­थै­व हि दे­श- का­लै­र् अ­वि­च्छि­न्नं स­र्व­त्र स­र्व­दा स­र्व­था व­स्तु­नि स­त्स­द् इ­ति प्र­त्य­या­भि­धा­न­व्य­व­हा­र­नि­बं­ध­नं स­त्ता­सा­मा­न्यं शु­द्ध­द्र­व्य­ल­क्ष­ण­म् अ­बा­ध­म् अ­नु­भू­य­मा­न­म् आ­बा­ल­प्र­सि­द्धं त­था स­र्व­द्र­व्य­वि­शे­षे­षु द्र­व्यं द्र­व्य­म् इ­त्य् अ­नु­भू­त­बु­द्ध्या­भि­धा­न- २­५नि­बं­ध­न­द्र­व्यो­पा­धि स­द् ए­व द्र­व्य­त्व­म् अ­शु­द्ध­द्र­व्य­स­वि­शे­ष­ण­स्य स­त्त्व­स्या­शु­द्ध­त्वा­त् । ए­वं जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा- का­श­का­ल­द्र­व्यं प्र­त्ये­त­व्यं । क्र­म­यौ­ग­प­द्य­वृ­त्ति स्व­प­र्या­य­व्या­पि जी­व­त्व­वि­शे­ष­ण­स्य स­त्त्व­स्य जी­व­द्र­व्य­त्वा­त् ता- दृ­क् पु­द्ग­ल­त्व­वि­शि­ष्ट­स्य पु­द्ग­ल­द्र­व्य­त्वा­त् क्र­मा­क्र­म­भा­वि­ध­र्म­प­र्या­य­व्या­पि­ध­र्म­त्व­वि­शे­ष­ण­स्य ध­र्म­द्र­व्य­त्वा­त्­, त­था­वि­धा­ध­र्म­त्वो­प­हि­त­स्या­ध­र्म­द्र­व्य­त्वा­त्­, ता­दृ­शा­का­श­त्वो­पा­धे­र् आ­का­श­द्र­व्य­त्वा­त्­, क्र­मा­क्र­म­भा­वि­प­र्या­य­व्या- पि­का­ल­त्व­वि­शि­ष्ट­स्य का­ल­द्र­व्य­त्वा­त् ॥ ३­०न­न्व् अ­स्तु स­द्द्र­व्य­स्य ल­क्ष­णं त­त्तु नि­त्य­म् ए­व­, त­द् ए­वे­द­म् इ­ति प्र­त्य­भि­ज्ञा­ना­त् । त­द­नि­त्य­त्वे ऽ­घ­ट­ना­त् स­र्व­दा बा­ध­क­र­हि­त­त्वा­द् इ­ति क­श्चि­त्­, प्र­ति­क्ष­ण­म् उ­त्पा­द­व्य­या­त्म­क­त्वा­न् न­श्व­र­म् ए­व त­द्वि­च्छे­द­प्र­त्य­य­स्या­भ्रां­त­स्या­न्य­था­नु­प- त्ते­र् इ­त्य् अ­प­रः । तं प्र­त्या­ह­;­ —४­३­४उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­त् ॥ ३­० ॥ स्व­जा­त्य­प­रि­त्या­गे­न भा­वां­त­रा­व् आ­प्ति­र् उ­त्पा­दः­, त­था पू­र्व­भा­व­वि­ग­मो व्य­यः­, ध्रु­वेः स्थै­र्य­क­र्म­णो ध्रु­व­ती­ति ध्रु­व­स् त­स्य भा­वः क­र्म वा ध्रौ­व्यं तै­र् यु­क्तं स­द् इ­ति बो­द्ध­व्य­म् ॥ त­त्रो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं स­द् इ­ति सू­च­ना­त् । गु­ण­स­त्त्वं भ­वे­न् नै­व द्र­व्य­ल­क्ष­ण­म् अं­ज­सा ॥  ॥ ०­५न हि गु­ण­भू­तं स­त्त्व­म् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­म् उ­प­प­द्य­ते त­स्य क­ल्पि­त­त्वा­त्­, नां­ज­सा द्र­व्य­स्य ल­क्ष­णं व­स्तु­भू­त­स्यै­व स­त्त्व­स्यो­त्पा­दा­दि­यु­क्त­त्वो­प­प­त्तेः भे­द­ज्ञा­ना­द् उ­त्पा­द­व्य­य­ध्रौ­व्य­सि­द्धि­व­द­भे­द­ज्ञा­ना­द् द्रौ­व्य­सि­द्धे­र् अ­प्र­ति- बं­ध­त्वा­त् । न­नु च ध्रौ­व्य­यु­क्तं स­द्द्र­व्य­स्य ल­क्ष­णं उ­त्पा­द­व्य­य­यु­क्तं स­त् प­र्या­य­स्य ल­क्ष­ण­म् इ­ति व्य­क्तं व­क्त- व्य­म् अ­वि­रो­धा­त् । नै­वं व­क्त­व्यं­, स­तः ए­क­त्वा­द् ए­का स­त्ते­ति व­च­ना­त् त­द् ए­वै­कं द्र­व्य­म् अ­नं­त­प­र्या­य­म् इ­त्य् उ­च्य­ते न पु­न­र् द्वि­वि­धा द्र­व्य­स­त्ता प­र्या­य­स­त्ता चे­ति । त­तो न्य­स्य म­हा­सा­मा­न्य­स्यै­क­स्य त­द्व्या­पि­नो द्र­व्य­स्य प्र­सं­गा­त् । १­०त­द् अ­पि य­द्य् अ­स­द्रू­पं त­दा न द्र­व्यं स्व­र­वि­षा­ण­व­त् । स­द्रू­पं चे­त्­, सै­वै­का स­त्ते­ति सि­द्धं स­ल्ल­क्ष­णं द्र­व्य­म् ए­व प­र्या­य­स्य प­र्या­यां­त­र­रू­पे­ण स­द्रू­प­त्व­प्र­ती­तेः । त­त ए­व स­ल्ल­क्ष­ण­म् ए­व द्र­व्यं शु­द्ध­म् इ­त्य् अ­व­धा­र्य­ते­, त­स्या­स­द्रू- प­त्वा­भा­वा­त् प्रा­ग­भा­वा­दे­र् अ­पि भा­वां­त­र­स्व­भा­व­स्यै­व स­द­स­त्त्व­सि­द्धेः । स­त्प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­द् ए­का स­त्ते­ति प­रै­र् अ­प्य् अ­भि­धा­ना­त् के­व­ल­ध्रौ­व्य­यु­क्त­म् ए­व स­द् इ­त्य् ए­कां­त­व्य­व­च्छे­द­ना­र्थ­म् उ­त्पा­द­व्य­य­यु­क्त­म् इ­त्य् उ­च्य­ते­, त­स्या- नं­त­प­र्या­या­त्म­क­त्वा­त् प­र्या­या­णां चो­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्त­त्वा­त् । न नि­त्यं स­द् ए­क­म् अ­स्त्य् अ­नु­स्यू­ता­का­रं त­स्या­स­द्रू- १­५प­व्या­वृ­त्त्या क­ल्पि­त­त्वा­त् स्व­ल­क्ष­ण­स्यै­वो­त्पा­द­व्य­य­व­तः स­त्त्वा­द् इ­त्य् ए­कां­त­व्य­व­च्छि­त्त­ये ध्रौ­व्य­यु­क्त­म् इ­त्य् अ­भि­भा­ष- णा­त् । स्या­न् म­तं­; य­द्य् उ­त्पा­दा­दी­नि प­रै­र् उ­त्पा­दा­दि­भि­र् वि­ना सं­ति त­दा द्र­व्य­म् अ­पि तै­र् वि­नै­व स­द् अ­स्त्व् इ­ति व्य­र्थं त­द्यु­क्त­व­च­नं­, अ­थ प­रै­र् उ­त्पा­दा­दि­भि­र् यो­गा­त् त­दा­न­व­स्था स्या­त् प्र­त्ये­क­म् उ­त्पा­दा­दी­ना­म् अ­प­रो­त्पा­दा­दि­त्र­य­यो­गा­त् त- दु­त्पा­दा­दी­ना­म् अ­पि प्र­त्ये­क­म् अ­प­रो­त्पा­दा­दि­त्र­य­यो­ग­तः स­त्त्व­सि­द्धेः । सु­दू­र­म् अ­पि ग­त्वो­त्पा­दा­दी­नां स्व­तः स­त्त्वे स­तो पि स्व­त ए­व स­त्त्वं भ­वे­द् उ­त्पा­दा­दी­नां स­तो न­र्थां­त­र­त्वे ल­क्ष्य­ल­क्ष­ण­भा­व­वि­रो­ध­स् त­द्वि­शे­षा­भा­वा­द् इ­ति । २­०त­द् ए­त­त्प्र­ज्ञा­क­रे­णो­क्तं त­स्या­प्र­ज्ञा­वि­जृं­भि­त­म् इ­त्य् अ­यं द­र्श­य­ति­;­ — य­थो­त्पा­दा­द­यः सं­तः प­रो­त्पा­दा­दि­भि­र् वि­ना । त­था व­स्तु न चे­त् के­ना­न­व­स्था­दि नि­वा­र्य­ते ॥  ॥ इ­त्य् अ­स­त् स­र्व­था ते­षां व­स्तु­नो स­द­सि­द्धि­तः । ल­क्ष्य­ल­क्ष­ण­भा­वः स्या­त् स­र्व­थै­क्या­न­भी­ष्टि­तः ॥  ॥ उ­त्पा­द­व्य­य­ध्रौ­व्यै­क्यै­र् यु­क्तं स­त्स­मा­हि­तं । ता­दा­त्म्ये­न स्था­पि­तं स­द् इ­ति यु­जेः स­मा­ध्य­र्थ­स्य व्या­ख्या­ना­न् न ते­षां स­तो र्थां­त­र­त्व­म् उ­च्य­ते ये­न त­त्प­क्ष- २­५भा­वी दो­षो न­व­स्था त­द्यो­ग­वै­य­र्थ्य­ल­क्ष­णः स्या­त् । न चा­र्थां­त­र­त्व­म् ए­व य­तो ल­क्ष्य­ल­क्ष­ण­भा­व­वि­रो­धः क­थं­चि- द् भे­दो­प­ग­मा­द्यु­जे­र् यो­गा­र्थ­स्या­पि व्या­ख्या­ना­त् ॥ किं पु­नः स­तो रू­पं नि­त्यं ? य­द् ध्रौ­व्य­यु­क्तं स्या­त्­, किं वा­नि­त्यं ? य­द् उ­त्पा­द­व्य­य­यु­क्तं भ­वे­द् इ­त्य् उ­प­द­र्श- य­न्न् आ­ह­;­ — त­द्भा­वा­व्य­यं नि­त्यं ॥ ३­१ ॥ ३­०सा­म­र्थ्या­ल् ल­भ्य­ते द्वि­ती­यं सू­त्रं ऽ­अ­त­द्भा­वे­न स­व्य­य­म् अ­नि­त्यं­ऽ इ­ति भा­व­स् त­द्भा­व­स् त­त्त्व­म् ए­क­त्वं त­द् ए­व­म् इ­ति प्र­त्य­भि­ज्ञा­न­स­म­धि­ग­म्यं त­द् इ­त्य् उ­प­ग­मा­त् । ते­न क­दा­चि­द् व्य­या­स­त्त्वा­द् अ­व्य­यं नि­त्यं सा­म­र्थ्या­द् अ­नु­त्पा­द­म् इ­ति ग­म्य­ते व्य­य­नि­वृ­त्ता­व् उ­त्पा­द­नि त्ति­सि­द्धे­र् उ­त्त­रा­का­रो­त्पा­द­स्य पू­र्वा­का­र­व्य­ये­न व्या­प्त­त्वा­त् त­न्नि­वृ­त्तौ नि­वृ­त्ति­सि­द्धेः । अ­त­द्भा­वो न्य­त्वं पू­र्व­स्मा­द् अ­न्य­द् इ­द­म् इ­त्य् अ­न्व­य­प्र­त्य­या­द् अ­व­से­यं । त­त्त्व­ध्रौ­व्य­म् अ­नि­त्य­म् उ­त्पा­द­व्य­य­यो­गा­त् त­दु­क्तं नि­त्यं त­द् ए­वे­द­म् इ­ति प्र­ती­ते­न नि­त्य­म् अ­न्य­प्र­ति­प­त्ति­सि­द्धे­र् इ­ति त­द् ए­व यु­क्त­म् ए­त­त्सू­त्र­द्वि­त­य­म् इ­त्य् उ­प­द­र्श­य­ति­;­ —४­३­५त­द्भा­वे­ना­व्य­यं नि­त्यं त­था प्र­त्य­व­म­र्श­तः । त­द्ध्रौ­व्यं व­स्तु­नो रू­पं यु­क्त­म् अ­र्थ­क्रि­या­क्रि­यः ॥  ॥ सा­म­र्थ्या­त् स­व्य­यं रू­प­म् उ­त्पा­द­व्य­य­सं­ज्ञ­कं । सू­त्रे­स्मि­न् सू­चि­तं त­स्या­पा­ये व­स्तु­त्व­हा­नि­तः ॥  ॥ न ह्य् ए­कां­त­तो नि­त्यं स­न् ना­म त­स्य क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­रो­धा­त् । ना­प्य् अ­नि­त्य­म् ए­व त­त ए­व । न चा­र्थ­क्रि­या­र­हि­तं व­स्तु स­त् स्व­र­शृं­ग­व­त्­, अ­र्थ­क्रि­या­का­रि­ण ए­व व­स्तु­नः स­त्त्वो­प­प­त्तेः । त­त­स् स­न्नि­त्य­म् अ- ०­५नि­त्यं च यु­क्तं सू­चि­त­म् अ­वि­रु­द्ध­त्वा­त् ॥ कु­त­स् त­द­वि­रु­द्ध­म् इ­त्य् आ­ह­;­ — अ­र्पि­ता­न­र्पि­त­सि­द्धेः ॥ ३­२ ॥ त­द्भा­वे­ना­व्य­यं नि­त्य­म् अ­त­द्भा­वे­न स­व्य­य­म् अ­नि­त्य­म् इ­ति सा­ध्यं । त­तः­ — नि­त्यं रू­पं वि­रु­ध्ये­त ने­त­रे­णै­क­व­स्तु­नि । अ­र्पि­ते­त्या­दि­सू­त्रे­ण प्रा­है­वं न­य­भे­द­व­त् ॥  ॥ १­०कु­तः पु­नः स­तो नि­त्य­म् अ­नि­त्यं च रू­प­म् अ­र्पि­तं चे­त्य् आ­ह­;­ — द्र­व्या­र्था­द् अ­र्पि­तं रू­पं प­र्या­या­र्था­द् अ­न­र्पि­तं । नि­त्यं वा­च्य­म् अ­नि­त्यं तु वि­प­र्या­सा­त् प्र­सि­द्ध्य­ति ॥  ॥ द्र­व्या­र्था­द् आ­दि­ष्टं रू­पं प­र्या­या­र्था­द् अ­ना­दि­ष्टं य­था नि­त्यं­, त­था प­र्या­या­र्था­द् आ­दि­ष्टं द्र­व्या­र्था­द् अ­ना­दि­ष्ट­म् अ­नि- त्य­म् इ­ति सि­द्ध्य­त्य् ए­व । त­त­स् त­द् ए­क­त्र स­दा­त्म­नि न वि­रु­द्धं । य­द् ए­व रू­पं नि­त्यं त­दे­वा­नि­त्य­म् इ­ति व­च­ने वि­रो­ध­सि­द्धेः वि­क­ला­दे­शा­य­त्त­न­य­नि­रू­प­णा­यां स­र्व­था वि­रो­ध­स्या­न­व­ता­रा­त् ॥ न­न्व् ए­व­म् उ­भ­य­दो­षा­द्य­नु­षं­गः १­५स्या­द् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — प्र­मा­णा­र्प­ण­त­स् त­त् स्या­द् व­स्तु जा­त्यं­त­रं त­तः । त­त्र नो­भ­य­दो­षा­दि­प्र­सं­गो नु­भ­वा­स्प­दे ॥  ॥ न हि स­क­ला­दे­शे प्र­मा­णा­य­त्ते प्र­ति­भा­स­न­म् उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं त­दु­भ­य­दो­षा­भ्यां स्पृ­श्य­ते­, त­स्य नि­त्या­नि­त्यै­कां­ता­भ्यां जा­त्यं­त­र­त्वा­त् । त­त ए­व ना­न­व­स्था­वै­य­धि­क­र­ण्यं सं­क­र­व्य­ति­क­रौ वा सं­श­यो वा य­तो प्र­ति­प­त्ते­र् अ­भा­व­स् त­स्या­पा­द्य­ते चि­त्र­सं­वे­द­न­व­द­नु­भ­वा­स्प­दे व­स्तु­नि त­द­न­व­ता­रा­त् । त­दि­त्थं प­रा­प­र­द्र­व्य­स्य २­०स­ल्ल­क्ष­ण­स्य प्र­सि­द्धे­र् न चा­क्षु­ष­म् अ­व­य­वि­द्र­व्यं पु­द्ग­लं स्कं­ध­सं­ज्ञ­कं प्र­ति­क्षे­प्तुं श­क्यं­, स­र्व­प्र­ति­क्षे­प­प्र­सं­गा­त् ॥ कु­तः पु­नः पु­द्ग­ला­नां ना­ना­द्र­व्या­णां सं­बं­धो य­तः स्कं­ध ए­को व­ति­ष्ठ­त इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — स्नि­ग्ध­रू­क्ष­त्वा­द् बं­धः ॥ ३­३ ॥ स्ने­ह­गु­ण­यो­गा­त् स्नि­ग्धाः रू­क्ष­गु­ण­यो­गा­द् रू­क्षा­स् त­द्भा­वा­त् पु­द्ग­ला­नां बं­धः स्या­त् । न रू­क्षो ना­म गु­णो स्ति­, स्ने­हा­भा­वे रू­क्ष­व्य­व­हा­र­सि­द्धे­र् इ­ति चे­न् न­; रू­क्षा­भा­वे स्ने­ह­व्य­व­हा­र­प्र­सं­गा­त् स्ने­ह­स्या­प्य् अ­भा­वो­प­प­त्तेः­, शी­ता­भा­वे २­५चो­ष्ण­व्य­व­हा­र­प्र­स­क्ते­र् उ­ष्ण­गु­णा­भा­वा­नु­षं­गा­त् । स्प­र्श­नें­द्रि­य­ज्ञा­ने शी­त­व­दु­ष्ण­गु­ण­स्य प्र­ति­भा­स­ना­द् उ­ष्णो गु­ण- स्प­र्श­वि­शे­षो नु­ष्णा­शी­त­पा­क­जे­त­र­स्प­र्श­व­द् इ­ति चे­त्­, त­र्हि स्ने­ह­स्प­र्श­न­क­र­ण­ज्ञा­ने रू­क्ष­स्य ल­घु­गु­रु­स्प­र्श­वि­शे­ष- व­द­व­भा­स­ना­त् क­थं रू­क्षो गु­णो न स्या­त् ? त­स्य बा­ध­का­भा­वा­द् अ­प्र­ति­क्षे­पा­र्ह­त्वा­च् च­तु­र्विं­श­ति­र् ए­व गु­णा इ­ति नि­य­म­स्या­घ­ट­ना­त् । त­था स­ति­;­ — स्कं­धो बं­धा­त् स चा­स्त्य् ए­षां स्नि­ग्ध­रू­क्ष­त्व­यो­ग­तः । पु­द्ग­ला­ना­म् इ­ति ध्व­स्ता सू­त्रे स्मिं­स् त­द­भा­व­ता ॥  ॥ ३­०स्नि­ग्धाः स्नि­ग्धै­स् त­था रू­क्षा रू­क्षैः स्नि­ग्धा­श् च पु­द्ग­लाः । बं­धं य­था­स­ते स्कं­ध­सि­द्धे­र् बा­ध­क­हा­नि­तः ॥  ॥ नै­क­दे­शे­न का­र्त्स्न्ये­न बं­ध­स्या­घ­ट­ना­त् त­तः । का­र्य­का­र­ण­मा­ध्य­स्थ्य­क्ष­ण­व­त्त­द्वि­भा­व­ना­त् ॥  ॥ य­थै­क­का­र्य­का­र­ण­क्ष­णा­भ्यां त­न्म­ध्य­स्यै­क­दे­शे­न सं­बं­धे सा­व­य­व­त्व­म् अ­न­व­स्था च त­दे­क­दे­शा­प्य् ए­क­दे­शां­त­रे­ण सं­बं­धा­त् । का­र्त्स्न्ये­न सं­बं­धे पु­न­र् ए­क­क्ष­ण­मा­त्र­सं­ता­न­प्र­सं­गः का­र्य­का­र­ण­भा­वा­भा­व­श् च स­र्व­थै­क­स्मिं­स् त­द्वि­रो­धा­त् । ४­३­६किं त­र्हि­? सं­बं­ध ए­वे­ति क­थ्य­ते । त­था प­र­मा­णू­ना­म् अ­पि यु­ग­प­त् प­र­स्प­र­म् ए­क­त्व­प­रि­णा­म­हे­तु­र् बं­धो नै­क­दे­शे­न स­र्वा­त्म­ना वा सा­व­य­व­त्वा­न­व­स्था­प्र­सं­गा­द् ए­क­प­र­मा­णु­मा­त्र­पिं­ड­प्र­सं­गा­च् च । किं त­र्हि ? पिं­ड ए­व स्नि­ग्ध­रू­क्ष­त्व- वि­शे­षा­य­त्त­त्वा­त् त­स्य त­था द­र्श­ना­त् स­क्तु­तो­या­दि­व­त् ॥ पू­र्वा­प­र­वि­दां बं­ध­स् त­था­भा­वा­त् प­रो भ­वे­त् । ना­ना­णु­भा­व­तः सां­शा­द­णो­र् बं­धो ऽ­प­रो स्ति कि­म् ॥  ॥ ०­५नि­रं­श­त्वं न चा­णू­नां म­ध्यं प्रा­प्त­स्य ना­व­तः । त­था ते सं­वि­दो­र् म­ध्यं प्रा­प्ता­याः सं­वि­दः स्फु­ट­म् ॥  ॥ सं­वि­द­द्वै­त­त­त्त्व­स्या­सि­द्धौ बं­धो न के­व­लं । स स्या­त् किं­तु स्व­सं­ता­ना­द्य­भा­वा­त् स­र्व­शू­न्य­ता ॥  ॥ त­त्सं­वि­न्मा­त्र­सं­सि­द्धौ सं­ता­न­स् ते प्र­सि­द्ध्य­ति । त­द्व­द्बं­धः स्थि­तो र्था­नां प­रि­णा­मो वि­शे­ष­तः ॥  ॥ शू­न्य­वा­दि­ना­पि सं­वि­न्मा­त्र­म् उ­प­गं­त­व्यं त­स्य चा­व­श्यं का­र­ण­म् अ­न्य­था नि­त्य­त्व­प्र­सं­गा­त् का­र्य­म् अ­भ्यु­प­गं­त­व्य- म् अ­न्य­था त­द­व­स्तु­त्वा­प­त्ते­र् इ­ति त­त्सं­ता­न­सि­द्धिः । त­त्सि­द्धौ च का­र्य­का­र­ण­सं­वि­दो­र् म­ध्य­म् अ­ध्या­सी­ना­याः सं­वि- १­०द­स् त­त्सं­बं­धे पि सां­श­त्वा­भा­व­व­त्प­र­मा­णू­नां म­ध्य­म् अ­धि­ष्ठि­तो पि प­र­मा­णो­र् अ­नं­श­त्व­सि­द्धे­स् त­त्स­र्व­स­मु­दा­य­वि­शे­षो प्य् अ- ने­क­प­रि­णा­मो बं­धः प्र­सि­द्ध्य­त्य् ए­व । स च स­र्व­प­र­मा­णू­ना­म् अ­वि­शे­षे­ण प्र­स­क्त इ­त्य् अ­नि­र्गु­णा­नां बं­ध­प्र­ति­षे- धा­र्थ­म् आ­ह­;­ — न ज­घ­न्य­गु­णा­ना­म् ॥ ३­४ ॥ ज­घ­न्य­म् इ­व ज­घ­न्यं नि­कृ­ष्ट­म् इ­ति शा­खा­दि­त्वा­दे­र् दे­हां­ग­त्वा­द् वा ज­घ­न­श­ब्द­सि­द्धिः ज­घ­ने भ­वो ज­घ­न्यो १­५नि­कृ­ष्टः ज­घ­न्य इ­व ज­घ­न्यो त्यं­ता­प्र­कृ­ष्ट इ­ति । गु­ण­श­ब्द­स्या­ने­का­र्थ­त्वे वि­व­क्षा­व­शा­द् भा­ग­ग्र­ह­णं द्वि­गु­णा­व- य­वा इ­ति य­था द्वि­भा­गा इ­त्य् अ­र्थ­प्र­ति­प­त्ते­र् ज­घ­न्यो गु­णो ये­षां ते ज­घ­न्य­गु­णाः प­र­मा­ण­वः सू­क्ष्म­त्वा­द् वा ते­षां न बं­ध इ­त्य् अ­भि­सं­बं­धः । ते­नै­क­गु­ण­स्य स्नि­ग्ध­रू­क्ष­स्य वा प­रे­ण स्नि­ग्धे­न रू­क्षे­ण चै­क­गु­णे­न द्वि­त्रि­सं­ख्ये­या- सं­ख्ये­या­नं­त­गु­णे­न वा ना­स्ति बं­ध­स् त­था द्व्या­दि­भि­र् द्व्या­दि­गु­णै­र् ए­क­गु­णै­श् चे­ति सू­त्रि­तं भ­व­ति । न­नु च ज­घ­न्य- गु­णाः प­र­मा­ण­वः के­चि­त् सं­ती­ति कु­तो नि­श्च­यः स्नि­ग्ध­रू­क्ष­गु­ण­यो­र् अ­प­क­र्षा­ति­श­य­द­र्श­ना­त् प­र­मा­प­क­र्ष­स्य २­०सि­द्धे­र् ज­घ­न्य­गु­ण­सि­द्धिः । उ­ष्ट्री­क्षी­रा­द् धि म­हि­षी­क्षी­र­स्या­प­कृ­ष्टः स्ने­ह­गु­णः प्र­ती­य­ते त­तो गो­क्षी­र­स्य त­तो प्य् अ­जा- क्षी­र­स्य त­तो पि तो­य­स्ये­ति । त­था रू­क्ष­गु­णो पि श­र्क­रा­तः क­णि­का­ना­म् अ­प­कृ­ष्टः प्र­ती­य­ते त­तो पि पां­शू­ना- म् इ­ति । स्नि­ग्ध­रू­क्ष­गु­णः क्व­चि­द् अ­त्यं­त­म् अ­प­क­र्ष­मे­ति प्र­कृ­ष्य­मा­णा­प­क­र्ष­त्वा­दा न­भ­सः प­रि­मा­णे प­रि­मा­ण­व­द् इ- त्य् अ­नु­मा­ना­ज् ज­घ­न्य­गु­ण­सि­द्धिः । ए­ते­नो­त्कृ­ष्ट­गु­ण­सि­द्धि­र् व्या­ख्या­ता­, प्र­क­र्षा­ति­श­य­द­र्श­ना­त् क्व­चि­त् प­र­म­प्र­क­र्ष­सि­द्धेः । न­नु च क­दा­चि­द् अ­बं­धः प­र­मा­णू­नां स­र्व­दा स्कं­धा­त्म­त­यै­व पु­द्ग­ला­ना­म् अ­व­स्थि­तेः । बु­द्ध्या प­र­मा­णु­क­ल्प­नो­प­प- २­५त्ते­र् अ­वि­भा­ग­प­रि­च्छे­द­व­द् इ­ति क­श्चि­त् तं प्र­त्या­ह­;­ — न ज­घ­न्य­गु­णा­नां स्या­द् बं­ध इ­त्य् उ­प­दे­श­तः । पु­द्ग­ला­ना­म् अ­बं­ध­स्य प्र­सि­द्धे­र् अ­पि सं­ग्र­हः ॥  ॥ स्कं­धा­ना­म् ए­व के­षां­चि­द् बा­लु­का­दी­ना­म् अ­बं­धो स्तु न प­र­मा­णू­ना­म् इ­त्य् अ­यु­क्तं­, प्र­मा­ण­वि­रो­धा­त् । "­पृ­थि­वी स­लि­लं छा­या च­तु­रिं­द्रि­य­वि­ष­य­क­र्म­प­र­मा­णुः ष­ड्वि­घ­भे­दं भ­णि­तं पु­द्ग­ल­त­त्त्वं जि­नें­द्रे­णे­"­त्य् आ­ग­मे­न पा­र­मा­र्थि­क­प­र­मा­णु- प्र­का­श­के­न क­ल्पि­त­प­र­मा­णु­वा­द­स्य वि­धा­ना­त् । प­र­मा­र्थ­तो अ­सं­बं­ध­प­र­मा­णु­वा­द­स्य च प­र­मा­णू­त्प­त्ति­सू­त्रे­ण ३­०नि­रा­क­र­णा­त् । भे­दा­द् अ­णुः क­ल्प्य­ते इ­ति क्रि­या­ध्या­हा­रा­न् नो­त्प­त्तिः प­र­मा­णू­ना­म् इ­ति चे­न् न­, भे­द­सं­घा­ते­भ्य उ­त्प­द्यं­त इ­त्य् अ­त्र स्व­य­म् उ­त्प­द्यं­त इ­ति क्रि­या­याः क्रि­यां­त­रा­ध्या­हा­र­नि­वृ­त्त्य­र्थ­म् उ­प­न्या­सा­त् भे­दा­द­णु­र् इ­ति सू­त्र­स्य नि­य­मा­थ­त्वा­त् पू­र्व­सू­त्रे­णै­व प­र­मा­णू­त्प­त्ते­र् वि­धा­ना­त् । किं च­, वि­वा­दा­प­न्नाः स्कं­ध­भे­दाः क्व­चि­त् प्र­क­र्ष­भा­जः प्र­कृ­ष्य­मा­ण­त्वा­त् प­रि­मा­ण­व­द् इ­त्य् अ­नु­मा­न­बा­धि­त­त्वा­न् न प­र­मा­णू­ना­म् अ­बं­ध­क­ल्प­ना श्रे­य­सी । न­नु च प­र­मा­णू­ना- ४­३­७म् अ­बं­ध­सा­ध­ने ते­षां पु­न­र् बं­धा­भा­वः सा­क­ल्ये­नै­क­दे­शे­न बं­ध­स्या­घ­ट­ना­द् इ­ति चे­न् न­, सू­क्ष्म­स्कं­धा­ना­म् अ­पि बं­धा­भा- व­प्र­सं­गा­त् । ते­षा­म् अ­पि का­र्त्स्न्ये­न बं­धे सू­क्ष्मै­क­स्कं­ध­मा­त्र­पिं­ड­प्र­स­क्तेः । ए­क­दे­शे­न सं­बं­धे चै­क­स्कं­ध­दे­श­स्य स्कं­धां­त­र­दे­शे­न बं­धो नै­क­दे­शे­न वा भ­वे­त् ? का­र्त्स्न्ये­न चे­त् त­दे­क­दे­श­मा­त्र­प्र­स­क्तिः­, ए­क­दे­शे­न चे­द् अ­न­व­स्था स्या­त् प्र­का­रां­त­रे­ण त­द्द्व­न्द्वे प­र­मा­णू­ना­म् अ­पि बं­ध­स् त­थै­व स्या­त् स्नि­ग्ध­रू­क्ष­त्वा­द् बं­ध इ­ति निः­प्र­ति­द्वं­द्व­स्य बं­ध­स्य ०­५सा­ध­ना­त् । त­तः सू­क्तं न ज­घ­न्य­गु­णा­नां बं­ध इ­ति । प्र­ति­षे­ध­व­त्पु­द्ग­ला­ना­म् अ­बं­ध­सि­द्धे­र् अ­पि सं­ग्र­ह इ­ति । ये­षां प­र­मा­णू­नां बं­ध­स् ते­षां बं­ध ए­व स­र्व­दा­, ये­षां त्व् अ­बं­ध­स् ते­षा­म् अ­बं­ध ए­वे­त्य् ए­कां­तो प्य् अ­ने­ना­पा­स्तः । के­षां­चि­द् अ- बं­धा­ना­म् अ­पि क­दा­चि­द् बं­ध­द­र्श­ना­द् बं­ध­व­तां वा बं­ध­प्र­ती­ते­र् बा­ध­का­भा­वा­त् प­र­मा­णु­ष्व् अ­पि त­न्नि­य­मा­नु­प­प­त्तेः ॥ गु­ण­सा­म्ये स­दृ­शा­ना­म् ॥ ३­५ ॥ गु­ण­वै­ष­म्ये बं­ध­प्र­ति­प­त्त्य­र्थं स­दृ­श­ग्र­ह­णं । स­दृ­शा­नां स्नि­ग्ध­गु­णा­नां प­र­स्प­रं रू­क्ष­गु­णा­नां वा­न्यो­न्यं १­०भा­ग­सा­म्ये बं­ध­स्य प्र­ति­षे­धा­त् । न­न्व् ए­वं वि­स­दृ­शा­नां गु­ण­सा­म्ये बं­ध­प्र­ति­षे­धो न स्या­द् इ­ति न मं­त­व्यं­, स­दृ­श­ग्र­ह­ण­स्य वि­स­दृ­श­व्य­व­च्छे­दा­र्थ­त्वा­भा­वा­त् स­दृ­शा­ना­म् ए­वे­त्य् अ­व­धा­र­णा­ना­श्र­य­णा­त् । गु­ण­सा­म्ये वे­ति सू­त्रो­प­दे­शे हि स­दृ­शा­नां गु­ण­वै­ष­म्ये पि बं­ध­प्र­ति­षे­ध­प्र­स­क्तौ त­द्व­त्त­त्सि­द्ध­ये स­दृ­श­ग्र­ह­णं कृ­तं­, ते­न स्नि­ग्ध­रू- क्ष­जा­त्या सा­म्ये पि गु­ण­वै­ष­म्ये बं­ध­सि­द्धिः । कि­म­र्थ­म् इ­दं सू­त्र­म् अ­ब्र­वी­द् इ­त्य् आ­ह­;­ — अ­ज­घ­न्य­गु­णा­नां त­त्प्र­स­क्ता­व् अ­वि­शे­ष­तः । गु­ण­सा­म्ये स­मा­ना­नां न बं­ध इ­ति चा­ब्र­वी­त् ॥  ॥ १­५के­षां पु­न­र् बं­धः स्या­द् इ­त्य् आ­ह­;­ — द्व्य­धि­का­दि­गु­णा­नां तु ॥ ३­६ ॥ द्व्य­धि­क­श् च­तु­र्गु­णः । क­थं ? ए­क­गु­ण­स्य के­न­चि­द् बं­ध­प्र­ति­षे­धा­द् द्वि­गु­ण­स्य बं­ध­सं­भ­वा­त् त­तो द्व्य­धि­क­स्य च­तु­र्गु­ण- त्वो­प­प­त्तेः । प्र­का­र­वा­चि­ना­दि­ग्र­ह­णे­न पं­च­गु­णा­दि­प­रि­ग्र­हः­, त्रि­गु­णा­दी­नां बं­धे पं­च­गु­णा­दी­नां द्व्य­धि­क­तो- प­प­त्तेः । ए­वं च तु­ल्य­जा­ती­या­नां वि­जा­ती­या­नां च द्व्य­धि­का­दि­गु­णा­नां बं­धः सि­द्धो भ­व­ति । तु श­ब्द­स्य २­०प्र­ति­षे­धा­नि­वृ­त्त्य­र्थ­त्वा­त् । त­था हि­ — द्व्य­धि­का­दि­गु­णा­नां तु बं­धो स्ती­ति नि­वे­द­य­त् । स­र्वा­प­वा­द­नि­र्मु­क्त­वि­ष­य­स्या­ह सं­भ­व­म् ॥  ॥ उ­क्तं च । "­णि­द्ध­स्स णि­द्धे­ण दु­रा­हि­ए­ण लु­क्ख­स्स लु­क्खे­ण दु­रा­हि­ए­ण । णि­द्ध­स्स लु­क्खे­ण उ ए­इ बं­धो ज­ह­ण्ण­व­ज्जे वि­स­मे स­मे वा ॥ " वि­ष­मो ऽ­तु­ल्य­जा­ती­यः स­मः स­जा­ती­यो न पु­नः स­मा­न­भा­ग इ­ति व्या­ख्या­ना­न् न स­म­गु­ण­यो­र् बं­ध­प्र­सि­द्धिः ॥ २­५कु­तः पु­न­र् द्वा­व् ए­व गु­णा­व् अ­धि­कौ स­जा­ती­य­स्य वि­जा­ती­य­स्य वा प­रे­ण बं­ध­हे­तु­तां प्र­ति­प­द्ये­ते ना­न्य­थे­त्य् आ­ह­;­ — बं­धे धि­कौ पा­रि­णा­मि­कौ ॥ ३­७ ॥ य­स्मा­द् इ­ति शे­षः । प्र­कृ­त­त्वा­द् गु­ण­सं­प्र­त्य­यः । क्व­, प्र­कृ­तौ गु­णौ द्व्य­धि­का­दि­गु­णा­नां त्व् इ­त्य् अ­त्र स­मा­से गु­णी­भू­त­स्या­पि गु­ण­श­ब्द­स्या­नु­व­र्त­न­म् इ­ह सा­म­र्थ्या­त्­, त­द­न्य­स्या­नु­व­र्त­ना­सं­भ­वा­त् । गु­णा­व् इ­ति वा­भि­सं­बं- धो र्थ­व­शा­द् वि­भ­क्ति­व­च­न­योः प­रि­णा­मा­त् भा­वां­त­रा­पा­द­कौ पा­रि­णा­मि­कौ­, रे­णोः क्लि­न्न­गु­ड­व­त् । त­था हि­ — ३­०बं­धे­धि­कौ गु­णौ य­स्मा­द् अ­न्ये­षां पा­रि­णा­मि­कौ । दृ­ष्टौ स­क्तु­ज­ला­दी­नां ना­न्य­थे­त्य् अ­त्र यु­क्ति­वा­क् ॥  ॥ त­थै­व हि रू­क्षा­णां स­क्तू­नां स्नि­ग्धा ज­ल­क­णा­स् त­तो द्वा­भ्यां गु­णा­भ्या­म् अ­धि­काः पिं­डा­त्म­त­या पा­रि­णा­मि­का दृ­श्यं­ते ना­न्य­था । त­थै­व प­र­मा­णो­र् द्वि­गु­ण­स्य च­तु­र्गु­णः प­र­मा­णुः प­रि­णा­म­कः स्या­द् अ­न्य­था द्व­योः प­र­मा­ण्वो- ४­३­८र् अ­न्यो­न्य­म् अ­वि­वि­क्त­रू­प­द्व्य­णु­क­स्कं­ध­प­रि­णा­मा­यो­गा­त् सं­यो­ग­मा­त्र­प्र­स­क्तेः प­र­स्प­र­वि­वे­क­प्र­स­क्ते­स् त­द­न­न्व­य­व­त्त्वं । न च वि­भा­ग­सं­यो­गा­भ्या­म् अ­न्य­प­रि­णा­मः प्रा­प्ति­रू­पो न सं­भ­व­ती­ति यु­क्तं व­क्तुं­, तृ­ती­य­स्या­व­स्था­वि­शे­ष­स्य स्कं­धै­क­त्व­प्र­त्य­य­हे­तोः स­द्भा­वा­त् । शु­क्ल­पी­त­द्र­व्य­योः प­रि­णा­मे यु­क्त­पी­त­व­र्ण­प­रि­णा­म­व­त् क्लि­न्न­गु­डा­नु­प्र­वे­शे रे­ण्वा­दी­नां म­धु­र­स­प­रि­णा­म­व­द् वा । न­न्व् अ­त्रा­पि द्वा­व् ए­व गु­णा­ब­धि­कौ पा­रि­णा­मि­का­व् इ­ति कु­तः प्र­ति­प­त्तिः ? ०­५सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­णा­द् आ­ग­मा­द् वि­शे­ष­त­स् त­त्प्र­ति­प­त्तिः । ए­वं ह्य् उ­क्त­मा­र्षे व­र्ग­णा­यां बं­ध­वि­धा­ने नो आ- ग­म­द्र­व्य­बं­ध­वि­क­ल्पो सा­दि­वै­स्र­सि­क­बं­ध­नि­र्दे­शे प्रो­क्तः । वि­ष­म­स्नि­ग्ध­ता­यां वि­ष­म­रू­क्ष­ता­यां च बं­धः स­म­स्नि- ग्ध­ता­यां स­म­रू­क्ष­ता­यां वा भे­द इ­ति । त­द­नु­सा­रे­ण सू­त्र­का­रै­र् बं­ध­व्य­प­स्था­प­ना­त्­, प­र­मा­ग­म­सि­द्धो बं­ध­वि­शे- ष­हे­तु­द्व्य­धि­का­दि­गु­ण­त्वं । द्व­यो­र् ए­व बा­धि­क­यो­र् गु­ण­योः पा­रि­णा­मि­क­त्वं । सा­मा­न्ये­न तु पु­द्ग­ला­नां बं­ध­हे­तुः क­श्चि­द् अ­स्ति का­र्त्स्न्यै­क­दे­श­तो बं­धा­सं­भ­वे पि बं­ध­वि­नि­श्च­या­त् त­त्र बा­ध­का­भा­वा­द् इ­ति पु­द्ग­ल­स्कं­ध­द्र­व्य­सि­द्धिः­, १­०त­स्यै­व रू­पा­दि­भिः स्व­भा­वैः प­रि­ण­त­स्य च­क्षु­रा­दि­क­र­ण­ग्रा­ह्य­ता­म् आ­प­न्न­स्य र­त्या­दि­व्य­व­हा­र­गो­च­र­त­या व्य­व- स्थि­तेः । न हि त­था प­रि­ण­तं त­द् भ­व­त्य् अ­ति­प्र­सं­गा­त्­, ना­पि त­द् ए­व प­रि­णा­म­मा­त्र­प्र­सं­गा­त् । न च प­रि­णा- मि­नो­स­त्त्वे प­रि­णा­मः सं­भ­व­ति स्व­र­वि­षा­ण­स्य तै­क्ष्णा­दि­व­त् । ना­पि प­रि­णा­मा­भा­वे प­रि­णा­मि भ­व­ति स्व­र­वि­षा­ण­व­द् इ­ति प­रि­णा­म­प­रि­णा­मि­नो­र् अ­न्यो­न्या­वि­ना­भा­वि­त्वा­द् अ­न्य­त­रा­पा­ये प्य् उ­भ­या­स­त्त्व­प्र­स­क्तिः । त­तो नि­त्य­ता­प­रि­णा­मि द्र­व्य­म् उ­प­गं­त­व्यं त­त्प­रि­णा­म­व­त् ॥ १­५गु­ण­प­र्य­य­व­द्द्र­व्य­म् ॥ ३­८ ॥ गु­णाः व­क्ष्य­मा­ण­ल­क्ष­णाः प­र्या­या­श् च त­त्सा­मा­न्या­पे­क्ष­या नि­त्य­यो­गे भ­तुः । द्र­व­ति द्रो­ष्य­त्य् अ­दु­द्रु­व­त्तां- स्ता­न् प­र्या­या­न् इ­ति द्र­व्य­म् इ­त्य् अ­पि न वि­रु­ध्य­ते । वि­शे­षा­पे­क्ष­या प­र्या­या­णां नि­त्य­यो­गा­भा­वा­त् का­दा­चि­त्क- त्व­सि­द्धेः ॥ कि­म­र्थ­म् इ­दं पु­न­र् द्र­व्य­ल­क्ष­णं ब्र­वी­ती­त्य् आ­रे­का­या­म् आ­ह­;­ — गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­त्य् आ­ह व्य­व­हा­र­तः । स­त्प­र्या­य­स्य ध­र्मा­दे­र् द्र­व्य­त्व­प्र­ति­प­त्त­ये ॥  ॥ २­०स­तो हि म­हा­द्र­व्य­स्य प­र्या­यो ध­र्मा­स्ति­का­या­दि­र् व्य­व­हा­र­न­या­र्प­णा­यां द्र­व्य­त्व­म् अ­पि स्वी­क­रो­त्य् ए­व­, त­स्य चा­धा­र­सा­धा­र­ण­ल­क्ष­णं गु­ण­प­र्या­य­व­त्त्व­म् इ­ति प्र­ति­प­त्त­व्यं­, न पु­नः क्रि­या­व­त्त्वं त­स्या­व्या­प­क­त्वा­न् नि­ष्क्रि­ये­ष्व् आ- का­शा­दि­ष्व् अ­भा­वा­त् । स­म­वा­यि­का­र­ण­त्व­म् अ­पि न द्र­व्य­ल­क्ष­णं यु­क्तं­, गु­ण­क­र्म­णो­र् अ­पि द्र­व्य­त्व­प्र­सं­गा­त् त­यो­र् गु­ण- त्व­र्म­त्व­स­म­वा­यि­का­र­ण­त्व­सि­द्धेः । त­यो­स् त­त्स­म­वा­यि­त्व­म् ए­व त­त्का­र­ण­त्वं गु­ण­त्व­क­र्म­त्व­सा­मा­न्य­यो­र् अ­का­र्य- त्वा­द् इ­ति चे­न् न­, स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य सा­मा­न्य­स्य क­थं­चि­त् का­र्य­त्व­सा­ध­ना­त् । क­थं­चि­त् त­द­नि­त्य­त्व­म् अ­पि २­५ना­नि­ष्टं­, प्र­त्य­भि­ज्ञा­न­स्य स­र्व­था नि­त्ये­ष्व् अ­सं­भ­वा­द् इ­त्य् उ­क्त­प्रा­यं । गु­ण­व­त्त्वे स­ति क्रि­या­व­त्त्वं स­म­वा­यि­का­र­ण­त्वं च द्र­व्य­ल­क्ष­ण­म् इ­त्य् अ­प्य् अ­यु­क्तं­, गु­ण­व­द्द्र­व्य­म् इ­त्य् उ­क्ते ल­क्ष­ण­स्या­व्या­प्त्य­ति­व्या­प्त्यो­र् अ­भा­वा­त् त­द्व­च­ना­न­र्थ­क्या­त् । न­न्व् ए­व­म् अ­त्रा­पि प­र्या­य­व­द्द्र­व्य­म् इ­त्य् उ­क्ते गु­ण­व­द् इ­त्य् अ­न­र्थ­कं स­र्व­द्र­व्ये­षु प­र्या­य­बं­ध­स्य भा­वा­त् । गु­ण­व­द् इ­ति चो­क्ते प­र्या­य­व­द् इ­ति व्य­र्थं त­त ए­वे­ति त­दु­भ­यं ल­क्ष­णं द्र­व्य­स्य कि­म­र्थ­म् उ­क्त­म् इ­त्य् अ­त्रो­च्य­ते­ — गु­ण­व­द्द्र­व्य­म् इ­त्य् उ­क्तं स­हा­ने­कां­त­सि­द्ध­ये । त­था प­र्या­य­व­द्द्र­व्यं क्र­मा­ने­कां­त­वि­त्त­ये ॥  ॥ ३­०ना­स्त्य् ए­क­त्र व­स्तु­नी­हा­ने­को ध­र्मः स­र्व­भा­वा­नां प­र­स्प­र­प­रि­हा­र­स्थि­ति­ल­क्ष­ण­त्वा­द् ए­के­न ध­र्मे­ण स­र्वा­त्म­ना व्या­प्तेः ध­र्मि­णि ध­र्मां­त­र­स्य त­द्व्या­प्ति­वि­रो­धा­द् अ­न्य­था स­र्व­ध­र्म­सं­क­र­प्र­सं­गा­द् इ­ति । स­हा­ने­कां­त­नि­रा­क­र­ण­वा­दि­नः प्र­ति गु­ण­व­द्द्र­व्य­म् इ­त्य् उ­क्तं । स­कृ­द­ने­क­ध­र्मा­धि­क­र­ण­स्य व­स्तु­नः प्र­ती­य­मा­न­त्वा­त् कु­टे रू­पा­दि­व­त् स्व­प­र­प­क्ष- सा­ध­क­त्वे­त­र­ध­र्मा­धि­क­र­णै­क­हे­तु­व­त् । पि­ता­पु­त्रा­दि­व्य­प­दे­श­वि­ष­या­ने­क­ध­र्मा­वि­क­र­ण­पु­रु­ष­व­द् वा । ग्रा­ह्य­ग्रा­ह­क­सं- वे­द­ना­का­रं सं­वे­द­न­म् ए­क­म् उ­प­य­न् स­कृ­द­ने­क­ध­र्मा­धि­क­र­ण­म् ए­कं ब­हि­रं­त­र् वा प्र­ति­क्षि­प­ती­ति क­थं प­री­क्ष­को ना­म ? ४­३­९वे­द्या­द्या­का­र­वि­वे­कं प­रो­क्षं सं­वि­दा­का­रं च प्र­त्य­क्ष­म् इ­च्छ­न्न् अ­पि न स­हा­ने­कां­तं नि­रा­क­र्तु­म् अ­र्ह­ति सं­वि­द­द्वै­ते प्र­त्य­क्ष­प­रो­क्षा­का­र­यो­र् अ­प­र­मा­र्थि­क­त्वे प­र­मा­र्थे­त­रा­का­र­म् ए­कं सं­वे­द­नं ब­ला­द् आ­प­ते­त् प­र­मा­र्था­का­र­स्यै­व स­त्त्वा­त् सं­वि­दा ना­पा­र­म् आ­र्थि­का­का­रः­, स­न्न् इ­ति ब्रु­वा­ण­स् स­कृ­त्स­द­स­त्त्व­स्व­भा­वा­क्रां­त­म् ए­कं सं­वे­द­नं स्वी­क­रो­त्य् ए­व । न स­न् ना­प्य् अ­स­त्सं­वे­द­न­म् इ­त्य् अ­पि व्या­ह­तं­, पु­रु­षा­द्वै­ता­दि­व­त्त­तः स­कृ­द­ने­क­स्व­भा­व­म् ए­कं व­स्तु त­त्त्व­तः स­र्व­स्य स्वे­ष्ट- ०­५त­त्त्व­व्य­व­स्था­नु­प­प­त्तेः । स्व­प­र­रू­पो­पा­दा­ना­पो­ह­न­व्य­व­स्था­पा­द्य­त्वा­द् व­स्तु­त्व­स्ये­ति प्र­पं­चि­त­प्रा­यं । त­था क्र­मा­ने- कां­त­नि­रा­क­र­ण­वा­दि­नं प्र­ति प­र्या­य­व­द्द्र­व्यं प्र­ती­य­मा­न­त्वा­त् स­र्व­स्य प­रि­णा­मि­त्व­सि­द्धेः प्र­ति­पा­दि­त­त्वा­त् । ए­वं क्र­मा­क्र­मा­ने­कां­त­नि­रा­क­र­ण­प्र­व­ण­मा­न­सं प्र­ति गु­ण­प­र्या­य­व­द्द्र­व्य­म् इ­त्य् उ­क्तं स­र्व­था नि­रु­पा­धि­भा­व­स्या­प्र­मा- ण­त्वा­त् । अ­थ­वे­यं त्रि­सू­त्री स­म­व­ति­ष्ठ­ते­, गु­ण­व­द्द्र­व्यं प­र्य­य­व­द्द्र­व्यं गु­ण­प­र्य­य­व­द्द्र­व्यं द्र­व्य­त्वा­न्य­था­नु­प­प­त्ते­र् इ- त्य् अ­नु­मा­न­त्र­यं चे­दं सं­क्षे­प­तो ल­क्ष्य­ते । न­नु चै­वं नि­ष्क्रि­यं न स­र्व­द्र­व्य­स­म­वा­यि­का­र­णं चे­ति प­रा­कू­त­नि­रा- १­०कृ­त­ये क्रि­या­व­द्द्र­व्यं स­म­वा­यि­का­र­ण­म् इ­ति च द्र­व्य­ल­क्ष­ण­म् अ­भि­धी­य­ते­, पृ­थि­व्य­प्ते­जो­वा­यु­म­न­सां क्रि­या­व­त्त्व­सि­द्धेः स­र्व­द्र­व्या­णां स­म­वा­यि­का­र­ण­त्व­स्य च गु­ण­व­त्त्व­व­त्प्र­ती­ते­र् इ­त्य् ए­त­द् अ­पि च प­रे­षां व­चो ऽ­स­मी­ची­नं­, द्र­व्य­व­द् वि­शे- ष­व­त् सा­मा­न्य­व­च् च द्र­व्य­म् इ­ति द्र­व्य­ल­क्ष­ण­व­च­न­प्र­सं­गा­त् । न का­र्य­द्र­व्य­व­त्का­र­ण­द्र­व्यं ना­पि वि­शे­ष­व­त् सा­मा­न्य- व­द् वे­ति प­र­द्र­व्य­वि­प्र­ति­प­त्ति­नि­रा­क­र­णा­र्थ­त्वा­त् । स्या­द्वा­दि­नां पु­नः का­र्य­द्र­व्य­वि­शे­ष­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­सा- मा­न्या­ना­म् अ­पि क्रि­या­व­त् स­म­वा­य­व­च् च प­र्या­य­त्वा­न् न त­था व­च­नं क­र्त­व्य­म् इ­ति स­र्व­म् अ­न­व­द्यं ॥ १­५त­द् ए­वं जी­व­पु­द्ग­ल­ध­र्मा­ध­र्मा­का­श­भे­दा­त् पं­च­वि­ध­म् ए­व द्र­व्य­म् इ­ति व­दं­तं प्र­त्या­ह­;­ — का­ल­श् च ॥ ३­९ ॥ गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­त्य् अ­भि­सं­बं­ध­नी­य­म् ॥ का­ल­श् च द्र­व्य­म् इ­त्य् आ­ह प्रो­क्त­ल­क्ष­ण­यो­ग­तः । त­स्या­द् र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्त्य­र्थं स­मा­स­तः ॥  ॥ के पु­नः का­ल­स्य गु­णाः के च प­र्या­याः प्र­सि­द्धा य­तो गु­ण­प­र्या­य­व­द्द्र­व्य­म् इ­ति प्रो­क्त­ल­क्ष­ण­यो­गः सि­द्ध्ये- २­०त् त­स्या­द्र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्ते­श् चे­त्य् अ­त्रो­च्य­ते­ — निः­शे­ष­द्र­व्य­सं­यो­ग­वि­भा­गा­दि­गु­णा­श्र­यः । का­लः सा­मा­न्य­तः सि­द्धः सू­क्ष्म­त्वा­द्या­श्र­यो­भि­धा ॥  ॥ क्र­म­वृ­त्ति­प­दा­र्था­नां वृ­त्ति­का­र­ण­ता­द­यः । प­र्या­याः सं­ति का­ल­स्य गु­ण­प­र्या­य­वा­न­तः ॥  ॥ स­र्व­द्र­व्यैः सं­यो­ग­स् ता­व­त्का­ल­स्या­स्ति सा­दि­र् अ­ना­दि­श् च वि­भा­ग­श् चा­स­र्व­ग­त­क्रि­या­व­द्द्र­व्यैः सं­ख्या­प­रि­मा­णा­द- य­श् च गु­णा इ­ति सा­मा­न्य­तो ऽ­शे­ष­द्र­व्य­सं­यो­ग­स्य वि­भा­गा­दि­गु­णा­नां चा­श्र­यः का­लः सि­द्धः । वि­शे­षे­ण तु २­५सू­क्ष्मा­मू­र्त­त्वा­गु­रु­ल­घु­त्वै­क­प्र­दे­श­त्वा­द­य­स् त­स्य गु­णा इ­ति सू­क्ष्म­त्वा­दि­वि­शे­ष­गु­णा­श्र­य­श् च । क्र­म­वृ­त्ती­नां प­दा- र्था­नां पु­द्ग­ला­दि­प­र्या­या­णां वृ­त्ति­हे­तु­त्व­प­रि­णा­म­क्रि­या­का­र­ण­त्व­प­र­त्वा­प­र­त्व­प्र­त्य­य­हे­तु­त्वा­ख्याः प­र्या­या­श् च का­ल­स्य सं­ति यै­स् त­त्ता­नु­मा­न­म् इ­ति । गु­ण­प­र्या­य­वा­न् का­लः । क­थं द्र­व्य­ल­क्ष­ण­भा­क्­? त­तः का­लो द्र­व्यं गु­ण­प­र्य­य- व­त्त्वा­ज् जी­वा­दि­द्र­व्य­व­द् इ­ति त­स्या­द्र­व्य­त्व­वि­ज्ञा­न­नि­वृ­त्तिः ॥ सो ऽ­नं­त­स­म­यः ॥ ४­० ॥ ३­०प­र­म­सू­क्ष्मः का­ल­वि­शे­षः स­म­यः अ­नं­ताः स­म­या य­स्य सो नं­त­स­म­यः का­लो व­बो­द्ध­व्यः । प­र्या­य­तो द्र­व्य­तो वा व्य­व­हा­र­तः प­र­मा­र्थ­तो वे­ति शं­का­या­म् इ­द­म् उ­च्य­ते­ — सो नं­त­स­म­यः प्रो­क्तो भा­व­तो व्य­व­हा­र­तः । द्र­व्य­तो ज­ग­दा­का­श­प्र­दे­श­प­रि­मा­ण­कः ॥  ॥ भा­वः प­र्या­य­स् ते­ना­नं­त­स­म­यः का­लो नं­त­प­र्या­य­व­र्त­ना­हे­तु­त्वा­त् । ए­कै­को हि का­ला­णु­र् अ­नं­त­प­र्या­या­न् व­र्त- ४­४­०य­ते प्र­ति­क्ष­णं श­क्ति­भे­दा­न् ना­न्य­था । त­तो नं­त­श­क्तिः स­न्न­नं­त­स­म­यः व्य­व­हा­र­तो ऽ­भि­धी­य­ते स­म­य­स्य व्य­व­हा­र- का­ल­त्वा­द् आ­व­लि­का­दि­व­त् । द्र­व्य­त­स् तु लो­का­का­श­प्र­दे­श­प­रि­मा­ण­को ऽ­सं­ख्ये­य ए­व का­लो मु­नि­भिः प्रो­क्तो न पु­न­र् ए­क ए­वा­का­शा­दि­व­त्­, ना­प्य् अ­नं­तः पु­द्ग­ला­त्म­द्र­व्य­व­त् प्र­ति­लो­का­का­श­प्र­दे­शं व­र्त­मा­ना­नां प­दा­र्था­नां वृ­त्ति­हे­तु­त्व­सि­द्धेः । लो­का­का­शा­द् ब­हि­स् त­द­भा­वा­त् । क­थ­म् ए­व­म् अ­लो­का­का­श­स्य व­र्त­नं का­ल­कृ­तं यु­क्तं त­त्र का­ल- ०­५स्या­सं­भ­वा­द् इ­ति चे­त्­, अ­त्रो­च्य­ते­ — लो­का­द् ब­हि­र­भा­वे स्या­ल् लो­का­का­श­स्य व­र्त­नं । त­स्यै­क­द्र­व्य­ता­सि­द्धे­र् यु­क्तं का­लो­प­पा­दि­तं ॥  ॥ न ह्य् अ­लो­का­का­शं द्र­व्यां­त­र­म् आ­का­श­स्यै­क­द्र­व्य­त्वा­त् त­स्य लो­क­स्यां­त­र् ब­हि­श् च व­र्त­मा­न­स्य व­र्त­नं लो­क­व­र्ति­ना का­ले­नो­प­पा­दि­तं यु­क्तं­, न पु­नः का­ला­न­पे­क्षं स­क­ल­प­दा­र्थ­व­र्त­न­स्या­पि का­ला­न­पे­क्ष­त्व­प्र­सं­गा­त् । न चै­त् अ­द­भ्यु- प­गं­तुं श­क्यं­, का­ला­स्ति­त्व­सा­धि­त­त्वा­त् ॥ १­०न­नु च जी­वा­दी­नि ष­ड् ए­व द्र­व्या­णि गु­ण­प­र्या­य­व­त्त्वा­न्य­था­नु­प­प­त्ते­र् इ­त्य् अ­यु­क्तं गु­णा­ना­म् अ­पि द्र­व्य­त्व­प्र­सं­गा- त् ते­षां गु­ण­प­र्य­य­व­त्त्व­प्र­ती­ते­र् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — द्र­व्या­श्र­या नि­र्गु­णा गु­णाः ॥ ४­१ ॥ आ­श­य­श­ब्दो धि­क­र­ण­सा­ध­नः क­र्म­सा­ध­नो वा द्र­व्य­श­ब्द उ­क्ता­र्थः । द्र­व्य­म् आ­श्र­यो ये­षां ते द्र­व्या­श्र­याः­, नि­ष्क्रां­ता गु­णे­भ्यो नि­र्गु­णाः । ए­वं­वि­धा गु­णाः प्र­ति­प­त्त­व्याः न पु­न­र् अ­न्य­था । त­त्र द्र­व्या­श्र­या इ­ति वि­शे- १­५ष­ण­व­च­ना­द् ग्­‍­उ­णा­नां कि­म् अ­व­सी­य­त इ­त्य् उ­च्य­ते­ — द्र­व्या­श्र­या इ­ति ख्या­तेः सू­त्रे स्मि­न्न् अ­व­सी­य­ते । गु­णा­श्र­या गु­ण­त्वा­द् या न गु­णाः प­र­मा­र्थ­तः ॥  ॥ न हि गु­ण­त्व­स­र्व­ज्ञे­य­त्व­ध­र्मा गु­णा­श्र­या गु­णा श­क्य­व्य­व­स्थाः­, प­र­मा­र्थ­त­स् ते­षां क­थं­चि­द् ग्­‍­उ­णे­भ्यो न­र्थां­त­र- त­या गु­ण­त्वो­प­चा­रा­त् । त­त्त्व­त­स् ते­षां गु­ण­त्वे गु­णा­नां द्र­व्य­त्व­प्र­सं­गा­द् ग्­‍­उ­ण­गु­णि­भा­व­व्य­व­हा­रा­व­स्थि­ति­वि­रो- धा­त् । द्र­व्ये­ष्व् अ­पि गु­णा­स् त­दु­प­च­रि­ता ए­व भ­वं­तु वि­शे­षा­भा­वा­द् इ­त्य् अ­यु­क्तं­, क्व­चि­न् मु­ख्य­गु­णा­भा­वे त­दु­प- २­०चा­रा­यो­गा­त् । त­तो द्र­व्या­श्र­या इ­ति व­च­ना­द् अ­द्र­व्या­श्र­या­णां गु­ण­त्वा­दी­नां गु­ण­त्वं व्या­व­र्ति­त­म् अ­व­सी­य­ते । नि­र्गु­णा इ­ति व­च­ना­त् । किं क्रि­य­ते इ­त्य् आ­ह­ — नि­र्गु­णा इ­ति नि­र्दे­शा­त् का­र्य­द्र­व्य­स्य वा­र्य­ते । गु­ण­भा­वः प­र­द्र­व्या­श्र­यि­णो पी­ति नि­र्ण­यः ॥  ॥ द्र­व्या­श्र­या गु­णा इ­त्य् उ­च्य­मा­ने हि प­र­मा­णु­द्र­व्या­श्र­या­णां द्व्य­णु­का­दि­का­र्य­द्र­व्या­णां गु­ण­त्वं प्र­स­ज्ये­त त­न्नि- र्गु­णा इ­ति व­च­ना­द् वि­नि­वा­र्य­ते ते­षां गु­ण­त्वे­न द्र­व्य­त्व­सि­द्धेः । ए­ते­न घ­ट­सं­स्था­ना­दी­नां गु­ण­त्वं प्र­त्यु­क्तं­, २­५ते­षां प­र्या­य­त्वा­त् ॥ कः पु­न­र् अ­सौ प­र्या­य इ­त्य् आ­ह­;­ — त­द्भा­वः प­रि­णा­मः ॥ ४­२ ॥ जी­वा­दी­नां द्र­व्या­णां ते­न प्र­ति­नि­य­ते­न रू­पे­ण भ­व­नं त­द्भा­वः ते­षां द्र­व्या­णां स्व­भा­वो व­र्त­मा­न­का­ल- त­या­नु­भू­य­मा­न­स् त­द्भा­वः प­रि­णा­मः प्र­ति­प­त्त­व्यः । स च­ — ३­०त­द्भा­वः प­रि­णा­मो त्र प­र्या­यः प्र­ति­व­र्णि­तः । गु­णा­च् च स­ह­भु­वो भि­न्नः क्र­म­वा­न् द्र­व्य­ल­क्ष­ण­म् ॥  ॥ पू­र्व­स्व­भा­व­प­रि­त्या­गा­ज् ज­ह­द्व्­‍­ऋ­त्तो­त्पा­दो द्र­व्य­स्यो­त्त­रा­का­रः प­रि­णा­मः स ए­व प­र्या­यः क्र­म­वा­न् द्र­व्य­ल­क्ष­णं । न वा­सौ गु­ण ए­व प्र­ति­व­र्णि­त­स् त­स्य स­ह­भा­वि­त्वा­त् क­थं­चि­द् भि­न्न­त्वे­न व्य­व­स्था­ना­त् । न­न्व् ए­वं न­य­द्व­य­वि­रो­ध­स् तृ- ती­य­स्य गु­णा­र्थि­क­न­य­स्य सि­द्धे­र् इ­त्य् आ­रे­का­या­म् आ­ह­ —४­४­१प­र्या­य ए­व च द्वे­धा स­ह­क्र­म­वि­व­र्ति­तः । शु­द्धा­शु­द्ध­त्व­भे­दे­न य­था­द्र­व्यं द्वि­धो­दि­तं ॥  ॥ ते­न नै­व प्र­स­ज्ये­त न­य­द्वै­वि­ध्य­बा­ध­नं । सं­क्षे­प­तो न्य­था त्र्या­दि­न­य­सं­ख्या न वा­र्य­ते ॥  ॥ सं­क्षे­प­तो हि द्र­व्या­र्थि­कः प­र्या­या­र्थि­क­श् चे­ति न­य­द्व­य­व­च­नं गु­ण­व­च­ने न बा­ध्य­ते प­र्या­य­स्यै­व स­ह­क्र­म- वि­व­र्त­न­व­शा­द् ग­‍­उ­ण­प­र्या­य­व्य­प­दे­शा­त् द्र­व्य­स्य नि­रु­पा­धि­त्व­व­शे­न शु­द्धा­शु­द्ध­व्य­प­दे­श­व­त् । प्र­पं­च­स् तु य­था­ — ०­५शु­द्ध­द्र­व्या­र्थि­को ऽ­शु­द्ध­द्र­व्या­र्थि­क­श् चे­ति द्र­व्या­र्थि­को द्वे­धा । त­था स­ह­भा­वी प­र्या­या­र्थि­कः क्र­म­भा­वी प­र्या­या­र्थि- क­श् चे­ति प­र्या­या­र्थि­को पि द्वे­धा अ­भी­य­तां । त­त­स् त्र्या­दि­सं­ख्या न वा­र्य­त ए­व द्वि­भे­द­स्य प­र्या­या­र्थि­क­स्यै­क­वि­ध­स्य द्र­व्या­र्थि­क­स्य वि­व­क्षा­यां न­य­त्रि­त­य­सि­द्धेः । प­र्या­या­र्थि­क­स्यै­क­वि­ध­स्य द्र­व्या­र्थि­क­स्य द्वि­भे­द­स्य वि­व­क्षा­या­म् इ­ति क­श्चि­त् । द्व­यो­र् वि­भे­द­यो­र् वि­व­क्षा­यां तु न­य­च­तु­ष्ट­य­म् इ­ष्य­ते । ते नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­वि­क­ल्पा­द् द्र­व्या­र्थि­क­स्य त्रि­वि­ध­स्य प­र्या­या­र्थि­क­स्य चा­र्थ­प­र्या­य­व्यं­ज­न­प­र्या­या­र्थि­क­भे­दे­न द्वि­वि­ध­स्य वि­व­क्षा­यां न­य­पं­च­कं शु­द्धा­शु­द्ध- १­०द्र­व्या­र्थि­क­द्व­य­स्य ऋ­जु­सू­त्रा­दि­प­र्या­या­र्थि­क­च­तु­ष्ट­य­स्य वि­व­क्षा­यां न­य­ष­ट्कं­, नै­ग­मा­दि­सू­त्र­पा­ठा­पे­क्ष­या न­य­स- प्त­क­म् इ­ति । न­या­ना­म् अ­ष्टा­दि­सं­ख्या­पि न वा­र्य­ते । त­तो न गु­णे­भ्यः प­र्या­या­णां क­थं­चि­द् भे­दे­न क­थ­न­म् अ­यु­क्तं­, ये­न गु­ण­प­र्य­य­व­द्द्र­व्य­म् इ­ति द्र­व्य­ल­क्ष­णं नि­र­व­द्यं न भ­वे­त् ॥ प्र­ती­य­ता­म् ए­व­म् अ­जी­व­त­त्त्वं स­मा­स­तः सू­त्रि­त­स­र्व­भे­दं । प्र­मा­ण­त­स् त­द्वि­प­री­त­रू­पं प्र­क­ल्प्य­तां स­न्न­य­तो नि­ह­त्य ॥  ॥ १­५इ­ति पं­च­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इ­ति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे प­ञ्च­मो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ४­४­२अ­थ ष­ष्ठो ऽ­ध्या­यः ॥  ॥ का­र्य­वा­ङ् म­नः­क­र्म यो­गः ॥  ॥ न­न्व् अ­जी­व­प­दा­र्थ­व्या­ख्या­ना­नं­त­र­म् आ­स्र­वे व­क्त­व्ये किं चि­की­र्षुः सू­त्र­का­रः प्रा­ग् ए­व यो­गं ब्र­वी­ती­त्य् आ­रे­का- या­म् इ­द­म् उ­प­दि­श्य­ते­;­ — ०­५अ­था­स्र­वं वि­नि­र्दे­ष्टु­का­मः प्रा­गा­त्म­नो ṃ­ज­सा । का­य­वा­ङ्म­न­सां क­र्म यो­गो स्ती­त्य् आ­ह क­र्म­णा­म् ॥  ॥ आ­त्म­नः क­र्म­णां ज्ञा­ना­व­र­णा­दी­ना­म् आ­स्र­वं वि­नि­र्दे­ष्टु­का­मो ṃ­ज­सा प्रा­ग् ए­व का­य­वा­ङ्म­न­सां क­र्म­यो­गो स्ती­त्य् आ- हे­दं सू­त्रं । त­त्र यो­ज्य­ते अ­ने­ना­त्मा क­र्म­भि­र् इ­ति यो­गो बं­ध­हे­तु­र् न पु­नः स­मा­धिः यु­जे­र् यो­गा­र्थ­स्य ण्यं­त­स्य प्र­यो­गा­त् । प्रे­र­वौ­प्यः प्रा­ये­णे­ति य­स्य वि­धा­ना­त् । स च का­य­वा­ङ्म­नः क­र्म­, ते­नै­वा­त्म­नि ज्ञा­ना­व­र­णा­दि­क- र्म­भि­र् बं­ध­स्य क­र­णा­त् त­स्य बं­ध­हे­तु­त्वो­प­प­त्तेः । प्र­धा­न­प­रि­णा­मो यो­ग इ­त्य् अ­यु­क्तं­, त­स्या­त्म­बं­ध­हे­तु­त्वा­यो­गा­त् । १­०प्र­धा­न­स्यै­व बं­ध­हे­तु­र् अ­सा­व् इ­ति चा­यु­क्तं­, बं­ध­स्यो­भ­य­स्थ­त्व­सि­द्धेः । त­र्हि जी­वा­जी­व­प­रि­णा­मो बं­ध इ­ति चे­त्­, स­त्यं­; जी­व­क­र्म­णो­र् बं­ध­स्य त­दु­भ­य­प­रि­णा­म­हे­तु­क­त्व­व­च­ना­त् । का­या­दि­क्रि­या­ल­क्ष­ण­यो­ग­प­रि­णा­मो जी­व­स्या­नु- प­प­न्नो नि­ष्क्रि­य­त्वा­द् इ­ति न मं­त­व्यं ॥ का­या­दि­व­र्ग­णा­लं­ब­प्र­दे­श­स्पं­द­नं हि य­त् । यु­क्तं का­या­दि­क­र्मा­स्य स­क्रि­य­त्व­प्र­सि­द्धि­तः ॥  ॥ जी­व­स्य स­क्रि­य­त्व­सा­ध­ना­द् उ­प­प­न्न­म् ए­व हि का­या­दि क­र्मे­ष्य­ते । का­य­व­र्ग­णा­लं­बि­प्र­दे­श­प­रि­स्पं­द­न­स्या­त्म­नि १­५का­य­क­र्म­त्वा­द् वा­ग्व­र्ग­णा­लं­बि­न­स् त­स्य वा­क्क­र्म­त्वा­त्­, म­नो­व­र्ग­णा­पु­द्ग­ला­लं­बि­नो म­नः­क­र्म­त्वा­त् । न च त­स्या­यो­ग- के­व­लि­नि सि­द्धे­षु च प्र­स­क्ति­स् ते­षां प्र­दे­श­प­रि­स्पं­द­ना­भा­वा­त् । त­था हि­–­अ­यो­ग­के­व­लि­नो न प्र­दे­श­स्पं­दः स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­ना­श्र­य­त्वा­त् । य­स्य तु प्र­दे­श­स्पं­दः स्या­त् स त­था प्र­सि­द्धो य­था स­यो­ग इ­ति यु­क्तिः । सि­द्धा­ना­म् अ­त ए­व प्र­दे­श­स्पं­दा­भा­व­स् ते­षा­म् अ­यो­ग­व्य­प­दे­शः स­मु­च्छि­न्न­क्रि­या­प्र­ति­पा­ति­ध्या­ना­श्र­य­त्वा- सि­द्धे­र् अ­व्य­प­दे­श्य­चा­रि­त्र­म­य­त्वा­त् का­या­दि­व­र्ग­णा­भा­वा­च् च सि­द्धा­नां न यो­गोः यु­ज्य­ते । त­तो वी­र्यां­त­रा­य­स्य २­०क्ष­यो­प­श­मे क्ष­ये वा स­ति का­या­दि­व­र्ग­णा­ल­ब्धि­तो जी­व­प्र­दे­श­प­रि­स्पं­दो यो­ग­स् त्रि­वि­धः प्र­त्ये­त­व्यः । स आ­स्र­वः ॥  ॥ स आ­स्र­व इ­त्य् अ­व­धा­र­णा­त् के­व­लि­स­मु­द्धा­त­का­ले दं­ड­क­पा­ट­प्र­त­र­लो­क­पू­र­ण­का­य­यो­ग­स्या­सं­बं­ध­व्य­व­च्छे­दः । का­या­दि­व­र्ग­णा­लं­ब­न­स्यै­व यो­ग­स्या­स्र­व­त्व­व­च­ना­त् । त­त्स्पं­द­ना­लं­ब­न­त्वा­त् । क­थ­म् ए­वं च के­व­लि­नः स­मु­द्धा­त- का­ले­भ्यो बं­धः स्या­द् इ­ति चे­त्­, का­य­व­र्ग­णा­नि­मि­त्ता­त्म­प्र­दे­श­प­रि­स्पं­द­स्य त­न्नि­मि­त्त­स्य भा­वा­त् स इ­ति प्र­त्ये­यं । २­५का­य­वा­ङ्म­नः­क­र्मा­स्र­व इ­त्य् ए­क­म् ए­व सू­त्र­म् अ­स्तु ल­घु­त्वा­द् इ­ति चे­न् न­, यो­ग आ­स्र­व इ­ति सि­द्धां­तो­प­दे­श­प्र­त्य­या- पा­य­प्र­सं­गा­त् । त­र्हि यो­ग आ­स्र­व इ­त्य् अ­स्तु नि­र­व­द्य­त्वा­द् इ­ति चे­न् न­, के­व­लि­स­मु­द्घा­त­स्या­प्य् आ­स्र­व­त्व­प्र­सं­गा­त् त­स्य लो­क­यो­ग­त्वे­न प्र­सि­द्धेः सं­दे­हा­च् च । का­य­वा­ङ्म­नः­क­र्म यो­ग आ­स्र­व इ­त्य् अ­पि न श्रे­यः­, सं­दे­ह­प्र­स­क्तेः । का­य­वा­ङ्म­नः क­र्म यो­ग इ­त्य् अ­पि सं­के­तं­, न चै­वं त­द् यु­क्तं त­स्य यो­ग­ल­क्ष­ण­त्वे­न नि­र्दे­शा­त् । सं­बं­ध­स्या­त्म­नि निः­क्रि­ये पि भा­वा­त् स ए­वा­स्र­वो यु­क्त इ­ति चे­न् न­, आ­त्म­नो नि­ष्क्रि­य­त्व­नि­रा­क­र­णा­त् त­त्र त­त्क­र्म­ण ए­व ४­४­३भा­वा­त् । त­तो यो­ग­वि­भा­ग ए­व श्रे­या­न् निः­सं­दे­हा­र्थ­त्वा­त् त­द­न्य­स्या­पि यो­ग­स्या­स्ति­त्व­सं­प्र­ति­प­त्ते­श् च ॥ कु­तः पु­न­र् य­थो­क्त­ल­क्ष­णो यो­ग ए­वा­स्र­वः सू­त्रि­तो न तु मि­थ्या­द­र्श­ना­द­यो पी­त्य् आ­ह­;­ — स आ­स्र­व इ­ह प्रो­क्तः क­र्मा­ग­म­न­का­र­णं । पुं­सो त्रा­नु­प्र­वे­शे­न मि­थ्या­त्वा­दे­र् अ­शे­ष­तः ॥  ॥ मि­थ्या­द­र्श­नं हि ज्ञा­ना­व­र­णा­दि­क­र्म­णा­म् आ­ग­म­न­का­र­णं मि­थ्या­दृ­ष्टे­र् ए­व न पु­नः सा­सा­द­न­स­म्य­ग्दृ­ष्ट्या­दी­नां । ०­५अ­वि­र­ति­र् अ­प्य् अ­सं­य­त­स्यै­व का­र्त्स्न्ये­नै­क­दे­शे­न वा न पु­नः सं­य­त­स्य­, प्र­मा­दो पि प्र­म­त्त­प­र्यं­त­स्यै­व ना­प्र­म­त्ता­देः­, क­षा­य­श् च स­क­षा­य­स्यै­व न शे­ष­स्यो­प­शां­त­क­षा­या­देः­, यो­गः पु­न­र् अ­शे­ष­तः स­यो­ग­के­व­ल्यं­त­स्य त­त्का­र­ण­म् इ­ति स ए­वा­स्र­वः प्रो­क्तो त्र शा­स्त्रे सं­क्षे­पा­द् अ­शे­षा­स्र­व­प्र­ति­प­त्त्य­र्थ­त्वा­न् मि­थ्या­द­र्श­ना­दे­र् अ­त्रै­व यो­गे नु­प्र­वे­शा­त् त­स्यै­व मि­थ्या­द­र्श­ना­द्य­नु­रं­जि­त­स्य के­व­ल­स्य च क­र्मा­ग­म­न­का­र­ण­त्व­सि­द्धेः ॥ की­दृ­शः स यो­गः पु­ण्य­स्या­स्र­वः की­दृ­श­श् च पा­प­स्ये­त्य् आ­ह­;­ — १­०शु­भः पु­ण्य­स्या­शु­भः पा­प­स्य ॥  ॥ स­म्य­ग्द­र्श­ना­द्य­नु­रं­जि­तो यो­गः शु­भो वि­शु­द्ध्यं­ग­त्वा­त्­, मि­थ्या­द­र्श­ना­द्य­नु­रं­जि­तो ऽ­शु­भः सं­क्ले­शां­ग­त्वा­त् । स पु­ण्य­स्य पा­प­स्य च व­क्ष्य­मा­ण­स्य क­र्म­ण आ­स्र­वो वे­दि­त­व्यः । ए­ते­न स्व­स्मि­न् दुः­खं प­र­त्र सु­खं ज­न- य­न् च पु­ण्य­स्य­, स्व­स्मि­न् सु­खं प­र­स्मि­न् दुः­खं च कु­र्व­न् पा­प­स्या­स्र­व इ­त्य् ए­कां­तो नि­र­स्तः । वि­शु­द्धि­सं- क्ले­शा­त्म­क­स्यै­व स्व­प­र­स्थ­स्य सु­खा­सु­ख­स्य पु­ण्य­पा­पा­स्र­व­त्वो­प­प­त्ते­र् अ­न्य­था­ति­प्र­सं­गा­त् । त­द् उ­क्तं­–­"­वि­शु­द्धि­सं­क्ले­शा­प्तं १­५चे­त् स्व­प­र­स्थं सु­खा­सु­खं । पु­ण्य­पा­पा­स्र­वो यु­क्तो न चे­द् व्य­र्थ­स् त­वा­र्ह­तः ॥ " इ­ति । त­द् ए­वं­ — शु­भः पु­ण्य­स्य वि­ज्ञे­यो ऽ­शु­भः पा­प­स्य सू­त्रि­तः । सं­क्षे­पा­द् द्वि­प्र­का­रो पि प्र­त्ये­कं स द्वि­धा­स्र­वः ॥  ॥ का­या­दि­यो­ग­स् त्रि­वि­धः शु­भा­शु­भ­भे­दा­त् । प्र­त्ये­कं स द्वि­वि­धो पि द्वि­वि­ध ए­वा­स्र­वो वि­ज्ञे­यः । पु­ण्य­पा- प­क­र्म­णोः सा­मा­न्या­द् आ­श्रू­य­मा­ण­यो­र् द्वि­वि­ध­त्वे­न सू­त्रि­त­त्वा­त् । कु­तः पु­नः शु­भः पु­ण्य­स्या­शु­भः पा­प­स्या­स्र­वो जी­व­स्ये­ति नि­श्ची­य­त इ­त्य् आ­ह­;­ — २­०शु­भा­शु­भ­फ­ला­नां तु पु­द्ग­ला­नां स­मा­ग­मः । वि­शु­द्धे­त­र­का­या­दि­हे­तु­स् त­त्त्वा­त् स्व­दृ­ष्ट­व­त् ॥  ॥ जी­व­स्य शु­भ­फ­ल­पु­द्ग­ला­ना­म् आ­स्र­वो वि­शु­द्ध­का­या­ध्य­व­सा­ना­द्यं­त­रं­ग­ब­हि­रं­ग­कृ­तः शु­भ­फ­ल­पु­द्ग­ला­स्र­व­त्वा- त् स्व­यं दृ­ष्ट­शु­भ­फ­ल­प­थ्या­हा­रा­दि­स­मा­ग­म­व­त् । त­थै­वा­शु­भ­फ­ल­पु­द्ग­ल­स­मा­ग­मो जी­व­स्या­वि­शु­द्ध­का­र­ण­कृ­तः अ­शु­भ­फ­ल­पु­द्ग­ल­स­मा­ग­म­त्वा­त् स्व­यं दृ­ष्टा­शु­भ­फ­ला­प­थ्या­हा­रा­दि­व­द् इ­त्य् अ­नु­मा­ना­त् त­न्नि­श्च­यः । न ता­व­द् अ­त्रा­सि­द्धो हे­तुः शु­भ­स्य वि­शु­द्धि­रू­प­स्या­शु­भ­स्य च सं­क्ले­शा­त्म­नः प­रि­णा­म­स्य स्व­सं­वे­द­न­सि­द्ध­स्य का­र­णा­नां पु­द्ग­ला­नां २­५स­मा­ग­म­स्य शु­भा­शु­भ­फ­ल­स्य प्र­सि­द्धे­स् त­द्भा­व­भा­वि­त्वा­न्य­था­नु­प­प­त्तेः । न­नु चा­त्म­नि शु­भा­शु­भ­फ­ल­पु­द्ग­ल­स­मा- ग­म­स्या­त्म­वि­शे­ष­गु­ण­कृ­त­त्वा­न् न शु­भा­शु­भ­का­या­दि­यो­ग­कृ­त­त्वं यु­क्त­म् इ­ति चे­न् न­, त­स्य वि­शु­द्धि­सं­क्ले­श­प­रि­णा­म- व्य­ति­रे­के­णा­सं­भ­वा­त् । ध­र्मा­ध­र्मौ त­द्व्य­ति­रि­क्ता­व् ए­वे­ति चे­न् न­, भा­व­ध­र्मा­ध­र्म­यो­र् वि­शु­द्धि­सं­क्ले­श­रू­प­त्वा­त् । द्र­व्य­ध­र्मा­ध­र्म­योः पु­द्ग­ल­स्व­भा­व­त्वा­त् स­मा­ग­म­स्य वि­शु­द्धि­सं­क्ले­श­प­रि­णा­मा­नु­गृ­ही­त­स्य का­या­दि­यो­ग­कृ­त­त्वो­प­प­त्तेः । स्व­प्र­सि­द्ध­शु­भा­शु­भ­फ­ल­प­थ्या­प­थ्या­हा­रा­दि­पु­द्ग­ल­स­मा­ग­म­स्य त­त्कृ­त­त्व­नि­श्च­या­त् त­द­भा­वे स­र्व­था त­द­नु­प­प­त्तेः । ३­०द्वै­वि­ध्या­त् त­त्फ­लं चै­व­म् आ­स्र­वो द्वि­वि­धः स्मृ­तः । का­या­दि­र् अ­खि­लो यो­गः सो ऽ­सं­ख्ये­यो वि­शे­ष­तः ॥  ॥ ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­योः क­र्म­णो­र् इ­ह । क्ष­यो­प­श­म­तो ऽ­नं­त­भे­द­योः स्प­र्द्ध­का­त्म­नोः ॥  ॥ प्रा­दु­र्भा­वा­द् अ­नं­तः स्या­द् यो­गो ऽ­नं­त­नि­मि­त्त­कः । अ­नं­त­क­र्म­हे­तु­त्वा­द् अ­नं­ता­त्मा­स्र­व­त्व­तः ॥  ॥ अ­सं­ख्ये­यो थ सं­ख्या­ता­ध्य­व­सा­या­त्म­को ऽ­ङ्गि­नां । सं­ख्या­त­श् च य­था­यो­गं सं­क्षे­पा­द् द्वि­वि­धो ऽ­प्य् अ­यं ॥  ॥ ४­४­४स्वा­मि­द्वै­वि­ध्या­च् च द्वि­वि­धो यो­ग इ­त्य् आ­ह­;­ — स­क­षा­या­क­षा­य­योः सां­प­रा­यि­के­र्या­प­थ­योः ॥  ॥ य­था­सं­ख्य­म् अ­भि­सं­बं­ध­म् आ­ह­;­ — स सां­प­रा­यि­क­स्य स्या­त् स­क­षा­य­स्य दे­हि­नः । ई­र्या­प­थ­स्य च प्रो­क्तो ऽ­क­षा­य­स्ये­ह सू­त्र­तः ॥  ॥ ०­५इ­ह सू­त्रे स आ­स्र­वः स­क­षा­य­स्य जी­व­स्य सां­प­रा­यि­क­स्य क­र्म­णः स्या­त्­, अ­क­षा­य­स्य पु­न­र् ई­र्या­प­थ­स्ये- त्य् आ­स्र­व­स्यो­भ­य­स्वा­मि­क­त्वा­त् द्व­योः प्र­सि­द्धिः ॥ क­ष­णा­द् आ­त्म­नां घा­ता­त् क­षा­यः कु­ग­ति­प्र­दः । क्रो­धा­दिः स­ह ते­ना­त्मा स­क­षा­यः प्र­व­र्त­ना­त् ॥  ॥ क­षा­य­र­हि­त­स् तु स्या­द् अ­क­षा­यः प्र­शां­ति­तः । क­षा­य­स्य क्ष­या­द् वे­ति प्र­ति­प­त्त­व्य­म् आ­ग­मा­त् ॥  ॥ स­मं­त­तः प­रा­भू­तिः सं­प­रा­यः प­रा­भ­वः । जी­व­स्य क­र्म­भिः प्रो­क्त­स् त­द­र्थं सां­प­रा­यि­कं ॥  ॥ १­०क­र्म मि­थ्या­दृ­गा­दी­ना­म् आ­र्द्र­च­र्म­णि रे­णु­व­त् । क­षा­य­पि­च्छि­ले जी­वे स्थि­ति­म् आ­प्नु­व­द् उ­च्य­ते ॥  ॥ ई­र्या यो­ग­ग­तिः सै­वं य­था य­स्य त­द् उ­च्य­ते । क­र्मे­र्या­प­थ­म् अ­स्या­स्तु शु­ष्क­कु­ट्ये­श्म­व­च् चि­रं ॥  ॥ यो­ग­मा­त्र­नि­मि­त्तं तु पुं­स्या­स्र­व­द् अ­पि स्थि­तिः । न प्र­या­त्य् अ­नु­भा­गं वा क­षा­या­न् स­त्त्व­तः स­दा ॥  ॥ क­षा­य­प­र­तं­त्र­स्या­त्म­नः सां­प­रा­यि­का­स्र­व­स् त­द­प­र­तं­त्र­स्ये­र्या­प­था­स्र­व इ­ति सू­क्तं । क­थं पु­न­र् आ­त्म­नः क­स्य­चि- त् पा­र­तं­त्र्य­म् अ­प­र­स्या­पा­र­तं­त्र्यं वा­त्म­त्वा­वि­शे­षे प्य् उ­प­प­द्य­ते इ­त्य् आ­ह­;­ — १­५क­षा­य­हे­तु­कं पुं­सः पा­र­तं­त्र्यं स­मं­त­तः । स­त्त्वां­त­रा­न­पे­क्षी­ह प­द्म­म् अ­ध्य­ग­भृं­ग­व­त् ॥  ॥ क­षा­य­वि­नि­वृ­त्तौ तु पा­र­तं­त्र्यं नि­व­र्त्य­ते । य­थे­ह क­स्य­चि­च् छां­त­क­षा­या­व­स्थि­ति­क्ष­णे ॥  ॥ सं­सा­रि­णो जी­व­स्य पा­र­तं­त्र्यं चि­दा­प­न्नं क­षा­य­हे­तु­कं स­त्त्वां­त­रा­न­पे­क्षि­त्वे स­ति पा­र­तं­त्र्य­श­ब्द­वा­च्य­त्वा­त् प­द्म­म् अ­ध्य­ग­भ्र­म­र­स्य त­त्पा­र­तं­त्र्य­व­त् । निः­क­षा­य­स्य य­ते­र्द­स्यु­कृ­ते­न र­क्षा­दि­प­र­तं­त्र­त्वे­न व्य­भि­चा­र इ­ति चे­न् न­, त­स्य स­त्त्वां­त­रा­न­पे­क्षि­त्वे­न वि­शे­ष­णा­त् । वी­त­रा­ग­स्या­घा­ति­क­र्म­पा­र­तं­त्र्ये­णा­ने­कां­त इ­ति चे­न् न­, त­स्य पू­र्व­क- २­०षा­य­कृ­त­त्वा­त् । म­हे­श्व­र­सि­सृ­क्षा­पे­क्षि­त्वा­त् सं­सा­रि­जी­व­पा­र­तं­त्र्य­स्य स­त्त्वां­त­रा­न­पे­क्षि­त्व­म् अ­सि­द्ध­म् इ­ति चे­न् न­, म­हे- श्व­रा­पे­क्षि­त्व­स्य सं­सा­रि­णा­म् अ­पा­कृ­त­त्वा­त् । नि­त्य­शु­द्ध­स्व­भा­व­त्वा­ज् जी­व­स्य क­र्म­पा­र­तं­त्र्य­म् अ­सि­द्ध­म् इ­ति चे­न् न­, त­स्य सं­सा­रा­भा­व­प्र­सं­गा­त् । प्र­कृ­तेः सं­सा­र इ­ति चे­न् न­, पु­रु­ष­क­ल्प­ना­वै­य­र्थ्य­प्र­सं­गा­त् त­स्या ए­व मो­क्ष­स्या­पि घ­ट- ना­त् । न च प्र­कृ­ति­र् ए­व सं­सा­र­मो­क्ष­भा­ग­चे­त­न­त्वा­द् घ­ट­व­त् । चे­त­न­सं­स­र्ग­वि­वे­का­भ्यां सा त­द्भा­ग् ए­वे­ति चे­त्­, त­र्हि य­था प्र­कृ­ते­श् चे­त­न­सं­स­र्गा­त् पा­र­तं­त्र्य­ल­क्ष­णः सं­सा­र­स् त­था चे­त­न­स्या­पि प्र­कृ­ति­सं­स­र्गा­त् त­त्पा­र­तं­त्र्यं २­५सि­द्धं­, सं­स­र्ग­स्य द्वि­ष्ठ­त्वा­त् । न­न्व् ए­वं प्र­कृ­ति­पा­र­तं­त्र्ये­ण व्य­भि­चा­र­स् त­स्य क­षा­य­हे­तु­क­त्वा­भा­वा­द् इ­ति न मं­त­व्यं­, का­पि­ला­नां क­षा­य­स्य क्रो­धा­देः प्र­कृ­ति­प­रि­णा­म­त­ये­ष्ट­त्वा­त् । त­त्पा­र­तं­त्र्य­स्य क­षा­य­हे­तु­क­त्व­सि­द्धेः । स्या­द्वा­दि­नां तु क­षा­य­स्य जी­व­प­रि­णा­म­त्वे पि क­र्म­ल­क्ष­ण­प्र­कृ­तेः पा­र­तं­त्र्य­स्य त­त्प्र­कृ­त­त्वो­प­प­त्तेः क­थं ते­न व्य­भि­चा­रः ? क­षा­य­प­रि­णा­मो हि जी­व­स्य क­र्म­णां बं­ध­म् आ­द­धा­नो य­था त­त्पा­र­तं­त्र्यं कु­रु­ते त­था क­र्म­णो पि जी­व­न­प­र­तं­त्र­त्व­म् इ­ति च व्य­भि­चा­र­सा­ध­नं क­षा­य­हे­तु­क­त्व­नि­वृ­त्तौ नि­व­र्त­मा­न­त्वा­द् अ­न्य­था मु­क्ता­त्म­नो पि पा­र- ३­०तं­त्र्य­प्र­सं­गा­त् । जी­व­न्मु­क्त­स्या­पि हि शां­त­क­षा­या­व­स्था­का­ले पा­र­तं­त्र्य­नि­वृ­त्ति­र् उ­प­ल­भ्य­ते । "­जी­व­न्न् ए­व हि वि­द्वा­न् सं­गा­शा­भ्यां वि­मु­च्य­ते­" इ­ति प्र­सि­द्धेः सा­ध्य­सा­ध­न­वि­क­ल­म् उ­दा­ह­र­ण­म् इ­ति च न शं­क­नी­यं­, प­द्म­म् अ- ध्य­ग­त­स्य भृं­ग­स्य त­द्गं­ध­लो­भ­क­षा­य­हे­तु­क­त्वे­न त­त्सं­को­च­का­ले पा­र­तं­त्र्यां­त­रा­न­पे­क्षि­णः प्र­सि­द्ध­त्वा­त् । त­तो ऽ­न- व­द्य­म् इ­दं सा­ध­नं ॥ ४­४­५त­त्र सां­प­रा­यि­का­स्र­व­स्य के भे­दा इ­त्य् आ­ह­;­ — इं­द्रि­य­क­षा­या­व्र­त­क्रि­याः पं­च­च­तुः­पं­च­पं­च­विं­श­ति­सं­ख्याः पू­र्व­स्य भे­दाः ॥  ॥ इं­द्रि­या­णि पं­च­सं­ख्या­नि क­षा­या­श् च­तुः­सं­ख्याः अ­व्र­ता­नि पं­च­सं­ख्या­नि क्रि­याः पं­च­विं­श­ति­सं­ख्या इ­ति य­था­सं­ख्य­म् अ­भि­सं­बं­धः ॥ ०­५सां­प­रा­यि­क­म् अ­त्रो­क्तं पू­र्वं त­स्यें­द्रि­या­द­यः । भे­दाः पं­चा­दि­सं­ख्याः स्युः प­रि­णा­म­वि­शे­ष­तः ॥  ॥ न हि जी­व­स्यें­द्रि­या­दि­प­रि­णा­मा­नां वि­शे­षो सि­द्धः प­रि­णा­मि­त्व­स्य व­च­ना­त् । का­र­ण­वि­शे­षो­पे­क्ष­त्वा­च् च स्प­र्शा­दि­षु वि­ष­ये­षु पुं­सः स्प­र्शा­दी­नि पं­च भा­वें­द्रि­या­णि त­दु­प­कृ­तौ व­र्त­मा­ना­नि द्र­व्यें­द्रि­या­णि पं­चें­द्रि­य- सा­मा­न्यो­पा­दा­ना­द् उ­क्त­ल­क्ष­णा­नि प्र­त्ये­त­व्या­नि । ता­नि वी­र्यां­त­रा­यें­द्रि­य­ज्ञा­ना­व­र­ण­क्ष­यो­प­श­मा­न् ना­म­क­र्म­वि­शे­षो- द­या­च् चो­प­जा­य­मा­ना­नि का­ये­भ्यो मो­ह­नी­य­वि­शे­षो­द­या­द् उ­त्प­द्य­मा­ने­भ्यः क­थं­चि­द् भि­द्यं­ते नि­य­त­वि­ष­य­त्वा­च् च । १­०क­षा­याः पु­न­र् अ­नि­य­त­वि­ष­या व­क्ष्य­मा­णा­स् त­तो भि­न्न­ल­क्ष­णा­नि हिं­सा­दी­न्य् अ­व्र­ता­नि च व­क्ष्यं­ते । क्रि­या­स् त­त्रा- भि­धी­यं­ते पं­च­विं­श­तिः ॥ त­त्र चै­त्य­श्रु­ता­चा­र्य­पू­जा­स् त­वा­दि­ल­क्ष­णा । स­म्य­क्त्व­व­र्ध­नी ज्ञे­या वि­द्भिः स­म्य­क्त्व­स­त्क्रि­या ॥  ॥ कु­चै­त्या­दि­प्र­ति­ष्ठा­दि­र् या मि­थ्या­त्व­प्र­व­र्ध­नी । सा मि­थ्या­त्व­क्रि­या बो­ध्या मि­थ्या­त्वो­द­य­सं­सृ­ता ॥  ॥ का­या­दि­भिः प­रे­षां य­द् ग­म­ना­दि­प्र­व­र्त­नं । स­द­स­त्का­र्य­सि­द्ध्य­र्थं सा प्र­यो­ग­क्रि­या म­ता ॥  ॥ १­५न का­य­वा­ङ्म­नो­यो­गा­न् नो नि­व­र्त­यि­तुं क्ष­माः । पु­द्ग­ला­स् त­दु­पा­दा­नं स्व­हे­तु­द्व­य­तो न्य­था ॥  ॥ सं­य­त­स्य स­तः पुं­सो ऽ­सं­य­मं प्र­ति य­द् भ­वे­त् । आ­भि­मु­ख्यं स­मा­दा­न­क्रि­या सा वृ­त्त­घा­ति­नी ॥  ॥ ई­र्या­प­थ­क्रि­या त­त्र प्रो­क्ता त­त्क­र्म­हे­तु­का । इ­ति पं­च­क्रि­या­स् ता­व­च्छु­भा­शु­भ­फ­लाः स्मृ­ताः ॥  ॥ क्रो­धा­वे­शा­त् प्र­दो­षो यः सां­त­प्रा­दो­षि­की क्रि­या । त­त्का­र्य­त्वा­त् स­हे­तु­त्वा­त् क्रो­धा­द् अ­न्या ह्य् अ­नी­दृ­शा­त् ॥  ॥ प्र­दु­ष्ट­स्यो­द्य­मो हं­तुं ग­दि­ता का­यि­की क्रि­या । हिं­सो­प­क­र­णा­दा­नं त­था­धि­क­र­ण­क्रि­या ॥  ॥ २­०दुः­खो­त्पा­द­न­तं­त्र­त्वं स्या­त् क्रि­या पा­रि­ता­पि­की । क्रि­या सा ता­व­ता भि­न्ना प्र­थ­मा त­त्फ­ल­त्व­तः ॥ १­० ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­. । क­षा­या­च् चे­ति पं­चै­ताः प्र­प­त्त­व्याः क्रि­याः प­राः ॥ १­१ ॥ रा­गा­र्द्र­स्य प्र­म­त्त­स्य सु­रू­पा­लो­क­ना­श­यः । स्या­द् द­र्श­न­क्रि­या स्प­र्शे स्पृ­ष्ट­धीः स्प­र्श­न­क्रि­या ॥ १­२ ॥ ए­ते चें­द्रि­य­तो भि­न्ने प­रि­स्पं­दा­त्मि­के म­ते । ज्ञा­ना­त्म­नः क­षा­या­च् च त­त्फ­ल­त्वा­त् त­था­व्र­ता­त् ॥ १­३ ॥ अ­पू­र्व­प्रा­णि­घा­ता­र्थो­प­क­र­ण­प्र­व­र्त­नं । क्रि­या प्रा­त्य­यि­की ज्ञे­या हिं­सा­हे­तु­स् त­था प­रा ॥ १­४ ॥ २­५स्त्र्या­दि­सं­पा­ति­दे­शे ṃ­त­र्म­लो­त्स­र्गः प्र­मा­दि­नः । श­क्त­स्य यः क्रि­ये­ष्टे­ह सा स­मं­ता­नु­पा­ति­की ॥ १­५ ॥ अ­दृ­ष्टे यो प्र­मृ­ष्टे च स्था­ने न्या­सो य­ते­र् अ­पि । का­या­देः सा त्व् अ­ना­भो­ग­क्रि­या सै­ता­श् च पं­च ताः ॥ १­६ ॥ प­र­नि­र्व­र्त्य­का­र्य­स्य स्व­यं क­र­ण­म् अ­त्र य­त् । सा स्व­ह­स्त­क्रि­या­व­द्य­प्र­धा­ना धी­म­तां म­ता ॥ १­७ ॥ पा­प­प्र­वृ­त्ता­व् अ­न्ये­षा­म् अ­भ्य­नु­ज्ञा­न­म् आ­त्म­ना । स्या­न् नि­स­र्ग­क्रि­या­ल­स्या­द­कृ­ति­र् वा सु­क­र्म­णां ॥ १­८ ॥ प­रा­च­रि­त­सा­व­द्य­प्र­का­श­न­म् इ­ह स्फु­टं । वि­दा­र­ण­क्रि­या त्व् अ­न्या स्या­द् अ­न्य­त्र वि­शु­द्धि­तः ॥ १­९ ॥ ३­०आ­व­श्य­का­दि­षु ख्या­ता­म् अ­र्ह­दा­ज्ञा­म् उ­पा­सि­तुं । अ­श­क्त­स्या­न्य­था­ख्या­ना­द् आ­ज्ञा­व्या­पा­दि­की क्रि­या ॥ २­० ॥ शा­ठ्या­ल­स्य व­शा­द् अ­र्ह­त्प्रो­क्ता­चा­र­वि­धौ तु यः । अ­ना­द­रः स ए­व स्या­द् अ­ना­कां­क्ष­क्रि­या वि­दां ॥ २­१ ॥ ए­ताः पं­च क्रि­याः प्रो­क्ताः प­रा­स् त­त्त्वा­र्थ­वे­दि­भिः । क­षा­य­हे­तु­का भि­न्नाः क­षा­ये­भ्यः क­थं­च­न ॥ २­२ ॥ छे­द् अ­ना­दि­क्रि­या­स­क्त­चि­त्त­त्वं स्व­स्य य­द् भ­वे­त् । प­रे­ण त­त्कृ­तौ ह­र्षः से­हा­रं­भ­क्रि­या म­ता ॥ २­३ ॥ प­रि­ग्र­हा­वि­ना­शा­र्था स्या­त् पा­रि­ग्र­हि­की क्रि­या । दु­र्व­क्तृ­क­व­चो ज्ञा­ना­दौ सा मा­या­दि­क्रि­या प­रा ॥ २­४ ॥ ४­४­६मि­थ्या­दि­का­र­णा­वि­ष्ट­दृ­ष्टी­क­र­ण­म् अ­त्र य­त् । प्र­शं­सा­दि­भि­र् उ­क्ता­न्या सा मि­थ्या­द­र्श­न­क्रि­या ॥ २­५ ॥ वृ­त्त­मो­हो­द­या­त् पुं­सा­म् अ­नि­वृ­त्तिः कु­क­र्म­णः । अ­प्र­त्या­ख्या क्रि­ये­त्य् ए­ताः पं­च पं­च क्रि­याः स्मृ­ताः ॥ २­६ ॥ न­नु चें­द्रि­य­क­षा­या­व्र­ता­नां क्रि­या­स्व­भा­व­नि­वृ­त्तेः क्रि­या­व­च­ने­नै­व ग­त­त्वा­त् प्र­पं­च­मा­त्र­प्र­सं­ग इ­ति चे­न् न­, अ­ने­कां­ता­त् । ना­म­स्था­प­ना­द्र­व्यें­द्रि­य­क­षा­या­व्र­ता­नां क्रि­या­स्व­भा­व­त्वा­भा­वा­त् । द्र­व्या­र्था­दे­शा­त् ते­षां क्रि­या­स्व- ०­५भा­व­त्वा­त् । किं च­, द्र­व्य­भा­वा­स्र­व­त्व­भे­दा­च् चें­द्रि­या­दी­नां क्रि­या­णां च न क्रि­याः त­त्प्र­पं­च­मा­त्रं इं­द्रि­या­द­यो हि शु­भे­त­रा­स्र­व­प­रि­णा­मा­भि­मु­ख­त्वा­द् द्र­व्या­स्र­वाः क्रि­या­स् तु क­र्मा­दा­न­रू­पाः पुं­सो भा­वा­स्र­वा इ­ति सि­द्धां­तः । का­य­वा­ङ्म­नः­क­र्म यो­गः स आ­स्र­व इ­त्य् अ­ने­न भा­वा­स्र­व­स्य क­थ­ना­त् । द्र­व्या­स्र­व ए­व यो­गः क­र्मा­ग­म­न­भा- वा­स्र­व­स्य हे­तु­त्वा­द् इ­ति चे­न् न­, आ­स्र­व­त्य­ने­ने­त्य् आ­स्र­व इ­ति क­र­ण­सा­ध­न­ता­यां यो­ग­स्य भा­वा­स्र­व­त्वो­प­प­त्तेः । ए­व­म् इं­द्रि­या­दी­ना­म् अ­पि भा­वा­स्र­व­त्व­प्र­सं­ग इ­ति चे­न् न­, ते­षां क्रि­या­का­र­ण­त्वे­न द्र­व्या­स्र­व­त्वे­न वि­व­क्षि­त­त्वा­त् । १­०आ­स्र­व­ण­म् आ­स्र­व इ­ति भा­व­सा­ध­न­ता­यां क्रि­या­णां भा­वा­स्र­व­त्व­घ­ट­ना­त् का­र्य­का­र­ण­भा­वा­च् चें­द्रि­या­दि­भ्यः क्रि­या­णां पृ­थ­ग्व­च­नं यु­क्तं इं­द्रि­या­दि­प­रि­णा­मा हे­त­वः क्रि­या­णां ते­षु स­त्सु भा­वा­द् अ­स­त्स्व् अ­भा­वा­द् इ­ति नि­ग­दि­त­म् अ­न्य­त्र । इं­द्रि­य­ग्र­ह­ण­म् ए­वा­स्त्व् इ­ति चे­न् न­, त­द­भा­वे प्य् अ­प्र­म­त्ता­दी­ना­म् आ­स्र­व­स­द्भा­वा­त् । ए­क­द्वि­त्रि­च­तु­रिं­द्रि­या­सं­ज्ञि­पं­चें­द्रि­ये­षु य­था­सं­भ­वं च­क्षु­रा­दीं­द्रि­य­म­नो­वि­चा­रा­भा­वे पि क्रो­धा­दि­हिं­सा­दि­पू­र्व­क­क­र्मा­दा­न­श्र­व­णा­त् । क­षा­या­णां सां­प­रा- यि­क­भा­वे प­र्या­प्त­त्वा­द् अ­न्या­ग्र­ह­ण­म् इ­ति चे­न् न­, स­न्मा­त्रे पि क­षा­ये भ­ग­व­त्प्र­शां­त­स्य क­षा­य­स्य त­त्प्र­सं­गा­त् । न १­५च त­स्यें­द्रि­य­क­षा­या­व्र­त­क्रि­या­स्र­वाः सं­ति­, यो­गा­स्र­व­स्यै­व त­त्र भा­वा­त् । च­क्षु­रा­दि­र् ऊ­पा­द्य­ग्र­ह­णं वी­त­रा­ग­त्वा­त् । अ­व्र­त­व­च­न­म् ए­वे­ति चे­न् न­, त­त्प्र­वृ­त्ति­नि­मि­त्त­नि­र्दे­शा­र्थ­त्वा­द् इं­द्रि­य­क­षा­य­क्रि­या­व­च­न­स्य । त­द् ए­व­म् इं­द्रि­या­द­य ए­का­न् न च­त्वा­रिं­श­त्सं­ख्याः सां­प­रा­य­क­स्य भे­दा यु­क्ता ए­व व­क्तुं सं­ग्र­हा­त् ॥ कु­तः पु­नः प्र­त्या­त्म­सं­भ­व­ता­म् ए­ते­षा­म् आ­स्र­वा­णां वि­शे­ष इ­त्य् आ­ह­;­ — ती­व्र­मं­द­ज्ञा­ता­ज्ञा­त­भा­वा­धि­क­र­ण­वी­र्य­वि­शे­षे­भ्य­स् त­द्वि­शे­षः ॥  ॥ २­०अ­ति­प्र­वृ­द्ध­क्रो­धा­दि­व­शा­त् ती­व्रः स्थू­ल­त्वा­द् उ­द्रि­क्तः प­रि­णा­मः­, त­द्वि­प­री­तो मं­दः­, ज्ञा­न­मा­त्रं ज्ञा­त्वा वा प्र­वृ­त्ति­र्ज्ञा­प्तं­, म­दा­त् प्र­मा­दा­द् वा अ­न­व­बु­द्ध्य प्र­वृ­त्ति­र् अ­ज्ञा­तं­, अ­धि­क्रि­यं­ते स्मि­न्न् अ­र्था इ­त्य् अ­धि­क­र­णं प्र­यो­ज­ना­श्र­यं द्र­व्यं­, द्र­व्य­स्या­त्म­सा­म­र्थ्यं वी­र्यं । भा­व­श­ब्दः प्र­त्ये­क­म् अ­भि­सं­ब­ध्य­ते भु­जि­व­त्­, ती­व्र­भा­वो मं­द­भा­वो ज्ञा­त- भा­वो अ­ज्ञा­त­भा­व इ­ति । यु­ग­प­द­सं­भ­वा­द् भा­व­श­ब्द­स्या­यु­क्तं वि­शे­ष­ण­म् इ­ति चे­न् न­, बु­द्धि­वि­शे­ष­व्या­पा­रा­त् त­स्य त­द्वि­शे­ष­ण­त्वो­प­प­त्तेः । न हि स­त्प्र­त्य­या­वि­शे­ष­लिं­गा­भा­वा­द् ए­को भा­वः स­त्ता­ल­क्ष­ण ए­वे­ति यु­क्तं­, भा­व­द्वै­वि- २­५ध्या­त् । द्वि­वि­धो हि स्या­द्वा­दि­नां भा­वः प­रि­स्पं­द­रू­पो ऽ­प­रि­स्पं­द­रू­प­श् च । त­त्रा­प­रि­स्पं­द­रू­पो ṃ­त­र्द्र­व्या­णा­म् अ­स्ति- त्व­मा­त्र­म् अ­ना­दि­नि­ध­नं त­द् ए­कं क­थं­चि­द् इ­ति मा भू­द् वि­शे­ष­कं­, प­रि­स्पं­द­रू­प­स् तु व्य­यो­द­या­त्म­क­स् ती­व्रा­दी­नां वि­शे­ष­कः का­या­दि­व्या­पा­र­ल­क्ष­णः स­कृ­द् उ­प­प­द्य­ते­, का­या­दि­स­त्त्व­स्य च त­स्या­भि­म­त­त्वा­त् । का­य­वा­ङ्म­नः­क- र्म­यो­गा­धि­का­रा­त् क­थं त­स्य वि­शे­ष­क­त्व­म् इ­ति चे­त्­, बौ­द्धा­व्या­पा­रा­त् भे­दे­ना­यो­द्धा­र­सि­द्धेः । आ­त्म­नो व्य­ति- रे­का­द् वा ती­व्रा­दी­नां भा­व­त्व­सि­द्धेः । किं च­, भा­व­स्य भू­य­स्त्वा­त् अ­सं­ख्ये­य­लो­क­प­रि­मा­णो हि जी­व­स्यै- ३­०कै­क­स्मि­न्न् अ­पि क­षा­या­दि­प­रि­णा­मो भा­वः श्रू­य­ते । त­तो यु­क्तं भा­व­स्य यु­ग­प­त्ती­व्रा­दी­नां वि­शे­ष­क­त्वं । ए­क- त्वे पि वा भा­व­स्य प­रे­ष्ट्या बु­द्ध्या­ने­क­त्व­क­ल्प­ना­न् न चो­द्य­म् ए­त­त् । वी­र्य­स्य च प­रि­णा­म­त्वा­न् न पृ­थ­ग्ग्र­ह­ण­म् इ­ति चे­न् न­, त­द्वि­शे­ष­व­तो व्य­प­रो­प­णा­दि­ष्व् आ­स्र­व­भे­द­ज्ञा­प­ना­र्थ­त्वा­त् पृ­थ­क्त्वं त­द्ग्र­ह­ण­स्य । वी­र्य­व­तो ह्य् आ­त्म­न­स् ती­व्र­ती- व्र­त­रा­दि­प­रि­णा­म­वि­शे­षो जा­य­त इ­ति प्रा­ण­व्य­प­रो­प­णा­दि­ष्व् आ­स्र­व­फ­ल­भे­दो ज्ञा­य­ते । त­था च ती­व्रा­दि­ग्र­ह- ण­सि­द्धिः । इ­त­र­था हि जी­वा­धि­क­र­ण­स्व­रू­प­त्वा­द् वी­र्य­व­त्ती­व्रा­दी­ना­म् अ­पि पृ­थ­ग्ग्र­ह­ण­म् अ­न­र्थ­कं स्या­त् त­न्नि­मि­त्त- ४­४­७त्वा­च् छ­री­रा­द्या­नं­त्य­सि­द्धिः । क­थं ? अ­नु­भा­ग­वि­क­ल्पा­द् आ­स्र­व­स्या­नं­त­त्वा­त् त­त्का­र्य­श­री­रा­दी­ना­म् अ­नं­त­त्वो­प­प­त्तेः । कु­तः । पु­नः सां­प­रा­यि­का­स्र­वा­णां वि­शे­षः किं­हे­तु­के­भ्य­श् च प्र­पं­च्य­त इ­त्य् आ­ह­ — ती­व्र­त्वा­दि­वि­शे­षे­भ्य­स् ते­षां प्र­त्ये­क­म् ई­रि­तः । बं­धः क­षा­य­हे­तु­भ्यो वि­शे­षो व्या­स­तः पु­नः ॥  ॥ न यु­क्तः सू­त्रि­त­श् चि­त्रः क­र्म­बं­धा­नु­रू­प­तः । त­च् च क­र्म नृ­णां त­स्मा­द् इ­ति हे­तु­फ­ल­स्थि­तिः ॥  ॥ ०­५जी­व­स्य भा­वा­स्र­वो हि स्व­प­रि­णा­म ए­वें­द्रि­य­क­षा­या­दि­स् ती­व्र­त्वा­दि­वि­शे­षा­त् । प्र­पं­च­तः पु­नः क­षा­य­वि­शे- ष­का­र­णा­द् वि­शि­ष्टो ज्ञा­तः । स च क­र्म­बं­धा­नु­सा­र­तो ने­क­प्र­का­रो यु­क्तः सू­त्रि­तः । क­र्म पु­न­र् नृ­णा­म् अ­ने­क­प्र­का­रं क­षा­य­वि­शे­षा­द् भा­व­क­र्म­ण इ­ति हे­तु­फ­ल­व्य­व­स्था । प­र­स्प­रा­श्र­या­न् न त­द्व्य­व­स्थे­ति चे­न् न­, बी­जां­कु­र­व­द­ना­दि- त्वा­त् का­र्य­का­र­ण­भा­व­स्य त­त्र स­र्वे­षां सं­प्र­ति­प­त्ते­श् च ॥ किं पु­न­र् अ­त्रा­धि­क­र­ण­म् इ­त्य् आ­ह­;­ — १­०अ­धि­क­र­णं जी­वा­जी­वाः ॥  ॥ द्वि­व­च­न­प्र­सं­ग इ­ति चे­न् न­, प­र्या­या­पे­क्ष­या ब­हु­त्व­नि­र्दे­शा­त् । न हि जी­व­द्र­व्य­सा­मा­न्य­म् अ­जी­व­द्र­व्य­सा­मा­न्यं वा हिं­सा­द्यु­प­क­र­ण­भा­वे­न सां­प­रा­यि­का­स्र­व­हे­तु­स् ते­ना­धि­क­र­ण­त्वं प्र­ति­प­द्य­ते के­न­चि­त् प­र्या­ये­ण वि­शि­ष्टे­नै­व त­स्य त­था­भा­व­प्र­ती­तेः । सा­मा­ना­धि­क­र­ण्यं त­द­भे­दा­र्प­णा­य जी­वा­जी­वा­स् त­द­धि­क­र­ण­म् इ­ति । स­र्व­था त­द्भे­दे ऽ­भे­दे च सा­मा­ना­धि­क­र­ण्या­नु­प­प­त्तिः । त­त्त्वे­भि­र् नि­र्धा­र­णा­र्थः सू­त्रे सा­म­र्थ्या­न् नि­र्दे­शः । ते­षु ती­व्र­मं­द­ज्ञा­ता­ज्ञा­त­भा­वा- १­५धि­क­र­ण­वी­र्य­वि­शे­षे­षु य­द् अ­धि­क­र­णं त­स्य जी­वा­जी­वा­त्म­क­त्वे­न नि­र्धा­र­णा­त् । त­द् ए­व द­र्श­य­ति­;­ — त­त्रा­धि­क­र­णं जी­वा­जी­वा य­स्य वि­शे­ष­तः । सां­प­रा­यि­क­भे­दा­नां वि­शे­षः प्र­ति­सू­त्रि­तः ॥  ॥ त­द­धि­क­र­णं जी­वा­जी­वा इ­ति प्र­ति­प­त्त­व्यं ॥ त­त्रा­द्यं कु­तो भि­द्य­ते इ­त्य् आ­ह­;­ — आ­द्यं सं­रं­भ­स­मा­रं­भा­रं­भ­यो­ग­कृ­त­का­रि­ता­नु­म­त­क­षा­य­वि­शे­षै- २­०स् त्रि­स्त्रि­स्त्रि­श्च­तु­श् चै­क­शः ॥  ॥ आ­द्य­ग्र­ह­ण­म् अ­न­र्थ­क­म् उ­त्त­र­सू­त्रे प­र­व­च­न­सा­म­र्थ्या­त् सि­द्धे­र् इ­ति चे­न् न­, वि­शि­ष्टा­र्थ­त्वा­त् त­स्य । त­द­ग्र­ह­णे हि प्र­ति­प­त्ति­गौ­र­व­प्र­सं­गः । प­र­व­च­न­सा­म­र्थ्या­द् अ­नु­मा­ना­त् सं­प्र­त्य­या­त् प­र­श­ब्द­स्ये­ष्ट­वा­चि­नो पि भा­वा­त् त­द्व­च­ना­द् आ­द्य­सं­प्र- त्य­या­त् सि­द्ध्ये­त् सू­क्त­म् इ­ह ग्र­ह­णं । प्र­मा­द­व­तः प्र­प­न्ना­वे­शः प्रा­ण­व्य­प­रो­प­णा­दि­षु सं­रं­भः­, क्रि­या­याः सा­ध­ना­नां स­म­भ्या­सी­क­र­णं स­मा­रं­भः­, प्र­थ­म­प्र­वृ­त्ति­र् आ­रं­भ­श् चा­द­य आ­द्य­क­र्म­णि द्यो­त­न­त्वा­त् । सं­रं­भ­णं सं­रं­भः­, २­५स­मा­रं­भ­णं स­मा­रं­भः­, आ­रं­भ­ण­म् आ­रं­भ इ­ति भा­व­सा­ध­नाः सं­रं­भा­द­यो­, यो­ग­श­ब्दो व्या­ख्या­ता­र्थः का­य­वा- ङ्म­नः­क­र्म यो­ग इ­ति । कृ­त­व­च­नं क­र्तुः स्वा­तं­त्र्य­प्र­ति­प­त्त्य­र्थं­, का­रि­ता­भि­धा­नं प­र­प्र­यो­गा­पे­क्षं­, अ­नु­म­त- श­ब्दः प्र­यो­क्तु­र् मा­न­स­व्या­पा­र­प्र­द­र्श­ना­र्थः­, क्व­चि­न् मौ­न­व्र­ति­क­व­त्त­स्य व­च­न­प्र­यो­ज­क­त्वा­सं­भ­वा­त् का­य­व्या­पा- रे ऽ­प्र­यो­क्तृ­त्वा­न् मा­न­स­व्या­पा­र­सि­द्धेः । क­षं­त्या­त्मा­न­म् इ­ति क­षा­याः प्रो­क्त­ल­क्ष­णाः वि­शे­ष­श­ब्द­स्य प्र­त्ये­कं प­रि- स­मा­प्ति­र् भु­जि­व­त्­, ते­न सं­रं­भा­दि­वि­शे­षै­र् यो­ग­वि­शे­षैः कृ­ता­दि­वि­शे­षैः क­षा­य­वि­शे­षै­र् ए­क­शः प्र­थ­म­म् अ­धि­क­र­णं ३­०भि­द्य­त इ­ति सू­त्रा­र्थो व्य­व­ति­ष्ठ­ते । ए­त­द् ए­वा­ह­ — जी­वा­जी­वा­धि­क­र­णं प्रो­क्त­म् आ­द्यं हि भि­द्य­ते । सं­रं­भा­दि­भि­र् आ­ख्या­तै­र् वि­शे­षै­स् त्रि­भि­र् ए­क­शः ॥  ॥ यो­गै­स् त­न्न­व­धा भि­न्नं स­प्त­विं­श­ति­सं­ख्य­कं । कृ­ता­दि­भिः पु­न­श् चै­त­द् भ­वे­द् अ­ष्टो­त्त­रं श­तं ॥  ॥ ४­४­८क­षा­यै­र् भि­द्य­मा­ना­त्म­च­तु­र्भि­र् इ­ति सं­ग्र­हः । क­षा­य­स्था­न­भे­दा­नां स­र्वे­षां प­र­मा­ग­मे ॥  ॥ जी­वा­धि­क­र­णं सं­रं­भा­दि­भि­स् त्रि­भि­र् भि­द्य­मा­नं हिं­सा­स्र­व­स्य ता­व­त् त्रि­वि­धं । हिं­सा­यां सं­रं­भः स­मा­रं­भः आ­रं­भ­श् चे­ति । त­द् ए­व यो­गै­स् त्रि­भिः प्र­त्ये­कं भि­द्य­मा­नं न­व­धा­व­धा­र्य­ते का­ये­न सं­रं­भो वा­चा सं­रं­भो म­न­सा सं­रं­भ इ­ति­, त­था स­मा­रं­भ­स् त­था चा­रं­भ इ­ति । त­द् ए­व न­व­भे­दं कृ­ता­दि­भि­र् भि­न्नं स­प्त­विं­श­ति­सं­ख्यं का­ये­न ०­५कृ­त­का­रि­ता­नु­म­ताः सं­रं­भ­स­मा­रं­भा­रं­भाः­, त­था वा­चा म­न­सा चे­ति । पु­न­श् चै­त­त्स­प्त­विं­श­ति­भे­दं क­षा­यैः क्रो­धा­दि­भि­श् च­तु­र्भि­र् भि­द्य­मा­ना­त्म­कं भ­वे­द् अ­ष्टो­त्त­र­श­तं – क्रो­ध­मा­न­मा­या­लो­भैः कृ­त­का­रि­ता­नु­म­ताः का­य­वा­ङ्म­न­सा सं­रं­भ­स­मा­रं­भा­रं­भा इ­ति । त­थै­वा­नृ­ता­दि­ष्व् अ­व्र­ते­षु यो­ज्यं । ए­वं क­षा­य­स्था­न­भे­दा­नां स­र्वे­षां प­र­मा­ग­मे सं­ग्र­हः कृ­तो भ­व­ति । त­द् अ­प्य् अ­ष्टो­त्त­र­श­तं प्र­त्ये­क­म् अ­सं­ख्ये­यैः क­षा­य­स्था­नैः प्र­ति­भि­द्य­मा­न­म् अ­सं­ख्ये­य­म् इ­ति जी­वा­धि­क- र­णं व्या­ख्या­तं । जी­व ए­व हि त­था प­रि­णा­म­वि­शे­ष­क­र्म­णा­म् आ­स्र­व­तां त­त्का­र­णा­नां च हिं­सा­दि­प­रि­णा­मा- १­०ना­म् अ­धि­क­र­ण­तां प्र­ति­प­द्य­ते न पु­नः पु­द्ग­ला­दि­स् त­स्य त­था प­रि­णा­मा­भा­वा­त् । सं­रं­भा­दी­नां वा क्रो­धा­द्या­वि­ष्ट- पु­रु­ष­क­र्तृ­का­णां त­द­नु­रं­ज­ना­द् अ­धि­क­र­ण­भा­वो नी­ल­प­टा­दि­व­त् । न चै­षां जी­व­वि­व­र्ता­ना­म् आ­स्र­वा­दि­भा­वे जी­व­स्य त­द्व्या­घा­तः स­र्वे­षां ते­षां त­द्भे­दा­भा­वा­त् । न हि नी­ल­गु­ण­स्य नी­ल­द्र­व्य­म् ए­वा­धि­क­र­णं त­त्रै­व नी­ल­प्र­त्य­य­प्र­सं- गा­त् । नी­लः प­ट इ­ति सं­प्र­त्य­या­त् तु प­ट­स्या­पि त­द­धि­क­र­णा­भा­वः सि­द्ध­स् त­स्य नी­लि­द्र­व्या­नु­रं­ज­ना­न् नी­ल­द्र­व्य- त्व­प­रि­णा­मा­त् त­द्भा­वो­प­प­त्तेः क­थं­चि­द् अ­भे­द­सि­द्धेः । स­र्व­था त­द्भे­दे पि प­टे सं­यु­क्त­नी­ली­स­म­वा­या­न् नी­ल­गु­ण­स्य १­५नी­लः प­ट इ­ति प्र­त्य­यो घ­ट­त ए­वे­ति चे­न् न­, आ­त्मा­का­शा­दि­ष्व् अ­पि प्र­सं­गा­त् । तै­र् नी­ली­द्र­व्य­सं­यो­ग­वि­शे­षा- भा­वा­न् न त­त्प्र­सं­ग इ­ति चे­त्­, स को न्यो वि­शे­षः सं­यो­ग­स्य त­था प­रि­णा­मा­त् । त­था हि प­रि­णा­मि­त्वं हि तं­तु­षु त­त्सं­यु­क्त­म् अ­त्रो­प­चा­रा­त् । न च नी­लः प­ट इ­त्य् उ­प­च­रि­तः प्र­त्य­यो ऽ­स्ख­ल­दु­प­चा­रा­च् छु­क्लः प­ट इ­ति प्र­त्य­य­व­त् त­द्बा­ध­का­भा­वा­वि­शे­षा­त् । त­त् सू­क्तं य­था नी­ल्या नी­ल­गु­णः प­टे नी­ल इ­ति च त­स्य त­द­धि­क­र­ण- भा­व­स् त­था सं­रं­भा­दि­ष्व् आ­स्र­वो जी­वे­ष्व् आ­स्र­व इ­ति वा­स्र­व­स्य ते धि­क­र­णं जी­व­प­रि­णा­मा­नां जी­व­ग्र­ह­णे­न ग्र­ह­णा- २­०द् अ­धि­क­र­णं जी­वा इ­त्य् उ­प­प­त्तेः अ­न्य­था त­त्प­रि­णा­म­ग्र­ह­ण­प्र­सं­गा­द् इ­ति ॥ त­तः प­र­म् अ­धि­क­र­ण­म् आ­ह­;­ — नि­र्व­र्त­ना­नि­क्षे­प­सं­यो­ग­नि­स­र्गा द्वि­च­तु­र्द्वि­त्रि­भे­दाः प­र­म् ॥  ॥ अ­धि­क­र­ण­म् इ­त्य् अ­नु­व­र्त­ते । नि­र्व­र्त­ना­दी­नां क­र्म­सा­ध­नं भा­वो वा सा­मा­ना­धि­क­र­ण्ये­न वै­य­धि­क­र­ण्ये­न वा­धि­क­र­ण­सं­बं­धः क­थं­चि­द् भे­दा­भे­दो­प­प­त्तेः । द्वि­च­तु­र्द्वि­त्रि­भे­दा इ­ति द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । क­श्चि­द् आ­ह - २­५प­र­व­च­न­म् अ­न­र्थ­कं पू­र्व­त्रा­द्य­व­च­ना­त्­, पू­र्व­त्रा­द्य­व­च­न­म् अ­न­र्थ­क­म् इ­ह सू­त्रे प­र­व­च­ना­त् त­यो­र् ए­क­त­र­व­च­ना­द् द्वि­ती­य­स्या- र्था­प­त्ति­सि­द्धेः पू­र्व­प­र­यो­र् अ­न्यो­न्या­वि­ना­भा­वि­त्वा­त् । न चे­य­म् अ­र्था­प­त्ति­र् अ­नै­कां­ति­की क्व­चि­द् व्य­भि­चा­र­चो­द­ना­त् स­र्व­त्र व्य­भि­चा­र­चो­द­ना­याः प्र­या­स­मा­त्र­त्वा­त् प­र­स्प­रा­पे­क्ष­यो­र् अ­व्य­भि­चा­रा­त् । पू­र्व­प­र­यो­र् अं­त­रा­ले म­ध्य­म­स्या­पि सं­भ­वा­न् ना­वि­ना­भा­व इ­त्य् अ­प्य् अ­यु­क्तं­, म­ध्य­म­स्य पू­र्व­प­रो­भ­या­पे­क्ष­त्वा­त् पू­र्व­मा­त्रा­पे­क्ष­या त­स्य प­र­त्वो­प­प­त्तेः प­र­मा- त्रा­पे­क्ष­या पू­र्व­त्व­घ­ट­ना­द् अ­व्य­व­हि­त­योः पू­र्व­प­र­वो­र् अ­वि­ना­भा­व­सि­द्धिः । प­र­श­ब्द­स्या­सं­बं­धा­र्थ­त्वा­न् ना­न­र्थ­क्य­म् इ- ३­०त्य् अ­पि न सा­धी­यो नि­व­र्त्या­भा­वा­त् । प­र­सं­बं­ध­म् अ­धि­क­र­ण­म् इ­ति व­च­नं हि स्व­सं­बं­ध­म् अ­धि­क­र­णं नि­व­र्त­य­ति न चे­ह त­द् अ­स्ति­, त­था व­च­ना­भा­वा­त् । ए­ते­न प्र­कृ­ष्ट­वा­चि­त्वं प­र­श­ब्द­स्य प्र­त्यु­क्तं त­न्नि­व­र्त्य­स्या­प्र­कृ­ष्ट­स्या­व­च­ना­त् । इ­ष्ट­वा­चि­त्व­म् अ­पि ता­दृ­श­म् ए­वा­नि­ष्ट­स्य नि­व­र्त्य­स्या­भा­वा­त् । न च प्र­का­रां­त­र­म् अ­स्ति य­तो त्र प­र­व­च­न­म् अ­न­र्थ­व­त् स्या- द् इ­ति । सो प्य् अ­यु­क्त­वा­दी­, प­र­व­च­न­स्या­न्या­र्थ­त्वा­त् । प­रं जी­वा­धि­क­र­णा­द् अ­जी­वा­धि­क­र­ण­म् इ­त्य् अ­र्थः ते­ना­द्या­ज् जी- वा­धि­क­र­णा­द् इ­द­म् अ­प­रं जी­वा­धि­क­र­ण­म् इ­ति नि­व­र्ति­तं स्या­त् । जी­वा­जी­व­प्र­क­र­णा­त् त­त्सि­द्धि­र् इ­ति चे­त्­, त­तो ४­४­९न्य­स्या­जी­व­स्या­सं­भ­वा­त् । इ­ष्ट­वा­चि­त्वा­द् वा प­र­श­ब्द­स्य ना­न­र्थ­क्य­म् अ­नि­ष्ट­स्य नि­र्व­र्त­ना­द् अ­नि­ष्ट­जी­वा­धि­क­र­ण­त्व­स्य नि­व­र्त्य­त्वा­त् । ए­त­द् ए­वा­ह­ — त­तो धि­क­र­णं प्रो­क्तं प­रं नि­र्व­र्त­ना­द­यः । द्व्या­दि­भे­दा­स् त­द् अ­स्य स्या­द् अ­जी­वा­त्म­क­म् ए­व हि ॥  ॥ नि­र्व­र्त­ना द्वि­धा­, मू­लो­त्त­र­भे­दा­त् । नि­क्षे­प­श् च­तु­र्धा­, अ­प्र­त्य­वे­क्ष­ण­दुः­प्र­मा­र्ज­न­स­ह­सा­ना­भो­ग­भे­दा­त् । त ०­५ए­ते नि­र्व­र्त­ना­द­यो द्व्या­दि­भे­दाः­, प­र­मा­द्य­जी­वा­धि­क­र­णा­द् इ­ष्ट­म् अ­धि­क­र­ण­म् अ­स्या­जी­वा­त्म­क­त्वा­त् ॥ न­न्व् ए­वं जी­वा- जी­वा­धि­क­र­ण­द्वै­वि­ध्या­त् द्वा­व् ए­वा­स्र­वौ स्या­तां न पु­न­र् इं­द्रि­या­द­यो ब­हु­प्र­का­राः क­थं­चि­द् आ­स्र­वाः स्युः स­र्वां­श् च क­षा­या­न­पे­क्षा­न् अ­पि वा जी­वा­जी­वा­न् आ­श्रि­त्य ते प्र­व­र्ते­र­न्न् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­ — जी­वा­जी­वा­न् स­मा­श्रि­त्य क­षा­या­नु­ग्र­हा­न्वि­ता­न् । आ­स्र­वा ब­हु­धा भि­न्नाः स्यु­र् नृ­णा­म् इं­द्रि­या­द­यः ॥  ॥ ब­हु­वि­ध­क्रो­धा­दि­क­षा­या­नु­ग्र­ही­ता­त्म­नो जी­वा­जी­वा­धि­क­र­णा­नां ब­हु­प्र­का­र­त्वो­प­प­त्ते­स् त­दा­श्रि­ता­ना­म् इं­द्रि­या- १­०द्या­स्र­वा­णां ब­हु­प्र­का­र­त्व­सि­द्धिः । त­त ए­व मु­क्ता­त्म­नो ऽ­क­षा­य­व­तो वा न त­दा­स्र­व­प्र­सं­गः ॥ कु­त­स् ते त­था सि­द्धा ए­वे­त्य् आ­ह­ — बा­ध­का­भा­व­नि­र्णी­ते­स् त­था स­र्व­त्र स­र्व­दा । स­र्वे­षां स्वे­ष्ट­ना­त् सि­द्धा­स् ती­व्र­त्वा­दि­वि­शि­ष्ट­व­त् ॥  ॥ य­थै­व हि ती­व्र­म् अं­द­त्वा­दि­वि­शि­ष्टाः सां­प­रा­यि­का­स्र­व­स्य भे­दाः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् सि­द्धा- स् त­था जी­वा­जी­वा­धि­क­र­णाः स­र्व­स्य त­त ए­वे­ष्ट­सि­द्धेः ॥ १­५ए­वं भू­मा क­र्म­णा­म् आ­स्र­वो यं सा­मा­न्ये­न ख्या­पि­तः सां­प­रा­यी । त­त्सा­म­र्थ्या­द् अ­न्य­म् ई­र्या­प­थ­स्य प्रा­हु­र्ध्व­स्ता­शे­ष­दो­षा­श्र­य­स्य ॥  ॥ य­थो­क्त­प्र­का­रे­ण स­क­षा­य­स्या­त्म­नः सा­मा­न्य­तो स्या­स्र­व­स्य ख्या­प­ने सा­म­र्थ्या­द् अ­क­षा­य­स्य तै­र् ई­र्या­प­था­स्र­व- सि­द्धि­र् इ­ति न त­त्र सू­त्र­का­राः सू­त्रि­त­वं­तः­, सा­म­र्थ्य­सि­द्ध­स्य सू­त्रे­ण फ­ला­भा­वा­द् अ­ति­प्र­स­क्ते­श् च । वि­शे­षः पु­न­र् ई­र्या­प­था­स्र­व­स्या­क­षा­य­यो­ग­वि­शे­षा­द् बो­द्ध­व्यः ॥ २­०इ­ति ष­ष्ठा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । त­त्प्र­दो­ष­नि­ह्न­व­मा­त्स­र्यां­त­रा­या­सा­द­नो­प­घा­ता ज्ञा­त­द­र्श­ना­व­र­ण­योः ॥ १­० ॥ आ­स्र­वा इ­ति सं­बं­धः । के पु­नः प्र­दो­षा­द­यो ज्ञा­न­द­र्श­न­यो­र् इ­त्य् उ­च्य­ते – क­स्य­चि­त् त­त्की­र्त­ना­नं­त­र­म् अ­न­भि- व्या­ह­र­तो ṃ­तः­पै­शू­न्यं प्र­दो­षः­, प­रा­ति­सं­धा­न­तो व्य­प­ला­पो नि­ह्न­वः­, या­व­द् य­था­व­द्द्वे­ष­स्य प्र­दा­नं मा­त्स­र्यं­, वि­च्छे- द­क­र­ण­म् अं­त­रा­यः­, वा­क्का­या­भ्या­म् अ­ना­व­र्त­न­म् आ­सा­द­नं­, प्र­श­स्त­स्या­पि दू­ष­ण­म् उ­प­घा­तः । न चा­सा­द­न­म् ए­व स्या­द् दू­ष- २­५णे पि वि­न­या­द्य­नु­ष्ठा­न­ल­क्ष­ण­त्वा­त् । त­द् इ­ति ज्ञा­न­द­र्श­न­योः प्र­ति­नि­र्दे­श­सा­म­र्थ्या­द् अ­न्य­स्या­श्रु­तेः । ज्ञा­न­द­र्श­ना- व­र­ण­यो­र् आ­स्र­वा­स् त­त्प्र­दो­षा­द­यो ज्ञा­न­द­र्श­न­प्र­दो­षा­द­य इ­त्य् अ­भि­सं­बं­धा­त् । स­मा­से गु­णी­भू­त­यो­र् अ­पि ज्ञा­न­द­र्श­न- यो­र् आ­र्थे­न न्या­ये­न प्र­धा­न­त्वा­त् त­च्छ­ब्दे­न प­रा­म­र्शो­प­प­त्तिः । सा­मा­न्य­तः स­र्व­क­र्मा­स्र­व­स्यें­द्रि­य­व्र­ता­दि­रू­प­स्य व­च­ना­द् इ­ह भू­यो पि त­त्क­थ­नं पु­न­रु­क्त­म् ए­वे­त्य् आ­रे­का­या­म् इ­द­म् उ­च्य­ते­ — वि­शे­षे­ण पु­न­र् ज्ञा­न­दृ­ष्ट्या­व­र­ण­यो­र् म­ताः । त­त्प्र­दो­षा­द­यः पुं­सा­म् आ­स्र­वा­स् ते नु­भा­ग­गाः ॥  ॥ ३­०सा­मा­न्य­तो भि­हि­ता­ना­म् अ­प्य् आ­स्र­वा­णां पु­न­र् अ­भि­धा­नं वि­शे­ष­तः प्र­त्ये­कं ज्ञा­ना­व­र­णा­दी­ना­म् अ­ष्टा­ना­म् अ­प्य् आ­स्र­व- प्र­ति­प­त्त्य­र्थ­म् । ए­ते वा­स्र­वाः स­र्वे नु­भा­ग­गाः प्र­ति­प­त्त­व्याः क­षा­या­स्र­व­त्वा­त् । पुं­सा­म् इ­ति व­च­ना­त् प्र­धा­ना- दि­व्यु­दा­सः । क­थं पु­न­स् ते त­दा­व­र­ण­क­र्मा­स्र­व­हे­त­व इ­त्य् उ­प­प­त्ति­म् आ­ह­ —४­५­०य­त्प्र­दो­षा­द­यो ये ते त­दा­व­र­ण­पु­द्ग­ला­त् । न­रो न­यं­ति बी­भ­त्सु­प्र­दो­षा­द्या य­था क­रा­न् ॥  ॥ ये य­त्प्र­दो­षा­द­य­स् ते त­दा­व­र­ण­पु­द्ग­ला­ना­त्म­नो ढौ­क­यं­ति य­था बी­भ­त्सु­स्व­श­री­र­प्र­दे­श­प्र­दो­षा­द­यः क­रा- दी­न् । ज्ञा­न­द­र्श­न­वि­ष­या­श् च क­स्य­चि­त् प्र­दो­षा­द­य इ­त्य् अ­त्र न ता­व­द् अ­सि­द्धो हे­तुः क्व­चि­त् क­दा­चि­त् प्र­दो­षा­दी­नां प्र­ती­ति­सि­द्ध­त्वा­त् । ना­प्य् अ­नै­कां­ति­को वि­प­क्ष­वृ­त्त्य­भा­वा­त् । अ­शु­द्ध्या­दि­पू­ति­गं­धि­वि­ष­यैः प्र­दो­षा­दि­भि­स् त­द- ०­५न्य­प्रा­णि­वि­ष­य­क­रा­द्या­व­र­णा­ढौ­क­न­हे­तु­भि­र् व्य­भि­चा­री­ति चे­न् न­, घ्रा­ण­सं­बं­ध­दु­र्गं­ध­पु­द्ग­लाः प्र­दो­षा­दि­हे­तु­क­त्वा­त् त­त्पि­धा­य­क­क­रा­द्या­व­र­ण­ढौ­क­न­स्य दो­षा­द्य­भा­वे त­द­धि­ष्ठा­न­सं­भू­त­बा­ह्या­शु­च्या­दि­गं­ध­प्र­दो­षा­नु­प­प­त्तेः । त­द्वि­ष­य- त्व­प­रि­ज्ञा­ना­यो­गा­त् त­द­न्य­वि­ष­य­व­त् । त­त ए­व न वि­रु­द्धं स­र्व­था वि­प­क्षा­वृ­त्ते­र् अ­वि­रु­द्धो­प­प­त्तेः । वि­प­क्षे बा­ध­क­प्र­मा­णा­भा­वा­त् सं­दि­ग्ध­वि­प­क्ष­व्या­वृ­त्ति­को ऽ­यं हे­तु­र् इ­ति चे­न् न­, सा­ध्या­भा­वे सा­ध­ना­भा­व­प्र­ति­पा­द­ना­त् । य­स्य य­द्वि­ष­याः प्र­दो­षा­द­य­स् त­स्य त­द्वि­ष­या­स् त­द­वि­द्यै­व न पु­न­स् त­दा­व­र­ण­पु­द्ग­लः सि­द्ध्ये­त् त­तो न त­त्प्र­दो­षा- १­०दि­भ्यो ज्ञा­न­द­र्श­न­यो­र् आ­व­र­ण­पु­द्ग­ल­प्र­सि­द्धि­र् इ­ति न शं­क­नी­यं­, त­दा­व­र­ण­स्य क­र्म­णः पौ­द्ग­लि­क­त्व­सा­ध­ना­त् । क­थं मू­र्त­क­र्मा­मू­र्त­स्य ज्ञा­ना­दे­र् आ­व­र­ण­म् इ­ति चे­त्­, त­द­वि­द्या­द्य­मू­र्तं क­थ­म् इ­ति स­मः प­र्य­नु­यो­गः । य­थै­वा­मू- र्त­स्य वा­र­क­त्वे ज्ञा­ना­दी­नां श­री­र­म् आ­वा­र­कं वि­प्र­स­ज्यं त­थै­वा­मू­र्त­स्य स­द्भा­वे ते­षां ग­ग­न­म् आ­वा­र­क­म् आ­स­ज्ये­त । त­द­वि­रु­द्ध­त्वा­न् न त­त्त­दा­वा­र­क­म् इ­ति चे­त्­, त­त ए­व श­री­र­म् अ­पि त­द्वि­रु­द्ध­स्यै­व त­दा­वा­र­क­त्व­सि­द्धेः । स्या­न् म­तं­, ज्ञा­ना­दे­र् व­र्त­मा­न­स्य स­तो प्य् अ­वि­द्या­द्यु­द­ये ति­रो­धा­ना­त् त­द् ए­व त­द्वि­रु­द्धं त­दा­व­र­णं यु­क्तं न पु­नः पौ­द्ग­लि­कं क­र्म १­५त­स्य त­द्वि­रु­द्ध­त्वा­सि­द्धे­र् इ­ति । त­द् अ­स­त्­, त­स्या­पि त­द्वि­रु­द्ध­त्व­प्र­ती­तेः सु­रा­दि­द्र­व्य­व­त् । न­नु म­दि­रा­दि­द्र­व्य- म् अ­वि­द्या­दि­वि­का­र­स्य म­द­स्य ज्ञा­ना­दि­वि­रो­धि­नो ज­न­क­त्वा­त् प­रं­प­र­या त­द्वि­रु­द्धं न सा­क्षा­द् इ­ति चे­त्­, पौ­द्ग- लि­कं क­र्म त­थै­व त­द्वि­रु­द्ध­म् अ­स्तु त­स्या­पि वि­ज्ञा­न­वि­रु­द्धा­ज्ञा­ना­दि­हे­तु­त्वा­त् त­स्य भा­वा­व­र­ण­त्वा­त् । न च द्र­व्या­व­र­णा­पा­ये भा­वा­व­र­ण­सं­भ­वो ति­प्र­सं­गा­त् । यु­क्त­स्या­त­त्प्रा­प्ते­र् अ­पि वा­र­णा­त् । त­स्य स­म्य­ग्ज्ञा­न­सा­त्मी- भा­वे मि­थ्या­ज्ञा­ना­दे­र् अ­त्यं­त­म् उ­च्छे­दा­त् त­स्यो­द­ये त­दा­त्म­नो भा­वा­व­र­ण­स्य स­द्भा­वा­त् । कु­तो द्र­व्या­व­र­ण­सि­द्धि­र् इ­ति २­०चे­त्­, आ­त्म­नो मि­थ्या­ज्ञा­ना­दिः पु­द्ग­ल­वि­शे­ष­सं­बं­धि­बं­ध­न­स् त­त्स्व­भा­वा­न्य् अ­था­भा­व­स्व­भा­व­त्वा­द् उ­न्म­त्त­का­दि­हे­तु- को­न्मा­दा­दि­व­द् इ­त्य् अ­नु­मा­ना­त् । मि­थ्या­ज्ञा­ना­दि­हे­तु­का­प­र­मि­थ्या­ज्ञा­न­व्य­भि­चा­रा­न् ने­द­म् अ­नु­मा­नं स­मी­ची­न­म् इ­ति चे­न् न­, त­स्या­पि प­रा­प­र­पौ­द्ग­लि­क­क­र्मो­द­ये स­त्य् ए­व भा­वा­त् त­द­भा­वे त­द­नु­प­प­त्तेः । प­रा­प­रो­न्म­त्त­का­दि­र­स­स- द्भा­वे त­त्कृ­तो­न्मा­दा­दि­सं­ता­न­व­त् । का­मि­न्या­दि­भा­वे­नो­द्भू­तै­र् उ­न्मा­दा­दि­भि­र् अ­ने­कां­त इ­ति चे­न् न­, ते­षा­म् अ­पि प­रं- प­र­या त­न्वी­म­नो­ह­रां­ग­नि­री­क्ष­णा­दि­नि­बं­ध­त्वा­त् त­द­भा­वे त­द­नु­प­प­त्तेः । त­तो यु­क्त­म् ए­व त­द् ज्ञा­न­द­र्श­न­प्र­दो- २­५षा­दी­नां त­दा­व­र­ण­क­र्मा­स्र­व­त्व­व­च­नं यु­क्ति­स­द्भा­वा­द् बा­ध­का­भा­वा­च् च ता­दृ­शा­न्य­व­च­न­व­त् ॥ अ­था­स­द्वे­द्या­स्र­सू­च­ना­र्थ­म् आ­ह­;­ — दुः­ख­शो­क­ता­पा­क्रं­द­न­ब­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य­स­द्वे­द्य­स्य ॥ १­१ ॥ पी­डा­द्य­स­द्वे­द्या­स्र­व­सू­च­ना­र्थ­म् आ­ह । पी­डा­ल­क्ष­णः प­रि­णा­मो दुः­खं­, त­च् चा­स­द्वे­द्यो­द­ये स­ति वि­रो­धि­द्र­व्या- द्यु­प­नि­पा­ता­त् । अ­नु­ग्रा­ह­क­बां­ध­वा­दि­वि­च्छे­दे मो­ह­क­र्म­वि­शे­षो­द­या­द् अ­स­द्वे­द्ये च वै­क्ल­व्य­वि­शे­षः शो­कः­, स ३­०च बां­ध­वा­दि­ग­ता­श­य­स्य जी­व­स्य चि­त्त­खे­द­ल­क्ष­णः प्र­सि­द्ध ए­व । प­रि­वा­दा­दि­नि­मि­त्ता­दा­वि­लां­तः­क­र­ण­स्य ती­व्रा­नु­श­य­स् ता­पः­, स चा­स­द्वे­द्यो­द­ये क्रो­धा­दि­वि­शे­षो­द­ये च स­त्य् उ­प­प­द्य­ते । प­रि­ता­पा­प्त्यु­पा­त्त­प्र­चु­र­वि­ला­पां­ग- वि­का­रा­भि­व्य­क्तं क्रं­द­नं­, त­च् चा­स­द्वे­द्यो­द­ये क­षा­य­वि­ष­यो­द­ये च प्र­जा­य­ते । आ­यु­रिं­द्रि­य­ब­ल­प्रा­ण­वि­यो­ग­क­र­णं ब­धः­, सो प्य् अ­स­द्वे­द्यो­द­ये च स­ति प्र­त्ये­त­व्यः । सं­क्ले­श­श्र­व­णं स्व­प­रा­नु­ग्र­ह­णं हा ना­थ ना­थे­त्य् अ­नु­कं­पा­प्रा­यं प­रि- दे­व­नं­, त­च् चा­स­द्वे­द्यो­द­ये मो­हो­द­ये च स­ति बो­द्ध­व्यं । त­द् ए­वं शो­का­दी­ना­म् अ­स­द्वे­द्यो­द­या­पे­क्ष­त्वा­द् दुः­ख­जा­ती­य­त्वे पि ४­५­१दुः­खा­त् पृ­थ­ग्व­च­नं मो­ह­वि­शे­षो­द­या­पे­क्ष­त्वा­त् त­द्वि­शे­ष­प्र­ति­पा­द­ना­र्थ­त्वा­त् प­र्या­या­र्था­दे­शा­द् भे­दो­प­प­त्ते­श् च ना­न­र्थ- क­म् उ­त्प्रे­क्ष­णी­यं­, त­थै­वा­क्षे­प­स­मा­धा­न­व­च­ना­त् । वा­र्ति­क­का­रै­र् दुः­ख­जा­ती­य­त्वा­त् स­र्वे­षां पृ­थ­ग्व­च­न­म् इ­ति न क­ति- प­य­नि­शे­ष­सं­ब­द्धे­न जा­त्या­ख्या­ना­त् क­थं­चि­द् अ­न्य­त्वो­प­प­त्ते­श् चे­ति । दुः­खा­दी­नां क­र्ता­दि­सा­ध­न­भा­वः प­र्या­यि­प- र्या­य­यो­र् भे­दा­भे­दो­प­प­त्तेः । त­यो­र् अ­भे­दे ता­व­दा­त्मै­व दुः­ख­प­रि­णा­मा­त्म­को दुः­ख­य­ती­ति दुः­खं­, भे­दे तु दुः­ख- ०­५य­त्य् अ­ने­ना­स्मि­न् वा दुः­ख­म् इ­ति­, स­न्मा­त्र­क­थ­ने दुः­ख­नं दुः­ख­म् इ­ति । शो­का­दि­ष्व् अ­पि क­र्तृ­क­र­णा­धि­क­र­ण­भा­व­सा- ध­न­त्वं प्र­त्ये­यं­, त­दे­कां­ता­व­धा­र­णा­नु­प­प­न्न­म् अ­न्य­त­रै­कां­त­सं­ग्र­हा­त् । प­र्या­यै­कां­ते हि दुः­खा­दि­चि­त्त­स्य क­र्तृ­त्व­सं- ग्र­हः क­र­णा­दि­त्व­सं­ग्र­हो वा स्या­न् न पु­न­स् त­दु­भ­य­सं­ग्र­हः । त­त्र क­र्तृ­त्व­सं­ग्र­ह­स् ता­व­द् अ­यु­क्तः क­र­णा­द्य­भा­वे त­द­सं­भ­वा­त् । म­नः­क­र­णं सं­ता­नो धि­क­र­ण­म् इ­त्य् उ­भ­य­सं­ग्र­हो पि न श्रे­या­न्­, क­र्तृ­का­ले स्व­य­म् अ­स­तः पू­र्व­वि­ज्ञा- न­ल­क्ष­ण­स्य म­न­सः क­र­ण­त्वा­यो­गा­त् ष­ण्णा­म् अ­नं­त­रा­ती­तं वि­ज्ञा­नं य­द् धि त­न्म­न इ­ति व­च­ना­त् । स­त्ता न १­०भा­वा व­स्तु त­तो धि­क­र­ण­त्वा­नु­प­प­त्तेः स्व­र­वि­षा­ण­व­त् । च­क्षु­रा­दि­क­र­णं श­री­र­म् अ­धि­क­र­ण­म् इ­त्य् अ­पि न श्रे­य­स् त- स्या­पि त­त्का­ले स्थि­त्य­भा­वा­त् । य­दि पु­न­र् दुः­खा­दि चि­त्तं क­र्तृ स्व­का­र्यो­त्पा­द­ने त­त्स­मा­न­स­म­य­व­र्ति च­क्षु­रा­दि क­र­णं श­री­र­म् अ­धि­क­र­णं व्य­व­हा­र­मा­त्रा­त् । प­र­मा­र्थ­त­स् तु न किं­चि­त् क­र्तृ क­र­णा­दि वा भू­ति­मा­त्र­व्य­ति­रे­के­ण भा­वा­नां क्रि­या­का­र­क­त्वा­यो­गा­त् । भू­ति­र् ये­षां क्रि­या सै­व का­र­कं सै­व चो­द्य­ते इ­ति व­च­ना­त् । स­र्व­स्या- क­र्तृ­त्वा­दि­व्या­वृ­त्ते­र् ए­व क­र्तृ­त्वा­दि­व्य­व­हा­र­णा­द् इ­ति म­तं­, त­दा­पि न दुः­खा­दि­चि­त्त­स्य क­र्तु­श् च­क्षु­रा­दि­क­र­णा­धि­क- १­५र­णे त­स्य ब­हि­र्भू­त­रू­पा­दि­ज्ञा­नो­त्प­त्तौ क­र­ण­त्व­व­च­ना­त् । ना­पि म­न­स् त­स्य दुः­खा­दि­चि­त्त­स­मा­न­का­ल­सं­भ­वा­त् । न­नु रू­पा­दि­स्कं­ध­पं­च­क­स्य यु­ग­प­द्भा­वा­द् दुः­खा­द्य­नु­भ­वा­त्म­क­स्य वे­द­ना­स्कं­ध­स्य पू­र्व­स्य क­र्तृ­त्व­म् उ­त्त­र­दुः­खा­द्यु­त्प­त्तौ त­स्यै­व वा­धि­क­र­ण­त्वं स­र्व­स्य स्वा­धि­क­र­ण­त्वा­त् । दुः­खा­दि­हे­तु­र् ब­हि­र­र्थ­वि­ज्ञ­प्ति­ल­क्ष­ण­स्य वे­द­न­स्कं­ध­स्य चो­त्त- र­त­त्का­र्या­त् पू­र्व­क­स्य म­नो­व्य­प­दे­श­म् अ­र्ह­तः क­र­ण­त्वं यु­क्त­म् ए­वे­ति चे­न् न­, नि­र­न्व­य­न­ष्ट­स्य क­र्तृ­क­र­ण­त्व­वि­रो­धा­त् । स्व­का­र्य­का­ले त­द­ना­शे वा क्ष­ण­भं­ग­वि­घा­तः । त­थै­व स्व­भा­व­स्य भा­व­स्य स्वा­त्मै­वा­धि­क­र­ण­म् इ­त्य् अ­प्य् अ­सं­भा­व्यं­, २­०श­क्ति­वै­चि­त्र्ये स­ति त­स्य त­दु­प­प­त्तेः त­स्या­ध्ये­य­त्व­श­क्त्या­धे­य­ता­व्य­व­स्थि­ते­र् अ­धि­क­र­ण­त्व­श­क्त्या पु­न­र् अ­धि­क­र­ण- त्व­स्थि­तिः । सं­वृ­त्या त­दु­प­प­त्तौ प­र­मा­र्थ­तो न क­र्ता­दि­सि­द्धि­र् इ­ति न दुः­खा­दी­नां क­र्ता­दि­सा­ध­न­त्वं । नि­त्य- त्वै­कां­ते पि न त­त् सं­ग­च्छ­ते­, नि­र­ति­श­या­त्म­नः क­र्तृ­त्वा­न­भ्यु­प­ग­मा­त् । के­न­चि­त् स­ह­का­रि­णा त­तो भि­न्न­स्या­ति- श­य­स्य क­र­णे त­स्य पू­र्व­क­र्तृ­त्वा­व­स्था­तो ऽ­प्र­च्यु­तेः क­र्तृ­त्व­वि­रो­धा­त् । प्र­च्यु­तौ वा नि­त्य­त्व­वि­घा­ता­त् त­द­भि- न्न­स्या­ति­श­य­स्य क­र­णे त­स्यै­व कृ­ते­र् अ­नि­त्य­तै­व स्या­त् । क­थं­चि­त् त­स्य नि­त्य­ता­यां प­र­म­ता­श्र­य­णं दु­र्नि­वा­रं । २­५ए­ते­न प्र­धा­न­प­रि­णा­म­स्य म­ह­दा­देः क­र­ण­त्वं प्र­त्यु­क्तं­, स्या­द्वा­दा­ना­श्र­य­णे क­स्य­चि­त् प­रि­णा­मा­नु­प­प­त्तेः प्र­सा­ध- ना­त् । त­त ए­व ना­धि­क­र­ण­त्वं क­र्म­ता वा त­स्ये­ति वि­चिं­ति­तं । ए­ते­न स्व­तो भि­न्ना­ने­क­गु­ण­स्या­त्म­नः क­र्तृ­त्वं व्य­व­च्छि­न्नं­, नि­त्य­स्या­ना­दे­या­प्र­हे­या­ति­श­य­त्वा­त् । त­त ए­व न म­न­सः क­र­ण­त्वं दुः­खा­द्यु­त्प­त्तौ स­र्व- था­प्य् अ­नि­त्य­त्व­प्र­सं­गा­त् । दुः­खा­धि­क­र­ण­त्व­म् अ­प्य् आ­त्म­नो नु­प­प­न्नं पू­र्वं त­द­धि­क­र­ण­स्व­भा­व­स्या­त्या­गे त­द्वि­रो­धा­त्­, त्या­गे नि­त्य­त्व­क्ष­तेः स­र्व­था­प­त्तेः । त­तो ने­का­त्म­न्य् ए­वा­त्म­नि दुः­खा­दी­नि सं­सृ­तौ सं­भा­व्यं­ते ने­त­र­त्र । ता­न्य् आ- ३­०त्म­प­रो­भ­य­स्था­नि क्रो­धा­द्या­वे­श­व­शा­द् भ­वं­ति स्व­घा­त­न­व­त् स्व­दा­स्या­दि­ता­ड­न­व­त् स्वा­ध­म­र्ण­नि­रो­ध­को­त्त­म­र्ण­व­च् च । अ­स­द्वे­द्य­स्ये­त्य् अ­त्र वि­द्या­दी­ना­भ­व­ग­म­ना­द्य­र्थ­त्वा­द् अ­न­र्थ­को नि­र्दे­श इ­ति चे­न् न­, वि­दे­श्चे­त­ना­र्थ­स्य ग्र­ह­णा­त् वि­दे­श्चे- त­ना­र्थे चु­रा­दि­त्वा­त् त­स्ये­दं वे­द्य­ते इ­ति वे­द्यं न पु­न­र् अ­व­ग­म­न­ला­भ­वि­चा­र­ण­स­द्भा­वा­र्था­नां वे­त्ति­विं­द­ति­वि­न­त्ति­वे­त्ती- ना­म् अ­न्य­त­म­ग्र­ह­णं ये­ना­न­र्थ­को नि­र्दे­शः स्या­त् । त­द­स­द्वे­द्य­म् अ­प्र­श­स्त­त्वा­द­नि­ष्ट­फ­ल­प्रा­दु­र्भा­व­का­र­ण­त्वा­च् च वि­शि- ष्य­ते । अ­स­च् च त­द्वे­द्यं च त­द् इ­ति । अ­त्र सू­त्रे दुः­खा­भि­धा­न­मा­दौ प्र­धा­न­त्वा­त् । त­स्य प्रा­धा­न्यं त­द्वि­क­ल्प- ३­५त्वा­द् इ­त­रे­षां शो­का­दी­नां । शो­का­दि­ग्र­ह­ण­स्या­न्य­वि­क­ल्पो­प­ल­क्ष­णा­र्थ­त्वा­द् अ­न्य­सं­ग्र­हः । के पु­न­स् ते न्ये ? अ­शु­भ- ४­५­२प्र­यो­ग­पै­शू­न्य­प­र­प­रि­वा­दाः कृ­पा­वि­ही­न­त्वं अं­गो­पां­ग­छे­द­न­त­र्ज­न­सं­त्रा­स­ना­नि । त­था भ­र्त्स­न­भ­क्ष­ण­वि­श­स­न- बं­ध­न­सं­रो­ध­न­नि­रो­धा­द्यै­र् म­र्द­न­चि­द्भे­द­न­वा­ह­न­सं­घ­र्ष­णा­नि त­था वि­ग्र­हे रौ­क्ष्य­वि­धा­नं प­रा­त्म­निं­दा­प्र­शं­स­ने चै­व सं­क्ले­श­ज­न­न­म् आ­यु­र्ब­हु­मा­न­त्वं च सु­ख­लो­भा­त् ब­ह्वा­रं­भ­प­रि­ग्र­ह­वि­श्रं­भ­वि­घा­त­नै­क­शी­ल­त्वं पा­प­क्रि­यो­प­जी­व­न­निः- शे­षा­न­र्थ­दं­ड­क­र­णा­नि त­द्दा­नं च प­रे­षां पा­पा­चा­रै­र् ज­नै­श् च स­ह मै­त्री त­त्से­वा सं­भा­ष­ण­सं­व्य­व­हा­रा­च् च सं­ल­क्ष्याः । ०­५ते ए­ते दुः­खा­द­यः प­रि­णा­माः स्व­प­रो­भ­य­स्थाः अ­स­द्वे­द्य­स्य क­र्म­ण आ­स्र­वाः प्र­त्ये­त­व्याः । प्र­पं­च­तो न्य­त्र त­द­भि­धा­ना­त् । अ­थ दुः­खा­दी­ना­म् अ­स­द्वे­द्या­स्र­व­त्वं कि­म् आ­ग­म­मा­त्र­सि­द्ध­म् आ­हो­स्वि­द­नु­मा­न­सि­द्ध­म् अ­पी­त्य् आ­शं­का­या- म् अ­स्या­नु­मा­न­सि­द्ध­त्व­म् आ­द­र्श­य­ति­ — दुः­खा­दी­नि य­थो­क्ता­नि स्व­प­रो­भ­य­गा­नि तु । आ­स्रा­व­यं­ति स­र्व­स्या­प्य् अ­सा­त­फ­ल­पु­द्ग­ला­न् ॥  ॥ त­ज्जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­द् य­था­न­ले । प्र­वे­शा­दि­वि­धा­यी­नि स्व­सं­वे­द्या­नि का­नि­चि­त् ॥  ॥ १­०दुः­ख­म् आ­त्म­स्थ­म् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वि दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­त् पा­व­क­प्र­वे­श­का­रि­प्र­सि­द्ध­दुः­ख- व­त् । त­था प­र­त्र दुः­ख­म् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वि त­त ए­व त­द्व­त्­, त­थो­भ­य­स्थं दुः­खं वि­वा­दा­प­न्न­म् अ­सा­त­फ­ल- पु­द्ग­ला­स्रा­वि त­त ए­व त­द्व­त् । ए­वं शो­क­ता­पा­क्रं­द­न­व­ध­प­रि­दे­व­ना­न्या­त्म­प­रो­भ­य­स्था­न्य् अ­सा­त­फ­ल­पु­द्ग­ला­स्रा­वी- ण्य् उ­त्पा­द­यि­तु­र् जी­व­स्य दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वा­द् वि­ष­भ­क्ष­णा­दि­वि­धा­यि­शो­क­ता­पा­क्रं­द­न­व­ध­प­रि­दे­व­न­व­त् इ­त्य् अ­ष्टा­द­शा­नु­मा­ना­नि प्र­ति­प­त्त­व्या­नि । न ता­व­द् अ­त्र दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्वं सा­ध­न­सि­द्धं­, क्रो­धा- १­५द् उ­प­नी­त­दुः­खा­दी­नां वि­शु­द्धि­र् इ­ति वि­रो­धि­नां दुः­ख­जा­ती­या­त्म­सं­क्ले­श­वि­शे­ष­त्व­प्र­सि­द्धेः । ना­प्य् अ­नै­कां­ति­कं ती­र्थ­क­रा­द्यु­त्पा­दि­त­का­य­क्ले­शा­दि­दुः­खे­न न स्व­प­रो­भ­य­स्थे­ना­प्य् अ­सा­त­फ­ल­पु­द्ग­ला­ना­स्र­व­णा­द् इ­ति न मं­त­व्यं­, त­स्या- त­ज्जा­ती­य­त्वा­द् आ­त्म­सं­क्ले­श­वि­शे­ष­त्वा­सि­द्धेः । त­त ए­व न ती­र्थ­क­रो­प­दे­श­वि­रो­धा­त् दुः­खा­दी­ना­म् अ­स­द्वे­द्या­स्र- व­त्वा­यु­क्तिः­, स­र्वे­षां स्व­र्गा­प­व­र्ग­सा­ध­ना­नां दुः­ख­जा­ती­नां पा­पा­स्र­व­त्व­प्र­सं­गा­त् । त­प­श्च­र­णा­द्य­नु­ष्ठा­यि­नो द्वे­षा­द्य­भा- वा­च् च आ­सा­दि­त­प्र­सा­द­त्वा­च् च दि­ष्टा प्र­स­न्न­म­न­सा­म् ए­व स्व­प­रो­भ­य­दुः­खा­द्यु­त्पा­द­ने पा­पा­स्र­व­त्व­सि­द्धेः ॥ "­ग्रा­मे पु­रे २­०वा वि­ज­ने ज­ने वा प्रा­सा­द­शृं­गे द्रु­म­को­ट­रे वा । प्रि­यां­ग­नां­के­थ शि­ला­त­ले वा म­नो­र­तिं सौ­ख्य­म् उ­दा­ह- रं­ति ॥ " इ­ति । न च म­नो­र् अ­त्य­भा­वे बु­द्धि­पू­र्वः स्व­तं­त्रः क्व­चि­त् त­पः­क्ले­श­म् आ­र­भ­ते­, वि­रो­धा­त् । त­तो न प्र­कृ­त­हे­तोः त­प­श्च­र­णा­दि­भि­र् व्य­भि­चा­रः स­र्व­सं­प्र­ति­प­त्तेः । प­रे­षा­म् अ­स­द्वे­द्या­दी­नां नि­रा­क­र­णा­च् च नि­र­व­द्य­दुः­खा- दी­ना­म् अ­स­द्वे­द्या­स्र­व­त्व­सा­ध­नं ॥ भू­त­व्र­त्य­नु­कं­पा­दा­न­स­रा­ग­सं­य­म् आ­दि­यो­गः क्षां­तिः शौ­च­म् इ­ति २­५स­द्वे­द्य­स्य ॥ १­२ ॥ आ­यु­र्ना­म­क­र्मो­द­य­व­शा­द् भ­व­ना­द् भू­ता­नि स­र्व­प्रा­णि­न इ­त्य् अ­र्थः । व्र­ता­भि­सं­बं­धि­नो व्र­ति­नः सा­गा­रा­न­गा­र­भे­दा- द्व­क्ष्य­मा­णाः । अ­नु­कं­प­न­म् अ­नु­कं­पा । भू­ता­नि च व्र­ति­न­श् च भू­त­व्र­ति­नः ते­षा­म् अ­नु­कं­पा भू­त­व्र­त्य­नु­कं­पा । ऽ­सा­ध­नं कृ­ता ब­हु­ल­म्­ऽ इ­ति वृ­तिः ग­ले चो­प­क­व­त् म­यू­र­व्यं­स­का­दि­त्वा­द् वा । स्व­स्य प­रा­नु­ग्र­ह­बु­द्ध्या­ति­स­र्ज­नं दा­नं व­क्ष्य­मा­णं­, सां­प­रा­य­नि­वा­र­ण­प्र­व­णो अ­क्षी­णा­श­यः स­रा­गः­, प्रा­णीं­द्रि­ये­ष्व् अ­शु­भ­प्र­वृ­त्ते­र् वि­र­तिः सं­य­मः स­रा­गो वा ३­०सं­य­मः स आ­दि­र् ये­षां ते स­रा­ग­सं­य­मा­द­यः । सं­य­मा­सं­य­म­का­म­नि­र्ज­रा­बा­ल­त­प­सां व­क्ष्य­मा­णा­ना­म् आ­दि­ग्र­ह­णा- द् अ­व­रो­ध­तः । नि­र­व­द्य­क्रि­या­वि­शे­षा­नु­ष्ठा­नं यो­गः स­मा­धि­र् इ­त्य् अ­र्थः । त­स्य ग्र­ह­णं का­या­दि­दं­ड­भा­व­नि­वृ­त्त्य­र्थं । भू­त­व्र­त्य­नु­कं­पा च दा­नं च स­रा­ग­सं­य­मा­श् चे­ति द्वं­द्वः ते­षां यो­गः । ध­र्म­प्र­णि­धा­ना­त् क्रो­धा­दि­नि­वृ­त्तिः क्षां­तिः क्ष­मू­ष् स­ह­ने इ­त्य् अ­स्य दि­वा­दि­क­स्य रू­पं । लो­भ­प्र­का­रा­णा­म् उ­प­र­मः शौ­चः­, स्व­द्र­व्या­त्या­ग­प­र­द्र­व्या­प­ह­र­ण­सां­न्या- सि­क­नि­ह्न­वा­द­यो लो­भ­प्र­का­राः ते­षा­म् उ­प­र­मः शौ­च­म् इ­ति प्र­ती­ताः । इ­ति क­र­णः प्र­का­रा­र्थः । वृ­त्ति­प्र­यो­ग­प्र­सं­गो ४­५­३ल­घु­त्वा­द् इ­ति चे­न् न­, अ­न्यो­प­सं­ग्र­हा­र्थ­त्वा­त् त­द­क­र­ण­स्य इ­ति । क­र­णा­न­र्थ­क्य­म् इ­ति चे­न् न­, उ­भ­य­ग्र­ह­ण­स्य व्य­क्त्य­र्थ­त्वा­त् । के पु­न­स् ते गृ­ह्य­मा­णा इ­त्य् उ­प­द­र्श­या­मः । "­अ­र्ह­त्पू­जा­प­र­ता वै­या­वृ­त्त्यो­द्य­मो वि­नी­त­त्वं । आ­र्ज­व­मा­र्द­व­धा­र्मि­क­ज­न­से­वा मि­त्र­भा­वा­द्याः­" । भू­त­ग्र­ह­णा­द् ए­व स­र्व­प्रा­णि­सं­प्र­ति­प­त्ते­र् व्र­ति­ग्र­ह­ण­म् अ­न­र्थ­क­म् इ­ति चे­न् न­, प्र­धा­न­ख्या­प­ना­र्थ­त्वा­द् व्र­ति­ग्र­ह­ण­स्य नि­त्या­नि­त्या­त्म­क­त्वे नु­कं­पा­दि­सि­द्धि­र् ना­न्य­था । सो ऽ­य­म् अ­शे­ष­भू­त­व्र­त्य­नु­कं- ०­५पा­दिः स­द्वे­द्य­स्या­स्र­वः ॥ कु­तो नि­श्ची­य­त इ­ति यु­क्ति­म् आ­ह­ — भू­त­व्र­त्य­नु­कं­पा­दि सा­त­का­र­ण­पु­द्ग­ला­न् । जी­व­स्य ढौ­क­य­त्य् ए­वं वि­शु­द्ध्यं­ग­त्व­तो य­था ॥  ॥ प­थ्यौ­ष­धा­व­बो­धा­दिः प्र­सि­द्धः क­स्य­चि­द् द्व­योः । स­द­स­द्वे­द्य­क­र्मा­णि ता­दृ­शा­न् पु­द्ग­ला­न­यं ॥  ॥ य­था दुः­खा­दी­नि स्व­प­रो­भ­य­स्था­नि सं­क्ले­श­वि­शे­ष­त्वा­द् दुः­ख­फ­ला­ना­स्रा­व­यं­ति जी­व­स्य त­था भू­त­व्र­त्य­नु­कं- पा­द­यः सु­ख­फ­ला­न् वि­शु­द्ध्यं­ग­त्वा­द् उ­भ­य­वा­दि­प्र­सि­द्ध­प­थ्यौ­ष­धा­व­बो­धा­दि­व­त् । ये ते ता­दृ­शा दुः­ख­सु­ख­फ- १­०ला­स् ते अ­स­द्वे­द्य­क­र्म­प्र­कृ­ति­वि­शे­षाः स­द्वे­द्य­क­र्म­प्र­कृ­ति­वि­शे­षा­श् चा­स्मा­कं सि­द्धाः­.­.­.­.­.­.­.­.­.­.­.­.­.­का­र­ण­वि­शे­षा­वि­ना- भा­वि­त्वा­त् ॥ के­व­लि­श्रु­त­सं­घ­ध­र्म­दे­वा­व­र्ण­वा­दो द­र्श­न­मो­ह­स्य ॥ १­३ ॥ क­र­ण­क्र­म­व्य­व­धा­ना­ति­व­र्ति­ज्ञा­नो­पे­ताः के­व­लि­नः प्र­ति­पा­दि­ताः­, त­दु­प­दि­ष्टं बु­द्ध्य­ति­श­य­ग­ण­ध­रा­व­धा­रि­तं श्रु­तं व्या­ख्या­तं­, र­त्न­त्र­यो­पे­तः श्र­म­ण­ग­णः सं­घः । ए­क­स्या­सं­घ­त्व­म् इ­ति चे­न् न­, अ­ने­क­व्र­त­गु­ण­सं­ह­न­ना­द् ए­क­स्या­पि १­५सं­घ­त्व­सि­द्धेः । "­सं­घो गु­ण­सं­घा­दो क­म्मा­ण­वि­मो­क्ख­दो ह­व­दि सं­घो । दं­स­ण­णा­ण­च­रि­त्ते सं­घा­दिं­तो ह­व­दि सं­घो ॥ " इ­ति व­च­ना­त् । अ­हिं­सा­ल­क्ष­णो ध­र्मः । दे­व­श­ब्दो व्या­ख्या­ता­र्थः । अं­तः­क­लु­ष­दो­षा- द् अ­स­द्भू­त­म­लो­द्भा­व­न­म् अ­व­र्ण­वा­दः । पिं­डा­भ्य­व­हा­र­जी­व­ना­दि­व­च­नं के­व­लि­षु­, मां­स­भ­क्ष­णा­न­व­द्या­भि­धा­नं श्रु­ते­, शू­द्र­त्वा­शु­चि­त्वा­द्या­वि­र्भा­व­नं सं­घे­, नि­र्गु­ण­त्वा­द्य­भि­धा­नं ध­र्मे­, सु­रा­मां­सो­प­से­वा­द्या­घो­ष­णं दे­वे­ष्व् अ­व­र्ण­वा­दो बो­द्ध­व्यः । द­र्श­न­मो­ह­क­र्म­ण आ­स्र­वः । द­र्श­नं मो­ह­य­ति मो­ह­न­मा­त्रं वा द­र्श­न­मो­हः क­र्म त­स्या­ग­म­न­हे­तु- २­०र् इ­त्य् अ­र्थः ॥ क­थ­म् इ­त्य् आ­ह­ — के­व­ल्या­दि­षु यो व­र्ण­वा­दः स्या­द् आ­श­ये नृ­णां । स स्या­द् द­र्श­न­मो­ह­स्य त­त्त्वा­श्र­द्धा­न­का­रि­णः ॥  ॥ आ­स्र­वो यो हि य­त्र स्या­द् य­द् आ­चा­रे य­दा स्थि­तौ । य­त् प्र­णे­त­रि चा­व­र्ण­वा­दः श्र­द्धा­न­घा­त्य् अ­सौ ॥  ॥ श्रो­त्रि­य­स्य य­था म­द्ये त­दा­धा­रा­दि­के­षु च । प्र­ती­तो सौ त­था त­त्त्वे त­तो द­र्श­न­मो­ह­कृ­त् ॥  ॥ यो य­त्र य­दा­श्र­ये य­त्प्र­ति­ज्ञा­ने य­त्प्र­णे­त­रि चा­व­र्ण­वा­दः स त­त्र त­दा­श्र­ये त­त्प्र­ति­ज्ञा­ने त­त्प्र­णे­त­रि च २­५श्र­द्धा­न­घा­त­हे­तू­न् पु­द्ग­ला­ना­स्र­व­य­ति­, य­था श्रो­त्रि­य­स्य म­द्ये त­द्भां­डे त­त्प्र­ति­ज्ञा­ने त­त्प्र­णे­त­रि च श्र­द्धा­न­घा- त­हे­तू­न् ना­सि­का­दि­पि­धा­य­क­क­रा­दी­न्­, त­था च क­स्य­चि­ज् जी­वा­दि­त­त्त्व­प्र­णे­त­रि के­व­लि­नि त­दा­श्र­ये च श्रु­ते त­त्प्र­ति­ज्ञा­पि­नि च सं­घे त­त्प्र­ति­पा­दि­ते च ध­र्मे दे­वे­षु चा­व­र्ण­वा­द­स् त­स्मा­त् त­थे­ति प्र­त्ये­त­व्य­म् ॥ क­षा­यो­द­या­त् ती­व्र­प­रि­णा­म­श् चा­रि­त्र­मो­ह­स्य ॥ १­४ ॥ द्र­व्या­दि­नि­मि­त्त­व­शा­त् क­र्म­प­रि­पा­क उ­द­यः­, ती­व्र­क­षा­य­श­ब्दा­व् उ­क्ता­र्थौ­, चा­रि­त्रं मो­ह­य­ति मो­ह­न­मा­त्रं वा ३­०मो­हः । क­षा­य­स्यो­द­या­त् ती­व्रः प­रि­णा­म­श् चा­रि­त्र­मो­ह­स्य क­र्म­ण आ­स्र­व इ­ति सू­त्रा­र्थः ॥ क­थ­म् इ­त्य् आ­ह­ — त­था चा­रि­त्र­मो­ह­स्य क­षा­यो­द­य­तो नृ­णां । स्या­त् ती­व्र­प­रि­णा­मो यः स स­मा­ग­म­का­र­णं ॥  ॥ यः क­षा­यो­द­या­त् ती­व्रः प­रि­णा­मः स ढौ­क­ये­त् । चा­रि­त्र­वा­ति­नं भा­वं का­मो­द्रे­को य­था य­तेः ॥  ॥ क­स्य­चि­त् ता­दृ­श­स्या­यं वि­वा­दा­प­न्न­वि­ग्र­हः । त­स्मा­त् त­थे­ति नि­र्बा­ध­म् अ­नु­मा­नं प्र­व­र्त­ते ॥  ॥ ४­५­४क­षा­यो­द­या­त् ती­व्र­प­रि­णा­मो वि­वा­दा­प­न्न­श् चा­रि­त्र­मो­ह­हे­तु­पु­द्ग­ल­स­मा­ग­म­का­र­णं जी­व­स्य क­षा­यो­द­य­हे­तु­क- ती­व्र­प­रि­णा­म­त्वा­त् क­स्य­चि­द् य­तेः का­मो­द्रे­क­व­त् । न सा­ध्य­सा­ध­न­वि­क­लो दृ­ष्टां­तः­, का­मो­द्रे­के चा­रि­त्र­मो­ह- हे­तु­र् यो­षि­दा­दि­पु­द्ग­ल­स­मा­ग­म­का­र­ण­त्वे­न व्या­प्त­स्य क­षा­यो­द­य­हे­तु­क­ती­व्र­प­रि­णा­म­त्व­स्य सु­प्र­सि­द्ध­त्वा­त् ॥ ब­ह्वा­रं­भ­प­रि­ग्र­ह­त्वं ना­र­क­स्या­यु­षः ॥ १­५ ॥ ०­५सं­ख्या­वै­पु­ल्य­वा­चि­नो ब­हु­श­ब्द­स्य ग्र­ह­ण­म् अ­वि­शे­षा­त् । आ­रं­भो हे­तु­क­र्म­, म­मे­द­म् इ­ति सं­क­ल्पः प­रि­ग्र­हः­, ब­ह्वा­रं­भः प­रि­ग्र­हो य­स्य स त­था त­स्य भा­व­स् त­त्त्वं­, त­न्ना­र­क­स्या­यु­षः­, आ­स्र­वः प्र­त्ये­यः । ए­त­द् ए­व सो­प­प- त्ति­क­म् आ­ह­ — न­र­क­स्या­यु­षो भी­ष्टं ब­ह्वा­रं­भ­त्व­म् आ­स्र­वः । भू­यः प­रि­ग्र­ह­त्वं च रौ­द्र­ध्या­ना­ति­शा­यि य­त् ॥  ॥ निं­द्यं धा­म नृ­णां ता­व­त् पा­पा­धा­न­नि­बं­ध­न­म् । सि­द्धं चां­डा­ल­का­दी­नां धे­नु­घा­त­वि­धा­यि­ना­म् ॥  ॥ १­०त­त्प्र­क­र्षा­त् पु­नः सि­द्ध्ये­द् धी­न­धा­म­प्र­कृ­ष्ट­ता । त­स्य प्र­क­र्ष­प­र्यं­ता त­त्प्र­क­र्ष­व्य­व­स्थि­तिः ॥  ॥ पा­पा­नु­ष्ठा क्व­चि­द् घा­ति­प­र्यं­त­ता­र­त­म्य­तः । प­रि­णा­मा­दि­व­त्त­त्तो रौ­द्र­ध्या­न­म् अ­प­श्चि­मं ॥  ॥ त­स्या­प­क­र्ष­तो ही­न­ग­ते­र् अ­प्य् अ­प­कृ­ष्ट­ता । सि­द्धे­ति ब­हु­धा भि­न्नं ना­र­का­यु­र् उ­पे­य­ते ॥  ॥ मा­या तै­र्य­ग्यो­न­स्य ॥ १­६ ॥ चा­रि­त्र­मो­हो­द­या­त् कु­टि­ल­भा­वो मा­या । सा की­दृ­शी ? तै­र्य­ग्यो­न­स्या­यु­ष आ­स्र­व इ­त्य् आ­ह­ — १­५मा­या तै­र्य­ग्यो­न­स्ये­त्य् आ­यु­षः का­र­णं म­ता । आ­र्त­ध्या­ना­द् वि­ना ना­त्र स्वा­भ्यु­पा­य­वि­रो­ध­तः ॥  ॥ अ­प­कृ­ष्टं हि य­त् पा­प­ध्या­न­मा­र्तं त­दी­रि­तं । निं­द्यं धा­म त­थै­वा­प्र­कृ­ष्टं तै­र्य­ग्ग­ति­स् त­तः ॥  ॥ प्र­सि­द्ध­म् आ­यु­षो नै­क­प्र­धा­न­त्वं प्र­मा­ण­तः । तै­र्य­ग्यो­न­स्य सि­द्धां­ते दृ­ष्टे­ष्टा­भ्या­म् अ­बा­धि­तं ॥  ॥ अ­ल्पा­रं­भ­प­रि­ग्र­ह­त्वं मा­नु­ष­स्य ॥ १­७ ॥ ना­र­का­यु­रा­स्र­व­वि­प­री­तो मा­नु­ष­स् त­स्ये­त्य् अ­र्थः ॥ किं त­द् इ­त्य् आ­ह­ — २­०मा­नु­ष­स्या­यु­षो ज्ञे­य­म् अ­ल्पा­रं­भ­त्व­म् आ­स्र­वः । मि­श्र­ध्या­ना­न्वि­त­म् अ­ल्प­प­रि­ग्र­ह­त­या स­ह ॥  ॥ ध­र्म­मा­त्रे­ण सं­मि­श्रं मा­नु­षीं कु­रु­ते ग­तिं । सा­ता­सा­ता­त्म­त­न्मि­श्र­फ­ल­सं­व­र्ति­का हि सा ॥  ॥ ध­र्मा­धि­क्या­त् सु­खा­धि­क्यं पा­पा­धि­क्या­त् पु­न­र् नृ­णां । दुः­खा­धि­क्य­म् इ­ति प्रो­क्ता ब­हु­धा मा­नु­षी ग­तिः ॥ स्व­भा­व­मा­र्द­वं च ॥ १­८ ॥ उ­प­दे­शा­न­पे­क्षं मा­र्द­वं स्व­भा­व­मा­र्द­वं । ए­क­यो­गी­क­र­ण­म् इ­ति चे­त्­, त­तो नं­त­रा­पे­क्ष­त्वा­त् पृ­थ­क्क­र­ण­स्य । २­५ते­न दै­व­स्या­यु­षो य­म् आ­स्र­वः प्र­ति­पा­द­यि­ष्य­ते । की­दृ­शं त­न्मा­नु­ष­स्या­यु­ष आ­स्र­व इ­त्य् आ­ह­ — स्व­भा­व­मा­र्द­वं चे­ति हे­त्वं­त­र­स­मु­च्च­यः । मा­नु­ष­स्या­यु­ष­स् त­द् धि मि­श्र­ध्या­नो­प­पा­दि­कं ॥  ॥ निः­शी­ल­व्र­त­त्वं च स­र्वे­षा­म् ॥ १­९ ॥ च­श­ब्दो धि­कृ­त­स­मु­च्च­या­र्थः । स­र्वे­षां ग्र­ह­णं स­क­ला­स्र­व­प्र­ति­प­त्त्य­र्थं । दे­वा­यु­षो पि प्र­सं­ग इ­ति चे­न् न­, अ­ति­क्रां­ता­पे­क्ष­त्वा­त् । पृ­थ­क्क­र­णा­त् सि­द्धे­र् आ­न­र्थ­क्य­म् इ­ति चे­न् न­, भो­ग­भू­मि­जा­र्थ­त्वा­त् । ते­न भो­ग­भू­मि­जा­नां ३­०निः­शी­ल­व्र­त­त्वं दै­व­स्या­यु­ष आ­स्र­वः सि­द्धो भ­व­ति । कु­त ए­त­द् इ­त्य् आ­ह­ — निः­शी­ल­व्र­त­त्वं च स­र्वे­षा­म् आ­यु­षा­म् इ­ह । त­त्र स­र्व­स्य सं­भू­ते­र् ध्या­न­स्या­सु­भृ­तां श्रि­तौ ॥  ॥ त­तो य­था­सं­भ­वं स­र्व­स्या­यु­षो भ­व­त्य् आ­स्र­वः ॥ ४­५­५स­रा­ग­सं­य­म­सं­य­मा­सं­य­मा­का­म­नि­र्ज­रा­बा­ल­त­पां­सि दै­व­स्य ॥ २­० ॥ व्या­ख्या­ताः स­रा­ग­सं­य­मा­द­यः । की­दृ­शा­नि स­रा­ग­सं­य­मा­दी­नि दै­व­मा­युः प्र­ति­पा­द­यं­ती­त्य् आ­ह­ — त­स्यै­क­स्या­पि दै­व­स्या­यु­षः सं­प्र­ति­प­त्त­ये । ध­र्म­ध्या­ना­न्वि­त­त्वे­न ना­न्य­था­ति­प्र­सं­ग­तः ॥  ॥ स­म्य­क्त्वं च ॥ २­१ ॥ ०­५अ­वि­शे­षा­भि­धा­ने पि सौ­ध­र्मा­दि­वि­शे­ष­ग­तिः । पृ­थ­क्क­र­णा­त् सि­द्धेः कि­म­र्थ­श् च­श­ब्द इ­ति चे­द् उ­च्य­ते­ — स­म्य­क्त्वं चे­ति त­द्धे­तु­स­मु­च्च­य­व­चो­ब­ला­त् । त­स्यै­क­स्या­पि दै­वा­युः­का­र­ण­त्व­वि­नि­श्च­यः ॥  ॥ स­र्वा­प­वा­द­कं सू­त्रं के­चि­द् व्या­च­क्ष­ते स­ति । स­म्य­क्त्वे न्या­यु­षां हे­तो­र् वि­फ­ल­स्य प्र­सि­द्धि­तः ॥  ॥ त­त्रा­प्र­च्यु­त­स­म्य­क्त्वा जा­यं­ते दे­व­ना­र­काः । म­नु­ष्ये­ष्व् इ­ति नै­वे­दं त­द्बा­ध­क­म् इ­ती­त­रे ॥  ॥ त­न्निः­शी­ल­व्र­त­त्व­स्य न बा­ध­क­म् इ­दं वि­दुः । स्या­द् अ­शे­षा­यु­षां हे­तु­भा­व­सि­द्धेः कु­त­श्च­न ॥  ॥ १­०पृ­थ­क्सू­त्र­स्य नि­र्दे­शा­द् धे­तु­र् वै­मा­नि­का­यु­षः । स­म्य­क्त्व­म् इ­ति वि­ज्ञे­यं सं­य­मा­सं­य­मा­दि­व­त् ॥  ॥ स­म्य­ग्दृ­ष्टे­र् अ­नं­ता­नु­बं­धि­क्रो­धा­द्य­भा­व­तः । जी­वे­ष्व् अ­जी­व­ता श्र­द्धा­पा­या­न् मि­थ्या­त्व­हा­नि­तः ॥  ॥ हिं­सा­या­स् त­त्स्व­भा­वा­या नि­वृ­त्तेः शु­द्धि­वृ­त्ति­तः । प्र­कृ­ष्ट­स्या­यु­षो दै­व­स्या­स्र­वो न वि­रु­ध्य­ते ॥  ॥ यो­ग­व­क्र­ता वि­सं­वा­द­नं चा­शु­भ­स्य ना­म्नः ॥ २­२ ॥ का­य­वा­ङ्म­न­सां कौ­टि­ल्ये­न वृ­त्ति­र् यो­ग­व­क्र­ता­, वि­सं­वा­द­न­म् अ­न्य­था प्र­व­र्त­नं । यो­ग­व­क्र­तै­वे­ति चे­त्­, १­५स­त्यं­; किं­त्वा­त्मां­त­रे पि त­द्भा­व­प्र­यो­ज­क­त्वा­त् पृ­थ­ग्व­च­नं वि­सं­वा­द­न­स्य । च­श­ब्दो नु­क्त­स­मु­च्च­या­र्थः ते­न त­ज्जा- ती­या­शे­ष­प­रि­णा­म­प­रि­ग्र­हः । कु­तो ऽ­शु­भ­स्य ना­म्नो य­मा­स्र­व इ­त्य् आ­ह­ — ना­म्नो­शु­भ­स्य हे­तुः स्या­द् यो­गा­नां व­क्र­ता त­था । वि­सं­वा­द­न­म् अ­न्य­स्य सं­क्ले­शा­द् आ­त्म­भे­द­तः ॥  ॥ त­द्वि­प­री­तं शु­भ­स्य ॥ २­३ ॥ प्र­यो­ग­ता­ऽ­वि­सं­वा­द­नं च त­द्वि­प­री­तं । कु­त­स् त­द­खि­लं शु­भ­स्य ना­म्नः का­र­ण­म् इ­त्य् आ­ह­ — २­०त­त­स् त­द्वि­प­री­तं य­त् किं­चि­त् त­त्का­र­णं वि­दुः । ना­म्नः शु­भ­स्य शु­द्धा­त्म­वि­शे­ष­त्वा­व­सा­य­तः ॥  ॥ द­र्श­न­वि­शु­द्धि­र् वि­न­य­सं­प­न्न­ता शी­ल­व्र­ते­ष्व् अ­न­ती­चा­रो ऽ­भी­क्ष्ण­ज्ञा­नो­प­यो­ग- सं­वे­गौ श­क्ति­त­स् त्या­ग­त­प­सी सा­धु­स­मा­धि­र् वै­या­वृ­त्य­क­र­ण­म् अ­र्ह- दा­चा­र्य­ब­हु­श्रु­त­प्र­व­च­न­भ­क्ति­र् आ­व­श्य­का­प­रि­हा­णि­र् मा­र्ग­प्र­भा- व­ना प्र­व­च­न­व­त्स­ल­त्व­म् इ­ति ती­र्थ­क­र­त्व­स्य ॥ २­४ ॥ २­५के पु­न­र् द­र्श­न­वि­शु­द्ध्या­द­य इ­त्य् उ­च्य­ते­;­ — जि­नो­द्दि­ष्टे­ति नै­र्ग्रं­थ्य­मो­क्ष­व­र्त्म­न्य् अ­शं­क­नं । अ­ना­कां­क्ष­ण­म् अ­प्य् अ­त्रा­मु­त्र चै­त­त्फ­ला­प्त­ये ॥  ॥ वि­चि­कि­त्सा­न्य् अ­दृ­ष्टी­नां प्र­शं­सा­सं­स्त­व­च्यु­तिः । मौ­ढ्या­दि­र­हि­त­त्वं च वि­शु­द्धिः सा दृ­शो म­ता ॥  ॥ सं­ज्ञा­ना­दि­षु त­द्व­त्सु वा­द­रो­त्था­न­पे­क्ष­या । क­षा­य­वि­नि­वृ­त्ति­र् वा वि­न­यै­र् मु­नि­सं­म­तैः ॥  ॥ सं­प­न्न­ता स­मा­ख्या­ता मु­मु­क्षू­णा­म् अ­शे­ष­तः । स­द्दृ­ष्ट्या­दि­गु­ण­स्था­न­व­र्ति­नां स्वा­नु­रू­प­तः ॥  ॥ ४­५­६स­च्चा­रि­त्र­वि­क­ल्पे­षु व्र­त­शी­ले­ष्व् अ­शे­ष­तः । नि­र­व­द्या­नु­वृ­त्ति­र् या­न् अ­ति­चा­रः स ते­षु वै ॥  ॥ सं­ज्ञा­न­भा­व­ना­यां तु या नि­त्य­म् उ­प­यु­क्त­ता । ज्ञा­नो­प­यो­ग ए­वा­सौ त­दा­भी­क्ष्णं प्र­सि­द्धि­तः ॥  ॥ सं­सा­रा­द् भी­रु­ता­भी­क्ष्णं सं­वे­गः स­द्धि­यां म­तः । न तु मि­थ्या­दृ­शां ते­षां सं­सा­र­स्या­प्र­सि­द्धि­तः ॥  ॥ श­क्ति­त­स् त्या­ग उ­द्गी­तः प्री­त्या स्व­स्या­ति­स­र्ज­नं । ना­त्म­पी­डा­क­रं ना­पि सं­प­द्य् अ­न­ति­स­र्ज­नं ॥  ॥ ०­५अ­नि­गू­हि­त­वी­र्य­स्य स­म्य­ग्मा­र्गा­वि­रो­ध­तः । का­य­क्ले­शः स­मा­ख्या­तं वि­शु­द्धं श­क्ति­त­स् त­पः ॥  ॥ भां­डा­गा­रा­ग्नि­सं­शां­ति­स­मं मु­नि­ग­ण­स्य य­त् । त­पः­सं­र­क्ष­णं सा­धु­स­मा­धिः स उ­दी­रि­तः ॥ १­० ॥ गु­णि­दुः­ख­नि­पा­ते तु नि­र­व­द्य­वि­धा­न­तः । त­स्या­प­ह­र­णं प्रो­क्तं वै­या­वृ­त्य­म् अ­निं­दि­तं ॥ १­१ ॥ अ­र्ह­त्स्व् आ­चा­र्य­व­र्ये­षु ब­हु­श्रु­त­य­ति­ष्व् अ­पि । जै­ने प्र­व­च­ने चा­पि भ­क्तिः प्र­त्यु­प­व­र्णि­ता ॥ १­२ ॥ भा­व­शु­द्ध्या नु­ता श­श्व­द­नु­रा­ग­प­रै­र् अ­लं । वि­प­र्या­सि­त­चि­त्त­स्या­प्य् अ­न्य­था­भा­व­हा­नि­तः ॥ १­३ ॥ १­०आ­व­श्य­क­क्रि­या­णां तु य­था­का­लं प्र­व­र्त­ना । आ­व­श्य­का­प­रि­हा­णिः ष­ण्णा­म् अ­पि य­था­ग­मं ॥ १­४ ॥ मा­र्ग­प्र­भा­व­ना ज्ञा­न­त­पो­र् ह­त्पू­ज­ना­दि­भिः । ध­र्म­प्र­का­श­नं शु­द्ध­बौ­द्धा­नां प­र­मा­र्थ­तः ॥ १­५ ॥ व­त्स­ल­त्वं पु­न­र् व­त्से धे­नु­व­त्सं प्र­की­र्ति­तं । जै­ने प्र­व­च­ने स­म्य­क्छ्र­द्धा­न­ज्ञा­न­व­त्स्व् अ­पि ॥ १­६ ॥ अ­थ कि­म् ए­ते द­र्श­न­वि­शु­द्ध्या­द­यः षो­ड­शा­पि स­मु­दि­ता­स् ती­र्थ­क­र­त्व­सं­व­र्त­क­स्य ना­म­क­र्म­णः पु­ण्या­स्र­वः प्र­त्ये­कं वे­त्य् आ­रे­का­या­म् आ­ह­;­ — १­५दृ­ग्वि­शु­द्ध्या­द­यो ना­म्न­स् ती­र्थ­कृ­त्त्व­स्य हे­त­वः । स­म­स्ता व्य­स्त­रू­पा वा दृ­ग्वि­शु­द्ध्या स­म­न्वि­ताः ॥ १­७ ॥ स­र्वा­ति­शा­यि त­त्पु­ण्यं त्रै­लो­क्या­धि­प­ति­त्व­कृ­त् । प्र­वृ­त्त्या­ति­श­या­दी­नां नि­र्व­र्त­क­म् अ­पी­शि­तुः ॥ १­८ ॥ अ­त ए­व शु­भ­ना­म्नः सा­मा­न्ये­ना­स्र­व­प्र­ति­पा­द­ना­द् ए­व ती­र्थ­क­र­त्व­स्य शु­भ­ना­म­क­र्म­वि­शे­षा­स्र­व­प्र­ति­प­त्ता­व् अ­पि त­त्प्र­ति­प­त्त­ये सू­त्र­म् इ­द­म् उ­क्त­म् आ­चा­र्यैः । सा­मा­न्ये­न भू­त­स्या­पि वि­शे­षा­र्थि­ना वि­शे­ष­स्या­नु­प्र­यो­गः क­र्त­व्य इ­ति न्या­य­स­द्भा­वा­त् ॥ २­०प­रा­त्म­निं­दा­प्र­शं­से स­द­स­द्गु­ण­च्छा­द­नो­द्भा­व­ने च नी­चै­र् गो­त्र­स्य ॥ २­५ ॥ दो­षो­द्भा­व­ने­च्छा निं­दा­, गु­णो­द्भा­व­ना­भि­प्रा­यः प्र­शं­सा­, अ­नु­द्भू­त­वृ­त्ति­ता छा­द­नं­, प्र­ति­बं­ध­का­भा­वे प्र­का- शि­त­वृ­त्ति­तो­द्भा­व­नं­, गू­य­ते त­द् इ­ति गो­त्रं­, नी­चै­र् इ­त्य् अ­धि­क­प्र­धा­न­श­ब्दः । त­द् ए­वं प­रा­त्म­नो निं­दा­प्र­शं­से स­द- स­द्गु­ण­यो­श् छा­द­नो­द्भा­व­ने नी­चै­र् गो­त्र­स्या­स्र­व इ­ति वा­क्या­र्थः प्र­त्ये­यः । कु­त ए­त­द् इ­त्य् आ­ह­ — प­र­निं­दा­द­यो नी­चै­र् गो­त्र­स्या­स्र­व­णं म­तं । ते­षां त­द­नु­रू­प­त्वा­द् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ २­५त­द्वि­प­र्य­यो नी­चै­र् वृ­त्त्य­नु­त्से­कौ चो­त्त­र­स्य ॥ २­६ ॥ नी­चै­र् गो­त्रा­स्र­व­प्र­ति­नि­र्दे­शा­र्थ­स् त­च्छ­ब्दः­, वि­प­र्य­यो ऽ­न्य­था­वृ­त्तिः­, गु­रु­ष्व् अ­व­न­ति­र्नी­चै­र् वृ­त्तिः­, अ­न­हं­का­र­ता­नु- त्से­कः । त ए­ते उ­च्चै­र् गो­त्र­स्या­स्र­वा इ­ति स­मु­दा­या­र्थः ॥ क­थ­म् इ­त्य् आ­ह­ — उ­त्त­र­स्या­स्र­वः सि­द्धः सा­म­र्थ्या­त् त­द्वि­प­र्य­यः । नी­चै­र् वृ­त्ति­र् अ­नु­त्से­क­स् त­थै­वा­म­ल­वि­ग्र­ह ॥  ॥ य­थै­व हि नी­चै­र् गो­त्रा­नु­रू­पो नी­चै­र् गो­त्र­स्या­स्र­वः प­र­निं­दा­दि­स् त­थो­च्चै­र् गो­त्रा­नु­रू­पः प­र­प्र­शं­सा­दि­र् उ­च्चै­र् गो­त्र- ३­०स्ये­ति न क­श्चि­द् वि­रो­धः ॥ ४­५­७वि­घ्न­क­र­ण­म् अं­त­रा­य­स्य ॥ २­७ ॥ दा­ना­दि­वि­ह­न­नं वि­घ्नः त­स्य क­र­णं दा­ना­द्यं­त­रा­य­स्या­स्र­वः प्र­त्ये­यः । कु­त इ­त्य् आ­ह­ — स­र्व­स्या­प्य् अं­त­रा­य­स्या­स्र­वः स्या­त् प्रा­णि­ना­म् इ­ह । वि­घ्न­स्य क­र­णा­त् त­स्य त­था­यो­ग्य­त्व­नि­श्च­या­त् ॥  ॥ प्र­व­र्त­मा­न­दा­ना­दि­प्र­ति­षे­ध­स्य भा­व­ना । आ­स्रा­वि­कां­त­रा­य­स्य दृ­ष्ट­त­द्भा­व­ना य­था ॥  ॥ ०­५इ­ति क­र­णा­नु­वृ­त्तेः स­र्व­त्रा­नु­क्त­सं­ग्र­हः । ते­न वि­घ्न­क­र­ण­जा­ती­याः क्रि­या­वि­शे­षाः । प्र­भू­त­स्वं प्र­य­च्छ­ति प्र­भौ स्व­ल्प­दा­नो­प­दे­शा­द­यो पि दा­ना­द्यं­त­रा­या­स्र­वाः प्र­सि­द्धा भ­वं­ति । सो यं वि­चि­त्रः स्वो­पा­त्त­क­र्म­व­शा­द् आ- त्म­नो वि­का­रः शौं­डा­तु­र­व­त् प्र­त्ये­यः । अ­नु­प­दि­ष्ट­हे­तु­क­त्वा­त् स्व­यं वा­नि­य­म इ­ति चे­न् न­, स्व­भा­वा­भि­व्यं­ज- क­त्वा­च् छा­स्त्र­स्य । त­त्सि­द्धि­र् अ­ति­श­य­ज्ञा­न­दृ­ष्ट­त्वा­त् स­र्व­वि­सं­वा­दो­प­लं­भ­नि­वृ­त्तिः । स­र्वे­षां प्र­वा­दि­ना­म् अ­वि­सं­वा­द ए­व शु­भा­शु­भा­स्र­व­हे­तु­षु य­थो­प­व­र्णि­ते­षु । कु­त इ­त्य् आ­ह­ — १­०इ­ति प्र­त्ये­क­म् आ­ख्या­तः क­र्म­णा­म् आ­स्र­वः शु­भः । पु­ण्या­ना­म् अ­शु­भः पा­प­रू­पा­णां शु­द्ध्य­शु­द्धि­तः ॥  ॥ ज्ञा­ना­व­र­णा­दी­नां क­र्म­णां त­त्प्र­दो­षा­द­यो ऽ­शु­भा­स्र­वाः प्रा­णि­नां सं­क्ले­शां­ग­त्वा­त्­, भू­त­व्र­त्य­नु­कं­पा­द­यः स­द्वे­द्या­दी­नां शु­भा­स्र­वा वि­शु­द्ध्यं­ग­त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति प्र­मा­ण­सि­द्ध­त्वा­त् । त­त्स्व­भा­वा­भि­व्यं­ज­क­शा­स्त्र­स्य स­र्व­सं­वा­दः सि­द्ध ए­व । न­नु त­त्प्र­दो­षा­दी­नां स­र्वा­स्र­व­त्वा­न् नि­य­मा­भा­व इ­ति चे­न् न­, अ­नु­भा­ग­वि­शे­ष­नि­य­मो- प­प­त्तेः । प्र­कृ­ति­प्र­दे­श­सं­बं­ध­नि­बं­ध­नो हि स­र्व­क­र्म­णां त­त्प्र­दो­षा­दिः स­क­लो प्य् आ­स्र­वो न प्र­ति­वि­भि­द्य­ते । १­५य­स् त्व् अ­नु­भा­गा­स्र­वः स वि­शि­ष्टः प्रो­क्तः । अ­त ए­व स­क­ला­स्र­वा­ध्या­य­सू­त्रि­त­म् अ­त्र वि­शे­षा­त् स­मु­दा­य­तो नु­भा­गा­पे- क्ष­यै­वो­प­सं­हृ­त्य द­र्श­य­ति­ — या­दृ­शाः स्व­प­रि­णा­म­वि­शे­षा य­स्य हे­तु­व­श­तो ऽ­सु­भृ­तः स्युः । ता­दृ­शा­न्य् उ­प­प­तं­ति त­म् अ­ग्रे स्वा­नु­भा­ग­क­र­क­र्म­र­जां­सि ॥  ॥ इ­ति ष­ष्ठा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । २­०इ­ति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे ष­ष्ठो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ४­५­८ओं अ­थ स­प्त­मो ऽ­ध्या­यः ॥  ॥ हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र्व्र­त­म् ॥  ॥ हिं­सा­द­यो नि­र्दे­क्ष्य­मा­ण­ल­क्ष­णाः­, वि­र­म­णं वि­र­तिः­, व्र­त­म् अ­हिं­सा­दि­कृ­तो नि­य­मः । हिं­सा­नृ­त­स्ते­या­ब्र­ह्म- ०­५प­रि­ग्र­हे­भ्य इ­त्य् अ­पा­दा­न­नि­र्दे­शः । ध्रु­व­त्वा­भा­वा­त् त­द­नु­प­प­त्ति­र् इ­ति चे­न् न­, बु­द्ध्य­पा­या­द् ध्रु­व­त्व­वि­व­क्षो­प­प­त्तेः । अ­हिं­सा­याः प्र­धा­न­त्वा­द् आ­दौ त­द्व­च­नं­, इ­त­रे­षां त­त्प­रि­पा­ल­ना­र्थ­त्वा­त् । वि­ष­य­भे­दा­द् वि­र­ति­भे­दे त­द्ब­हु­त्व­प्र­सं­ग इ­ति चे­न् न वा­, त­द्वि­ष­य­वि­र­म­ण­सा­मा­न्यो­पा­दा­ना­त् । त­द् ए­वं हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­भ्यो वि­र­ति­र् व्र­त­म् इ­ति यु­क्तो ऽ­यं सू­त्र­नि­र्दे­शः । न­न्व् इ­ह हिं­सा­दि­नि­वृ­त्ति­व­च­नं नि­र­र्थ­कं सं­व­रां­त­र्भा­वा­त्­, ध­र्मा­भ्यं­त­र­त्वा­त् त­त्प्र­पं- चा­र्थ उ­प­न्या­स इ­ति चे­न् न­, त­त्रै­व क­र­णा­त् । सं­व­र­प्र­पं­चो हि स सं­व­रा­ध्या­ये क­र्त­व्यो न पु­न­र् इ­हा­स्र­वा- १­०ध्या­ये­ति­प्र­सं­गा­द् इ­ति क­श्चि­त् । तं प्र­त्यु­च्य­ते – न सं­व­रो व्र­ता­नि­, प­रि­स्पं­द­द­र्श­ना­त् गु­प्त्या­दि­सं­व­र­प­रि­क­र्म- त्वा­च् च । न­नु पं­च­सु व्र­ते­ष्व् अ­नं­त­र्भा­वा­द् इ­ह रा­त्रि­भो­ज­न­वि­र­त्यु­प­सं­ख्या­न­म् इ­ति चे­न् न­, भा­व­नां­त­र्भा­वा­त् । त­त्रा- नि­र्दे­शा­द् अ­यु­क्तो ṃ­त­र्भा­व इ­ति चे­न् न­, आ­लो­कि­त­पा­न­भो­ज­न­स्य व­च­ना­त् । प्र­दी­पा­दि­सं­भ­वे स­ति रा­त्रा­व् अ­पि त­त्प्र­सं­ग इ­ति चे­न् न­, अ­ने­का­रं­भ­दो­षा­त् । प­र­कृ­त­प्र­दी­पा­दि­सं­भ­वे त­द­भा­व इ­ति चे­न् न­, चं­क्र­म­णा­द्य­सं­भ­वा­त् । दि­वा­नी­त­स्य रा­त्रौ भो­ज­न­प्र­सं­ग इ­ति चे­न् न­, उ­क्तो­त्त­र­त्वा­त् स्फु­टा­र्था­भि­व्य­क्ते­श् च दि­वा भो­ज­न­म् ए­व यु­क्तं­, १­५ते­ना­लो­कि­त­पा­न­भो­ज­ना­ख्या भा­व­ना रा­त्रि­भो­ज­न­वि­र­ति­र् ए­वे­ति ना­सा­व् उ­प­सं­ख्ये­या । किं पु­न­र् अ­ने­न व्र­त­ल­क्ष­णे­न व्यु­द­स्त­म् इ­त्य् आ­ह­ — अ­थ पु­ण्या­स्र­वः प्रो­क्तः प्रा­ग्व्र­तं वि­र­ति­श् च त­त् । हिं­सा­दि­भ्य इ­ति ध्व­स्तं गु­णे­भ्यो वि­र­ति­र्व्र­त­म् ॥  ॥ वि­र­ति­र्व्र­त­म् इ­त्य् उ­च्य­मा­ने स­म्य­क्त्वा­दि­गु­णे­भ्यो पि वि­र­ति­र्व्र­त­म् अ­नु­ष­क्तं त­द् अ­त्र हिं­सा­दि­भ्य इ­ति व­च­ना­त् प्र­ध्व­स्तं बो­द्ध­व्यं । त­तो यः पु­ण्या­स्र­वः प्रा­ग­भि­हि­तः शु­भः पु­ण्य­स्ये­ति व­च­ना­त् सं­क्षे­प­त इ­ति स­र्व­स् त­म् ए­व २­०प्र­द­र्श­ना­र्थो य­म् अ­ध्या­य­स् त­त्प्र­पं­च­स्यै­वा­त्र सू­त्रि­त­त्वा­द् इ­ति प्र­ति­प­त्त­व्यं ॥ व्र­ति­ष्व् अ­नु­कं­पा स­द्वे­द्य­स्या­स्र­व इ­ति प्रा­ग् उ­क्तं­, त­त्र के व्र­ति­नो ये­षां व्र­ते­ना­भि­सं­बं­धः ? किं त­द्व्र­त­म् इ­ति प्र­श्ने­न प्र­ति­पा­द­ना­र्थो य­म् आ­रं­भः प्र­ती­य­ता­म्­;­ — दे­श­स­र्व­तो ऽ­णु­म­ह­ती ॥  ॥ कु­त­श्चि­द् दि­श्य­त इ­ति दे­शः­, स­र­त्य­शे­षा­न­व­य­वा­न् इ­ति स­र्वं­, त­तो दे­श­स­र्व­तो हिं­सा­दि­भ्यो वि­र­ती अ­णु- २­५म­ह­ती व्र­ते भ­व­त इ­ति सू­त्रा­र्थः ॥ क­थं व्र­ते इ­ति ? पू­र्व­सू­त्र­स्या­नु­वृ­त्ते­र् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मे­ना­भि­सं­बं­धो- प­प­त्तेः । त­त इ­द­म् उ­च्य­ते­ — दे­श­तो णु­व्र­तं चे­ह स­र्व­त­स् तु म­ह­द्व्र­तं । दे­श­स­र्व­वि­शु­द्धा­त्म­भे­दा­त् सं­ज्ञा­नि­नो म­तं ॥  ॥ न हि मि­थ्या­दृ­शो हिं­सा­दि­भ्यो वि­र­ति­र्व्र­तं­, त­स्य बा­ल­त­पो­व्य­प­दे­शा­त् स­म्य­ग्ज्ञा­न­व­त ए­व नु ते­भ्यो वि­र­ति­र् दे­श­तो णु­व्र­तं स­र्व­त­स् ते­भ्यो वि­र­ति­र् म­हा­व्र­त­म् इ­ति प्र­त्य­यं । दे­श­वि­शु­द्धि­स्व­भा­व­भे­दा­त् त­द् ए­क­म् अ­पि व्र­तं ३­०द्वे­धा भि­द्य­त इ­त्य् अ­र्थः ॥ ४­५­९त­त्स्थै­र्या­र्थं भा­व­नाः पं­च पं­च ॥  ॥ भा­व­ना­श­ब्दः क­र्म­सा­ध­नः­, पं­च पं­चे­त्य् अ­त्र वी­प्सा­यां श­सः प्र­सं­ग इ­ति चे­न् न­, का­र­का­धि­का­रा­त् । क्रि­या­ध्या­रो­पा­त् का­र­क­त्व­म् आ­सा­म् इ­ति चे­न् न­, वि­क­ल्पा­धि­का­रा­त् । ते­नै­कै­क­स्य व्र­त­स्य भा­व­नाः पं­च पं­च क­र्त- व्या­स् त­त्स्थि­र­भा­वा­र्थ­म् इ­त्य् उ­क्तं भ­व­ति ॥ त­द् ए­वा­ह­ — ०­५त­त्स्थै­र्या­र्थं वि­धा­त­व्या भा­व­नाः पं­च पं­च तु । त­द­स्थै­र्ये य­ती­नां हि सं­भा­व्यो नो­त्त­रो गु­णः ॥  ॥ अ­था­द्य­स्य व्र­त­स्य पं­च­भा­व­नाः क­थ्यं­ते­;­ — वा­ङ्म­नो­गु­प्ती­र्या­दा­न­नि­क्षे­प­ण­स­मि­त्या­लो­कि­त­पा­न­भो­ज­ना­नि पं­च ॥  ॥ क­थ­म् इ­त्य् आ­ह­;­ — स्या­तां मे वा­ङ्म­नो­गु­प्ती प्र­थ­म­व्र­त­शु­द्ध­ये । त­थे­र्या­दा­न­नि­क्षे­प­स­मि­ती वी­क्ष्य­भो­ज­नः ॥  ॥ १­०इ­ति मु­हु­र्मु­हु­श् चे­त­सि सं­चिं­त­ना­त् ॥ काः पु­न­र् द्वि­ती­य­स्य व्र­त­स्य भा­व­ना इ­त्य् आ­ह­;­ — क्रो­ध­लो­भ­भी­रु­त्व­हा­स्य­प्र­त्या­ख्या­ना­न्य् अ­नु­वी­ची­भा­ष­णं च पं­च ॥  ॥ क­थ­म् इ­त्य् आ­ह­;­ — क्रो­ध­लो­भ­भ­यं हा­स्यं प्र­त्या­ख्या­न­मृ­तो­द्भ­वं । त­त्त्वा­नु­कू­ल­म् आ­भा­षे द्वि­ती­य­व्र­त­शु­द्ध­ये ॥  ॥ १­५इ­त्य् ए­वं पौ­नः­पु­न्ये­न चिं­त­ना­त् ॥ तृ­ती­य­स्य व्र­त­स्य का भा­व­ना इ­त्य् आ­ह­;­ — शू­न्या­गा­र­वि­मो­चि­ता­वा­स­प­रो­प­रो­धा­क­र­ण­भै­क्ष्य­शु­द्धि­स­ध­र्मा- वि­सं­वा­दाः पं­च ॥  ॥ क­थ­म् इ­त्य् आ­ह­;­ — २­०शू­न्यं मो­चि­त­म् आ­वा­स­म् अ­धि­ति­ष्ठा­मि शु­द्धि­दं । प­रो­प­रो­धं मुं­चा­मि भै­क्ष्य­शु­द्धिं क­रो­म्य् अ­हं ॥  ॥ स­ध­र्म­भिः स­मं श­श्व­द­वि­सं­वा­द­म् आ­द्रि­ये । अ­स्ते­या­ति­क्र­म­ध्वं­स­हे­तु­त­द्व्र­त­वृ­द्ध­ये ॥  ॥ इ­त्य् ए­वं ब­हु­शः स­मी­ह­ना­त् ॥ च­तु­र्थ­स्य व्र­त­स्य का­स् ता भा­व­ना इ­त्य् आ­ह­;­ — स्त्री­रा­ग­क­था­श्र­व­ण­त­न्म­नो­ह­रां­ग­नि­री­क्ष­ण­पू­र्व­र­ता­नु­स्प­र­ण­वृ­ष्ये­ष्ट­र­स- २­५श­री­र­सं­स्का­र­त्या­गाः पं­च ॥  ॥ क­थ­म् इ­त्य् उ­प­द­र्श­य­ति­;­ — स्त्री­णां रा­ग­क­थां ज­ह्यां म­नो­हा­र्यं­ग­वी­क्ष­णं । पू­र्व­र­त­स्मृ­तिं वृ­ष्य­म् इ­ष्टं र­स­म् अ­सं­श­य­म् ॥  ॥ त­था श­री­र­सं­स्का­रं र­ति­चे­तो भि­वृ­द्धि­कं । च­तु­र्थ­व्र­त­र­क्षा­र्थं स­त­तं य­त­मा­न­सः ॥  ॥ इ­त्य् ए­वं भू­रि­शः स­मी­क्ष­णा­त् ॥ ३­०पं­च­म­स्य व्र­त­स्य का भा­व­ना इ­त्य् आ­ह­;­ — म­नो­ज्ञा­म­नो­ज्ञें­द्रि­य­वि­ष­य­रा­ग­द्वे­ष­व­र्ज­ना­नि पं­च ॥  ॥ क­थ­म् इ­ति नि­वे­द­य­ति­;­ —४­६­०स­र्वा­क्ष­वि­ष­ये­ष्व् इ­ष्टा­नि­ष्टो­प­स्थि­ते­ष्व् इ­ह । रा­ग­द्वे­षौ त्य­जा­म्य् ए­वं पं­च­म­व्र­त­शु­द्ध­ये ॥  ॥ इ­त्य् अ­ने­क­धा­व­धा­ना­त् ॥ प्र­त्ये­क­म् इ­ति पं­चा­नां व्र­ता­नां भा­व­ना म­ताः । पं­च पं­च स­दा सं­तु निः­श्रे­य­स­फ­ल­प्र­दाः ॥  ॥ किं पु­न­र् अ­त्र भा­व्यं ? को वा भा­व­कः ? क­श् च भा­व­नो­पा­य इ­त्य् आ­ह­;­ — ०­५भा­व्यं निः­श्रे­य­सं भा­व्यो भा­व­को भा­व­ना पु­नः । त­दु­पा­य इ­ति त्र्यं­श­पू­र्णाः स्या­द्वा­दि­नां गि­रः ॥  ॥ न हि स­र्व­थै­कां­त­वा­दि­नां भा­व­ना भ­व­ति । नि­त्य­स्या­त्म­नो भा­व­क­त्वे वि­रो­धः­, त­तः प्रा­ग­भा­व­क­स्य श­श्व­द- भा­व­क­त्वा­नु­ष­क्तेः­, भा­व­क­स्य स­र्व­दा भा­व­क­त्वा­प­त्तेः । त­त ए­व प्र­धा­न­स्या­पि न भा­व­क­त्व­म् अ­नि­त्य­त्व­प्र­सं­गा­त् । ना­पि क्ष­णि­कै­कां­ते भा­व­को स्ति­, नि­र­न्व­य­वि­ना­शि­नः क्ष­णा­द् ऊ­र्ध्व­म् अ­व­स्था­ना­भा­वा­त् पौ­नः पु­न्ये­न चि­त्सं­ता­ना- ना­म् अ­सं­भ­वा­त् सं­ता­न­स्या­प्य् अ­व­स्तु­त्वा­त् । त­तो ने­कां­त­वा­दि­ना­म् ए­व भा­व­ना यु­क्ता भा­व­क­स्य भ­व्य­स्या­त्म­नः सि­द्धेः १­०स­र्व­क­र्म­नि­र्मो­क्ष­ल­क्ष­ण­स्य च निः­श्रे­य­स­स्य भा­व्य­स्यो­प­प­त्तेः । त­दु­पा­य­भू­ता­याः स­म्य­ग्द­र्श­ना­दि­स्व­भा­व­वि­शे­षा- त्मि­का­याः स­त्य­भा­व­ना­याः प्र­सि­द्धेः । स्या­द्वा­दि­ना­म् ए­व त्र्यं­श­पू­र्णा गि­रो वे­दि­त­व्याः ॥ स­क­ल­व्र­त­स्थै­र्या­र्थ­म् इ­त्थं च भा­व­ना क­र्त­व्ये­त्य् आ­ह­;­ — हिं­सा­दि­ष्व् इ­हा­मु­त्रा­पा­या­व­द्य­द­र्श­न­म् ॥  ॥ अ­भ्यु­द­य­निः­श्रे­य­सा­र्था­नां क्रि­या­णां वि­ना­श­को­पा­यः भ­यं वा­, अ­व­द्यं च ग­र्ह्यं त­यो­र् द­र्श­न­म् अ­व­लो­क­नं १­५प्र­त्ये­कं हिं­सा­दि­षु भा­व­यि­त­व्यं ॥ क­थ­म् इ­त्य् आ­ह­ — हिं­स­ना­दि­ष्व् इ­हा­पा­य­द­र्श­नं भा­व­ना य­था । म­या­मु­त्र त­था­व­द्य­द­र्श­नं प्र­वि­धी­य­ते ॥  ॥ हिं­सा­दि­स­क­ल­म् अ­व्र­तं दुः­ख­म् ए­वे­ति च भा­व­नां व्र­त­स्थै­र्या­र्थ­म् आ­ह­;­ — दुः­ख­म् ए­व वा ॥ १­० ॥ दुः­ख­म् ए­वे­ति का­र­णे का­र्यो­प­चा­रो अ­न्न­प्रा­ण­व­त्­, का­र­ण­का­र­णे वा ध­न­प्रा­ण­व­त् । दुः­ख­स्य का­र­णं ह्य् अ­व्र­तं २­०हिं­सा­दि­क­म् अ­पा­य­हे­तु­स्वा­द् इ­है­व दुः­ख­म् इ­त्य् उ­प­च­र्य­ते­, का­र­णे का­र­णं वा त­द­व­द्य­हे­तु­हे­तु­त्वा­त् त­स्य च दुः­ख­फ- ल­त्वा­त् त­त्प­र­त्र भा­व­ना­म् आ­त्म­सा­क्षि­कं ॥ न­नु चा­ब्र­ह्म­क­र्मा­मु­त्र दुः­ख­म् आ­त्म­सा­क्षि­कं त­द् धि स्प­र्श­सु­ख­म् ए­वे­ति चे­न् न­, त­त्र स्प­र्श­सु­ख­वे­द­ना­प्र­ती­का­र­त्वा­त् दुः­खा­नु­ष­क्त­त्वा­च् च दुः­ख­त्वो­प­प­त्तेः ॥ ए­त­द् ए­वा­ह­ — भा­व­ना दे­हि­नां त­त्र क­र्त­व्या दुः­ख­म् ए­व वा । दुः­खा­त्म­क­भ­वो­द्भू­ति­हे­तु­त्वा­द् अ­व्र­तं हि त­त् ॥  ॥ मै­त्री­प्र­मो­द­का­रु­ण्य­म् आ­ध्य­स्थ्या­नि च स­त्त्व­गु­णा­धि­क­क्लि­श्य­मा­ना­वि­न­ये­षु ॥ १­१ ॥ २­५हिं­सा­दि­वि­र­ति­स्थै­र्या­र्थं भा­व­यि­त­व्या­नी­ति भा­व­ना­श् च­त­स्रो पि वे­दि­त­व्याः । प­रे­षां दुः­खा­नु­त्प­त्त्य­भि- ला­षो मै­त्री­, व­द­न­प्र­सा­दा­दि­भि­र् अ­भि­व्य­ज्य­मा­नां­त­र्भ­क्ति­र् अ­नु­रा­गः प्र­मो­दः­, दी­ना­नु­ग्र­ह­भा­वः का­रु­ण्यं­, रा­ग­द्वे­ष- पू­र्व­क­प­क्ष­पा­ता­भा­वो मा­ध्य­स्थ्यं­, अ­ना­दि­क­र्म­बं­ध­व­शा­त् सी­दं­ती­ति स­त्त्वाः­, स­म्य­ग्ज्ञा­ना­दि­भिः प्र­कृ­ष्टा गु­णा- धि­काः­, अ­स­द्वे­द्यो­द­या­पा­दि­त­क्ले­शाः क्लि­श्य­मा­नाः­, त­त्त्वा­र्थ­श्र­व­ण­ग्र­ह­णा­भ्या­स­सं­पा­दि­त­गु­णा अ­वि­ने­याः । स­त्त्वा­दि­षु मै­त्र्या­द­यो य­था­सं­ख्य­म् अ­भि­सं­बं­ध­नी­याः । ता ए­ता भा­व­नाः स­त्य् अ­ने­कां­ता­श्र­य­णे सं­भ­वं­ति ना­न्य- ३­०थे­त्य् आ­ह­ — मै­त्र्या­द­यो वि­शु­द्ध्यं­गाः स­त्त्वा­दि­षु य­था­ग­मं । भा­व­नाः सं­भ­वं­त्य् अं­त­र्नै­कां­ता­श्र­य­णे तु ताः ॥  ॥ मै­त्री स­त्त्वे­षु क­र्त­व्या य­था त­द्व­द्गु­णा­धि­के । क्लि­श्य­मा­ने ऽ­वि­ने­ये च स­त्त्व­रू­पा­वि­शे­ष­तः ॥  ॥ ४­६­१का­रु­ण्यं च स­म­स्ते­षु सं­सा­र­क्ले­श­भा­गि­षु । मा­ध्य­स्थ्यं वी­त­रा­गा­णां न क्व­चि­द् वि­नि­धी­य­ते ॥  ॥ भ­व्य­त्वं गु­ण­म् आ­लो­क्य प्र­मो­दा­खि­ल­दे­हि­षु । क­र्त­व्य इ­ति त­त्रा­यं वि­भा­गो मु­ख्य­रू­प­तः ॥  ॥ ज­ग­त्का­य­स्व­भा­वौ वा सं­वे­ग­वै­रा­ग्या­र्थ­म् ॥ १­२ ॥ भा­व­यि­त­व्यौ व्र­त­स्थै­र्या­र्थ­म् इ­ति शे­षः । सं­वे­ग­वै­रा­ग्ये हि व्र­त­स्थै­र्य­स्य हे­तू­, ज­ग­त्का­य­स्व­भा­व­भा­व­नं सं­वे- ०­५ग­वै­रा­ग्या­र्थ­म् इ­ति प­रं­प­र­या त­स्य त­द­र्थ­सि­द्धिः । ज­ग­त्का­य­श­ब्दा­व् उ­क्ता­र्थौ स्वे­ना­त्म­ना भ­व­नं स्व­भा­वः­, ज­ग- त्का­य­योः स्व­भा­वा­व् इ­ति वै­रा­ग्या­र्थं ग्रा­ह्यं । सं­सा­रा­द् भी­रु­ता सं­वे­गः­, रा­ग­का­र­ण­भा­वा­द् वि­ष­ये­भ्यो वि­रं­ज­नं वि­रा­गः त­स्य भा­वो वै­रा­ग्यं­, सं­वे­ग­वै­रा­ग्या­भ्यां सं­वे­ग­वै­रा­ग्या­र्थ­म् इ­ति द्व­योः प्र­त्ये­क­म् उ­भ­या­र्थ­त्वं प्र­त्ये­त­व्यं ॥ के­षां पु­नः सं­वे­ग­वै­रा­ग्या­र्थं ज­ग­त्का­य­स्व­भा­व­भा­व­ने कु­तो वा भ­व­त इ­त्य् आ­ह­ — ज­ग­त्का­य­स्व­भा­वौ वा भा­व­ने भा­वि­ता­त्म­नां । सं­वे­गा­य वि­र­क्त्य­र्थं त­त्त्व­त­स् त­त्प्र­बो­ध­तः ॥  ॥ १­०त­त्त्व­तो ज­ग­त्का­य­स्व­भा­वा­भा­व­बो­ध­वा­दि­नां तु त­द्भा­व­ना­तो ना­भि­प्रे­ता­र्थ­सि­द्धि­र् इ­त्य् आ­ह­;­ — भा­व­ना क­ल्प­ना­मा­त्रं ये­षा­म् अ­र्था­न­पे­क्ष­या । ते­षां ना­र्थ­स् त­तो ऽ­नि­ष्ट­क­ल्प­ना­त इ­वे­प्सि­त­म् ॥  ॥ अ­नं­ता­नं­त­त­त्त्व­स्य क­श्चि­द् अ­र्थे­षु भा­व्य­ते । स­न्न् ए­वे­ति य­था­र्थै­व भा­व­ना नो व्य­व­स्थि­ता ॥  ॥ त­तो य­था वि­त­थ­स­क­ल­भा­व­नाः प्र­ति­प­न्न­व्र­त­स्थै­र्य­हे­त­व­स् त­त्प्र­ति­प­क्ष­स्वी­का­र­नि­रा­क­र­ण­हे­तु­त्वा­त् स­म्य­क् सू­त्रि­ताः प्र­ति­प­त्त­व्याः ॥ १­५अ­थ के हिं­सा­द­यो ये­भ्यो वि­र­ति­र् व्र­त­म् इ­त्य् उ­क्त­म् इ­ति शं­का­यां हिं­सां ता­व­द् आ­ह­;­ — प्र­म­त्त­यो­गा­त् प्रा­ण­व्य­प­रो­प­णं हिं­सा ॥ १­३ ॥ अ­न­भि­गृ­ही­त­प्र­चा­र­वि­शे­षः प्र­म­त्तः अ­भ्यं­त­री­भू­ते वा­र्थो वा पं­च­द­श­प्र­मा­द­प­रि­ण­तो वा­, यो­ग­श­ब्दः सं­बं­ध­प­र्या­य­व­च­नः­, का­या­वा­ङ्म­नः­क­र्म वा­; ते­न प्र­म­त्त­सं­बं­धा­त् प्र­म­त्त­का­या­दि­क­र्म­णो वा प्रा­ण­व्य­प­रो­प­णं हिं­से­ति सू­त्रि­तं भ­व­ति । किं पु­न­र् व्य­प­रो­प­णं­? वि­यो­ग­क­र­णं प्रा­णा­नां व्य­प­रो­प­णं प्रा­ण­व्य­प­रो­प­णं प्रा­ण­ग्र- २­०ह­णं त­त्पू­र्व­क­त्वा­त् प्रा­णि­व्य­प­रो­प­ण­स्य । सा­म­र्थ्य­तः सि­द्धेः प्रा­ण­स्य प्रा­णि­भ्यो न्य­त्वा­द् अ­ध­र्मा­भा­व इ­ति चे­न् न­, त­द्दुः­खो­त्पा­द­क­त्वा­त् प्रा­ण­व्य­प­रो­प­ण­स्य । प्रा­णा­नां व्य­प­रो­प­णे त­तः श­री­रि­णो ऽ­न्य­त्वा­द् दुः­स्व­भा­व इ­ति चे­न् न­, इ­ष्ट­पु­त्र­क­ल­त्रा­दि­वि­यो­गे ता­प­द­र्श­ना­त् । ते­ना­न्य­त्व­स्य व्य­भि­ता­रा­त् प्रा­ण­प्रा­णि­नो­र् बं­धं प्र­त्ये­क­त्वा­च् च स­र्व­था- न्य­त्व­म् अ­सि­द्ध­म् इ­ति न दुः­खा­भा­व­सं­भ­वः । श­री­रि­णः सा­ध­य­तो य­तो हिं­सा न स्या­त् । ए­कां­त­वा­दि­नां त­द­नु­प­प­त्तिः सं­बं­धा­भा­वा­त् । प्रा­ण­प्रा­णि­नोः सं­यो­ग­वि­शे­ष­सं­बं­ध इ­ति चे­त्­, कु­त­स् त­त्सां­त­र­सं­यो­गा­द् वि­शे­षः­? २­५त­द­द्दृ­ष्ट­वि­शे­षा­द् इ­ति चे­त्­, त­स्या­प्य् आ­त्म­नो न्य­त्वे कु­तः प्र­ति­नि­य­ता­त्म­ना व्य­प­दे­शः । त­त्र स­म­वा­या­द् इ­ति चे­त्­, स­र्वा­त्म­सु क­स्मा­न् न त­त्स­म­वा­यः­? प्र­ति­नि­य­ता­त्म­नि ध­र्मा­ध­र्म­योः फ­ला­नु­भ­व­ना­त् त­त्रै­व स­म­वा­यो न स­र्वा­त्म­स्व् इ­ति चे­त्­, त­द् ए­व स­र्वा­त्म­सु किं न स्या­त्­? स­र्वा­त्म­श­री­रे­ष्व् अ­भा­वा­द् इ­ति चे­न् न­, श­री­र­स्या­पि प्र­ति- नि­य­ता­त्म­स्वा­भा­वि­क­त्वा­यो­गा­त् स­र्वा­त्म­सा­धा­र­ण­त्वा­त् । य­द­दृ­ष्ट­वि­शे­षे­ण कृ­तं य­च् छ­री­रं त­त् त­स्यै­वे­ति चे­त्­, त­र्ह्य् अ­दृ­ष्ट­स्या­पि त­तो न्य­तै­वे­त्य् ए­कां­ते कु­तः प्र­ति­नि­य­ता­त्म­ना व्य­प­दे­श इ­ति स ए­व प­र्य­नु­यो­ग­श् च­क्र­कं च । ३­०त­तः सु­दू­र­म् अ­पि ग­त्वा य­त्रा­त्म­नि भा­वा­दृ­ष्टं क­थं­चि­त् ता­दा­त्म्ये­न स्थि­तं त­स्य त­त्कृ­तं द्र­व्या­पृ­ष्टं पौ­द्ग­लि­कं क­र्म व्य­प­दि­श्य­ते । त­त्कृ­तं च श­री­रं प्रा­णा­त्म­कं त­द्व्य­प­दे­श­म् अ­र्ह­ति पु­त्र­क­ल­त्रा­दि­व­द् ए­वे­ति स्या­द्वा­दि­ना­म् ए­व प्रा­ण­व्य­प­रो­प­णे प्रा­णि­नो व्य­प­रो­प­णं दुः­खो­त्प­त्ते­र् यु­क्तं न पु­न­र् ए­कां­त­वा­दि­ना यौ­गा­नां सं­ख्या­दि­व­त् । न­नु प्र­म­त्त­यो­ग ए­व हिं­सा त­द­भा­वे सं­य­ता­त्म­नो य­तेः प्रा­ण­व्य­प­रो­प­णे पि हिं­सा­नि­ष्टे­र् इ­ति क­श्चि­त् । प्रा­ण­व्य- ४­६­२प­रो­प­ण­म् ए­व हिं­सा प्र­म­त्त­यो­गा­भा­वे त­द्वि­धा­ने प्रा­य­श्चि­त्तो­प­दे­शा­त्­, त­त­स् त­दु­भ­यो­पा­दा­नं सू­त्रे कि­म­र्थ­म् इ­त्य् अ- प­रः । अ­त्रो­च्य­ते – अ­भ­य­वि­से­षो­पा­दा­न­म् अ­न्य­त­मा­भा­वे हिं­सा­भा­व­ज्ञा­प­ना­र्थं । हिं­सा हि द्वे­धा भा­व­तो द्र­व्य- त­श् च । त­त्र भा­व­तो हिं­सा प्र­म­त्त­यो­गः स­न् के­व­ल­स् त­त्र भा­व­प्रा­ण­व्य­प­रो­प­स्या­व­श्यं­भा­वि­त्वा­त् । त­तः प्र­म­त्त­स्या­त्म­नः स्वा­त्म­घा­ति­त्वा­त् रा­गा­द्यु­त्प­त्ते­र् ए­व हिं­सा­त्वे­न स­म­ये प्र­ति­व­र्ण­ना­त् । द्र­व्य­हिं­सा तु प­र­द्र­व्य- ०­५प्रा­ण­व्य­प­रो­प­द­णं स्वा­त्म­नो वा त­द्वि­धा­यि­नः प्रा­य­श्चि­त्तो­प­दे­शो भा­व­प्रा­ण­व्य­प­रो­प­णा­भा­वा­त् त­द­सं­भ­वा­त् प्र­भ- त्त­यो­गः स्या­त् त­द् धि पू­र्व­क­स्य य­ते­र् अ­प्य् अ­व­श्यं­भा­वा­त् । त­तः प्र­म­त्त­यो­गः प्रा­ण­व्य­प­रो­प­णं च हिं­से­ति ज्ञा­प- ना­र्थं त­दु­भ­यो­पा­दा­नं कृ­तं सू­त्रे यु­क्त­म् ए­व । ये­षां तु न क­श्चि­द् आ­त्मा वि­द्य­ते क्ष­ण­क­चि­त्त­मा­त्र­प्र­ति­ज्ञा­ना­त् पृ­थि­व्या­दि­भू­त­च­तु­ष्ट­य­प्र­ति­ज्ञा­ना­द् वा ते­षां प्रा­ण्य­भा­वे प्रा­णा­भा­वः क­र्तु­र् अ­भा­वा­त् । न हि चि­त्त­ल­क्ष­णः प्रा­णा­नां क­र्ता त­स्य नि­र­न्व­य­स्या­र्थ­क्रि­या­हे­तु­त्व­नि­रा­क­र­णा­त् । ना­पि का­या­का­र­प­रि­ण­तो भू­त­सं­घा­तो मृ­त­श­री­र­स्या­पि १­०त­त्क­र्तृ­त्व­प्र­सं­गा­त् । त­तो जी­व­श­री­र­स्या­त्मा­धि­ष्ठि­त­त्व­म् अं­त­रे­ण वि­शे­षा­व्य­व­धा­न­सा­ध­ना­त् जी­व­ति प्रा­णि­नि प्रा­ण­सं­भ­वा­त् त­द्व्य­प­रो­प­णं प्र­म­त्त­यो­गा­त् स्या­द्वा­दि­ना­म् ए­व हिं­से­त्य् आ­वे­द­य­ति­ — हिं­सा­त्र प्रा­णि­नां प्रा­ण­व्य­प­रो­प­ण­म् उ­दी­रि­ता । प्र­म­त्त­यो­ग­तो ना­तो मु­नेः सं­य­त­ना­त्म­नः ॥  ॥ रा­गा­दी­ना­म् अ­नु­त्पा­दा­न् न हिं­सा स्व­स्मि­न् प­र­त्र वा­स्तु न हिं­स­क इ­ति सि­द्धां­ते दे­श­ना­, त­स्य क्व­चि­द् अ­पि भा­व­द्र­व्य­प्रा­ण­व्य­प­रो­प­णा­भा­वा­त् त­द्भा­व ए­व हिं­स­क­त्व­व्य­व­स्थि­तेः रा­गा­दी­ना­म् उ­त्प­त्ति­र् हिं­से­ति व­च­ना­त् ॥ १­५किं पु­न­र् अ­नृ­त­म् इ­त्य् आ­ह­;­ — अ­स­द­भि­धा­न­म् अ­नृ­त­म् ॥ १­४ ॥ अ­स­द् इ­ति नि­र्ज्ञा­त­स­त्प्र­ति­षे­धे न­र्थ­सं­प्र­त्य­य­प्र­सं­ग इ­ति क­श्चि­त् न­वा­, स­च्छ­ब्द­स्य प्र­शं­सा­र्थ­वा­चि­त्वा­त् त­त्प्र­ति­षे­धे अ­प्र­श­स्ता­र्थ­ग­ति­र् इ­त्य् अ­न्व­यः । त­द् इ­ह हिं­सा­दि­क­म् अ­स­द­भि­प्रे­तं अ­भि­धा­न­श­ब्दः क­र­णा­धि­क­र­ण- सा­ध­नः­, ऋ­तं च त­त्स­त्या­र्थे त­त्प्र­ति­षे­धा­द­नृ­तं । ते­ने­द­म् उ­क्तं भ­व­ति प्र­म­त्त­यो­गा­द् अ­स­द­भि­धा­नं य­त् त­द­नृ­त­म् इ­ति । २­०मि­थ्या­नृ­त­म् इ­त्य् अ­स्तु ल­घु­त्वा­द् इ­ति चे­न् न­, वि­प­री­ता­र्थ­मा­त्र­सं­प्र­त्य­य­प्र­सं­गा­त् । न च वि­प­री­ता­र्थ­मा­त्र­म् अ­नृ­त­म् इ- ष्य­ते स­र्व­थै­कां­त­वि­प­री­त­स्या­ने­का­त्म­नो र्थ­स्या­नृ­त­त्व­प्र­सं­गा­त् । ए­ते­न मि­थ्या­भि­धा­न­म् अ­नृ­त­म् इ­त्य् अ­पि नि­रा­कृ­त- म् अ­ति­व्या­पि­त्वा­त् । य­दि पु­न­र् अ­स­द् ए­व मि­थ्ये­ति व्या­ख्या­न­म् आ­श्री­य­ते त­दा य­था­व­स्थि­त­म् अ­स्तु प्र­ति­प­त्ति­गौ­र­वा- न­व­त­र­णा­त् ॥ त­द् ए­वं­ — अ­प्र­श­स्त­म् अ­स­द्बो­ध­म् अ­भि­धा­नं य­द् अ­स्य त­त् । प्र­म­त्त­स्या­नृ­तं ना­न्य­स्ये­त्य् आ­हुः स­त्य् अ­वा­दि­नः ॥  ॥ २­५ते­न स्व­प­र­सं­ता­प­का­र­णं य­द् व­चों­गि­नां । य­था­दृ­ष्टा­र्थ­म् अ­प्य् अ­त्र त­द् अ­स­त्यं वि­भा­व्य­ते ॥  ॥ मि­थ्या­र्थ­म् अ­पि हिं­सा­दि­नि­षे­ध व­च­नं म­तं । स­त्यं त­त्स­त्सु सा­धु­त्वा­द् अ­हिं­सा­व्र­त­शु­द्धि­द­म् ॥  ॥ स्ते­यं कि­म् इ­त्य् आ­ह­;­ — अ­द­त्ता­दा­नं स्ते­य­म् ॥ १­५ ॥ स­र्व­म् अ­द­त्त­मा­द­दा­न­स्य स्ते­य­त्व­क­ल्प­ना­यां क­र्मा­दे­य­म् आ­त्म­सा­त् कु­र्व­तः स्ते­य­त्व­प्र­सं­ग इ­ति चे­न् न­, दा­ना­दा­न- ३­०यो­र् य­त्रै­व प्र­वृ­त्ति­नि­वृ­त्ती त­त्रै­वो­प­प­त्तेः । इ­च्छा­मा­त्र­म् इ­ति चे­न् न­, अ­द­त्ता­दा­न­ग्र­ह­णा­त् । अ­द­त्त­स्या­दा­नं स्ते­य- म् इ­त्य् उ­क्ते हि दा­ना­दा­न­यो­र् य­त्र प्र­व­र्त­न­म् अ­स्ति त­त्रै­व स्ते­य­व्य­व­हा­र इ­त्य् अ­भि­हि­तं भ­व­ति । त­त्क­र्मा­पि कि­म् अ­र्थं क­स्मै­चि­न् न दी­य­त इ­ति चे­न् न­, त­स्य ह­स्ता­दि­ग्र­ह­ण­वि­स­र्गा­सं­भ­वा­त् । स ए­व कु­त इ­ति चे­त्­, सू­क्ष्म­त्वा­त् । क­थं ध­र्मो म­या­स्मै द­त्त इ­ति व्य­व­हा­र इ­ति चे­त्­, ध­र्म­का­र­ण­स्या­य­त­ना­दे­र् दा­ना­त् का­र­णे का­र्यो­प­चा­रा­द् ध­र्म­स्य दा­न­सि­द्धेः । ध­र्मा­नु­ष्ठा­ना­त् म­नः­क­र­णा­द् वा त­था व्य­व­हा­रो­प­प­त्ते­र् अ­नु­पा­लं­भः । ४­६­३क­थ­म् ए­वं क­र्म­णा जी­व­स्य बं­ध­स् त­द्यो­ग्य­पु­द्ग­ला­दा­न­ल­क्ष­णः सू­त्रि­त इ­ति चे­त्­, श­री­रा­हा­र­वि­ष­य­प­रि­णा­म­त­स् त- द्बं­धः श­री­रि­णो न पु­नः स्व­ह­स्ता­द्या­दा­न­तः ते­षा­म् आ­त्म­नि शु­भा­शु­भ­प­रि­णा­म­ढौ­क­न­स्यै­वा­दा­न­श­ब्दे­न व्य­प­दे- शा­त् । त­र्हि श­द्बा­दि­वि­ष­या­णां र­थ्या­द्वा­रा­दी­नां वा­द­त्ता­ना­म् आ­दा­ना­त् स्ते­य­प्र­सं­ग इ­ति चे­न् न­, त­दा­दा­यि­नो य­ते­र­प्र­म­त्त­त्वा­त् ते­षां सा­मा­न्ये­न ज­नै­र् द­त्त­त्वा­च् च दे­व­वं­द­ना­दि­नि­मि­त्त­ध­र्मा­दा­ना­त् स्ते­य­प्र­सं­ग इ­ति चे­न् न­, ०­५उ­क्त­त्वा­त् । त­त्र दा­ना­दा­न­व्य­व­हा­रा­सं­भ­वा­द् ध­र्म­का­र­णा­नु­ष्ठा­ना­दि­ग्र­ह­णा­द् ध­र्म­ग्र­ह­णो­प­चा­रा­द् वा त­था व्य­व­हा­र­सि- द्धे­र् इ­ति । प्र­म­त्ता­धि­का­र­त्वा­द् अ­न्य­त्रा­प्र­सं­गः स्ते­य­स्य । दे­व­वं­द­ना­दौ प्र­मा­दा­भा­वा­त् त­न्नि­मि­त्त­क­स्य ध­र्म­स्य प­रे­णा- द­त्त­स्या­प्य् आ­दा­ने कु­तः स्ते­य­प्र­सं­गः­? ए­त­द् ए­वा­ह­ — प्र­म­त्त­यो­ग­तो य­त् स्या­द् अ­द­त्ता­दा­न­म् आ­त्म­नः । स्ते­यं त­त्सू­त्रि­तं दा­ना­दा­न­यो­ग्या­र्थ­गो­च­र­म् ॥  ॥ ते­न सा­मा­न्य­तो ऽ­द­त्त­म् आ­द­दा­न­स्य स­न्मु­नेः । स­रि­न्नि­र्झ­र­णा­द्यं­भः शु­ष्क­गो­म­य­खं­ड­क­म् ॥  ॥ १­०भ­स्मा­दि वा स्व­यं मु­क्तं पि­च्छा­ला­बू­फ­ला­दि­कं । प्रा­सु­क्तं न भ­वे­त् स्ते­यं प्र­म­त्त­त्व­स्य हा­नि­तः ॥  ॥ अ­थ कि­म् अ­ब्र­ह्मे­त्य् आ­ह­;­ — मै­थु­न­म् अ­ब्र­ह्म ॥ १­६ ॥ मि­थु­न­स्य भा­वो मै­थु­न­म् इ­ति चे­न् न­, द्र­व्य­द्व­य­भ­व­न­मा­त्र­प्र­सं­गा­त् । मि­थु­न­स्ये क­र्मे­ति चे­न् न­, पु­रु­ष­द्व­य­नि- र्व­र्त्य­कि­या­वि­शे­प­प्र­सं­गा­त् । स्त्री­पुं­स­यो क­र्मे­ति चे­न् न­, प­च्या­दि­क्रि­या­प्र­सं­गा­त् । स्त्री­पुं­स­योः प­र­स्प­र­गा­त्र­श्ले­षे १­५रा­ग­प­रि­णा­मो मै­थु­न­म् इ­ति चे­न् न­, ए­क­स्मि­न्न् अ­प्र­सं­गा­त् । उ­प­चा­रा­द् इ­ति चे­न् न­, मु­ख्य­फ­ला­भा­व­प्र­सं­गा­त् । त­तो न मै­थु­न­श­ब्दा­द् इ­ष्टा­र्थ­स­प्र­त्य­य इ­ति क­श्चि­त्­, त­त्प्र­ति­क्षे­पा­र्थ­म् उ­च्य­ते – न च­, स्प­र्श­व­द्द्र­व्य­सं­यो­ग­स्या­वि­शे- षा­भि­धा­ना­द् ए­क­स्य द्वि­ती­य­त्वो­प­प­त्तौ मि­थु­न­त्व­सि­द्धेः­, प्र­सि­द्धि­व­शा­द् वा­र्थ­प्र­ती­तेः पू­र्वो­क्ता­नां चा­न­व­द्य­त्वा­त् सि­द्धो मै­थु­न­श­ब्दा­र्थः । अ­हिं­सा­दि­गु­ण­बृं­ह­णा­द् ब्र­ह्म त­द्वि­प­री­त­म् अ­ब्र­ह्म त­च् च मै­थु­न­म् इ­ति प्र­ति­प­त्त­व्यं रू­ढि­व- शा­त् । त­तो न प्रा­ण­व्य­प­रो­प­णा­दी­नां ब्र­ह्म­वि­प­री­त­त्वे प्य् अ­ब्र­ह्म­त्व­प्र­सि­द्धिः ॥ त­द् इ­द­म् अ­ब्र­ह्म प्र­म­त्त­स्यै­व २­०सं­भ­व­ती­त्य् आ­ह­;­ — त­था मै­थु­न­म् अ­ब्र­ह्म प्र­म­त्त­स्यै­व त­त्पु­नः । प्र­मा­द­र­हि­ता­नां हि जा­तु­चि­त्त­द­सं­भ­वः ॥  ॥ न हि य­था प्र­मा­दा­भा­वे पि क­स्य­चि­त् सं­य­ता­त्म­नः प्रा­ण­व्य­प­रो­प­णा­दि­कं सं­भ­व­ति त­था मै­थु­न­म् अ­पि­, त­स्य प्र­मा­द­स­द्भा­व ए­व भा­वा­त् । व­रां­ग­ना­लिं­ग­न­मा­त्र­म् अ­प्र­म­त्त­स्या­पि भ­व­ती­ति चे­न् न­, त­स्य मै­थु­न­त्वा­प्र­सि­द्धेः पु­त्र­स्य मा­त्रा­लिं­ग­न­व­त् । स्प­र्श­न­मै­थु­न­द­र्श­ना­दि वा के­षां­चि­त् प्र­सि­द्ध­म् इ­ति चे­न् न­, त­स्य रि­रं­सा­पू­र्व­क­स्यो­प­ग- २­५मा­त् । न च सं­य­त­स्यां­ग­ना­लिं­गि­त­स्या­पि रि­रं­सा­स्ति­, अ­सं­य­त­त्व­प्र­सं­गा­त् । त­दं­ग­ना­या रि­रं­सा­स्ती­ति चे­त्­, त­स्या ए­व मै­थु­न­म् अ­स्तु ले­प­म­य­पु­रु­षा­लिं­ग­न­व­त् । प्रा­य­श्चि­त्तो­प­दे­श­स् त­त्र क­थ­म् इ­ति चे­त्­, त­स्या­पि प्र­सं­ग­नि- वृ­त्त्य­र्थ­त्वा­त् । वि­स्र­ब्धा­लो­क­ना­दा­व् अ­पि त­दु­प­दे­श­स्या­वि­रो­धा­त् ॥ कः पु­नः प­रि­ग्र­ह इ­त्य् आ­ह­;­ — मू­र्छा प­रि­ग्र­हः ॥ १­७ ॥ ३­०बा­ह्या­भ्यं­त­रो­प­धि­सं­र­क्ष­णा­दि­व्या­पृ­ति­र् मू­र्छा । वा­त­पि­त्त­श्ले­ष्म­वि­का­र­स्ये­ति चे­न् न­, वि­शे­षि­त­त्वा­त् । त­स्याः स­क­ल­सं­ग­र­हि­ते पि य­तौ प्र­सं­गा­त् । बा­ह्य­स्या­प­रि­ग्र­ह­त्व­प्र­सं­ग इ­ति चे­न् न­, अ­ध्या­त्म­क­प्र­धा­न­त्वा­त् मू­र्छा­का­र- ण­त्वा­द् बा­ह्य­स्य मू­र्छा­व्य­प­दे­शा­त् । ज्ञा­न­द­र्श­न­चा­रि­त्रे­षु प्र­सं­गः प­रि­ग्र­ह­स्ये­ति चे­न् न­, प्र­म­त्ता­धि­का­रा­त् । त­तः सू­क्तं मू­र्छा प­रि­ग्र­हः प्र­म­त्त­यो­गा­द् इ­ति । त­न्मू­लाः स­र्व­दो­षा­नु­षं­गाः । य­था चा­मी प­रि­ग्र­ह­मू­ला­स् त­था हिं­सा­दि­मू­ला अ­पि हिं­सा­दी­नां पं­चा­ना­म् अ­पि प­र­स्प­र­म् अ­वि­ना­भा­वा­त् ॥ त­द् ए­वा­ह­;­ —४­६­४य­स्य हिं­सा­नृ­ता­दी­नि त­स्य सं­ति प­र­स्प­रं । अ­वि­ना­भा­व­व­द्भा­वा­द् ए­षा­म् इ­ति च दु­र्बु­धाः ॥  ॥ त­तो हिं­सा­व्र­तं य­स्य य­स्य स­र्व­व्र­त­क्ष­तिः । त­द् ए­व पं­च­धा भि­न्नं कां­श्चि­त् प्र­ति म­हा­व्रं­त ॥  ॥ य­स्मा­द् अ­ति­ज­डा­न् व­क्र­ज­डां­श् च वि­ने­या­त् प्र­ति स­र्व­सा­व­द्य­नि­वृ­त्ति­ल­क्ष­ण­हिं­सा­व्र­त­म् ए­क­म् ए­व सु­मे­धो­भि­र् अ­भि- म­न्य­मा­नं पं­च­धा छि­न्नं त­स्मा­द् य­स्य हिं­सा त­स्या­नृ­ता­दी­नी सं­त्य् ए­व ते­षां प­र­स्प­र­म् अ­वि­ना­भा­वा­द् अ­हिं­सा­याः ०­५स­त्या­द् अ­वि­ना­भा­व­व­त् । न­नु च स­ति प­रि­ग्र­हे त­त्सं­र­क्ष­णा­नं­दा­द् अ­व­श्यं­भा­वि­नी हिं­सा­नृ­ते स्या­तां स्ते­या­ब्र- ह्म­णी तु क­थ­म् इ­ति चे­त्­, स­र्व­था प­रि­ग्र­ह­व­तः प­र­स्य स्व­ग्र­ह­णा­त् स्त्री­ग्र­ह­णा­च् च नि­वृ­त्ते­र् अ­भा­वा­त् । त­न्नि­वृ­त्तौ दे­श­तो वि­र­ति­प्र­सं­गा­त् स­र्व­था वि­रो­धा­त् । ए­ते­न स­र्व­था हिं­सा­या­म् अ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अ­व­श्यं­भा­वः प्र­ति­पा­दि­त­स् त­त्रा­नृ­ता­दि­भ्यो हिं­सा­गे­भ्यो वि­र­ते­र् अ­सं­भ­वा­त् सं­भ­वे वा स­र्व­था हिं­सा­न­व­स्थि­तेः । त­थै­वा­नृ­ते स­र्व­था हिं­सा­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अ­व­श्यं­भा­वः प्र­का­शि­तः हिं­सां­ग­त्वे­ना­नृ­त­स्य व­च­ना­त् त­त्र त­स्याः सा­म- १­०र्थ्य­तः सि­द्धेः । स्ते­या­ब्र­ह्म­प­रि­ग्र­हा­णा­म् अ­पि सि­द्धे­स् त­दं­ग­त्वा­न्य­था­नु­प­प­त्तेः । त­था स्ते­या­स­त्ये अ­व­श्यं­भा­वि­नी हिं­सा­, द्र­वि­ण­ह­र­ण­स्यै­व हिं­सा­त्वा­त् द्र­वि­ण­स्य बा­ह्य­प्रा­णा­त्म­क­त्वा­त् । त­था चो­क्तं – "­या­व­त् त­द्द्र­वि­णं ना­म प्रा­णा ए­ते ब­हि­स्त­रां । स त­स्य ह­र­ते प्रा­णा­न् यो य­स्य ह­र­ते ध­नं ॥ " इ­ति हिं­सा­प्र­सि­द्धौ चा­नृ­ता­ब्र­ह्म- प­रि­ग्र­हा­णां सि­द्धि­स् त­दं­ग­त्वा­त् । ए­व­म् अ­ब्र­ह्म­णि स­ति हिं­सा­याः सि­द्धि­स् त­स्या रा­गा­द्यु­त्प­त्ति­ल­क्ष­ण­त्वा­त् स्व­भो- ग्य­स्त्री­सं­र­क्ष­णा­नं­दा­च् च हिं­सा­यां च सि­द्धा­यां स्ते­या­नृ­त­प­रि­ग्र­ह­सि­द्धि­स् त­दं­ग­त्वा­त् ते­षां त­द्वि­र­त्य­भा­वा­द् वि­र­तौ १­५वा स­र्व­था त­द्भा­व­वि­रो­धा­त् दे­श­वि­र­ति­प्र­सं­गा­त् ॥ त­द् ए­वं व­स्त्र­पा­त्र­दं­डा­जि­ना­दि­प­रि­ग्र­हा­णां न प­रि­ग्र­हो मू­र्छा- र­हि­त­त्वा­त् त­त्त्व­ज्ञा­ना­दि­स्वी­क­र­ण­व­द् इ­ति व­दं­तं प्र­त्या­ह­;­ — मू­र्छा प­रि­ग्र­हः सो पि ना­प्र­म­त्त­स्य यु­ज्य­ते । त­या वि­ना न व­स्त्रा­दि­ग्र­ह­णं क­स्य­चि­त् त­तः ॥  ॥ ल­ज्जा­प­न­य­ना­र्थं क­र्प­ट­खं­डा­दि­मा­त्र­ग्र­ह­णं मू­र्छा­वि­र­हे पि सं­भ­व­ती­ति चे­न् न­, का­म­वे­द­ना­प­न­य­ना­र्थं स्त्री­मा­त्र- ग्र­ह­णे पि मू­र्छा­वि­र­ह­प्र­सं­गा­त् । त­त्र यो­षि­द­भि­षं­ग ए­व मू­र्छे­ति चे­त्­, अ­न्य­त्रा­पि व­स्त्रा­भि­ला­षः सा­स्तु के­व- २­०ल­म् ए­कं तु का­म­वे­द­ना यो­षि­द­भि­ला­ष­हे­तुः प­र­त्र ल­ज्जा क­र्प­टा­भि­ला­ष­का­र­ण­म् इ­ति न त­त्का­र­ण­नि­य­मो स्ति­, मो­हो­द­य­स्यै­वां­त­रं­ग­का­र­ण­स्य नि­य­त­त्वा­त् । ए­ते­न लिं­ग­द­र्श­ना­त् का­मि­नी­ज­न­दु­र­भि­सं­धिः स्या­द् इ­ति त­न्नि­वा­र- णा­र्थं प­ट­खं­ड­ग्र­ह­ण­म् इ­ति प्र­त्यु­क्तं­, त­न्नि­वा­र­ण­स्यै­व त­द­भि­ला­ष­का­र­ण­त्वा­त् । न­य­ना­दि­म­नो­ह­रां­गा­नां द­र्श- ने पि व­नि­ता­ज­न­दु­र­भि­प्रा­य­सं­भ­वा­त् त­त्प्र­च्छा­द­न­क­र्प­ट­स्या­पि ग्र­ह­ण­प्र­स­क्ति­श् च त­त ए­व त­द्व­त् । सो ऽ­यं स्व­ह­स्ते­न बु­द्धि­पू­र्व­प­ट­खं­डा­दि­क­म् आ­दा­य प­रि­द­धा­नो पि त­न्मू­र्छा­र­हि­त इ­ति को­श­पा­नं वि­धे­यं­, त­न्वी­मा­श्लि- २­५ष्य­तो ऽ­पि त­न्मू­र्छा­र­हि­त­त्व­म् ए­वं स्या­त् । त­तो न मू­र्छा­म् अं­त­रे­ण प­टा­दि­स्वी­क­र­णं सं­भ­व­ति त­स्य त­द्धे­तु­क­त्वा­त् । सा तु त­द­भा­वे पि सं­भा­व्य­ते का­र्या­पा­ये पि का­र­ण­स्य द­र्श­ना­त्­, धू­मा­भा­वे पि मु­र्मु­रा­द्य­व­स्थ­पा­व­क­व­त् । न­न्व् ए­वं पि­च्छा­दि­ग्र­ह­णे पि मू­र्छा स्या­त् इ­ति चे­त्­, त­त ए­व प­र­म­नै­र्ग्र­न्थ्य­सि­द्धौ प­रि­हा­र­वि­शु­द्धि­सं­य­म­भृ­तां त­त्त्या­गः सू­क्ष्म­सां­प­रा­य­य­था­ख्या­त­सं­य­म­भृ­न्मु­नि­व­त् । सा­मा­यि­क­छे­दो­प­स्था­प­न­सं­य­म­भृ­तां तु य­ती­नां सं­य- मो­प­क­र­ण­त्वा­त् प्र­ति­ले­ख­न­स्य ग्र­ह­णं सू­क्ष्म­मू­र्छा­स­द्भा­वे पि यु­क्त­म् ए­व­, मा­र्गा­वि­रो­धि­त्वा­च् च । न त्व् ए­वं सु­व­र्णा­दि- ३­०ग्र­ह­ण­प्र­सं­गः त­स्य ना­ग्न्या­सं­य­मो­प­क­र­ण­त्वा­भा­वा­त् त­द्वि­रो­धि­त्वा­त् । स­क­लो­प­भो­ग­स­म्य­ग्नि­बं­ध­न­त्वा­च् च । न च त्रि­च­तु­र­पि­च्छ­मा­त्र­म­ला­बू­फ­ल­मा­त्रं वा किं­चि­न् मू­ल्यं ल­भ­ते य­त­स् त­द् अ­प्य् उ­प­भो­ग­सं­प­त्ति­नि­मि­त्तं स्या­त् । न हि मू­ल्य­दा­न­क­य­यो­ग्य­स्य पि­च्छा­दे­र् अ­पि ग्र­ह­णं न्या­य्यं­, सि­द्धां­त­वि­रो­धा­त् । न­नु मू­र्छा­बि­र­हे क्षी­ण­मो­हा­नां श­री­र­प­रि­ग्र­हो­प­ग­मा­न् न त­द्धे­तुः स­र्वः प­रि­ग्र­ह इ­ति चे­न् न­, ते­षां पू­र्व­भ­व­मो­हो­द­या­पा­दि­त­क­र्म­बं­ध­नि­बं- ध­न­श­री­र­प­रि­ग्र­हा­भ्यु­प­ग­मा­त् । मो­ह­क्ष­या­त् त­त्त्या­गा­र्थं प­र­मा­चा­रि­त्र­स्य वि­धा­ना­द् अ­न्य­था त­त्त्या­ग­स्या­त्यं- ४­६­५ति­क­स्य क­र­णा­यो­गा­त् । त­र्हि त­नु­स्थि­त्य­र्थ­म् आ­हा­र­ग्र­ह­णं य­ते­स् त­नु­मू­र्छा­का­र­ण­क्ष­मं यु­क्त­म् ए­वे­ति चे­न् न­, र­त्न­त्र­या- रा­ध­न­नि­बं­ध­न­स्यै­वो­प­ग­मा­त् । त­द्वि­रा­ध­न­हे­तो­स् त­स्या­प्य् अ­नि­ष्टः । न हि न­व­को­टि­वि­शु­द्ध­म् आ­हा­रं भै­क्ष्य­शु­द्ध्य- नु­सा­रि­त­या गृ­ह्ण­न् मु­नि­र् जा­तु­चि­द्र­त्न­त्र­य­वि­रा­ध­न­वि­धा­यी­, त­तो न किं­चि­त् प­दा­र्थ­ग्र­ह­णं क­स्य­चि­न् मू­र्छा­वि­र­हे सं­भ­व­ती­ति स­र्वः प­रि­ग्र­हः प्र­म­त्त­स्यै­वा­ब्र­ह्म­व­त् ॥ ०­५अ­थै­ते­भ्यो हिं­सा­दि­भ्यो वि­र­ति­र्व्र­त­म् इ­ति नि­श्चि­तं त­द­भि­सं­बं­धा­त् तु यो व्र­ती स की­दृ­श इ­त्य् आ­ह­;­ — निः­श­ल्यो व्र­ती ॥ १­८ ॥ अ­ने­क­धा प्रा­णि­ग­ण­श­र­णा­च् छ­ल्यं बा­धा­क­र­त्वा­द् उ­प­चा­र­सि­द्धिः । त्रि­वि­धं मा­या­नि­दा­न­मि­थ्या­द­र्श­न­भे­दा­त् । क­श्चि­द् आ­ह – वि­रो­धा­द् वि­शे­ष­णा­नु­प­प­त्तिः­, मि­थ्या­द­र्श­ना­दि­नि­वृ­त्ते­र् व्र­ति­त्वा­भा­वा­त् स­द्द­र्श­ना­दि­त्व­सि­द्धे­र् व्र­ता­भि­सं- बं­धा­द् ए­व व्र­ति­त्व­घ­ट­ना­त् । वि­रु­द्धं व्र­ति­त्व­स्य निः­श­ल्य­त्वं वि­शे­ष­णं दं­डि­त्व­स्य च­क्रि­त्व­वि­शे­ष­ण­व­त् । त­द- १­०वि­रु­द्धे पि वि­शे­ष­ण­स्या­न­र्थ­क्यं वा­न्य­त­रे­ण ग­ता­र्थ­त्वा­त् । निः­श­ल्य इ­त्य् अ­ने­नै­व व्र­ति­त्व­सि­द्धि­र् व्र­ति­ग्र­ह­ण­स्या- न­र्थ­क्यं व्र­ती­ति व­च­ना­द् ए­व निः­श­ल्य­त्व­सि­द्धे­स् त­द्व­च­ना­न­र्थ­क्य­व­त् । वि­क­ल्प इ­ति चे­न् न­, फ­ल­वि­शे­षा­भा­वा­त् निः­श­ल्य इ­ति वा व्र­ती­ति वा स्या­द् इ­ति­, वि­क­ल्पे हि न किं­चि­त् फ­ल­म् उ­प­ल­भा­म­हे । न च व्य­प­दे­श­द्व­य­मा- त्र­म् ए­व फ­लं । सं­श­य­नि­वृ­त्तिः फ­ल­म् इ­त्य् अ­पि न स­म्य­क्­, त­द­वि­ना­भा­वा­द् ए­व सं­श­य­नि­वृ­त्ते­र् वि­प­र्य­या­न­ध्य­व­सा­य- नि­वृ­त्ति­व­द् इ­ति । अ­त्रा­भि­धी­य­ते – न वां­गां­गि­भा­व­स्य वि­व­क्षि­त­त्वा­त् । निः­श­ल्य­व्र­ति­त्व­यो­र् ह्य् अ­त्रां­गां­गि­भा­वो १­५वि­व­क्षि­तः । प्र­धा­न­वि­धा­ना­द् अ­प्र­धा­न­स्य । प्र­धा­नं हि व्र­ति­त्व­म् अं­गि त­न्निः­श­ल्य­त्व­म् अ­प्र­धा­न­म् अं­ग­भू­त­म् अ­नु­वि­ध­त्ते­, य­त्र व्र­ति­त्वं त­त्रा­व­श्यं भ­व­ती­ति न त­स्य ते­न वि­रो­धे­ना­पि वि­शे­ष­णं त­द­न­र्थ­कं न वि­क­ल्पो­प­ग­मो न च फ­ल­वि­शे­षा­भा­वो पि प्र­धा­न­गु­ण­द­र्श­ने­न म­तां­त­र­व्य­व­च्छे­द­स्य फ­ल­स्य सि­द्धेः । ते­न कृ­त­नि­दा­न­स्या­पि मा­या- वि­नो मि­थ्या­दृ­ष्टे­श् च हिं­सा­दि­भ्यो वि­र­ता­व् अ­पि व्र­ति­त्वा­भा­वः सि­द्धः । मा­या­नि­दा­न­मि­थ्या­द­र्श­न­र­हि­त­स्या­पि चा­सं­य­त­स­म्य­ग्दृ­ष्टे­र् व्र­ति­त्वा­भा­वः प्र­ति­पा­दि­तः स्या­त् । त­तः ॥ २­०निः­श­ल्यो त्र व्र­ती ज्ञे­यः श­ल्या­नि त्री­णि त­त्त्व­तः । मि­थ्या­त्वा­दी­नी स­द्भा­वे व्र­ता­श­य­वि­प­र्य­यः ॥  ॥ स पु­न­र् व्र­ती सा­गा­र ए­वा­न­गा­र ए­वे­त्य् ए­कां­ता­पा­कृ­त­ये सू­त्र­का­रः प्रा­ह­;­ — अ­गा­र्य­न­गा­र­श् च ॥ १­९ ॥ प्र­ति­श्र­या­र्थि­त­यां­ग­ना­द­गा­रं । अ­नि­य­म­प्र­सं­ग इ­ति चे­न् न­, भा­वा­गा­र­स्य वि­व­क्षि­त­त्वा­त् त­द् अ­स्या­स्ती­त्य् अ- गा­री । व्र­ती­त्य् अ­भि­सं­बं­धः । व्र­ति­का­र­णा­सा­क­ल्या­द् गृ­ह­स्थ­स्या­व्र­ति­त्व­म् इ­ति चे­न् न­, नै­ग­म­सं­ग्र­ह­व्य­व­हा­र­व्या­पा­रा- २­५न् न­ग­र­वा­स­व­द्रा­ज­व­द् वा । नै­ग­म­व्या­पा­रा­द् धि दे­श­तो वि­र­तः स­र्व­तो वि­र­ति प्र­त्य­भि­मु­ख­सं­क­ल्पो व्र­ती व्य­प- दि­श्य­ते न­ग­र­वा­स­त्व­रा­ज­त्वा­भि­मु­ख्य­स्य न­ग­र­वा­स­रा­ज­व्य­प­दे­श­व­त् । सं­ग्र­ह­न­या­द् वा­णु­व्र­त­म­हा­व्य­क्ति­व­र्ति­व्र­त­त्व- सा­मा­न्या­दे­शा­द् अ­णु­व्र­तो पि व्र­ती­ष्य­ते न­ग­रै­क­दे­श­वा­सि­नो न­ग­र­वा­स­व्य­प­दे­श­व­त् दे­श­वि­ष­य­रा­ज­स्या­पि रा­ज- व्य­प­दे­श­व­च् च व्य­व­हा­र­न­या­द् दे­श­तो व्र­त्य् अ­प्य् अ­गा­री व्र­ती­ति प्र­ति­पा­द्य­ते त­द्व­दे­वे­त्य­वि­रो­धः ॥ न वि­द्य­ते अ­गा- र­म् अ­त्ये­त्य­न­गा­रः स च व्र­ती स­क­ल­व्र­त­का­र­ण­स­द्भा­वा­त् । त­तो अ­गृ­ह­स्थ ए­व व्र­ती­त्य् ए­कां­तो प्य् अ­पा­स्तः ॥ ३­०न­न्व् ए­व­म् अ­न­गा­र­स्य प­थि­का­देः व्र­ति­त्वं स्या­द् इ­त्य् आ­शं­का­म् अ­पा­स­न्न् आ­ह­ — सो प्य् अ­गा­र्य­न­गा­र­श् च भा­वा­गा­र­स्य भा­व­तः । अ­भा­वा­च् चे­ति पां­था­दे­र् ना­न­गा­र­त्व­सं­भ­वः ॥  ॥ कः पु­न­र् अ­गा­री­त्य् आ­ह­;­ —४­६­६अ­णु­व्र­तो ऽ­गा­री ॥ २­० ॥ अ­नु­श­ब्दः सू­क्ष्म­व­च­नः स­र्व­सा­व­द्य­नि­वृ­त्त्य­सं­भ­वा­त् । स हि द्वीं­द्रि­या­दि­व्य­प­रो­प­णे नि­वृ­त्तः­, स्ने­ह­द्वे- ष­मो­हा­वे­शा­द् अ­स­त्या­भि­धा­न­व­र्ज­न­प्र­व­णः­, अ­न्य­पी­डा­क­रा­त् पा­र्थि­व­भ­या­द्यु­त्पा­दि­त­नि­मि­त्ता­द् अ­प्य् अ­द­त्ता­त् प्र­ति­नि- वृ­त्तः­, उ­पा­त्ता­नु­पा­त्ता­न्यां­ग­ना­सं­गा­द् वि­र­तिः­, प­रि­च्छि­न्न­ध­न­धा­न्य­क्षे­त्रा­द्य­व­धि­र् गृ­ही प्र­त्ये­त­व्यः ॥ सा­म­र्थ्या­त् ०­५म­हा­व्र­तो ऽ­न­गा­र इ­त्य् आ­ह­ — त­त्र चा­णु­व्र­तो­गा­री सा­म­र्थ्या­त् स्या­न् म­हा­व्र­तः । अ­न­गा­र इ­ति ज्ञे­य­म् अ­त्र सू­त्रां­त­रा­द् वि­ना ॥  ॥ दि­ग्वि­र­त्या­दि­सं­प­न्नः स्या­द­गा­री­त्या­ह­;­ — दि­ग्दे­शा­न­र्थ­दं­ड­वि­र­ति­सा­मा­यि­क­प्रो­ष­धो­प­वा­सो­प­भो­ग­प­रि­भो­ग­प­रि­मा- णा­ति­थि­सं­वि­भा­ग­व्र­त­सं­प­न्न­श् च ॥ २­१ ॥ १­०आ­का­श­प्र­दे­श्रे­णी दि­क्­, न पु­न­र् द्र­व्यां­त­रं त­स्य नि­र­स्त­त्वा­त् । आ­दि­त्या­दि­ग­ति­वि­भ­क्त­स् त­द्भे­दः पू­र्वा- दि­र् द­श­धा । ग्रा­मा­दी­ना­म् अ­व­धृ­त­प­रि­मा­ण­प्र­दे­शो दे­शः । उ­प­क­रा­त्य­ये पा­पा­दा­न­नि­मि­त्त­म् अ­न­र्थ­दं­डः । वि­र- ति­श­ब्दः प्र­त्ये­क­म् अ­भि­सं­ब­ध्य­ते । वि­र­त्य­ग्र­ह­ण­म् अ­धि­का­रा­द् इ­ति चे­न् न­, उ­प­स­र्ज­ना­न­भि­सं­बं­ध­त्वा­त् । ए­क­त्वे­न ग­म­नं स­म­यः­, ए­को­ह­मा­त्मे­ति प्र­ति­प­त्ति­र् द्र­व्या­र्था­दे­शा­त् का­य­वा­ङ्म­नः­क­र्म प­र्या­या­र्था­न­र्प­णा­त्­, स­र्व­सा­व­द्य­यो- ग­नि­वृ­त्त्ये­क­नि­श्च­य­नं वा व्र­त­भे­दा­र्प­णा­त्­, स­म­य ए­व सा­म­यि­कं स­म­यः प्र­यो­ज­न­म् अ­स्ये­ति वा । उ­पे­त्य १­५स्व­स्मि­न् व­सं­तीं­द्रि­या­णी­त्यु­प­वा­सः­, स्व­वि­ष­यं प्र­त्य­व्या­वृ­त्त­त्व­ना­त् प्रो­ष­धे प­र्व­ण्यु­प­वा­सः प्रो­ष­धो­प­वा­सः । उ­पे­त्ये भु­ज्य­त इ­त्य् उ­प­भो­गः अ­श­ना­दिः प­रि­त्य­ज्य भु­ज्य­त इ­ति प­रि­भो­गः पु­नः पु­न­र् भु­ज्य­त इ­त्य् अ­र्थः स व­स्त्रा­दिः । प­रि­मा­ण­श­ब्दः प्र­त्ये­क­म् उ­भा­भ्यां सं­ब­ध­नी­यः । सं­य­म­म् अ­वि­रा­ध­य­न्न् अ­त­ती­त्य­ति­थिः­, न वि­द्य­ते स्य ति­थि­र् इ­ति वा त­स्मै सं­वि­भा­गः प्र­ति­श्र­या­दी­नां य­था­यो­ग­म­ति­थि­सं­वि­भा­गः । व्र­त­श­ब्दः प्र­त्ये­क­म­भि­सं­ब- ध्य­ते सं­प­न्न­श­ब्द­श् च ते­न दि­ग्वि­र­ति­व्र­त­सं­प­न्न इ­त्या­दि यो­ज्यं । व्र­त­ग्र­ह­ण­म् अ­न­र्थ­क­म् इ­ति चे­त्­, उ­क्त­म् अ­त्र चो­प- २­०स­र्ज­ना­न­भि­सं­बं­धा­द् इ­ति । त­त इ­द­म् उ­च्य­ते­ — दि­ग्दे­शा­न­र्थ­दं­डे­भ्यो वि­र­ति­र् या वि­शु­द्धि­कृ­त् । सा­मा­यि­कं त्रि­धा शु­द्धं त्रि­का­लं य­द् उ­दा­हृ­तं ॥  ॥ यः प्रो­ष­धो­प­वा­स­श् च य­था­वि­धि नि­वे­दि­तः । प­रि­मा­णं च य­त् स्व­स्यो­प­भो­ग­प­रि­भो­ग­योः ॥  ॥ आ­हा­र­भे­ष­जा­वा­स­पु­स्त­व­स्त्रा­दि­गो­च­रः । सं­वि­भा­गो व्र­तं य­त् स्या­द् यो­ग्या­या­ति­थ­ये स्व­यं ॥  ॥ त­त्सं­प­न्न­श् च नि­श्चे­यो ऽ­गा­री­ति द्वा­द­शो­दि­ताः । दी­क्षा­भे­दा गृ­ह­स्थ­स्य ते स­म्य­क्त्व­पु­रः­स­रा ॥  ॥ २­५कु­तः का­र­णा­द् दि­ग्वि­र­तिः प­रि­मि­ता­च् च स­मा­श्री­य­ते य­तो वि­शु­द्धि­का­रि­णी स्या­द् इ­ति चे­त्­, दु­ष्प­रि­हा­र- क्षु­द्र­जं­तु­प्रा­य­त्वा­द् वि­नि­वृ­त्ति­स् त­त्प­रि­मा­णं च यो­ज­ना­दि­भि­र् ज्ञा­त­व­द्भिः त­तो अ­ग­म­ने पि प्रा­णि­व­धा­द्य­नु­ज्ञा­त­म् इ­ति चे­न् न­, नि­वृ­त्त्य­र्थ­त्वा­त् त­द्व­च­न­स्य । क­थं­चि­त् प्रा­णि­व­ध­स्य प­रि­हा­रे­ण ग­म­न­सं­भ­वा­त्­, तृ­ष्णा­प्रा­का­म्य­नि­रो­ध­न­तं­त्र- त्व­ना­च् च त­द्वि­र­तेः । म­हा­ला­भे पि प­रि­मि­त­दि­शो ब­हि­र­ग­म­ना­त् । त­तो ब­हि­र्म­हा­व्र­त­सि­द्धि­र् इ­ति व­च­ना­त् । त­थै­व दे­श­वि­र­ते­र् विं­शु­द्धि­कृ­त् अ­न­र्थ­दं­डः पं­च­धा­, अ­प­ध्या­न­पा­पो­द्दे­श­प्र­मा­द­च­रि­त­हिं­सा­प्र­दा­ना­शु­भ­श्रु­ति­भे- ३­०दा­न् । त­तो पि वि­र­ति­र् वं­शु­द्धि­का­रि­णी । न­र­प­ति­ज­य­प­रा­ज­या­दि­सं­चिं­त­न­ल­क्ष­णा­द् अ­प­ध्या­ना­त् क्ले­श­ति­र्य­ग्व­णि- ज्या­दि­व­च­न­ल­क्ष­णा­त् पा­पो­दे­शा­त् निः­प्र­यो­ज­न­वृ­क्षा­दि­छे­द­न­भू­मि­कु­ट्ट­ना­दि­ल­क्ष­णा­त् प्र­मा­दा­च­रि­ता­त् वि­ष­श­स्त्रा- दि­प्र­दा­न­ल­क्ष­णा­च् च हिं­सा­प्र­दा­ना­त् हिं­सा­दि­क­था­श्र­व­णा­भी­क्ष्ण­व्या­वृ­त्ति­ल­क्ष­णा­च् चा­शु­भ­श्रु­ते­र् वि­र­ते­र् वि­शु­द्ध­प­रि­णा­मो- त्प­त्तेः । म­ध्ये न­र्थ­दं­ड­ग्र­ह­णं पू­र्वो­त्त­रा­ति­रे­का­न­र्थ­क्य­ज्ञा­प­ना­र्थं ते­ना­न­र्थ­दं­डा­त् पू­र्व­यो­र् दि­ग्दे­श­वि­र­त्यो­र् उ­त्त­र­यो­श् चो- ४­६­७प­भो­ग­प­रि­भो­ग­प­रि­मा­ण­यो­र् अ­न­र्थ­कं चं­क्र­म­णा­दि­कं वि­ष­यो­प­से­व­नं च न क­र्त­व्य­म् इ­ति प्र­का­शि­तं भ­व­ति त­तो वि­शु­द्धि­वि­शे­षो­त्प­त्तेः । सा­मा­यि­कं क­थं त्रि­धा वि­शु­द्धि­द­म् इ­ति चे­त्­, प्र­ति­पा­द्य­ते । सा­मा­यि­के नि­य­त- दे­श­का­ले म­हा­व्र­त­त्वं पू­र्व­व­त् त­तो वि­शु­द्धि­र् अ­णु­स्थू­ल­कृ­त­हिं­सा­दि­नि­वृ­त्तेः । सं­य­म­प्र­सं­गः सं­य­ता­सं­य­त­स्या- पी­ति चे­न् न­, त­स्य त­द्घा­ति­क­र्मो­द­या­त् । म­हा­व्र­त­त्वा­भा­व इ­ति चे­न् न­, उ­प­चा­रा­द्रा­ज­कु­ले स­र्व­ग­त­चै­त्र­व­त् । ०­५कः पु­नः प्रो­ष­धो­प­वा­सो य­था­वि­धी­त्य् उ­च्य­ते – स्ना­न­गं­ध­मा­ल्या­दि­वि­र­हि­तो अ­व­का­शे शु­चा­वु­प­व­से­त् इ­त्य् उ­प- वा­स­वि­धि­र् वि­शु­द्धि­कृ­त्­, स्व­श­री­र­सं­स्का­र­क­र­ण­त्या­गा­द् ध­र्म­श्र­व­णा­दि­स­मा­हि­तां­तः­क­र­ण­त्वा­त् त­स्मि­न् व­स­ति नि­रा­रं­भ­त्वा­च् च । भो­ग­प­रि­भो­ग­सं­ख्या­नं पं­च­वि­धं­, त्र­स­घा­त­प्र­मा­द­ब­हु­व­धा­न् इ­ष्टा­नु­प­से­व्य­वि­ष­य­भे­दा­त् । त­त्र म­धु­मां­सं त्र­स­धा­त­जं त­द्वि­ष­यं स­र्व­दा वि­र­म­णं वि­शु­द्धि­दं­, म­द्यं प्र­मा­द­नि­मि­त्तं त­द्वि­ष­यं च वि­र­म­णं सं­वि- धे­य­म् अ­न्य­था त­दु­प­से­व­न­कृ­तः प्र­मा­दा­त् स­क­ल­व्र­त­वि­लो­प­प्र­सं­गः । के­त­क्य­र्जु­न­पु­ष्पा­दि­मा­ल्यं जं­तु­प्रा­यं शृं­ग­वे­र- १­०मू­ल­का­र्द्र­ह­रि­द्रा­निं­ब­कु­सु­मा­दि­क­म् उ­प­दं­श­क­म् अ­नं­त­का­य­व्य­प­दे­शं च ब­हु­व­धं त­द्वि­ष­यं वि­र­म­णं नि­त्यं श्रे­यः­, श्रा­व- क­त्व­वि­शु­द्धि­हे­तु­त्वा­त् । या­न­वा­ह­ना­दि य­द्य् अ­स्या­नि­ष्टं त­द्वि­ष­यं प­रि­भो­ग­वि­र­म­णं या­व­ज् जी­वं वि­धे­यं । चि­त्र­व- स्त्रा­द्य­नु­प­से­व्य­म् अ­स­त्य­शि­ष्ट­से­व्य­त्वा­त्­, त­द् इ­ष्ट­म् अ­पि प­रि­त्या­ज्यं श­श्व­द् ए­व ॥ त­तो न्य­त्र य­था­श­क्ति स्व­वि­भ­वा­नु­रू­पं नि­य­त­दे­श­का­ल­त­या भो­क्त­व्यं । अ­ति­थि­सं­वि­भा­ग­श् च­तु­र्वि­धो भि­क्षो­प­क­र­णै­ष­ध­प्र­ति­श्र­य­भे­दा­त् । त­त्र भि­क्षा नि­र­व­द्या­हा­रः­, र­त्न­त्र­यो­प­बृं­ह­ण­म् उ­प­क­र­णं पु­स्त­का­दि­, त­थौ­ष­धं रो­ग­नि­वृ­त्त्य­र्थ­म् अ­न­व­द्य­द्र­व्यं­, प्र­ति­श्र­यो व­स­तिः १­५स्त्री­प­श्वा­दि­कृ­त­सं­बं­ध­र­हि­ता यो­ग्या वि­ज्ञे­या । ए­वं­वि­धो­दि­त­व्र­त­सं­प­न्नो णु­व्र­तो गृ­ह­स्थः शु­द्धा­त्मा प्र­ति­प­त्त­व्यः । च­श­ब्दः सू­त्रे नु­क्त­स­मु­च्च­या­र्थः प्रा­गु­क्त­स­मु­च्च­या­र्था­त् । ते­न गृ­ह­स्थ­स्य पं­चा­णु­व्र­ता­नि स­प्त­शी­ला­नि गु­ण­व्र­त- शि­क्षा­व्र­त­व्य­प­दे­श­भां­जी­ति द्वा­द­श दी­क्षा­भे­दाः स­म्य­क्त्व­पू­र्व­काः स­ल्ले­ख­नं­ता­श् च म­हा­व्र­त­त­च्छी­ल­व­त् ॥ क­दा स­ल्ले­ख­ना क­र्त­व्ये­त्य् आ­ह­;­ — मा­र­णां­ति­कीं स­ल्ले­ख­नां जो­षि­ता ॥ २­२ ॥ २­०व्र­ती­त्य् अ­भि­सं­बं­धः सा­मा­न्या­त् । स्वा­यु­रिं­द्रि­य­ब­ल­सं­क्ष­यो म­र­णं­, अं­त­ग्र­ह­णं त­द्भ­व­म­र­ण­प्र­ति­प­त्त्य­र्थं त­तः प्र­ति­स­म­यं स्वा­यु­रा­दि­सं­क्ष­यो­प­ल­क्ष­ण­नि­त्य­म­र­ण­व्यु­दा­सः । भ­वां­त­र­प्रा­प्त्य­ज­ह­द्वृ­त्त­स्व­भा­व­नि­वृ­त्ति­रू­प­स्यै­व त­द्भ­व- म­र­ण­स्य प्र­ति­प­त्तेः । म­र­ण­म् ए­वां­तो म­र­णां­तः म­र­णां­तः प्र­यो­ज­न­म् अ­स्या इ­ति मा­र­णां­ति­की । स­म्य­क्का­य­क­षा- य­ले­ख­ना बा­ह्य­स्य का­य­स्या­भ्य­त­रा­णां च क­षा­या­णां य­था­वि­धि­म­र­ण­वि­भ­क्त्या­रा­ध­नो­दि­त­क्र­मे­ण त­नू­क­र­ण- म् इ­ति या­व­त् । तां मा­र­णां­ति­कीं स­ल्ले­ख­नां जो­षि­ता प्री­त्या से­वि­ते­त्य् अ­र्थः ॥ किं क­र्तु­म् इ­त्य् आ­ह­ — २­५स­म्य­क्का­य­क­षा­या­णां त्व­क्षा स­ल्ले­ख­ना­त्र तां । जो­षि­ता से­वि­ता प्री­त्या स व्र­ती मा­र­णां­ति­कीं ॥  ॥ मृ­त्यु­का­र­ण­सं­पा­त­का­ल­म् आ­स्थि­त्य स­द्व्र­तं । र­क्षि­तुं श­क्य­भा­वे­न ना­न्य­थे­त्य् अ­प्र­म­त्त­गं ॥  ॥ से­वि­ते­ति ग्र­ह­णं वि­स्प­ष्टा­र्थ­म् इ­ति चे­न् न­, अ­र्थ­वि­शे­षो­प­प­त्तेः । प्री­ति­से­व­ना­र्थो हि वि­शि­ष्टो जो­षि­ते­ति व­च­ना­त् प्र­ति­प­द्य­ते । वि­शे­षो­प­यो­गा­दि­भि­र् आ­त्मा­नं घ्न­त ए­व त­द्भा­वा­त् त­त्र स्व­य­म् आ­रो­पि­त­गु­ण­क्ष­ते­र् अ­भा­वा­त् प्री- त्यु­त्प­त्ता­व् अ­पि म­र­ण­स्या­नि­ष्ट­त्वा­त्­, स्व­र­त्ना­वि­घा­ते भां­डा­गा­र­वि­ना­शे पि त­द­धि­प­तेः प्री­ति­वि­ना­शा­नि­ष्ट­व­त् । ३­०उ­भ­या­न­भि­सं­बं­धा­च् चा­प्र­म­त्त­स्य ना­त्म­ब­धः । न ह्य् अ­सौ त­दा जी­व­नं म­र­णं वा­भि­सं­बं­धे "­ना­भि­नं­दा­मि म­र­णं ना­भि­कां­क्षा­मि जी­वि­तं । का­ल­म् ए­व प्र­ती­क्षे हं नि­दे­शं भृ­त­को य­था ॥ " इ­ति सं­न्या­सि­नो भा­व­ना­वि­शु­द्धिः । त­तो न स­ल्ले­ख­ना­या­म् आ­त्म­व­ध इ­ति व­च­नं यु­क्तं­, त­दा व­द­तः स्व­स­म­य­वि­रो­धा­त् । सो यं ना­सं­चे­ति­तं क­र्म ब­ध्य­त इ­ति स्व­यं प्र­ति­ज्ञा­य ब­ध­क­चि­त्त­म् अं­त­रे­णा­पि सं­न्या­से स्व­ब­ध­दो­ष­म् उ­द्भा­व­य­न् स्व­स­म­यं बा­ध­ते स्व­व­च­न- वि­रो­धा­च् च स­दा मौ­न­व्र­ति­को ह­म् इ­त्य् अ­भि­धा­न­व­त् । म­र­ण­सं­चे­त­ना­भा­वे क­थं स­ल्ले­ख­ना­यां प्र­प­न्न इ­ति चे­न् न­, ४­६­८ज­रा­रो­गें­द्रि­य­हा­नि­भि­र् आ­व­श्य­क­प­रि­क्ष­य­सं­प्रा­प्ते य­त् त­स्य स्व­गु­ण­र­क्ष­णे प्र­य­त्ना­त् त­तो न स­ल्ले­ख­ना­त्म­ब­धः प्र­य- त्न­स्य वि­शु­द्ध्यं­ग­त्वा­त् त­प­श्च­र­णा­दि­व­त् । ए­क­यो­ग­क­र­णं न्या­य्यं इ­ति चे­न् न क्व­चि­त् क­दा­चि­त् क­स्य­चि­त् तां प्र­त्या- भि­मु­ख्य­प्र­ति­पा­द­ना­र्थ­त्वा­त् वे­श्मा­प­रि­त्या­गि­न­स् त­दु­प­दे­शा­त् । दि­ग्वि­र­त्या­दि­सू­त्रे­ण स­हा­स्य सू­त्र­स्यै­क­यो­गी­क- र­णे पि य­था दि­ग्वि­र­त्या­द­यो वे­श्मा­प­रि­त्या­गि­नः का­र्या­स् त­था स­ल्ले­ख­ना­पि का­र्या स्या­त् । न चा­सौ त­था ०­५क्रि­य­ते क्व­चि­द् ए­व स­मा­ध्य­नु­कू­ले क्षे­त्रे क­दा­चि­द् ए­व सं­न्या­स­यो­ग्ये का­ले क­स्य­चि­द् ए­वा­सा­ध्य­व्या­ध्या­देः सं­न्या- स­का­र­ण­सं­नि­पा­ता­द् अ­प्र­म­त्त­स्य स­मा­ध्य­र्थि­नः स­ल्ले­ख­नां प्र­त्या­भि­मु­ख्य­ज्ञा­प­ना­च् च सा­गा­रा­न­गा­र­यो­र् अ­वि­शे­ष­वि­धि- प्र­ति­पा­द­ना­र्थ­त्वा­च् च स­ल्ले­ख­ना­यां पू­र्व­त्वा­द् अ­स्य तं­त्र­स्य पृ­थ­ग्व­च­नं न्या­य्यं ॥ ए­त­द् ए­वा­ह­ — पृ­थ­क्सू­त्र­स्य सा­म­र्थ्या­च् च सा­गा­रा­न­गा­र­योः । स­ल्ले­ख­न­स्य से­वे­ति प्र­ति­प­त्त­व्य­म् अं­ज­सा ॥  ॥ त­द् ए­व­म् अ­यं सा­क­ल्ये­नै­क­दे­शे­न च नि­वृ­त्ति­प­रि­णा­मो हिं­सा­दि­भ्यो ने­क­प्र­का­रः क्र­मा­क्र­म­स्व­भा­व­वि­शे­षा­त्म- १­०क­स्या­त्म­नो ने­कां­त­वा­दि­नां सि­द्धो न पु­न­र् नि­त्या­द्ये­कां­त­वा­दि­न इ­ति ॥ ते­षा­म् ए­व ब­हु­वि­ध­व्र­त­म् उ­प­प­न्नं ना­न्य­स्ये- त्य् उ­प­सं­हृ­त्य द­र्श­य­न्न् आ­ह­ — ना­ना­नि­वृ­त्ति­प­रि­णा­म­वि­शे­ष­सि­द्धे­र् ए­क­स्य नु­र्ब­हु­वि­ध­व्र­त­म् अ­र्थ­भे­दा­त् । यु­क्तं क्र­मा­क्र­म­वि­व­र्ति­भि­दा­त्म­क­स्य ना­न्य­स्य जा­तु न­य­बा­धि­त­वि­ग्र­ह­स्य ॥  ॥ इ­ति स­प्त­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । १­५अ­थ स­द्द­र्श­ना­दी­नां स­ल्ले­ख­नां­ता­नां च­तु­र्द­शा­ना­म् अ­प्य् अ­ती­चा­र­प्र­क­र­णे स­म्य­क्त्वा­ति­चा­र­प्र­ति­पा­द­ना­र्थं ता­व­द् आ­ह­;­ — शं­का­कां­क्षा­वि­चि­कि­त्सा­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वाः स­म्य­ग्दृ­ष्टे­र् अ­ती­चा­राः ॥ २­३ ॥ जी­वा­दि­त­त्त्वा­र्थे­षु र­त्न­त्र­य­मो­क्ष­मा­र्गें त­त्प्र­ति­पा­द­के वा­ग­मे त­त्प्र­णे­त­रि च स­र्व­ज्ञे स­द­स­त्त्वा­भ्या­म् अ­न्य­था वा सं­शी­तिः शं­का­, स­द्द­र्श­न­फ­ल­स्य वि­ष­यो­प­भो­ग­स्ये­हा­मु­त्र चा­कां­क्ष­ण­म् आ­कां­क्षा­, आ­प्ता­ग­म­प­दा­र्थे­षु सं­य­मा- २­०धा­रे च जु­गु­प्सा वि­चि­कि­त्सा­, सु­ग­ता­दि­द­र्श­ना­न्य् अ­न्य­दृ­ष्ट­य­स् त­दा­श्रि­ता वा पु­मां­स­स् ते­षं प्र­शं­सा­सं­स्त­वौ अ­न्य­दृ­ष्टि­प्र­शं­सा­सं­स्त­वौ । त ए­ते स­म्य­ग्दृ­ष्टे­र् गु­ण­स्य त­द्ग­ते वा­ती­चा­राः पं­च प्र­ति­प­त्त­व्याः । कः पु­नः प्र­शं­सा­सं­स्त­व­योः प्र­ति­वि­शे­षः­? इ­त्य् उ­च्य­ते – वा­ङ्मा­न­स­वि­ष­य­भे­दा­त् प्र­शं­सा­सं­स्त­व­यो­र् भे­दः । म­न­सा मि­थ्या- दृ­ष्टि­ज्ञा­ना­दि­षु गु­णो­द्भा­व­ना­भि­प्रा­यः प्र­शं­सा­, व­च­सा त­द्भा­व­नं सं­स्त­व इ­ति । प्र­त्ये­कं प्र­क­र­णा­द् अ­गा­र्य­व­धा­र- ण­म् इ­ति चे­न् न­, स­म्य­ग्दृ­ष्टि­ग्र­ह­ण­स्यो­भ­या­र्थ­त्वा­त् । स­त्य् अ­प्य् अ­गा­रि­प्र­क­र­णे ना­गा­रि­ण ए­व स­म्य­ग­दृ­ष्टे­र् इ­ती­ष्ट­म् अ- २­५व­धा­र­णं । सा­मा­न्य­तः स­म्य­ग्दृ­ष्ट्य­धि­का­रे पि पु­न­र् इ­ह स­म्य­ग्दृ­ष्टि­ग्र­ह­ण­स्या­गा­र्य­गा­र­सं­बं­ध­ना­र्थ­त्वा­त् । ए­ते­ना- न­गा­र­स्यै­वे­त्य् अ­व­धा­र­ण­म् अ­पा­स्तं­, उ­त्त­र­त्रा­गा­रि­ग्र­ह­णा­नु­वृ­त्तेः । द­र्श­न­मो­हो­द­या­द् अ­ति­च­र­ण­म् अ­ती­चा­रः त­त्त्वा­र्थ­श्र- द्धा­ना­ति­क्र­म­ण­म् इ­त्य् अ­र्थः । न­नु च न पं­चा­ति­चा­र­व­च­नं यु­क्त­म् अ­ष्टां­ग­त्वा­त् स­म्य­ग्द­र्श­न­स्या­ति­क्र­म­णा­नां ता­व- त्त्व­म् इ­ति चे­न् न­, अ­त्रै­वां­त­र्भा­वा­त्­, निः­शं­कि­त­त्वा­द्य­ष्टां­ग­वि­प­री­ता­चा­रा­णा­म् अ­ष्ट­वि­ध­त्व­प्र­सं­गे त्र­या­णां वा­त्स­ल्या- दि­वि­प­री­ता­ना­म् अ­वा­त्स­ल्या­दी­ना­म् अ­न्य­दृ­ष्टि­प्र­शं­सा­दि­ना स­जा­ती­या­नां त­त्रै­वां­त­र्भा­वा­त् । व्र­ता­द्य­ती­चा­रा­णां पं­च- ३­०सं­ख्या­व्या­ख्या­न­प्र­का­रा­णा­म् अ­पि पं­च­सं­ख्या­भि­धा­ना­त् । कु­तः पु­न­र् अ­मी द­र्श­न­स्या­ति­चा­रा इ­त्य् आ­ह­ — स­म्य­ग्दृ­ष्टे­र् अ­ती­चा­राः पं­च शं­का­द­यः स्मृ­ताः । ते­षु स­त्सु हि त­त्त्वा­र्थ­श्र­द्धा­नं न वि­शु­द्ध्य­ति ॥  ॥ शं­का­द­यः स­द्द­र्श­न­स्या­ती­चा­रा ए­व मा­लि­न्य­हे­तु­त्वा­त् ये तु न त­स्या­ती­चा­रा न ते त­न्मा­लि­न्य­हे­त­वो ४­६­९य­था त­द्वि­शु­द्धि­हे­त­व­स् त­त्त्वा­र्थ­श्र­व­णा­द्य­र्था­स् त­द्वि­ना­श­हे­त­वो वा द­र्श­न­मो­हो­द­या­द­य­स् त­न्मा­लि­न्य­हे­त­व­श् चै­व ते त­स्मा­त् त­द­ती­चा­रा इ­ति यु­क्ति­व­च­नं प्र­त्ये­यं ॥ व्र­त­शी­ले­षु कि­यं­तो ती­चा­रा इ­त्य् आ­ह­;­ — व्र­त­शी­ले­षु पं­च पं­च य­था­क्र­म­म् ॥ २­४ ॥ ०­५अ­ती­चा­रा इ­त्य् अ­नु­वृ­त्तिः । व्र­त­ग्र­ह­ण­म् ए­वा­स्त्व् इ­ति चे­न् न­, शी­ल­वि­शे­ष­द्यो­त­ना­र्थ­त्वा­त् शी­ल­ग्र­ह­ण­स्य । दि­ग्वि­र­त्या­दी­नां हि व्र­त­ल­क्ष­ण­स्या­भि­सं­धि­कृ­त­नि­य­म­रू­प­स्य स­द्भा­वा­द् व्र­त­त्वे पि त­था­भि­धा­ने पि च शी­ल­त्वं प्र­का­श्य­ते­, व्र­त­प­रि­र­क्ष­णं शी­ल­म् इ­ति शी­ल­ल­क्ष­णो­प­प­त्तेः । सा­म­र्थ्या­द् गृ­हि­सं­प्र­त्य­यः बं­ध­ना­द­यो ह्य् अ­ती­चा­रा व­क्ष्य­मा­णा ना­न­गा­र­स्य सं­भ­व­ती­ति सा­म­र्थ्या­द् गृ­हि­ण ए­व व्र­ते­षु शी­ले­षु पं­च पं­चा­ती­चा­राः प्र­ती­यं­ते । पं­च पं­चे­ति वी­प्सा­यां द्वि­त्वं व्र­त­शी­ला­ती­चा­रा­णा­म् अ­न­य­वे­न पं­च­सं­ख्य­या व्या­प्य­त्वा­त् । पं­च­श इ­ति ल­घु- १­०नि­र्दे­शे सं­भ­व­त्य् अ­पि पं­च पं­चे­ति व­च­न­म् अ­भि­वा­क्या­र्थं­, य­था­क्र­म­व­च­नं व­क्ष्य­मा­णा­ती­चा­र­क­र­म् अ­सं­बं­ध­ना­र्थं ॥ अ­थ ए­वा­ह­;­ — पं­च पं­च व्र­ते­ष्व् ए­वं शी­ले­षु च य­था­क्र­मं । व­क्ष्यं­ते तः प­रं शे­षे इ­ति सू­त्रे ति­दि­श्य­ता­म् ॥  ॥ त­त्रा­द्य­स्या­णु­व्र­त­स्य के­ती­चा­रा इ­त्य् आ­ह­;­ — बं­ध­व­ध­च्छे­दा­ति­भा­रा­रो­प­णा­न् न पा­न­नि­रो­धाः ॥ २­५ ॥ १­५अ­भि­म­त­दे­शे ग­ति­नि­रो­ध­हे­तु­र् बं­धः­, प्रा­णि­पी­डा­हे­तु­र् ब­धः क­शा­द्य­भि­घा­त­मा­त्रं न तु प्रा­ण­व्य­प­रे­प­णं त­स्य व्र­त­ना­श­रू­प­त्वा­त्­, छे­दो ṃ­गा­प­न­य­नं­, न्या­य्य­भा­र­ति­रि­क्त­भा­र­वा­ह­न­म् अ­ति­भा­रा­रो­प­णं­, क्षु­त्पि­पा­सा­बा­ध­न­म् अ­न्न­पा­न- नि­रो­धः । कु­तो मी पं­चा­हिं­सा­णु­व्र­त­स्या­ती­चा­रा इ­त्य् आ­ह­;­ — त­त्रा­हिं­सा­व्र­त­स्या­ती­चा­रा बं­धा­द­यः श्रु­ताः । ते­षां क्रो­धा­दि­ज­न्म­त्वा­त् क्रो­धा­दे­स् त­न्म­ल­त्व­तः ॥  ॥ पू­र्व­व­द­नु­मा­न­प्र­यो­गः प्र­त्ये­त­व्यः ॥ २­०अ­थ द्वि­ती­य­स्या­णु­व्र­त­स्य के ती­चा­राः पं­चे­त्य् आ­ह­;­ — मि­थ्यो­प­दे­श­र­हो भ्या­ख्या­न­कू­ट­ले­ख­क्रि­या­न्या­सा­प­हा­र­सा­का­र- मं­त्र­भे­दाः ॥ २­६ ॥ मि­थ्या­न्य­था­प्र­व­र्त­न­म् अ­ति­सं­धा­प­नं वा मि­थ्यो­प­दे­शः स­र्व­थै­कां­त­प्र­व­र्त­न­व­त् स­च्छा­स्त्रा­न्य­था­क­थ­न­व­त् प­रा- ति­सं­धा­य­क­शा­स्त्रो­प­दे­श­व­च् च­, सं­वृ­त­स्य प्र­का­श­नं र­हो­भ्या­ख्या­नं स्त्री­पु­रु­षा­नु­ष्ठि­त­गु­प्त­क्रि­या­वि­शे­ष­प्र­का­श­न­व­त्­, २­५प­र­प्र­यो­गा­द् अ­न्या­नु­क्ता­प­द्ध­ति­क­र्म कू­ट­ले­ख­क्रि­या ए­वं ते­नो­क्त­म् अ­नु­ष्ठि­तं चे­ति व­च­ना­भि­प्रा­य­ले­ख­न­व­त्­, हि­र­ण्या- दि­नि­क्षे­प अ­ल्प­सं­ख्या­नु­ज्ञा­व­च­नं न्या­सा­प­हा­रः श­त­न्य­से न­व­त्य­नु­ष्ठा­न­व­त्­, अ­र्था­दि­भिः­, प­र­गृ­ह्य­प्र­का­श­नं सा­का­र­म् अं­त्र­भे­दः अ­र्थ­प्र­क­र­णा­दि­भि­र् अ­न्या­कू­त­म् उ­प­ल­भ्या­सू­या­दि­ना त­त्प्र­का­श­न­व­त् ॥ क­थ­म् ए­ते अ­ती­चा­रा इ­त्य् आ­ह­ — त­था मि­थ्यो­प­दे­शा­द्या द्वि­ती­य­स्य व्र­त­स्य ते । ते­षा­म् अ­नृ­त­मू­ल­त्वा­त् त­द्व­त् ते­न वि­रो­ध­तः ॥  ॥ य­था­द्य­व्र­त­स्य मा­लि­न्य­हे­तु­त्वा­द् बं­धा­द­यो ती­चा­रा­स् त­था द्वि­ती­य­स्य मिं­थ्यो­प­दे­शा­द­य­स् त­द­वि­शे­षा­त् । त­न्मा­लि- ३­०न्य­हे­तु­त्वं पु­न­स् ते­षां त­च्छु­द्धि­वि­रो­धि­त्वा­त् ॥ अ­थ तृ­ती­य­स्य व्र­त­स्य के ती­चा­रा इ­त्य् आ­ह­;­ —४­७­०स्ते­न­प्र­यो­ग­त­दा­हृ­ता­दा­न­वि­रु­द्ध­रा­ज्या­ति­क्र­म­ही­ना­धि­क­मा­नो- न्मा­न­प्र­ति­रू­प­क­व्य­व­हा­राः ॥ २­७ ॥ मो­ष­क­स्य त्रि­धा प्र­यो­ज­नं । स्ते­न­प्र­यो­गः­, चो­रा­नी­त­ग्र­ह­णं त­दा­हृ­ता­दा­नं­, उ­चि­ता­द् अ­न्य­था दा­न­ग्र­ह­ण­म् अ­ति- क्र­मः­, वि­रु­द्ध­रा­ज्ये स­त्य् अ­ति­क्र­मः वि­रु­द्ध­रा­ज्या­ति­क्र­मः­, कू­ट­प्र­स्थ­तु­ला­दि­भिः क्र­य­वि­क्र­य­प्र­यो­गो ही­ना­धि­क- ०­५मा­नो­न्मा­नं­, कृ­त्रि­म­हि­र­ण्या­दि­क­र­णं प्र­ति­रू­प­क­व्य­व­हा­रः । कु­तो मी तृ­ती­य­स्य व्र­त­स्या­ती­चा­रा इ­त्य् आ­ह­;­ — प्रो­क्ताः स्ते­न­प्र­यो­गा­द्याः पं­चा­स्ते­य­व्र­त­स्य ते । स्ते­य­हे­तु­त्व­त­स् ते­षं भा­वे त­न्म­लि­न­त्व­तः ॥  ॥ अ­थ च­तु­र्थ­स्या­णु­व्र­त­स्य के­ती­चा­रा इ­त्य् आ­ह­;­ — प­र­वि­वा­ह­क­र­णे­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग­म­ना­नं­ग­क्री- डा­का­म­ती­व्रा­भि­नि­वे­शाः ॥ २­८ ॥ १­०स­द्वे­द्य­चा­रि­त्र­मो­हो­द­या­द् वि­व­ह­नं वि­वा­हः प­र­स्य वि­वा­ह­स् त­स्य क­र­णं प­र­वि­वा­ह­क­र­णं­, अ­य­न­शी­ले­त्व­री सै­व कु­त्सि­ता इ­त्व­रि­का त­स्यां प­रि­गृ­हि­ता­या­म् अ­प­रि­गृ­ही­ता­यां च ग­म­न­मि­त्व­रि­का­प­रि­गृ­ही­ता­प­रि­गृ­ही­ता­ग- म­नं­, अ­नं­गे­षु क्री­डा अ­नं­ग­क्री­डा­, का­म­स्य प्र­वृ­द्धः प­रि­णा­मः का­म­ती­व्रा­भि­नि­वे­शः । दी­क्षि­ता­ति­बा­ला­ति­र्य- ग्यो­न्या­दी­ना­म् अ­नु­प­सं­ग्र­ह इ­ति चे­न् न­, का­म­ती­व्रा­भि­नि­वे­श­ग्र­ह­णा­त् सि­द्धेः । त ए­ते च­तु­र्था­णु­व्र­त­स्य कु­तो ती- चा­रा इ­त्य् आ­ह­ — १­५च­तु­र्थ­स्य व्र­त­स्या­न्य­वि­वा­ह­क­र­णा­द­यः । पं­चै­ते ति­क्र­मा ब्र­ह्म­वि­धा­त­क­र­ण­क्ष­माः ॥  ॥ स्व­दा­र­सं­तो­ष­व्र­त­वि­ह­न­न­यो­ग्या हि त­द­ती­चा­रा न पु­न­स् त­द्वि­घा­ति­न ए­व पू­र्व­व­त् ॥ अ­थ पं­च­म­व्र­त­स्य के ती­चा­रा इ­त्य् आ­ह­;­ — क्षे­त्र­वा­स्तु­हि­र­ण्य­सु­व­र्ण­ध­न­धा­न्य­दा­सी­दा­स­कु­प्य­प्र­मा­णा­ति­क्र­माः ॥ २­९ ॥ क्षे­त्र­वा­स्त्वा­दी­नां द्व­यो­र् द्व­यो­र् द्वं­द्वः प्रा­क् कु­प्या­त्­, ती­व्र­लो­भा­भि­नि­वे­शा­त् प्र­मा­णा­ति­रे­का­स् ते­षा­म् अ­ति­क्र­माः । २­०पं­च कु­तो ती­चा­रा इ­त्य् आ­ह­;­ — क्षे­त्र­वा­स्त्वा­दि­षू­पा­त्त­प्र­मा­णा­ति­क्र­माः स्व­यं । पं­च सं­तो­ष­नि­र्घा­त­हे­त­वो ṃ­त्य­व्र­त­स्य ते ॥  ॥ सं­तो­ष­नि­र्घा­ता­नु­कू­ल­का­र­ण­त्वा­द् धि त­द­ती­चा­राः स्यु­र् न पु­नः स­म­र्थ­का­र­ण­त्वा­त् पू­र्व­व­त् ॥ अ­थ दि­ग्वि­र­तेः के ति­क्र­माः प­रे­त्य् आ­ह­;­ — ऊ­र्ध्वा­ध­स् ति­र्य­ग्व्य­ति­क्र­म­क्षे­त्र­वृ­द्धि­स्मृ­त्यं­त­रा­धा­ना­नि ॥ ३­० ॥ २­५प­रि­मि­त­दि­ग­व­धि­व्य­ति­लं­घ­न­म् अ­ति­क्र­मः­, स त्रे­धा ऊ­र्ध्वा­ध­स् ति­र्य­ग्वि­ष­य­भे­दा­त् । त­त्र प­र्व­ता­द्या­रो­ह­णा­द् ऊ­र्ध्वा- ति­क्र­मः­, कू­पा­व­त­र­णा­दे­र् अ­धो­ति­वृ­त्तिः­, बि­ल­प्र­वे­शा­दे­स् ति­र्य­ग­ती­चा­रः­, अ­भि­गृ­ही­ता­या दि­शो लो­भा­वे­शा­द् आ- धि­क्या­भि­सं­बं­धः क्षे­त्र­वृ­द्धिः । इ­च्छा­प­रि­मा­णे ṃ­त­र्भा­वा­त् पौ­न­र् उ­त्त­य­म् इ­ति चे­न् न­, त­स्या­न्या­धि­क­र­ण­त्वा­त् त­द­ति- क्र­मः । प्र­मा­द­मो­ह­व्या­सं­गा­दि­भिः अ­न­नु­स्म­र­णं स्मृ­त्यं­त­रा­धा­नं । क­स्मा­त् पु­न­र् अ­मी प्र­थ­म­स्य शी­ल­स्य पं­चा- ती­चा­रा इ­त्य् आ­ह­ — ३­०ऊ­र्ध्व­ति­क्र­म­णा­द्याः स्युः शी­ल­स्या­द्य­स्य पं­च ते । त­द्वि­र­त्यु­प­घा­ति­त्वा­त् ते­षां त­द् धि म­ल­त्व­तः ॥  ॥ अ­थ द्वि­ती­य­स्य के ती­चा­रा इ­त्य् आ­ह­;­ —४­७­१आ­न­य­न­प्रे­ष्य­प्र­यो­ग­श­ब्द­रू­पा­न् उ­पा­त­पु­द्ग­ल­क्षे­पाः ॥ ३­१ ॥ त­म् आ­न­ये­त्य् आ­ज्ञा­प­न­म् आ­न­य­नं­, ए­वं कु­र्व् इ­ति वि­नि­यो­गः प्र­ष्ये प्र­यो­गः­, अ­भ्यु­त्का­सि­का­दि­क­र­णं श­ब्दा­नु- पा­तः­, स्व­वि­ग्र­ह­प्र­रू­प­णं रू­पा­नु­पा­तः­, लो­ष्ठा­दि­पा­तः पु­द्ग­ल­क्षे­पः । कु­तः पं­चै­ते द्वि­ती­य­स्य शी­ल­स्य व्य­ति- क्र­मा इ­त्य् आ­ह­ — ०­५द्वि­ती­य­स्य तु शी­ल­स्य ते पं­चा­न­य­ना­द­यः । स्व­दे­श­वि­र­ते­र् बा­धा तैः सं­क्ले­श­वि­धा­न­तः ॥  ॥ अ­थ तृ­ती­य­स्य शी­ल­स्य के ती­चा­रा इ­त्य् आ­ह­;­ — कं­द­र्प­कौ­त्कु­च्य­मौ­ख­र्या­स­मी­क्ष्या­धि­क­र­णो­प­भो­ग­प­रि­भो­गा­न­र्थ- क्या­नि ॥ ३­२ ॥ रा­गो­द्रे­का­त् प्र­हा­स­मि­श्रो ऽ­शि­ष्ट­वा­क्प्र­यो­गः कं­द­र्पः­, त­द् ए­वो­भ­यं प­र­त्र दु­ष्ट­का­य­क­र्म­यु­क्तं कौ­त्कु­च्यं­, १­०धा­र्ष्ट्य­प्रा­यो­सं­ब­द्ध­ब­हु­प्र­ला­पि­त्वं मौ­ख­र्यं­, अ­स­मी­क्ष्य प्र­यो­ज­ना­धि­क्ये­न क­र­णं अ­स­मी­क्ष्या­धि­क­र­णं­, त­त्त्रे­धा का­य­वा­ङ्म­नो­वि­ष­य­भे­दा­त् । या­व­ता­र्थे­नो­प­भो­ग­प­रि­भो­ग­स्या­र्थ­स् त­तो न्य­स्या­धि­क्य­म् आ­न­र्थ­क्यं । उ­प­भो­ग­प­रि­भो­ग- व्र­ते ṃ­त­र्भा­वा­त् पौ­न­रु­क्त्य­प्र­सं­ग इ­ति चे­न् न­, त­द­र्था­न­व­धा­र­णा­त् ॥ क­स्मा­द् इ­मे तृ­ती­य­शी­ल­स्या­ती­चा­रा इ­त्य् आ­ह­;­ — कं­द­र्पा­द्या­स् तृ­ती­य­स्य शी­ल­स्ये­हो­प­सू­त्रि­ताः । ते­षा­म् अ­न­र्थ­दं­डे­भ्यो वि­र­ते­र् बा­ध­क­त्व­तः ॥  ॥ अ­थ च­तु­र्थ­स्य शी­ल­स्य के ति­क्र­मा इ­त्य् आ­ह­;­ — १­५यो­ग­दुः­प्र­णि­धा­ना­ना­द­र­स्मृ­त्य­नु­प­स्था­ना­नि ॥ ३­३ ॥ यो­ग­श­ब्दो व्या­ख्या­ता­र्थः­, दु­ष्ट­प्र­णि­धा­न­म् अ­न्य­था वा दुः­प्र­णि­धा­नं­, अ­ना­द­रो नु­त्सा­हः­, अ­नै­का­ग्र्यं स्मृ­त्य- नु­प­स्था­नं । म­नो­दुः­प्र­णि­धा­नं त­द् इ­ति चे­न् न­, त­द्व्र­ता­द् अ­न्या­चिं­त­ना­त् । कु­त­श् च­तु­र्थ­स्य शी­ल­स्या­ति­क्र­मा इ­त्य् आ­ह­ — यो­ग­दुः­प्र­णि­धा­ना­द्या­श् च­तु­र्थ­स्य व्य­ति­क्र­माः । शी­ल­स्य त­द्वि­घा­ति­त्वा­त् ते­षां त­न्म­ल­ता­स्थि­तेः ॥  ॥ पं­च­म­स्य शी­ल­स्य के ती­चा­रा इ­त्य् आ­ह­;­ — २­०अ­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­तो­त्स­र्गा­दा­न­सं­स्त­रो­प­क्र­म­णा­ना­द­र­स्मृ­त्य- नु­प­स्था­ना­नि ॥ ३­४ ॥ प्र­त्य­वे­क्ष­णं च­क्षु­षो व्या­पा­रः­, प्र­मा­र्ज­न­म् उ­प­क­र­णो­प­का­रः­, त­स्य प्र­ति­षे­ध­वि­शि­ष्ट­स्यो­त्स­र्गा­दि­भिः सं­बं­ध­स् ते- ना­प्र­त्य­वे­क्षि­ता­प्र­मा­र्जि­त­दे­शे क्व­चि­द् उ­त्स­र्ग­स् ता­दृ­श­स्य क­स्य­चि­द् उ­प­क­र­ण­स्या­दा­नं ता­दृ­शे च क्व­चि­च् छ­य­नी­य­स्था­ने सं­स्त­रो­प­क्र­म­ण­म् इ­ति त्री­ण्य­भि­हि­ता­नि भ­वं­ति­, त­था­व­श्य­के­ष्व् अ­ना­द­रः­, स्मृ­त्य­नु­प­स्था­नं च क्षु­द­र्दि­त­त्वा­त् २­५प्रो­ष­धो­प­वा­सा­नु­ष्ठा­यि­नः स्या­द् इ­ति । त­स्यै­ते पं­चा­ती­चा­राः कु­त इ­त्य् आ­ह­ — अ­प्र­त्य­वे­क्षि­ते­त्या­द्या­स् त­त्रो­क्ताः पं­च­म­स्य ते । शी­ल­स्या­ति­क्र­माः पं­च त­द्वि­घा­त­स्य हे­त­वः ॥  ॥ य­त इ­ति शे­षः ॥ ष­ष्ठ­स्य शी­ल­स्य के ती­चा­रा इ­त्य् आ­ह­;­ — स­चि­त्त­सं­बं­ध­सं­मि­श्रा­भि­ष­व­दुः­प­क्वा­हा­राः ॥ ३­५ ॥ ३­०स­ह चि­त्ते­न व­र्त­त इ­ति स­चि­त्तं­, त­दु­प­श्लि­ष्टः सं­बं­धः­, त­द्व्य­ति­की­र्ण­स् त­न्मि­श्रः । पू­र्वे­णा­वि­शि­ष्ट इ­ति ४­७­२चे­न् न­, त­त्र सं­स­र्ग­मा­त्र­त्वा­त् । प्र­मा­द­सं­मो­हा­भ्यां स­चि­त्ता­दि­षु वृ­त्ति­र् दे­श­वि­र­त­स्यो­प­भो­ग­प­रि­भो­ग­वि­ष­ये­षु प­रि­मि­ते­ष्व् अ­पी­त्य् अ­र्थः । द्र­वो वृ­ष्यं चा­भि­ष­वः­, अ­स­म्य­क् प­क्वो दुः­प­क्वः । त ए­ते ति­क्र­माः पं­च क­थ­म् इ­त्य् आ­ह­ — त­था त­च्चि­त्त­सं­बं­धा­हा­रा­द्याः पं­च सू­त्रि­ताः । ते त्र ष­ष्ठ­स्य शी­ल­स्य त­द्वि­रो­ध­न­हे­त­वः ॥  ॥ स­प्त­म­स्य शी­ल­स्य के ति­क्र­मा इ­त्य् आ­ह­;­ — ०­५स­चि­त्त­नि­क्षे­पा­पि­धा­न­प­र­व्य­प­दे­श­मा­त्स­र्य­का­ला­ति­क्र­माः ॥ ३­६ ॥ स­चि­त्ते नि­क्षे­पः प्र­क­र­णा­त् स­चि­त्ते­ना­पि­धा­नं­, अ­न्य­दा­तृ­दे­या­र्प­णं प­र­व्य­प­दे­शः­, प्र­य­च्छ­तो प्य् आ­द­रा­भा­वो मा­त्सं­र्य­, अ­का­ले भो­ज­नं का­ला­ति­क्र­मः ॥ कु­त ए­ते ति­चा­रा इ­त्य् आ­ह­;­ — स्मृ­ताः स­चि­त्त­नि­क्षे­प­प्र­मु­खा­स् ते व्य­ति­क्र­माः । स­प्त­म­स्ये­ह शी­ल­स्य त­द्वि­घा­त­वि­धा­यि­नः ॥  ॥ अ­थ स­ल्ले­ख­ना­याः के ति­चा­रा इ­त्य् आ­ह­;­ — १­०जी­वि­त­म­र­णा­शं­सा­मि­त्रा­नु­रा­ग­सु­खा­नु­बं­ध­नि­दा­ना­नि ॥ ३­७ ॥ आ­कां­क्ष­ण­म् आ­शं­सा­, अ­व­श्य­हे­य­त्वे श­री­र­स्या­व­स्था­ना­द­रो जी­वि­ता­शं­सा­, जी­वि­त­सं­क्ले­शा­न् म­र­णं प्र­ति चि­त्ता­नु­रो­धो म­र­णा­शं­सा­, पू­र्वं सु­हृ­त्स­ह­पां­शु­क्री­ड­ना­द्य­नु­स्म­र­णं मि­त्रा­नु­रा­गः­, पू­र्वा­नु­भू­त­प्री­ति­वि­शे­ष­स्मृ­ति- स­म­न्वा­हा­रः सु­खा­नु­बं­धः­, भो­गा­कां­क्ष­या नि­य­तं दी­य­ते चि­त्तं त­स्मिं­स् ते­ने­ति वा नि­दा­नं । त ए­ते सं­न्या­स- स्या­ति­क्र­माः क­थ­म् इ­त्य् आ­ह­ — १­५वि­ज्ञे­या जी­वि­ता­शं­सा­प्र­मु­खाः पं­च त­त्त्व­तः । प्रो­क्त­स­ल्ले­ख­ना­या­स् ते वि­शु­द्धि­क्ष­ति­हे­त­वः ॥  ॥ त­द् ए­वं शी­ल­व्र­ते­ष्व् अ­न­ति­चा­रै­स् ती­र्थ­क­र­त्व­स्य प­र­म­शु­भ­ना­म्नः क­र्म­णो हे­तु­र् इ­त्य् ए­त­स्य पु­ण्या­स्र­व­स्य प्र­पं­च­तो नि­श्च­या­र्थं व्र­त­शी­ल­स­म्य­क्त्व­भा­व­ना­त­द­ति­चा­र­प्र­पं­चं व्या­ख्या­य सं­प्र­ति श­क्ति­त­स् त्या­ग­त­प­सी इ­त्य् अ­त्र प्रो­क्त­स्य व्या­ख्या­ना­र्थ­म् उ­प­क्र­म्य­ते­;­ — अ­नु­ग्र­हा­र्थं स्व­स्या­ति­स­र्गो दा­न­म् ॥ ३­८ ॥ २­०स्व­प­रो­प­का­रो नु­ग्र­हः­, स्व­श­ब्दो ध­न­प­र्या­य­व­च­नः । कि­म­र्थो यं नि­र्दे­श इ­त्य् आ­ह­ — स्वं ध­नं स्या­त् प­रि­त्या­गो ति­स­र्ग­स् त­स्य नु स्फु­टः । त­द्दा­न­म् इ­ति नि­र्दे­शो ति­प्र­सं­ग­नि­वृ­त्त­ये ॥  ॥ अ­नु­ग्र­हा­र्थ­म् इ­त्य् ए­त­द्वि­शे­ष­ण­म् उ­दी­रि­तं । ते­न स्व­मां­स­दा­ना­दि नि­षि­द्धं प­र­मा­प­कृ­त् ॥  ॥ न हि प­र­की­य­वि­त्त­स्या­ति­स­र्ज­नं दा­नं स्व­स्या­ति­स­र्ग इ­ति व­च­ना­त् । स्व­की­यं हि ध­नं स्व­म् इ­ति प्र­सि­द्धं ध­न­प­र्या­य­वा­चि­नः स्व­श­ब्द­स्य त­थै­व प्र­सि­द्धेः । न चै­वं स्व­दुः­ख­का­र­णं प­र­दुः­ख­नि­मि­त्तं वा स­र्व­म् आ­हा­रा­दि­कं २­५ध­नं भ­व­ती­ति त­स्या­प्य् अ­ति­स­र्गो दा­न­म् इ­ति प्र­स­ज्य­ते सा­मा­न्य­तो नु­ग्र­हा­र्थ­म् इ­ति व­च­ना­त् । स्वा­नु­ग्र­हा­र्थ­स्य वा­प­रा­नु­ग्र­हा­र्थ­स्य च घ­न­स्या­ति­स­र्गो दा­न­म् इ­ति व्य­व­स्थि­तेः । ते­न च वि­शे­ष­णे­न स्व­मां­सा­दि­दा­नं स्वा­पा­य- का­र­णं प­र­स्या­व­द्य­नि­बं­ध­नं च प्र­ति­क्षि­प्त­म् आ­ल­क्ष्य­ते­, त­स्य स्व­प­र­योः प­र­मा­प­का­र­हे­तु­त्वा­त् ॥ कु­त­स् त­स्य दा­न­स्य वि­शे­ष इ­त्य् आ­ह­;­ — वि­धि­द्र­व्य­दा­तृ­पा­त्र­वि­शे­षा­त् त­द्वि­शे­षः ॥ ३­९ ॥ ३­०प्र­ति­ग्र­हा­दि­क्र­मो वि­धिः­, वि­शे­षो गु­ण­कृ­तः त­स्य प्र­त्ये­क­म् अ­भि­सं­बं­धः । त­पः­स्वा­ध्या­य­प­रि­वृ­द्धि­हे­तु­त्वा­दि- र् द्र­व्य­वि­शे­षः­, अ­न­सू­या­ऽ­वि­षा­दा­दि­र् दा­तृ­वि­शे­षः­, मो­क्ष­का­र­ण­गु­ण­सं­यो­गः पा­त्र­वि­शे­षः । ए­त­द् ए­वा­ह­ — त­द्वि­शे­षः प्र­पं­चे­न स्या­द् वि­ध्या­दि­वि­शे­ष­तः । दा­तुः शु­द्धि­वि­शे­षा­य स­म्य­ग्बो­ध­स्य वि­श्रु­तः ॥  ॥ ४­७­३कु­तो यं वि­ध्या­दी­नां य­थो­दि­तो वि­शे­षः स्या­द् इ­त्य् आ­ह­;­ — वि­ध्या­दी­नां वि­शे­षः स्या­त् स्व­का­र­ण­वि­शे­ष­तः । त­त्का­र­णं पु­न­र् बा­ह्य­मां­त­रं चा­प्य् अ­ने­क­धा ॥  ॥ वि­धि­द्र­व्य­दा­तृ­पा­त्रा­णां हि वि­शे­षः­, स्व­का­र­ण­वि­शे­षा­त् । त­च् च का­र­णं बा­ह्य­म् अ­ने­क­धा द्र­व्य­क्षे­त्र­का­ल- भा­व­भे­दा­त् । आं­त­रं चा­ने­क­धा श्र­द्धा­वि­शे­षा­दि­प­रि­णा­मः । कः पु­न­र् अ­सौ वि­ध्या­दी­नां वि­शे­षः प्र­ख्या­तो ०­५य­तो दा­न­स्य वि­शे­ष­तः फ­ल­वि­शे­ष­सं­पा­द­नः स्या­द् इ­त्य् आ­ह­ — पा­त्र­प­रि­ग्र­हा­दि­भ्यो वि­धि­भ्य­स् ता­व­द् आ­स्र­वः । दा­तुः पु­ण्य­स्य सं­क्ले­श­र­हि­ते­भ्यो ति­शा­यि­नः ॥  ॥ किं­चि­त् सं­क्ले­श­यु­क्ते­भ्यो म­ध्य­म­स्यो­प­व­र्णि­तः । बृ­ह­त्सं­क्ले­श­यु­क्ते­भ्यः स्व­ल्प­स्ये­ति वि­भि­द्य­ते ॥  ॥ नि­कृ­ष्ट­म­ध्य­मो­त्कृ­ष्ट­वि­शु­द्धि­भ्यो वि­प­र्य­यः । ते­भ्यः स्या­द् इ­ति सं­क्षे­पा­द् उ­क्तं सू­रि­भि­रं­ज­सा ॥  ॥ गु­ण­वृ­द्धि­क­रं द्र­व्यं पा­त्रे ऽ­पा­त्रे स­म­र्पि­तं । दो­ष­वृ­द्धि­क­रं पा­प­का­रि मि­श्रं तु मि­श्र­कृ­त् ॥  ॥ १­०दा­ता गु­णा­न्वि­तः शु­द्धः प­रं पु­ण्य­म् अ­वा­प्नु­या­त् । दो­षा­न्वि­त­स् त्व् अ­शु­द्धा­त्मा प­रं पा­प­म् उ­पै­ति सः ॥  ॥ गु­ण­दो­षा­न्वि­तः शु­द्धा­शु­द्ध­भा­वे स­म­श्­‍­नु­ते । ब­हु­धा म­ध्य­मं पु­ण्यं पा­पं चे­ति वि­नि­श्च­यः ॥  ॥ द­त्त­म् अ­न्नं सु­पा­त्रा­य स्व­ल्प­म् अ­प्य् उ­रु­पु­ण्य­कृ­त् । म­ध्य­मा­य तु पा­त्रा­य पु­ण्यं म­ध्य­म­म् आ­न­ये­त् ॥  ॥ क­नि­ष्ठा­य पु­नः स्व­ल्प­म् अ­पा­त्रा­या­फ­लं वि­दुः । पा­पा­पा­पं फ­लं चे­ति सू­र­यः सं­प्र­च­क्ष­ते ॥ १­० ॥ सा­म­ग्री­भे­दा­द् धि दा­न­वि­शे­षः स्या­त् कृ­प्या­दि­वि­शे­षा­द् बी­ज­वि­शे­ष­व­त् । नि­रा­त्म­क­त्वे स­र्व­भा­वा­नां वि­ध्या- १­५दि­स्व­रू­पा­भा­वः क्ष­णि­क­त्वा­व­धि­वि­ज्ञा­न­स्य त­द­भि­सं­बं­धा­भा­वः नि­त्य­त्वा­ज्ञ­त्व­निः­क्रि­य­त्वा­च् च त­द­भा­वः । क्रि­या- गु­ण­स­म­वा­या­द् उ­प­प­त्ति­र् इ­ति चे­न् न­, त­त्प­रि­णा­मा­भा­वा­त् क्षे­त्र­स्य वा­चे­त­न­त्वा­त् । स्या­द्वा­दि­न­स् त­दु­प­प­त्ति­र् अ­ने­कां­ता- श्र­य­णा­त् । त­था हि­ — अ­पा­त्रे­भ्यो द­त्तं भ­व­ति स­फ­लं किं­चि­द् अ­प­रं न पा­त्रे­भ्यो वि­त्तं प्र­चु­र­म् उ­दि­तं जा­तु­चि­द् इ­ह । अ­द­त्तं पा­त्रे­भ्यो ज­न­य­ति शु­भं भू­रि ग­ह­नं ज­नो ऽ­यं स्या­द्वा­दं क­थ­म् इ­व नि­रु­क्तं प्र­भ­व­ति ॥ १­१ ॥ २­०किं­चि­द् धि व­स्तु वि­शु­द्धां­त­र­म् अ­पा­त्रे­भ्यो पि द­त्तं स­फ­ल­म् ए­व­, सं­क्ले­श­दु­र्ग­तं तु पा­त्रे­भ्यो द­त्तं न प्र­चु­र­म् अ­पि स­फ­लं क­दा­चि­द् उ­प­प­द्य­ते ऽ­ति­प्र­सं­गा­त्­, .­.­.­.­.­.­.­.­.­.­.­.­म् अ­द­त्त­म् अ­पि पा­त्रे­भ्यो ऽ­पा­त्रे­भ्य­श् च शु­भ­म् ए­व फ­लं ज­न­य­ति सं­क्ले­शां­गा­प्र­दा­न­स्यै­व श्रे­य­स्क­र­त्वा­त् । त­तः पा­त्रा­या­पा­त्रा­य वा स्या­द् दा­नं स­फ­लं­, स्या­द् अ­दा­नं­, स्या­द् उ­भ­यं­, स्या­द् अ­व­क्त­व्यं च स्या­द् दा­नं वा व­क्त­व्यं चे­ति स्या­द्वा­दि­न­य­प्र­मा­ण­म­य­ज्यो­तिः­प्र­ता­नो अ­प­सा­रि­त­स­क­ल­कु­न- य­ति­मि­र­प­ट­लः स­म्य­ग­ने­कां­त­वा­दि­दि­न­क­र ए­व वि­भा­गे­न वि­भा­व­यि­तुं प्र­भ­व­ति न पु­न­र् इ­त­रो ज­नः कू­प- २­५म् अं­डू­क­व­त्पा­रा­वा­र­वा­रि­वि­जृं­भि­त­म् इ­ति प्रा­ये­णो­क्तं पु­र­स्ता­त् प्र­ति­प­त्त­व्य­म् ॥ इ­ति स­प्त­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इ­ति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे स­प्त­मो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ ४­७­४अ­थ अ­ष्ट­मो­ऽ­ध्या­यः ॥  ॥ अ­थ बं­धे ऽ­भि­धा­त­व्ये ऽ­भि­धी­यं­ते स्य हे­त­वः । नि­र्हे­तु­क­त्व­कू­ट­स्था­का­र­ण­त्व­नि­वृ­त्त­ये ॥  ॥ मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­क­षा­य­यो­गा बं­ध­हे­त­वः ॥  ॥ मि­थ्या­द­र्श­नं क्रि­या­स्वं­त­र्भू­तं­, वि­र­ति­प्र­ति­प­क्ष­भू­ता­प्य् अ­वि­र­तिः­, आ­ज्ञा­व्या­पा­द­ना­ना­कां­क्ष­क्रि­या­या­म् अं­त­र्भा­वः ०­५प्र­मा­द­स्य­, क­षा­याः क्रो­धा­द­यः प्रो­क्ताः­, यो­गाः का­या­दि­वि­क­ल्पाः प्र­कॢ­प्ताः । मि­थ्या­द­र्श­नं द्वे­धा नै­स­र्गि- क­प­रो­प­दे­श­नि­मि­त्त­भे­दा­त् । त­त्रो­प­दे­श­नि­र­पे­क्षं नै­स­र्गि­कं­, प­रो­प­दे­श­नि­मि­त्तं च­तु­र्वि­धं क्रि­या­क्रि­या­वा­दा­ज्ञा- नि­क­वै­न­यि­क­म­त­वि­क­ल्पा­त् । च­तु­र­शी­तिः क्रि­या­वा­दा इ­ति कौ­त्कु­ल्य­कं­ठ­वि­द्धि­प्र­भृ­ति­म­त­वि­क­ल्पा­त् । अ­शी­ति­श­त­म् अ­क्रि­या­वा­दा­नां म­री­चि­कु­मा­रो­लू­क­क­पि­ला­दि­द­र्श­न­भे­दा­त् । आ­ज्ञा­नि­क­वा­दाः स­प्त­ष­ष्टि­सं­ख्याः सा­क­ल्य­वा­क­ल्य­प्र­भृ­ति­दृ­ष्टि­भे­दा­त् । वै­न­यि­का­नां द्वा­त्रिं­श­त् व­शि­ष्ट­प­रा­श­रा­दि­म­त­भे­दा­त् । ए­ते मि­थ्या­द­र्श- १­०नो­प­दे­शा­स् त्री­णि श­ता­नि त्रि­ष­ष्ट्यु­त्त­रा­णि बं­ध­हे­त­वः प्रा­णि­व­ध­नि­मि­त्त­त्वा­द् अ­ध­र्म­हे­तु­त्व­सि­द्धेः । आ­ग­म­प्रा­मा- ण्या­त् प्रा­णि­व­धो ध­र्म­हे­तु­र् इ­ति चे­न् न­, त­स्या­ग­म­त्वा­सि­द्धे­र् अ­न­व­स्था­ना­त् । प­र­मा­ग­मे प्र­सि­द्ध­त्वा­त् त­द­सि­द्धि­र् इ­ति चे­न् न­, अ­ति­श­य­ज्ञा­ना­क­र­त्वा­त् । अ­न्य­त्रा­प्य् अ­ति­श­य­ज्ञा­न­द­र्श­ना­द् इ­ति चे­न् न­, अ­त ए­व ते­षां सं­भ­वा­त् । श्र­द्धा­मा­त्र­म् इ­ति चे­न् न­, भू­य­सा­मु­प­ल­ब्धेः र­त्ना­क­र­व­त् । त­दु­द्भ­व­त्वा­त् ते­षा­म् अ­पि प्रा­मा­ण्य­म् इ­ति चे­न् न­, नि­स्सा- र­त्वा­त् कं­त्वा­दि­व­त् । स­र्वे­षा­म् अ­वि­शे­ष­प्र­सं­गा­त् । य­ज्ञ­क­र्म­णो न्य­त्र व­धः पा­पा­ये­ति चे­न् न­, उ­भ­य­त्र तु­ल्य­त्वा­त् । १­५ता­द­र्थ्या­त् स­र्व­स्ये­ति चे­न् न­, सा­ध्य­त्वा­त् अ­न्य­थो­प­यो­गे दो­ष­प्र­सं­गा­त् । मं­त्र­प्रा­धा­न्या­द् अ­दो­ष इ­ति चे­न् न­, प्र­त्य­क्ष- वि­रो­धा­त् हिं­सा­दो­षा­वि­नि­वृ­त्तेः । नि­य­त­प­रि­णा­म­नि­मि­त्त­स्या­न्य­था वि­धि­नि­षे­धा­सं­भ­वा­त् क­र्तु­र् अ­सं­भ­वा­च् च । पं­च­वि­धं वा मि­थ्या­द­र्श­नं­, अ­वि­र­ति­क­षा­य­यो­गा द्वा­द­श­पं­च­विं­श­ति­त्र­यो­द­श­भे­दाः­, प्र­मा­दो ने­क­वि­धः । स­मु­दा­या­व­य­व­यो­र् बं­ध­हे­तु­त्वं वा­क्य­प­रि­स­मा­प्ते­र् वै­चि­त्र्या­त् । अ­वि­र­तेः प्र­मा­द­स्या­वि­शे­ष इ­ति चे­न् न­, वि­र­त- स्या­पि प्र­मा­द­द­र्श­ना­त् । क­षा­या­वि­र­त्यो­र् अ­भे­द इ­ति चे­न् न­, का­र्य­का­र­ण­भे­दो­प­प­त्तेः ॥ कु­तः पु­न­र् मि­थ्या­द­र्श- २­०ना­द­यः पं­च बं­ध­हे­त­व इ­त्य् आ­ह­ — स्यु­र् बं­ध­हे­त­वः पुं­सः स्व­मि­थ्या­द­र्श­ना­द­यः । त­स्य त­द्भा­व­भा­वि­त्वा­द् अ­न्य­था त­द­सि­द्धि­तः ॥  ॥ पुं­सो बं­ध­हे­त­व इ­ति व­च­ना­त् प्र­धा­न­क्ष­णि­क­चि­त्त­स्य सं­ता­न­स्य च व्य­व­च्छे­दः­, स्व­मि­थ्या­द­र्श­ना­द­यः इ­ति नि­र्दे­शा­त् प्र­धा­न­प­रि­णा­मा­स् ते पुं­सो बं­ध­हे­त­व इ­ति व्यु­द­स्तं­, कृ­त­ना­शा­कृ­ता­भ्या­ग­म­प्र­सं­गा­त् बं­ध­स्य मि­थ्या­द­र्श­ना­द्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् त­द्धे­तु­क­त्व­सि­द्धिः ॥ न­नु च मो­क्ष­का­र­ण­त्रै­वि­ध्यो­प­दे­शा­त् बं­ध­का­र- २­५ण­पां­च­वि­ध्यं वि­रु­द्ध­म् इ­त्य् आ­शं­का­या­म् आ­ह­;­ — त­द्वि­प­र्य­य­तो मो­क्ष­हे­त­वः पं­च सू­त्रि­ताः । सा­म­र्थ्या­द् अ­त्र ना­तो स्ति वि­रो­धः स­र्व­था गि­रा­म् ॥  ॥ नि­र्णी­त­प्रा­यं चै­त­न् न पु­न­र् उ­च्य­ते ॥ को यं बं­ध इ­त्य् आ­ह­;­ — स­क­षा­य­त्वा­ज् जी­वः क­र्म­णो यो­ग्या­न् पु­द्ग­ला­न् आ­द­त्ते स बं­धः ॥  ॥ ३­०पु­नः क­षा­य­ग्र­ह­ण­म् अ­नु­वा­द इ­ति चे­न् न­, क­र्म­वि­शे­षा­श­य­वा­चि­त्वा­ज् ज­ठ­रा­ग्नि­व­त् । जी­वा­भि­धा­नं प्र­चो­दि­त- ४­७­५त्वा­त्­, जी­व­स्य हि क­थ­म् अ­मू­र्ते­न क­र्म­णा बं­ध इ­ति प­रैः प्रा­चो­दि त­तो जी­व इ­त्य् अ­भि­धी­य­ते । जी­व­ना­वि- नि­र्मु­क्त­त्वा­द् वा­, जी­व­नं ह्य् आ­यु­स् ते­ना­वि­नि­र्मु­क्त ए­वा­त्मा क­र्म­पु­द्ग­ला­ना­द­त्ते ऽ­त­श् च जी­वा­भि­धा­नं यु­क्तं । क­र्म­णो यो­ग्या­न् पु­द्ग­ला­ना­द­त्त इ­ति पृ­थ­ग्वि­भ­क्त्यु­च्चा­र­णं वा­क्यां­त­र­ज्ञा­प­ना­र्थं ते­न क­र्म­णो जी­वः स­क­षा­यो भ­व­ति पू­र्वो­पा­त्ता­द् इ­त्य् ए­कं वा­क्यं स­क­षा­य­त्वा­त् पू­र्व­म् अ­क­र्म­क­स्य मु­क्त­व­त्स­क­षा­य­त्वा­यो­गा­त् । त­था क­र्म­णो यो­ग्या­न् ०­५पु­द्ग­ला­ना­द­त्ते जी­वः स­क­षा­य­त्वा­त् इ­ति द्वि­ती­यं वा­क्यं क­र्म­यो­ग्य­पु­द्ग­ला­दा­ना­त् पू­र्व­म­क­षा­य­स्य क्षी­ण­क­षा­या- दि­व­त्त­द­घ­ट­ना­त् । त­तो जी­व­क­र्म­णो­र् अ­ना­दि­बं­ध इ­त्य् उ­क्तं भ­व­ति बी­जां­कु­र­व­त् । स­क­षा­य­त्व­क­र्म­यो­ग्य­पु­द्ग­ला- दा­न­यो­र् भा­व­द्र­व्य­बं­ध­स्व­भा­व­यो­र् नि­मि­त्त­नै­मि­त्ति­क­भा­व­व्य­व­स्था­ना­त् । पु­द्ग­ल­व­च­नं क­र्म­ण­स् ता­दा­त्म्य­ख्या­प­ना­र्थं पु­द्ग- ला­त्म­कं द्र­व्य­क­र्म न पु­न­र् अ­न्य­स्व­भा­वं । त­द् अ­सि­द्ध­म् इ­ति चे­न् न­, अ­मू­र्ते­र् अ­नु­ग्र­हो­प­घा­ता­भा­वा­त् । न ह्य् अ­मू­र्ति­र् आ- त्म­गु­णो जी­व­स्या­मू­र्ते­र् अ­नु­ग्र­हो­प­घा­तौ क­र्तु­म् अ­लं का­ल­व­दा­का­शा­दी­नां । मू­र्ति­म­त­स् तु पौ­द्ग­लि­क­स्य क­र्म­णो नु­ग्र- १­०हो­प­घा­त­क­र­ण­म् अ­मू­र्ते प्य् आ­त्म­नि क­थं­चि­न् न वि­रु­ध्य­ते­, त­द­ना­दि­बं­धं प्र­ति त­स्य मू­र्ति­म­त्त्व­प्र­सि­द्धे­र् अ­न्य­था बं­धा- यो­गा­त् । आ­द­त्ते इ­ति प्र­ति­ज्ञा­तो­प­सं­हा­रा­र्थं । त­था हि – यो यः शु­भा­शु­भ­फ­ल­दा­यि­द्र­व्य­यो­ग्या­न् पु­द्ग­ला­ना- द­त्ते स स स­क­षा­यो य­था ता­दृ­शः स स क­र्म­णो यो­ग्या­न् पु­द्ग­ला­ना­द­त्ते य­थो­भ­य­वा­दि­प्र­सि­द्धः शु­भा­शु- भ­फ­ल­ग्रा­सा­दि­पु­द्ग­ला­दा­यी र­क्तो द्वि­ष्टो वा स­क­षा­य­श् च वि­वा­दा­प­न्नः सं­सा­री त­स्मा­त् क­र्म­णो यो­ग्या­न् पु­द्ग­ला­ना­द­त्ते इ­ति प्र­ति­ज्ञा­तो­प­सं­हा­रः प्र­ति­प­त्त­व्यः । अ­त­स् त­दु­प­श्ले­षो बं­धः त­द्भा­वो म­दि­रा­प­रि­णा­म­व­त् । १­५स­व­च­न­म् अ­न्य­नि­वृ­त्त्य­र्थं­, क­र्म­णो यो­ग्या­नां सू­क्ष्मै­क­क्षे­त्रा­व­गा­हि­ना­म् अ­नं­ता­ना­म् आ­दा­ना­द् आ­त्म­नः क­षा­या­र्द्री­कृ­त­स्य प्र­ति­प्र­दे­शं त­दु­प­श्ले­षो बं­धः स ए­व बं­धो ना­न्यः सं­यो­ग­मा­त्रं स्व­गु­ण­वि­शे­ष­स­म­वा­यो वे­ति ता­त्प­र्या­र्थः । क­षा­या­र्द्री­कृ­ते जी­वे क­र्म­यो­ग्य­पु­द्ग­ला­नां क­र्म­प­रि­णा­म­स्य भा­वा­द् गु­डो­द­क­धा­त­की­कु­सु­मा­द्या­र्द्र­भा­ज­न­वि­शे­षे म­दि­रा­यो­ग्य­पु­द्ग­ला­नां म­दि­रा­प­रि­णा­म­व­त् । क­र­णा­दि­सा­ध­नो बं­ध­श­ब्दः त­स्यो­प­च­या­प­च­य­स­द्भा­वः क­र्म­ण आ­य­व्य­य­द­र्श­ना­त् व्री­हि­को ष्ठा­गा­र­व­त् । क­र्म­णा­म् आ­य­व्य­य­द­र्श­ना­त् त­त्फ­ला­य­व्य­या­नु­भ­व­ना­त् सि­द्धं त­तो नु­मि- २­०ता­नु­मा­नं । ए­त­द् ए­वा­ह­ — पु­द्ग­ला­नां नु­रा­दा­नं वं­धो द्र­व्या­त्म­कः स्मृ­तः । यो­ग्या­नां क­र्म­णः स्वे­ष्टा­नि­ष्ट­नि­र्व­र्त­ना­त्म­नः ॥  ॥ क­थं प­नः पु­द्ग­लाः क­र्म­प­रि­णा­म­यो­ग्याः के­चि­द् उ­प­प­द्यं­ते इ­त्य् आ­ह­;­ — पु­द्ग­लाः क­र्म­णो यो­ग्याः के­चि­न् मू­र्ता­र्थ­यो­ग­तः । प­च्य­मा­न­त्व­तः शा­लि­बी­जा­दि­व­द् इ­ती­रि­तं ॥  ॥ पु­द्ग­ला ए­व क­र्म­प­रि­णा­म­भा­जो मू­र्त­द्र­व्य­सं­बं­धे­न वि­प­च्य­मा­न­त्वा­च् छा­लि­बी­जा­दि­व­द् इ­त्य् उ­क्तं पु­र­स्ता­त् । २­५त­तः क­र्म­णो यो­ग्याः पु­द्ग­लाः के­चि­त् सं­त्य् ए­व ॥ ता­न् आ­द­त्ते स्व­यं जी­वः स­क­षा­य­त्व­तः स तु । यो ना­द­त्ते प्र­सि­द्धो हि क­षा­य­र­हि­तः प­रः ॥  ॥ स­क­षा­यः स­क­र्म­त्व­जी­वः स्या­त् पू­र्व­तो न्य­तः । क­षा­ये­भ्यः स­क­र्मे­ति ना­न्य­था भ­व­भा­ग­यं ॥  ॥ जी­वः सं­बं­ध इ­ति वा स­क­षा­य­त्व­तो न्य­था । त­स्य मु­क्ता­त्म­व­त्त­त्त्वा­नु­प­प­त्तेः प्र­सि­द्धि­तः ॥  ॥ स­क­षा­य­त्व­म् अ­ध्य­क्षा­त् स्व­सं­वे­द­न­तः स्व­यं । को­प­वा­न् अ­ह­म् इ­त्य् ए­वं रू­पा­त् सि­द्धं हि दे­हि­नां ॥  ॥ ३­०प्र­धा­नं स­क­षा­यं तु स्या­न् नै­वा­चे­त­न­त्व­तः । कुं­भा­दि­व­त् त­तो ने­दं सं­बं­ध­म् इ­ति नि­र्ण­यः ॥  ॥ क­र्म­णः स­क­षा­य­त्वं जी­व­स्ये­ति न शा­श्व­तं । स­हे­तु­क­स्य कौ­ट­स्थ्य­वि­रो­धा­त् कु­ट­का­दि­व­त् ॥  ॥ त­तो नु मु­क्त्य­भा­वो नु कु­त­श्चि­त् क­र्म­णः क्ष­ये । स­क­षा­य­त्व­वि­ध्वं­सा­वि­ध्वं­स­कृ­त­सि­द्धि­तः ॥  ॥ जी­वो हि क­र्म­णो यो­ग्या­न् आ­द­त्ते पु­द्ग­ला­न् स्व­यं । स­क­षा­य­स् त­तः पू­र्वं शु­द्ध­स्य त­द­सं­भ­वा­त् ॥ १­० ॥ त­द्द्र­व्य­क­र्म­भि­र् बं­धः पु­द्ग­ला­त्म­भि­र् आ­त्म­नः । सि­द्धो ना­त्म­गु­णै­र् ए­वं क­षा­यै­र् भा­व­क­र्म­भिः ॥ १­१ ॥ ४­७­६अ­न्य­था स­क­षा­य­त्व­प्र­त्य­य­स्य वि­रो­ध­तः । सं­सा­रि­णां श­री­रा­दि­सं­बं­ध­स्यै­व हा­नि­तः ॥ १­२ ॥ सो यं सा­मा­न्य­तो बं­धः प्र­ति­पा­दि­त­स् त­त्प्र­का­र­ग्र­ति­पा­द­ना­र्थ­म् आ­ह­;­ — प्र­कृ­ति­स्थि­त्य­नु­भा­गभ­वप्र­दे­शा­स् त­द्वि­ध­यः ॥  ॥ अ­क­र्त­री­त्य् अ­नु­वृ­त्ते­र् अ­पा­दा­न­सा­ध­ना प्र­कृ­तिः­, भा­व­सा­ध­नौ स्थि­त्य­नु­भ­वौ­, क­र्म­सा­ध­नः प्र­दे­श­श­ब्दः । ०­५प्र­कृ­तिः स्व­भा­व इ­त्य् अ­न­र्था­न्त­रं­, स्व­भा­वा­प्र­च्यु­तिः स्थि­तिः­, त­द्र­स­वि­शे­षो नु­भ­वः­, इ­य­त्ता­व­धा­र­णं प्र­दे­शः । वि­धि­श­ब्दः प्र­का­र­व­च­नः । त­स्य वि­ध­य­स् त­द्वि­ध­यो बं­ध­प्र­का­राः प्र­कृ­त्या­द­य इ­त्य् अ­र्थः ॥ त­द् ए­वा­ह­;­ — त­स्य बं­ध­स्य वि­ध­यः प्र­कृ­त्या­द्याः सु­सू­त्रि­ताः । त­था­वि­ध­त्व­सं­सि­द्धे­र् बं­ध­व्या­नां क­थं­च­न ॥  ॥ स्थि­त्या­दि­प­र्य­यो­न्मु­क्तैः क­र्म­यो­ग्यै­र् हि पु­द्ग­लैः । प्र­कृ­त्या­व­स्थि­तै­र् बं­धः प्र­थ­मो त्र वि­व­क्षि­तः ॥  ॥ प्र­ति­प्र­दे­श­म् ए­तै­र् नु म­तो बं­धः प्र­दे­श­तः । स्थि­त्या­दि­प­र्य­या­क्रां­तैः स स्थि­त्या­दि­वि­शे­षि­तः ॥  ॥ १­०बं­ध­स्य भे­दा­द् ए­वं हि बं­धो भि­द्य­ते ना­न्य­था बं­ध­व्या­नि च क­र्मा­णि प्र­कृ­त्या­व­स्थि­ता­नि प्र­कृ­ति­बं­ध­व्य­प- दे­शं ल­भं­ते । ता­न्य् ए­वा­त्म­प्र­दे­श­वृ­त्ती­नि प्र­दे­श­बं­ध­व्य­प­दे­शं । स­म­या­द् ऊ­र्ध्व­स्थि­ति­प­र्य­या­क्रां­ता­नि स्थि­ति­बं­ध­व्य- प­दे­शं फ­ल­दा­न­प्र­श­क्ति­ल­क्ष­णा­नु­भ­व­प­र्य­या­क्रां­ता­न्य् अ­नु­भ­व­बं­ध­व्य­प­दे­श­म् इ­ति शो­भ­नं सू­त्रि­ताः प्र­कृ­त्या­दि­वि­ध­यो बं­ध­स्य । त­त्र यो­ग­नि­मि­त्तौ प्र­कृ­ति­प्र­दे­शौ­, स्थि­त्य­नु­भ­वौ क­षा­य­हे­तु­कौ । आ­द्यो द्वे­धा मु­लो­त्त­र­प्र­कृ­ति­भे­दा­त् ॥ त­त्र मू­ल­प्र­कृ­ति­बं­धं ता­व­द् आ­ह­;­ — १­५आ­द्यो ज्ञा­न­द­र्श­ना­व­र­ण­वे­द­नी­य­मो­ह­नी­या­यु­र्ना­म­गो­त्रां­त­रा­याः ॥  ॥ सा­मा­ना­धि­क­र­ण्ये स­ति पू­र्वो­त्त­र­व­च­न­वि­रो­ध इ­ति चे­न् न­, उ­भ­य­न­य­ध­र्म­वि­व­क्षा­स­द्भा­वा­त् त­यो­र् ए­क­व­च­न- ब­हु­व­च­न­प्र­यो­गो­प­प­त्तेः । प्र­मा­णं श्रो­ता­र इ­ति सा­मा­न्य­वि­शे­ष­यो­र् ए­क­त्व­ब­हु­त्व­व्य­व­स्थि­ते­र् य­था­सं­भ­वं क­र्त्रा­दि- सा­ध­न­त्वं ज्ञा­ना­व­र­णा­दि­श­ब्दा­नां प्र­यो­ग­प­रि­णा­मा­द् आ­ग­च्छ­द् ए­वा­वि­शि­ष्टं क­र्म ज्ञा­ना­व­र­णा­दि­वि­शे­षै­र् वि­भि­द्य­ते अ­न्ना­दे­र् वा­ता­दि­वि­का­र­व­त् । ज्ञा­ना­व­र­ण­म् ए­व मो­ह इ­ति चे­न् न­, अ­र्थां­त­र­भा­वा­त् का­र्य­भे­दे च का­र­णा­न्य­त्वा­त् । २­०ज्ञा­ना­व­र­ण­स्य हि का­र्यं ज्ञा­नं­, मो­ह­स्य त­त्त्वा­र्थ­श्र­द्धा­न­म् अ­चा­रि­त्रं चे­ति । ए­ते­न ज्ञा­न­द­र्श­ना­व­र­ण­यो­र् अ­न्य­त्व­म् उ­क्तं त­त्का­र्य­यो­र् अ­ज्ञा­ना­द­र्श­न­यो­र् अ­न्य­त्वा­त् त­दा­व्रि­य­मा­ण­यो­श् च ज्ञा­न­द­र्श­न­यो­र् अ­न्य­त्वं प्र­यु­क्तं भे­द­सा­ध­नं । ज्ञा­ना­व­र- ण­स्या­वि­शे­षे पि प्र­त्या­स्र­वं म­त्या­दि­वि­शे­षो ज­ल­व­त् । ए­ते­ने­त­रा­णि व्या­ख्या­ता­नि द­र्श­ना­व­र­णा­दी­न्य् अ­पि प्र­त्या­स्र­वं मू­लो­त्त­र­प्र­कृ­ति­वि­क­ल्प­भां­जि वि­भा­व्यं­ते । स­क­ल­क­र्म­प्र­कृ­ती­नां का­र्य­वि­शे­षा­नु­मे­य­त्वा­द् इं­द्रि­य- श­क्ति­वि­शे­ष­व­त् । त­द् ए­वा­ह­ — २­५क­र्म­प्र­कृ­त­य­स् त­त्र स्यु­र् ज्ञा­ना­व­र­णा­द­यः । ता­दृ­क्का­र्य­वि­शे­षा­नु­मे­याः क­र­ण­श­क्ति­व­त् ॥  ॥ क­श्चि­द् आ­ह – पु­द्ग­ल­द्र­व्य­स्यै­क­स्या­व­र­ण­सु­ख­दुः­खा­दि­नि­मि­त्त­त्वा­नु­प­प­त्ति­र्वि­रो­धा­त् इ­ति । स वि­नि­वा­र्य­ते न वा­, त­त्स्वा­भा­व्या­द्व­न्हे­र् दा­ह­पा­क­प्र­ता­प­प्र­का­श­सा­म­र्थ्य­व­त् । अ­नै­कां­ति­क­त्वा­च् च द्र­व्य­स्य नै­क­त्वा­दि­रू­पे­णा­नै- कां­ति­क­त्वं य­तो वि­रो­धः । प­रा­भि­प्रा­ये­णें­द्रि­या­णां भि­न्न­जा­ती­या­नां क्षी­रा­द्यु­प­भो­गे वृ­द्धि­व­त् । वृ­द्धि­र् ए­कै- वे­ति चे­न् न­, प्र­तीं­द्रि­यं वृ­द्धि­भे­दा­त् । त­थै­वा­तु­ल्य­जा­ती­ये­ना­नु­ग्र­ह­सि­द्धिः । ते­न चे­त­न­स्या­त्म­नो ऽ­चे­त­नं क­र्मा­नु- ३­०ग्रा­ह­कं सि­द्धं भ­व­ति । कि­म् ए­ता­वा­न् ए­व प्र­कृ­ति­बं­ध­वि­क­ल्पो ने­त्य् आ­ख्या­य­ते – ए­का­दि­सं­ख्ये­य­वि­क­ल्प­श् च श­ब्द­तः त­त्रै­क­स् ता­व­त्सा­मा­न्या­त् क­र्म­बं­धो वि­शे­षा­णा­म् अ­वि­व­क्षि­त­त्वा­त् से­ना­व­च­न­व­त् । स ए­व पु­ण्य­पा­प­भे­दा­द् द्वि­वि­धः स्वा­मि­भृ­त्य­भे­दा­त् से­ना­व­त् । त्रि­वि­ध­श् चा­ना­दिः सां­तः­, अ­ना­दि­र् अ­नं­तः­, सा­दिः सां­त­श् चे­ति­, भु­जा­का­रा­ल्प­त- रा­व­स्थि­त­भे­दा­द् वा । प्र­कृ­त्या­दि­भे­दा­च् च­तु­र्वि­धः­, द्र­व्या­दि­भे­दा­त् पं­च­वि­धः । ष­ड्जी­व­न­का­य­भे­दा­त् षो­ढा । ४­७­७रा­ग­द्वे­ष­मो­ह­क्रो­ध­मा­न­मा­या­लो­भ­हे­तु­भे­दा­त् स­प्त­वि­धः । ज्ञा­ना­व­र­णा­दि­वि­क­ल्पा­द् अ­ष्ट­वि­धः । ए­वं सं­ख्ये­या वि­क­ल्पाः श­ब्द­तो यो­ज­नी­याः । च­श­ब्दा­द् अ­व­स्था­याः स्था­न­वि­क­ल्पा­द् अ­सं­ख्ये­याः प्र­दे­श­स्कं­ध­प­रि­णा­म­भे­दा­द् अ- नं­ताः ज्ञा­ना­व­र­णा­द्य­नु­भ­वा­वि­भा­ग­प­रि­च्छे­दा­पे­क्ष­या वा । क्र­म­यो­ज­न­ज्ञा­ने­ना­त्म­नो धि­ग­मा­द् ज्ञा­ना­व­र­णं स­र्वे- षा­म् आ­दा­व् उ­क्तं । त­तो द­र्श­ना­व­र­ण­म् अ­ना­का­रो­प­ल­ब्धेः । त­द­नं­त­रं वे­द­नी­य­व­च­नं त­द­व्य­भि­चा­रा­त् । त­तो ०­५मो­हा­भि­धा­नं त­द्वि­रो­धा­त् । आ­यु­र्व­च­नं त­त्स­मी­पे त­न्नि­बं­ध­न­त्वा­त् । त­द­नं­त­रं ना­म­व­च­नं त­दु­द­या­पे­क्ष­त्वा­त् प्रा­यो ना­मो­द­य­स्य । त­तो गो­त्र­व­च­नं प्रा­प्त­श­री­रा­दि­ला­भ­स्य सं­श­ब्द­ना­भि­व्य­क्तेः । प­रि­शे­षा­द् अं­ते अं­त­रा­य­व­च­नं ॥ अ­थो­त्त­र­प्र­कृ­ति­बं­धं प्र­ति­पि­पा­द­यि­षु­स् त­त्सं­ख्या­भे­दा­न् सू­त्र­य­न्न् आ­ह­;­ — पं­च­न­व­द्व्य­ष्टा­विं­श­ति­च­तु­र्द्वि­च­त्वा­रिं­श­द्द्वि­पं­च­भे­दा य­था­क्र­म­म् ॥  ॥ पं­चा­दि­पं­चां­ता­नां द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । द्वि­ती­य­ग्र­ह­ण­म् इ­ति चे­न् न­, प­रि­शे­षा­त् सि­द्धेः । पू­र्व­त्रा­द्य­व­च- १­०ना­त् । इ­ह हि प­रि­शे­षा­द् ए­व द्वि­ती­य उ­त्त­र­प्र­कृ­ति­बं­ध इ­ति सि­द्ध्य­ति । भे­द­श­ब्दः प्र­त्ये­कं प­रि­स­मा­प्य­ते । य­था­क्र­मं य­था­नु­पू­र्वं ते­न ज्ञा­ना­व­र­णं पं­च­भे­द­म् इ­ति । आ­द्य­सं­बं­धः प­रि­पा­ट्या द्र­ष्ट­व्यः । ए­त­द् ए­वा­ह­ — ते च पं­चा­दि­भे­दाः स्यु­र् य­था­क्र­म­म् इ­ती­र­णा­त् । का­र्य­प्र­भे­द­तः सा­ध्याः स­द्भिः प्र­कृ­त­यो­प­राः ॥  ॥ त­त्र के­षां ज्ञा­ना­नां पं­चा­ना­म् आ­व्रि­य­मा­णा ना­मा­वृ­ति­का­र्य­भे­दा­त् पं­च­भे­दं ज्ञा­ना­व­र­ण­म् इ­त्य् आ­ह­;­ — म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­ना­म् ॥  ॥ १­५म­त्या­दी­न्य् उ­क्त­ल­क्ष­णा­नि । म­त्या­दी­ना­म् इ­ति पा­ठो ल­घु­त्वा­द् इ­ति चे­न् न­, प्र­त्ये­क­म् अ­भि­सं­बं­धा­र्थ­त्वा­त् । ते­न पं­च ज्ञा­ना­व­र­णा­नि सि­द्धा­नि भ­वं­ति । पं­च­व­च­ना­त् पं­च­सं­ख्या­प्र­ती­ति­र् इ­ति चे­न् न­, प्र­त्ये­कं पं­च­त्व­प्र­सं­गा­त् । प्र­ति­प­दं प­ठे­त् । म­ते­र् आ­व­र­णं श्रु­त­स्या­व­र­ण­म् इ­त्या­द्य­भि­सं­बं­धा­त् प्र­त्ये­कं पं­चा­व­र­णा­नि प्र­स­ज्यं­ते । क­श्चि­द् आ­ह - म­त्या­दी­नां स­त्त्वा­स­त्त्व­यो­र् आ­वृ­त्य­भा­व इ­ति तं प्र­त्या­ह­, न­वा­त्रा­दे­श­व­च­ना­त् स­त­श् चा­व­र­ण­द­र्श­ना­त् न­भ­सो ṃ­भो- ध­र­प­ट­ल­व­त् । म­त्या­दी­नां स­त्त्वै­कां­ते वा­स­त्त्वै­कां­ते च क्षा­यो­प­श­मि­क­त्व­वि­रो­धा­त् क­थं­चि­त् स­ता­म् ए­वा­व­र­ण- २­०सं­भ­वः । अ­र्थां­त­रा­भा­वा­च् च प्र­त्या­ख्या­ना­व­र­ण­व­त् । य­स्यो­द­ये ह्य् आ­त्म­नः प्र­त्या­ख्या­न­प­रि­णा­मो नो­त्प­द्य­ते त­त्प्र­त्या­ख्या­ना­व­र­णं न पु­न­र् अ­र्थां­त­रं प्र­त्या­ख्या­न­म् आ­वृ­त­स्या­भा­वा­त् । त­द्व­दा­त्म­नो य­त् क्ष­यो­प­श­मे स­ति म­ति- ज्ञा­ना­दि­रू­प­त­यो­त्प­त्ति­स् त­न् म­त्या­द्या­व­र­णं न पु­न­र् अ­र्थां­त­रं म­त्या­दि­ज्ञा­न­म् आ­वृ­त­स्या­सं­भ­वा­त् । अ­प­र आ­ह – अ­भ- व्य­स्यो­त्त­रा­व­र­ण­द्व­या­नु­प­प­त्ति­स् त­द­भा­वा­त् । न च­, उ­क्त­त्वा­त् । कि­म् उ­क्त­म् इ­ति चे­त्­, आ­दे­श­व­च­ना­त् स­त- श् चा­व­र­ण­द­र्श­ना­त् भा­वां­त­रा­भा­वा­च् चे­ति । द्र­व्या­र्था­दे­शा­त् स­तो­र् अ­पि म­नः­प­र्य­य­के­व­ल­ज्ञा­न­यो­र् आ­व­र­णो­प­ग­मे २­५स्या­द्वा­दि­नां ना­भ­व्य­स्य भ­व्य­त्व­प्र­सं­गः­, क­दा­चि­त् त­दा­व­र­ण­वि­ग­मा­सं­भ­वा­त् । प­र्या­या­र्था­दे­शा­द् अ­स­तो­र् अ­पि त­यो- र् आ­व­र­ण­घ­ट­ना­द् उ­त्प­त्ति­प्र­ति­बं­धि­नो प्य् आ­व­र­ण­त्व­प्र­सि­द्धेः त­यो­र् अ­भा­व्या­द् अ­र्थां­त­र­यो­र् अ­भा­वा­च् च न क­श्चि­द् दो­षः । न च म­नः­प­र्य­या­दि­स­द­स­त्त्व­मा­त्रा­त् द्र­व्य­तो भ­व्ये­त­र­वि­भा­गः । किं त­र्हि ? स­म्य­क्त्वा­दि­व्य­क्ति­भा­वा­भा­वा­भ्यां भ­व्या­भ­व्य­त्व­वि­क­ल्पः­, क­न­के­त­र­पा­षा­ण­व­त् । न च ज्ञा­ना­व­र­णो­द­या­द् अ­ज्ञो ति­दुः­खि­त­स् त­तो ना­दि­र् ए­व प­र­म- नि­र्वृ­त्ति­र् इ­ति द­र्श­न­म् उ­प­प­न्नं । कु­तः पु­न­र् म­त्या­द्या­व­र­ण­सि­द्धि­र् इ­त्य् आ­ह­;­ — ३­०म­त्या­दी­नां हि पं­चा­नां ज्ञा­ना­नां पं­च वे­दि­तं । क­र्मा­व­र­ण­म् अ­न्य­स्य हे­तो­र् भा­वे प्य् अ­भा­व­तः ॥  ॥ स­त्य् अ­प्य् आ­त्म­न्य् उ­पा­दा­न­हे­तौ का­ला­का­शा­दौ स­मा­ने वि­ष­ये च यो­ग्य­दे­श­व­र्ति­न्य् आ­हा­र­प­रो­प­दे­शा­भ्या­सा­दौ च क­स्य­चि­न् म­त्या­दि­ज्ञा­न­वि­शे­षा­णा­म् अ­भा­वा­त् । त­तो न्य­त् का­र­ण­म् अ­दृ­ष्ट­म् अ­नु­मी­य­ते त­त्त­दा­व­र­ण­म् ए­व भ­वि­तु­म् अ­र्ह­ती­ति नि­श्च­यः ॥ ४­७­८अ­थ द­र्श­ना­व­र­णं न­व­भे­दं क­थ­म् इ­त्य् आ­ह­;­ — च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां नि­द्रा­नि­द्रा­नि­द्रा­प्र­च­ला­प्र­च­ला­प्र­च­ला­स्त्या­न- गृ­द्ध­य­श् च ॥  ॥ च­क्षु­रा­दी­नां द­र्श­ना­व­र­ण­सं­बं­धा­द् भे­द­नि­र्दे­शः । च­क्षु­र­च­क्षु­र­व­धि­के­व­ला­नां द­र्श­ना­व­र­णा­नी­ति । म­द­खे­द- ०­५क्ल­म­वि­नो­द­ना­र्थः स्वा­पो नि­द्रा­, उ­प­र्यु­प­रि त­द्व­त्ति­र् नि­द्रा­नि­द्रा­, प्र­च­ल­य­त्या­त्मा­न­म् इ­ति प्र­च­ला­, पौ­नः­पु­न्ये­न सै­वा­हि­त­वृ­त्तिः प्र­च­ला­प्र­च­ला­, स्व­प्ने य­या वी­र्य­वि­शे­षा­वि­र्भा­वः सा स्त्या­न­गृ­द्धिः स्त्या­ने स्व­प्ने गृ­ध्य­ति दी­प्य­ते रौ­द्र­ब­हु­क­र्म क­रो­ति य­दु­द­या­द् इ­त्य् अ­र्थः । ना­ना­धि­क­र­णा­भा­वा­द् वी­प्सा­नु­प­प­त्ति­र् इ­ति चे­न् न­, का­ला­दि­भे­दे­न त­द्भे­द­सि­द्धेः­, प­टु­र्भ­वा­न् प­टु­दे­शी­व­त् प­टु­त­र ए­ष स इ­ति य­था । दे­श­भे­दा­द् अ­पि म­थु­रा­यां दृ­ष्ट­स्य पु­नः पा­ट­लि­पु­त्रे दृ­श्य­मा­न­स्य त­त्त्व­व­त् । त­त्रै­क­स्मि­न्न् अ­प्य् आ­त्म­नि का­ल­दे­श­भे­दा­त् ना­ना­त्व­भा­जि वी­प्सा यु­क्ता १­०नि­द्रा­नि­द्रा प्र­च­ला­प्र­च­ले­ति । आ­भी­क्ष्ण्ये वा द्वि­त्व­प्र­सि­द्धिः य­था गे­हं गे­ह­म् अ­नु­प्र­वे­श­म् आ­स्त इ­ति । नि­द्रा- दि­क­र्म­स­द्वे­द्यो­द­या­त् नि­द्रा­दि­प­रि­णा­म­सि­द्धिः । नि­द्रा­दी­ना­म् अ­भे­दे­ना­भि­सं­बं­ध­वि­रो­ध इ­ति चे­न् न­, वि­व­क्षा­तः सं­बं­धा­त् । च­क्षु­र­च­क्षु­र्द­र्श­ना­व­र­णो­द­या­च् च­क्षु­रा­दीं­द्रि­या­लो­च­न­वि­क­लः­, अ­व­धि­द­र्श­ना­व­र­णो­द­या­द् अ­व­धि­द­र्श­न­वि- प्र­यु­क्तः­, के­व­ल­द­र्श­ना­व­र­णो­द­या­द् अ­ना­वि­र्भू­त­के­व­ल­द­र्श­नः­, नि­द्रा­नि­द्रा­नि­द्रो­द­या­त् त­मो­म­हा­त­मो व­स्था­, प्र­च­ला- प्र­च­ला­प्र­च­लो­द­या­च् च­ल­ना­ति­च­ल­न­भा­वः ॥ ए­त­द् ए­वा­ह­ — १­५च­तु­र्णां च­क्षु­रा­दी­नां द­र्श­ना­नां च­तु­र्वि­धं । नि­द्रा­द­य­श् च पं­चे­ति न­व प्र­कृ­त­यो­स्य ताः ॥  ॥ च­तु­र्णां हि च­क्षु­रा­दि­द­र्श­ना­ना­म् आ­व­र­णा­च् च­तु­र्वि­ध­म् अ­व­बो­ध्यं­, त­दा­व्रि­य­मा­ण­भे­दा­त् त­द्भे­द­सि­द्धेः । नि­द्रा­द- य­श् च पं­च द­र्श­ना­व­र­णा­नी­ति भे­दा­भे­दा­भ्या­म् अ­भि­सं­बं­धो त्रा­वि­रु­द्ध ए­वे­त्य् उ­क्तं ॥ अ­थ तृ­ती­य­स्यो­त्त­र­प्र­कृ­ति­बं­ध­स्य भे­द­प्र­द­र्श­ना­र्थ­म् आ­ह­;­ — स­द­स­द्वे­द्ये ॥  ॥ २­०य­स्यो­द­या­द् दे­वा­दि­ग­ति­षु शा­री­र­मा­न­स­सु­ख­प्रा­प्ति­स् त­त्स­द्वे­द्यं­, य­त् फ­लं दुः­ख­म् अ­ने­क­वि­धं त­द् अ­स­द्वे­द्यं । त­द् ए­वो- प­द­र्श­य­ति­ — द्वे­धा तु स­द­स­द्वे­द्ये सा­ते­त­र­कृ­ता­द् इ­मे । प्र­कृ­ती वे­द­नी­य­स्य ना­न्य­था त­द्व्य­व­स्थि­तिः ॥  ॥ अ­थ च­तु­र्थ­स्यो­त्त­र­प्र­कृ­ति­बं­ध­स्य भे­दो­प­द­र्श­ना­र्थ­म् आ­ह­ — द­र्श­न­चा­रि­त्र­मो­ह­नी­या­क­षा­य­क­षा­य­वे­द­नी­या­ख्या­स् त्रि­द्वि­न­व­षो­ड­श­भे­दाः २­५स­म्य­क्त्व­मि­थ्या­त्व­त­दु­भ­या­न्य­क­षा­य­क­षा­यौ हा­स्त­र­त्य­र­ति­शो­क­भ­य- जु­गु­प्सा­स्त्री­पु­न्न­पुं­स­क­वे­दा अ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­न- सं­ज्व­ल­न­वि­क­ल्पा­श् चै­क­शः क्रो­ध­मा­न­मा­या­लो­भाः ॥  ॥ द­र्श­ना­दि­भि­स् त्रि­द्वि­न­व­षो­ड­श­भे­दा­नां य­था­सं­ख्ये­न सं­बं­धः । द­र्श­न­मो­ह­नी­यं त्रि­भे­दं­, चा­रि­त्र­मो­ह­नी­यं द्वि­भे­दं­, अ­क­षा­य­वे­द­नी­यं न­व­वि­धं­, क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् इ­ति । त­त्र द­र्श­न­मो­ह­नी­यं त्रि­भे­दं स­म्य­क्त्व- ३­०मि­थ्या­त्व­त­दु­भ­या­नी­ति । त­द्बं­धं प्र­त्ये­कं भू­त्वा स­त्क­र्म प्र­ती­त्य त्रे­धा । चा­रि­त्र­मो­ह­नी­यं द्वे­धा­, अ­क­षा­य- क­षा­य­भे­दा­त् । क­षा­य­प्र­ति­षे­ध­प्र­सं­ग इ­ति चे­त् न­, ई­ष­द­र्थ­त्वा­न् न ञः । अ­क­षा­य­वे­द­नी­यं न­व­वि­धं हा­स्या- दि­भे­दा­त् । क­षा­य­वे­द­नी­यं षो­ड­श­वि­ध­म् अ­नं­ता­नु­बं­ध्या­दि­वि­क­ल्पा­त् ॥ कु­तो मो­ह­स्या­ष्टा­विं­श­तिः प्र­कृ­त­यः सि­द्धा इ­त्य् आ­ह —४­७­९द­र्श­ने­त्या­दि­सू­त्रे­ण मो­ह­नी­य­स्य क­र्म­णः । अ­ष्टा­विं­श­ति­र् आ­ख्या­ता­स् ता­व­द् वा का­र्य­द­र्श­ना­त् ॥  ॥ प्र­सि­द्धा­न्य् ए­व हि मो­ह­प्र­कृ­ती­ना­म् अ­ष्टा­विं­श­ते­स् त­त्त्वा­र्था­श्र­द्धा­ना­दी­नि का­र्या­णि मि­थ्या­त्वा­दी­ना­म् इ­हे­ति न प्र­त- न्य­ते । त­त­स् त­दु­प­लं­भा­त् ता­सा­म् अ­नु­मा­न­म् अ­न­व­द्य­म् अ­न्य­था त­द­नु­प­प­त्ते­र् दृ­ष्ट­का­र­ण­व्य­भि­चा­रा­च् च ॥ अ­था­यु­रु­त्त­र­प्र­कृ­ति­बं­ध­भे­द­म् उ­प­द­र्श­य­न्न् आ­ह­;­ — ०­५ना­र­क­तै­र्य­ग्यो­न­मा­नु­ष­दै­वा­नि ॥ १­० ॥ आ­यूं­षी­ति शे­षः । ना­र­का­दि­भ­व­सं­बं­धे­ना­यु­र्व्य­प­दे­शः । य­द्भा­वा­भा­व­यो­र् जी­वि­त­म­र­णं त­दा­युः । अ­न्ना­दि त­न्नि­मि­त्त­म् इ­ति चे­न् न­, त­स्यो­प­ग्रा­ह­क­त्वा­त् दे­व­ना­र­के­षु वा­न्ना­द्य­भा­वा­त् । न­र­के­षु ती­व्र­शी­तो­ष्ण­वे­द­ने­षु य­न् नि­मि­त्तं दी­र्घ­जी­व­नं त­न् न­र­का­युः । क्षु­त्पि­पा­सा­शी­तो­ष्ण­वा­ता­दि­कृ­तो­प­द्र­व­प्र­चु­रे­षु ति­र्य­क्षु य­स्यो­द­या­द् व­स­नं त­त्तै­र्य­ग्यो­नं । शा­री­र­मा­न­स­सु­ख­दुः­ख­भू­यि­ष्ठे­षु म­नु­ष्ये­षु ज­न्मो­द­या­न् मा­नु­ष्या­यु­षः । शा­री­र­मा­न­स­सु­ख­प्रा­ये­षु १­०दे­वे­षु ज­न्मो­द­या­द् दे­वा­यु­षः । कु­त ए­ता­न्य् आ­यूं­षि सि­द्धा­नी­त्य् आ­ह — ना­र­का­दी­नि च­त्वा­रि चा­यूं­षि भ­व­भे­द­तः । सि­द्धा­नि त­द­भा­वे स्य प्रा­णि­ना­म­व्य­व­स्थि­तेः ॥  ॥ अ­थ ना­मो­त्त­र­प्र­कृ­ति­बं­ध­भे­द­द­र्श­ना­र्थ­म् आ­ह­;­ — ग­ति­जा­ति­श­री­रां­गो­पां­ग­नि­र्मा­ण­बं­ध­न­सं­घा­त­सं­स्था­न­सं­ह­न­न­स्प­र्श­र­स­गं­ध­व- र्णा­नु­पू­र्व्या­गु­रु­ल­घू­प­घा­त­प­र­घा­ता­त­पो­द्यो­तो­च्छ्वा­स­वि­हा­यो­ग­त­यः प्र­त्ये- १­५क­श­री­र­त्र­स­सु­भ­ग­सु­स्व­र­शु­भ­सू­क्ष्म­प­र्या­प्ति­स्थि­रा­दे­य­य­श­स्की- र्ति­से­त­रा­णि ती­र्थ­क­र­त्वं च ॥ १­१ ॥ कु­तः पु­न­र् इ­मे ना­म्नः प्र­कृ­ति­भे­दाः स­म­नु­मी­यं­त इ­त्य् आ­ह­;­ — द्वि­च­त्वा­रिं­श­दा­ख्या­ता ग­ति­ना­मा­द­य­स् त­था । ना­म्नः प्र­कृ­ति­भे­दा­स् ते नु­मी­यं­ते स्व­का­र्य­तः ॥  ॥ य­द् उ­द­या­द् आ­त्मा भ­वां­त­रं ग­च्छ­ति सा ग­तिः­, त­त्रा­व्य­भि­चा­रि­सा­दृ­श्यै­की­कृ­तो र्था­त्मा जा­तिः­, य­द् उ­द­या- २­०द् आ­त्म­नः श­री­र­नि­र्वृ­त्ति­स् त­च्छ­री­र­ना­म­, य­द् उ­द­या­द् अं­गो­षां­ग­वि­वे­क­स् त­दं­गो­पां­ग­ना­म­, य­न् नि­मि­त्ता प­रि­नि­ष्प­त्ति­स् त- न्नि­र्मा­णं­, श­री­र­ना­म­क­र्मो­द­यो­पा­त्ता­नां य­तो न्यो­न्य­सं­श्ले­ष­णं त­द्बं­ध­नं­, अ­वि­व­र­भा­वे­नै­क­त्व­क­र­णं सं­घा­त­ना­म­, य­द् धे­तु­का श­री­रा­कृ­ति­नि­वृ­त्ति­स् त­त्सं­स्था­न­ना­म­, य­द् उ­द­या­द् अ­स्थि­बं­ध­न­वि­शे­ष­स् त­त्सं­ह­न­नं­, य­द् उ­द­या­त् स्प­र्श­र­स- गं­ध­व­र्ण­वि­क­ल्पा­ष्ट­पं­च­द्वि­पं­च­सं­ख्या­स् ता­नि स्प­र्शा­दि­ना­मा­नि­, य­द् उ­द­या­त् पू­र्व­श­री­रा­का­र­वि­ना­श­स् त­द् आ­नु­पू­र्व्य­ना­म­, य­न् नि­मि­त्त­म­गु­रु­ल­घु­त्वं त­द् अ­गु­रु­ल­घु ना­म­, य­द् उ­द­या­त् स्व­यं कृ­तो बं­ध­ना­द्यु­प­घा­त­स् त­द् उ­प­घा­त­ना­म­, य­न् नि­मि­त्तः २­५प­र­श­स्त्रा­घा­त­नं त­त्प­र­घा­त­ना­म­, य­द् उ­द­या­न् नि­र्वृ­त्त­मा­त­प­नं त­द् आ­ता­प­ना­म­, य­न् नि­मि­त्त­म् उ­द्यो­त­नं त­द् उ­द्यो­त­ना­म­, य­द् धे­तु­र् उ­च्छ्वा­स­स् त­दु­च्छ्वा­स­ना­म­, वि­हा­य आ­का­शं त­त्र ग­ति­नि­र्व­र्त­कं वि­हा­यो­ग­ति­ना­म­, ए­का­त्मो­प­भो­ग­का- प­णं श­री­रं य­त­स् त­त्प्र­त्ये­क­श­री­र­ना­म­, य­तो ब­ह्वा­त्म­सा­धा­र­णो­प­भो­ग­श­री­र­ता त­त्सा­धा­र­ण­श­री­र­ना­म­, य­द् उ­द­या- द् द्वीं­द्रि­या­दि­षु ज­न्म त­त्त्र­स­ना­म­, य­न् नि­मि­त्त ए­कें­द्रि­ये­षु प्रा­दु­र्भा­व­स् त­त्स्था­व­र­ना­म­, य­दु­द­या­द् अ­न्य­प्री­ति­प्र­भ­व­स् त- त्सु­भ­ग­ना­म­, य­दु­द­या­द् रू­पा­दि­गु­णो­पे­ते प्य् अ­प्री­ति­स् त­द्दु­र्भ­ग­ना­म­, य­न् नि­मि­त्तं म­नो­ज्ञ­स्व­र­नि­र्व­र्त­नं त­त् सु­स्व­र­ना­म­, ३­०त­द्वि­प­री­तं दुः­स्व­र­ना­म­, य­द् उ­द­या­द् र­म­णी­य­त्वं त­च् छु­भ­ना­म­, त­द्वि­प­री­त­म् अ­शु­भ­ना­म­, सू­क्ष्म­श­री­र­नि­र्व­र्त­कं सू­क्ष्म­ना­म­, अ­न्य­बा­धा­क­र­श­री­र­का­र­णं बा­द­र­ना­म­, य­द् उ­द­या­द् आ­हा­रा­दि­प­र्या­प्ति­नि­वृ­त्ति­स् त­त्प­र्या­प्ति­ना­म ष­ड्वि­धं­, प­र्या­प्त्य­भा­व­हे­तु­र् अ­प­र्या­प्ति­ना­म­, स्थि­र­भा­व­स्य नि­र्व­र्त­कं स्थि­र­ना­म­, त­द्वि­प­री­त­म् अ­स्थि­र­ना­म­, प्र­भो­पे­त­श­री­र­ता­का- ४­८­०र­ण­मा­दे­य­ना­म­, नि­ष्प्र­भ­श­री­र­का­र­ण­म् अ­ना­दे­य­ता­ना­म­, पु­ण्य­गु­ण­ख्या­प­न­का­र­णं य­श­स्की­र्ति­ना­म­, य­शो गु­ण­वि- शे­षः की­र्ति­स् त­स्य श­ब्द­न­म् इ­ति न त­यो­र् अ­न­र्थां­त­र­त्वं । त­त्प्र­त्य­नी­क­फ­ल­म् अ­य­श­स्की­र्ति­ना­म­, आ­र्हं­त्य् अ­नि­मि­त्त- का­र­णं ती­र्थ­क­र­त्वं­, ग­ण­ध­र­त्वा­दी­ना­म् उ­प­सं­ख्या­न­म् इ­ति चे­न् न­, अ­न्य­नि­मि­त्त­त्वा­त् । ग­ण­ध­र­त्व­स्य श्रु­त­ज्ञा­ना- व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­प्र­क­र्ष­हे­तु­क­त्वा­त् च­क्र­व­र्ति­त्वा­दे­र् उ­च्चै­र् गो­त्रो­द­य­नि­मि­त्त­क­त्वा­त् । त­द् ए­व ती­र्थ­क­र- ०­५त्व­स्या­पी­ति चे­त् न­, ती­र्थ­क­र­त्व­स्य हि त­न्नि­मि­त्त­त्वे ग­ण­ध­र­स्य त­त्प्र­सं­ग­श् च­क्र­ध­रा­दे­श् च­, न च त­द् अ­स्ति­, त­तो र्थां­त­नि­मि­त्तं­, य­त् त­द् अ­र्थां­त­रं । त­त्ती­र्थ­क­र­ना­मै­व । घा­ति­क्ष­य­स्य मुं­डसा­मा­न्यके­व­ल्या­दे­र् अ­पि भा­वा­न् न त­न्नि­बं­ध­नं त­स्य शं­क­नी­यं­, छ­त्र­त्र­या­दि­प­र­म­वि­भू­ति­फ­ल­स्य त­तो सं­भ­व­नि­श्च­या­त् । न­नु च वि­हा­यो­ग­त्यं­ता­नां प्र­त्ये­क­श­री­रा­दि­भि­र् ए­क­वा­क्य­त्वा­भा­वः । कु­त इ­ति चे­त्­, पू­र्वे­षां प्र­ति­प­क्ष­वि­र­हा­द् ए­क­वा­क्य­त्वा­भा­वः । प्र­धा- न­त्वा­त् ती­र्थ­क­र­त्व­स्य पृ­थ­ग्ग्र­ह­णं­, अ­न्य­त्वा­च् च प्र­त्ये­क­श­री­रा­दि­भि­र् ए­क­वा­क्य­त्वा­भा­वः प्र­त्ये­त­व्यः ॥ १­०प्रा­धा­न्यं स­र्व­ना­म­भ्यः श­ते­भ्यः शु­द्धि­ज­न्म­नः । बो­ध्यं ती­र्थ­क­र­त्व­स्य भ­वां­ते फ­ल­दा­यि­नः ॥  ॥ गो­त्रो­त्त­र­प्र­कृ­ति­बं­ध­भे­द­प्र­का­श­ना­र्थ­म् आ­ह­;­ — उ­च्चै­र् नी­चै­श् च ॥ १­२ ॥ गो­त्रं द्वि­वि­ध­म् उ­च्चै­र् नी­चै­र् इ­ति वि­शे­ष­णा­त् । य­स्यो­द­या­त् लो­के पू­जि­ते­षु कु­ले­षु ज­न्म त­दु­च्चै­र् गो­त्रं­, ग­र्हि- ते­षु य­त् कृ­तं त­न् नी­चै­र् गो­त्रं ॥ कु­त­स् त­द् ए­वं­वि­धं सि­द्ध­म् इ­त्य् आ­ह­ — १­५उ­च्चै­र् नी­चै­श् च गो­त्रं स्या­द् द्वि­भे­दं दे­हि­ना­म् इ­ह । त­था सं­श­ब्द­न­स्या­न्य­हे­तु­ही­न­स्य सि­द्धि­तः ॥  ॥ त­थां­त­रा­यो­त्त­र­प्र­कृ­ति­बं­धा­व­बो­ध­ना­र्थ­म् आ­ह­;­ — दा­न­ला­भ­भो­गो­प­भो­ग­वी­र्या­ण­म् ॥ १­३ ॥ दा­ना­दी­ना­म् अं­त­रा­या­पे­क्ष­या­र्थ­व्य­ति­रे­क­नि­र्दे­शः­, अं­त­रा­य इ­त्य् अ­नु­व­र्त­ना­त् । दा­ना­दि­प­रि­णा­म­व्या­घा­त­हे­तु­त्वा- त् त­द्व्य­प­दे­शः । भो­गो­प­भो­ग­यो­र् अ­वि­शे­ष इ­ति चे­न् न­, गं­धा­दि­श­य­ना­दि­भे­द­त­स् त­द्भे­द­सि­द्धेः । कु­त­स् ते दा­ना­द्यं­त- २­०रा­याः प्र­सि­द्धा इ­त्य् आ­ह­;­ — दा­ना­दी­नां तु पं­चा­ना­म् अं­त­रा­याः प्र­सू­त्रि­ताः । पं­च दा­ना­दि­वि­घ्न­स्य त­त्का­र्य­स्य वि­शे­ष­तः ॥  ॥ उ­क्त­म् ए­व प्र­कृ­ति­बं­ध­प्र­पं­च­म् उ­प­सं­ह­र­न्न् आ­ह­;­ — ए­वं प्र­कृ­ति­भि­र् बं­धः क­र्म­भि­र् वि­नि­वे­दि­तः । आ­द्यः प्र­कृ­ति­बं­धो त्र जी­व­स्या­ने­क­धा स्थि­तः ॥  ॥ त­दु­त्त­र­प्र­कृ­ति­व­दु­त्त­रो­त्त­र­प्र­कृ­ती­ना­म् अ­पि प्र­कृ­ति­बं­ध­व्य­प­दे­शा­त् सा­मा­न्य­तो वि­शे­ष­त­श् च प्र­कृ­ति­बं­धः २­५स्थि­त्या­दि­बं­धा­पे­क्ष­या­न्य ए­वा­ने­क­धो­क्तः । त­था च­ — य­व­ता­म् अ­नु­भ­वो स्तु फ­ला­नां दृ­ष्ट­हे­तु­घ­ट­ना­च् च ज­ना­नां । ता­व­ती­ह ग­ण­ना प्र­कृ­ती­स् ताः क­र्म­णा­म् अ­नु­मि­नो­तु म­हा­त्मा ॥  ॥ इ­ति अ­ष्ट­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । आ­दि­त­स् ति­सृ­णा­म् अं­त­रा­य­स्य च त्रिं­श­त्सा­ग­रो­प­म­को­टी­को­ट्यः प­रा ३­०स्थि­तिः ॥ १­४ ॥ आ­दि­त इ­ति व­च­नं म­ध्यां­त­नि­वृ­त्त्य­र्थं­, ति­सृ­णा­म् इ­ति व­च­न­म् अ­व­धा­र­णा­र्थं­, अं­त­रा­य­स्य चे­ति क्र­म­भे­दि- ४­८­१व­च­नं स­मा­न­स्थि­ति­प्र­ति­प­त्त्य­र्थं । उ­क्त­प­रि­मा­णं सा­ग­रो­प­म­को­टी­को­ट्य इ­ति । द्वि­त्वे ब­हु­त्वा­नु­प­प­त्ति­र् इ­ति चे­न् न­, रा­ज­पु­रु­ष­व­त्त­त्सि­द्धेः । को­टी­नां को­ट्यः को­टी­को­ट्य इ­ति । प­रा­भि­धा­नं ज­घ­न्य­स्थि­ति­नि­वृ­त्त्य­र्थं । सं­ज्ञि­पं­चें­द्रि­य­प­र्या­प्त­क­स्य प­रा स्थि­तिः­, अ­न्ये­षा­म् आ­ग­मा­त् सं­प्र­त्य­यः । त­द् य­था ए­कें­द्रि­य­स्य प­र्या­प्त­क­स्यै­क­सा­ग­रो­प­मा स­प्त­भा­गा­स् त्र­यः­, द्वीं­द्रि­य­स्य पं­च­विं­श­तिः सा­ग­रो­प­मा­णां स­प्त­भा­गा­स् त्र­यः­, त्रीं­द्रि­य­स्य पं­चा­श­त्सा­ग­रो­प­मा­णां­, ०­५च­तु­रिं­द्रि­य­स्य सा­ग­रो­प­म­श­त­स्य­, अ­सं­ज्ञि­पं­चें­द्रि­य­स्य सा­ग­रो­प­म­स­ह­स्र­स्य­, अ­प­र्या­प्त­सं­ज्ञि­पं­चें­द्रि­य­स्यां­तः­सा­ग­रो- प­म­को­टी­को­ट्यः । ए­क­द्वि­त्रि­च­तुः­पं­चें­द्रि­या­सं­ज्ञि­नां त ए­व भा­गाः प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना इ­ति प­र­मा- ग­म­प्र­वा­हः ॥ कु­तः प­रा स्थि­ति­र् आ­ख्या­त­प्र­कृ­ती­ना­म् इ­त्य् आ­ह­;­ — आ­दि­त­स् ति­सृ­णां क­र्म­प्र­कृ­ती­नां प­रा स्थि­तिः । अं­त­रा­य­स्य च प्रो­क्ता त­त्फ­ल­स्य प्र­क­र्ष­तः ॥  ॥ सा­ग­रो­प­म­को­टी­नां को­ट्य­स् त्रिं­श­त् त­द­न्य­था । त­द­भा­वे प्र­मा­ण­स्या­भा­वा­त् सा के­न बा­ध्य­ते ॥  ॥ १­०अ­थ मो­ह­नी­य­स्य प­रां स्थि­ति­म् उ­प­द­र्श­य­न्न् आ­ह­;­ — स­प्त­ति­र् मो­ह­नी­य­स्य ॥ १­५ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः प­रा स्थि­ति­र् इ­त्य् अ­नु­व­र्त­ते । इ­य­म् अ­पि प­रा स्थि­तिः सं­ज्ञि­पं­चें­द्रि­य­स्य प­र्या­प्त­क­स्य­, ए­क- द्वि­त्रि­च­तु­रिं­द्रि­या­णा­म् ए­क­पं­च­विं­श­ति­पं­चा­श­च्छ­त­सा­ग­रो­प­मा­नि य­था­सं­ख्यं­, ते­षा­म् ए­वा­प­र्या­प्त­का­ना­म् ए­कें­द्रि­या­दी­नां प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना­, सै­व प­र्या­प्ता­सं­ज्ञि­पं­चें­द्रि­य­स्य सा­ग­रो­प­म­स­ह­स्रं­, त­स्यै­वा­प­र्या­प्त­क­स्य सा­ग­रो­प­म­स­ह­स्रं १­५प­ल्यो­प­म­सं­ख्ये­य­भा­गो­नं­, सं­ज्ञि­नो प­र्या­प्त­क­स्यां­तः­सा­ग­रो­प­म­को­टी­को­ट्य इ­ति प­र­मा­ग­मा­र्थः ॥ अ­थ ना­म­गो­त्र­योः का प­रा स्थि­ति­र् इ­त्य् आ­ह­;­ — विं­श­ति­र् ना­म­गो­त्र­योः ॥ १­६ ॥ सा­ग­रो­प­म­को­टी­को­ट्यः प­रा स्थि­ति­र् इ­त्य् अ­नु­व­र्त­ते । इ­य­म् अ­पि प­रा सं­ज्ञि­नः प­र्या­प्त­क­स्यै­कें­द्रि­य­स्य ए­क­सा­ग­रो- प­मः स­प्त­भा­गौ द्वौ­, द्वीं­द्रि­य­स्य पं­च­विं­श­तेः सा­ग­रो­प­मा­णां­, त्रीं­द्रि­य­स्य पं­चा­श­तः­, च­तु­रिं­द्रि­य­स्य श­त­स्य­, २­०अ­सं­ज्ञि­नः पं­चें­द्रि­य­स्य स­ह­स्र­स्य­, सं­ज्ञि­नो प­र्या­प्त­क­स्यां­तः­सा­ग­रो­प­म­को­टी­को­ट्यः­, ए­कें­द्रि­या­देः सै­व स्थि­तिः प­ल्यो­प­मा­सं­ख्ये­य­भा­गो­ना । क­थं बा­ध­व­र्जि­त­म् ए­त­त्सू­त्र­द्व­य­म् इ­त्य् आ­ह­ — स­प्त­ति­र् मो­ह­नी­य­स्य विं­श­ति­र् ना­म­गो­त्र­योः । इ­ति सू­त्र­द्व­यं बा­ध­व­र्ज­म् ए­ते­न व­र्णि­त­म् ॥  ॥ त­तो ऽ­न्य­था स्थि­ति­र् ग्रा­ह­क­प्र­मा­णा­भा­वे नै­वे­त्य् अ­र्थः ॥ अ­था­यु­षः को­त्कृ­ष्टा स्थि­ति­र् इ­त्य् आ­ह­;­ — २­५त्र­य­स्त्रिं­श­त्सा­ग­रो­प­मा­ण्या­यु­षः ॥ १­७ ॥ पु­नः सा­ग­रो­प­म­ग्र­ह­णा­त् को­टी­को­टि­नि­वृ­त्तिः­, प­रा स्थि­ति­र् इ­त्य् अ­नु­व­र्त­ते । इ­य­म् अ­पि प­रा स्थि­तिः सं­ज्ञि­नः प­र्या­प्त­क­स्य । इ­त­रे­षां य­था­ग­मं । त­द् य­था – अ­सं­ज्ञि­नः पं­चें­द्रि­य­स्य प­र्या­प्त­स्य प­ल्यो­प­मा­सं­ख्ये­य­भा­गः­, शे­षा- णा­म् उ­त्कृ­ष्टा पू­र्व­को­टी । इ­य­म् अ­पि त­थै­व बा­ध­व­र्जि­ते­त्य् आ­ह­;­ — त­था­यु­ष­स् त्र­य­स्त्रिं­श­त्सा­ग­रो­प­म­सं­ख्य­या । प­र­म­स्थि­ति­नि­र्णी­ति­र् इ­ति सा­क­ल्य­तः स्मृ­ता ॥  ॥ ३­०क­र्म­णा­म् अ­ष्टा­ना­म् अ­पि प­रा स्थि­ति­र् इ­ति शे­षः ॥ अ­थ वे­द­नी­य­स्य का­ऽ­प­रा स्थि­ति­र् इ­त्य् आ­ह­;­ — अ­प­रा द्वा­द­श मु­हू­र्ता वे­द­नी­य­स्य ॥ १­८ ॥ सू­क्ष्म­सां­प­रा­ये इ­ति वा­क्य­शे­षः । ए­त­द् ए­वा­ह —४­८­२अ­धु­ना वे­द­नी­य­स्य मु­हू­र्ता द्वा­द­श स्थि­तिः । सा­म­र्थ्या­न् म­ध्य­मा म­ध्ये ऽ­ने­क­धा सं­प्र­ती­य­ते ॥  ॥ अ­था­यु­षो नं­त­र­योः क­र्म­णोः का ज­घ­न्या स्थि­ति­र् इ­त्य् आ­ह­;­ — ना­म­गो­त्र­यो­र् अ­ष्टौ ॥ १­९ ॥ मु­हू­र्ता इ­त्य् अ­नु­व­र्त­ते अ­प­रा स्थि­ति­र् इ­ति च । सा च सू­क्ष्म­सां­प­रा­ये वि­भा­व्य­ते । त­था हि­ — ०­५सा ना­म­गो­त्र­यो­र् अ­ष्टौ मु­हू­र्ता इ­ति व­र्त­ना­त् । या­म् आ­द­यो व्य­व­च्छि­न्नाः का­मं म­ध्ये स्तु म­ध्य­मा ॥  ॥ अ­थो­क्ते­भ्यो ऽ­न्ये­षां क­र्म­णां का नि­कृ­ष्टा स्थि­ति­र् इ­त्य् आ­ह­;­ — शे­षा­णा­म् अं­त­र्मु­हू­र्ता ॥ २­० ॥ अ­प­रा स्थि­ति­र् इ­त्य् अ­नु­व­र्त­ते । शे­षा­णि ज्ञा­न­द­र्श­ना­व­र­णां­त­रा­य­मो­ह­नी­या­यूं­षि । त­त्र ज्ञा­न­द­र्श­ना­व­र­णां­त­रा- या­णां सू­क्ष्म­सां­प­रा­ये­, मो­ह­नी­य­स्या­नि­वृ­त्ति­बा­द­र­सां­प­रा­ये­, आ­यु­षः सं­ख्ये­य­व­र्षा­यु­ष­ति­र्य­ग्म­नु­ष्ये­षु ॥ स­र्व­क- १­०र्म­णां स्थि­ति­बं­ध­म् उ­प­सं­ह­र­न्न् आ­ह­ — शे­षा­णां क­र्म­णा­म् अं­त­र्मु­हू­र्ता चे­ति का­र्त्स्न्य­तः । ज­घ­न्य­म् अ­ध्य­मो­त्कृ­ष्टा स्थि­ति­र्या प्र­ति­पा­दि­ता ॥  ॥ त­या वि­शे­षि­तै­र् बं­धः क­र्म­भिः स्व­य­म् आ­हृ­तैः । स्थि­ति­बं­धो व­बो­द्ध­व्य­स्त­त्प्रा­धा­न्य­वि­व­क्ष­या ॥  ॥ स्थि­त्या के­व­ल­या बं­ध­स् त­द्व­च्छू­न्यै­र् न यु­ज्य­ते । त­द्व­दा­श्रि­त­या त्व् अ­स्ति भू­मि­भू­ध­र­यो­र् इ­व ॥  ॥ स्थि­ति­शू­न्या­नि क­र्मा­णि नि­र­न्व­य­वि­ना­श­तः । प्र­दी­पा­दि­व­द् इ­त्य् ए­त­त्स्थि­तेः सि­द्धा­नि धा­र्य­ते ॥  ॥ १­५नि­र्णी­ता हि स्थि­तिः स­र्व­प­दा­र्था­नां क्ष­णा­द् ऊ­र्ध्व­म् अ­पि प्र­त्य­भि­ज्ञा­ना­द् अ­बा­धि­त­स्व­रू­पा­द्भे­द­प्र­त्य­या­द् उ­त्पा­द­वि­ना- श­व­त् । त­तः स्थि­ति­म­द्भिः क­र्म­भि­र् आ­त्म­नः स्थि­ति­बं­धो ऽ­ने­क­धा सू­त्रि­तो न­व­द्यो बो­द्ध­व्यः प्र­कृ­ति­बं­ध­व­त् ॥ अ­था­नु­भ­व­बं­धं व्या­च­ष्टे­ — वि­पा­को ऽ­नु­भ­वः ॥ २­१ ॥ वि­शि­ष्टः पा­को ना­ना­वि­धो वा वि­पा­कः­, पू­र्वा­स्र­व­ती­व्रा­दि­भा­व­नि­मि­त्त­वि­शे­षा­श्र­य­त्वा­त् द्र­व्या­दि­नि­मि­त्त- २­०भे­दे­न वि­श्व­रू­प­त्वा­च् च सो नु­भ­वः क­थ्य­ते । शु­भ­प­रि­णा­मा­नां प्र­क­र्षा­च् छु­भ­प्र­कृ­ती­नां प्र­कृ­ष्टो नु­भ­वः­, अ­शु­भ­प­रि- णा­मा­नां प्र­क­र्षा­त् त­द्वि­प­र्य­यः । स किं­मु­खे­ना­त्म­नः स्या­द् इ­त्य् आ­ह­;­ — वि­पा­को नु­भ­वो ज्ञे­यः पु­द्ग­ला­दि­मु­खे­न तु । क­र्म­णां फ­ल­नि­ष्प­त्तौ सा­म­र्थ्या­यो­ग­तो न्य­था ॥  ॥ पु­द्ग­ल­वि­पा­कि­नां क­र्म­णा­म् अं­गो­पां­गा­दी­नां पु­द्ग­ल­द्वा­रे­णा­नु­भ­वो ऽ­न्य­था­त्म­नि फ­ल­दा­ने सा­म­र्थ्या­भा­वा­त्­, क्षे­त्र­वि­पा­कि­नां तु न­र­का­दि­ग­ति­प्रा­यो­ग्या­नु­पू­र्व्या­दी­नां क्षे­त्र­द्वा­रे­ण­, जी­व­वि­पा­कि­नां पु­न­र्ज्ञा­ना­व­र­ण­स­द्वे- २­५द्या­दी­ना­म् आ­त्म­भा­व­प्र­ति­षे­धा­वि­धा­न­वि­धा­ना­नां जी­व­मु­ख्ये­नै­व­, भ­व­वि­पा­कि­नां तु ना­र­का­द्या­यु­षां भ­व­द्वा­रे­ण त­त ए­व । ते­न मू­ल­प्र­कृ­ती­नां स्व­मु­खे­नै­वा­नु­भ­वो­, अ­तु­ल्य­जा­ती­या­ना­म् उ­त्त­र­प्र­कृ­ती­नां च नि­वे­दि­तः । तु­ल्य- जा­ती­या­नां तू­त्त­र­प्र­कृ­ती­नां प­र­मु­खे­ना­पी­ति प्र­ति­प­त्त­व्य­म् अ­न्य­त्रा­यु­र्द­र्श­न­चा­रि­त्र­मो­हे­भ्यः­, ते­षां प­र­मु­खे­न स्व­फ- ल­दा­ने सा­म­र्थ्या­भा­वा­त् ॥ कु­तः पु­न­र्ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ती­नां प्र­ति­नि­य­त­फ­ल­दा­न­सा­म­र्थ्यं नि­श्ची­य­त इ­त्य् आ­ह­;­ — ३­०स य­था­ना­म ॥ २­२ ॥ य­स्मा­द् इ­ति शे­ष­स् ते­न ज्ञा­ना­व­र­णा­दी­नां स­वि­क­ल्पा­नां प्र­त्ये­क­म् अ­न्व­र्थ­सं­ज्ञा­नि­र्दे­शा­त् त­द­नु­भ­व­सं­प्र­त्य­यः । ज्ञा­ना­व­र­णा­दि­क­म् ए­व हि ते­षां प्र­यो­ज­नं ना­न्य­द् इ­ति क­थ­म् अ­न्व­र्थ­सं­ज्ञा न स्या­त् ? त­तः —४­८­३सा­म­र्थ्या­न् ना­म­भे­दे­न ज्ञा­ये­ता­न्व­र्थ­ना­म­ता । नु­र्ज्ञा­ना­व­र­णा­दी­नां क­र्म­णा­म् अ­न्य­था स्मृ­तेः ॥  ॥ त­था चा­नु­भ­व­प्रा­प्तै­र् आ­त्म­नः क­र्म­भि­र् भ­वे­त् । ए­षो नु­भ­व­बं­धो स्या­न्या­स्र­व­स्य वि­शे­ष­तः ॥  ॥ किं पु­न­र् अ­स्मा­द् अ­नु­म­वा­द् द­त्त­फ­ला­नि क­र्मा­ण्य् आ­त्म­न्य् अ­व­ति­ष्ठं­ते किं वा नि­र्जी­र्यं­ते इ­त्य् आ­ह­;­ — त­त­श् च नि­र्ज­रा ॥ २­३ ॥ ०­५पू­र्वो पा­र्जि­त­क­र्म­प­रि­त्या­गो नि­र्ज­रा । सा द्वि­प्र­का­रा वि­पा­क­जे­त­रा च । नि­मि­त्तां­त­र­स्य स­मु­च्च­या­र्थ­श् च­श­ब्दः । त­च् च नि­मि­त्तां­त­रं त­पो वि­ज्ञे­यं­, त­प­सा नि­र्ज­रा चे­ति व­क्ष्य­मा­ण­त्वा­त् । सं­व­रा­त् प­र­त्र पा­ठ इ­ति चे­न् न­, अ­नु- भ­वा­नु­वा­द­प­रि­हा­रा­र्थ­त्वा­त् । पृ­थ­ग्नि­र्ज­रा­व­च­न­म् अ­न­र्थ­कं बं­धे ṃ­त­र्भा­वा­द् इ­ति चे­न् न­, अ­र्था­प­रि­ज्ञा­ना­त् । फ­ल­दा- न­स­म­र्थ्यं हि अ­नु­भ­व­बं­ध­स् त­तो नु­भू­ता­नां गृ­ही­त­वी­र्या­णां पु­द्ग­ला­नां नि­वृ­त्ति­र् नि­र्ज­रा । सा क­थं त­त्रां­त­र्भ­वे­त् ? त­स्य त­द्धे­तु­त्व­नि­र्दे­शा­त् त­द्भे­दो­प­प­त्तेः । ल­घ्व­र्थ­म् इ­है­व त­प­सा चे­ति व­क्त­व्य­म् इ­ति चे­न् न­, सं­व­रा­नु­ग्र­ह­तं­त्र­त्वा­त् । १­०त­प­सा नि­र्ज­रा च भ­व­ति सं­व­र­श् चे­ति । ध­र्मे न्त­र्भा­वा­त् सं­व­र­हे­तु­त्व­म् इ­ति चे­न् न­, पृ­थ­ग्ग्र­ह­ण­स्य प्रा­धा­न्य­स्था­प- ना­र्थ­त्वा­त् । ए­त­द् ए­वा­ह — त­त­श् च नि­र्ज­रे­त्य् ए­त­त्सं­क्षे­पा­र्थ­म् इ­हो­दि­तं । नि­र्ज­रा­प्र­स्तु­ते­र् अ­ग्रे प्य् ए­त­द्भे­द­प्र­सि­द्ध­ये ॥  ॥ य­था­का­लं वि­पा­के­न नि­र्ज­रा क­र्म­णा­म् इ­यं । व­क्ष्य­मा­णा पु­न­र् जी­व­स्यो­प­क्र­म­नि­बं­ध­ना ॥  ॥ प्रा­ग­नु­क्ता स­मु­च्चा­र्या च­श­ब्दे­ना­त्र सा पु­नः । त­प­सा नि­र्ज­रा चे­ति नि­य­मो न नि­रु­च्य­ते ॥  ॥ १­५फ­लं द­त्त्वा नि­व­र्तं­ते द्र­व्य­क­र्मा­णि दे­हि­नः । ते­ना­हृ­त­त्व­तः स्वा­द्या­द्या­हा­र­द्र­व्य­व­त्स्व­यं ॥  ॥ भा­व­क­र्मा­णि न­श्यं­ति त­न्नि­वृ­त्त्य­वि­शे­ष­तः । त­त्का­र्य­त्वा­द् य­था­ग्न्या­दि­ना­शे धू­मा­दि­वृ­त्त­यः ॥  ॥ त­तः फ­लो­प­भो­गे पि क­र्म­णां न क्ष­यो नृ­णां । पा­द­पा­दि­व­द् इ­त्य् ए­त­द्व­चो पा­स्तं कु­नी­ति­कं ॥  ॥ पा­र­तं­त्र्य­म् अ­कु­र्वा­णाः पुं­सो ये क­र्म­पु­द्ग­लाः । क­र्म­त्वे­न वि­शि­ष्टा­स् ते सं­तो प्य् अ­त्रां­ब­रा­दि­व­त् ॥  ॥ त­द् ए­व­म् अ­नु­भ­व­बं­धं प्र­ति­पा­द्या­धु­ना प्र­दे­श­बं­ध­म् अ­व­ग­म­यि­तु­म् अ­नाः प्रा­ह — २­०ना­म­प्र­त्य­याः स­र्व­तो यो­ग­वि­शे­षा­त् सू­क्ष्मै­क­क्षे­त्रा­व­गा­ह­स्थि­ताः स­र्वा- त्म­प्र­दे­शे­ष्व् अ­नं­ता­नं­त­प्र­दे­शाः ॥ २­४ ॥ ना­म्नः प्र­त्य­या ना­म­प्र­त्य­याः इ­त्य् उ­त्त­र­प­द­प्र­धा­ना वृ­त्तिः । ना­मा­सां प्र­त्य­य इ­ति चे­न् न­, स­म­य­वि­रो­धा­त् । अ­न्य­प­दा­र्था­यां हि वृ­त्तौ ना­म­प्र­त्य­यो या­सां प्र­कृ­ती­ना­म् इ­ति स­र्व­क­र्म­प्र­कृ­ती­नां ना­म­हे­तु­क­त्वं प्र­स­क्तं­, त­च् च स­म­ये­न वि­रु­ध्य­ते । त­त्र ता­सां त­द्धे­तु­क­त्वे­ना­न­भि­धा­ना­त् प्र­ति­नि­य­त­प्र­दो­षा­द्या­स्र­व­नि­मि­त्त­त्व­प्र­का­श­ना­त् । २­५के पु­न­स् ते ना­म्नः प्र­त्य­याः कु­तो वे­त्य् आ­वे­द­य­न्न् आ­ह­;­ — ना­मा­न्व­र्थं प­दा­ख्या­तं प्र­त्य­या­स् त­स्य हे­त­वः । प्र­दे­शाः क­र्म­णो ऽ­नं­ता­नं­त­मा­न­वि­शे­षि­ताः ॥  ॥ स्कं­धा­त्म­ना वि­रु­ध्यं­ते न प्र­मा­णे­न त­त्त्व­तः । स्कं­धा­भा­वे क्ष­वि­ज्ञा­ना­भा­वा­त् स­र्वा गृ­हा­ग­ते ॥  ॥ अ­नं­ता­नं­त­प्र­दे­श­व­च­नं प्र­मा­णां­त­र­व्य­पो­हा­र्थं । क­र्म­णो नं­ता­नं­ताः प्र­दे­शाः प­र­मा­णु­रू­पाः क­थं स्कं­धा­त्म­ना प­रि­ण­मं­ते प­र्व­ता­त्म­ना सू­क्ष्म­स­लि­क­ण­व­द्वि­रो­धा­त् । त­तो न ते ना­म्नो ज्ञा­ना­भा­वा­दे­र् अ­नु­भ­व­फ­ल­स्य हे­त­व इ­ति ३­०न शं­क­नी­यं­; स्कं­धा­भा­वे क्ष­वि­ज्ञा­ना­भा­व­त् स­र्व­प­दा­र्था­ग्र­ह­ण­स्या­नु­ष­क्तेः स­क­ला­नु­मे­या­र्था­ना­म् अ­पि लिं­गा­र्थ­ग्र­ह- णा­सं­भ­वा­त् । तृ­ती­य­स्था­न­सं­क्रां­ता­ना­म् अ­पि श­ब्द­ग­म्या­नां प्र­का­श­क­श­ब्द­ग्र­ह­ण­वि­रो­धा­त् । ख­सं­वे­द­ना­द् आ­त्म­ग्र- ह­णा­न् न स­र्व­ग्र­ह­ण­म् इ­ति चे­न् न­, श­री­रा­दि­स्कं­धा­भा­वे म­नो­नि­मि­त्त­क­स्य स्व­सं­वे­द­न­स्या­नु­प­प­त्तेः । मु­क्त­स्व­सं­वि- दि­त­वि­ज्ञा­ना­त् स­र्वा­र्थ­ग्र­ह­ण­सि­द्धे­र् न स­र्वा­र्थ­ग्र­ह­ण इ­ति चे­न् न­, लिं­ग­श­ब्दा­द्य­ग्र­ह­णे त­व्द्य­व­स्था­नु­प­प­त्तेः । न हि ४­८­४प­र­मा­ण­व ए­व लिं­ग­श­ब्दा­त्म­ना­म् आ­त्म­सा­न् न कु­र्व­ते­, ते­षां स­र्व­था बु­द्ध्य­गो­च­र­त्वा­त् । ना­पि प­र­मा­ण­व ए­वें­द्रि­य­भा­वि­ना लिं­गा­दि­ग्र­ह­ण­क­र­णा­दि­ना नि­यु­ज्यं­ते­, न च श­री­र­भा­वे­ना­नु­भ­वा­ख्य­भो­गा­य­त­न­त्वं प्र­ति­प­द्य­ते अ­ति­प्र­सं­गा­त् । प­र­मा­णू­ना­म् अ­पि स्व­का­र­ण­वि­शे­षा­त् त­थो­त्प­त्ते­स् त­द्भा­वा­वि­रो­ध इ­ति चे­न् न­; अ­त्या­स­न्ना­सं­सृ­ष्ट­रू- प­त­यो­त्प­त्ते­र् ए­व स्कं­ध­त­यो­त्प­त्तेः­, अ­न्य­थै­क­त्व­प­रि­णा­म­वि­रो­धा­द् उ­क्त­दो­ष­स्य नि­वा­र­यि­तु­म् अ­श­क्ते­र् इ­ति वि­चा­रि­तं ०­५प्रा­क् । त­तः सू­क्तं क­र्म­णः प्र­दे­शाः स्कं­ध­त्वे­न प­रि­णा­म् अ­वि­शे­षा­न् ना­म्नः प्र­त्य­या न वि­रु­ध्यं­ते त­त्त्व­तः प्र­मा­णे­ना­धि­ग­ते­र् इ­ति । स­र्वा­त्म­प्र­दे­शे­ष्व् इ­ति कि­म् अ­र्थ­म् इ­ति चे­द् उ­च्य­ते­ — स­र्वे­ष्व् आ­त्म­प्र­दे­शे­षु न कि­य­त्सु­चि­द् ए­व ते । त­त्फ­ल­स्य त­था वि­त्ते नी­रे क्षी­र­प्र­दे­श­व­त् ॥  ॥ य­थै­व हि स­र्व­त्र क­ल­शो­द­के क्षी­र­मि­श्रे क्षी­र­र­स­वि­शे­ष­स्य फ­ल­स्यो­प­ल­ब्धेः स­र्वे­षु त­दु­द­क­प्र­दे­शे­षु क्षी­र- सं­श्ले­षः सि­द्ध­स् त­था स­र्वे­ष्व् आ­त्म­प्र­दे­शे­षु क­र्म­फ­ल­स्या­ज्ञा­ना­दे­र् उ­प­लं­भा­त् क­र्म­प्र­दे­श­सं­श्ले­षः सि­द्ध्य­ती­ति सू­क्त- १­०म् इ­दं स­र्वा­त्म­प्र­दे­शे­ष्व् इ­ति व­च­न­म् ए­क­प्र­दे­शा­द् व्य­पो­हा­र्थ­म् इ­ति । सू­क्ष्मे­त्या­दि नि­र्दे­शे­न किं कृ­त­म् इ­त्य् आ­ह­ — सू­क्ष्म­श­ब्दे­न च यो­ग्य­स्व­भा­व­ग्र­ह­णा­य ते । पु­द्ग­लाः प्र­ति­पा­द्यं­ते स्थू­ला­नां त­द­सं­भ­वा­त् ॥  ॥ सू­क्ष्म­ग्र­ह­णं ग्र­ह­ण­यो­ग्य­स्व­भा­व­प्र­ति­पा­द­ना­र्थ­म् इ­ति व­च­ना­त् ॥ ए­क­क्षे­त्रा­व­गा­हा­भि­धा­नं क्षे­त्रां­त­र­स्य त­त् । नि­वृ­त्त्य­र्थं स्थि­ताः स्या­त् तु क्रि­यां­त­र­नि­वृ­त्त­ये ॥  ॥ ए­क­क्षे­त्रा­व­गा­ह­व­च­नं क्षे­त्रां­त­र­नि­वृ­त्त्य­र्थं­, स्थि­ता इ­ति व­च­नं क्रि­यां­त­र­नि­वृ­त्त्य­र्थ­म् इ­ति प्र­ति­पा­द­ना­त् । १­५ए­क­क्षे­त्रा­व­गा­हः को सा­व् इ­ति चो­च्य­ते — अ­त्यं­त­नि­वि­डा­व­स्था­व­गा­हो र्था­त् प्र­ती­य­ते । ते­न ते व­स्थि­ता­स् त­त्र गो­म­ये धू­म­रा­शि­व­त् ॥  ॥ त­तः सू­क्ष्मा­श् च ते ए­क­क्षे­त्रा­व­गा­ह­स्थि­ता­श् चे­ति स्व­प­दा­र्थ­वृ­त्तिः प्र­त्ये­या­, ते च क­र्म­णः प्र­दे­शाः ॥ भू­यः प्र­दे­श­म् ए­क­त्र प्र­दे­शे द्र­व्य­म् ई­क्ष्य­ते । प­र­मा­णौ य­था क्ष्मा­भृ­त् कु­लं नै­वे­ति के­च­न ॥  ॥ ते­षा­म् अ­ल्प­प्र­दे­श­स्थै­र् घ­नैः क­र्पा­स­पिं­ड­कैः । अ­न्यै­कां­ति­क­ता हे­तो­र् भू­यो­दे­शै­र् अ­सं­श­य­म् ॥  ॥ २­०यो­ग­वि­शे­षा­द् इ­ति व­च­नं नि­मि­त्त­नि­र्दे­शा­र्थं । क­थ­म् इ­त्य् आ­ह­;­ — यो­गः पू­र्वो­दि­त­स्त­स्य वि­शे­षा­त् का­र­णा­त् त­था । स्थि­ता­स् ते त्र वि­ना हे­तो­र् नि­य­ता­व­स्थि­ति­क्ष­तेः ॥  ॥ स­र्वे­षु भ­वे­षु स­र्व­त इ­त्य् अ­ने­न का­लो­पा­दा­नं कृ­त­म् ॥ स­र्वे­ष्व् अ­स­र्वे­ष्व् ए­ते क्व­चि­द् ए­व भ­वे­न् न तु । स­र्व­तो व­च­ना­द् ए­व प्र­ति­प­त्त­व्य­म् अं­ज­सा ॥ १­० ॥ इ­ति प्र­दे­शै­र् यो बं­धः क­र्म­स्कं­धा­दि­भि­र् म­तः । स नुः प्र­दे­श­बं­धः स्या­द् ए­ष बं­धो वि­ल­क्ष­णः ॥ १­१ ॥ २­५सो यं का­र­ण­भे­दे­न का­र्य­भे­दे­न चा­स्थि­तः । स्व­भा­व­स्य च भे­दे­न क­र्म­बं­ध­श् च­तु­र्वि­धः ॥ १­२ ॥ ब­द्ध­स्पृ­ष्टा­दि­भे­दे­ना­व­स्थि­ता­दि­भि­दा­पि च । द्र­व्या­दि­भे­द­तो ना­मा­दि­प्र­भे­दे­न वा त­था ॥ १­३ ॥ वि­ना प्र­कृ­ति­बं­धा­न् न स्यु­र् ज्ञा­ना­व­र­णा­द­यः । का­र्य­भे­दा­त् स्व­यं सि­द्धाः स्थि­ति­बं­धा­द् वि­ना स्थि­राः ॥ १­४ ॥ न चा­नु­भ­व­बं­धे­न वि­ना­नु­भ­व­नं नृ­णां । प्र­दे­श­बं­ध­तः कृ­त्स्नै­र् नै­कै­र् न व्या­प्य­वृ­त्त­ये ॥ १­५ ॥ ए­वं का­र्य­वि­शे­षे­भ्यो वि­शे­षो बं­ध­नि­ष्ठि­तः । प्र­त्ये­यो ने­क­धा यु­क्ते­र् आ­ग­मा­च् च त­था­वि­धा­त् ॥ १­६ ॥ ३­०पु­ण्या­स्र­वो­क्ति­सा­म­र्थ्या­त् पु­ण्य­बं­धो ऽ­व­ग­म्य­ते । स­द्वे­द्या­दी­नि च­त्वा­रि त­त्पु­ण्य­म् इ­ह सू­त्रि­तं ॥ १­७ ॥ स­द्वे­द्य­शु­भा­यु­र्ना­म­गो­त्रा­णि पु­ण्य­म् ॥ २­५ ॥ शु­भ­ग्र­ह­ण­म् आ­यु­रा­दी­नां वि­शे­ष­णं । शु­भा­यु­स् त्रि­वि­धं­, शु­भं ना­म स­प्त­त्रिं­श­द्वि­क­ल्पं­, उ­च्चै­र् गो­त्रं च शु­भं । कु­तः स­द्वे­द्या­दि प्र­सि­द्ध­म् इ­त्य् उ­च्य­ते —४­८­५य­स्यो­द­या­त् सु­खं त­त् स्या­त् स­द्वे­द्यं दे­हि­नां त­था । शु­भ­म् आ­यु­स् त्रि­धा य­स्य फ­लं शु­भ­भ­व­त्र­यं ॥  ॥ स­प्त­त्रिं­श­द्वि­क­ल्पं तु शु­भं ना­म त­था फ­लं । उ­च्चै­र् गो­त्रं शु­भं प्रा­हुः शु­भ­सं­श­ब्द­ना­र्थ­क­म् ॥  ॥ इ­ति का­र्या­नु­मे­यं त­द्द्वि­च­त्वा­रिं­श­दा­त्म­नि । पा­पा­स्र­वो­क्ति­सा­म­र्थ्या­त् पा­प­बं­धो व्य­व­स्थि­तः ॥  ॥ पा­पं पु­न­स् त­तः पु­ण्या­द् अ­न्य­द् इ­त्य् अ­त्र सू­त्र्य­ते­ — ०­५अ­तो न्य­त् पा­प­म् ॥ २­६ ॥ अ­स­द्वे­द्या­शु­भा­यु­र्ना­म­गो­त्रा­णी­त्य् अ­र्थः । कु­त­स् त­द­व­सी­य­ते इ­त्य् आ­ह­ — दुः­खा­दि­भ्यो ऽ­शु­भे­भ्य­स् त­त्फ­ले­भ्य­स् त्व् अ­नु­मी­य­ते । हे­तु­भ्यो दृ­श्य­मा­ने­भ्य­स् त­ज्ज­न्मा­द् व्य­भि­चा­र­तः ॥  ॥ ए­वं सं­क्षे­प­तः क­र्म­बं­धो द्वे­धा­व­ति­ष्ठ­ते । पु­ण्य­पा­पा­ति­रि­क्त­स्य त­स्या­त्यं­त­म् अ­सं­भ­वा­त् ॥  ॥ पु­ण्यं पु­ण्या­नु­बं­धी­ष्टं पा­पं पा­पा­नु­बं­धि च । किं­चि­त् पा­पा­नु­बं­धि स्या­त् किं­चि­त् पु­ण्या­नु­बं­धि च ॥  ॥ १­०य­था­र्थो र्था­नु­बं­धी स्या­न् न्या­या­च­र­ण­पू­र्व­कः । त­था­न­र्थो पि चां­भो­धि­स­मु­त्ता­रा­दि­र् अ­र्थ­कृ­त् ॥  ॥ अ­न्या­या­च­र­णा­या­त­स् त­द्व­द­र्थो प्य् अ­न­र्थ­कृ­त् । अ­न­र्थो पी­ति नि­र्णी­त­म् उ­दा­ह­र­ण­म् अं­ज­सा ॥  ॥ त­त्र पा­पा­नु­बं­धि­नः पु­ण्य­स्य पु­ण्या­नु­बं­धि­न­श् च पा­प­स्य का­र्यं द­र्श­य­ति य­त्प्र­द­र्श­न­सा­म­र्थ्या­त् पु­ण्या­नु­बं­धि­नः पु­ण्य­स्य पा­पा­नु­बं­धि­न­श् च पा­प­स्य फ­ल­म् ॥ अ­व­सी­य­ति प्र­थ­म­क­म् उ­त सं­प­दां प­दं स­म­नु­भ­वं­ति वं­द्य­पा­दाः । १­५त­द­नु च वि­प­दं ग­री­य­सीं द­ध­ति प­रा­म् अ­पि निं­द्य­वृ­त्ति­तां ॥  ॥ य­द् इ­ह त­द् इ­ह­मु­त्त­रै­न­सो नि­ज­सु­कृ­त­स्य फ­लं व­दं­ति त­ज्ज्ञाः । त­द­प­र­म् अ­पि चा­दि­मै­न­सः सु­कृ­त­प­र­स्य वि­प­र्य­ये­ण वृ­त्तेः ॥  ॥ इ­ति अ­ष्ट­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् ॥ इ­ति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे अ­ष्ट­मो ऽ­ध्या­यः ॥  ॥ ४­८­६अ­थ न­व­मो ऽ­ध्या­यः ॥  ॥ आ­स्र­व­नि­रो­धः सं­व­रः ॥  ॥ क­र्मा­ग­म­नि­मि­त्ता­प्रा­दु­र्भू­ति­रा­स्र­व­नि­रो­धः­, त­न्नि­रो­धे स­ति त­त्पू­र्व­क­र्मा­दा­ना­भा­वः सं­व­रः । त­था नि­र्दे­शः क­र्त­व्य इ­ति चे­न् न­, का­र्ये का­र­णो­प­चा­रा­त् । नि­रु­ध्य­ते ऽ­ने­न नि­रो­ध इ­ति वा­, नि­रो­ध­श­ब्द­स्य क­र­ण­सा­ध­न- ०­५त्वा­त् आ­स्र­व­नि­रो­धः सं­व­र इ­त्य् उ­च्य­ते न पु­नः क­र्मा­दा­ना­भा­वः । स इ­ति यो­ग­वि­भा­गो वा आ­स्र­व­स्य नि­रो­धः त­तः सं­व­र इ­ति । ए­त­द् ए­वा­ह­ — अ­था­स्र­व­नि­रो­धः स्या­त् सं­व­रो ऽ­पू­र्व­क­र्म­णां । का­र­ण­स्य नि­रो­धे हि बं­ध­का­र्य­स्य नो­द­यः ॥  ॥ आ­स्र­वः का­र­णं बं­ध­स्य कु­तः सि­द्ध इ­ति चे­त्­ — आ­स्र­वः का­र­णं बं­धे सि­द्ध­स् त­द्भा­व­भा­व­तः । त­न्नि­रो­धे वि­रु­ध्ये­त ना­त्मा सं­वृ­त­रू­प­भृ­त् ॥  ॥ १­०न हि नि­रो­धो नि­रू­पि­तो अ­भा­व­स् त­स्य भा­वां­त­र­स्व­भा­व­त्व­स­म­र्थ­ना­त्­, ते­ना­त्मै­व नि­रु­द्धा­स्र­वः सं­वृ­त­स्व- भा­व­भृ­त् सं­व­रः सि­द्धः स­र्व­था­वि­रो­धा­द् भा­वा­भा­वा­भ्यां भ­व­तो ऽ­भ­व­त­श् च । बं­ध­स्या­स्र­व­का­र­ण­त्व­व­त् बं­ध­स्यै­व नि­रो­धः सं­व­र इ­ति क­श्चि­त्­, त­द् अ­यु­क्त­म् इ­त्य् आ­ह­: — सं­व­रः पू­र्व­बं­ध­स्य नि­रो­ध इ­ति भा­षि­तं । न यु­क्त­म् आ­स्र­वे स­त्य् अ­प्य् ए­त­द्बा­धा­नु­षं­ग­तः ॥  ॥ न हि स­त्य् अ­प्य् आ­स्र­वे सं­व­रः सं­भ­व­ति स­र्व­स्य त­त्प्र­सं­गा­त् । न चा­पू­र्व­क­र्म­बं­ध­स्य नि­रो­धे स­त्या­स्र­व­नि­रो­ध १­५ए­वे­ति नि­य­मो स्ति­, क्षी­ण­क­षा­य­स­यो­ग­के­व­लि­नो­र् अ­पू­र्व­बं­ध­नि­रो­धे पि क­र्मा­स्र­व­सि­द्धेः । प्र­कृ­त्या­दि­स­क­ल­बं­ध­नि- रो­ध­स् तु न ना­स्र­व­नि­रो­ध­म् अं­त­रे­ण भ­व­ती­ति त­न्नि­रो­ध ए­व बं­ध­नि­रो­ध­स् त­तो यु­क्त­म् ए­त­दा­स्र­व­नि­रो­धः क­र्म­णा- म् आ­त्म­नः सं­व­र इ­ति । मि­थ्या­द­र्श­ना­दि­प्र­त्य­य­ध­र्म­सं­व­र­णं सं­व­रः । स द्वे­धा­, द्र­व्य­भा­व­भे­दा­त् । सं­सा­र­नि- मि­त्त­क्रि­या­नि­वृ­त्ति­र् भा­व­सं­व­रः­, त­न्नि­रो­धे त­त्पू­र्व­क­क­र्म­पु­द्ग­ला­दा­न­वि­च्छे­दो द्र­व्य­सं­व­रः । त­द्वि­भा­व­ना­र्थं गु­ण­स्था- न­वि­भा­ग­व­च­नं । मि­थ्या­दृ­ष्टि­सा­सा­द­न­स­म्य­ग्दृ­ष्टि­स­म्य­ग्मि­थ्या­दृ­ष्ट्य­सं­य­त­स­म्य­ग्दृ­ष्टि­सं­य­ता­सं­य­त­प्र­म­त्त­सं­य­ता­प्र­म­त्त- २­०सं­य­ता­पू­र्व­क­र­णा­नि­वृ­त्ति­बा­द­र­सां­प­रा­य­सू­क्ष्म­सां­प­रा­यो­प­श­म­क­क्ष­प­को­प­शां­त­क्षी­ण­क­षा­य­वी­त­रा­ग­छ­द्म­स्थ­स­यो­गा­यो- गि­के­व­लि­भे­दा­द् गु­ण­स्था­न­वि­क­ल्पः । त­त्र मि­थ्या­द­र्श­नो­द­य­व­शी­कृ­तो मि­थ्या­त्वो­द­ये ऽ­स­म्य­ग्मि­थ्या­दृ­ष्टिः­, त­दु­द­या- भा­वे ऽ­नं­ता­नु­बं­धि­क­षा­यो­द­य­वि­धे­यी­कृ­तः सा­सा­द­न­स­म्य­ग्दृ­ष्टिः­, स­म्य­ङ्मि­थ्या­दृ­ष्टिः­, स­म्य­क्त्वो­पे­त­श् चा­रि­त्र­मो- हो­द­या­पा­दि­ता­वि­र­ति­र् अ­सं­य­त­स­म्य­ग्दृ­ष्टिः­, वि­ष­य­वि­र­ति­प­रि­ण­तः सं­य­ता­सं­य­तः­, प­रि­प्रा­प्त­सं­य­मः प्र­मा­द­वा­न् प्र­म­त्त­सं­य­तः प्र­मा­द­वि­र­हि­तो ऽ­प्र­म­त्त­सं­य­तः­, अ­पू­र्व­क­र­ण­प­रि­णा­मः उ­प­श­म­कः क्ष­प­क­श् चो­प­चा­रा­त्­, अ­नि­वृ- २­५त्ति­प­रि­णा­म­व­शा­त् स्थू­ल­भा­वे­नो­प­श­म­कः क्ष­प­क­श् चा­नि­वृ­त्ति­बा­द­र­सां­प­रा­यः­, सू­क्ष्म­भा­वे­नो­प­श­मा­त् क्ष­प­णा­च् च सू­क्ष्म­सां­प­रा­यः­, स­र्व­स्यो­प­श­मा­त् क्ष­प­शा­च् चो­प­शां­त­क­षा­यः क्षी­ण­क­षा­य­श् च­, घा­ति­क­र्म­क्ष­या­दा­वि­र्भू­त­ज्ञा­ना­द्य­ति- श­यः के­व­ली । स द्वि­वि­धो यो­ग­भा­वा­भा­व­भे­दा­त् । त­त्र मि­थ्या­त्व­प्र­त्य­य­स्य क­र्म­ण­स् त­द­भा­वे सं­व­रो ज्ञे­यः । अ­सं­य­म­स्रि­वि­धो ऽ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र­त्या­ख्या­नो­द­य­वि­क­ल्पा­त् त­त्प्र­त्य­य­स्य त­द­भा­वे सं­व­रः­, प्र­मा­दो­प- नी­त­स्य त­द­भा­वे नि­रो­धः­, क­षा­या­स्र­व­स्य त­न्नि­रो­धे नि­रा­सः­, के­व­ल­यो­ग­नि­मि­त्तं स­द्वे­द्यं त­द­भा­वे त­स्य ३­०नि­रो­ध इ­ति स­क­ल­सं­व­रो अ­यो­ग­के­व­लि­नः । स­यो­ग­के­व­ल्यं­ते­षु गु­ण­स्था­ने­षु दे­श­सं­व­रः प्र­ति­प­त्त­व्यः ॥ ४­८­७स कैः क्रि­य­त इ­त्य् आ­ह­ — स गु­प्ति­स­मि­ति­ध­र्मा­नु­प्रे­क्षा­प­री­ष­ह­ज­य­चा­रि­त्रैः ॥  ॥ सं­सा­र­का­र­ण­गो­प­ना­द् गु­प्तिः­, स­म्य­ग­य­नं स­मि­तिः­, इ­ष्टे स्था­ने ध­त्ते इ­ति ध­र्मः­, स्व­भा­वा­नु­चिं­त­न­म् अ­नु­प्रे­क्षा­, प­रि­ष­ह्मं­ते इ­ति प­री­ष­हा­स् ते­षां ज­यो न्य­क्का­रः­, चा­रि­त्र­श­ब्दो व्या­ख्या­ता­र्थः । सं­वृ­ण्व­तो गु­प्त्या­दि­भिः गु­प्त्या- ०­५द­य इ­ति चा­स्र­व­नि­मि­त्त­क­र्म­सं­व­र­णा­त् । स इ­ति व­च­नं गु­प्त्या­दि­भिः सा­क्षा­त् सं­बं­ध­ना­र्थं ॥ कु­तो गु­प्त्या­दि- भि­र् गु­प्त्या­द­य ए­व वा सं­व­रः स्या­द् इ­त्य् आ­ह — स चा­स्र­व­नि­रो­धः स्या­द् गु­प्त्या­दि­भि­र् उ­दी­रि­तैः । त­त्का­र­ण­वि­प­क्ष­त्वा­त् ते­षा­म् इ­ति वि­नि­श्च­यः ॥  ॥ त­त्र गु­प्ती­नां त­त्का­र­ण­वि­प­क्ष­त्वं न ता­व­द् अ­सि­द्धं­, क­र्मा­ग­म­न­का­र­णा­नां का­या­दि­यो­गा­नां वि­रो­धि­नः स्व­रू­प­नि­श्च­या­त् । त­था स­मि­त्या­दी­नां वा स­मि­त्या­दि­त­त्का­र­ण­वि­रु­द्ध­भा­व­न­या प्र­ति­पा­द­ना­त् ॥ १­०अ­थ ध­र्मे न्त­र्भू­ते­न त­प­सा किं सं­व­र ए­व क्रि­य­ते किं वा­न्य­द् अ­पि किं­चि­द् इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­;­ — त­प­सा नि­र्ज­रा च ॥  ॥ ध­र्मे ṃ­त­र्भा­वा­त् पृ­थ­ग्ग्र­ह­ण­म् अ­न­र्थ­क­म् इ­ति चे­न् न­, नि­र्ज­रा­क­र­ण­त्व­ख्या­प­ना­र्थ­त्वा­त् त­प­सः । प्र­धा­न­प्र­ति­प­त्त्य­र्थं च । सं­व­र­नि­मि­त्त­त्व­स­मु­च्च­या­र्थ­श् च­श­ब्दः । त­प­सो भ्यु­द­य­हे­तु­त्वा­न् नि­र्ज­रां­ग­त्वा­भा­व इ­ति चे­न् न­, ए­क­स्या­ने­क­का­र्या- रं­भ­द­र्श­ना­त् । गु­ण­प्र­धा­न­फ­लो­प­प­त्ते­र् वा कृ­षी­व­ल­व­त् । के­न हे­तु­ना — १­५त­प­सा नि­र्ज­रा च स्या­त् सं­व­र­श् चे­ति सू­त्रि­तं । सं­चि­ता­पू­र्वा­क­र्मा­प्ति­वि­प­क्ष­त्वे­न त­स्य नु ॥  ॥ त­पो द्व्य­पू­र्व­दो­ष­नि­रो­धि सं­चि­त­दो­ष­वि­ना­शि च लं­घ­ना­दि­व­त् प्र­सि­द्धं । त­त­स् ते­न सं­व­र­नि­र्न­र­योः क्रि­या न वि­रु­ध्य­ते ॥ अ­थ का गु­प्ति­र् इ­त्य् आ­ह­;­ — स­म्य­ग्यो­ग­नि­ग्र­हो गु­प्तिः ॥  ॥ २­०यो­ग­श­ब्दो व्या­ख्या­ता­र्थः­, प्रा­का­म्या­भा­वो नि­ग्र­हः­, स­म्य­ग् इ­ति वि­शे­ष­णं स­त्का­र­लो­क­प­रि­पं­क्त्या­द्या­कां- क्षा­नि­वृ­त्त्य­र्थं । त­स्मा­त् का­या­दि­नि­रो­धा­त् त­न्नि­मि­त्त­क­र्मा­ना­स्र­व­णा­त् सं­व­र­प्र­सि­द्धिः । की­दृ­क् सं­व­र­स् त­या वि­धी­य­त इ­त्य् आ­ह — यो­गा­नां नि­ग्र­हः स­म्य­ग्गु­प्ति­स् त्रे­धा त­यो­त्त­मः । सं­व­रो बं­ध­हे­तू­नां प्र­ति­प­क्ष­स्व­भा­व­या ॥  ॥ कः पु­नः स­क­लं सं­व­रं स­मा­सा­द­य­ती­त्य् आ­ह — २­५अ­यो­गः के­व­ली स­र्वं सं­व­रं प्र­ति­प­द्य­ते । द्र­व्य­तो भा­व­त­श् चे­ति प­रं श्रे­यः स­म­श्­‍­नु­ते ॥  ॥ काः स­मि­त­य इ­त्य् आ­ह­ — ई­र्या­भा­षै­ष­णा­दा­न­नि­क्षे­पो­त्स­र्गाः स­मि­त­यः ॥  ॥ स­म्य­ग्ग्र­ह­णे­ना­नु­व­र्त­मा­ने­न प्र­त्ये­क­म् अ­भि­सं­बं­धः­, स­म्य­गी­र्ये­त्या­दिः । स­मि­ति­र् इ­त्य् अ­न्व­र्थ­सं­ज्ञा वा तां­त्रि­का पं­चा­नां । त­त्र च­र्या­यां जी­व­बा­धा­प­रि­हा­र ई­र्मा­स­मि­तिः­, सू­क्ष्म­वा­द­रै­क­द्वि­त्रि­च­तु­रिं­द्रि­य­सं­ज्ञ्य­सं­ज्ञि­पं­चें­द्रि­य- ३­०प­र्या­प्त­का­प­र्या­प्त­क­भे­दा­च् च­तु­र्द­श­जी­व­स्था­ना­नि त­द्वि­क­ल्प­जी­व­बा­धा­प­रि­ह­र­णं स­मी­र्या­स­मि­ति­र् इ­त्य् अ­र्थः । हि­त­मि- ता­सं­दि­ग्धा­भि­धा­नं भा­षा­स­मि­तिः । अ­न्ना­दा­व् उ­द्ग­मा­दि­दो­ष­व­र्ज­न­मे­ष­णा­स­मि­तिः­, उ­द्ग­मा­द­यो हि दो­षाः – उ­द्ग- मो­त्पा­द­नै­ष­ण­सं­यो­ज­न­प्र­मा­णां­गा­र­का­र­ण­धू­म­प्र­त्य­या­स् ते­षां न­व­भि­र् अ­पि को­टि­भि­र् व­र्ज­न­मे­ष­णा­स­मि­ति­र् इ­त्य् अ­र्थः । ४­८­८ध­र्मो­प­क­र­णां ग्र­ह­ण­वि­स­र्ज­नं प्र­ति य­त­न­म् आ­दा­न­नि­क्षे­प­णा­स­मि­तिः । जी­वा­वि­रो­घे­नां­ग­म­ल­नि­र्ह­र­णं स­मु- त्स­र्ग­स­मि­तिः । वा­क्का­य­गु­प्ति­र् इ­य­म् अ­पी­ति चे­न् न­, त­त्र स­र्व­का­ल­वि­शे­षे स­ति स­र्व­नि­ग्र­हो­प­प­त्तेः । न­नु च पा­त्रा­भा­वा­त् पा­णि­पु­टा­हा­रा­णां सं­व­रा­भा­व इ­ति चे­न् न­, पा­त्र­ग्र­ह­णा­त् प­रि­ग्र­ह­दो­षा­त् दै­न्य­प्र­सं­गा­च् च । अ­न्न­व­त्त- त्प्र­सं­ग इ­ति चे­न् न­, ते­न वि­ना­भा­वा­त् चि­र­का­लं त­प­श्च­र­ण­स्य । नै­वं त­स्य पा­त्रा­दि वि­ना­भा­व इ­ति न प­र- ०­५म­र्षि­भिः पा­त्रा­दि ग्रा­ह्यं प्रा­सु­का­न्न­ग्र­ह­ण­व­त् । कु­तः स­मि­ती­नां सं­व­र­त्व­म् इ­त्य् आ­ह — स­म्य­क्­‌­प्र­भृ­त­यः पं­चे­र्या­द्याः स­मि­त­यः स्मृ­ताः । अ­सं­य­म­भ­व­स्या­भि­रा­स्र­व­स्य नि­रो­ध­नं ॥  ॥ त­द्वि­प­क्ष­त्व­त­स् ता­सा­म् इ­ति दे­शे­न सं­व­रः । स­मि­तौ व­र्त­मा­ना­नां सं­य­ता­नां य­था­य­थं ॥  ॥ अ­थ ध­र्म­प्र­ति­पा­द­ना­र्थ­म् आ­ह­ — उ­त्त­म­क्ष­मा­मा­र्द­वा­र्ज­व­शौ­च­स­त्य­सं­य­म­त­प­स्त्या­गा­किं­च­न्य­ब्र­ह्म­च­र्या­णि १­०ध­र्मः ॥  ॥ प्र­व­र्त­मा­न­स्य प्र­मा­द­प­रि­हा­रा­र्थं ध­र्म­व­च­नं­, क्रो­धो­त्प­त्ति­नि­मि­त्ता­वि­स­ह्या­क्रो­शा­दि­सं­भ­वे का­लु­ष्या­भा­वः क्ष­मा­, जा­त्या­दि­म­दा­वे­शा­द्य­भि­मा­ना­भा­वो मा­र्द­वं­, यो­ग­स्या­व­क्र­ता­र्ज­वं­, प्र­क­र्ष­प्रा­प्त­लो­भ­नि­वृ­त्तिः शौ­चं­, गु­प्ता- व् अं­त­र्भा­व इ­ति चे­न् न­, त­त्र मा­न­स­प­रि­स्पं­द­प्र­ति­षे­धा­त् । आ­किं­च­न्ये ऽ­व­रो­ध इ­ति चे­न् न­, त­स्य नै­र्म­ल्य­प्र­धा­न- त्वा­त् । त­च्च­तु­र्वि­धं शौ­चं त­तो ऽ­न्य­द् ए­व । कु­त इ­ति चे­त्­, जी­वि­ता­रो­ग्यें­द्रि­यो­प­भो­ग­भे­दा­त् त­द्वि­ष­य­प्रा­प्त­प्र- १­५क­र्ष­लो­भ­नि­वृ­त्तेः शौ­च­ल­क्ष­ण­त्वा­त् । स­त्सु सा­धु­व­च­नं स­त्यं । भा­षा­स­मि­ता­व् अं­त­र्भा­व इ­ति चे­न् न­, त­त्र सा­ध्व- सा­धु­भा­षा­व्य­व­हा­रे हि­त­मि­ता­र्थ­त्वा­त् । ब­ह्व् अ­पि व­क्त­व्यं­, अ­न्य­था­न­र्थ­प्र­सं­गा­त् । न भा­षा­दि­नि­वृ­त्तिः सं­य­मो गु­प्त्यं­त­र्भा­वा­त् । ना­पि का­या­दि­प्र­वृ­त्ति­र्वि­शि­ष्टा सं­य­मः­, स­मि­ति­प्र­सं­गा­त् । त्र­स­स्था­व­र­ब­धा­त् प्र­ति­षे­ध आ­त्यं­ति­कः सं­य­म इ­ति चे­न् न­, प­रि­हा­र­वि­शु­द्धि­चा­रि­त्रे ṃ­त­र्भा­वा­त् । क­स् त­र्हि सं­य­मः ? स­मि­ति­षु व­र्त­मा­न­स्य प्रा­णीं­द्रि­य­प­रि­हा­रः सं­य­मः­, अ­तो प­हृ­त­सं­य­म­भे­द­सि­द्धिः । सं­य­मो हि द्वि­वि­धः­, उ­पे­क्षा­सं­य­मो अ­प­हृ­त­सं­य- २­०म­श् चे­ति । दे­श­का­ल­वि­धा­न­ज्ञ­स्य प­रा­नु­रो­ध­नो­त्सृ­ष्ट­का­य­स्य त्रि­धा गु­प्त­स्य रा­ग­द्वे­षा­न­भि­षं­ग­ल­क्ष­ण उ­पे­क्षा­सं- य­मः । अ­प­हृ­त­सं­य­म­स् त्रि­वि­धः उ­त्कृ­ष्टो म­ध्य­मो ज­घ­न्य­श् चे­ति । त­त्र प्रा­सु­क­व­स­त्या­हा­र­मा­त्र­बा­ह्य­सा­ध­न­स्य स्वा­धी­ने­त­र­ज्ञा­न­च­र­ण­क­र­ण­स्य बा­ह्म­जं­तू­प­नि­पा­ते स­त्य् अ­प्य् आ­त्मा­नं त­तो प­हृ­त्य जी­वा­न् प­रि­पा­ल­य­त उ­त्कृ­ष्टः­, मृ­दु­ना प्र­मृ­ज्य जं­तू­न् अ­प­ह­र­तो म­ध्य­मः­, उ­प­क­र­णां­त­रे­च्छ­या ज­घ­न्यः । त­त्प्र­ति­पा­द­ना­र्थः शु­द्ध्य­ष्ट­को­प­दे­शः । भा­व­शु­द्ध्या­द­यो ष्टौ शु­द्ध­यः । त­त्र भा­व­शु­द्धिः क­र्म­क्ष­यो­प­श­म­ज­नि­ता मो­क्ष­मा­र्ग­रु­च्या­हि­त­प्र­सा­दा रा­गा­द्यु­प­प्ल- २­५व­र­हि­ता­, त­स्यां स­त्या­म् आ­चा­रः प्र­का­श­ते प­रि­शु­द्ध­भि­त्ति­ग­त­चि­त्र­क­र्म­व­त् । का­य­शु­द्धिः नि­रा­व­र­णा­भ­र­णा नि­र- स्त­सं­स्का­रा य­था­जा­त­म­ल­धा­रि­णी नि­रा­कृ­तां­ग­वि­का­रा स­र्व­त्र प्र­य­त­वृ­त्तिः प्र­श­म­सु­खं मू­र्ति­मं­तं प्र­द­र्श­यं­ती­, त­स्यां स­त्यां न स्व­तो स्य भ­यं उ­प­जा­य­ते ना­प्य् अ­न्य­त­स् त­स्य का­र­णा­भा­वा­त् । वि­न­य­शु­द्धिः अ­र्ह­दा­दि­षु प­र­म- गु­रु­षु य­था­र्ह­पू­जा­प्र­व­णा ज्ञा­ना­दि­षु च य­था­वि­धि भ­क्ति­यु­क्ता गु­रोः स­र्व­त्रा­नु­कू­ल­वृ­त्तिः प्र­श्न­स्वा­ध्या­य­वा- च­ना क­था­वि­ज्ञा­प­ना­दि­षु प्र­ति­प­त्ति­कु­श­ला दे­श­का­ल­भा­वा­व­बो­ध­नि­पु­णा स­दा­चा­र्य­म­ता­नु­चा­रि­णी­, त­न्मू­लाः ३­०स­र्व­सं­प­दः । ई­र्या­प­थ­शु­द्धिः ना­ना­वि­ध­जी­व­स्था­न­यो न्या­श्र­या­व­बो­ध­ज­नि­त­प्र­य­त्न­प­रि­हृ­त­जं­तु­पी­डा­ज्ञा­ना­द् इ­त्य् अ­स्वें- द्रि­य­प्र­का­श­नि­री­क्षि­त­दे­श­गा­मि­नी द्रु­त­वि­लं­बि­त­सं­भ्रां­ता वि­स्मि­त­ली­ला­वि­का­र­दि­गं­त­रा­व­लो­क­ना­दि वि­र­हि- त­ग­म­ना­, त­स्यां स­त्यां सं­य­मः प्र­ति­ष्ठि­तो भ­व­ति वि­भ­व इ­व सु­नी­तौ । भि­क्षा­शु­द्धिः प­री­क्षि­तो­भ­य­प्र­चा­रा प्र­मृ­ष्ट­पू­र्वा­प­र­स्वां­ग­दे­श­वि­धा­ना आ­चा­र­सू­त्रो­क्त­का­ल­दे­श­प्र­वृ­त्ति­प्र­ति­प­त्ति­कु­श­ला ला­भा­ला­भ­मा­न­प्र­ति­मा­न­स­मा- न­म­नो­वृ­त्तिः लो­क­ग­र्हि­त­कु­ल­प­रि­व­र्ज­न­प­रा चं­द्र­ग­ति­र् इ­व ही­ना­धि­क­गृ­हा वि­शि­ष्टो­प­स्था­ना दी­ना­ना­थ­दा­न­शा- ४­८­९ला­वि­वा­ह­य­ज­न­गे­हा­दि­प­रि­व­र्ज­नो­प­ल­क्षि­त­दी­न­वृ­त्ति­वि­ग­मा प्रा­सु­का­हा­र­ग­वे­ष­प्र­णि­धा­ना आ­ग­म­वि­धि­ना नि­र- व­द्या­श­न­प­रि­प्रा­प्त­प्रा­ण­या­त्रा­फ­ला­त् त­त्प्र­ति­ब­द्धा हि च­र­ण­सं­प­त् गु­ण­सं­प­द् इ­व सा­धु­ज­न­से­वा­नि­बं­ध­का ला­भा­ला- भ­योः सु­र­स­वि­र­स­यो­श् च स­म­सं­तो­ष­व­द्भि­र् भि­क्षे­ति भा­ष्य­ते­, य­था स­ली­ल­सा­लं­का­र­व­र­यु­व­ति­भि­र् उ­प­नी­य­मा­न- धा­सो गौ­र् न त­दं­ग­ग­त­सौं­द­र्य­नि­री­क्ष­ण­प­रः तृ­ण­म् ए­वा­त्ति य­था वा तृ­ण­ल­वं ना­ना­दे­श­स्थं य­था­ला­भ­म् अ­भ्य­व­ह­र­ति ०­५न यो­ज­ना­सं­प­द­म् अ­वे­क्ष­ते­, त­था भि­क्षु­र् अ­पि भि­क्षा­प­रि­वे­ष­क­ज­न­मृ­दु­ल­लि­त­रू­प­वे­ष­वि­ला­स­वि­लो­क­न­नि­रु­त्सु­कः शु­ष्क­द्र­वा­हा­र­यो­ज­ना­वि­शे­षं वा­न­पे­क्ष­मा­णः य­था­ग­त­म् अ­श्ना­ती­ति गौ­र् इ­व गो­र् वा चा­रो गो­च­र इ­ति च व्य­प­दि- श्य­ते त­था ग­वे­ष­णे­ति च । य­था श­क­टं र­त्न­भा­र­प­रि­पू­र्णं ये­न के­न­चि­त् स्ने­हे­ना­क्ष­ले­पं कृ­त्वा­भि­ल­षि­तं दे­शां­त­रं व­णि­ग्ज­नो न­य­ति त­था मु­नि­र् गु­ण­र­त्न­भ­रि­तां त­नु­श­क­टि­म् अ­न­व­द्य­भि­क्ष­या­यु­र­क्ष­म्र­क्ष­णे­ना­भि­प्रे­त­स­मा­धि- प­त्त­नं प्रा­प­य­ती­ति अ­क्ष­म्र­क्ष­ण­म् इ­ति च ना­म नि­रू­ढं । य­था भां­डा­गा­रे स­मु­त्थि­त­म् अ­न­ल­म् अ­शु­चि­ना शु­चि­ना १­०वा वा­रि­णा श­म­य­ति गृ­ही य­ति­र् अ­पी­ति उ­द­रा­ग्नि­प्र­श­म­न­म् इ­ति च नि­रु­च्य­ते­, दा­तृ­ज­न­बा­ध­या वि­ना कु­श­लो मु­निः भ्र­म­र­व­द् आ­ह­र­ती­ति भ्र­म­रा­हा­र इ­त्य् अ­पि प­रि­भा­ष्य­ते­, ये­न के­न­चि­त् प्र­का­रे­ण श्व­भ्र­पू­र­ण­व­दु­द­र- ग­र्त­म­न­गा­रः पू­र­य­ति स्वा­दु­ने­त­रे­ण वा­हा­रे­णे­ति श्व­भ्र­पू­र­ण­म् इ­ति च नि­रु­च्य­ते । प्र­ति­ष्ठा­प­न­शु­द्धि­प­रः सं­य­तः न­ख­रो­म­सिं­घा­ण­क­नि­ष्ठी­व­न­शु­क्रो­च्चा­र­प्र­स्र­व­ण­शो­ध­ने दे­ह­प­रि­त्या­गे च वि­दि­त­दे­श­का­लो जं­तू­प­रो­ध­म् अं­त­रे­ण प्र­य­त­ते । सं­य­ते­न श­य­ना­स­न­शु­द्धि­प­रे­ण स्री­व­धि­क­चौ­र­पा­न­शौं­ड­शा­कु­नि­का­दि­पा­प­ज­न­वा­साः वा­द्याः श्रृं­गा- १­५र­वि­का­र­भू­ष­णो­ज्ज्व­ल­वे­श­वे­श्या­क्री­डा­भि­र् आ­म­गी­त­नृ­त्य­वा­दि­त्रा­कु­ल­शा­ला­द­यः प­रि­ह­र्त­व्याः­, अ­कृ­त्रि­माः गि­रि- गु­हां­त­र­को­ट­रा­द­यः कृ­त्रि­मा­श् च शू­न्या­गा­रा­द­यो मु­क्त­मो­चि­ता­वा­साः अ­ना­त्मो­द्दे­श­नि­र्व­र्ति­ताः नि­रा­रं­भाः से­व्याः । वा­क्य­शु­द्धिः पृ­थि­वी­का­य­का­रं­भा­दि­प्रे­र­ण­र­हि­ता प­रु­ष­नि­ष्ठु­रा­दि­प­र­पी­डा­क­र­ण­प्र­यो­ग­नि­रु­त्सु­का व्र­त- शी­ल­दे­श­ना­दि­प्र­धा­न­फ­ला हि­त­मि­त­म­धु­र­म­नो­ह­रा सं­य­त­यो­ग्या त­द­धि­ष्ठा­ना हि स­र्व­सं­प­द इ­ति­, शु­द्ध्य­ष्ट­क- म् उ­प­दि­ष्टं भ­ग­व­द्भिः सं­य­म­प्र­ति­पा­द­ना­र्थं । त­तो नि­र­व­द्यः सं­य­मः स्या­त् । त­पो व­क्ष्य­मा­ण­भे­दं । प­रि­ग्र­ह­नि­वृ­त्ति- २­०स् त्या­गः । अ­भ्यं­त­र­त­पो­वि­शे­षो­त्स­र्ग­ग्र­ह­णा­त् सि­द्धि­र् इ­ति चे­न् न­, त­स्या­न्या­र्थ­त्वा­त् । शौ­च­व­च­ना­त् सि­द्धि­र् इ­ति चे­न् न­, त­त्रा­स­त्य् अ­पि ग­र्धो­त्प­त्तेः­, दा­नं वा स्व­यो­ग्यं त्या­गः । म­मे­द­म् इ­त्य् अ­भि­सं­धि­नि­वृ­त्ति­र् आ­किं­च­न्यं । अ­नु­भू­तां- ग­ना­स्म­र­ण­क­था­श्र­व­ण­स्त्री­सं­स­क्त­श­य­ना­स­ना­दि­व­र्ज­ना­त् ब्र­ह्म­च­र्यं­, स्वा­तं­त्र्या­र्थं गु­रौ ब्र­ह्म­णि च­र्य­म् इ­ति वा । अ­न्व­र्थ­सं­ज्ञा­प्र­ति­पा­द­ना­र्थ­त्वा­द् वा पौ­न­र् उ­क्त्यं गु­प्त्या­द्यं­त­र्भू­ता­ना­म् अ­पि सं­व­र­धा­र­ण­सा­म­र्थ्या­द् ध­र्म इ­ति सं­ज्ञा­या अ­न्व­र्थ­ता­प्र­ति­प­त्ते­र् अ­न्य­था­नु­प­प­त्ते­र् इ­त्य् अ­र्थ­ग­तं । त­द्भा­व­ना­प्र­का­र­त्वा­द् वा स­प्त­प्र­का­र­प्र­ति­क्र­म­ण­व­त्­, स­प्त­प्र­का­रं हि २­५प्र­ति­क्र­म­ण­म् ई­र्या­प­थि­क­रा­त्रिं­दि­वी­य­पा­क्षि­क­चा­तु­र्मा­सि­क­सां­व­त्स­रि­को­त्त­म­स्था­न­ल­क्ष­ण­त्वा­त् । त­च् च गु­प्त्या­दि­प्र­ति- स्था­प­ना­र्थं य­था भा­व्य­ते त­थो­त्त­म­क्ष­मा­दि­द­श­वि­ध­ध­र्मो पि । त­त­स् त­त्रां­त­र्भू­त­स्या­पि पृ­थ­ग्व­च­नं ना­द्यं । उ­त्त­म- वि­शे­ष­णं दृ­ष्ट­प्र­यो­ज­न­प­रि­व­र्ज­ना­र्थं । स­र्वे­षां स्व­गु­ण­प्र­ति­प­क्ष­दो­षा­भा­वा­त् सं­व­र­हे­तु­त्वं । क­थ­म् इ­त्य् आ­ह — दृ­ष्ट­का­र्या­न­पे­क्षा­णि क्ष­मा­दी­न्य् उ­त्त­मा­नि तु । स्या­द् ध­र्मः स­मि­ति­भ्यो ऽ­न्यः­क्रो­धा­दि­प्र­ति­प­क्ष­तः ॥  ॥ क्रो­धा­दि­प्र­ति­प­क्ष­त्व­म् इ­त्य् ए­व ध­र्मः­, उ­त्त­मा­याः क्ष­मा­याः क्रो­ध­प्र­ति­प­क्ष­त्वा­त् मा­र्द­वा­र्ज­व­शौ­चा­नां मा­न­मा­या- ३­०लो­भ­वि­प­क्ष­त्वा­त् स­त्या­दी­ना­म् अ­नृ­ता­सं­य­मा­त­पो ऽ­त्या­ग­म­म­त्वा­ब्र­ह्म­प्र­ति­कू­ल­त्वा­च् च । स हि ध­र्म उ­त्त­म­क्ष­मा­दी­न्य् ए­व स­मि­ति­भ्यो न्यः सू­त्रि­तः । न­न्व् अ­त्र व्य­क्ति­व­च­न­भे­दा­द् वै­ल­क्ष­ण्य­म् इ­ति चे­न् न­, स­र्वे­षां ध­र्म­भा­वा­व्य­ति­रे­क­स्यै­क­त्वा­दा- व् इ­ष्ट­लिं­ग­त्वा­च् च । क­स्य पु­नः सं­व­र­स्य हे­तु­र् ध­र्म इ­त्य् आ­ह — त­न्नि­मि­त्ता­स्र­व­ध्वं­सी य­था­यो­गं स दे­श­तः । सं­व­र­स्य भ­वे­द् धे­तु­र् अ­सं­य­त­दृ­गा­दि­षु ॥  ॥ क्रो­धा­दि­नि­मि­त्त­का­स्र­व­ध्वं­सी­न्य् उ­त्त­म­क्ष­मा­दी­नि नि­श्चि­ता­नी­ति त­त्स्व­भा­वो ध­र्म­स् त­न्नि­मि­त्त­ता­प्र­ध्वं­सी क­थ्य­ते । ४­९­०स य­था­यो­गं दे­श­तः सं­व­र­स्य हे­तु­र् भ­वे­द् अ­सं­श­य­म् ए­व अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु त­त्सं­भ­वा­त् । त­था हि अ­सं­य­त­स­म्य­ग्दृ­ष्टौ ता­व­द् अ­नं­ता­नु­बं­धि­क्रो­धा­दि­प्र­ति­प­क्ष­भू­ताः क्ष­मा­द­यः सं­भ­वं­त्य् ए­व । सं­य­ता­सं­य­ते वा­नं­ता­नु­बं- ध्य­प्र­त्या­ख्या­ना­व­र­ण­क्रो­धा­दि­वि­प­क्षाः­, प्र­म­त्त­सं­य­ता­दि­षु सू­क्ष्म­सां­प­रा­यां­ते­षु पु­न­र् अ­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­प्र- त्या­ख्या­ना­व­र­ण­प्र­ति­बं­धि­नः­, उ­प­शां­त­क­षा­या­दि­षु स­म­स्त­क्रो­धा­दि­सं­प­न्नाः सं­ग­च्छं­ते वि­रो­धा­भा­वा­त् । ए­वं ०­५सं­य­मा­द­यो पि प्र­म­त्त­सं­य­ता­दि­षु य­था­यो­गं सं­भ­वं­तः प्र­ति­प­त्त­व्याः । ते च स्व­प्र­ति­प­क्ष­हे­तु­का­स्र­व­नि­रो­ध­नि- बं­ध­न­त्वा­द् दे­श­सं­व­र­स्य हे­त­वः स्युः ॥ अ­था­नु­प्रे­क्षा­प्र­ति­पा­द­ना­र्थ­म् आ­ह­ — अ­नि­त्या­श­र­ण­सं­सा­रै­क­त्वा­न्य­त्वा­शु­च्या­स्र­व­सं­व­र­नि­र्ज­रा­लो­क­बो­धि­दु- र्ल­भ­ध­र्म­स्वा­ख्या­त­त्वा­नु­चिं­त­न­म् अ­नु­प्रे­क्षाः ॥  ॥ १­०उ­पा­त्ता­नु­पा­त्त­द्र­व्य­सं­यो­ग­व्य­भि­चा­र­स्व­भा­वो ऽ­नि­त्य­त्वं­, क्षु­धि­त­व्या­घ्रा­भि­द्रु­त­मृ­ग­शा­व­क­व­ज्जं­तो­र् ज­रा­मृ­त्यु­रु­जां- त­र­पा­रे­त्रा­णा­भा­वो ऽ­श­र­ण­त्वं­, द्र­व्या­दि­नि­मि­त्ता­द् आ­त्म­नो भ­वां­त­रा­वा­प्तिः सं­सा­रः­, ज­न्म­ज­रा­म­र­णा­वृ­त्ति­म­हा- दुः­खा­नु­भ­व­नं प्र­ति स­हा­या­न­पे­क्ष­त्व­म् ए­क­त्वं­, श­री­र­व्य­ति­रे­को ल­क्ष­ण­भे­दो ऽ­न्य­त्वं­, अ­शु­भ­का­र­ण­त्वा­दि­भि­र् अ­शु- चि­त्वं­, आ­स्र­व­सं­व­र­नि­र्ज­रा­ग्र­ह­ण­म् अ­न­र्थ­क­म् उ­क्त­त्वा­द् इ­ति चे­न् न­, त­द्गु­ण­दो­षा­न्वे­ष­ण­प­र­त्वा­द् इ­ह त­द्ग्र­ह­ण­स्य । लो­क- सं­स्था­ना­दि­वि­धि­र् व्या­ख्या­तः­, र­त्न­त्र­यत्र­सभा­वा­दि­ला­भ­स्य कृ­च्छ्र­प्र­ति­प­त्ति­र् बो­धि­दु­र्ल­भ­त्वं­, जी­व­स्था­न­गु­ण­स्था­ना­नां १­५ग­त्या­दि­षु मा­र्ग­णा­ल­क्ष­णो ध­र्मो व्या­ख्या­तः । ग­तीं­द्रि­य­का­य­यो­ग­वे­द­क­षा­य­ज्ञा­न­सं­य­म­द­र्श­न­ले­श्या­भ­व्य­स­म्य- क्त्व­सं­ज्ञा­हा­र­के­षु मा­र्ग­णा । स्वा­ख्या­त इ­ति चे­न् न­, प्रा­दि­वृ­त्तेः शो­भ­न­म् आ­ख्या­त इ­ति । अ­नु­प्रे­क्षा इ­ति भा­व- सा­ध­न­त्वे ब­हु­व­च­न­वि­रो­धः­, क­र्म­सा­ध­न­त्वे सा­मा­ना­धि­क­र­ण्या­भा­व इ­ति चे­न् न वा­, कृ­द­भि­हि­त­स्य भा­व­स्य द्र­व्य­व­द्भा­वा­त् सा­मा­ना­धि­क­र­ण्य­सि­द्धे­श् चो­भ­योः क­र्म­सा­ध­न­त्वा­त् । म­ध्ये नु­प्रे­क्षा­व­च­न­म् उ­भ­य­नि­मि­त्त­त्वा­त् । ध­र्म­प­री­ष­ह­ज­य­यो­र् नि­मि­त्त­भू­ता ह्य् अ­नु­प्रे­क्षा­स् त­न्म­ध्ये ऽ­भि­धी­यं­ते । कु­त­स् ताः क­थ्यं­त इ­त्य् आ­ह­ — २­०अ­नु­प्रे­क्षाः प्र­की­र्त्यं­ते नि­त्य­त्वा­द्य­नु­चिं­त­नं । द्वा­द­शा­त्रा­न­नु­प्रे­क्षा­वि­प­क्ष­त्वा­न् मु­नी­श्व­रैः ॥  ॥ प­रि­क­ल्पि­ता ए­वा­नि­त्य­त्वा­द­यो ध­र्मा­स् ते­षा­म् आ­त्म­नि श­री­रा­दि­षु च प­र­मा­र्थ­तो स­त्त्वा­द् इ­त्य् अ­प­रे ता­न् प्र­त्या­ह­ — अ­नि­त्य­त्वा­द­यो ध­र्माः सं­त्य् आ­त्मा­दि­षु ता­त्त्वि­काः । त­था सा­ध­न­स­द्भा­वाः स­र्वे­षां शे­ष­त­त्त्व­व­त् ॥  ॥ त­तो नु­चिं­त­नं ते­षां ना­स­तां क­ल्पि­ता­त्म­नां । ना­प्य् अ­न­र्थ­क­म् इ­ष्ट­स्य सं­व­र­स्य प्र­सि­द्धि­तः ॥  ॥ अ­था­नु­प्रे­क्षा­नं­त­रं प­री­ष­ह­ज­यं प्र­स्तु­वा­नः स­र्व­प­री­ष­हा­णां स­ह­नं ते­त्र कि­म­र्थं सो­ढ­व्या इ­त्य् आ­ह­ — २­५मा­र्गा­च्य­व­न­नि­र्ज­रा­र्थं प­रि­षो­ढ­व्याः प­री­ष­हाः ॥  ॥ प­री­ष­हा इ­ति म­ह­त्वा­द् अ­न्व­र्थ­सं­ज्ञा । प्र­क­र­णा­त् सं­व­र­मा­र्ग­प्र­ति­प­त्तिः । त­द­च्य­व­ना­र्थो नि­र्ज­रा­र्थ­श् च प­री­ष- ह­ज­यः । त­त्र मा­र्गा­च्य­व­ना­र्थ­त्वं क­थ­म् अ­स्ये­त्य् आ­ह — मा­र्गा­च्य­व­न­हे­तु­त्वं प­री­ष­ह­ज­य­स्य स­त् । प­री­ष­हा­ज­ये मा­र्ग­च्य­व­न­स्य प्र­ती­ति­तः ॥  ॥ नि­र्ज­रा­र्थ­त्वं क­थ­म् इ­त्य् आ­ह­ — ३­०नि­र्ज­रा­का­र­ण­त्वं च त­पः­सि­द्धि­प­र­त्व­तः । त­द­भा­वे त­पो­लो­पा­न् नि­र्ज­रा क्वा­ति­श­क्ति­तः ॥  ॥ प­रि­षो­ढ­व्य­तां प्रा­प्ता­स् त­स्मा­द् ए­ते प­री­ष­हाः । प­री­ष­ह­ज­यो­त्था­ना­म् आ­स्र­वा­णां वि­रो­ध­तः ॥  ॥ के पु­न­स् ते प­री­ष­हा इ­त्य् आ­ह­ —४­९­१क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­ना­ग्न्या­र­ति­स्त्री­च­र्या­नि­ष­द्या­श­य्या­क्रो­श- व­ध­या­च­ना­ला­भ­रो­ग­तृ­ण­स्प­र्श­म­ल­स­त्का­र­पु­र­स्का­र­प्र­ज्ञा­ज्ञा­ना­द- र्श­ना­नि ॥  ॥ प­री­ष­हा इ­ति सा­मा­ना­धि­क­र­ण्ये­ना­भि­सं­बं­धो व्य­क्ति­भे­दे पि सा­मा­न्य­वि­शे­ष­योः क­थं­चि­द् अ­भे­दा­त् । ते­न ०­५क्षु­धा­द­यो द्वा­विं­श­तिः प­री­ष­हाः । त­त्र प्र­कृ­ष्ट­क्षु­द­ग्नि­प्र­ज्व­ल­ने धृ­त्यं­भ­सो­प­श­मः क्षु­ज्ज­यः । उ­द­न्यो­दी­र­ण­हे- तू­प­नि­पा­ते त­द्व­शा­प्रा­प्तिः पि­पा­सा­स­ह­नं । पृ­थ­ग­व­च­न­म् ऐ­का­र्थ्या­द् इ­ति चे­न् न­, सा­म­र्थ्य­भे­दा­त् । अ­भ्य­व­हा­र­सा- मा­न्या­द् ऐ­का­र्थ्य­म् इ­ति चे­न् न­, अ­धि­क­र­ण­भे­दा­त् । शै­त्य­हे­तु­सं­नि­पा­ते त­त्प्र­ती­का­रा­न­भि­ला­षा­त् सं­य­म­प­रि­पा­ल­नं शी­त­क्ष­मा । दा­ह­प्र­ती­का­र­कां­क्षा­भा­वा­च् चा­रि­त्र­र­क्ष­ण­म् उ­ष्ण­स­ह­नं­, दं­श­म­श­का­दी­नां स­ह­नं । दं­श­म­श­क­मा­त्र­प्र­सं­ग इ­ति चे­न् न­, उ­प­ल­क्ष­ण­त्वा­त् म­श­क­श­ब्द­स्य दं­श­जा­ती­या­ना­म् आ­दि­श­ब्दा­र्थ­प्र­ति­प­त्तेः । जा­त­रू­प­धा­र­णं ना­ग्न्य­स- १­०ह­नं­, सं­य­मे ऽ­र­ति­भा­वा­द् अ­र­ति­प­री­ष­ह­ज­यः । स­र्वे­षा­म् अ­र­ति­का­र­ण­त्वा­त् पृ­थ­ग­र­ति­ग्र­ह­णा­न­र्थ­क्य­म् इ­ति चे­न् न­, क्षु­दा­द्य­भा­वे पि मो­हो­द­या­त् त­त्प्र­वृ­त्तेः । व­रां­ग­ना­रू­प­द­र्श­न­स्प­र्श­ना­दि­वि­नि­वृ­त्तिः स्त्री­प­री­ष­ह­ज­यः । व्र­ज्या­दो- ष­नि­ग्र­ह­श् च­र्या­वि­ज­यः । सं­क­ल्पि­ता­स­ना­द­वि­च­ल­नं नि­ष­द्या­ति­ति­क्षा । आ­ग­मो­दि­त­श­य­ना­द् अ­प्र­च्य­व­नं श­य्या- स­ह­नं । अ­नि­ष्ट­व­च­न­स­ह­न­म् आ­क्रो­श­प­री­ष­ह­ज­यः । मा­र­के­ष्व् अ­म­र्षा­पो­ह­न­भा­व­नं व­ध­म­र्ष­णं । प्रा­णा­त्य­ये प्य् आ­हा- रा­दि­षु दी­ना­भि­धा­न­नि­वृ­त्ति­र् या­च­ना­वि­ज­यः । अ­ला­भे पि ला­भ­व­त्सं­तु­ष्ट­स्या­ला­भ­वि­ज­यः । ना­ना­व्या­धि­प्र­ती- १­५का­रा­न­पे­क्ष­त्वं रो­ग­स­ह­नं । तृ­णा­दि­नि­मि­त्त­वे­द­ना­यां म­न­सो ऽ­प्र­णि­धा­नं तृ­ण­स्प­र्श­ज­यः । स्व­प­रां­ग­म­लो­प­च­या- प­च­य­सं­क­ल्पा­भा­वो म­ल­धा­र­णं । के­श­खे­द­स­ह­नो­प­सं­ख्या­न­म् इ­ति चे­न् न­, म­ल­प­री­ष­हा­व­रो­धा­त् । मा­ना­प­मा- न­यो­स् तु­ल्य­म­न­सः स­त्का­र­पु­र­स्का­रा­न­भि­ला­षः । प्र­ज्ञो­त्क­र्षा­प­ले­प­नि­रा­सः प्र­ज्ञा­वि­ज­यः । अ­ज्ञा­ना­व­मा­न­ज्ञा­ना- भि­ला­ष­स­ह­न­म् अ­ज्ञा­न­प­री­ष­ह­ज­यः । प्र­व्र­ज्या­द्य­न­र्थ­क­त्वा­स­मा­धा­न­म् अ­द­र्श­न­स­ह­नं । श्र­द्धा­ना­लो­च­न­ग्र­ह­ण­म् अ­वि­शे- षा­द् इ­ति चे­न् न­, अ­व्य­भि­चा­र­द­र्श­ना­र्थ­त्वा­त् । म­नो­र­थ­प­रि­क­ल्प­ना­मा­त्र­म् इ­ति चे­न् न­, व­क्ष्य­मा­ण­का­र­ण­सा­म­र्थ्या­त् । २­०अ­व­ध्या­दि­द­र्श­नो­प­सं­ख्या­न­म् इ­ति चे­न् न­, अ­व­धि­ज्ञा­ना­द्य­भा­वे त­त्स­ह­च­रि­त­द­र्श­ना­भा­वा­द् अ­ज्ञा­न­प­री­ष­हा­व­रो­धा­त् । न­नु क्षु­दा­दी­नां प­रि­सो­ढ­व्य­त्व­सि­द्धिः क­थ­म् इ­त्य् आ­ह — ते च क्षु­दा­द­यः प्रो­क्ता द्वा­विं­श­ति­र् अ­सं­श­यं । प­रि­ष­ह्य­त­या ते­षां त­त्त्व­सि­द्धि­र् वि­शु­द्ध­ये ॥  ॥ ते क्षु­दा­द­यो हि द्वा­विं­श­ति­प­री­ष­हाः प­रि­सो­ढ­व्याः प्रो­क्ताः सू­त्र­का­रै­र् अ­सं­श­यं ते­षां वि­शु­द्ध्य­र्थं प­रि­ष- ह्य­त्वा­त् त­त ए­वा­न्व­र्था सं­ज्ञा म­ह­ती कृ­ता प­री­ष­हा इ­त्य् उ­क्तं ॥ २­५अ­थ क­स्मि­न् गु­ण­स्था­ने कि­यं­तः सं­भ­वं­ती­त्य् आ­ह­ — सू­क्ष्म­सां­प­रा­य­छ­द्म­स्थ­वी­त­रा­ग­यो­श् च­तु­र्द­श ॥ १­० ॥ च­तु­र्द­श­व­च­ना­द् अ­न्य­स्या­भा­वः । सू­क्ष्म­सां­प­रा­ये नि­य­मा­नु­प­प­त्ति­र् मो­हो­द­या­द् इ­ति चे­न् न­, स­न्मा­त्र­त्वा­त् त­त्र त­स्य । अ­त ए­व प­री­ष­हा­भा­व इ­ति चे­न् न­, बा­धा­वि­शे­षो प­र­मे त­द्भा­व­स्या­वि­र­ध्या­सि­त­त्वा­त् स­र्वा­र्थ­सि- द्ध­स्य स­प्त­म­न­र­क­प­र्यं­त­ग­म­न­सा­म­र्थ्य­व­त् । क­थं पु­नः सू­क्ष्म­सां­प­रा­ये गु­णे त­द्व­ति वा छ­द्म­स्थ­वी­त­रा­गे चा­नु- ३­०त्प­न्न­के­व­ल­ज्ञा­ने क्षी­णो­प­शां­त­मो­हे च­तु­र्द­शै­व प­री­ष­हाः क्षु­दा­द­य इ­ति प्र­ति­पा­द­य­न्न् आ­ह­ — स्युः सू­क्ष्म­सां­प­रा­ये च च­तु­र्द­श प­री­ष­हाः । छ­द्म­स्थ­वी­त­रा­गे च त­तो न्ये­षा­म् अ­सं­भ­वा­त् ॥  ॥ छ­द्म­स्थ­वी­त­रा­गे हि मो­हा­भा­वा­न् न त­त्कृ­ताः । अ­ष्टौ प­रि­ष­हाः सं­ति त­था­तो न्ये च­तु­र्द­श ॥  ॥ ते सू­क्ष्म­सां­प­रा­ये पि त­था किं­चि­त्क­र­त्व­तः । स­तो पि मो­ह­नी­य­स्य सू­क्ष्म­स्ये­ति प्र­ती­य­ते ॥  ॥ ४­९­२वे­द­नी­य­नि­मि­त्ता­स् ते मा भू­वं­स् त­त ए­व चे­त् । व्य­क्ति­रू­पा न सं­त्य् ए­व श­क्ति­रू­पे­ण त­त्र ते ॥  ॥ मो­ह­नी­य­स­हा­य­स्य वे­द­नी­य­स्य त­त्फ­लं । के­व­ल­स्या­पि त­द्भा­वे ति­प्र­सं­गो हि दु­स्त्य­जः ॥  ॥ न हि सा­र्द्रें­ध­ना­दि­स­हा­य­स्या­ग्ने­र् धू­मः का­र्य­म् इ­ति के­व­ल­स्या­पि स्या­त् । त­था मो­ह­स­हा­य­स्य वे­द­नी­य­स्य य­त् फ­लं क्षु­दा­दि त­द् ए­का­कि­नो पि न यु­ज्य­त ए­व त­स्य स­र्व­दा मो­हा­न­पे­क्ष­त्व­प्र­सं­गा­त् । त­था च स­मा­ध्य- ०­५व­स्था­या­म् अ­पि क­स्य­चि­द् उ­द्भू­ति­प्र­सं­गः । त­स्मा­न् न क्षु­दा­द­यः सू­क्ष्म­सां­प­रा­ये व्य­क्ति­रू­पाः सं­ति मो­हा­दि­स­हा­या- सं­भ­वा­त् छ­द्म­स्थ­वी­त­रा­ग­व­द् इ­ति­, श­क्ति­रू­पा ए­व ते त­त्रा­व­गं­त­व्याः ॥ अ­थ भ­ग­व­ति के­व­लि­नि कि­यं­तः प­री­ष­हा इ­त्य् आ­ह­ — ए­का­द­श जि­ने ॥ १­१ ॥ त­त्र के­चि­त् सं­ती­ति व्या­च­क्ष­ते­, प­रे तु न सं­ती­ति । त­दु­भ­य­व्या­ख्या­ना­वि­रो­ध­म् उ­प­द­र्श­य­न्न् आ­ह­ — १­०ए­का­द­श जि­ने सं­ति श­क्ति­त­स् ते प­री­ष­हाः । व्य­क्ति­तो ने­ति सा­म­र्थ्या­द् व्या­ख्या­न­द्व­य­म् इ­ष्य­ते ॥  ॥ वे­द­नी­यो­द­य­भा­वा­त् क्षु­दा­दि­प्र­सं­ग इ­ति चे­न् न­, घा­ति­क­र्मो­द­य­स­हा­या­भा­वा­त् त­त्सा­म­र्थ्य­वि­र­हा­त् । त­द्भा­वो­प­चा­रा­द् ध्या­न­क­ल्प­न­व­च्छ­क्ति­त ए­व के­व­लि­न्य् ए­का­द­श­प­री­ष­हाः सं­ति न पु­न­र् व्य­क्ति­तः­, के­व­ला­द् वे­द­नी- या­द् व्य­क्त­क्षु­दा­द्य­सं­भ­वा­द् इ­त्य् उ­प­चा­र­त­स् ते त­त्र प­रि­ज्ञा­त­व्याः । कु­त­स् ते त­त्रो­प­च­र्यं­ते इ­त्य् आ­ह — ले­श्यै­क­दे­श­यो­ग­स्य स­द्भा­वा­द् उ­प­च­र्य­ते । य­था ले­श्या जि­ने त­द्व­द्वे­द­नी­य­स्य त­त्त्व­तः ॥  ॥ १­५घा­ति­ह­त्यु­प­च­र्यं­ते स­त्ता­मा­त्रा­त् प­री­ष­हाः । छ­द्म­स्थ­वी­त­रा­ग­स्य य­थे­ति प­रि­नि­श्चि­तं ॥  ॥ न क्षु­दा­दे­र् अ­भि­व्य­क्ति­स् त­त्र त­द्धे­तु­भा­व­तः । यो­ग­शू­न्ये जि­ने य­द्व­द­न्य­था­ति­प्र­सं­ग­तः ॥  ॥ नै­कं हे­तुः क्षु­दा­दी­नां व्य­क्तौ चे­दं प्र­ती­य­ते । त­स्य मो­हो­द­या­द् व्य­क्ते­र् अ­स­द्वे­द्यो­द­ये पि च ॥  ॥ क्षा­मो­द­र­त्व­सं­प­त्तौ मो­हा­पा­ये न से­क्ष्य­ते । स­त्या­हा­रा­भि­ला­पे पि ना­स­द्वे­द्यो­द­या­दृ­ते ॥  ॥ न भो­ज­नो­प­यो­ग­स्या­स­त्त्वे­ना­प्य् अ­नु­दी­र­णा । अ­सा­ता­वे­द­नी­य­स्य न चा­हा­रे­क्ष­णा­द् वि­ना ॥  ॥ २­०क्षु­द् इ­त्य् अ­शे­ष­सा­म­ग्री­ज­न्या­भि­व्य­ज्य­ते क­थं । त­द्वै­क­ल्ये स­यो­ग­स्य पि­पा­सा­दे­र् अ­यो­ग­तः ॥  ॥ क्षु­दा­दि­वे­द­नो­द्भू­तौ ना­र्ह­तो ऽ­नं­त­श­र्म­ता । नि­रा­हा­र­स्य चा­श­क्तौ स्था­तुं ना­नं­त­श­क्ति­ता ॥  ॥ नि­त्यो­प­यु­क्त­बो­ध­स्य न च सं­ज्ञा­स्ति भो­ज­ने । पा­ने चे­ति क्षु­दा­दी­नां ना­भि­व्य­क्ति­र् जि­ना­धि­पे ॥ १­० ॥ अ­थ बा­द­र­सां­प­रा­ये कि­यं­तः प­री­ष­हा इ­त्य् आ­ह­ — बा­द­र­सां­प­रा­ये स­र्वे ॥ १­२ ॥ २­५बा­द­र­सां­प­रा­य­ग्र­ह­णा­त् प्र­म­त्ता­दि­नि­र्दे­शः नि­मि­त्त­वि­शे­ष­स्या­क्षी­ण­त्वा­त् स­र्वे­षु सा­मा­यि­क­छे­दो­प­स्था­प­ना­प- रि­हा­र­वि­शु­द्धि­सं­य­मे­षु स­र्व­सं­भ­वः । के­न रू­पे­ण ते त­त्र सं­ती­त्य् आ­ह — बा­द­रः सां­प­रा­यो स्ति ये­षां स­र्वे प­री­ष­हाः । सं­ति ते­षां नि­मि­त्त­स्य सा­क­ल्या­द् व्य­क्ति­रू­प­तः ॥  ॥ अ­थ क­स्मि­न् नि­मि­त्ते कः प­री­ष­हः ? — ज्ञा­ना­व­र­णे प्र­ज्ञा­ज्ञा­ने ॥ १­३ ॥ ३­०ज्ञा­ना­व­र­णे अ­ज्ञा­नं न प्र­ज्ञे­ति चे­न् न­, ज्ञा­ना­व­र­ण­स­द्भा­वे त­द्भा­वा­त् । मो­हा­द् इ­ति चे­न् न­, त­द्भे­दा­नां प­रि­ग­णि­त­त्वा­त् । सा­व­ले­पा­याः प्र­ज्ञा­या अ­पि ज्ञा­ना­व­र­ण­नि­मि­त्त­त्वो­प­प­त्तेः मि­थ्या­ज्ञा­न­व­त् । ए­त­द् ए­वा­ह — ज्ञा­ना­व­र­ण­नि­ष्पा­द्ये प्र­ज्ञा­ज्ञा­ने प­री­ष­हौ । प्र­ज्ञा­व­ले­प­नि­र्वृ­त्ते­र् ज्ञा­ना­व­र­ण­तो न्य­तः ॥  ॥ अ­न्य­द्वि­ज्ञा­ना­व­र­णं प्र­ज्ञा­व­ले­प­नि­मि­त्त­म् अ­ज्ञा­न­नि­मि­त्ता­द् ज्ञा­ना­व­र­णा­त् । न चै­वं ज्ञा­ना­व­र­णो­त्त­र­प्र­कृ­ति­सं- ज्ञा­क्ष­ति­स् त­स्य म­ति­ज्ञा­ना­व­र­ण­मा­त्रो­प­रो­धा­त् ॥ ४­९­३द­र्श­न­मो­हां­त­रा­य­यो­र् अ­द­र्श­ना­ला­भौ ॥ १­४ ॥ किं पु­न­र् अ­द­र्श­न­म् अ­त्रे­त्य् आ­ह­ — अ­द­र्श­न­म् इ­हा­र्था­ना­म् अ­श्र­द्धा­नं हि त­द् भ­वे­त् । स­ति द­र्श­न­मो­हे ऽ­स्य न ज्ञा­ना­त् प्रा­ग­द­र्श­नं ॥  ॥ वि­शि­ष्ट­का­र­ण­नि­र्दे­शा­द् अ­व­ध्या­दि­द­र्श­न­सं­दे­हा­भा­वः । अं­त­रा­य इ­ति सा­मा­न्य­नि­र्दे­शे पि सा­म­र्थ्या­द् वि­शे­ष­सं- ०­५प्र­त्य­यः । कः पु­न­र् अ­सौ वि­शे­ष इ­त्य् आ­ह­ — अं­त­रा­यो त्र ला­भ­स्य त­द्यो­ग्यो­र्था­द् वि­शे­ष­तः । का­र­ण­स्य वि­शे­षा­द् धि वि­शे­षः का­र्य­गः स्थि­तः ॥  ॥ ते­न द­र्श­न­मो­हो­द­ये त­त्त्वा­र्था­श्र­द्धा­न­ल­क्ष­ण­म् अ­द­र्श­नं­, ला­भां­त­रा­यो­द­ये चा­ला­भ इ­ति प्र­का­शि­तं भ­व­ति ॥ चा­रि­त्र­मो­हे ना­ग्न्या­र­ति­स्त्री­नि­ष­द्या­क्रो­श­या­च­ना­स­त्का­र­पु­र­स्का­राः ॥ १­५ ॥ नि­ष­द्या­प­री­ष­ह­स्य मो­हो­द­य­नि­मि­त्त­त्वं प्रा­णि­पी­डा­र्थ­त्वा­त्­, पुं­वे­दो­द­या­दि­नि­मि­त्त­त्वा­न् ना­ग्न्या­दी­ना­म् इ­ति १­०चा­रि­त्र­मो­हो­द­य­नि­बं­ध­ना ए­ते । त­द् ए­वा­ह — ना­ग्न्या­द्याः स­प्त चा­रि­त्र­मो­हे स­ति प­री­ष­हाः । सा­मा­न्य­तो वि­शे­षा­च् च त­द्वि­शे­षे­षु ते­र्थ­तः ॥  ॥ ज्ञा­ना­व­र­ण­मो­हां­त­रा­य­सं­भू­त­यो म­ताः । इ­त्य् ए­का­द­श ते ते­षा­म् अ­भा­वे त­त् क्व­चि­त् स­दा ॥  ॥ वे­द­नी­ये शे­षाः ॥ १­६ ॥ उ­क्ता­द् अ­न्य­नि­र्दे­शः शे­ष इ­ति । ते च क्षु­त्पि­पा­सा­शी­तो­ष्ण­दं­श­म­श­क­च­र्या­श­य्या­ब­ध­रो­ग­तृ­ण­स्प­र्श­म­ल­प­री- १­५ष­हाः । कि­म् ए­का­कि­न्य् ए­व वे­द­नी­ये मी भ­वं­त्य् उ­त स­ह­का­रा­पे­क्षे स­ती­त्य् आ­शं­का­या­म् इ­द­म् आ­ह — शे­षाः स्यु­र् वे­द­नी­ये ते स­म­ग्र­स­ह­का­रि­णि । इ­ति स­र्व­त्र वि­ज्ञे­य­म् अ­सा­धा­र­ण­का­र­णं ॥  ॥ न­नु ज्ञा­ना­व­र­णे इ­त्या­दि­सू­त्रे­षु वि­भ­क्ति­वि­शे­षे नि­मि­त्ता­त्क­र्म­सं­यो­ग इ­ति चे­न् न­, त­द्यो­गा­भा­वा­त् । न हि य­था च­र्म­णि द्वी­पि­नं हं­ती­त्य् अ­त्र क­र्म­सं­यो­ग­स् त­था­त्रा­स्ति त­तो यं स­न्नि­र्दे­श­स् त­दु­प­ल­क्ष­ण­त्वा­त् गो­षु दु­ह्य­मा­ना­सु ग­त इ­त्या­दि­व­त् ॥ २­०अ­त्रै­क­स्मि­न्न् आ­त्म­नि स­कृ­त् कि­यं­तः प­री­ष­हाः सं­भ­वं­ती­त्य् आ­ह­ — ए­का­द­यो भा­ज्या यु­ग­प­द् ए­क­स्मि­न्न् ऐ­को­न­विं­श­तेः ॥ १­७ ॥ आ­ङ­भि­वि­ध्य­र्थः । शी­तो­ष्ण­श­य्या­नि­ष­द्या­च­र्या­ना­म् अ­स­ह­भा­वा­च् चै­का­न् न­विं­श­ति­सं­भ­वः । प्र­ज्ञा­ज्ञा­न­यो­र् वि­रो­धा- द् अ­न्य­त­रा­भा­वे अ­ष्टा­द­श­प्र­सं­ग इ­ति चे­न् न­, अ­पे­क्षा­तो वि­रो­धा­भा­वा­त् । श्रु­त­ज्ञा­ना­पे­क्ष­या हि प्र­ज्ञा­प्र­क­र्षे स­त्य­व­ध्या­द्य­भा­वा­पे­क्ष­या­ऽ­ज्ञा­नो­प­प­त्तेः । दं­श­म­श­क­स्य यु­ग­प­त्प्र­वृ­त्ते­र् ए­को­न­विं­श­ति­वि­क­ल्प इ­ति चे­न् न­, प्र­का- २­५रा­र्थ­त्वा­त् । म­श­क ए­वे­त्य् अ­यं प­री­ष­हो न्य­था­ति­प्र­सं­गा­त् । दं­श­ग्र­ह­णा­त् तु­ल्य­जा­ती­य इ­ति चे­न् न­, श्रु­ति­वि­रो- धा­त् । न हि दं­श­श­ब्दः प्र­का­र­म् अ­भि­ध­त्ते । म­श­क­श­ब्दो पि त­त्तु­ल्य­म् इ­ति चे­न् न­, अ­न्य­त­रे­ण प­री­ष­ह­स्य नि­रू- पि­त­त्वा­त् । न हि दं­श­श­ब्दे­न नि­रू­पि­ते प­री­ष­हे म­श­क­श­ब्द­ग्र­ह­णं त­द­र्थ­म् ए­व यु­क्त­म् अ­तः प्र­का­रो र्थां­त­र इ­ति नि­श्च­यः । च­र्या­नि­ष­द्या­श­य्या­ना­म् अ­र­ते­र् अ­वि­शे­षा­द् ए­का­न् न विं­श­ति­व­च­न­म् इ­ति चे­न् न­, अ­र­तौ प­री­ष­ह­ज­या- भा­वा­त् । न हि च­र्या­नि­ष­द्या­श­य्या­ना­म् अ­र­ते­र् ए­क­त्वा­द् ए­क­त्वं यु­क्तं त­त्र अ­र­तौ प­री­ष­ह­ज­या­यो­गा­त्­, त­त्कृ­त­पी- ३­०डा­स­ह­ना­त् । प­री­ष­ह­ज­ये न्य­त्व­म् ए­व ते­षा­म् इ­ति द्वा­विं­श­ति­व­च­न­म् ए­व यु­क्तं । त­स्मा­त् — स­कृ­दे­का­द­यो भा­ज्याः क्व­चि­द् ए­का­न् न विं­श­तिः । विं­श­त्या­दे­र् अ­सं­भू­ते­र् वि­रो­धा­द् अ­न्य­था­पि वा ॥  ॥ इ­त्य् उ­क्ते­र् नि­य­मा­भा­वः सि­द्ध­स् ते­षां स­मु­द्भ­वे । स­ह­का­रि­वि­ही­न­त्व­प्रो­क्त­हे­तो­र् अ­श­क्ति­तः ॥  ॥ ४­९­४किं पु­न­श् चा­रि­त्र­म् इ­त्य् आ­ह­ — सा­मा­यि­क­छे­दो­प­स्था­प­ना­प­रि­हा­र­वि­शु­द्धि­सू­क्ष्म­सां­प­रा­य­य­था­ख्या­त­म् इ- ति चा­रि­त्र­म् ॥ १­८ ॥ सा­मा­यि­क­श­ब्दो ती­ता­र्थः । सा­मा­यि­क­म् इ­ति वा स­मा­स­वि­ष­य­त्वा­त् अ­यं­ती­त्य् आ­याः स­त्त्व­घा­त­हे­त­वो ऽ­न­र्थाः ०­५सं­ग­ता आ­याः स­मा­याः स­म्य­ग् वा आ­याः स­मा­या­स् ते­षु भ­वं सा­मा­यि­कं­, स­मा­याः प्र­यो­ज­न­म् अ­स्ये­ति च सा­मा­यि­क­म् इ­ति स­मा­स­वि­ष­य­त्वं सा­मा­यि­क­स्या­व­स्था­न­स्य । त­च् च स­र्व­सा­व­द्य­यो­ग­प्र­त्या­ख्या­न­प­रं । गु­प्ति­प्र­सं­ग इ­ति चे­न् न­, इ­ह मा­न­स­प्र­वृ­त्ति­भा­वा­त् । स­मि­ति­प्र­सं­ग इ­ति चे­न् न­, त­त्र य­त­स्य प्र­वृ­त्त्यु­प­दे­शा­त् । ध­र्म­प्र­सं­ग इ­ति चे­न् न­, अ­त्रे­ति व­च­न­स्य कृ­त्स्न­क­र्म­क्ष­य­हे­तु­त्व­ज्ञा­प­ना­र्थ­त्वा­त् । प्र­मा­द­कृ­ता­न­र्थ­प्र­बं­ध­वि­लो­पे स­म्य­क् प्र­ति- क्रि­या छे­दो­प­स्था­प­ना­, वि­क­ल्प­नि­वृ­त्ति­र् वा । प­रि­हा­रे­ण वि­शि­ष्टा शु­द्धि­र् य­स्मि­न् त­त्प­रि­हा­र­वि­शु­द्धि­चा­रि­त्रं । १­०त­त्पु­न­स्त्रिं­श­द्व­र्ष­जा­त­स्य सं­व­त्स­र­पृ­थ­क्त्वं ती­र्थ­क­र­पा­द­मू­ल­से­वि­नः प्र­त्या­ख्या­न­ना­म­धे­य­पू­र्व­पा­रा­वा­र­पा­रं­ग­त­स्य जं­तु­नि­रो­ध­प्रा­दु­र्भा­व­का­ल­प­रि मा­ण­ज­न्म­यो­नि­दे­श­द्र­व्य­स्व­भा­व­वि­धा­न­ज्ञ­स्य प्र­मा­द­र­हि­त­स्य वा म­हा­वी­र्य­स्य प­र- म­नि­र् ज­र­स्या­ति­दु­ष्क­र­च­र्या­नु­ष्ठा­यि­नः ति­स्रः सं­ध्या व­र्ज­यि­त्वा द्वि­ग­व्यू­ति­गा­मि­नः सं­प­द्य­ते ना­न्य­स्य म­ना­ग् अ­पि त­द्वि­प­री­त­स्ये­ति प्र­ति­प­त्त­व्यं । अ­ति­सू­क्ष्म­क­षा­य­त्वा­त् सू­क्ष्म­सां­प­रा­यं­, त­स्य गु­प्ति­स­मि­त्यो­र् अं­त­र्भा­व इ­ति चे­न् न­, त­द्भा­वे पि गु­ण­नि­मि­त्त­वि­शे­षा­श्र­य­णा­त् । लो­भ­सं­ज्व­ल­ना­ख्य­सां­प­रा­यः सू­क्ष्मो स्मि­न् भ­व­ती­ति वि­शे­ष १­५आ­श्रि­तः । नि­र­व­शे­ष­शां­त­क्षी­ण­मो­ह­त्वा­द् य­था­ख्या­त­चा­रि­त्रं­, य­था ख्या­त­म् इ­व आ­त्म­स्व­भा­वा­व्य­ति­क्र­मे­ण ख्या­त­त्वा­त् । इ­ते­रु­पा­दा­नं त­तः क­र्म­स­मा­प्ते­र् ज्ञा­प­ना­र्थ­त्वा­त् । य­था­ख्या­त­चा­रि­त्र­सि­द्धा स­क­ल­क­र्म­क्ष­य­प­रि- स­मा­प्तिः । सा­मा­यि­का­दी­ना­म् उ­त्त­रो­त्त­र­गु­ण­प्र­क­र्ष­ख्या­प­ना­र्थ­मा­नु­पू­र्व्य­व­च­नं­, प्रा­च्य­चा­रि­त्र­द्व­य­वि­शु­द्धे­र् अ­ल्प­त्वा­द् उ- त्त­र­चा­रि­त्रा­पे­क्ष­या प­रि­हा­र­वि­शु­द्धि­चा­रि­त्र­स्य त­तो नं­त­गु­ण­ज­घ­न्य­शु­द्धि­त्वा­त् । त­स्यै­व त­द­नं­त­गु­णो­त्कृ­ष्ट­वि- शु­द्धि­त्वा­त् पू­र्व­चा­रि­त्र­द्व­य­स्य त­द­नं­त­गु­णो­त्कृ­ष्ट­वि­शु­द्धि­त्वा­त् । त­तः सू­क्ष्म­सां­प­रा­य­स्या­नं­त­गु­ण­ज­घ­न्य­वि­शु­द्धि- २­०त्वा­त् त­स्यै­व त­द­नं­त­गु­णो­त्कृ­ष्ट­त्वा­त्­, त­तो य­था­ख्या­त­चा­रि­त्र­स्य सं­पू­र्ण­वि­शु­द्धि­त्वा­त् । ए­त­द् ए­वा­ह — सा­मा­यि­का­दि चा­रि­त्रं सू­त्रि­तं पं­च­धा त­तः । सं­व­रः क­र्म­णां ज्ञे­यो चा­रि­त्रा­पे­क्ष­ज­न्म­नां ॥  ॥ ध­र्मां­त­र्भू­त­म् अ­प्य् ए­त­त्सं­य­म­ग्र­ह­णा­द् इ­ह । पु­न­र् उ­क्तं प्र­धा­न­त्व­ख्या­त­ये नि­र्वृ­तिं प्र­ति ॥  ॥ अ­थ त­पो­व­च­नं ध­र्मां­त­र्भू­तं त­द्द्वि­वि­धं बा­ह्य­मा­भ्यं­त­रं च­, त­त्र बा­ह्य­भे­द­प्र­ति­प­त्त्य­र्थ­म् आ­ह­ — अ­न­श­ना­व­मौ­द­र्य­वृ­त्ति­प­रि­सं­ख्या­न­र­स­प­रि­त्या­ग­वि­वि­क्त­श­य्या­स­न­का­य- २­५क्ले­शाः बा­ह्यं त­पः ॥ १­९ ॥ दृ­ष्ट­फ­ला­न­पे­क्षं सं­य­म­प्र­सि­द्धि­र् आ­गो­च्छे­द­क­र्म­वि­ना­श­ध्या­ना­ना­ग­मा­व् आ­प्त्य­र्थ­म् अ­न­श­नं । त­द्द्वि­वि­धं अ­व­धृ­ता­न- व­धृ­त­का­ल­भे­दा­त् । सं­य­म­प्र­जा­ग­र­दो­ष­प्र­श­म­न­सं­तो­ष­स्वा­ध्या­य­सु­ख­सि­द्ध्य­र्थ­म् अ­व­मौ­द­र्यं । ए­का­गा­र­स­प्त­वे­श्मै­क­र- सा­र्ध­ग्रा­सा­दि­वि­ष­य­सं­क­ल्पो वृ­त्ति­प­रि­सं­ख्या­नं । दां­तें­द्रि­य­त्व­ते­जो­हा­नि­सं­य­मो­प­रो­ध­व्या­वृ­त्त्या­द्य­र्थं घृ­ता­दि­र­स- प­रि­त्य­ज­नं र­स­प­रि­त्या­गः । र­स­व­त्प­रि­त्या­ग इ­ति चे­न् न­, म­तो­र्लु­प्त­नि­र्दि­ष्ट­त्वा­त् शु­क्ल­प­ट इ­त्या­दि­व­त् । अ­व्य- ३­०ति­रे­का­द् वा त­द्व­त्सं­प्र­त्य­यः । स­र्व­त्या­ग­प्र­सं­ग इ­ति चे­न् न­, प्र­क­र्ष­ग­तेः । प्र­कृ­ष्ट­र­स­स्यै­व द्र­व्य­स्य त्या­ग­सं­प्र­त्य- या­त् । प्र­ति­ज्ञा­त­गं­ध­त्या­ग­स्य प्र­कृ­ष्ट­गं­ध­क­स्तू­रि­का­दि­त्या­ग­व­त् । क­श्चि­द् आ­ह – अ­न­श­ना­व­मौ­द­र्य­र­स­प­रि­त्या­गा­नां वृ­त्ति­प­रि­सं­ख्या­ना­धा­रा­त् पृ­थ­ग्नि­र्दे­शः । त­द्वि­क­ल्प­नि­र्दे­श इ­ति चे­न् न­, अ­न­व­स्था­ना­त् । तं प्र­त्या­ह न­वा­, का­य­चे­ष्टा­वि­ष­य­ग­ण­ना­र्थ­त्वा­द् वृ­त्ति­प­रि­सं­ख्या­न­स्य । अ­न­श­न­स्या­भ्य­व­ह­र्त­व्य­नि­वृ­त्ति­रू­प­त्वा­द् अ­व­मौ­द­र्य­र­स­प­रि­त्या­ग- यो­र् अ­भ्य­व­ह­र्त­व्यै­क­दे­श­नि­वृ­त्ति­प­र­त्वा­त् त­तो भे­द­प्र­सि­द्धेः । आ­बा­धा­त्य­य­ब्र­ह्य­च­र्य­स्वा­ध्या­य­ध्या­ना­दि­प्र­सि­द्ध्य­र्थं ४­९­५वि­वि­क्त­श­य्या­स­नं । का­य­क्ले­शः स्था­न­मौ­ना­त­प­ना­दि­र् अ­ने­क­धा । दे­ह­दुः­ख­ति­ति­क्षा­सु­खा­न­भि­ष्व् अं­ग­प्र­व­च­न­प्र- भा­व­ना­द्य­र्थः । प­री­ष­ह­जा­ती­य­त्वा­त् पौ­न­र् उ­क्त्य­म् इ­ति चे­न् न­, स्व­कृ­त­क्ले­शा­पे­क्ष­त्वा­त् का­य­क्ले­श­स्य । स­म्य­ग् इ­त्य् अ- नु­वृ­त्ते­र् दृ­ष्ट­फ­ल­नि­वृ­त्तिः­, स­म्य­ग्यो­ग­नि­ग्र­हो गु­प्ति­र् इ­त्य् अ­तः स­म्य­ग्य्र­ह­ण­म् अ­नु­व­र्त­ते । बा­ह्य­द्र­व्या­पे­क्ष­त्वा­द् बा­ह्य­त्वं­, प­र­प्र­त्य­क्ष­त्वा­त् ती­र्थ्य­ग्र­ह­स्थ­का­र्य­त्वा­च् चा­न­श­ना­देः । ए­त­च् च क­र्म­नि­र्द­ह­ना­त् त­पः­, दे­हें­द्रि­य­ता­पा­द् वा । के­षा ०­५पु­नः क­र्म­णां सं­व­रः स्या­त् त­प­सो ऽ­स्मा­द् इ­त्य् आ­ह­ — षो­ढा बा­ह्यं वि­नि­र्दि­ष्टं त­पो­त्रा­न­श­ना­दि य­त् । सं­व­र­स् ते­न च ज्ञे­यो ह्य् अ­त­पो­हे­तु­क­र्म­णां ॥  ॥ अ­था­भ्यं­त­रं त­पः प्र­का­श­य­न्न् आ­ह­ — प्रा­य­श्चि­त्त­वि­न­य­वै­या­वृ­त्त्य­स्वा­ध्या­य­व्यु­त्स­र्ग­ध्या­ना­न्य् उ­त्त­र­म् ॥ २­० ॥ त­प इ­ति सं­ब­ध्य­ते । अ­स्या­न्य­ती­र्था­न­भ्य­स्त­त्वा­द् उ­त्त­र­त्वं अ­भ्यं­त­र­त्व­म् इ­ति या­व­त्­, अं­तः­क­र­ण­व्या­पा­रा- १­०द् बा­ह्य­द्र­व्या­न­पे­क्ष­त्वा­त् । स्व­त ए­त­च् च स्व­सं­वे­द्य­म् इ­ति द­र्श­य­न्न् आ­ह — प्रा­य­श्चि­त्ता­दि­ष­ड्भे­दं त­पः सं­व­र­का­र­णं । स्या­द् उ­त्त­रं स्व­सं­वे­द्य­म् इ­ति स्प­ष्ट­म­नो­ग­तं ॥  ॥ त­द्भे­द­ग­ण­ना­र्थ­म् आ­ह­ — न­व­च­तु­र्द­श­पं­च­द्वि­भे­दा य­था­क्र­मं प्रा­ग्ध्या­ना­त् ॥ २­१ ॥ न­वा­दी­नां भे­द­श­ब्दे­नो­प­सं­हि­ता­ना­म् अ­न्य­प­दा­र्था वृ­त्तिः । द्वि­श­ब्द­स्य पू­र्व­नि­पा­त­प्र­सं­ग इ­ति चे­न् न­, पू­र्व­सू- १­५त्रा­पे­क्ष­त्वा­त् । शा­ब्दा­न् न्या­या­द् द्वं­द्वे स्यु­र् अ­ल्पा­च्त­र­म् इ­ति सू­त्रा­त् सं­यो­गा­द् अ­ल्पी­य­स इ­त्य् उ­प­सं­ख्या­ना­च् च द्वि­श­ब्द­स्य पू­र्व­नि­पा­त­प्र­स­क्ता­व् अ­प्य् अ­र्था­न् न्या­या­त् प्रा­य­श्चि­त्ता­दि­सू­त्रा­र्था­पे­क्ष­या य­था­क्र­म­म् अ­भि­सं­बं­धा­र्थ­ल­क्ष­ण­म् उ­ल्लं­ध्य­ते­, अ­र्थ­स्य ब­ली­य­स्त्वा­त् ल­क्ष्या­नु­वि­धा­ना­ल् ल­क्ष­ण­स्य । ए­ते च न­वा­द­यः प्र­भे­दा इ­त्य् आ­ह — प्रो­क्ता न­वा­द­यो भे­दाः प्रा­ग्ध्या­ना­त् ते य­था­क्र­मं । प्रा­य­श्चि­त्ता­दि­भे­दा­नां त­प­सो भ्यं­त­र­स्य हि ॥  ॥ य­त­स् त­प­सो ऽ­भ्यं­त­र­स्य प्रा­य­श्चि­त्ता­द­य ए­व भे­दा­त्मा­नो न­वा­द­य­स् ते­षां भे­दा इ­ति प्र­भे­दा­स् ते । प्रा­ग्ध्या­ना- २­०द् इ­ति व­च­नं य­था­सं­ख्य­प्र­ति­प­त्त्य­र्थं ॥ त­त्रा­स्य त­पो­भे­द­स्य न­व­वि­क­ल्पा­न् प्र­ति­पा­द­य­न्न् आ­ह­ — आ­लो­च­न­प्र­ति­क्र­म­ण­त­दु­भ­य­वि­वे­क­व्यु­त्स­र्ग­त­प­श्छे­द­प­रि­हा­रो­प­स्था­प­नाः ॥ २­२ ॥ प्रा­य­श्चि­त्त­स्य न­व वि­क­ल्पाः प्र­मा­द­दो­ष­व्यु­दा­स­भा­व­प्र­सा­द­निः­श­ल्या­न­व­स्था­व्या­वृ­त्ति­म­र्या­द् आ­त्या­ग­सं­य­म­दा- र्ढ्य­भा­व­ना­दि­सि­द्ध्य­र्थं प्रा­य­श्चि­त्तं­, प्रा­यो­प­रा­ध­स् त­स्य चि­त्तं वि­शु­द्ध्य­र्थ­म् इ­त्य् अ­र्थः । त­स्या­लो­च­ना­द­यो नि­र­व­द्य- २­५वृ­त्त­यो न­व वि­क­ल्पा भ­वं­ती­त्य् आ­ह — आ­लो­च­ना­द­यो भे­दाः प्रा­य­श्चि­त्त­स्य ते न­व । य­था­ग­म­म् इ­ह ज्ञे­या नि­र­व­द्य­प्र­वृ­त्त­ये ॥  ॥ त­त्र गु­र­वे प्र­मा­द­नि­वे­द­नं द­श­दो­ष­वि­व­र्जि­त­म् आ­लो­च­नं । प्रा­य­श्चि­त्त­ल­घु­क­र­णा­र्थ­म् उ­प­क­र­ण­दा­नं­, य­दि ल­घु मे श­क्त्य­पे­क्षं किं­चि­त् प्रा­य­श्चि­त्तं दी­य­ते त­दा­हं दो­षं नि­वे­द­या­मी­ति दी­न­व­च­नं­, प­रा­दृ­ष्ट­दो­ष­गू­ह­ने­न प्र­क­ट- दो­ष­नि­वे­द­नं­, प्र­मा­दा­ल­स्या­भ्या­म­ल्प­दो­षा­व् अ­ज्ञा­ने­न स्थू­ल­दो­ष­प्र­ति­पा­द­नं­, म­हा­दो­ष­सं­व­र­णे­ना­ल्प­दो­ष­क­थ­नं­, ३­०ई­दृ­शे दो­षे किं प्रा­य­श्चि­त्त­म् इ­त्य् उ­पा­ये­न प्र­च्छ­न्नं­, ब­हु­य­ति­ज­ना­लो­च­ना­श­ब्दा­कु­ले स्व­दो­ष­नि­वे­द­नं­, कि­म् इ­दं गु­रू­प­पा­दि­तं प्रा­य­श्चि­त्तं यु­क्त­म् आ­ग­मे न वे­त्य् अ­नु­गु­रु­प्र­श्नः­, म­ह­द् अ­पि प्रा­य­श्चि­त्तं गृ­ही­तं न फ­ल­क­र­म् इ­ति सं­चिं­त्य स्व­स­मा­ना­य प्र­मा­दा­वे­द­नं­, प­र­गृ­ही­त­स्यै­व प्रा­य­श्चि­त्त­स्या­नु­म­ते­न स्व­दु­श्च­रि­त­सं­व­र­णं­, इ­ति द­शा­लो­च­न­दो- षा­स् ते­षां व­र्ज­न­म् आ­त्मा­प­रा­ध­स्या­श्व् ए­व नि­र्मा­य बा­ल­व­दृ­जु­बु­द्ध्या­भि­धा­नं त­द्वि­शि­ष्ट­म् आ­लो­च­नं स­म्य­ग­व­गं­त­व्यं । ४­९­६त­च् च सं­य­ता­श्र­यं द्वि­वि­ष­य­म् ए­कां­ते सं­य­ति­का­श्र­यं त्रि­वि­ष­यं प्र­का­शे प्रा­य­श्चि­त्तं गृ­ही­त्वा कु­र्व­तो ऽ­कु­र्व­त­श् च कु­त­श्चि­त् त­प­श्च­र­ण­सा­फ­ल्ये­त­रा­दि­गु­ण­दो­ष­प्र­स­क्तिः प्र­सि­द्धै­व । मि­थ्या­दु­ष्कृ­ता­भि­धा­ना­द्य­भि­व्य­क्त­प्र­ति­क्रि­या प्र­ति­क्र­म­णं । त­दु­भ­य­सं­स­र्गे स­ति सा­ध­नं त­दु­भ­यं स­र्व­स्य प्र­ति­क्र­म­ण­स्या­लो­च­न­पू­र्व­क­त्वा­त् के­व­लं प्र­ति­क्र- म­ण­म् अ­यु­क्त­म् इ­ति चे­न् न­, त­त्र गु­रु­णा­भ्य­नु­ज्ञा­ते­न शि­ष्ये­णै­वा­लो­च­न­क­र­णा­त् । त­दु­भ­य­स्मि­न् गु­रु­णै­वो­भ­य­स्य ०­५वि­धा­ना­त् । सं­स­क्ता­न् न­पा­नो­प­क­र­णा­दी­नां वि­भ­ज­नं वि­वे­कः । व्यु­त्स­र्गः का­यो­त्स­र्गा­दि­क­र­णं । त­पो­न­श- ना­दि­, दि­व­स­प­क्ष­मा­सा­दि­ना प्र­व्र­ज्या­हा­प­नं छे­दः । प­क्ष­मा­सा­दि­वि­भा­गे­न दू­र­तः प­रि­व­र्ज­नं प­रि­हा­रः । पु­न­र्दी­क्षा­प्रा­प­ण­म् उ­प­स्था­प­नं । त­द् इ­दं न­व­वि­ध­म् अ­पि प्रा­य­श्चि­त्तं किं क­स्मि­न् प्र­मा­दा­च­रि­ते स्या­द् इ­ति प­र­मा­ग- मा­द् अ­व­से­यं­, त­स्य दे­श­का­ला­द्य­पे­क्ष­स्या­न्य­था­व­सा­तु­म् अ­श­क्य­त्वा­त् ॥ अ­थ वि­न­य­वि­क­ल्प­प्र­ति­पा­द­ना­र्थ­म् आ­ह­ — १­०ज्ञा­न­द­र्श­न­चा­रि­त्रो­प­चा­राः ॥ २­३ ॥ वि­न­य इ­त्य् अ­नु­व­र्त­ते­, प्र­त्ये­क­म् अ­भि­सं­बं­धः ज्ञा­न­वि­न­य इ­त्या­दि । त­त्र स­ब­हु­मा­न­ज्ञा­न­ग्र­ह­णा­भ्या­स­स्म­र­णा- दि­र् ज्ञा­न­वि­न­यः । प­दा­र्थ­श्र­द्धा­ने निः­शं­कि­त­त्वा­दि­ल­क्ष­णो­पे­त­ता द­र्श­न­वि­न­यः­, सा­मा­यि­का­दौ लो­क­बिं­दु­सा­र- प­र्यं­ते श्रु­त­स­मु­द्रे भ­ग­व­द्भिः प्र­का­शि­ते ऽ­न्य­था प­दा­र्थ­क­थ­ना­सं­भ­व­ना­त् । त­द्व­त­श् चा­रि­त्रे स­मा­हि­त­चि­त्त­ता चा­रि­त्र­वि­न­यः । प्र­त्य­क्षे­ष्व् आ­चा­र्या­दि­ष्व् अ­भ्यु­त्था­ना­भि­ग­म­नां­ज­लि­क­र­णा­दि­र् उ­प­चा­र­वि­न­यः­, प­रो­क्षे­ष्व् अ­पि का­य­वा- १­५ङ्म­नो­भि­र् अं­ज­लि­क्रि­या­गु­ण­सं­की­र्त­ना­नु­स्म­र­णा­दिः । ज्ञा­न­ला­भा­चा­र­वि­शु­द्धि­स­म्य­गा­रा­ध­ना­द्य­व­लं­ब­नं वि­न­य­भा­व­नं । कि­म­र्थं पु­न­र् ज्ञा­ना­द­यो वि­न­या इ­त्य् अ­भे­दे­नो­क्ता इ­त्य् आ­ह — ज्ञा­ना­द­यो त्र च­त्वा­रो वि­न­याः प्र­ति­पा­दि­ताः । क­थं­चि­त् त­द­भे­द­स्य सि­द्ध­ये प­र­मा­र्थ­तः ॥  ॥ ज्ञा­ना­दि­भा­व­ना स­म्य­ग्ज्ञा­ना­दि­वि­न­यो हि नः । त­स्यां­त­रं­ग­ता न स्या­द् अ­न्य­था­न्य् ए­व वे­द­ना­त् ॥  ॥ अ­थ वै­या­वृ­त्त्य­प्र­ति­प­त्त्य­र्थ­म् आ­ह­ — २­०आ­चा­र्यो­पा­ध्या­य­त­प­स्वि­शै­क्ष्य­ग्ला­न­ग­ण­कु­ल­सं­घ­सा­धु­म­नो­ज्ञा­ना­म् ॥ २­४ ॥ वै­या­वृ­त्त्य­म् इ­त्य् अ­नु­वृ­त्तेः प्र­त्ये­क­म् अ­भि­सं­बं­धः । व्या­वृ­त्त­स्य भा­वः क­र्म वा वै­या­वृ­त्त्यं । कि­म­र्थं त­दु­क्त­म् इ­त्य् आ­ह­ — आ­चा­र्य­प्र­भृ­ती­नां य­द् द­शा­नां वि­नि­वे­दि­तं । वै­या­वृ­त्त्यं भ­वे­द् ए­त­द् अ­न्व­र्थ­प्र­ति­प­त्त­ये ॥  ॥ आ­च­रं­ति त­स्मा­द् व्र­ता­नी­त्य् आ­चा­र्यः । उ­पे­त्य त­स्मा­द् अ­धी­य­त इ­त्य् उ­पा­ध्या­यः । म­हो­प­वा­सा­द्य­नु­ष्ठा­यी त­प­स्वी । शि­क्षा­शी­लः शै­क्षः । रु­जा­दि­क्लि­ष्ट­श­री­रो ग्ला­नः । ग­णः स्थ­वि­र­सं­त­तिः । दी­क्ष­का­चा­र्य­सं­स्त्या­यः कु­लं । २­५चा­तु­र्व­र्ण्य­श्र­म­ण­नि­व­हः सं­घः । चि­र­प्र­व्र­जि­तः सा­धुः । म­नो­ज्ञो ऽ­भि­रू­पः­, सं­म­तो वा लो­क­स्य वि­द्व­त्त्व­व- क्तृ­त्व­म­हा­कु­ल­त्वा­दि­भिः­, अ­सं­य­त­स­म्य­ग्दृ­ष्टि­र् वा । ते­षां व्या­धि­प­री­ष­ह­मि­थ्या­त्वा­द्यु­प­नि­पा­ते त­त्प्र­ती­का­रो वै­या­वृ­त्त्यं­, बा­ह्य­द्र­व्या­सं­भ­वे स्व­का­ये­न त­दा­नु­कू­ल्या­नु­ष्ठा­नं च । त­च् च स­मा­ध्या­धा­ना­वि­चि­कि­त्सा­भा­व­प्र­व­च­न- वा­त्स­ल्या­द्य­भि­व्य­क्त्य­र्थं । ब­हू­प­दे­शा­त् क्व­चि­न् नि­य­मे­न प्र­वृ­ति­ज्ञा­प­ना­य भू­य­सा­मु­प­न्या­सः ॥ अ­थ स्वा­ध्या­य­प्र­रू­प­णा­र्थ­म् आ­ह­ — ३­०वा­च­ना­पृ­च्छ­ना­नु­प्रे­क्षा­म् ना­य­ध­र्मो­प­दे­शाः ॥ २­५ ॥ स्वा­ध्या­य इ­त्य् अ­नु­व­र्त­मा­ने­ना­भि­सं­बं­धः । नि­र­व­द्य­ग्रं­था­र्थो­भ­य­प्र­ति­पा­द­नं वा­च­ना । सं­श­य­च्छे­दा­य नि­श्चि­त- ब­ला­धा­ना­य वा प­रा­नु­यो­गः पृ­च्छ­ना । अ­धि­ग­ता­र्थ­स्य म­न­सा­भ्या­सो ऽ­नु­प्रे­क्षा । घो­ष­शु­द्धं प­रि­व­र्त­न­म् आ­म्ना­यः । ध­र्म­क­था­द्य­नु­ष्ठा­नं ध­र्मो­प­दे­शः । प्र­ज्ञा­ति­श­य­प्र­श­स्ता­ध्य­व­सा­या­द्य­र्थं स्वा­ध्या­यः । क­थ­म् अ­य­म् अं­त­रं­ग­रू­प इ­त्य् आ­ह —४­९­७स्वा­ध्या­यः पं­च­धा प्रो­क्तो वा­च­ना­दि­प्र­भे­द­तः । अं­त­रं­ग­श्रु­त­ज्ञा­न­भा­व­ना­त्म­त्व­त­स् तु सः ॥  ॥ अ­थ व्यु­त्स­र्ग­प्र­ति­नि­र्दे­शा­र्थ­म् आ­ह­ — बा­ह्या­भ्यं­त­रो­प­ध्योः ॥ २­६ ॥ व्यु­त्स­र्ग इ­त्य् अ­नु­वृ­त्ते­र् व्य­ति­रे­क­नि­र्दे­शः पू­र्व­व­त् । उ­प­धी­य­ते ब­ला­धा­ना­र्थ­म् इ­त्य् उ­प­धिः । अ­नु­पा­त्त­व­स्तु­त्या­गो ०­५बा­ह्यो­प­धि­व्यु­त्स­र्गः । क्रो­धा­दि­भा­व­नि­वृ­त्ति­र् अ­भ्यं­त­रो­प­धि­व्यु­त्स­र्गः । का­य­त्या­ग­श् च नि­य­त­का­लो या­व­ज् जी­वं वा । प­रि­ग्र­ह­नि­वृ­त्ते­र् अ­व­च­न­म् इ­ति चे­न् न­, त­स्य ध­न­हि­र­ण्य­व­स­ना­दि­वि­ष­य­त्वा­त् । ध­र्मा­भ्यं­त­र­भा­वा­द् इ­ति चे­न् न­, प्रा­सु­क­नि­र­व­द्या­हा­रा­दि­नि­वृ­त्ति­तं­त्र­त्वा­त् । प्रा­य­श्चि­त्ता­भ्यं­त­र­त्वा­द् इ­ति चे­न् न­, त­स्य प्र­ति­द्वं­द्वि­भा­वा­त् । प्रा­य- श्चि­त्त­स्य हि व्यु­त्स­र्ग­स्या­ति­चा­रः प्र­ति­द्वं­द्वी­ष्य­ते नि­र­पे­क्ष­श् चा­यं त­तो नै­त­द्व­च­न­म् अ­न­र्थ­कं । अ­ने­क­त्रा­व­च­न­म् अ- ने­नै­व ग­त­त्वा­द् इ­ति चे­न् न­, श­क्त्य­पे­क्ष­त्वा­त् । त­द् ए­वा­ह — १­०स्या­द् बा­ह्या­भ्यं­त­रो­प­ध्यो­र् व्यु­त्स­र्गो धि­कृ­तो द्वि­धा । व्र­त­ध­र्मा­त्म­को दा­न­प्रा­य­श्चि­त्ता­त्म­को ऽ­प­रः ॥  ॥ क­थं­चि­त् त्या­ग­तां प्रा­प्तो प्य् ए­को नि­र्दि­श्य­ते नृ­णां । श­क्ति­भे­द­व्य­पे­क्षा­यां फ­ले­ष्व् ए­को प्य् अ­ने­क­धा ॥  ॥ सा­व­द्य­प्र­त्या­ख्या­न­श­क्त्य­पे­क्ष­या हि व्र­ता­प­रि­त्या­गः । स चा­व्र­ता­स्र­व­नि­रो­ध­फ­लः । पु­ण्या­स्र­व­फ­लं तु दा­नं स्वा­ति­स­र्ग­श­क्त्य­पे­क्षं । ध­र्मा­त्म­क­स् तु सं­व­र­ण­श­क्त्य­पे­क्ष­स् त्या­गः प्रा­य­श्चि­त्ता­त्म­को ति­चा­र­शो­ध­न­श­क्त्य­पे­क्षः अ­भ्यं­त­र­त­पो­रू­प­स् तु का­यो­त्स­र्ज­न­श­क्त्य­पे­क्ष इ­ति त्या­ग­सा­मा­न्या­द् ए­को प्य् अ­ने­कः । स च निः­सं­ग­नि­र्भ­य­जी- १­५वि­ता­शा­व्यु­दा­सा­द्य­र्थं व्यु­त्स­र्गः । क­थ­म् उ­प­ध्यो­र् बा­ह्य­ता­भ्यं­त­र­ता च म­ता य­त­स् त­पो­व्यु­त्स­र्गः स्या­द् इ­त्य् आ­ह — बा­ह्या­भ्यं­त­र­तो­प­ध्यो­र् अ­नु­पा­त्ते­त­र­त्व­तः । जी­वे­न त­त्र का­या­द्यो­र् वे­द्या­वे­द्यो­र् नृ­णां म­ता ॥  ॥ अ­थ ध्या­नं व्या­ख्या­तु­का­मः प्रा­ह­ — उ­त्त­म­सं­ह­न­न­स्यै­का­ग्र­चिं­ता­नि­रो­धो ध्या­न­मां­त­र्मु­हू­र्ता­त् ॥ २­७ ॥ कि­म् अ­ने­न सू­त्रे­ण क्रि­य­त इ­त्य् आ­ह­ — २­०उ­त्त­मे­त्या­दि­सू­त्रे­ण ध्या­नं ध्या­ता­भि­धी­य­ते । ध्ये­यं च ध्या­न­का­ल­श् च सा­म­र्थ्या­त् त­त्प­रि­क्रि­या ॥  ॥ त­त्र क­श्चि­द् आ­ह – यो­ग­श्चि­त्त­वृ­त्ति­नि­रो­ध इ­ति­, स ए­वं प­र्य­नु­यो­ज्यः कि­म् अ­शे­ष­चि­त्त­वृ­त्ति­रो­ध­स् तु­च्छः किं वा स्थि­र­ज्ञा­ना­त्म­क इ­ति ? ना­द्यः प­क्षः श्रे­या­नु­त्त­र­स् तु स्या­द् इ­त्य् आ­ह — ना­भा­वो शे­ष­चि­त्ता­नां तु­च्छः प्र­मि­ति­सं­ग­तः । स्थि­र­ज्ञा­ना­त्म­क­श् चि­त्ता­नि­रो­धो नो­त्र सं­ग­तः ॥  ॥ न­नु चा­शे­ष­चि­त्त­वृ­त्ति­नि­रो­धा­न् न तु­च्छो भ्यु­प­ग­म्य­ते त­स्य ग्रा­ह­क­प्र­मा­णा­भा­वा­द् अ­नि­श्चि­त­त्वा­त् । किं त­र्हिं ? २­५पुं­सः स्व­रू­पे व­स्था­न­म् ए­व त­न्नि­रो­धः स ए­व हि स­मा­धि­र­सं­प्र­ज्ञा­तो यो­गो ध्या­न­म् इ­ति च गी­य­ते ज्ञा­न­स्या­पि त­दा स­मा­धि­भृ­ता­मु­च्छे­दा­त् । ऽ­त­दा द्र­ष्टुः स्व­रू­पे व­स्था­नं­ऽ इ­ति व­च­ना­त् ॥ द्र­ष्टा ह्य् आ­त्मा­ज्ञा­न­वां­स् तु न कुं­भा­द्य् अ­स्ति क­स्य­चि­त् । ध­र्म­मे­घ­स­मा­धि­श् चे­न् न द्र­ष्टा ज्ञा­न­वा­न् य­तः ॥  ॥ त­था हि – ज्ञा­न­वा­ना­त्मा द्र­ष्टृ­त्वा­त् य­स् तु न ज्ञा­न­वा­न् स न द्र­ष्टा य­था कुं­भा­दि द्र­ष्टा वा­त्मा त­तो ज्ञा­न- वा­न् । प्र­धा­नं ज्ञा­न­व­द् इ­ति चे­न् न­, त­स्यै­व द्र­ष्टृ­त्व­प्र­सं­गा­द् अ­द्र­ष्टु­र् ज्ञा­न­व­त्ता­भा­वा­त् कुं­भा­दि­व­त् । अ­ज्ञा­न­व­त्त्वे ३­०पु­रु­ष­स्या­नि­त्य­त्वा­प­त्ति­र् इ­ति चे­न् न­, प्र­धा­न­स्या­प्य् अ­नि­त्य­त्वा­नु­ष­क्तेः । त­त्प­रि­णा­म­स्य व्य­क्त­स्या­नि­त्य­त्वो­प­ग­मा- द् अ­दो­ष इ­ति चे­त्­, पु­रु­ष­प­र्या­य­स्या­पि बो­ध­वि­शे­षा­दे­र् अ­नि­त्य­त्वे को दो­षः ? त­स्य पु­रु­षा­त् क­थं­चि­द् अ­व्य­ति­रे­के भं­गु­र­त्व­प्र­सं­ग इ­ति चे­त्­, प्र­धा­ना­द् व्य­क्तं कि­म् अ­त्यं­त­व्य­ति­रि­क्त­म् इ­ष्टं ये­न त­तः क­थं­चि­द् अ­व्य­ति­रे­का­द् अ­नि­त्य­ता न भ­वे­त् । व्य­क्ता­व्य­क्त­यो­र् अ­व्य­ति­रे­कै­कां­ते पि व्य­क्त­म् ए­वा­नि­त्यं प­रि­णा­म­त्वा­न् न पु­न­र् अ­व्य­क्तं प­रि­णा­मि­त्वा­द् इ­ति चे­त्­, ४­९­८त­त ए­व ज्ञा­ना­त्म­नो­र् अ­व्य­ति­रे­के पि ज्ञा­न­म् ए­वा­नि­त्य­म् अ­स्तु पु­रु­ष­स् तु नि­त्यो स्तु वि­शे­षा­भा­वा­त् । पु­रु­षो ऽ­प­रि­णा- म्य् ए­वे­ति चे­त्­, प्र­धा­न­म् अ­पि प­रि­णा­मि मा भू­त् । व्य­क्तेः प­रि­णा­मि प्र­धा­नं न श­क्तेः स­र्व­दा स्था­स्नु­त्वा­द् इ­ति चे­त्­, त­था पु­रु­षो पि स­र्व­था वि­शे­षा­भा­वा­त् स­र्व­स्य स­तः प­रि­णा­मि­त्व­सा­ध­ना­च् च­, अ­प­रि­णा­मि­नि क्र­म­यौ- ग­प­द्य­वि­रो­धा­द् अ­र्थ­क्रि­या­नु­प­प­त्तेः स­त्त्व­स्यै­वा­सं­भ­वा­त् । त­तो द्र­ष्टा­त्मा ज्ञा­न­वा­न् ए­व बा­ध­का­भा­वा­द् इ­ति न त­स्य ०­५स्व­रू­पे व­स्थि­ति­र् अ­ज्ञा­ना­त्मि­का का­चि­द् अ­सं­प्र­ज्ञा­त­यो­ग­द­शा­या­म् उ­प­प­द्य­ते ज­डा­त्म­भा­वा­त् ॥ सं­प्र­ज्ञा­त­स् तु यो यो­गो वृ­त्ति­सा­रू­प्य­मा­त्र­कं । सं­ज्ञा­ना­त्म­क ए­वे­ति न वि­वा­दो स्ति ता­व­ता ॥  ॥ सं­प्र­ज्ञा­तो यो­गो ज्ञा­ना­त्म­क ए­व ऽ­वृ­त्ति­सा­रू­प्य­म् इ­त­र­त्रे­ऽ­ति व­च­ना­त् । वृ­त्त­यः पं­च­त­य्यः ता­सां वि­ष­य- सा­रू­प्य­मा­त्रं जि­हा­सो­पा­दि­त्सा­र­हि­त­म् उ­पे­क्षा­फ­लं त­द्ध्या­नं चि­त्त­वृ­त्ति­नि­रो­ध­स्ये­त्थं­भू­त­स्य भा­वा­द् इ­ति य­द् भा­ष्य­ते त­त्र ज्ञा­ना­त्म­त्व­मा­त्रे­ण ना­स्ति वि­वा­दः स­र्व­स्य ध्या­न­स्य ज्ञा­ना­त्म­क­त्व­प्र­सि­द्धेः । ज्ञा­न­म् ए­व स्थि­री­भू­तं स­मा- १­०धि­र् इ­ति प­रै­र् अ­प्य् अ­भि­धा­ना­त् । वि­ष­य­सा­रू­प्यं तु वृ­त्ती­नां प्र­ति­बिं­बा­धा­नं त­दा­नु­प­प­न्न­म् ए­व क्व­चि­द् अ­मू­र्ते र्थे क­स्य- चि­त् प्र­ति­बिं­बा­सं­भ­वा­त् । त­था हि – न प्र­ति­बिं­ब­भृ­तो वृ­त्त­यो ऽ­मू­र्त­त्वा­द् य­था खं य­त् प्र­ति­बिं­ब­भृ­न् न त­द­मू­र्तं दृ­ष्टं य­था द­र्प­णा­दि । क­र्म­भृ­त­श् च वृ­त्त­य­स् त­स्मा­न् न प्र­ति­बिं­ब­भृ­त इ­त्य् अ­त्र न ता­व­द् अ­सि­द्धो हे­तु­र् ज्ञा­न­वृ­त्ती­नां मू­र्त­त्वा- न­भ्यु­प­ग­मा­त् । त­द­भ्यु­प­ग­मे बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । म­नो­व­द­ति­सू­क्ष्म­त्वा­द् अ­प्र­त्य­क्ष­त्वे स्व­सं­वे­द­न­प्र­त्य­क्ष- ता­पि न स्या­त् त­द्व­द् ए­व । न चा­स्व­सं­वि­दि­ता ए­व ज्ञा­न­वृ­त्त­यो र्थ­ग्रा­हि­त्व­वि­रो­धा­त् । प्र­दी­पा­दि­व­द­स्व­सं­वि­दि­ते पि १­५वि­ष­य­ग्रा­हि­त्वं ज्ञा­न­वृ­त्ती­ना­म् अ­वि­रु­द्ध­म् इ­ति चे­न् न­, वै­ष­म्या­त् । प्र­दी­पा­दि­द्र­व्यं हि ना­र्थ­ग्रा­हि स्व­य­म् अ­चे­त­न- त्वा­त् । किं त­र्हि ? च­क्षु­रा­दे रू­पा­दि­ग्रा­हि ज्ञा­न­का­र­ण­स्य स­ह­का­रि­त­या­र्थ­ग्रा­ही­त्य् उ­प­च­र्य­ते न पु­नः प­र­मा­र्थ- त­स् त­त्र त­था ज्ञा­न­वृ­त्त­यः । य­स् तु त­त्त्व­तो र्थ­ग्रा­हि­ण इ­ष्यं­ते त­तो न सा­म्य­म् उ­दा­ह­र­ण­स्ये­ति ना­स्व­सं­वि­दि­त­त्व- सि­द्धि­स् ता­सां द­र्श­न­व­त् । न च स्व­सं­वि­दि­त­त्वं क­स्य­चि­न् मू­र्त­स्य दृ­ष्ट­म् इ­ष्टं चा­ति­प्र­सं­गा­द् इ­त्य् अ­मू­र्त­त्व­म् ए­व चि­त्त- वृ­त्ती­ना­म् अ­व­स्थि­तं त­तो ना­सि­द्धो हे­तुः । ना­प्य् अ­नै­कां­ति­को वि­रु­द्धो वा वि­प­क्ष­वृ­त्त्य­भा­वा­द् य­त­श् चि­त्त­वृ­त्ती­नां २­०प्र­ति­बिं­ब­भृ­त्त्वा­भा­वो न सि­द्ध्ये­त् । वि­ष­य­प्र­ति­नि­य­मा­न्य् अ­था­नु­प­प­त्त्या प्र­ति­बिं­ब­भृ­तो ज्ञा­न­वृ­त्त­य इ­ति चे­न् न­, नि­रा­का­र­त्वे पि वि­ष­य­प्र­ति­नि­य­म­सि­द्धेः पुं­सो द­र्श­न­स्य भो­ग­नि­य­म­व­त् । अ­थ बु­द्धि­प्र­ति­बिं­बि­त­म् ए­व नि­य­त- म् अ­र्थं पु­रु­ष­श् चे­त­य­ते ना­न्य­था प्र­ति­नि­य­मा­भा­व­प्र­सं­गा­द् इ­ति म­तं­, त­र्हि बु­द्धि­र् अ­पि कु­तः प्र­ति­नि­य­ता­र्थ­प्र­ति­बिं­बं बि­भ­र्ति न पु­नः स­क­ला­र्थ­प्र­ति­बिं­ब­म् इ­ति । नि­य­म­हे­तु­र् वा­न्यः प्र­ति­नि­य­ता­हं­का­रा­भि­म­त­म् ए­वा­र्थं बु­द्धिः प्र­ति- बिं­ब­य­ती­ति चे­त्­, कि­म् अ­न­या प­रं­प­रा­प्र­ति­बिं­ब­म् अं­त­रे­णै­वा­हं­का­र­प्र­ति­नि­य­मि­त­म् अ­र्थं बु­द्धि­र् व्य­व­स्य­ति म­नः­.­.­.­.­.­.­. २­५स्व­सा­म­ग्रीं प्र­ति­नि­य­मा­द् ए­व स­र्व­त्र प्र­ति­नि­य­म­सि­द्धे­र् अ­लं प्र­ति­बिं­ब­क­ल्प­न­या । त­था च न चि­त्त­वृ­त्ती­नां सा­रू­प्यं ना­म य­न् मा­त्रं सं­प्र­ज्ञा­त­यो­गः स्या­द् इ­ति प­रे­षां ध्या­ना­सं­भ­वः । ना­पि ध्ये­यं त­स्य सू­त्रे नु­पा­दा­ना­त् । ध्या­ना- सि­द्धौ त­द­सि­द्धे­श् च । स्या­द्वा­दि­नां तु ध्या­नं ध्ये­ये वि­शि­ष्टे सू­त्रि­त­म् ए­व­, चिं­ता­नि­रो­ध­स्यै­क­दे­श­तः का­र्त्स्न्य­तो वा ध्या­न­स्यै­का­ग्र­वि­ष­य­त्वे­न वि­शे­ष­णा­त् । त­था हि­ — अ­ने­क­त्रा­प्र­धा­ने वा वि­ष­ये क­ल्पि­ते पि वा । मा भू­च् चिं­ता­नि­रो­धो य­म् इ­त्य् ए­का­ग्रे स सं­स्मृ­तः ॥  ॥ ३­०ए­का­ग्रे­णे­ति वा ना­ना­मु­ख­त्वे­न नि­वृ­त्त­ये । क्व­चि­च् चिं­ता­नि­रो­ध­स्या­ध्या­न­त्वे­न प्र­भा­दि­व­त् ॥  ॥ ए­क­श­ब्दः सं­ख्या­प­दं­, अं­ग्य­ते त­दं­ग­ति त­स्मि­न्न् इ­ति वा­ग्रं मु­खं­, भ­द्रें­द्रा­ग्र­वि­प्रे­त्या­दि नि­पा­त­ना­त् अं­गे- र् ग­त्य­र्थ­स्य क­र्म­ण्य् अ­धि­क­र­णे वा र­ग्वि­धा­ना­त् । चिं­तां­तः­क­र­ण­वृ­त्तिः अ­नि­य­त­क्रि­या­र्थ­स्य नि­य­त­क्रि­या­क­र्तृ­त्वे­ना- व­स्था­नं नि­रो­धः ए­क­म् अ­ग्रं मु­खं य­स्य सो य­म् ए­का­ग्रः चिं­ता­या नि­रो­धः ए­का­ग्र­श् चा­सौ चिं­ता­नि­रो­ध­श् च स इ­त्य् ए- का­ग्र­चिं­ता­नि­रो­धः । स कु­त इ­ति चे­त्­, ए­का­ग्र­त्वे­न चिं­ता­नि­रो­धो वी­र्य­वि­शे­षा­त् प्र­दी­प­शि­खा­व­त् । वी­र्य- ३­५वि­शे­षो हि दी­प­शि­खा­या नि­र्वा­त­प्र­क­र­ण­त्वे अं­त­रं­ब­हि­रं­ग­हे­तु­व­शा­त् प­रि­स्पं­दा­भा­वो­प­प­त्तौ वि­भा­व्य­ते त­था ४­९­९चिं­ता­या अ­पि वी­र्यां­त­रा­य­वि­ग­म­वि­शे­ष­नि­रा­कु­ल­दे­शा­दि­हे­तु­व­शा­दि­.­.­.­.­.­.­.­.­य­वि­शे­षः स­मु­न्नी­य­ते । त­त ए­का­ग्र­त्यं ते­न चिं­तां­त­र­नि­रो­धा­द् ए­का­ग्र­चिं­ता­नि­रो­ध इ­ति ना­ना­मु­ख­त्वे­न त­स्य नि­वृ­त्तिः सि­द्धा भ­व­ति । अ­र्थ­प­र्या­य­वा­ची वा अ­ग्र­श­ब्दः­, अं­ग्य­ते इ­त्य् अ­ग्र­म् इ­ति क­र्म­सा­ध­न­स्या­ग्र­श­ब्द­स्या­र्थ­प­र्या­य­वा­चि­त्वो­प­प­त्तेः । ए­क­त्वं च त­द­ग्रं च त­दे­का­ग्रं ए­क­त्व­सं­ख्या­वि­शि­ष्टो र्थः । प्र­धा­न­भू­ते वा प्र­धा­न­वा­चि­न ए­क­श­ब्द­स्या­श्र­य- ०­५णा­त् । ए­का­ग्रे चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इ­ति यो­ग­वि­भा­गा­त् म­यू­र­व्यं­स­का­दि­त्वा­द् वा वृ­त्तिः । त­तो ऽ­ने­का­र्थे गु­ण­भू­ते वा क­ल्प­ना­रो­पो ध्या­नं मा भू­त् । न­न्व् अ­ने­कां­त­वा­दि­नां स­र्व­स्या­र्थ­स्यै­का­ने­क­रू­प­त्वा­त् क­थ- म् अ­ने­क­रू­प­व्य­व­च्छे­दे­नै­का­ग्र­ध्या­नं वि­धी­य­त इ­ति क­श्चि­त्­, सो प्य् अ­ना­लो­चि­त­व­च­नः­, ए­क­स्या­र्थ­स्य प­र्या­य­स्य वा प्र­धा­न­भा­वे ध्या­न­वि­ष­य­व­च­ना­त् । त­त्र द्र­व्य­स्य प­र्या­यां­त­रा­णां च स­त्त्वे पि गु­णी­भू­त­त्वा­द् ध्या­न­वि­ष­य­त्व- व्य­व­च्छे­दा­त् । त­त ए­व चै­क­श­ब्द­स्य सं­ख्या­प्रा­धा­न्य­वा­चि­नो व्या­ख्या­ना­त् । न­न्व् ए­वं क­ल्प­ना­रो­पि­त ए­व १­०वि­ष­ये ध्या­न­म् उ­क्तं स्या­त् त­त्त्व­तः प­र्या­य­मा­त्र­स्य व­स्तु­नो नु­प­प­त्ते­र् द्र­व्य­मा­त्र­व­त्­, द्र­व्य­प­र्या­या­त्म­नो जा­त्यं­त­र­स्य च व­स्तु­त्वा­त् न­य­वि­ष­य­स्य च व­स्त्वे­क­दे­श­त्वा­न्य­था न­य­स्य वि­क­ला­दे­श­त्व­वि­रो­धा­द् इ­ति प­रः । सो पि न नी­ति­वि­त्­, प­र्या­य­स्य नि­रा­कृ­त­द्र­व्य­प­र्या­यां­त­र­स्यै­व वा व­स्तु­सा­ध­ना­न् नि­र­स्त­स­म­स्त­प­र्या­य­द्र­व्य­व­त् । न पु­न­र् अ- पे­क्षि­त­द्र­व्य­प­र्या­यां­त­र­स्य प­र्या­य­स्या­व­स्तु­त्वं त­स्य न­य­वि­ष­य­त­या व­स्त्वे­क­दे­श­त्वे प्य् अ­व­स्तु­त्व­नि­रा­क­र­णा­त् । "­ना­यं व­स्तु न चा­व­स्तु व­स्त्वं­शः क­थ्य­ते य­तः । न स­मु­द्रो ऽ­स­मु­द्रो वा स­मु­द्रां­शो य­थै­व हि ॥ " इ­ति नि­य- १­५मा­त् । न च व­स्त्वं­शा­द् अ­क­ल्प­ना­रो­पि­त ए­व व­स्तु­नो पि त­था प्र­सं­गा­त् । स्व­रू­पा­लं­ब­न­म् ए­व ध्या­न­म् इ­त्य् अ­न्ये­; ते पि न यु­क्त­व­च­सः­, स­र्व­था त­त्स्व­रू­प­स्य ध्या­न­ध्ये­य­रू­प­द्व­य­वि­रो­धा­त् । क­थं­चि­द् अ­ने­क­स्व­रू­प­स्य त­द­वि­रो­धि­ध्या- न­रू­पा­द् अ­र्थां­त­र­भू­ते ध्ये­य­रू­पे ध्या­नं प्र­व­र्त­ते इ­ति स्व­तो व्य­ति­रि­क्त­म् ए­व द्र­व्य­प­र­मा­णुं भा­व­प­र­मा­णुं वा स­मा- लं­ब­ते । न च द्र­व्य­प­र­मा­णु­र् भा­व­प­र­मा­णु­र् वा­र्थ­प­र्य­यो न भ­व­ति पु­द्ग­ला­दि­द्र­व्य­प­र्या­य­त्वा­त् त­स्ये­ति चिं­ति- त­प्रा­यं । त­तो यं ध्या­न­श­ब्दो भा­व­क­र्तृ­क­र­ण­सा­ध­नो वि­व­क्षा­व­शा­त् ध्ये­यं प्र­ति व्या­वृ­त्त­स्य भा­व­मा­त्र­त्वा­त् २­०ध्या­ति­र्ध्या­न­म् इ­ति भ­व­ति । क­र­ण­प्र­शं­सा­प­रा­यां वृ­त्तौ क­र्तृ­सा­ध­न­त्वं ध्या­य­ती­ति ध्या­नं । सा­ध­क­त­म­त्व­वि- व­क्षा­यां क­र­ण­सा­ध­नं ध्या­य­त्य् अ­ने­न ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­वि­रा­म­वि­शे­षो­द्भू­त­श­क्ति­वि­शे­षे­णे­ति ध्या­न­म् इ­ति । ए­कां­त­क­ल्प­ना­यां दो­ष­वि­धा­न­म् उ­क्तं­, प्र­थ­म­सू­त्रे ज्ञा­न­श­ब्द­स्य क­र­णा­दि­सा­ध­न­त्व­स­म­र्थ­ना­त् नि­र्वि­ष­य­स्य ध्या­न­स्य भा­व­सा­ध­न­त्वा­द्य­नु­प­प­त्ते­श् च । भा­व­वं­त­म् अं­त­रे­ण भा­व­स्या­सं­भ­वा­त् क­र्तु­र् अ­भा­वे क­र­ण­त्वा­नु­प­प­त्तेः । स­र्व­थै­कां­ते का­र­क­व्य­व­स्था­सं­भ­व­स्य चो­क्त­त्वा­त् । न च वि­क­ल्पा­रो­पि­ते वि­ष­ये ध्या­न­म् इ­त्य् ए­कां­त­वा­दो पि २­५श्रे­या­न्­, नि­र्वि­ष­य­ध्या­न­स्या­पि ए­क­त्व­प्र­सं­गा­त् कु­मा­री­प­रि­क­ल्पि­त­भो­ज्ये का­ल्प­नि­क­भो­ज­न­व­त् । न च प­रि­क- ल्पि­ता­त् ध्या­ना­द् ध्या­तुः फ­ल­म् अ­क­ल्पि­त­रू­प­म् उ­प­प­द्य­ते क­ल्पि­त­भो­ज­ना­द् अ­क­ल्पि­त­तृ­प्ति­व­त् । त­तो नै­कां­त­वा­दि­नां ध्या­न­ध्ये­य­व्य­व­स्था­, प्र­मा­ण­वि­रो­धा­त् स्व­य­म् इ­ष्ट­त­त्त्व­नि­र्ण­या­यो­गा­त् ध्या­तु­र् अ­भा­वा­च् च । न हि कू­ट­स्थ­पु­रु­षो ध्या­ता पू­र्वा­प­र­स्व­भा­व­त्या­गो­पा­दा­न­ही­न­त्वा­त् क्ष­णि­क­चि­त्त­व­त् । ना­पि प्र­धा­नं त­स्या­चे­त­न­त्वा­त् का­य­व­त् । म­ह­दा­दि­व्य­क्ता­त्मा ध्या­ते­ति चे­न् न­, त­स्य प्र­धा­न­व्य­ति­रे­के­णा­भा­वा­त् । क­ल्पि­त­स्य चा­व­स्तु­त्वा­त् सं­ता­न­व­त् । ३­०स्या­द्वा­दि­नां तु ध्या­ता­स्ति­, त­स्यो­त्त­म­सं­ह­न­न­त्व­वि­शि­ष्ट­स्य मू­र्ति­म­त्त्वा­त् । त­था चा­ह - प्रो­क्तं सं­ह­न­नं य­स्य भ­वे­द् उ­त्त­म­म् इ­ष्य­ते । त­स्य ध्या­नं प­रं मु­क्ति­का­र­णं ने­त­र­स्य त­त् ॥  ॥ आ­द्यं सं­ह­न­नं त्र­य­म् उ­त्त­म­सं­ह­न­नं सो य­म् उ­त्त­म­सं­ह­न­न­स् त­स्य ध्या­नं न पु­न­र् अ­नु­त्त­म­सं­ह­न­न­स्य­, त­स्य ध्या­न- श­क्त्य­भा­वा­त् । वि­हि­त­प­व­न­वि­ज­य­स्या­नु­त्त­म­सं­ह­न­न­स्या­पि ध्या­न­सा­म­र्थ्यं म­नो­वि­ज­य­प्रा­प्ते­र् इ­ति चे­त्­, स प­र­प­व­न­वि­ज­यः कु­तः ? गु­रू­प­दि­ष्टा­भ्या­सा­ति­श­या­द् इ­ति चे­न् न­, त­द­भ्या­स­स्यै­वा­नु­त्त­म­सं­ह­न­ने­न वि­धा­तु­म् अ­श- ३­५क्य­त्वा­त् । त­द­भ्या­से पी­डो­त्प­त्ते­र् आ­र्त­ध्या­न­प्र­सं­गा­च् च । प­व­न­धा­र­णा­या­म् ए­वा­व­हि­त­म­न­सो ऽ­न्य­द्ध्ये­ये प्र­वृ­त्त्य­नु­प- ५­०­०प­त्तेः स­कृ­न् म­न­सो व्या­पा­र­द्वि­त­या­यो­गा­त् ज्ञा­न­यौ­ग­प­द्य­प्र­य­त्न­यौ­ग­प­द्या­भ्यां म­न­सो ऽ­व्य­व­स्थि­तेः । ए­ते­न प्रा­णा- या­म् अ­धा­र­ण­यो­र् अ­ध्या­न­का­र­ण­त्व­म् उ­क्तं प्र­त्या­हा­र­व­त् । य­म् अ­नि­य­म­यो­स् तु त­दं­ग­त्व­म् इ­ष्ट­म् ए­व । अ­सं­य­त­स्य यो­गा- प्र­सि­द्धेः । आ अं­त­र्मु­हू­र्ता­द् इ­ति का­ल­वि­शे­ष­व­च­ना­च् च ना­नु­त्त­म­सं­ह­न­न­स्य ध्या­न­सि­द्धिः­, ते­नो­त्त­म­सं­ह­न­न­वि- धा­न­म् अ­न्य­स्ये­य­त्का­ला­ध्य­व­सा­य­धा­र­णा­सा­म­र्थ्या­द् उ­प­प­न्नं भ­व­ति । त­त ऊ­र्ध्वं त­न् ना­स्ती­त्य् आ­ह — ०­५अं­त­र्मु­हू­र्त­तो नो­र्ध्व­सं­भ­व­स् त­स्य दे­हि­नां । आ अं­त­र्मु­हू­र्ता­द् इ­त्य् उ­क्तं का­लां­त­र­च्छि­दे ॥  ॥ न ह्य् उ­त्त­म­सं­ह­न­नो पि ध्या­न­म् अं­त­र्मु­हू­र्ता­द् ऊ­र्ध्व­म् अ­वि­च्छि­न्नं ध्या­तु­म् ई­ष्टे पु­न­र् आ­वृ­त्त्या प­रां­त­र्मु­हू­र्त­का­ले ध्या­न­सं- त­ति­श् चि­र­का­ल­म् अ­पि न वि­रु­ध्य­ते । न­नु य­द्य् ए­कां­त­र्मु­हू­र्त­स्था­स्नु ध्या­नं प्र­ति­स­म­यं ता­दृ­श­म् ए­व त­द् इ­त्य् अं­त­स­म- ये पि ते­न ता­दृ­शे­नै­व भ­वि­त­व्यं । त­था च द्वि­ती­या­द्यं­त­र्मु­हू­र्ते­ष्व् अ­पि त­स्य स्थि­ति­सि­द्धे­र् न जा­तु वि­च्छे­दः स्या­त्­, प्र­थ­मां­त­र्मु­हू­र्त­प­रि­स­मा­प्तौ त­द्वि­च्छे­दे वा द्वि­ती­या­दि­स­म­ये वि­च्छे­दा­नु­ष­क्तेः क्ष­ण­मा­त्र­स्थि­तिः १­०ध्या­न­म् आ­या­तं­, स­र्व­प­दा­र्था­नां क्ष­ण­मा­त्र­स्था­स्नु­त­या प्र­ती­ते­र् अ­क्ष­णि­क­त्वे बा­ध­क­स­द्भा­वा­त् इ­ति के­चि­त्­, ते­षा­म् अ­पि प्र­थ­म­क्ष­णे ध्या­न­स्यै­क­क्ष­ण­स्था­यि­त्वे त­द­व­सा­ने प्य् ए­क­क्ष­ण­स्था­यि­त्व­प्र­सं­गा­त् न जा­तु­चि­द्वि­ना­शः स­क­ल­क्ष­ण­व्या- पि­स्थि­ति­प्र­सि­द्धेः­, अ­न्य­थै­क­क्ष­णे पि न ति­ष्ठे­त् । अ­थै­क­क्ष­ण­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् ए­व क्ष­ण­स्था­यि­नः प्र­च्यु­ति­र् अ­तो न स­द­व­स्थि­तिः । त­र्ह्य् अं­त­र्मु­हू­र्त­स्थि­ति­क­ध्या­न­वा­दि­ना­म् अं­त­र्मु­हू­र्ता­द् उ­त्त­र­का­लं स­म­या­दि­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् ए- वा­नं­त­र्मु­हू­र्त­स्था­यि­नः प्र­च्यु­ति­र् अं­त­र्मु­हू­र्त­स्था­स्नु­त­या­त्म­ला­भ ए­वो­त्प­त्ति­र् इ­ति ना­वि­च्छे­द­श­क्तेः स­त­ता­व­स्थि­ति- १­५प्र­सं­गो य­तः कौ­ट­स्थ्य­सि­द्धिः । क­थ­म् अ­न्य­दा­न्य­स्यो­त्प­त्ति­र् अं­त­र्मु­हू­र्त­स्था­स्नोः प्र­च्यु­ति­र् अ­ति­प्र­सं­गा­त् इ­ति चे­त्­, क­थ­म् ए­क­क्ष­ण­प्र­च्यु­तिः क्ष­णां­त­र­स्थि­ति­क­त्वे­नो­त्प­त्ति­र् अ­न्य­स्य स्या­द् इ­ति स­मः प­र्य­नु­यो­गः । स­र्व­था­ति­प्र­सं­ग­स्य स­मा­न­त्वा­त् । त­था च न क्व­चि­द् उ­त्प­त्तिः क्ष­णा­र्था­नां सि­द्ध्ये­त् वि­ना­शे पि ना­नु­त्प­न्न­स्य भा­व­स्ये­ति । नि­त्य- वा­दि­नां कू­ट­स्था­र्थ­सि­द्धि­र् अ­बा­धि­ता स्या­त् क्ष­णि­क­त्व ए­व बा­ध­क­स­द्भा­वा­त् । स्या­द् आ­कू­तं क्ष­णि­क­वा­दि­नां क्ष­णा­द् ऊ­र्ध्वं प्र­च्यु­ति­र् द्वि­ती­य­क्ष­ण­स्थि­ति­क­त्वे­नो­त्प­त्तिः । त­तो नो­त्प­ति­वि­प­त्ति­र­हि­तं न सं­त­त­म् अ­नु­ष­ज्य­ते य­तः २­०क्ष­णि­क­त्व­सि­द्धे­र् वा­प्र­ति­ह­ता न स्या­द् इ­ति । त­द् अ­स­त्­, त­थां­त­र्मु­हू­र्त­स्थि­ति­क­त्व­स्या­पि सि­द्धेः स­र्व­था वि­शे­षा- भा­वा­त् । न चै­वं क्ष­णि­क­त्व­व­स्तु­नो ना­शो­त्पा­दौ स­मं स्या­तां प्र­थ­म­क्ष­ण­भा­वि­त्वा­द् अ­स्य­, द्वि­ती­य­क्ष­ण­भा­वि- त्वा­त् त­द्वि­ना­श­स्य का­र्यो­त्पा­द­स्य का­र­ण­वि­ना­शा­त्म­क­त्वा­त् स­म­म् ए­व ना­शो­त्पा­दौ तु­लां­त­यो­र् ना­भो­न्ना­म­व­द् इ­ति चे­त्­, क­थं प्र­कृ­त­चो­द्य­प­रि­हा­रः ? ए­क­क्ष­ण­स्था­स्नु­त­यो­त्पा­द ए­व द्वि­ती­य­क्ष­णे वि­ना­श इ­ति ना­न्य­दा­न्य­स्यो- त्प­त्ति­र् अ­न्य­स्य वि­ना­शः । स­म­म् ए­व ना­शो­त्पा­द­यो­स् त­था प्र­सि­द्धि­र् इ­ति चे­त­, त­र्ह्य् अं­त­र्मु­हू­र्त­मा­त्र­स्था­यि­त­यो­त्प­त्ति- २­५र् ए­व त­दु­त्त­र­का­ल­त­या वि­ना­श इ­ति स­मः स­मा­धिः । न­न्व् ए­वं सं­व­त्स­रा­दि­स्थि­ति­क­म् अ­पि ध्या­नं कु­तो न भ­वे- द् इ­ति चे­न् न­, त­था­सं­भा­व­ना­भा­वा­त् । य­द् धि य­था­स्थि­ति­कं सं­भा­व्य­ते त­त् त­था­स्थि­ति­कं श­क्यं व­क्तुं ना­न्य­था । न चां­तः­क­र­ण­वृ­त्ति­ल­क्ष­णा­या­श् चिं­ता­या नि­रो­धो नि­य­त­वि­ष­य­त­या­व­स्था­न­ल­क्ष­णो ṃ­त­र्मु­हू­र्ता­द् ऊ­र्ध्वं सं­भा­व्य­ते म­न- सो स्म­दा­दि­ष्व् अ­न्य­वि­ष­यां­त­रे स­जा­ती­ये वि­जा­ती­ये वा सं­क्र­म­ण­नि­श्च­या­त् त­त्का­र्या­नु­भ­व­स्म­र­णा­देः सं­चा­रा­न्य­था- नु­प­प­त्तेः । के­व­ल­म् अ­नु­त्त­म­सं­ह­न­न­स्य चिं­ता­नि­रो­ध­म् अ­न­ल्प­का­ल­म् उ­प­ल­भ्य स्थि­र­त्वे­न प्र­क्षी­य­मा­णं वा­व­बु­ध्यो­त्त­म- ३­०सं­ह­न­न­स्यां­त­र्मु­हू­र्त­का­ल­स् त­था­सा­व् इ­ति सं­भा­व्य­ते । त­था प­र­मा­ग­म­प्रा­मा­ण्यं चे­त्य् अ­लं प्र­सं­गे­न । कः पु­न­र् अ­य- म् अं­त­र्मु­हू­र्त इ­त्य् उ­च्य­ते – उ­क्त­प­रि­मा­णो ṃ­त­र्मु­हू­र्तः प­र­मा­ग­मे त­तो त्र न नि­रू­प्य­ते । ज्ञा­न­म् ए­व ध्या­न­म् इ­ति चे­न् न­, त­स्य व्य­ग्र­त्वा­त्­, ध्या­न­स्य पु­न­र् अ­व्य­ग्र­त्वा­त् । त­त ए­वै­का­ग्र­व­च­नं वै­य­ग्र्य­नि­वृ­त्त्य­र्थं सू­त्रे यु­ज्य­ते । चिं­ता­नि­रो- ध­ग्र­ह­णं त­त्स्वा­भा­व्य­प्र­द­र्श­ना­र्थं त­त ए­व ज्ञा­न­वै­ल­क्ष­ण्यं­, अ­न्य­था­स्य क­थं चिं­ता न स्या­त् । ध्या­न­म् इ­त्य् अ­धि- कृ­त­स्व­रू­प­नि­र्दे­शा­र्थं । मु­हू­र्त­व­च­ना­द­ह­रा­दि­नि­वृ­त्ति­स् त­था­वि­ध­श­क्त्य­भा­वा­त् । अ­भा­वो नि­रो­ध इ­ति चे­न् न­, ३­५के­न­चि­त् प­र्या­ये­णे­ष्ट­त्वा­त् । प­रो­प­ग­त­स्य नि­रू­प्य­स्या­भा­व­स्य प्र­मा­णा­वि­ष­य­त्वे­न नि­र­स्त­त्वा­त् । किं च अ­भा­व­स्य च ५­०­१व­स्तु­त्वा­प­त्ते­र् हे­त्वं­ग­त्वा­दि­भ्यः । न हि हे­त्वं­गं तु प­क्ष­ध­र्म­त्वा­दि व­स्तु­त्व­म् अ­ति­क्रा­म­ति । त­द्व­द्वि­प­क्षे अ­स­त्त्व­म् अ­पि हे­त्वं­गं त­था प­र­प­क्ष­प्र­ति­षे­धे प­क्षां­गं चा­भा­वो नि­द­र्श­नां­गं चे­ति त­स्य व­स्तु­ध­र्म­यो­गा­द् व­स्तु­त्वं त­था प्र­मा­ण­न- य­वि­ष­य­त्वा­त् का­र­ण­त्वा­त् का­र्य­त्वा­द् वि­शे­ष­ण­त्वा­द् धे­तो­श् चे­ति प्र­पं­च­तो भ्यू­ह्यं त­तो न क­श्चि­द् उ­पा­लं­भः । न­नु चै­क­स् त­त्र नै­का­ग्र­व­च­नं क­र्त­व्यं ? किं त­र्ह्य् ए­का­र्थ­व­च­नं स्प­ष्टा­र्थ­त्वा­द् इ­ति चे­न् ना­नि­ष्ट­प्र­सं­गा­त् । वी­चा­रो र्थ­व्यं­ज­न- ०­५यो­ग­सं­क्रां­ति­र् इ­ति ही­ष्टं त­त्र द्र­व्ये प­र्या­या­त् सं­क्र­मा­भा­व­स्या­नि­ष्ट­स्य प्र­सं­गः । ए­का­ग्र­व­च­ने पि तु­ल्य­म् इ­ति चे­न् न­, आ­भि­मु­ख्ये स­ति पौ­नः­पु­न्ये­ना­पि प्र­वृ­त्ति­ज्ञा­प­ना­र्थ­त्वा­त् । आ­भि­मु­ख्य­वा­चि­नि ह्य् अ­ग्र­श­ब्दे स­त्य् ए­का­ग्रे­णै­वा­भि- मु­ख्ये­न चिं­ता­नि­रो­धः प­र्या­ये द्र­व्ये च सं­क्रा­म­न् न वि­रु­ध्य­ते । प्रा­धा­न्य­वा­चि­नो वै­क­श­ब्द­स्य ग्र­ह­ण­म् इ­हा- श्री­य­ते । प्र­धा­न­पुं­सो ध्या­तु­र् अ­भि­मु­ख­श् चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इ­ति सा­म­र्थ्या­त् क्व­चि­द् ध्ये­ये र्थे द्र­व्य- प­र्या­या­त्म­नी­ति प्र­ती­य­ते­, त­तो ना­नि­ष्ट­प्र­सं­गः । अं­ग­ती­त्य् अ­ग्रं पु­मा­न् इ­ति तु श­ब्दा­र्थ­क­थ­ने स­त्य् ए­क­स्मि­न् १­०वा पुं­सि चिं­ता­नि­रो­ध ए­का­ग्र­चिं­ता­नि­रो­ध इ­ति द्र­व्या­र्था­दे­शा­द् बा­ह्य­ध्ये­य­प्रा­धा­न्या­पे­क्षा नि­व­र्ति­ता­, स्व­स्मि­न्न् ए­व ध्या­न­स्य वृ­त्ति­र् इ­ति ना­ना­र्थ­वा­चि­त्वा­द् ए­का­ग्र­व­च­नं न्या­य्यं नै­का­र्थ­व­च­नं । न­न्व् ए­व­म् अ­स्तु चिं­ता­नि­रो­धो ध्या­नं त­स्य तु दि­व­स­मा­सा­द्य­व­स्था­न­म् उ­प­यु­क्त­स्ये­ति चे­न् न­, इं­द्रि­यो­प­घा­त­प्र­सं­गा­त् । प्रा­णा­पा­न­नि­ग्र­हो ध्या­न­म् इ­ति चे­न् न­, श­री­र­पा­त­प्र­सं­गा­त् । मं­दं मं­दं प्रा­णा­पा­न­स्य प्र­चा­रो नि­ग्र­ह­स् त­तो ना­स्त्य् ए­व श­री­र­पा­तः त­त्कृ­त­वे­द­ना- प्र­क­र्षा­भा­वा­द् इ­ति चे­न् न­, त­स्य ता­दृ­श­नि­ग्र­ह­स्य ध्या­न­प­रि­क­र्म­त्वे­न सा­म­र्थ्या­त् सू­त्रि­त­त्वा­त् आ­स­न­वि­शे­ष­वि­ज- १­५या­दि­व­त् । ते­नै­का­ग्र­चिं­ता­नि­रो­ध ए­व ध्या­नं । मा­त्रा­का­ल­प­रि­ग­ण­न­म् इ­ति चे­न् न­, ध्या­ना­ति­क्र­मा­त् । त­था चि­त्त­वै­य­ग्र्या­त् । ए­ते­न ज­प­स्य ध्या­न­त्वं प्र­ति­षि­द्धं । वि­ध्यु­पा­य­नि­र्दे­शः क­र्त­व्य इ­ति चे­न् न­, गु­प्त्या­दि­प्र­क- र­ण­स्य ता­द­र्थ्या­त् । सं­व­रा­र्थं त­द् इ­ति चे­न् न­, प्रा­गु­प­दे­श­स्यो­भ­या­र्थ­त्वा­त् । त­तः सं­व­रा­र्थः गु­प्त्या­दि­प्र­क­र­णं ध्या­न­वि­धौ त­दु­पा­य­नि­र्दे­शा­र्थं च भ­व­ति । त­था­पी­ह स­क­ल­ध्या­न­ध­र्मा­णा­म् इ­ह सा­म­र्थ्य­सि­द्ध­त्वा­त् ॥ त­द् ए­वं सा­मा­न्ये­नो­क्त­स्य ध्या­न­स्य वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आ­ह­ — २­०आ­र्त­रौ­द्र­ध­र्म्य­शु­क्ला­नि ॥ २­८ ॥ ऋ­त­म­र्द­न­म­र्ति­र् वा ऋ­ते भ­व­मा­र्तं अ­र्तो भ­व­मा­र्त­म् इ­ति वा दुः­ख­भा­वं प्रा­र्थ­ना­भा­वं वे­त्य् अ­र्थः । रु­द्रः क्रु­द्ध­स् त­त्क­र्म रौ­द्रं त­त्र भ­वं वा । ध­र्मा­द् अ­न­पे­तं ध­र्म्यं । शु­चि­गु­ण­यो­गा­च् छु­क्लं । लो­भा­भि­भ­वा­दे­र् न त­दा­वि­र्भा- वो­प­प­त्तेः । शु­चि­गु­ण­यो­गः प्र­सि­द्धः पा­र­मा­र्थि­कः । क­थ­म् ए­कं ध्या­नं च­त्वा­रि ध्या­ना­नि स्यु­र् इ­त्य् आ­ह­ — आ­र्ता­दी­नि त­द् ए­व स्यु­श् च­त्वा­रि प्र­ति­भे­द­तः । ध्या­ना­न्ये­का­ग्र­सा­मा­न्य­चिं­तां­त­र­नि­रो­ध­तः ॥  ॥ २­५आ­र्त­रौ­द्र­ध­र्मा­न्य् अ­पि हि ध्या­ना­न्य् ए­वै­का­ग्र्य­सा­दृ­श्या­त् चिं­तां­त­र­नि­रो­धा­च् च शु­क्ल­व­त् । के­व­ल­म् अ­प्र­श­स्ते पू­र्वे प्र­श­स्ते चे­त­रे । कु­त इ­त्य् आ­ह । त­त्र ता­व­त्­ — प­रे मो­क्ष­हे­तू ॥ २­९ ॥ सा­म­र्थ्या­त् पू­र्वे सं­सा­र­हे­तू सू­त्रि­ते । सं­सा­र­हे­तु­त्वा­द् आ­र्त­रौ­द्र­यो­र् अ­प्र­श­स्त­त्वं­, प­र­यो­स् तु ध­र्म­शु­क्ल­योः प्र­श- ३­०स्त­त्वं मो­क्ष­हे­तु­त्वा­त् इ­ति । पू­र्वा­भ्यां ध­र्म­स्यै­व प­र­त्व­म् इ­ति चे­न् न­, व्य­व­हि­ते पि प­र­श­ब्द­प्र­यो­गा­त् द्वि­व­च­न- नि­र्दे­शा­द् वा गौ­ण­स्या­पि सं­प्र­त्ये­यः । कु­तः प­र­यो­र् मो­क्ष­हे­तु­त्वं पू­र्व­योः सं­सा­र­हे­तु­त्व­म् इ­त्य् आ­ह­ — मो­क्ष­हे­तू प­रे ध्या­ने पू­र्वे सं­सा­र­का­र­णे । इ­ति सा­म­र्थ्य­तः सि­द्धं वि­मो­ह­त्वे­त­र­त्व­तः ॥  ॥ क­थं ध­र्म­स्य वि­मो­ह­त्व­म् इ­ति चे­त्­, मो­ह­प्र­क­र्षा­भा­वा­द् इ­ति प्र­त्ये­यं । सा­म­र्थ्या­त् प­र­यो­र् मो­क्ष­हे­तु­त्व­व­च- ना­त् पू­र्व­योः सं­सा­र­हे­तु­त्व­सि­द्धि­स् त­यो­र् मो­ह­प्र­क­र्ष­यो­गा­त् ॥ ५­०­२त­त्रा­र्त­स्य किं ल­क्ष­ण­म् इ­त्य् आ­ह­ — आ­र्त­म् अ­म­नो­ज्ञ­स्य सं­प्र­यो­गे त­द्वि­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रः ॥ ३­० ॥ अ­प्रि­य­म­म­नो­ज्ञं बा­धा­का­र­ण­त्वा­त् । भृ­श­म् अ­र्थां­त­र­चिं­त­ना­द् आ­ह­र­णं स­म­न्वा­हा­रः । आ­धि­क्ये­ना­ह­र­णा­द् ए­क- त्रा­व­रो­धः पु­नः पु­नः प्र­बं­ध इ­त्य् अ­र्थः । स्मृ­तेः स­म­न्वा­हा­रः स्मृ­ति­स­म­न्वा­हा­रः । ते­ना­म­नो­ज्ञ­स्यो­प­नि­पा­ते स ०­५क­थं ना­म मे न स्या­द् इ­ति सं­क­ल्प­श्चिं­ता­प्र­बं­ध आ­र्त­म् इ­ति प्र­का­शि­तं भ­व­ति । त­त्र किं हे­तु­क­म् इ­त्य् आ­ह­ — आ­र्तं च­तु­र्वि­धं त­त्र सं­क्ले­शां­ग­त­यो­दि­तं । आ­र्त­म् इ­त्या­दि­सू­त्रे­ण प्र­थ­मं द्वे­ष­हे­तु­क­म् ॥  ॥ मि­थ्या­द­र्श­ना­वि­र­ति­प्र­मा­द­प­रि­णा­मः सं­क्ले­शः­, त­त् स्व­रू­पं त­त्का­र­ण­कं त­त्फ­लं च सं­क्ले­शां­गं त­स्य भा­वः सं­क्ले­शां­ग­ता त­या­र्त­ध्या­न­म् उ­दि­तं । त­च् च­तु­र्वि­धं स्व­रू­प­भे­दा­त् । त­त्र प्र­थ­म­मा­र्त­म् इ­त्या­दि­सू­त्रे­ण द्वे­ष­हे­तु­कं सू­त्रि­तं ॥ द्वि­ती­यं किं स्व­रू­प­म् इ­त्य् आ­ह­ — १­०वि­प­री­तं म­नो­ज्ञ­स्य ॥ ३­१ ॥ उ­क्त­वि­प­र्य­या­द् वि­प­री­तं म­नो­ज्ञ­स्य वि­प्र­यो­गे त­त्सं­प्र­यो­गा­य स्मृ­ति­स­म­न्वा­हा­रो द्वि­ती­य­म् आ­र्त­म् इ­त्य् अ­र्थः । प्रि­य­स्य म­नो­ज्ञ­स्य वि­प्र­यो­गो वि­श्ले­ष­स् त­स्मि­न् स­ति त­त्सं­प्र­यो­गा­य पु­नः पु­न­श् चिं­ता­प्र­बं­धः । सा मे प्रि­या क­थं प्र­यो­गि­नी स्या­द् इ­ति प्र­बं­ध­ने चिं­त­न­म् आ­र्त­ध्या­न­म् अ­प्र­श­स्त­म् इ­ति सू­त्र­का­र­स्या­भि­प्रा­यः । किं ज­न्म त­द् इ­त्य् आ­ह­ — वि­प­री­तं म­नो­ज्ञ­स्ये­त्या­दि­सू­त्रे­ण नि­श्चि­तं । द्वि­ती­य­म् अ­नु­यो­गो­त्थ­म् आ­र्त­ध्या­न­म् अ­स­त्फ­लं ॥  ॥ १­५तृ­ती­यं कि­म् आ­र्त­म् इ­त्य् आ­ह­ — वे­द­ना­या­श् च ॥ ३­२ ॥ स्मृ­ति­स­म­न्वा­हा­र­स् तृ­ती­य­म् आ­र्त­म् इ­त्य् अ­भि­सं­बं­ध­क­र­णा­त् दुः­ख­वे­द­ना­सं­प्र­त्य­यः । किं नि­बं­ध­नं त­द् इ­त्य् आ­ह­ — अ­स­द्वे­द्यो­द­यो­पा­त्त­द्वे­ष­का­र­णा­म् ई­रि­तं । तृ­ती­यं वे­द­ना­या­श् चे­त्य् उ­क्तं सू­त्रे­ण त­त्त्व­तः ॥  ॥ च­तु­र्थं कि­म् इ­त्य् आ­ह­ — २­०नि­दा­नं च ॥ ३­३ ॥ नि­दा­न­वि­ष­यः स्मृ­ति­स­म­न्वा­हा­रः नि­दा­नं । वि­प­री­तं म­नो­ज्ञ­स्ये­त्य् ए­व सि­द्ध­म् इ­ति चे­न् ना­प्रा­प्त­पू­र्व­वि­ष­य­त्वा- न् नि­दा­न­स्य । किं हे­तु­कं त­द् इ­त्य् आ­ह — नि­दा­नं चे­ति वा­क्ये­न ती­व्र­मो­ह­नि­बं­ध­नं । च­तु­र्थं ध्या­न­म् इ­त्य् आ­र्तं च­तु­र्वि­ध­म् उ­दा­हृ­तं ॥  ॥ नी­लां ले­श्यां स­मा­सृ­त्य का­पो­तीं वा स­मु­द्भ­वे­त् । त­द­ज्ञा­ना­त् कु­तो प्य् आ­त्म­प­रि­णा­मा­त् त­था­वि­धा­त् ॥  ॥ २­५पा­प­प्र­यो­ग­निः­शे­ष­दो­षा­धि­ष्ठा­न­म् आ­कु­लं । भो­ग­प्र­सं­ग­ना­ना­त्म­सं­क­ल्पा­सं­ग­का­र­णं ॥  ॥ ध­र्मा­श­य­प­रि­त्या­गि क­षा­या­श­य­व­र्ध­नं । वि­पा­क­क­टु ति­र्य­क्षु स­मु­द्भ­व­नि­बं­ध­नं ॥  ॥ के­षां पु­न­स् त­त् स्या­द् इ­त्य् आ­ह­ — त­द­वि­र­त­दे­श­वि­र­त­प्र­म­त्त­सं­य­ता­ना­म् ॥ ३­४ ॥ अ­वि­र­ता­द­यो व्या­ख्या­ताः । क­दा­चि­त् प्रा­च्य­म् आ­र्त­ध्या­न­त्र­यं प्र­म­त्ता­नां­, ते­षां नि­दा­न­स्या­सं­भ­वा­त् । त­त्सं- ३­०भ­वे प्र­म­त्त­सं­य­त­त्व­वि­घा­ता­त् । कु­त­स् ते­षां त­द् भ­वे­द् इ­त्य् आ­ह — त­त् स्या­द् अ­वि­र­ता­दी­नां त्र­या­णां त­न्नि­मि­त्त­तः । ना­प्र­म­त्ता­दि­षु क्षी­ण­त­न्नि­मि­त्ते­षु जा­तु­चि­त् ॥  ॥ अ­थ रौ­द्रं ध्या­नं कु­तः किं स्व­रू­प­म् उ­च्य­ते ? इ­त्य् आ­ह­ —५­०­३हिं­सा­नृ­त­स्ते­य­वि­ष­य­सं­र­क्ष­णे­भ्यो रौ­द्र­म् अ­वि­र­त­दे­श­वि­र­त­योः ॥ ३­५ ॥ ध्या­नो­त्प­त्तौ हिं­सा­दी­नां नि­मि­त्त­भा­वा­द् धे­तु­नि­र्दे­शः । ते­न स्मृ­ति­स­म­न्वा­हा­रा­भि­सं­बं­धः । त­त इ­द­म् उ­च्य­ते — हिं­सा­दि­भ्यो ति­ती­व्र­मो­हो­द­ये­भ्यः प्र­जा­य­ते । रौ­द्रं ध्या­नं स्मृ­तैः पौ­नः­पु­न्यं दु­र्ग­ति­का­र­णं ॥  ॥ त­त् स्या­द् अ­वि­र­त­स्यो­च्चै­र् दे­श­सं­य­मि­नो पि च । य­था­यो­गं नि­मि­त्ता­नां शे­षं स­द्भा­व­सि­द्धि­तः ॥  ॥ ०­५दे­श­वि­र­त­स्या­पि हिं­सा­द्या­वे­शा­द् वि­त्ता­दि­सं­र­क्ष­ण­तं­त्र­त्वा­च् च रौ­द्रं ध्या­नं सं­भ­व­ति त­द­नु­रू­प­क­था­दो­षो­द­या­त् । के­व­ल­म् अ­वि­र­त­व­न् न त­स्य ना­र­का­दि­ना­म् अ­नि­मि­त्तं स­म्य­क्त्व­सा­म­र्थ्या­त् । सं­य­ते पि क­दा­चि­द् अ­स्तु रौ­द्र­ध्या­नं हिं­सा­द्या­वे­शा­द् इ­ति चे­त् त­द­यु­क्तं­, सं­य­ते त­दा­वे­शे सं­य­म­प्र­च्यु­तेः ॥ त­त­श् च­तु­र्वि­धं रौ­द्रं ध्या­नं स­मु­प­जा­य­ते । पुं­सो­ति­कृ­ष्ण­ले­श्य­स्या­वि­र­त­स्यै­व त­त्प­रं ॥  ॥ त­था का­पो­त­ले­श्य­स्य वि­र­ता­वि­र­त­स्य च । प्र­मा­दा­ना­म् अ­धि­ष्ठा­नं वि­र­त­स्य न जा­तु­चि­त् ॥  ॥ १­०अ­थ प्र­श­स्त­स्य ध्या­न­स्य ध­र्म्य­स्य ता­व­त् प्र­ति­पा­द­ना­र्थ­म् आ­ह­ — आ­ज्ञा­पा­य­वि­पा­क­सं­स्था­न­वि­च­या­य ध­र्म्य­म् ॥ ३­६ ॥ वि­चि­ति­र् वि­वे­को वि­चा­र­णा वि­च­यः । त­द­पे­क्ष­या आ­ज्ञा­दी­नां क­र्म­नि­र्दे­शः । अ­धि­का­रा­त् स्मृ­ति­स­म- न्वा­हा­र­सं­बं­धः­, आ­ज्ञा­वि­च­या­य स्मृ­ति­स­म­न्वा­हा­र इ­त्या­दि । त­द् ए­वं — आ­ज्ञा­दि­वि­च­या­यो­क्तं ध­र्म्यं ध्या­नं च­तु­र्वि­धं । आ­र्त­रौ­द्र­प­रि­त्य­क्तैः का­र्यं चिं­ता­स्व­भा­व­कं ॥  ॥ १­५त­त्रा­ज्ञा द्वि­वि­धा हे­तु­वा­दे­त­र­वि­क­ल्प­तः । स­र्व­ज्ञ­स्य वि­ने­यां­तः­क­र­णा­य­त्त­वृ­त्ति­तः ॥  ॥ त­द्वि­च­या­य स्मृ­ति­स­म­न्वा­हा­रो द्वि­वि­ध इ­त्य् आ­ज्ञा­वि­च­य­ध्या­नं द्वे­धा । त­त्रा­ग­म­प्रा­मा­ण्या­द् अ­र्था­व­धा­र­ण­म् आ- ज्ञा­वि­च­यः­, सो य­म् अ­हे­तु­वा­द­वि­ष­यो न­नु­मे­या­र्थ­गो­च­रा­र्थ­त्वा­त् । आ­ज्ञा­प्र­का­श­ना­र्थो वा हे­तु­वा­दः । सा­म­र्थ्या­द् अ- य­म् अ­प्य् आ­ज्ञा­वि­च­यः । कः पु­न­र् अ­पा­य इ­त्य् आ­ह — अ­स­न्मा­र्गा­द् अ­पा­यः स्या­द् अ­न­पा­यः स्व­मा­र्ग­तः । स ए­वो­पा­य इ­त्य् ए­ष त­तो भे­दे­न नो­दि­तः ॥  ॥ २­०त­स्य वि­च­यो ध­र्म्य­ध्या­नं द्वि­ती­यं । अ­थ­वा स­न्मा­र्गा­पा­य­वि­च­यः स­र्व­ज्ञो­प­दे­श­प­रा­ङ्मु­ख­ज­ना­पे­क्ष­या सं­प्र- त्ये­यः­, अ­स­न्मा­र्गा­पा­य­स­मा­धा­नं वा त­द­पे­क्ष­यै­व । कः पु­न­र् वि­पा­क इ­त्य् आ­ह — वि­पा­को नु­भ­वः पू­र्वं कृ­ता­नां क­र्म­णां स्व­यं । जी­वा­द्या­श्र­य­भे­दे­न च­तु­र्थो धी­म­तां म­तः ॥  ॥ त­तः क­र्म­फ­ला­नु­भ­व­न­वि­वे­कं प्र­ति प्र­णि­धा­नं वि­पा­क­वि­च­यः । स च प्र­पं­च­तो गु­ण­स्था­न­भे­दे­न क­र्म- प्र­कृ­ती­ना­म् उ­द­यो­दी­र­ण­चिं­त­ने­न प­र­मा­ग­मा­त् प्र­त्ये­त­व्यः । लो­क­सं­स्था­न­स्व­भा­वा­व­धा­नं सं­स्था­न­वि­च­यः । को सौ २­५लो­क इ­त्य् आ­ह — लो­कः सं­स्था­न­भे­दा­द् वा स्व­भा­वा­द् वा नि­वे­दि­तः । त­दा­धा­रो ज­नो वा­पि मा­न­भे­दो पि वा क्व­चि­त् ॥  ॥ लो­क­स्या­धो­म­ध्यो­र् ध्व­भे­द­स्य सं­स्था­नं स­न्नि­वे­शः­, लो­क्य­मा­न­स्व­भा­व­स्य च लो­क­स्य सं­स्था­नं प्र­ति­द्र­व्य­स्वा- कृ­तिः त­दा­धा­र­स्य च ज­न­स्य लो­क­स्य सं­स्था­नं स्वो­पा­त्त­श­री­र­प­रि­णा­मा­का­रः­, मा­न­भे­द­स्य च लो­क­स्य सं­ख्या­वि­शे­षा­का­रः सं­स्था­नं त­स्य वि­च­यः सं­स्था­न­वि­च­यः । कः पु­न­र् वि­च­य इ­त्य् आ­ह — ३­०वि­च­य­स् त­त्र मी­मां­सा प्र­मा­ण­न­य­तः स्थि­तः । त­स्मिं­श् चिं­ता­प्र­बं­धो नु­श्चिं­तां­त­र­नि­रो­ध­तः ॥  ॥ यु­क्तं ध्या­नं त­दा­ध्या­य­म् ऐ­का­ग्र्ये­ण प्र­वृ­त्ति­तः । ध्या­तु­श् चिं­ता­प्र­बं­ध­स्य ध­र्म्यं पा­प­व्य­पा­य­तः ॥  ॥ ध­र्मा­द् अ­न­पे­तं ध­र्म्यं त­स्यो­त्त­म­क्ष­मा­दि­म­त ए­व प्र­वृ­त्तेः । अ­नु­प्रे­क्षा­णां ध­र्म्य­ध्या­न­स­जा­ती­य­त्वा­त् पृ­थ­ग­नु- प­दे­श इ­ति चे­न् न­, ज्ञा­न­प्र­वृ­त्ति­वि­क­ल्पा­त् । स­र्वा­नु­प्रे­क्षा­णा­म् अ­नि­त्य­त्वा­द्य­नु­चिं­त­न­स्य ज्ञा­न­वि­शे­ष­त्वा­त् ध्या­न- स्या­नु­चिं­त­नं नि­रो­ध­रू­प­त्वा­त् । क­स्य त­द्ध­र्म­ध्या­नं स्या­द् इ­त्य् आ­ह —५­०­४सा­क­ल्ये­न वि­नि­र्दि­ष्टं त­त्प्र­म­त्ता­प्र­म­त्त­योः । अं­त­रं­ग­त­पो­भे­द­रू­पं सं­घ­त­योः स्फु­टं ॥  ॥ सं­य­ता­सं­य­त­स्यै­क­दे­शे­ना­सं­य­त­स्य तु । यो­ग्य­ता­मा­त्र­तः कै­श्चि­द् यै­र् दु­र्ध्या­नं प्र­च­क्ष­ते ॥  ॥ ध­र्म्य­म् अ­प्र­म­त्त­स्ये­ति चे­न् न­, पू­र्वे­षां नि­वृ­त्ति­प्र­सं­गा­त् । इ­ष्य­ते च ते­षां स­म्य­क्त्व­प्र­भा­वा­द् ध­र्म्य­ध्या­नं । उ­प- शां­त­क्षी­ण­क­षा­य­यो­श् चे­ति चे­न् न­, शु­क्ला­भा­व­प्र­सं­गा­त् । त­दु­भ­यं त­त्रे­ति चे­न् न­, पू­र्व­स्या­नि­ष्ट­त्वा­त् । ध­र्म्यं श्रे­ण्यो- ०­५र् ने­ष्य­ते त­त­स् त­योः शु­क्ल­म् ए­व ॥ अ­थ श्रु­त­के­व­लि­नः किं ध्या­न­म् इ­त्य् आ­ह­ — शु­क्ले चा­द्ये पू­र्व­वि­दः ॥ ३­७ ॥ पू­र्व­वि­द्वि­शे­ष­णं श्रु­त­के­व­लि­न­स् त­दु­भ­य­प्र­णि­धा­न­सा­म­र्थ्या­त् । च­श­ब्दः पू­र्व­ध्या­न­स­मु­च्च­या­र्थः । किं कृ­त्वै- व­म् उ­च्य­ते सू­त्र­म् आ­चा­र्यै­र् इ­त्य् आ­ह — १­०म­त्त्वा च­त्वा­रि शु­क्ला­नि प्रो­च्य­मा­ना­नि सू­रि­णा । आ­द्ये पू­र्व­वि­दः शु­क्ले ध­र्म्यं चे­त्य् अ­भि­धी­य­ते ॥  ॥ वि­ष­य­वि­वे­का­प­रि­ज्ञा­न­म् इ­ति चे­न् न­, व्या­ख्या­न­तो वि­शे­ष­प्र­ति­प­त्तेः । श्रे­ण्या­रो­ह­णा­त् प्रा­क् ध­र्म्य­ध्या­नं­, श्रे­ण्योः शु­क्ल­ध्या­न­म् इ­ति व्या­ख्या­नं वि­ष­य­वि­वे­का­प­रि­ज्ञा­न­नि­मि­त्त­म् आ­श्री­य­ते । त­था हि — श्रे­ण्या­धि­रो­हि­णः शु­क्ले ध­र्म्यं पू­र्व­स्य त­स्य हि । अ­पू­र्व­क­र­णा­दी­नां शु­क्ला­रं­भ­क­ता­स्थि­तेः ॥  ॥ अ­था­व­शि­ष्टे शु­क्ले क­स्य भ­व­त इ­त्य् आ­ह­ — १­५प­रे के­व­लि­नः ॥ ३­८ ॥ के­व­लि­श­ब्द­सा­मा­न्य­नि­र्दे­शा­त् त­द्व­तो­र् उ­भ­यो­र् ग्र­ह­णं । क­थ­म् इ­त्य् आ­ह­ — प­रे के­व­लि­नः शु­क्ले सं­यो­ग­स्ये­त­र­स्य च । य­था­यो­गं स्मृ­ते त­ज्ज्ञैः प्र­कृ­ष्टे शु­द्धि­भे­द­तः ॥  ॥ का­नि पु­न­स् ता­नि च­त्वा­रि शु­क्ल­ध्या­ना­नि या­नि स्वा­मि­वि­शे­षा­श्र­य­त­या वि­भ­ज्यं­ते इ­त्य् आ­ह­ — पृ­थ­क्त्वै­क­त्व­वि­त­र्क­सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­व्यु­प­र­त­क्रि­या­नि­व­र्ती­नि ॥ ३­९ ॥ २­०व­क्ष्य­मा­ण­ल­क्ष­णा­पे­क्ष­या स­र्वे­षा­म् अ­न्व­र्थ­त्वं । त­त ए­वा­ह­ — पृ­थ­क्त्वे­त्या­दि­सू­त्रे­णा­न्व­र्थ­ना­मा­नि ता­न्य् अ­पि । शु­क्ला­नि क­थि­ता­न्य् उ­क्त­स्वा­मि­भे­दा­नि ल­क्ष­णैः ॥  ॥ अ­थै­ते­षु च­तु­र्षु शु­क्ल­ध्या­ने­षु किं कि­य­द्यो­ग­स्य भ­व­ती­त्य् आ­ह­ — त्र्ये­क­यो­ग­का­य­यो­गा­यो­गा­ना­म् ॥ ४­० ॥ यो­ग­श­ब्दो व्या­ख्या­ता­र्थः । य­था­सं­ख्यं च­तु­र्णां सं­बं­धः । त्रि­यो­ग­स्य पृ­थ­क्त्व­वि­त­र्कं­, त्रि­षु यो­गे­ष्व् ए­क- २­५यो­ग­स्यै­क­त्व­वि­त­र्कं­, का­य­यो­ग­स्य सू­क्ष्म­क्रि­या­प्र­ति­पा­ति­, अ­यो­ग­स्य व्यु­प­र­त­क्रि­या­नि­व­र्ती­ति । त­दा­ह — त­त्र प्रा­च्यं त्रि­यो­ग­स्यै­कै­क­यो­ग­स्य त­त्प­रं । तृ­ती­यं का­य­यो­ग­स्या­यो­ग­स्य च तु­री­य­कं ॥  ॥ यो­ग­मा­र्ग­ण­या ते­षां स­द्भा­व­नि­य­मः स्मृ­तः । ए­वं त्री­त्या­दि­सू­त्रे­ण वि­वा­द­वि­नि­वृ­त्त­ये ॥  ॥ त­त्रा­द्य­यो­र् वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् आ­ह­ — ए­का­श्र­ये स­वि­त­र्क­वी­चा­रे पू­र्वे ॥ ४­१ ॥ ३­०कु­त इ­त्य् आ­ह­ — ए­का­श्र­ये प्र­ति­प्रा­प्त­श्रु­त­ज्ञा­ना­श्र­य­त्व­तः । स­वि­त­र्के श्रु­ते त­त्त्वा­त् स­वी­चा­रे च सं­क्र­मा­त् ॥  ॥ अ­र्थ­व्यं­ज­न­यो­गे­षु सा­मा­न्ये­नो­प­व­र्ति­ते । पू­र्वे शु­क्ले त्रि­यो­गै­क­यो­ग­सं­य­त­सं­श्र­या­त् ॥  ॥ ५­०­५पू­र्व­वि­दा­र­भ्य­त्वा­द् ए­का­श्र­य­त्व­सि­द्धिः । स­वि­त­र्क­वी­चा­रे इ­ति द्वं­द्व­पू­र्वो न्य­प­दा­र्थ­नि­र्दे­शः । पू­र्व­त्व­म् ए­क­स्यै- वे­ति चे­न् न­, उ­क्त­त्वा­त् ॥ त­त्र य­था­प्र­सं­गे च अ­नि­ष्ट­नि­वृ­त्त्य­र्थ­म् इ­द­म् आ­र­भ्य­ते­ — अ­वी­चा­रं द्वि­ती­य­म् ॥ ४­२ ॥ ०­५अ­वी­चा­रं द्वि­ती­यं त­त्सं­क्रां­ते­र् अ­स­मु­द्भ­वा­त् । ए­क­यो­ग­स्य त­द्ध्या­तु­र् इ­ति प्रा­हा­प­वा­द­तः ॥  ॥ स­वि­त­र्कं स­वी­चा­रं पृ­थ­क्त्वे­न त­तः स्थि­तं । प्रा­च्यं शु­क्लं तु स­वि­त­र्क­वी­चा­र­ब­ला­द् इ­ह ॥  ॥ त­था­ऽ­वि­त­र्क­वी­चा­रे प­रे शु­क्ले नि­वे­दि­ते । का­य­यो­गा­धि­ना­थ­त्वा­द् अ­यो­गा­धि­प­ति­त्व­तः ॥  ॥ को यं वि­त­र्क इ­त्य् आ­ह­ — वि­त­र्कः श्रु­त­म् ॥ ४­३ ॥ १­०कि­म् ए­त­त्सू­त्र­व­च­ना­द् अ­भि­प्रे­त­म् अ­त्या­ह­ — वि­त­र्कः श्रु­त­म् अ­स्प­ष्ट­त­र्क­णं न पु­न­र् म­तेः । भे­द­श् चिं­ता­ख्य इ­त्य् ए­त­त्सू­त्रा­रं­भा­द् अ­भी­प्सि­तं ॥  ॥ कः पु­न­र् वी­चा­र इ­त्य् आ­ह­ — वी­चा­रो र्थ­व्यं­ज­न­यो­ग­सं­क्रां­तिः ॥ ४­४ ॥ कु­तो न्यो न वी­चा­र इ­त्य् आ­ह­ — १­५अ­र्थ­व्यं­ज­न­यो­गे­षु सं­क्रां­ति­श् चे­त­स­स् तु या । स वी­चा­रो न मी­मां­सा च­रे­र्ग­त्य­र्थ­नि­ष्ठ­तः ॥  ॥ ए­वं नि­रु­क्ति­तो र्थ­स्या­व्य­भि­चा­रि­त्व­द­र्श­ना­त् । प्रो­क्तं वि­त­र्क­वी­चा­र­ल­क्ष­णं सु­त्र­तः स्व­यं ॥  ॥ द्र­व्यं हि­त्वा प­र्या­ये तं त्य­क्त्वा द्र­व्ये सं­क्र­म­ण­म् अ­र्थ­सं­क्रां­तिः­, अ­र्थ­स्य द्र­व्य­प­र्या­या­त्म­क­त्वा­त् । ए­वं श्रु­त­व­च­न­म् अ­व­लं­व्य श्रु­त­व­च­नां­त­रा­लं­ब­नं व्यं­ज­न­सं­क्रां­तिः । का­य­यो­गा­द् यो­गां­त­रे त­तो पि का­य­यो­गे सं­क्र­म­णं यो­ग­सं­क्रां­तिः । ए­वं प­रि­व­र्त­नं वी­चा­र­स् ते­न यु­तं वि­त­र्के­ण च श्रु­ता­ख्ये­न वि­शि­ष्टं पृ­थ­क्त्व­वि­त­र्क­वी­चा­रं २­०प्र­थ­म­शु­क्ल­ध्या­नं । की­दृ­ग्ध्या­ता त­द्ध्या­तु­म् अ­र्ह­ती­त्य् आ­ह­ — कृ­त­गु­प्त्या­द्य­नु­ष्ठा­नो य­ति­र्वी­र्या­ति­शा­य­नः । अ­र्थ­व्यं­ज­न­यो­गे­षु सं­क्रां­तौ पृ­थ­गु­द्य­तः ॥  ॥ त­दो­प­श­म­ना­न् मो­ह­प्र­कृ­तीः क्ष­प­य­न्न् अ­पि । य­था प­रि­च­यं ध्या­ये­त् क्व­चि­द् व­स्तु­नि स­क्रि­यः ॥  ॥ स­वि­त­र्कं स­वी­चा­रं पृ­थ­क्त्वे­वा­दि­मं मु­निः । ध्या­नं प्र­क्र­म­ते ध्या­तुं पू­र्व­दे­ही नि­रा­कु­लः ॥  ॥ अ­थ द्वि­ती­यं को ध्या­तु­म् अ­र्ह­ती­त्य् आ­ह­ — २­५स ए­वा­मू­ल­तो मो­ह­क्ष­प­णा­गू­र्ण­मा­न­सः । प्रा­प्या­नं­त­गु­णां शु­द्धिं नि­रुं­ध­न् बं­ध­मा­त्म­नः ॥  ॥ ज्ञा­ना­वृ­ति­स­हा­या­नां प्र­कृ­ती­ना­म् अ­शे­ष­तः । हा­स­य­न्क्ष­प­यं­श् चा­सां स्थि­ति­बं­धं स­मं­त­तः ॥  ॥ श्रु­त­ज्ञा­नो­प­यु­क्ता­त्मा वी­त­वी­चा­र­मा­न­सः । क्षी­ण­मो­हो ऽ­प्र­कं­पा­त्मा प्रा­प्त­क्षा­यि­क­सं­य­मः ॥  ॥ ध्या­त्वै­क­त्व­वि­त­र्का­ख्यं ध्या­नं घा­त्य­घ­घ­स्म­रं । द­धा­नः प­र­मां शु­द्धिं दु­र­वा­प्या­म­तो न्य­तः ॥  ॥ अ­थ तृ­ती­यं ध्या­नं को ध्या­य­त इ­त्य् आ­ह­ — ३­०त­तो नि­र्द­ग्ध­निः­शे­ष­घा­ति­क­र्में­ध­नः प्र­भुः । के­व­ली स­दृ­शा­घा­ति­क­र्म­स्थि­ति­र् अ­शे­ष­तः ॥ १­० ॥ सं­त्य­ज्य वा­ङ्म­नो­यो­गं का­य­यो­गं च बा­द­रं । सू­क्ष्मं तु तं स­मा­श्रि­त्य मं­द­स्पं­दो­द­य­स् त्व­रं ॥ १­१ ॥ ध्या­नं सू­क्ष्म­क्रि­यं न­ष्ट­प्र­ति­पा­तं तृ­ती­य­कं । ध्या­ये­द् यो­गी य­था­यो­गं कृ­त्वा क­र­ण­सं­त­तिं ॥ १­२ ॥ ५­०­६अ­थ च­तु­र्थं शु­क्लं को ध्या­य­ती­त्य् आ­ह­ — त­तः स्व­यं स­मु­च्छि­न्न­प्र­दे­श­स्पं­द­नं स्थि­रः । ध्व­स्त­निः­शे­ष­यो­गे­भ्यो ध्या­नं ध्या­तां­त­सं­व­रः ॥ १­३ ॥ सं­पू­र्ण­नि­र्ज­र­श् चां­त्ये क्ष­णे क्षी­ण­भ­व­स्थि­तिः । मु­ख्यं सि­द्ध­त्व­म् अ­ध्या­स्ते प्र­सि­द्धा­ष्ट­गु­णो­द­यं ॥ १­४ ॥ अ­था­म­न­स्क­स्य के­व­लि­नः क­थ­म् ए­का­ग्र­चिं­ता­नि­रो­ध­ल­क्ष­णं ध्या­नं सं­भा­व्य­ते इ­त्य् आ­रे­का­या­म् इ­द­म् आ­ह­ — ०­५सं­क्ले­शां­ग­त­यै­क­त्र चिं­ता चिं­तां­त­र­च्यु­ता । पा­पं ध्या­नं य­था प्रो­क्तं व्य­व­हा­र­न­या­श्र­या­त् ॥ १­५ ॥ वि­शु­द्ध्यं­ग­त­या चै­वं ध­र्म्यं शु­क्लं च किं­च­न । स­म­न­स्क­स्य ता­दृ­क्षं ना­म­न­स्क­स्य मु­ख्य­तः ॥ १­६ ॥ उ­द्भू­त­के­व­ल­स्या­स्य स­कृ­त्स­र्वा­र्थ­वे­दि­नः । ऐ­का­ग्र्य­भा­व­तः के­चि­द् उ­प­चा­रा­द् व­दं­ति त­त् ॥ १­७ ॥ चिं­ता­नि­रो­ध­स­द्भा­वो ध्या­ना­त् सो पि नि­बं­ध­नं । त­त्र ध्या­नो­प­चा­र­स्य यो­गे ले­श्यो­प­चा­र­व­त् ॥ १­८ ॥ स­र्व­चिं­ता­नि­रो­ध­स् तु यो मु­ख्यो नि­श्चि­ता­न् न­या­त् । सो स्ति के­व­लि­नः स्थै­र्य­म् ए­का­ग्रं च प­रं स­दा ॥ १­९ ॥ १­०मु­ख्यं ध्या­न­म् अ­त­स् त­स्य सा­क्षा­न् नि­र्वा­ण­का­र­णं । छ­द्म­दृ­श्यो­प­चा­रा­त् स्या­त् त­द­न्या­स्ति­त्व­का­र­णा­त् ॥ २­० ॥ य­थै­क­व­स्तु­नि स्थै­र्यं ज्ञा­न­स्यै­का­ग्र्य­म् इ­ष्य­ते । त­था वि­श्व­प­दा­र्थे­षु स­कृ­त् त­त् के­न वा­र्य­ते ॥ २­१ ॥ मो­हा­नु­द्रे­क­तो ज्ञा­तु­र् य­था व्या­क्षे­प­सं­क्ष­यः । मो­हि­नो स्ति त­था वी­त­मो­ह­स्या­सौ स­दा न कि­म् ॥ २­२ ॥ य­थै­क­त्र प्र­धा­ने­र्थे वृ­त्ति­र् वा त­स्य मो­हि­नः । त­था के­व­लि­नः किं न द्र­व्ये ऽ­नं­त­वि­व­र्त­के ॥ २­३ ॥ इ­ति नि­श्च­य­तो ध्या­नं प्र­ति­पे­ध्यं न धी­म­ता । प्र­धा­नं वि­श्व­त­त्त्वा­र्थ­वे­दि­नां प्र­स्फु­टा­त्म­नां ॥ २­४ ॥ १­५स­यो­ग­के­व­ली ध्या­नी य­दि ध­र्मो­प­दे­श­ना । क­थं त­तः प्र­व­र्ते­ते­त्य् ए­के त­त्रा­भि­धी­य­ते ॥ २­५ ॥ अं­त­र्मु­हू­र्त­का­लं वा ध्या­न­स्या­ने­क­व­त्स­रं । नै­का­ग्र्यं के­व­लि­ध्या­नं प्र­सि­द्धं त­त्त्व­दे­शि­ना­म् ॥ २­६ ॥ त­त ए­व च ते सि­द्धाः कृ­त­कृ­त्या जि­ना­धि­पाः । स्तू­यं­ते सि­द्ध­सा­ध­र्म्या­त् स­दे­ह­त्वे पि धी­ध­नैः ॥ २­७ ॥ अ­यो­गि­त्व­स­प्नु­द्भू­तेः पू­र्व­म् अं­त­र्मु­हू­र्त­मा । तृ­ती­यं ध्या­न­म् आ­ख्या­तं वा­क्प्र­वृ­त्त्या वि­व­र्जि­तं ॥ २­८ ॥ वा­क्का­य­वृ­त्ति­स­द्भा­वे य­था ध्या­नी न मा­दृ­शः । त­था­र्ह­न्न् इ­ति त­स्या­स्तू­प­चा­रा­द् ध्या­न­दे­श­ना ॥ २­९ ॥ २­०त­द् ए­त­द्व्य­व­हा­र­नि­श्च­य­न­य­नि­रू­प­ण­नि­पु­णैः प्र­मा­णां­तः­क­र­ण­प्र­व­णैः स­र्व­म् आ­लो­च्यं प­र­म­ग­ह­न­त्वा­च् छ­द्म­स्था­स्मा- दृ­श­ज­ना­ना­म् इ­ति नि­वे­द­य­न्न् उ­प­सं­ह­र­ति­ — क्व­चि­च् चिं­ता ध्या­नं नि­य­त­वि­ष­यं पुं­सि क­थि­तं क्व­चि­त् त­स्याः का­र्त्स्न्या­द् वि­ल­य­न­म् इ­दं स­र्व­वि­ष­यं । क्व­चि­त् किं­चि­न् मु­ख्यं गु­ण­म् अ­पि व­दं­ति प्र­ति­न­यं त­त­श् चिं­त्यं स­द्भिः प­र­म­ग­ह­नं जि­न­प­ति­म­तं ॥ ३­० ॥ इ­ति न­व­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । २­५स­म्य­ग्दृ­ष्टि­श्रा­व­क­वि­र­ता­नं­त­वि­यो­ज­क­द­र्श­न­मो­ह­क्ष­प­को­प­श­म­को­प­शां­त­मो­ह- क्ष­प­क­क्षी­ण­मो­ह­जि­नाः क्र­म­शो ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­राः ॥ ४­५ ॥ कि­म् अ­र्थ­म् इ­द­म् अ­प्र­स्तु­त­म् उ­च्य­ते ? त­प­सा नि­र्ज­रा चे­ति प्र­कृ­ते त­प­सि बा­ह्ये भ्यं­त­रे च ध्या­न­प­र्यं­ते व्या­ख्या­ते स­र्व­स­म्य­ग्दृ­ष्टी­नां य­था­सं­भ­वं बा­ह्य­रू­पे­णा­भ्यं­त­र­रू­पे­ण च त­प­सा स­मा­न­नि­र्ज­रा­त्व­प्र­स­क्तौ त­द्वि­शे­ष­प्र­ति­पा­द- ना­र्थं प्र­स्तु­त­म् ए­वे­दं यु­क्त­म् अ­भि­धा­तुं । कु­तः पु­नः स­म्य­ग्दृ­ष्ट्या­द­यो ऽ­सं­ख्ये­य­गु­ण­नि­र्ज­रा क्र­मा­द् भ­वं­ती­त्य् आ­ह — ३­०स­म्य­ग्दृ­ष्ट्या­द­यः सं­त्य् अ­सं­ख्ये­गु­ण­नि­र्ज­राः । क्र­मा­द् अ­त्र त­था शु­द्धे­र् अ­सं­ख्ये­य­गु­ण­त्व­तः ॥  ॥ प्र­थ­मं स­म्य­क्त्वा­दि­प्र­ति­लं­भे अ­ध्य­व­सा­य­वि­शु­द्धि­प्र­क­र्षा­द् अ­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्वं द­शा­नां । प्र­थ­मं हि भ­व्य­स्यो­प­श­म­स­म्य­क्त्वं त­दा­द­यो वे­द­क­स­म्य­क्त्व­क्षा­यि­क­स­म्य­ग्द­र्श­न­श्रा­व­क­त्वा­द­यः सू­त्रो­क्ता­स् त­त्र प्र­ति­ल­ब्धा- ५­०­७ध्य­व­सा­य­वि­शु­द्धि­प्र­क­र्षा­द् द­शा­ना­म् अ­पि क्र­मा­द् अ­सं­ख्ये­य­गु­ण­नि­र्ज­र­त्व­म् उ­प­प­द्य­ते । क्ष­प­क इ­त्य् अ­सा­धु­र् अ­न्वा­ख्या­ना­भा- वा­द् इ­ति चे­न् न­, च­श­ब्दे­न मि­त्सं­ज्ञो­प­ल­ब्धेः । क्षै जै षै क्ष­ये इ­त्य् अ­स्य कृ­ता­त्व­स्य णौ पु­कि कृ­ते ज­नी-जॄ­ष्- क्न­सु-र­ञ्जो ऽ­म­न्ता­श् चे­ति च­श­ब्दे­न मि­त्सं­ज्ञो­प­ल­ब्धे­र् ह्र­स्व­त्वा­त् सा­धु­र् ए­व क्ष­प­क­श­ब्द इ­त्य् अ­र्थः ॥ अ­थ त­पो­भा­जां सं­य­ता­नां प­र­स्प­रं गु­ण­वि­शे­षा­द् भे­दे पि नै­ग­म­न­या­न् नै­र्ग्रं­थ्य­सा­म्य­म् आ­द­र्श­य­न्न् आ­ह­ — ०­५पु­ला­क­ब­कु­श­कु­शी­ल­नि­र्ग्रं­थ­स्ना­त­का नि­र्ग्रं­थाः ॥ ४­६ ॥ अ­प­रि­पू­र्ण­व्र­ता उ­त्त­र­गु­ण­ही­नाः पु­ला­काः­, ई­ष­द्वि­शु­द्धि­पु­ला­क­सा­दृ­श्या­त् । अ­खं­डि­त­व्र­ताः श­री­र­सं­स्का­र- र्द्धि­सु­ख­य­शो वि­भू­ति­प्र­व­णा व­कु­शाः­, छे­द­श­व­ल­यु­क्त­त्वा­त् । ब­कु­श­श­ब्दो हि श­ब­ल­प­र्या­य­वा­ची­ह । कु­शी­ला द्वि­वि­धाः प्र­ति­से­व­ना­क­षा­यो­द­य­भे­दा­त् । क­थं­चि­द् उ­त्त­र­गु­ण­वि­रा­ध­नं प्र­ति­से­व­ना ग्री­ष्मे जं­घा­प्र­क्षा­ल­न­व­त्­, सं­ज्व­ल­न­मा­त्रो­द­यः क­षा­यो­द­य­स् ते­न यो­गा­त् मू­लो­त्त­र­गु­ण­भृ­तो पि प्र­ति­से­व­ना­कु­शी­लाः क­षा­य­कु­शी­ला­श् चो- १­०च्यं­ते । उ­द­के दं­ड­रा­जि­व­त्सं­नि­र­स्त­क­र्मा­णो ऽ­ṃ­त­र्मु­हू­र्त­के­व­ल­ज्ञा­न­द­र्श­न­प्रा­पि­णो नि­र्ग्रं­थाः । प्र­क्षी­ण­घा­ति­क­र्मा­णः के­व­लि­नः स्ना­त­काः­, स्ना­तं वे­द­स­मा­प्ता­व् इ­ति स्वा­र्थि­के के नि­ष्प­न्नः श­ब्दः । कु­त ए­ते नि­र्ग्रं­थाः पं­चा­पि म­ता इ­त्य् आ­ह­ — पु­ला­का­द्या म­ताः पं­च नि­र्ग्रं­था व्य­व­हा­र­तः । नि­श्च­या­च् चा­पि नै­र्ग्रं­थ्य­सा­मा­न्य­स्या­वि­रो­ध­तः ॥  ॥ व­स्त्रा­दि­ग्रं­थ­सं­प­न्ना­स् त­तो न्ये ने­ति ग­म्य­ते । बा­ह्य­ग्रं­थ­स्य स­द्भा­वे ह्य् अं­त­र्ग्रं­थो न न­श्य­ति ॥  ॥ १­५ये व­स्त्रा­दि­ग्र­हे प्य् आ­हु­र्नि­र्ग्रं­थ­त्वं य­थो­दि­तं । मू­र्च्छा­नु­द्भू­ति­त­स् ते­षां स्त्र्या­द्या­दा­ने पि किं न त­त् ॥  ॥ वि­ष­य­ग्र­ह­णं का­र्यं मू­र्छा स्या­त् त­स्य का­र­णं । न च का­र­ण­वि­ध्वं­से जा­तु का­र्य­स्य सं­भ­वः ॥  ॥ वि­ष­यः का­र­णं मू­र्छा त­त्का­र्य­म् इ­ति यो व­दे­त् । त­स्य मू­र्छो­द­यो ऽ­स­त्त्वे वि­ष­य­स्य न सि­द्ध्य­ति ॥  ॥ त­स्मा­न् मो­हो­द­या­न् मू­र्छा स्वा­र्थे त­स्य ग्र­ह­स् त­तः । स य­स्या­स्ति स्व­यं त­स्य न नै­र्ग्रं­थ्यं क­दा­च­न ॥  ॥ क­श्चि­द् आ­ह – प्र­कृ­ष्टा­प्र­कृ­ष्ट­गु­णा­नां नि­र्ग्रं­थ­त्वा­भा­व­श् चा­रि­त्र­भे­दा­त् गृ­ह­स्थ­व­द् इ­ति तं प्र­त्या­ह – न च­, दृ­ष्ट­त्वा- २­०द् ब्रा­ह्म­ण­श­ब्द­व­त् । न हि जा­त्या­चा­रा­ध्य­य­ना­दि­भे­दा­द् भि­न्ने­षु ब्रा­ह्म­ण­त्वं वि­रु­ध्य­ते­, सं­ग्र­ह­व्य­व­हा­रा­पे­क्ष­त्वा­त् नि­श्च­य­न­या­द् ए­व स­म­ग्र­गु­णे­षु त­द्व्य­प­दे­श­सि­द्धेः । किं च­, दृ­ष्टि­रू­प­सा­मा­न्या­त् स­र्वे­षां नि­र्ग्रं­थ­ता न वि­रु­ध्य­ते । भ­ग्न­व्र­ते वृ­त्ता­व् अ­ति­प्र­सं­ग इ­ति चे­न् न­, रू­पा­भा­वा­त् । नि­र्ग्रं­थ­रू­पं हि य­था­जा­त­रू­प­म् अ­सं­स्कृ­तं भू­षा­वे­शा­यु­ध­वि- र­हि­तं गृ­ह­स्थे­षु न सं­भ­व­ती­ति । अ­न्य­स्मि­न् स­रू­पे ति­प्र­सं­ग इ­ति चे­न् न­, वृ­ष्ट्य­भा­वा­त् ॥ ते­षां पु­ला­का­दी­नां भू­यो पि वि­शे­ष­प्र­ति­प­त्त्य­र्थ­म् इ­द­म् आ­ह­ — २­५सं­य­म­श्रु­त­प्र­ति­से­व­ना­ती­र्थ­लिं­ग­ले­श्यो­प­पा­द­स्था­न­वि­क­ल्प­तः सा­ध्याः ॥ ४­७ ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ इ­ति न­व­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । ३­०इ­ति श्रीवि­द्या­वं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे न­व­मो ऽ­ध्या­यः स­मा­प्तः ॥  ॥ अ­त्र सं­य­म­श्रु­ते­त्या­दि­न­व­मा­ध्या­यां­त­सू­त्र­स्य द­श­मा­ध्या­य­स्या­दि­सू­त्र­द्व­य­स्य व्या­ख्या­नं ग­तं त­त्पु­स्त­कां­त­रा­ल् लि­ख­नी­यं ॥ ५­०­८ओं अ­थ द­श­मो ऽ­ध्या­यः ॥ १­० ॥ इ­दा­नीं मो­क्ष­स्य स्व­रू­पा­भि­धा­नं प्रा­प्त­का­लं त­त्प्रा­प्तिः के­व­ल­ज्ञा­ना­वा­प्ति­पू­र्वि­के­ति के­व­ल­ज्ञा­नो­त्प­त्ति­का­र- ण­म् उ­च्य­ते­ — ०­५मो­ह­क्ष­या­त् ज्ञा­न­द­र्श­ना­व­र­णां­त­रा­य­क्ष­या­च् च के­व­ल­म् ॥  ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ १­०क­स्मा­द् धे­तो­र् मो­क्षः किं­ल­क्ष­ण­श् चे­त्य् अ­त्रो­च्य­ते­ — बं­ध­हे­त्व­भा­व­नि­र्ज­रा­भ्यां कृ­त्स्न­क­र्म­वि­प्र­मो­क्षो मो­क्षः ॥  ॥ .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. .­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. १­५.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­.­. ॥ त­स्य क­र्म­णः स­द्बं­धो­द­यो­दी­र­ण­व्य­व­स्था­ग्र­ह­णं त­त्कृ­त­वि­भा­गो गु­ण­स्था­ना­पे­क्षः प्र­व­च­ना­न् ने­यः ॥ किं द्र­व्य­क­र्म­णा­म् ए­व मो­क्षः स्या­द् उ­त भा­व­क­र्म­णा­म् अ­पी­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­ — औ­प­श­मि­का­दि­भ­व्य­त्वा­नां च ॥  ॥ भ­व्य­त्व­ग्र­ह­ण­म् अ­न्य­पा­रि­णा­मि­क­नि­वृ­त्त्य­र्थं­, ते­न जी­व­त्वा­दे­र् अ­व्या­वृ­त्तिः स­र्व­तः स­र्व­दा प्र­सि­द्धा भ­व­ति । २­०क­स्मा­द् औ­प­श­मि­का­दि­क्ष­या­न् मो­क्ष इ­त्य् आ­ह­ — त­थौ­प­श­मि­का­दी­नां भ­व्य­त्व­स्य च सं­क्ष­या­त् । मो­क्ष इ­त्य् आ­ह त­द्भा­वे सं­सा­रि­त्व­प्र­सि­द्धि­तः ॥  ॥ न त्व् औ­प­श­मि­के भा­वे क्षा­यो­प­श­मि­के पि च । भा­वे त्रौ­द­यि­के पुं­सो ऽ­भा­वो स्तु क्षा­यि­के क­थं ॥  ॥ अ­त्र स­मा­धी­य­ते­ — सि­द्धिः स­व्य­प­दे­श­स्य चा­रि­त्रा­दे­र् अ­भा­व­तः । क्षा­यि­क­स्य न स­त्य् अ­स्मि­न् कृ­त­कृ­त्य­त्व­नि­र्वृ­तिः ॥  ॥ २­५न चा­रि­त्रा­दि­र् अ­स्या­स्ति सि­द्धा­नां मो­क्ष­सं­क्ष­या­त् । सि­द्धा ए­व तु सि­द्धा­स् ते गु­ण­स्था­न­वि­मु­क्त­तः ॥  ॥ न­न्व् ए­वं के­व­ल­द­र्श­ना­दी­ना­म् अ­पि क्षा­यि­क­भा­वा­नां मो­क्षे क्ष­यः प्र­स­ज्य­त इ­त्य् आ­रे­का­या­म् अ­प­वा­द­म् आ­ह­ — अ­न्य­त्र के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सि­द्ध­त्वे­भ्यः ॥  ॥ अ­न्य­त्र­श­ब्दो­यं प­रि­व­र्ज­ना­र्थ­स् त­द­पे­क्षः सि­द्ध­त्वे­भ्य इ­ति वि­भ­क्ति­नि­र्दे­शः । ऽ­अ­न्य­त्र द्रो­ण­भी­ष्मा­भ्यां ५­०­९ स­र्वे यो­धाः प­रा­ङ्मु­खाः­ऽ इ­ति य­था । अ­न्य­श­ब्द­प्र­यो­गे त­द्वि­ज्ञा­न­म् इ­ति चे­न् न­, प्र­त्य­यां­त­स्या­पि प्र­यो­गे त­द्द- र्श­ना­त् । अ­नं­त­वी­र्या­दि­नि­वृ­त्ति­प्र­सं­ग इ­ति चे­न् न­, अ­त्रै­वां­त­र्भा­वा­त् । अ­नं­त­वी­र्य­ही­न­स्या­नं­ता­व­बो­ध­वृ­त्त्य­भा- वा­त् सु­ख­स्य ज्ञा­न­स­म­वा­यि­त्वा­त् । बं­ध­स्या­व्य­व­स्था अ­श्वा­दि­व­द् इ­ति चे­न् न­, मि­थ्या­द­र्श­ना­द्यु­च्छे­दे का­र्त्स्न्ये­न त­त्क्ष­या­त् । पु­नः प्र­व­र्त­न­प्र­सं­गो जा­न­तः प­श्य­त­श् च का­रु­ण्या­द् इ­ति चे­न् न­, स­र्वा­स्र­व­प­रि­क्ष­या­त् । वी­त­रा­गे ०­५स्ने­ह­प­र्या­य­स्य का­रु­ण्य­स्या­सं­भ­वा­द् भ­क्ति­स्पृ­हा­दि­व­त् । अ­क­स्मा­द् इ­ति चे­द् अ­नि­र्मो­क्ष­प्र­सं­गः स­तो हे­तु­क­स्य नि­त्य- त्वा­प­त्ते­र् वि­ना­शा­यो­गा­त् । मु­क्त­स्य स्था­न­व­त्त्वा­त् पा­त इ­ति चे­न् न­, अ­ना­स्र­व­त्वा­त् । सा­स्र­व­स्य या­न­पा­त्रा­देः पा­त­द­र्श­ना­त्­, गौ­र­वा­भा­वा­च् च त­स्य न पा­त­स्ता­ल­फ­ला­देः स­ति गौ­र­वे वृ­न्त­सं­यो­गा­भा­वा­त् प­त­न­प्र­सि­द्धेः । न­नु म­हा­प­रि­मा­णा­ना­म् अ­ल्पी­य­स्या­धा­रे मो­क्ष­क्षे­त्रे प­र­स्प­रो प­रो­ध इ­ति चे­न् न­, अ­व­गा­ह­श­क्ति­यो­गा­त् ना­ना­प्र­दी­प­म- णि­प्र­का­शा­दि­व­त् । त­त ए­व ज­न्म­म­र­ण­द्वं­द्वो­प­नि­पा­त­व्या­बा­धा­वि­र­हा­त् प­र­म­सु­खि­नः । त­त्सु­ख­स्य ना­स्त्य् उ­प- १­०मा­न­म् आ­का­श­प­रि­मा­ण­व­त् । मु­क्ता­ना­म् अ­ना­का­र­त्वा­द् अ­भा­व इ­ति चे­न् ना­ती­ता­नं­त­र­श­री­रा­का­रा­नु­वि­धा­यि­त्वा­त् ग­त- सि­क्क­क­मू­षा­ग­र्भ­व­त् । मु­क्ता­ना­म् अ­श­री­र­त्वे त­द्भा­वा­द् वि­स­र्प­ण­प्र­सं­ग इ­ति चे­त् न­, का­र­णा­भा­वा­त् । कु­तः का­र- णा­त् सं­ह­र­ण­वि­स­र्प­णे सं­सा­रि­णः स्या­ता­म् इ­ति चे­त्­, ना­म­क­र्म­सं­बं­धा­त् सं­ह­र­ण­वि­स­र्प­ण­ध­र्म­त्वं प्र­दी­पे प्र­का- श­व­त् । ना­त्म­नः सं­ह­र­ण­वि­स­र्प­ण­व­त्त्वे सा­ध्ये प्र­दी­पो दृ­ष्टां­तः श्रे­या­न् मू­र्ति­म­द्वै­ध­र्म्या­द् इ­ति चे­न् न­, उ­भ­य- ल­क्ष­ण­प्रा­प्त­त्वा­त् । दृ­ष्टां­त­स्य हि ल­क्ष­णं सा­ध्य­ध­र्मा­धि­क­र­ण­त्वं सा­ध­न­ध­र्मा­धि­क­र­ण­त्वं च । त­त्र सं­ह­र­ण­वि­स- १­५र्प­ण­ध­र्म­क­त्व­स्य सा­ध्य­स्या­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्व­स्य सा­ध­न­स्य च प्र­दी­पे स­द्भा­वा­त् स दृ­ष्टां­तः स्या­द् ए­व जी­व­स्य चा­मू­र्त­मू­र्त­त्वो­भ­य­ल­क्ष­ण­यु­क्त­त्वा­त् न मू­र्ति­म­द्वै­ध­र्म्य­म् अ­स्ति य­तो यं दृ­ष्टां­तो न स्या­त् । "­बं­धं प्र­त्ये- क­त्वं ल­क्ष­ण­तो भ­व­ति त­स्य ना­ना­त्वं । त­स्मा­द् अ­मू­र्ति­भा­वो नै­कां­ता­द् भ­व­ति जी­व­स्य ॥ " इ­ति व­च­ना­त् क­थं- चि­न् मू­र्ति­म­त्त्व­स्या­पि प्र­सि­द्धेः । ना­म­क­र्म­सं­बं­ध­प्र­सं­गः प्र­दी­प­स्ये­ति चे­न् न­, त­स्य दृ­ष्टां­त­त्वे­ना­वि­व­क्षि­त­त्वा­त् सा­ध­न­ध­र्म­त्वा­न­भि­प्रा­या­त् स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्व­स्य च सा­ध­न­ध­र्म­स्य त­त्र भा­वा­त् । श­री­रं हि २­०जी­व­स्या­धि­ष्ठा­नं प्र­दी­प­स्य तु गृ­हं त­त्प­रि­मा­णा­नु­वि­धा­न­म् उ­भ­यो­र् अ­स्ती­ति नो­पा­लं­भ­नः । श­री­र­प­रि­मा­णा­नु­वि­धा- यि­त्वं सा­ध­नं प्र­दी­पे त­स्या­स­त्त्वा­त् । ना­पि गृ­ह­प­रि­मा­णा­नु­वि­धा­यि­त्वं त­स्या­त्म­न्य् अ­भा­वा­त् । त­त इ­द­म् उ­च्य­ते —सं­सा­री जी­वः प्र­दे­श­सं­ह­र­ण­वि­स­र्प­ण­ध­र्म­कः स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यि­त्वा­त् प्र­दी­प­प्र­का­श­व­त् । न हि मु­क्ता­त्मा स्वा­धि­ष्ठा­न­प­रि­मा­णा­नु­वि­धा­यी त­स्या­श­री­रा­धि­ष्ठा­न­स्या­भा­वा­त् । पू­र्वा­नं­त­र­श­री­र­प­रि­मा­णं तु य­द् अ­नु- कृ­तं त­त्प­रि­त्या­ग­का­र­ण­स्य ना­म­क­र्म­सं­बं­धि­नि­बं­ध­न­श­री­रां­त­र­स्या­भा­वा­न् न वि­स­र्प­णं मु­क्त­स्य­, य­तो लो­का­का- २­५श­प­रि­मा­ण­त्वा­प­त्तिः । न­नु सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­स्या­त्म­नः प्र­दी­प­व­द् ए­वा­नि­त्य­त्व­प्र­सं­ग इ­ति चे­न् न­, ता­व­न्मा- त्र­स्य वि­व­क्षि­त­त्वा­त् चं­द्र­मु­खी­व­त् । सं­ह­र­ण­वि­स­र्प­ण­स्व­भा­व­त्व­मा­त्रं वि­व­क्षि­तं चं­द्र­मु­खी प्रि­य­द­र्श­न­व­त् । स­र्व­सा­ध­र्म्ये दृ­ष्टां­त­स्या­प­ह्न­वा­त् । स­र्व­था­ऽ­भा­वो मो­क्षः प्र­दी­प­व­द् इ­ति चे­न् न­, सा­ध्य­त्वा­त् । प्र­दी­पे पि नि­र- न्व­य­वि­ना­श­स्या­प्र­ती­तेः त­स्य त­मः­पु­द्ग­ल­भा­वे­नो­त्पा­दा­द् दी­प­पु­द्ग­ल­भा­वे­न वि­ना­शा­त् पु­द्ग­ल­जा­त्या ध्रु­व­त्वा­त् । दृ­ष्ट­त्वा­च् च नि­ग­ला­दि­वि­यो­गे दे­व­द­त्ता­द्य­व­स्था­न­व­त् । न स­र्व­था मो­क्षा­व­स्था­या­म् अ­भा­वः । य­त्रै­व क­र्म­वि­प्र- ३­०मो­क्ष­स् त­त्रै­वा­व­स्था­न­म् इ­ति चे­न् न­, सा­ध्य­त्वा­त् । यो य­त्र वि­प्र­मु­क्तः स त­त्रै­वा­व­ति­ष्ठ­त इ­ति सि­द्धं­, दे­शां­त­र­ग­ति­द­र्श­ना­त् । नि­ग­ला­दि­वि­नि­र्मु­क्त­स्य ग­ति­का­र­ण­स­द्भा­वा­द् दे­शां­त­र­ग­ति­द­र्श­न­म् इ­ति चे­त्­, निः­शे­ष­क­र्म- बं­ध­न­वि­प्र­मु­क्त­स्या­पि ग­ति­नि­मि­त्त­स्यो­र्ध्व­व्र­ज्या­स्व­भा­व­स्य भा­वा­त् दे­शां­त­रा ग­ति­र् अ­स्तु । त­द् ए­वं — मो­क्षः के­व­ल­स­म्य­क्त्व­ज्ञा­न­द­र्श­न­सं­क्ष­या­त् । सि­द्ध­त्व­सं­क्ष­या­न् ने­ति त्व् अ­न्य­त्रे­त्या­दि­ना­ब्र­वी­त् ॥  ॥ ए­तैः स­ह वि­रो­ध­स्या­भा­वा­न् मो­क्ष­स्य स­र्व­था । स्व­यं स­व्य­प­दे­शै­श् च व्य­प­दे­श­स् त­था­स्त्व् अ­तः ॥  ॥ ३­५सि­द्ध­त्वं के­व­ला­दि­भ्यो वि­शि­ष्टं ते­षु स­त्स्व् अ­पि । क­र्मो­द­य­नि­मि­त्त­स्या­सि­द्ध­त्व­स्य क्व­चि­द् ग­तेः ॥  ॥ ५­१­०त­तः स­क­ल­क­ल्म­ष­सं­त­ति­सं­स­क्ति­वि­नि­र्मु­क्ति­र् ए­व स्वा­त्मे­ति स­मा­च­क्ष­ते यु­क्ति­शा­स्त्रा­वि­रु­द्ध­व­च­सः सू­र­यो भ­ग­वं­त­स् त­स्य स्वा­त्म­नः प्रा­प्तिः प­रा नि­वृ­त्ति­र् इ­ति निः­सं­दि­ग्धं­, ते­न स्व­वि­शे­ष­गु­ण­व्या­वृ­त्ति­र् मु­क्ति­श् चै­त­न्य­मा­त्र- स्थि­ति­र् वा अ­न्य­था वा व­दं­तो­पा­कृ­ताः­, प्र­मा­ण­व्या­ह­त­त्वा­द् इ­ति नि­वे­द­य­ति­ — स्वा­त्मां­त­र्ब­हि­रं­ग­क­ल्म­ष­त­ति­व्या­स­क्ति­नि­र्मु­क्त­ता ०­५जी­व­स्ये­ति व­दं­ति शु­द्ध­धि­ष­णा यु­क्त्या­ग­मा­न्वे­षि­णः । प्रा­प्ति­स् त­स्य तु नि­र्वृ­तिः प­र­त­रा ना­भा­व­मा­त्रं न वा वि­श्ले­षो गु­ण­तो न्य­था स्थि­ति­र् अ­पि व्या­ह­न्य­मा­न­त्व­तः ॥  ॥ इ­ति द­श­मा­ध्या­य­स्य प्र­थ­म­म् आ­ह्नि­क­म् । त­द­नं­त­र­म् ऊ­र्ध्वं ग­च्छ­त्या­लो­कां­ता­त् ॥  ॥ १­०त­द्ग्र­ह­णं मो­क्ष­स्य प्र­ति­नि­र्दे­शा­र्थं­, आ­ङ­भि­वि­ध्य­र्थः । ए­त­द् ए­व स­म­भि­ध­त्ते­ — त­च्छा­ब्दा­द् गृ­ह्य­ते मो­क्षः सू­त्रे­स्मि­न् ना­न्य­सं­ग्र­हः । सा­म­र्थ्या­द् इ­ति त­स्यै­वा­नं­त­रं त­द­नं­त­रं ॥  ॥ ग­च्छ­ती­ति व­चः­श­क्ते­र् मु­क्ति­दे­शे स्थि­ति­च्छि­दा । ऊ­र्ध्व­म् इ­त्य् अ­भि­धा­ना­त् तु दि­गं­त­र­ग­ति­च्यु­तिः ॥  ॥ आ­लो­कां­ता­द् इ­ति ध्वा­ना­न् ना­लो­का­का­श­गा­मि­ता । मु­क्ति­श् च इ­ति त्व् अ­यं प­क्ष­नि­र्दे­शः­.­.­.­.­.­.­.­.­.­.­.­.­हे­तु­नि­र्दे­श­स् त­र्हि क­र्त­व्य इ­त्य् आ­ह­ — १­५पू­र्व­प्र­यो­गा­द् अ­सं­ग­त्वा­द् बं­ध­च्छे­दा­त् त­था ग­ति­प­रि­णा­मा­च् च ॥  ॥ ए­त­च् च हे­तु­च­तु­ष्ट­यं क­थं ग­म­क­म् इ­त्य् आ­ह­ — पू­र्वे­त्या­द्ये­न वा­च्ये­न प्रो­क्तं हे­तु­च­तु­ष्ट­यं । सा­ध्ये­न व्या­प्त­म् उ­न्ने­य­म् अ­न्य­था­नु­प­प­त्ति­तः ॥  ॥ अ­त्रै­व दृ­ष्टां­त­प्र­ति­पा­द­ना­र्थ­म् आ­ह­ — आ­वि­द्ध­कु­ला­ल­च­क्र­व­द्व्य­प­ग­त­ले­पा­ला­बु­व­दे­र् अं­ड­बी­ज­व­द् अ­ग्नि­शि­खा­व­च् च ॥  ॥ २­०कि­म­र्थ­म् इ­द­म् उ­दा­ह­र­ण­च­तु­ष्ट­य­म् उ­क्त­म् इ­त्य् आ­ह­ — आ­वि­द्धे­त्या­दि­ना दृ­ष्टं स­द्दृ­ष्टां­त­च­तु­ष्ट­यं । ब­हि­र्व्या­प्ति­र् अ­पी­ष्टे­ह सा­ध­न­त्व­प्र­सि­द्ध­ये ॥  ॥ हे­तु­दृ­ष्टां­ता­नां य­था­सं­ख्य­म् अ­भि­सं­बं­धः । क­थ­म् इ­त्य् आ­ह — ऊ­र्ध्वं ग­च्छ­ति मु­क्ता­त्मा त­था पू­र्व­प्र­यो­ग­तः । य­था­वि­द्धं कु­ला­ल­स्य च­क्र­म् इ­त्य् अ­त्र सा­ध­नं ॥  ॥ ना­सि­द्धं मो­क्तु­का­म­स्य लो­का­ग्र­ग­म­नं प्र­ति । प्र­णि­धा­न­वि­शे­ष­स्य स­द्भा­वा­द् भू­रि­शः स्फु­टं ॥  ॥ २­५न चा­नै­कां­ति­कं त­त्स्या­द् वि­रु­द्धं वा वि­प­क्ष­तः । व्या­वृ­त्तेः स­र्व­था ने­ष्ट­वि­धा­त­कृ­द् इ­दं त­तः ॥  ॥ अ­सं­ग­त्वा­द् य­था­ला­बू­फ­लं नि­र्ग­त­ले­प­नं । बं­ध­च्छे­दा­द्य­थै­र् अं­ड­बी­ज­म् इ­त्य् अ­प्य् अ­तो ग­तं ॥  ॥ ऊ­र्ध्व­व्र­ज्या­स्व­भा­व­त्वा­द् अ­ग्ने­र् ज्वा­ला य­थे­ति च । दृ­ष्टां­ते पि न स­र्व­त्र सा­ध्य­सा­ध­न­शू­न्य­ता ॥  ॥ अ­सं­ग­त्व­बं­ध­च्छे­द­यो­र् अ­र्था­वि­शे­षा­द् अ­नु­वा­द­प्र­सं­ग इ­ति वे­न्ना­र्था­न्य­त्वा­त् । बं­ध­स्या­न्यो­न्य­प्र­वे­शे स­त्य् अ­वि­भा- गे­ना­व­स्था­न­रू­प­त्वा­त्­, सं­ग­स्य च प­र­स्य प्रा­प्ति­मा­त्र­त्वा­त् । नो­दा­ह­र­ण­म­ला­बूः मा­रु­ता­दे­शा­द् इ­ति चे­न् न­, ति­र्य- ३­०ग्ग­म­न­प्र­सं­गा­त् ति­र्य­ग्ग­म­न­स्व­भा­व­त्वा­न् मा­रु­त­स्य । न­न्व् ए­व­म् ऊ­र्ध्व­ग­ति­स्व­भा­व­स्या­त्म­न ऊ­र्ध्व­ग­त्य­भा­वे पि त­द्भा- ५­१­१व­प्र­सं­गो ग्ने­र् औ­ष्ण्य­व­त् त­द­भा­वे ऽ­भा­व­व­द् इ­ति चे­न् न­, ग­त्यं­त­र­नि­वृ­त्त्य­र्थ­त्वा­त् त­दू­र्ध्व­ग­ति­स्व­भा­व­स्य ऊ­र्ध्व­ज्व­ल- न­व­द् वा त­द्भा­वे ना­भा­वः । वे­ग­व­द्द्र­व्या­भि­घा­ता­द् अ­न­ल­स्यो­र्ध्व­ज्व­ल­ना­भा­वे पि ति­र्य­ग्ज्व­ल­न­स­द्भा­वा­द­र्श­ना­त् । न­न्व् ए­वं मु­क्त­स्य लो­का­त् प­र­तः कु­तो नो­र्ध्व­ग­ति­र् इ­त्य् आ­ह­ — ध­र्मा­स्ति­का­या­भा­वा­त् ॥  ॥ ०­५कः पु­न­र्ध­र्मा­स्ति­का­य इ­त्य् आ­ह­ — उ­क्तो ध­र्मा­स्ति­का­यो त्र ग­त्यु­प­ग्र­ह­का­र­णं । त­स्या­भा­वा­न् न लो­का­ग्रा­त् प­र­तो ग­ति­र् आ­त्म­नः ॥  ॥ ए­वं निः­शे­ष­मि­थ्या­भि­मा­नो मु­क्तौ नि­व­र्त­ते । यु­क्त्या­ग­म­ब­ला­त् त­स्याः स्व­रू­पं प्र­ति नि­र्ण­या­त् ॥  ॥ अ­थ कि­म् ए­ते मु­क्ताः स­मा­नाः स­र्वे किं वा भे­दे­ना­पि नि­र्दे­श्या इ­त्य् आ­शं­का­या­म् इ­द­म् आ­ह­ — क्षे­त्र­का­ल­ग­ति­लिं­ग­ती­र्थ­चा­रि­त्र­प्र­त्ये­क­बु­द्ध­बो­धि­त­ज्ञा­ना­व­गा­ह­नां­त­र­सं- १­०ख्या­ल्प­ब­हु­त्व­तः सा­ध्याः ॥  ॥ के­न रू­पे­ण सि­द्धाः क्षे­त्रा­दि­भि­र् भे­दै­र् नि­र्दे­ष्ट­व्या इ­त्य् आ­ह­ — सि­द्धाः क्षे­त्रा­दि­भि­र् भे­दैः सा­ध्याः सू­त्रो­प­पा­दि­भिः । सा­मा­न्य­तो वि­शे­षा­च् च भा­वा­भे­दे पि स­न्न­यैः ॥  ॥ क्षे­त्रं स्वा­त्म­प्र­दे­शाः स्युः सि­द्ध्य­तां नि­श्च­या­न् न­या­त् । व्य­व­हा­र­न­या­द् व्यो­म स­क­लाः क­र्म­भू­म­यः ॥  ॥ म­नु­ष्य­भू­मि­र् अ­प्य् अ­त्र ह­र­णा­पे­क्ष­या म­ता । हृ­त्वा प­रे­ण नी­ता­नां सि­द्धेः सू­त्रा­नि­वा­र­णा­त् ॥  ॥ १­५ते­षा­म् ए­क­क्ष­णः का­लः प्र­त्यु­त्प­न्न­न­या­त्म­नः । भू­त­प्र­ज्ञा­प­ना­द् ए­व स्या­त् सा­मा­न्य­वि­शे­ष­तः ॥  ॥ उ­त्स­र्पि­ण्य् अ­व­स­र्पि­ण्यो­र् जा­ताः सि­द्ध्यं­ति के­च­न । च­तु­र्थ­का­ले प­र्यं­त­भा­गे का­ले तृ­ती­य­के ॥  ॥ स­र्व­दा ह­र­णा­पे­क्षा क्षे­त्रा­पे­क्षा हि का­ल­भृ­त् । स­र्व­क्षे­त्रे­षु त­त्सि­द्धौ न वि­रु­द्धा क­थं­च­न ॥  ॥ सि­द्धिः सि­द्धि­ग­तौ पुं­सां स्या­न् म­नु­ष्य­ग­ता­व् अ­पि । अ­वे­द­त्वे­न सा वे­द­त्रि­त­या­द् वा­स्ति भा­व­तः ॥  ॥ पु­ल्लिं­गे­नै­व तु सा­क्षा­द्द्र­व्य­तो न्या त­था­ग­म-  । व्या­घा­ता­द्यु­क्ति­बा­धा­च् च स्त्र्या­दि­नि­र्वा­ण­वा­दि­नां ॥  ॥ २­०सा­क्षा­न्नि­र्ग्रं­थ­लिं­गे­न पा­रं­प­र्या­त्त­तो न्य­तः । सा­क्षा­त्स­ग्रं­थ­लिं­गे­न सि­द्धौ नि­र्ग्रं­थ­ता वृ­था ॥  ॥ स­ति ती­र्थ­क­रे सि­द्धि­र् अ­स­त्य् अ­पि च क­स्य­चि­त् । भ­वे­द् अ­व्य­प­दे­शे­न च­रि­त्रे­ण वि­नि­श्च­या­त् ॥ १­० ॥ त­थै­वै­क­च­तुः­पं­च­वि­क­ल्पे­न प्र­क­ल्प­ते । प­रो­प­दे­श­शू­न्य­त्वा­त् सि­द्धौ प्र­त्ये­क­बु­द्ध­ता ॥ १­१ ॥ प­रो­प­दे­श­तः सि­द्धो बो­धि­तः प्र­ति­पा­दि­तः । ज्ञा­ने­नै­के­न वा सि­द्धि­र् द्वा­भ्यां त्रि­भि­र् अ­पी­ष्य­ते ॥ १­२ ॥ च­तु­र्भिः स्वा­मि­मु­ख्य­स्या­पे­क्षा­यां ना­न्य­था पु­नः । अ­व­गा­ह­न­म् उ­त्कृ­ष्टं स­पा­द­श­त­पं­च­कं ॥ १­३ ॥ २­५चा­पा­ना­म­र्ध­सं­यु­क्त­म् अ­र­त्नि­त्र­य­म् अ­प्य् अ­थ । म­ध्य­मं ब­हु­धा सि­द्धि­स् त्रि­प्र­का­रे ऽ­व­गा­ह­ने ॥ १­४ ॥ स्व­प्र­दे­शे न­भो व्या­पि­ल­क्ष­णे सं­प्र­व­र्त­ते । अ­नं­त­रं ज­घ­न्ये­न द्वौ क्ष­णौ सि­द्ध्य­तां नृ­णां ॥ १­५ ॥ उ­त्क­र्षे­ण पु­न­स् त­त् स्या­द् ए­ते­षां स­म­या­ष्ट­कं । अं­त­रं स­म­यो स्त्य् ए­को ज­घ­न्ये­न प्र­क­र्ष­तः ॥ १­६ ॥ ष­ण्मा­साः सि­द्ध्य­तां ना­ना म­ध्य­मं प्र­ति ग­म्य­तां । ए­क­स्मि­न् स­म­ये सि­द्ध्ये­द् ए­को जी­वो ज­घ­न्य­तः ॥ १­७ ॥ अ­ष्टो­त्त­र­श­तं जी­वाः प्र­क­र्षे­णे­ति वि­श्रु­तं । ना­ल्पे­न ब­ह­वः सि­द्धाः सि­द्ध­क्षे­त्र­व्य­पे­क्ष­या ॥ १­८ ॥ ३­०व्य­व­हा­र­व्य­पे­क्षा­यां ते­षा­म् अ­ल्प­ब­हु­त्व­वि­त् । त­त्रा­ल्पे ह­र­णा­त् सि­द्धा ज­न्म­सि­द्ध­स­मू­ह­तः ॥ १­९ ॥ ५­१­२ज­न्म­सि­द्धाः पु­न­स् ते­भ्यः सं­ख्ये­य­गु­ण­ता­भृ­तः । क­र्म­भो­ग­ध­रा वा­र्धि­द्वी­पो­र्ध्वा­स् ति­रो­भु­वाः ॥ २­० ॥ सि­द्धा­ना­म् ऊ­र्ध्व­सि­द्धाः स्युः स­र्वे­भ्यो ल्पे प­रे न्य­था । युः सं­ख्ये­य­गु­णा­स् ते­भ्यो ध­स् ति­र्य­ग्भि­र् वृ­ताः क्र­मा­त् ॥ २­१ ॥ स­मु­द्रे स­र्व­तः स्तो­का द्वी­पे सं­ख्ये­य­सं­गु­णाः । ल­व­णो­दे स­म­स्ते­भ्यः स्तो­काः सि­द्धा वि­शे­ष­तः ॥ २­२ ॥ का­लो­दे सा­ग­रे जं­बू­द्वी­पे च प­रि­नि­र्वृ­ताः । धा­त­की­खं­ड­स­द्द्वी­पे पु­ष्क­र­द्वी­प ए­व च ॥ २­३ ॥ ०­५ते सं­ख्ये­य­गु­णाः प्रो­क्ताः क्र­म­शो ब­ह­वो न्य­था । प्र­त्ये­त­व्याः स­मा­से­न य­था­ग­म­म् अ­शे­ष­तः ॥ २­४ ॥ ए­क ए­व तु सि­द्धा­त्मा स­र्व­थे­ति य­के वि­दुः । ते­षां ना­ना­त्म­नां सि­द्धि­मा­र्गा­नु­ष्ठा वृ­था भ­वे­त् ॥ २­५ ॥ क्षे­त्रा­द्य­पे­क्ष­या चो­क्तां सं­सा­र्य् ए­क­त्व­म् अं­ज­सा । ए­का­त्म­वा­दि­ना चै­वं त­त्र वा­चो ऽ­प्र­मा­ण­ता ॥ २­६ ॥ निः­शे­ष­कु­म­त­ध्वां­त­वि­ध्वं­स­न­प­टी­य­सी । मो­क्ष­नी­ति­र् अ­तो जै­नी भा­नु­दी­प्ति­र् इ­वो­ज्ज्व­ला ॥ २­७ ॥ ए­वं जी­वा­दि­त­त्त्वा­र्थाः प्र­पं­च्य स­मु­दी­रि­ताः । स­म्य­ग्द­र्श­न­वि­ज्ञा­न­गो­च­रा­श् च­र­णा­श्र­याः ॥ २­८ ॥ १­०त­तः सा­धी­य­सी मो­क्ष­मा­र्ग­व्या­ख्या प्र­पं­च­तः । स­र्व­त­त्त्वा­र्थ­वि­द्ये­यं प्र­मा­ण­न­य­श­क्ति­तः ॥ २­९ ॥ त­द् ए­वं शा­स्त्र­प­रि­स­मा­प्तौ प­र­म­मं­ग­लं निः­श्रे­य­स­मा­र्ग­म् ए­व मं­ग­ल­म् अ­भि­ष्टो­तु­म­नाः प्रा­ह­ — जी­या­त् स­ज्ज­न­ता­श्र­यः शि­व­सु­धा­धा­रा­व­धा­न­प्र­भु- र् ध्व­स्त­ध्वां­त­त­तिः स­मु­न्न­त­ग­ति­स् ती­व्र­प्र­ता­पा­न्वि­तः । प्रो­र्ज­ज्यो­ति­र् इ­वा­व­गा­ह­न­कृ­ता­नं­त­स्थि­ति­र् मा­न­तः १­५स­न्मा­र्ग­स् त्रि­त­या­त्म­को ऽ­खि­ल­म­ल­प्र­ज्वा­ल­न­प्र­क्ष­मः ॥ ३­० ॥ इ­ति द­श­मा­ध्या­य­स्य द्वि­ती­य­म् आ­ह्नि­क­म् । इ­ति श्रीवि­द्या­नं­दिआ­चा­र्य­वि­र­चि­ते त­त्त्वा­र्थश्लो­क­वा­र्ति­कालं­का­रे द­श­मो ऽ­ध्या­यः स­मा­प्तः ॥ १­० ॥ त­त्त्वा­र्थ­श्लो­क­वा­र्ति­कं स­मा­प्त­म् ।