Yuktyanuśāsanaṭīkā 1919
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Yuktyanuśāsanaṭīkā
Digitized print edition: Capture of the edition by Indralāl and Śrīlāl in 1919
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.
Digital text resource:
dcv/text/resources/YAT
,
February 18, 2022
The file at hand, "
YAT-IS-t
", is a transformation of the file "
YAT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Yuktyanuśāsana and the Yuktyanuśāsanaṭīkā.
"
YAT-IS-t
" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc.
Main steps in the preparation:
Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013.
Transliteration with H. Lasic' programme „dev2trans“, September 2012
Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022
Integration into DCV, March 2022
Excluded in plain text:
front
,
ref
type
=
inline-note
,
ref
ana
=
foot
,
note
,
ana
=
obsolete
,
type
=
note-block-page-foot
,
type
=
note-block-container
,
YAṬ-IŚ 001,01
oṃ
YAṬ-IŚ 001,02
śrīvītarāgāya namaḥ |
YAṬ-IŚ 001,03
ācāryapravaraśrīmadvidyānaṃdipraṇītayā ṭīkayāvibhūṣitaṃ
YAṬ-IŚ 001,04
śrīmatsamaṃtabhadrācāryavaryapraṇītaṃ
YAṬ-IŚ 001,05
yuktyanuśāsanaṃ |
YAṬ-IŚ 001,06
pramāṇanayanirṇītavastutattvam abādhitaṃ |
YAṬ-IŚ 001,07
jīyāt samantabhadrasya stotraṃ yuktyanuśāsanaṃ ||
YAṬ-IŚ 001,08
śrīmatsamantabhadrasvāmibhir āptamīmāṃsāyāmanyayogavyavacche
-
YAṬ-IŚ 001,09
dād vyavasthāpitena bhagavatā śrīmatārhatāntyatīrthaṃkaraparamadevena
YAṬ-IŚ 001,10
māṃ parīkṣya kiṃ cikīrṣavo bhavantaḥ ? iti te pṛṣṭā ivaprāhuḥ —
YA 1a
kīrtyā mahatyā bhuvi varddhamānaṃ
YA 1b
tvāṃ varddhamānaṃ stutigocaratvaṃ |
YA 1c
ninīṣavaḥ smo vayam adya vīraṃ
YA 1d
viśīrṇadoṣāśayapāśabandhaṃ ||
1
||
YAṬ-IŚ 001,15
stutigocaratvaṃ stotraviṣayatvaṃ ninīṣavo netum i
-
YAṬ-IŚ 001,16
cchavo vayaṃ mumukṣavo 'dyāsmin kāle parīkṣāvasānasamaye smo
YAṬ-IŚ 001,17
bhavāmas tvāṃ vīraṃ nānyat kiṃcit kartukāmā itiprativacanenābhi
-
YAṬ-IŚ 002,01
saṃbaṃdhaḥ | kutaḥ stutigocaratvaṃ netum icchavobhavanta ity āhuḥ —
YAṬ-IŚ 002,02
ṛddhamānam iti pravṛddhapramāṇatvād ity arthaḥ, ṛddhaṃpravṛddhaṃ mānaṃ
YAṬ-IŚ 002,03
pramāṇaṃ yasya sa eva varddhamāna ity ucyate |
YAṬ-IŚ 002,04
kiṃ punas tatra pramāṇaṃ pravṛddham iti cet, tattvajñānameva,
YAṬ-IŚ 002,05
tattvajñānaṃ pramāṇaṃ syād iti vacanāt tasyaivapravṛddhatvopapatteḥ
YAṬ-IŚ 002,06
syādvādanayasaṃskṛtatvāt | sannikarṣāder upacārād anyatrapramāṇa
-
YAṬ-IŚ 002,07
tvāyogān nirvikalpakadarśanavat pravṛddhatvāsaṃbhavāt | tattvajñānaṃ
YAṬ-IŚ 002,08
punaḥ svārthavyavasāyātmakaṃ tattvajñānatvānyathānupapatteḥ | na hy avyava
-
YAṬ-IŚ 002,09
sāyātmakaṃ tattvajñānaṃ nāmā kiṃcit karasyatattvajñānatvaprasaṃgāt |
YAṬ-IŚ 002,10
nākiṃcitkaraṃ tattvajñānaṃ vyavasāyakarasya tattvajñānatvāditi
YAṬ-IŚ 002,11
cet, na svayam avyavasāyātmano darśanasyavyavasāyakaratvaviro
-
YAṬ-IŚ 002,12
dhāt sugatadarśanavat | kṣaṇakṣayādidarśanabuddhavyavasāyavāsanā
-
YAṬ-IŚ 002,13
prabodhasahakāri darśanaṃ vyavasāyakāraṇaṃ nāparam iti cet, kuto
YAṬ-IŚ 002,14
vyavasāyavāsanāprabodhaḥ ? darśanād iti cet, tarhikṣaṇakṣayādā
-
YAṬ-IŚ 002,15
v api syāt kathaṃ ca sugatadarśanaṃ na syāt ? tatrāvidyodayasattvā
-
YAṬ-IŚ 002,16
d iti cet, tarhi avidyodayasahāyādarśanāt sa ca bhavatu kṣa
-
YAṬ-IŚ 002,17
ṇakṣayādau, nāstīti mataṃ tadā darśanabhedaprasaṃgaḥ, na hyekam eva
YAṬ-IŚ 002,18
darśanaṃ nīlādauvyavasāyavāsanāprabodhanibaṃdhanāvidyodayasamā
-
YAṬ-IŚ 002,19
krāntaṃ kṣaṇakṣayādāv anyatheti vaktuṃ yuktam | syān mataṃ, darśana
-
YAṬ-IŚ 002,20
syāvidyodayavaicitryād vaicitryaṃ tatas tasyānyatvāttadanyatve darśa
-
YAṬ-IŚ 002,21
nasya vāstavatvāvirodhād, vāstavaṃ hi darśanam avāstavāvā'vi
-
YAṬ-IŚ 002,22
dyā, tadubhayabhedān na darśanabheda iti | tad apisvasiddhāntamātraṃ,
YAṬ-IŚ 003,01
tasyā vikalpavāsanāhetutvavirodhāt, vāstavaṃ hikiṃcit ka
-
YAṬ-IŚ 003,02
syacit kāraṇam iṣṭaṃ nāvāstavaṃ śaśaviṣāṇaṃ, na cāvidyā vā
-
YAṬ-IŚ 003,03
stavikā | yadi punar yathā vāstavaṃ kāraṇaṃ vāstavam evakāryam u
-
YAṬ-IŚ 003,04
pajanayati tadvadavāstavam avāstavaṃ virodhābhāvāt, tataścāvidyo
-
YAṬ-IŚ 003,05
dayaḥ svayam avāstavo vikalpavāsanāprabodham avāstavaṃkariṣyatī
-
YAṬ-IŚ 003,06
ty abhidhīyate, tadā vikalpavāsanāprabodho 'py avāstavonīlādi
-
YAṬ-IŚ 003,07
vyavasāyam avāstavam eva janayet | vāstavadarśanahetutvātvāsta
-
YAṬ-IŚ 003,08
vo 'pi nīlādivikalpa iti cet; tarhi vāstavāvāstavābhyāṃ
YAṬ-IŚ 003,09
darśanavikalpavāsanāprabodhābhyāṃ janito nīlādivikalpo vā
-
YAṬ-IŚ 003,10
stavāvāstavaḥ syāt, tathā ca tajjanakaṃ darśanaṃ katham ivatattva
-
YAṬ-IŚ 003,11
jñānam upapadyeta saṃśayādivikalpajanakasyāpi darśanasyatattvajñāna
-
YAṬ-IŚ 003,12
tvaprasaṃgāt | yathaiva hi nīlādivikalpaḥ svarūpe vāstavaḥsvā
-
YAṬ-IŚ 003,13
laṃbane cāvāstavas tathā saṃśayādivikalpo 'pi, sarvacittacaittānā
-
YAṬ-IŚ 003,14
m ātmasaṃvedanasya vāstavatvāt tadālaṃbanasyacā'nyāpohasyāvā
-
YAṬ-IŚ 003,15
stavatvāt vāstavāvāstavopavattiḥ | nanu darśanapṛṣṭabhāvinovi
-
YAṬ-IŚ 003,16
kalpasya vastuvyavasāyakatvāt tajjanakaṃ darśanaṃtattvajñānaṃ, na
YAṬ-IŚ 003,17
punaḥ saṃśayādivikalpajanakaṃ tasyāvastuparāmarśitvāt | nahi
YAṬ-IŚ 003,18
saṃśayena viṣayīkriyamāṇaṃ calitākāradvayaṃ vasturūpaṃ, nā'pi
YAṬ-IŚ 003,19
viparyāsenālaṃbyamānaṃ viparītaṃ vasturūpaṃ yato 'syavastuparāma
-
YAṬ-IŚ 003,20
rśitā syād iti kaścit | so 'py evaṃ praṣṭavyaḥ, kuto nīlādi
-
YAṬ-IŚ 003,21
vikalpasya vastuvyavasāyitvaṃ siddhaṃ ? vastuvyavasāyivikalpa
-
YAṬ-IŚ 003,22
vāsanāprabodhāt, so 'pi vastuvyavasāyyavidyodayād iti cet
YAṬ-IŚ 004,01
tarhy avidyodayavaṃśaprabhavo nīlādivikalpa ity etadāyātam | tathā
YAṬ-IŚ 004,02
ca tajjananān na darśanaṃ tattvajñānaṃ yuktam atiprasaṃgāt |
YAṬ-IŚ 004,03
tadavisaṃvādakatvāt tattvajñānam iti cet, tad api yadyartha
-
YAṬ-IŚ 004,04
kriyāprāptinimittatvaṃ tac ca pravarttakatvaṃ tad apipravṛttiviṣayo
-
YAṬ-IŚ 004,05
padarśakatvam ucyate tadā na vyavatiṣṭhatedarśanasyāvyavasāyā
-
YAṬ-IŚ 004,06
tmanaḥ pravṛttiviṣayopadarśakatvekṣaṇakṣayādyupadarśakatvaprasaṃgāt
YAṬ-IŚ 004,07
nīlādyupadarśakatvavat, nīlādivat kṣaṇakṣayādāv api darśana
-
YAṬ-IŚ 004,08
viṣayatvāviśeṣāt | kṣaṇakṣayādau viparītasamāropān natadupada
-
YAṬ-IŚ 004,09
rśakatvam iti cet, so 'pi kutaḥ ? sadṛśāparāparotpattidarśanād a
-
YAṬ-IŚ 004,10
vidyodayāc ceti cet, na sadṛśāparāparotpattidarśanasyasamāropa
-
YAṬ-IŚ 004,11
nimittasyāparāparajalabudbudotpattidarśanena vyabhicārāttatrai
-
YAṬ-IŚ 004,12
katvasamāropāsaṃbhavāt, tathāntaraṃgasya cāvidyodayasyavāhyakāra
-
YAṬ-IŚ 004,13
ṇarahitasyāsamarthatvāt, tanmātrād evānyathā sarvatravibhramaprasaṃgāt |
YAṬ-IŚ 004,14
syān mataṃ, aparāparajalabudbudeṣusadṛśāparāparotpattidarśa
-
YAṬ-IŚ 004,15
ne saty apy avidyodayāsaṃbhavān naikatvasamāropaḥ tato navyabhicāra
YAṬ-IŚ 004,16
iti | tad ayuktam, kṣaṇakṣayādidarśanasyābodhisattvādaprasiddheḥ,
YAṬ-IŚ 004,17
paśyann ayaṃ kṣaṇikam eva na paśyatīti vacanasyasvamanorathamātra
-
YAṬ-IŚ 004,18
tvāt, śakyaṃ hi vaktuṃ paśyann ayaṃ nityam eva paśyatyanādyavidyoda
-
YAṬ-IŚ 004,19
yād aparāparajñānotpattiṣu kṣaṇikatvasamāropānnāvadhārayatīti |
YAṬ-IŚ 004,20
kramayaugapadyābhyām arthakriyāvirodhas tu nityasyevakṣaṇikasyāpi
YAṬ-IŚ 004,21
vidyata eva tataḥ paśyann ayaṃ jātyantaram evaṃ paśyatidarśanamohoda
-
YAṬ-IŚ 004,22
yāt tu durāgamajanitavāsanāsahāyād viparītasamāropasaṃbhavānnāva
-
YAṬ-IŚ 004,23
dhārayatīti yuktam utpaśyāmaḥ | tathā cākṣādijñānasyadravyapa
-
YAṬ-IŚ 005,01
ryāyātmakaḥ kathaṃcit nityānityātmāsadṛśetarapariṇāmātma
-
YAṬ-IŚ 005,02
kaḥ sāmānyaviśeṣātmakaḥ jātyantarabhūto 'nekāntātmārthoviṣa
-
YAṬ-IŚ 005,03
yaḥ siddhaḥ suniścatāsaṃbhavadbādhakapramāṇatvāttadupadarśakatvaṃ
YAṬ-IŚ 005,04
pravṛttiviṣayopadarśakatvaṃ tat pravarttakatvaṃtattvārthakriyāprāptini
-
YAṬ-IŚ 005,05
mittatvaṃ tad apy avisaṃvāditvaṃ tallakṣaṇaṃ tattvajñānaṃkatham avikalpakaṃ
YAṬ-IŚ 005,06
jātyādyātmakasya savikalpakasyārthasāmarthyenasamudbhūtatvā
-
YAṬ-IŚ 005,07
j jātyādirahitasya svalakṣaṇārthasyasarvathā'narthakriyākāriṇo
YAṬ-IŚ 005,08
'nupapatteḥ tatkāraṇena tattvajñānasyodbhavāsaṃbhavātnirvikalpa
-
YAṬ-IŚ 005,09
katvād asiddheḥ | syān matam, saṃhṛtasakalavikalpāvasthāyāṃa
-
YAṬ-IŚ 005,10
śvavikalpakāle godarśanaviṣayāṇāṃ nirvikalpakaṃ pratyakṣaṃpratya
-
YAṬ-IŚ 005,11
kṣata eva siddhaṃ | vikalpena nāmasaṃśrayeṇa pratyātmanāvedyena
YAṬ-IŚ 005,12
rahitasya pratyakṣasya saṃvedanāt | tad uktam —
YAṬ-IŚ 005,13
pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva siddhyati |
YAṬ-IŚ 005,14
pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ || iti
YAṬ-IŚ 005,15
tad asat | vyavasāyātmakasyaiva pratyakṣasyasvasaṃvedanapratya
-
YAṬ-IŚ 005,16
kṣataḥ prasiddheḥ nāmasaṃśrayasya vikalpasyatatrā'nupalaṃbhe 'py akṣādi
-
YAṬ-IŚ 005,17
saṃśrayasya saṃvedyamānatvāt, saṃhṛtasakalavikalpāvasthāyāmapi
YAṬ-IŚ 005,18
stimitenāntarātmanā sthitasya cakṣuṣā rūpamīkṣamāṇasyākṣajā
-
YAṬ-IŚ 005,19
yā mateḥ savikalpakātmikāyā eva pratīteḥ | anyathā vyutthi
-
YAṬ-IŚ 005,20
tacittāvasthāyāṃ tathaiva smaraṇānupapatteḥ etenānumānātpratyakṣe
YAṬ-IŚ 005,21
kalpanāvirahasiddhir apāstā | punaḥ kiṃcid vikalpayatoyathā'
-
YAṬ-IŚ 005,22
śvakalpanā mamāsīd iti vittis tathā goniścayo 'pyaśvavikalpa
-
YAṬ-IŚ 006,01
kāle mamendriyabalād āsīd iti vittir api kathamanyathopapadyeta ga
-
YAṬ-IŚ 006,02
vāśvavikalpayor yugapadvirodhāt | naivaṃ vittiḥ satyeti cet, na
YAṬ-IŚ 006,03
tayoḥ kramād evāśūtpatter yaugapadyābhidhānāt | tattvatojñānadvayasya
YAṬ-IŚ 006,04
sopayogasya yugapadasaṃbhavāt, kvacidupayuktānupayuktajñānayauga
-
YAṬ-IŚ 006,05
padyavacanepi virodhābhāvāt | tarhi godarśanam anupayuktamaśvavika
-
YAṬ-IŚ 006,06
lpas tūpayuktas tatas tayor yugapadbhāvo yukta eveti cet, nakiṃci
-
YAṬ-IŚ 006,07
d aniṣṭaṃ syādvādināṃ | tathā'nupayuktavedanasyanirvikalpakatvasyā
-
YAṬ-IŚ 006,08
pīṣṭatvāt | kvacit kiṃcid upayuktaṃ hi jñānaṃvyavasāyātmakam i
-
YAṬ-IŚ 006,09
ṣyate sarvathā'nupayuktasyāvyavasāyātmakasyatattvajñānatvaviro
-
YAṬ-IŚ 006,10
dhāt | na caivaṃ kevalajñānam atattvajñānaṃ prasajyetatasyāpi nityopa
-
YAṬ-IŚ 006,11
yuktattvena vyavasāyātmakatvopagamāt | nanu ca vītārāgāṇāṃkva
-
YAṬ-IŚ 006,12
cit pravṛttyasaṃbhavāt sarvadaudāsīnyād upayogābhāvādanupayuktam eva
YAṬ-IŚ 006,13
jñānam anumantavyam | tathā ca nirvikalpakaṃ tat siddhaṃ | tadvadakṣā
-
YAṬ-IŚ 006,14
dijñānam api nirvikalpakaṃ sat tattvajñānaṃ bhaviṣyatītikecit,
YAṬ-IŚ 006,15
te 'pi na yuktivādinaḥ, yaugajñānasyānupayuktatvesarvapadārthapra
-
YAṬ-IŚ 006,16
tibhāsanasya virodhāt, tasyaivopayogarūpatvād, yugapatsarvārtha
-
YAṬ-IŚ 006,17
grahaṇam eva hy upayogaḥ sarvajñavijñānasya, na punarjihāsopāditsābhyāṃ
YAṬ-IŚ 006,18
hānopādānalakṣaṇā pravṛttiḥ, tasyārāgadveṣopayoganibaṃdhanatvāt
YAṬ-IŚ 006,19
pralīnarāgadveṣasya sarvajñasya tadasaṃbhavāt | katham evaṃsarvajñavijñānaṃ
YAṬ-IŚ 006,20
niṣphalaṃ na bhaved iti cet, na tadabhinnasya phalasyasakalājñāna
-
YAṬ-IŚ 006,21
nivṛttilakṣaṇasya sadbhāvāt, sarvasya jñānasya sākṣādajñānani
-
YAṬ-IŚ 006,22
vṛttiphalatvād dhānopādānopekṣāviṣayasyaparaṃparājñānaphalatvapra
-
YAṬ-IŚ 007,01
siddheḥ sakalavedivijñānasya paramparayāpyupekṣāmātraphalatvāt |
YAṬ-IŚ 007,02
tathā coktam —
YAṬ-IŚ 007,03
upekṣā phalam ādyasya śeṣasyādānahānadhīḥ
|
YAṬ-IŚ 007,04
pūrvā vā'jñānanāśo vā sarvasyāsya svagocare
|| iti
YAṬ-IŚ 007,05
nityopayuktatvāt sarvajñavijñānasyasvārthavyavasāyātmakatvam eva
YAṬ-IŚ 007,06
yuktam anyathā tasyākiṃcitkaratvaprasaṃgāttadvadakṣādijñānānām a
-
YAṬ-IŚ 007,07
pīti na kiṃcidavyavasāyātmakaṃ tattvajñānam asti yenasādhana
-
YAṬ-IŚ 007,08
vyabhicāraḥ syāt | atrāparaḥ prāha — satyam, vyavasāyātmakaṃ
YAṬ-IŚ 007,09
tattvajñānaṃ arthavyavasāyalakṣaṇatvāt, na tusvavyavasāyātmakaṃ
YAṬ-IŚ 007,10
tasya jñānāṃtareṇa vyavasāyād iti | so 'pi na prekṣāvatāmabhidhe
-
YAṬ-IŚ 007,11
yavacano 'navasthānuṣaṃgatvāt | kasyacid arthajñānasya hiyena jñānena
YAṬ-IŚ 007,12
vyavasāyas tan na tāvad avyavasitam eva tasya vyavasāyakaṃparātmajñā
-
YAṬ-IŚ 007,13
navat, jñānāntareṇa tadvyavasāye tu tasyāpi jñānāntareṇavya
-
YAṬ-IŚ 007,14
vasāya ity anavasthānaṃ durnivāraṃ | nanu ca jñānasyasvaviṣaye vya
-
YAṬ-IŚ 007,15
vasitijanakatvaṃ vyavasāyātmakatvaṃ tac ca jñānāntareṇa vya
-
YAṬ-IŚ 007,16
vasitasyā'pi yuktaṃ sannikarṣavat | na hi sannikarṣādiḥ
YAṬ-IŚ 007,17
kenacid vyavasito vyavasitim upajanayati tadvadarthajñānaṃjñā
-
YAṬ-IŚ 007,18
nāntareṇāvyavasitam eva vyavasitim utpādayatīti kaścit | so
YAṬ-IŚ 007,19
'pi na prātītikavacano 'rthajñānasyāpijñānāntareṇāvyavasita
-
YAṬ-IŚ 007,20
syaivārthavyavasitijanakatvaprasaṃgātjñānajñānaparikalpanavaiya
-
YAṬ-IŚ 007,21
rthyāt | tathā liṃgasya jñānenāvyavasitasya svaliṃgini, śabda
-
YAṬ-IŚ 007,22
syābhidheye, sādṛśyasyopameye, vyavasitijanakatvasiddhestadvi
-
YAṬ-IŚ 008,01
jñānānveṣaṇaṃ kimarthaṃ puṣṇīyāt | yadi punarubhayathā darśanād a
-
YAṬ-IŚ 008,02
doṣa iti mataṃ tadā'pi kiṃcil liṃgādikam ajñātaṃsvaliṃgyādiṣu
YAṬ-IŚ 008,03
vyavasitim upajanayat katham apavāryate | cakṣurādikam apikiṃcid vi
-
YAṬ-IŚ 008,04
jñānam eva svaviṣaye paricchittim utpādayad ubhayathādarśanāt |
YAṬ-IŚ 008,05
syān mataṃ cakṣurādikam evājñātaṃ svaviṣayajñāptinimittaṃdṛṣṭaṃ, na tu
YAṬ-IŚ 008,06
liṃgādikaṃ tad api jñātam eva nānyathā tatonobhayatrobhayathā
YAṬ-IŚ 008,07
prasaṃgaḥ pratītivirodhād iti | tarhi yathārthajñānaṃvyavasitam artha
-
YAṬ-IŚ 008,08
jñaptinimittaṃ tathā jñānajñānam api jñāne 'stu tatrā'pyubhayathā parika
-
YAṬ-IŚ 008,09
lpanāyāṃ pratītivirodhasyāviśeṣāt | kayā punaḥ pratītyā'tra
YAṬ-IŚ 008,10
virodha iti cec cakṣurādiṣu kayeti samaḥ paryanuyogaḥ | vivādāpannaṃ
YAṬ-IŚ 008,11
cakṣurādikam ajñātam evārthajñaptinimittaṃ cakṣurāditvāt, yad evaṃ
YAṬ-IŚ 008,12
tad evaṃ yathā'smac cakṣurādi, tathā ca vivādāpannaṃcakṣurādi, ta
-
YAṬ-IŚ 008,13
smāt tathā | vivādādhyāsitaṃ liṃgādikaṃ jñātam eva kvacidvijñaptini
-
YAṬ-IŚ 008,14
mittaṃ liṃgāditvāt, yad itthaṃ tad itthaṃyathobhayavādiprasiddhaṃ dhūmādi,
YAṬ-IŚ 008,15
tathā ca vivādādhyāsitaṃ liṃgādi, tasmāt tathetyanumānapratītyā
YAṬ-IŚ 008,16
tatrobhayathākalpane virodha iti cet, tarhi vivādāpannaṃjñānaṃ
-
YAṬ-IŚ 008,17
jñānaṃ jñātam eva svaviṣaye jñaptinimittaṃ, jñānatvāt, yadevaṃ tad evaṃ ya
-
YAṬ-IŚ 008,18
thārthajñānaṃ, tathā ca vivādādhyāsitaṃ jñānajñānaṃ, tasmāttathety anu
-
YAṬ-IŚ 008,19
mānapratītyaiva tatrobhayathā kalpanāyāṃ virodho 'stusarvathā vi
-
YAṬ-IŚ 008,20
śeṣābhāvāt tathā cānavasthānaṃ durnivāram eva naiyāyikaṃmanyānāṃ |
YAṬ-IŚ 008,21
syād ākūtam arthajñānam apy arthe jñānāṃtareṇājñātam evajñaptim utpāda
-
YAṬ-IŚ 008,22
yati yathā viśeṣaṇajñānaṃ viśeṣye rthe, na punar jñānaṃ, tadvijñānotpatteḥ
YAṬ-IŚ 009,01
prāg eva tatra jñapter abhāvaprasaṃgāt, na caivaṃ, tathā pratīter arthajijñāsāyāṃ
YAṬ-IŚ 009,02
hi svahetor arthajñānam utpadyate | jñānajijñāsāyān tupaścād eva
YAṬ-IŚ 009,03
jñāne jñānaṃ pratīter evaṃ vidhatvād iti | tad apy asatyam | svayam arthajñānaṃ
YAṬ-IŚ 009,04
mamedam ity apratipattau tathā pratīter asaṃbhavātpratipattau tu svata
-
YAṬ-IŚ 009,05
s tatpratipattirjñānāntarāt vā | svataś cet ? svārthaparicchedaka
-
YAṬ-IŚ 009,06
tvasiddhir vedanasya vastubalaprāptā kkacid arthe jijñāsāyāṃsatyā
-
YAṬ-IŚ 009,07
maham utpannam iti svayaṃ pratipadyamānaṃ hi vijñānaṃsvārthaparicche
-
YAṬ-IŚ 009,08
dakam abhyanujñāyate nānyatheti jainamatasiddhiḥ | yadipuna
-
YAṬ-IŚ 009,09
r jñānāntarāt tathā pratipattis tadā'pitadarthajñānaprajñātam eva mayārthasya
YAṬ-IŚ 009,10
paricchedakam iti svayaṃ jñānāntaraṃ pratipadyate cet tadeva svārtha
-
YAṬ-IŚ 009,11
paricchedakaṃ siddhaṃ, na pratipadyate cet kathaṃ tathāpratipattiḥ?
YAṬ-IŚ 009,12
kiṃ cedaṃ ca vicāryate — jñānāntaram arthajñānam arthamātmānaṃ ca prati
-
YAṬ-IŚ 009,13
padyājñātam eva mayā jñātam arthaṃ jānātītipratipādyā'pratipādya
YAṬ-IŚ 009,14
vā prathame pakṣe 'rthasya tat jñānasya svātmanaḥsvaparicchedakatvaviṣa
-
YAṬ-IŚ 009,15
yaṃ jñānāntaraṃ prasajyeta | dvitīyapakṣe punar atiprasaṃgaḥsukhādikam a
-
YAṬ-IŚ 009,16
jñātam evādṛṣṭaṃ mayā karotīty api jānīyād aviśeṣāt tataḥkiṃ bahuno
-
YAṬ-IŚ 009,17
ktena jñānam arthaparicchedakatām icchatā svaparicchedakameṣitavyam |
YAṬ-IŚ 009,18
yatheśvarajñānaṃ svaparicchedakatvābhāverthajñānatvānupapatteḥ | tathā
YAṬ-IŚ 009,19
caivaṃ prayogaḥ karttavyaḥ — vivādādhyāsitaṃ jñānaṃsvaparicchedakam artha
-
YAṬ-IŚ 009,20
jñānatvāt, yad arthajñānaṃ tat svaparicchedakaṃyatheśvarajñānaṃ | arthajñānaṃ ca
YAṬ-IŚ 009,21
vivādādhyāsitaṃ tasmāt svaparicchedakaṃ | na cakṣurādinā he
-
YAṬ-IŚ 009,22
tor vyabhicāras tasyājñānatvāt, nā'pimūrcchitādijñānenārthavi
-
YAṬ-IŚ 010,01
śeṣaṇatvāt | sad dhi mūrcchitādijñānaṃ nārthajñānaṃpunas tadarthe sma
-
YAṬ-IŚ 010,02
raṇaprasaṃgāt | na ca mūrcchitādidaśāyāṃ parair jñānam iṣṭaṃyena vya
-
YAṬ-IŚ 010,03
bhicāraḥ syāt | yeṣāṃ tu tasyām api daśāyāṃ vedanayānidrayā
-
YAṬ-IŚ 010,04
vā'bhibhūtaṃ vidyamānam eva mattadaśāyāṃ madiretyādivatmadābhi
-
YAṬ-IŚ 010,05
bhūtivedanavad anyathā tadā nairātmyāpatter iti mataṃ, teṣāṃvijñānasya
YAṬ-IŚ 010,06
svavyavasāyo 'pi tadābhibhūtaprasiddha eveti kathaṃtenānaikānti
-
YAṬ-IŚ 010,07
katā jñānatvasya hetoḥ syāt tato 'rthajñānatvaṃsvavyavasāyātmakatvaṃ
YAṬ-IŚ 010,08
sādhayaty eva sādhyāvinābhāvaniyamaniścayāt | nanvīśvarajñāna
-
YAṬ-IŚ 010,09
m udāharaṇasādhyaśūnyaṃ tasya svavyavasāyātmakatvābhāvād iti
YAṬ-IŚ 010,10
cen neśvarasya sarvajñatvavirodhāt | jñānāntareṇātmajñānasyapari
-
YAṬ-IŚ 010,11
jñānāt sarvajñatve tad api jñānāntaraṃ svavyavasāyātmakaṃcet tad evo
-
YAṬ-IŚ 010,12
dāharaṇaṃ | jñānāntareṇa vyavasitaṃ cedanavasthānaṃ tatrā'pyevaṃ
YAṬ-IŚ 010,13
paryanuyogāt | na ceśvarasya nānājñānaparikalpanā yuktāsaha
-
YAṬ-IŚ 010,14
srakiraṇavat sākṣāt sakalapadārthaprakāśakam ekameveśvarasyaṃ meca
-
YAṬ-IŚ 010,15
kajñānam iti siddhāntavirodhāt, tad īśvarasya jñānamudāharaṇam eva
YAṬ-IŚ 010,16
sādhyavaikalyānupapatteḥ sādhanavaikalyābhāvāc ca | arthajñānatvaṃ hi
YAṬ-IŚ 010,17
sādhanaṃ tadudāharaṇe vidyata eva vipakṣebādhakapramāṇasadbhāvād vā
YAṬ-IŚ 010,18
sādhyāvinābhāvaniyamasya prasiddheḥ prakṛtasādhanaṃ sādhyaṃsādha
-
YAṬ-IŚ 010,19
yaty eva | svavyavasāyarahitatve jñānasyānīśvara iveśvare pipramāṇa
-
YAṬ-IŚ 010,20
viruddhatvāt | svavyavasāyātmakasakalārthajñānāt kathaṃcidabhinnasya
YAṬ-IŚ 010,21
paramātmana evāptaparīkṣāyām īśvaratvam arthanāt | tataḥsthitam e
-
YAṬ-IŚ 010,22
tat svārthavyavasāyātmakaṃ tattvajñānaṃ pravṛddhaṃ mānaṃpramāṇam iti |
YAṬ-IŚ 011,01
paramārthataḥ svavyavasāyātmakam eva tattvajñānaṃcetanatvāt svapne
-
YAṬ-IŚ 011,02
ndrajālādijñānavad ity aparas tasyāpīdam anumānajñānaṃsvavyavasā
-
YAṬ-IŚ 011,03
yārthasya vyavasāyakam avyavasāyakaṃ vā, vyavasāyakaṃ cetsiddhaṃ
YAṬ-IŚ 011,04
svārthavyavasāyātmakaṃ, tadvat sarvatattvajñānaṃ tathā syāt | avyava
-
YAṬ-IŚ 011,05
sāyakaṃ ced asādhanāṃgaṃ vyarthatvāt | saṃvyavahārato'nādyavidyo
-
YAṬ-IŚ 011,06
dayakalpitāt tadvyavasāyātmakam iti cet tarhi paramārthatonā
-
YAṬ-IŚ 011,07
smād anumānāt svavyavasāyātmakaṃ sādhyaṃ siddhyed iti | yatkiṃ
-
YAṬ-IŚ 011,08
cana bhāṣī svavyavasāyātmakajñānaikāntavādīsvārthavyavasāyā
-
YAṬ-IŚ 011,09
tmano jñānasyārthakriyārthibhiḥ saṃvyahāribhirādaraṇīyatvāt,
YAṬ-IŚ 011,10
prakāśyāprakāśakasya padārthasya prakāśārthibhiranādaraṇīyatvā
-
YAṬ-IŚ 011,11
t tad alam atiprasaṃgena prapaṃcataḥ pramāṇaparīkṣāyāṃpramāṇasya tattvajñā
-
YAṬ-IŚ 011,12
nasya svārthavyavasāyātmakasya parīkṣitatvāt |
YAṬ-IŚ 011,13
nanu ca tvāṃ varddhamānaṃ vīraṃ stutigocaratvaṃ ninīṣavaḥsmo
YAṬ-IŚ 011,14
vayam adyeti vākyaṃ na yuktaṃ vyākhyātuṃ, tvāṃ vā tvām evavīram e
-
YAṬ-IŚ 011,15
veti vāśabdenāvadhāraṇārthena tato 'nyatīrthakarasamūhasyastutya
-
YAṬ-IŚ 011,16
syābhimatasya stutigocaratvavyavacchedānuṣaṃgāt tathā casiddhā
-
YAṬ-IŚ 011,17
ntavirodha iti kaścit | so 'pi na vipaścit, stoturabhiprāyā
-
YAṬ-IŚ 011,18
parijñānāt tasya hy ayam abhiprāyo ntyatīrthakarasyaivaidaṃyugīnatīrthaprakā
-
YAṬ-IŚ 011,19
śanapradhānasya varddhamānatvena stutigocaratvasamarthanesakalasya
YAṬ-IŚ 011,20
stutyasya siddhāntaprasiddhasya stutigocaratvaṃ samarthitaṃbhavaty eva
YAṬ-IŚ 011,21
varddhamānatvasya tatsādhanasyāviśeṣāt yasya yasyavarddhamānaṃ pravṛddhaṃ
YAṬ-IŚ 011,22
mānaṃ pramāṇaṃ kevalajñānaṃ paramaguroḥ, śrutajñānādi vāparaguror niścī
-
YAṬ-IŚ 012,01
yate suniścitāsaṃbhavadbādhakapramāṇatvena sukhādivattasya tasya
YAṬ-IŚ 012,02
stutigocaratvaṃ prasiddhaṃ bhavati | vīraśabdena vā sarvasyastutya
-
YAṬ-IŚ 012,03
syābhidhānāt, nāyuktam avadhāraṇārthaṃ vāśabdavyākhyānaṃmahato
YAṬ-IŚ 012,04
mahāsatvasyāsahāyasyāntarārātinirjayanodyatasyapuruṣaviśeṣasya
YAṬ-IŚ 012,05
śaktiśuddhiprakarṣaṃ dadhānasya loke vīraśabdaprayogāt | viśiṣṭāṃ māṃ
YAṬ-IŚ 012,06
lakṣmīṃ muktilakṣaṇāmabhyudayalakṣaṇāṃ vā rātīti vīra itivyutpa
-
YAṬ-IŚ 012,07
ttipakṣāśrayaṇād vā sarvasya stutyasya saṃgrahātprakṛtavākyavyā
-
YAṬ-IŚ 012,08
khyānaṃ yuktam utpaśyāmaḥ || kiṃ viśiṣṭaṃ māṃvīramṛddhamānaṃ niścinva
-
YAṬ-IŚ 012,09
nti bhavanto yataḥ stutigocaratvaṃ ninīṣavodya bhavantītibhagavatā
YAṬ-IŚ 012,10
pṛṣṭā iva sūrayaḥ prāhuḥ — viśīrṇadoṣāśayapāśabandham iti | atrājñā
-
YAṬ-IŚ 012,11
nādidoṣas tasyāśayaḥ saṃskāraḥ pūrvo doṣa āśete 'sminn iti
YAṬ-IŚ 012,12
vyutpatteḥ | doṣahetur vājñānāvaraṇādikarmaprakṛtiviśeṣodaya iti
YAṬ-IŚ 012,13
bhāvakarmaṇo dravyakarmaṇaś ca vacanaṃ, doṣaś cāśayaś cadoṣāśayau tā
-
YAṬ-IŚ 012,14
v eva pāśau tābhyāṃ bandhaḥ pārataṃtryaṃ viśīrṇodoṣāśayapāśabaṃ
-
YAṬ-IŚ 012,15
ndho 'syeti vigrahaḥ | tadaitenaitad uktaṃ bhavati, yasmāttvāṃ viśīrṇa
-
YAṬ-IŚ 012,16
doṣāśayapāśabandhaṃ vayaṃ niraṇaiṣma tasmād vardhamānaṃstutigocaratvaṃ
YAṬ-IŚ 012,17
ninīṣavaḥ sma iti | katham evaṃ vidhaṃ māṃniraṇaiṣurbhavanta ity āhur yataḥ
YAṬ-IŚ 012,18
kīrttyā mahatyā bhuvi varddhamānaṃ tvāṃ niraṇaiṣma | kīrtyante jīvā
-
YAṬ-IŚ 012,19
dayas tattvārthāṃ yayā sā kīrtir bhagavato vāk, mahatīyuktiśāstrā
-
YAṬ-IŚ 012,20
virodhīnī tayā | bhuvi samavaśaraṇa bhūmau sākṣātparaṃparayā saka
-
YAṬ-IŚ 012,21
lapṛthivyāṃ paramāgamaviṣayabhūtāṃ varddhamānaḥpuṣyannikhilaprekṣāva
-
YAṬ-IŚ 012,22
jjanamanāṃsi parāparāṇi vyāpnuvann ity abhidhīyate | sarvatra sa
-
YAṬ-IŚ 013,01
rvadā sarveṣāṃ yuktiśāstrāvirodhivāk siddha ityarthaḥ | tato 'yaṃ
YAṬ-IŚ 013,02
samudāyārthaḥ, stutigocaro bhagavān vīraḥ paramātmāṛddhamānatvāt
YAṬ-IŚ 013,03
yas tu naivaṃ sa na varddhamāno yathā rathyā puruṣas tathācāyaṃ bhaga
-
YAṬ-IŚ 013,04
vān iti | tadvad vardhamāno bhagavānviśīrṇadoṣāśayapāśabandhatvāt
YAṬ-IŚ 013,05
yas tu netthaṃ sa na tathā yathā mithyādṛk tathā ca bhagavāniti |
YAṬ-IŚ 013,06
viśīrṇadoṣāśayapāśabaṃdho bhagavān kīrtyā mahatyā bhuvivarddha
-
YAṬ-IŚ 013,07
mānatvāt yas tu naivaṃ vidhaḥ sa na tathā yathā prasiddhonāptaḥ, kī
-
YAṬ-IŚ 013,08
rttyā mahatyā bhuvi varddhamānaś ca bhagavān tasmādviśīrṇadoṣāśaya
-
YAṬ-IŚ 013,09
pāśabaṃdha iti kevalavyatirekī heturanyathopapattiniyamaniścayaika
-
YAṬ-IŚ 013,10
lakṣaṇatvāt svasādhyaṃ sādhayaty eva tathā''ptamīmāṃsāyāṃvyā
-
YAṬ-IŚ 013,11
sataḥ samarthitatvāt | kiṃlakṣaṇā stutir yad gocaratvaṃ māṃnetu
-
YAṬ-IŚ 013,12
m icchanti bhavanta iti bhagavatā praśne kṛta iva sūrayaḥprāhuḥ —
YA 2a
yāthātmyam ullaṅghya guṇodayākhyā
YA 2b
loke stutir bhūriguṇodadhes te |
YA 2c
aṇiṣṭham apy aṃśam aśaknuvanto
YA 2d
vaktuṃ jina tvāṃ kim iva stuyāma ||
2
||
YAṬ-IŚ 013,17
"yāthātmyam ullaṃghya guṇodayākhyā loke stutiḥ" iticaturā
-
YAṬ-IŚ 013,18
śītir lakṣāṇi guṇās teṣāṃ guṇānāṃ yāthātmyaṃyathāvasthitasva
-
YAṬ-IŚ 013,19
bhāvas tadullaṃghya guṇodayasyākhyā loke stutir iti lakṣyate
YAṬ-IŚ 013,20
yady evaṃ tadā stutikarttāras tāvantaḥ kiṃ śaktāḥ bhagavatāiti
YAṬ-IŚ 013,21
paryanuyuktāḥ prāhuḥ —
YAṬ-IŚ 014,01
"bhūriguṇodadhes te | aṇiṣṭham apy aṃśamaśaknuvanto vaktuṃ
YAṬ-IŚ 014,02
jina tvāṃ kim iva stuyāma | " iti, tarhi bhūriguṇodadher a
-
YAṬ-IŚ 014,03
nantaguṇasamudrasya mamāṇiṣṭham apy aṃśaṃ sūkṣmatamam apiguṇaṃ vaktuṃ
YAṬ-IŚ 014,04
yadi na śaknuvanti bhavantaḥ kim apy upamānam apaśyantastadā ki
-
YAṬ-IŚ 014,05
m iti stotāro bhavantīti bhagavatā paryanuyuktā ivaprāhuḥ —
YA 3a
tathāpi vaiyātyam upetya bhaktyā
YA 3b
stotā'smi te śaktyanurūpavākyaḥ |
YA 3c
iṣṭe prameye 'pi yathāsvaśakti
YA 3d
kin notsahante puruṣāḥ kriyābhiḥ ||
3
||
YAṬ-IŚ 014,10
"tathā'pi vaiyātyam upetya bhaktyā stotāsmi te śaktyanu
-
YAṬ-IŚ 014,11
rūpavākyaḥ | " tathā'pi te 'ṇiṣṭham apy aṃśaṃ vaktumaśaknuvann api vaiyā
-
YAṬ-IŚ 014,12
tyaṃ dhārṣṭyam upetyopagamya bhaktyā hetubhūtayā te vīrasyastotā
-
YAṬ-IŚ 014,13
'smi śaktyanurūpavākyaḥ sann aham iti saṃbandhaḥ pare 'pyevam utsaha
-
YAṬ-IŚ 014,14
mānāḥ santīti darśanārtham idam uktam |
YAṬ-IŚ 014,15
"iṣṭe prameye 'pi yathāsvaśakti kiṃ notsahante puruṣāḥ
YAṬ-IŚ 014,16
kriyāmiḥ | " iti utsahanta evety arthaḥ | yadi yathāsvaśakti
YAṬ-IŚ 014,17
sveṣṭe prāpye rthe pravṛttyādikriyābhiḥsamutsahamānapuruṣavat bhava
-
YAṬ-IŚ 014,18
ntaḥ stutiṃ vaktuṃ pravartante tadā kiyat vaktuṃ śaktā ityāha —
YA 4a
tvaṃ śuddhiśaktyor udayasya kāṣṭhāṃ
YA 4b
tulāvyatītāṃ jina ! śāntirūpām |
YA 4c
avāpitha vrahmapathasya netā
YA 4d
mahān itīyat prativaktum īśāḥ ||
4
||
YAṬ-IŚ 015,03
jñānadarśanāvaraṇavigamād amalajñānadarśanāvirbhūtiḥśuddhis ta
-
YAṬ-IŚ 015,04
thāntarāyavināśād vīryalabdhiḥ śaktis tayor udayasyaprakarṣasya
YAṬ-IŚ 015,05
kāṣṭhā'vasthā tāṃ jina ! bhagavan ! avāpitha tvaṃ | kiṃviśiṣṭāṃ
YAṬ-IŚ 015,06
tulāvyatītām upamātikrāntāṃ tathā śāntirūpāṃpraśamasukhātmikāṃ
YAṬ-IŚ 015,07
sakalamohakṣayodbhūtatvāt tato vrahmapathasya netā mahānparamātme
-
YAṬ-IŚ 015,08
ti, iyan mātraṃ prativaktum īśāḥ samarthā ity anena yāvatīsvaśaktiḥ
YAṬ-IŚ 015,09
bhagavatsaṃstavane tāvatī sūribhir niveditā | tatra śuddhiḥkvaci
-
YAṬ-IŚ 015,10
t puruṣaviśeṣe parāṃ kāṣṭhām adhitiṣṭhatīti prakṛṣyamāṇatvātparimāṇa
-
YAṬ-IŚ 015,11
vat tathā śaktiḥ kvacit puruṣaviśeṣe parāṃ kāṣṭhām avāpnotiprakṛ
-
YAṬ-IŚ 015,12
ṣyamāṇatvāt parimāṇavad eveti śuddhiśaktyoḥprakarṣaparyantaṃ gamanaṃ
YAṬ-IŚ 015,13
prativarṇyate na punarjñānaṃ kvacit parāṃ kāṣṭhāṃpratipadyata iti sādhyate |
YAṬ-IŚ 015,14
pratijñānasya śrutajñānasya ca dharmitve parasyasiddhasādhyatānuṣaṃgāt
YAṬ-IŚ 015,15
syādvādinaś ca sveṣṭasiddher abhāvāt | avadhyādijñānatrayasya dharmi
-
YAṬ-IŚ 015,16
tve pareṣāṃ dharmyasiddhiḥ | sarvajñavādināṃsādhanavaiphalyaṃ tatsiddhe
-
YAṬ-IŚ 015,17
r iva sādhyatvāt | jñānasāmānyadharmitve 'pi mīmāṃsakasya
YAṬ-IŚ 015,18
siddhasādhanam eva codanājñānasya paramaprakarṣaprāptasyasiddhatvāt |
YAṬ-IŚ 015,19
śuddhes tu dharmitvanirdeśe noktadūṣaṇāvakāśaḥ pareṣāṃ tatravivādāt
YAṬ-IŚ 015,20
siddhasādhyatānuṣaṃgābhāvāt vādinaḥ sveṣṭasiddherapratibaṃdhāt sarva
-
YAṬ-IŚ 015,21
jñatvasāmānyasya prasiddheḥ |
YAṬ-IŚ 016,01
nanu ca yady aham eva mahān iti prativaktuṃśakyas tadā madīya
-
YAṬ-IŚ 016,02
śāsanasyaikādhipatyalakṣmīḥ kim anyatīrthibhir apohyatetadapavāda
-
YAṬ-IŚ 016,03
hetuḥ kaścid astīti cet so 'bhidhīyatām iti bhagavatpraśnesūrayaḥ
YAṬ-IŚ 016,04
prāhuḥ —
YA 5a
kālaḥ kalir vā kaluṣāśayo vā
YA 5b
śrotuḥ pravaktur vacanāśayo vā |
YA 5c
tvacchāsanaikādhipatitvalakṣmī
-
YA 5d
prabhutvaśakter apavādahetuḥ ||
5
||
YAṬ-IŚ 016,09
tava śāsanaṃ sarvam anekāṃtātmakaṃ iti mataṃtasyaikādhipati
-
YAṬ-IŚ 016,10
tvaṃ sarvair avaśyāśrayaṇīyatvam arthakriyārthibhir anyathātadanupapattes ta
-
YAṬ-IŚ 016,11
d eva lakṣmīḥ, niḥśreyasābhyudayalakṣmīhetutvāt tasyāṃprabhutvaṃ sakalaṃ
YAṬ-IŚ 016,12
pravāditiraskāritvaṃ tatra śaktiḥ sāmarthyaṃ paramāgamānvitāyukti
-
YAṬ-IŚ 016,13
s tasyāḥ saṃpratyapavādahetur vāhyaḥ sādhāraṇaḥ kalir evakālaḥ so'
YAṬ-IŚ 016,14
sādhāraṇas tu vaktur vacanāśaya eva, antaraṃgas tu stotuḥkalu
-
YAṬ-IŚ 016,15
pāśaya eva darśanamohākrāṃtacetaḥ | sarvatra vāśabda eva kā
-
YAṬ-IŚ 016,16
rārthī draṣṭavyaḥ pakṣāntarasūcako vā, tena kalir vā kālaḥkṣetrā
-
YAṬ-IŚ 016,17
dir vā tathāvidha ity avagamyate | tathācāryasya pravakturvacanā
-
YAṬ-IŚ 016,18
śayo vā'nuṣṭhānāśayo veti grāhyam | tathā stotuḥ kaluṣāśayo
YAṬ-IŚ 016,19
vā jijñāsānupapattir vā hetur ayavādaka itipratipattavyaḥ ||
YAṬ-IŚ 016,20
kīdṛśaṃ punar madīyaśāsanam ity abhidhīyate —
YA 6a
dayādamatyāgasamādhiniṣṭhaṃ
YA 6b
nayapramāṇaprakṛtāṃjasārtham |
YA 6c
adhṛṣyamanyair akhilaiḥ pravādai
-
YA 6d
r jina ! tvadīyaṃ matam advitīyam ||
6
||
YAṬ-IŚ 017,05
sākalyena deśato vā prāṇihiṃsāto viratir dayāvratam anṛ
-
YAṬ-IŚ 017,06
tādivirates tatrāntarbhāvāt | manojñāmanojñendriyaviṣayeṣurāga
-
YAṬ-IŚ 017,07
dveṣaviratir damaḥ saṃyamaḥ | vāhyābhyantaraparigrahatyajanaṃ tyāgaḥ |
YAṬ-IŚ 017,08
pātradānaṃ vā | praśastaṃ dhyānaṃ śuklyaṃ dharmyaṃ vāsamādhiḥ |
YAṬ-IŚ 017,09
dayā ca damaś ca tyāgaś ca samādhiś ceti dvandvenimittanaimittika
-
YAṬ-IŚ 017,10
bhāvanibaṃdhanaḥ pūrvottaravacanakramaḥ, dayā hi nimittaṃdamasya
YAṬ-IŚ 017,11
tasyāṃ satyāṃ tadupapatteḥ, damaś ca tyāgasya, tasmin satitadghaṭa
-
YAṬ-IŚ 017,12
nāt, tyāgaś ca samādhes tasmin saty evavikṣepādinivṛttisiddhe
-
YAṬ-IŚ 017,13
r ekāgrasya samādhiviśeṣasyopapatteḥ, anyathā tadanupapatteḥ | teṣu
YAṬ-IŚ 017,14
dayādamatyāgasamādhiṣu niṣṭhā tatparatā yasmin mate tattvadīyaṃ mataṃ
YAṬ-IŚ 017,15
śāsanam advitīyam ekam eva sarvādhināyakam ity arthaḥ | kutomadīyaṃ matam e
-
YAṬ-IŚ 017,16
vaṃ vidhaṃ siddham iti cet "nayapramāṇaprakṛtāṃjasārtham"yasmāt,
YAṬ-IŚ 017,17
nayau ca pramāṇe ca nayapramāṇānīti dvandve pramāṇaśabdādabhya
-
YAṬ-IŚ 017,18
rhitārthād api nayaśabdasyālpāctarasya chandovaśātpūrvanipāto na
YAṬ-IŚ 017,19
viruddhyate | prakarṣeṇasarvadeśakālapuruṣapariṣadapekṣālakṣaṇena
YAṬ-IŚ 017,20
kṛto niścita ity arthaḥ | aṃjasā paramārthena praṇīta
āṃjaso
'saṃ
-
YAṬ-IŚ 017,21
bhavadbādhaka iti bhāvaḥ |
artho
jīvādirdravyaparyāyātmā | nayapra
-
YAṬ-IŚ 018,01
māṇaiḥ prakṛta āṃjaso 'rtho 'sminn itinayapramāṇaprakṛtāṃjasārthaṃ
YAṬ-IŚ 018,02
matam | nayapramāṇaiḥ suniścitāsaṃbhavadbādhakaviṣayam ityarthaḥ |
YAṬ-IŚ 018,03
tathāvidham api kutaḥ siddham iti cet yasmād adhṛṣyamanyairakhilaiḥ
YAṬ-IŚ 018,04
pravādair iti nivedyate | darśanamohodayaparavaśaiḥsarvathaikāntavā
-
YAṬ-IŚ 018,05
dibhiḥ prakalpitā vādāḥ pravādāḥ sarvathaikāntavādās tairakhilair a
-
YAṬ-IŚ 018,06
khiladeśakālapuruṣagatair adhṛṣyam abādhyam iti niścayaḥ | kasmāt taiḥ
YAṬ-IŚ 018,07
kalpitā vādā na punaḥ paramārthāvabhāsina iti cet, yasmāt
YAṬ-IŚ 018,08
tvadīyamatād anye vāhyāḥ samyaganekāntamatābdher vāhyāmithyaikā
-
YAṬ-IŚ 018,09
ntā bhavanti te ca kalpitārthāḥ prasiddhās tadvādāḥ kathamiva
YAṬ-IŚ 018,10
paramārthapathaprasthāpakāḥ syur yatas tair abādhyaṃtvadīyaṃ mataṃ na syāt,
YAṬ-IŚ 018,11
na hi mithyāpravādaiḥ samyagvādo bādhituṃ śakyo 'tiprasaṃgāt |
YAṬ-IŚ 018,12
nanu ca dravyārthikanayena niścito rtho na pāramārthikomadīya
-
YAṬ-IŚ 018,13
matasya siddhaḥ pareṣāṃ saṃbhavad bādhakatvāt, paryāyārthikanayais tu
YAṬ-IŚ 018,14
niścitārthavat | tathā hi — na jīvādikadravyam ekam anapāyivā
-
YAṬ-IŚ 018,15
stavaṃ kramayaugapadyābhyām arthakriyāvirodhāt | na hidravyasya de
-
YAṬ-IŚ 018,16
śakṛtas tāvat kaścit kramaḥ saṃbhavati niṣkriyatvāt tasyadeśā
-
YAṬ-IŚ 018,17
ntaragamanāyogāt, sakriyatve sarvavyāpakatvavirodhāt | nā'pi
YAṬ-IŚ 018,18
kālakṛtaḥ śāśvatikatvāt sakalakālavyāpitvāt pratiniyata
-
YAṬ-IŚ 018,19
kālatve nityatvavirodhāt dravyatvāghaṭanāt | svayamakramasya saha
-
YAṬ-IŚ 018,20
kārikāraṇakramāpekṣaḥ krama ity apy asāraṃ, sahakāribhyaḥkaṃcid apy a
-
YAṬ-IŚ 018,21
tiśayamanāsādayatas tadapekṣānupapatter atiprasaṃgāt | sahakārikṛta
-
YAṬ-IŚ 018,22
m upakāram ātmasāt kurvataḥ kāryatvaprasaṃgādanityatvāpatteḥ | yadi tu
YAṬ-IŚ 019,01
nityadravyasya kaṃcid apy upakāram akurvatām apisahakāritvam urarīkri
-
YAṬ-IŚ 019,02
yate tena saha saṃbhūya kāryakaraṇaśīlānām evasahakāritvavyava
-
YAṬ-IŚ 019,03
sthitir iti mataṃ, tad api na nityadravyasya kramaḥ siddhyet
YAṬ-IŚ 019,04
tasyākramatvāt; sahakāriṇām eva kramavattvāt | sahakāryapekṣaḥ
YAṬ-IŚ 019,05
kramo 'pi dravyasyaiveti cet na, tasyā'pi deśakṛtasyakālakṛta
-
YAṬ-IŚ 019,06
sya vā virodhāt | tathā krameṇa sahakāriṇam apekṣamāṇasya
YAṬ-IŚ 019,07
kālabhedād anityatvaprasaṃgāt kāryeṇā'pi krameṇāpekṣamāṇasya
YAṬ-IŚ 019,08
bhedāpatteḥ sahakāriviśeṣavat tato na kramaḥ sarvathādravyasya
YAṬ-IŚ 019,09
saṃbhavati | nā'pi yaugapadyaṃ yugapad ekasmin samayesakalārthakriyā
-
YAṬ-IŚ 019,10
niṣpādanād dvitīyasamaye'narthakriyākāritvenā'vastutvaprasaṃgāt;
YAṬ-IŚ 019,11
niṣpāditaniṣpādanaprasaṃgād vā | tad evaṃ dravyānnityātmakāt krama
-
YAṬ-IŚ 019,12
yaugapadye nivartamāne svavyāpyām arthakriyāṃ nivartayataḥ, sā ca
YAṬ-IŚ 019,13
nivarttamānā vāstavatvam iti vyāpakānupalabdher bādhikāyāḥ
YAṬ-IŚ 019,14
saṃbhavān nāsaṃbhavadbādhakatvaṃ dravyasya siddhaṃsaugatānāṃ | nā'pi
YAṬ-IŚ 019,15
paryāyasya kṣaṇikasyāsaṃbhavadbādhakatvaṃ siddhyati tatrā'pivyā
-
YAṬ-IŚ 019,16
pakānupalaṃbhasya bādhakasya saṃbhavāt | tathā hi — paryāyo navā
-
YAṬ-IŚ 019,17
stavo 'rthakriyānupalaṃbhāt, na tatrārthakriyopalaṃbhaḥkramayaugapa
-
YAṬ-IŚ 019,18
dyavirodhāt, na tatra kramayaugapadye saṃbhavataḥpariṇāmānupala
-
YAṬ-IŚ 019,19
bdheḥ, na tatra pariṇāmo 'stipūrvottarākāravyāpidravyasthiter anu
-
YAṬ-IŚ 019,20
palabdheḥ, na tatra pūrvottarākāravyāpidravyasthitir astipratikṣa
-
YAṬ-IŚ 019,21
ṇām utpādānantaraṃ niranvayavināśābhyupagamāt | na ca tatraka
-
YAṬ-IŚ 019,22
syacit kutaścid utpattir ghaṭate, sati kāraṇekāryasyotpattau kṣa
-
YAṬ-IŚ 020,01
ṇabhaṃgaprasaṃgād asati kāraṇe kāryasyodayevinaṣṭatamasya bhaviṣya
-
YAṬ-IŚ 020,02
ttamasya ca kāraṇatvaprasaṃgas tasminn apy asatikāryasyodayāt | e
-
YAṬ-IŚ 020,03
tena svakāle sati kāraṇe kāryasyotpattir iti pakṣāntaram apyapā
-
YAṬ-IŚ 020,04
stam | kāraṇatvenābhimatasyāpi svākāle sattvopapatteḥ | ta
-
YAṬ-IŚ 020,05
ditthaṃ nayaniścito 'rtho na pāramārthikaḥ śāsanasya saṃbha
-
YAṬ-IŚ 020,06
vadbādhakatvāt taimirikajñānaniścitendudvayavat | tathāpramāṇaprakṛ
-
YAṬ-IŚ 020,07
to 'py artho dravyaparyāyātmako nāṃjasaḥ siddhyet, tata evatadvat
YAṬ-IŚ 020,08
sa hi yenātmanā nityas tenaivātmanā'nityaś ced virodhobādhakaḥ,
YAṬ-IŚ 020,09
svabhāvāṃtareṇa ced vaiyadhikaraṇyaṃ tasya prāptaṃparasparaviruddhayor ni
-
YAṬ-IŚ 020,10
tyānityātmanor ekādhikaraṇatvādarśanāt, kvacid deśe śītoṣṇa
-
YAṬ-IŚ 020,11
sparśavat, tayor ekāśrayatve vā yugapad ekenaivātmanānityānityatva
-
YAṬ-IŚ 020,12
yoḥ prasakteḥ saṃkaraḥ syāt | yenātmanā nityatvam iṣṭaṃtenā
-
YAṬ-IŚ 020,13
nityatvam eva, yena cānityatvaṃ tena nityatvam evetiparasparagama
-
YAṬ-IŚ 020,14
nāt vyatikaraḥ, ayam ātmānaṃ purodhāya nityo jīvādir arthaḥka
-
YAṬ-IŚ 020,15
thyate, evaṃ purodhāyānityas tau yadi tato 'rthāntarabhūtau, tadā
YAṬ-IŚ 020,16
vastutrayaprasaṃgas tāni ca trīṇy api vastūni yadinityānityā
-
YAṬ-IŚ 020,17
tmakāni tadā pratyekaṃ punar vastutrayaprasaṃga itianavasthā syāt |
YAṬ-IŚ 020,18
vadi tu tau tato 'narthāntarabhūtau tadā jīvādyartha eva natāvā
-
YAṬ-IŚ 020,19
t prānau tadabhāvāt te na nityāś cānityāś cavyavasthāpyaṃte, tāv eva
YAṬ-IŚ 020,20
cātmānau na tato 'paro 'rthaḥ syād iti kasyacin nityatvā
-
YAṬ-IŚ 020,21
nityatve tau sādhayeyātāṃ | svayam eva tau nityānityausyātā
-
YAṬ-IŚ 020,22
m iti cet tarhi yo nityaḥ sa nitya eva, yaś cānityaḥ so'nitya
YAṬ-IŚ 021,01
eveti prāptaṃ, tathā cobhayadoṣānuṣaṃgaḥsarvathaikasya nityāni
-
YAṬ-IŚ 021,02
tyātmakasyārthasyāpratipattiprasaṃgaḥ | dṛśyatayopagamyamānasya ca
YAṬ-IŚ 021,03
sarvathā'nupalabdher abhāvaprasaṃgaḥ tasyādṛśyatvapratijñānecādṛṣṭapa
-
YAṬ-IŚ 021,04
rikalpanam anuṣajyetety anekabādhakopanipātān napramāṇaniścito 'rthaḥ
YAṬ-IŚ 021,05
śāsanasyāṃjasaḥ syād ākāśakeśapāśaprakāśakaśāsanavat taimi
-
YAṬ-IŚ 021,06
rikasyeti kathaṃ nayapramāṇaprakṛtāṃjasārthaṃ madīyaṃ mataṃsyād anyair a
-
YAṬ-IŚ 021,07
khilaiḥ pravādaiḥ saugatādibhiḥ dhṛṣyamāṇatvāt tata eva nadayāda
-
YAṬ-IŚ 021,08
matyāgasamādhiniṣṭhaṃ sarvathā saṃbhavadbādhakasya jīvasyadayādicatu
-
YAṬ-IŚ 021,09
ṣṭayāsaṃbhavāt tadviṣayasya dayādiniṣṭhatvāsiddhes tathā cakatham advitī
-
YAṬ-IŚ 021,10
yaṃ sarvādhināyakatvānupapatter iti vadantam iva bhagavantaṃvijñāpayantaḥ
YAṬ-IŚ 021,11
sūrayaḥ pramāṇanayaprakṛtaṃ pāramārthikaṃ tattvaṃsādhayanti —
YA 7a
abhedabhedātmakam arthatattvaṃ
YA 7b
tava svataṃtrānyatarat khapuṣpam |
YA 7c
avṛttimattvāt samavāyavṛtteḥ
YA 7d
saṃsargahāneḥ sakalārthahāniḥ ||
7
||
YAṬ-IŚ 021,16
abhedo
dravyaṃ nityaṃ,
bhedaḥ
paryāyonaśvaras tā
-
YAṬ-IŚ 021,17
v ātmānau, yasya tadabhedabhedātmakaṃ
tava
bhagavan !
arthatattvaṃ
YAṬ-IŚ 021,18
jīvāditattvaṃ parasparataṃtraṃ dravyaparyāyātmakam ityabhidhīyate | a
-
YAṬ-IŚ 021,19
smābhir na punaḥ svataṃtraṃ dravyamātraṃ paryāyamātraṃ vātadubhayaṃ vā
YAṬ-IŚ 021,20
vijñāpyate tasya khapuṣpasamatvāt, pratipāditakrameṇa
saṃbhavad
bādha
-
YAṬ-IŚ 021,21
kasyāsmābhir apīṣṭatvād vāstavatvānupapatteḥ, naya
prakṛta
sya pramāṇa
-
YAṬ-IŚ 022,01
prakṛtasya vā'rthasya jātyaṃtarasyāṃ
jasasya
tvadīyamatena svīkara
-
YAṬ-IŚ 022,02
ṇād advitīyam eva tavedaṃ matam anumanyāmahe tato 'nyairakhilaiḥ pravā
-
YAṬ-IŚ 022,03
dair adhṛṣyatvasiddheḥ |
YAṬ-IŚ 022,04
nanu cāstu svataṃtraṃ dravyam ekaṃ khapuṣpasamānaṃpratyakṣādibhi
-
YAṬ-IŚ 022,05
r anupalabhyamānatvāt kṣaṇikaparyāyavat | tadubhayaṃ tudravyaguṇakarma
-
YAṬ-IŚ 022,06
sāmānyaviśeṣasamavāyarūpaṃ sattattvaṃ prāgabhāvādirūpamevāsattatvaṃ
YAṬ-IŚ 022,07
svataṃtram api kathaṃ khapuṣpavat syāt tasyadravyādipratyayaviśeṣavi
-
YAṬ-IŚ 022,08
ṣayasya sakalajanaprasiddhatvād iti cet, nakāraṇakāryadravyayor gu
-
YAṬ-IŚ 022,09
ṇaguṇinoḥ karmatadvatoḥ sāmānyatadvator viśeṣyatadvatoś capadārthā
-
YAṬ-IŚ 022,10
ntaratayā svataṃtrayoḥ sakṛd apy apratīyamānatvātsarvadāvayavāvaya
-
YAṬ-IŚ 022,11
vyātmanor guṇaguṇyātmanaḥ karmatadvadātmanaḥsāmānyaviśeṣātmana
-
YAṬ-IŚ 022,12
ś cārthatattvasya jātyantarasya pratyakṣāditaḥ sarvasyanirbādham ava
-
YAṬ-IŚ 022,13
bhāsanāt |
YAṬ-IŚ 022,14
syān mataṃ, parasparanirapekṣam api padārthapaṃcakaṃsamavāyasaṃbaṃdha
-
YAṬ-IŚ 022,15
viśeṣavaśāt parasparātmakam ivāvabhāsate'nutpannabrahmatulākhya
-
YAṬ-IŚ 022,16
jñānātiśayānām asmādṛśām iti | tad api na parīkṣākṣamaṃsarvadā'
-
YAṬ-IŚ 022,17
smadādipratyakṣasya bhrāṃtatvaprasaṃgāt tatpūrvakānumānāderapi pramāṇa
-
YAṬ-IŚ 022,18
tvānupapatter apramāṇabhūtāt pratyayaviśeṣātpadārthaviṣayavyavasthāpanā
-
YAṬ-IŚ 022,19
saṃbhavāt; tathā'bhyupagamyāpiparyanuyuṃjmahe — avayavāvayavyādīnāṃ
YAṬ-IŚ 022,20
samavāyavṛttiḥ padārthāntarabhūtā tato vṛttimatī vā syādavṛttimatī
YAṬ-IŚ 022,21
vā ? na tāvat prathamakalpanā saṃbhavati tatra saṃyogavṛtterayogāt tasyā
YAṬ-IŚ 022,22
dravyavṛttitvād anyathā guṇatvavadvirodhāt | nasamavāyavṛttiḥ samavā
-
YAṬ-IŚ 023,01
ntarasyānabhyupagamāt viśeṣaṇabhāvasyāpivṛttiviśeṣasya svataṃ
-
YAṬ-IŚ 023,02
trapadārthāviṣayatvād anyathātiprasaṃgāt sahyaviṃdhyayor apiviśeṣaṇa
-
YAṬ-IŚ 023,03
viśeṣyabhāvānuṣaṃgāt | saṃbhavaṃtī vā viśeṣaṇabhāvākhyāvṛttimadbhyo
YAṬ-IŚ 023,04
'rthāntarabhūtā vṛttyaṃtarānapekṣā na jāghaṭītitadvṛttyaṃtarāpekṣāyām a
-
YAṬ-IŚ 023,05
navasthānāt
kṛto vṛttir vyavasthitā syād yayāsamavāyavṛttir vṛtti
-
YAṬ-IŚ 023,06
m atīṣyate
| yadi punar avṛttimatīti kalpanottarāsamāśriyate
YAṬ-IŚ 023,07
tadāpy avṛttimattvāt samavāyavṛtteḥ saṃsargahāniḥsakalārthānām a
-
YAṬ-IŚ 023,08
nuṣajyamāṇā maheśvareṇāpi nivārayitum aśakyāpanīpadyeta | yadi
YAṬ-IŚ 023,09
punaḥ svabhāvataḥ siddhaḥ saṃsargaḥ padārthānām anyonyaṃ napunar asaṃ
-
YAṬ-IŚ 023,10
spṛṣṭānāṃ samavāyavṛttyā saṃsargaḥ kriyatesamavāyasamavāyivad iti
YAṬ-IŚ 023,11
matāṃtaram urarīkriyate tadā syādvādaśāsanam evāśritaṃ syātsvabhā
-
YAṬ-IŚ 023,12
vata eva dravyasya guṇakarmasāmānyaviśeṣair aśeṣaiḥ
kathaṃcit tādā
-
YAṬ-IŚ 023,13
tmyam
anubhavataḥ pratyayaviśeṣavaśād idaṃ dravyam ayaṃguṇaḥ karmedaṃ sā
-
YAṬ-IŚ 023,14
mānyam etat viśeṣo 'sau tatsaṃbaṃdho 'yamaviṣvagbhāvalakṣaṇaḥ sama
-
YAṬ-IŚ 023,15
vāya ity apoddhṛtya sannayanibaṃdhano vyavahāraḥ pravarttataity anekā
-
YAṬ-IŚ 023,16
ntamatasya prasiddhatvāt; svataḥ parato vārthānāṃsaṃsargahānau tu saka
-
YAṬ-IŚ 023,17
lārthahāniḥ syāt, tām anicchadbhir abhedabhedātmakamarthatattvaṃ paraspa
-
YAṬ-IŚ 023,18
rataṃtraṃ prātītikam arthakriyāsamarthaṃ sāmarthyātsamarthanīyaṃ tatra viro
-
YAṬ-IŚ 023,19
dhānavakāśāt tatropalaṃbhasyābādhitasya sadbhāvāttadvirodhasya vā'nu
-
YAṬ-IŚ 023,20
palaṃbhalakṣaṇatvāt sudūram apy anusṛtya sarvaiḥ pravādibhirekasya
vastuno
YAṬ-IŚ 023,21
'nekātmakasyāśrayaṇīyatvāt yogaiḥ sāmānyaviśeṣavat; na hisā
-
YAṬ-IŚ 023,22
mānyaviśeṣa ekaevānuvṛttivyāvṛttipratyayajananaśaktidvayātmako
YAṬ-IŚ 024,01
neṣyate | svasamayavirodhāc chaktidvayasya tato bhedonaiko 'nekā
-
YAṬ-IŚ 024,02
tmaka iti
cet
na, tasya niḥśaktikatvaprasaṃgāt | tasya śakti
-
YAṬ-IŚ 024,03
bhyāṃ saṃbaṃdhān na niḥśaktikatvam iti cet tarhi tasyaśaktibhyāṃ
YAṬ-IŚ 024,04
saṃbandhau svīkurvataḥ katham anekātmakaṃ na syāt | tatsaṃbaṃdhayor api
YAṬ-IŚ 024,05
tato bhede tad eva niḥśaktikatvaṃ tābhyām api saṃbaṃdhābhyāmanyayo
YAṬ-IŚ 024,06
saṃbaṃdhayoḥ parikalpanāyām anavasthā syāt | tad asat, tatsaṃbaṃdhātma
-
YAṬ-IŚ 024,07
katvopagame śaktidvayātmakatvam evāstu śaktiśaktimatoḥkaṃthacittā
-
YAṬ-IŚ 024,08
dātmyāt, tathā ca sāmānyaviśeṣa evaiko 'nekāntātmake vastuni
YAṬ-IŚ 024,09
virodhaṃ niruṇaddhīti kiṃ naścintayā, tadvadvaiyadhikaraṇyādidūṣaṇa
-
YAṬ-IŚ 024,10
kadaṃbakam api tato dūrataraṃ samutsārayatīti kṛtaṃprayāsena; svayaṃ meca
-
YAṬ-IŚ 024,11
kajñānaṃ caikān ekaṃ pratibhāsaṃ svīkurvat katham anekāntaṃnirasitum u
-
YAṬ-IŚ 024,12
tsahate sacetanaḥ | mecakajñānam evety ayuktaṃ tasyanānāsvabhāvatvā
-
YAṬ-IŚ 024,13
bhāve 'nekārthagrāhitvavirodhāt; nānārthagrahaṇasvabhāvo 'pyeka eva ta
-
YAṬ-IŚ 024,14
syeṣyate sattvādisāmānyasya nānāvyaktivyāpakaikasvabhāvavaditi
YAṬ-IŚ 024,15
cet, na tathā paraṃ prati sādhyatvāt satpratyayāviśeṣādviśeṣaliṃgā
-
YAṬ-IŚ 024,16
bhāvād ekaṃ sattvasāmānyam ekasvabhāvaṃ siddhaṃ tadvatdravyādisāmānyaṃ
YAṬ-IŚ 024,17
dravyatvādipratyayāviśeṣād viśeṣaliṃgābhāvāc ceti
cet
, na sattva
-
YAṬ-IŚ 024,18
dravyādipratyayasya prativyaktiviśeṣasiddheḥsattvadravyatvādisāmā
-
YAṬ-IŚ 024,19
nyasyānekatvavyavasthiteḥ | idaṃ ca sad idaṃ ca sad itisamāne ime
YAṬ-IŚ 024,20
satī tathā samāne dravye guṇau karmaṇī ceti samānapratyayātsamāna
-
YAṬ-IŚ 024,21
pariṇāmasya prativyakti vyaktyaṃtarāpekṣayā prabhidyamānasyanirvādha
-
YAṬ-IŚ 024,22
bodhādhirūḍhatvāt | tatravṛttivikalpānavasthādibādhakasyānavakā
-
YAṬ-IŚ 025,01
śāt | nanu ca samānapariṇāmeṣu samānapratyayātsamānapariṇāmā
-
YAṬ-IŚ 025,02
ntaraprasaṃgād anavasthānaṃ bādhakam atrāsty eveti cet, nasamānapariṇā
-
YAṬ-IŚ 025,03
mānāṃ vyaktiṣv eva sveṣv api samānapratyayahetutvādanavasthānupapatteḥ
YAṬ-IŚ 025,04
svayaṃ vyaktayas tathā samānapratyayahetavaḥ santu kiṃsamānapariṇā
-
YAṬ-IŚ 025,05
makalpanayety anālocyābhidhānaṃ karkādivyaktīnām api gopra
-
YAṬ-IŚ 025,06
tyayahetutvaprasaṃgāt | gorūpeṇa samānena pariṇatā evakhaṃḍādi
-
YAṬ-IŚ 025,07
vyaktayo gopratyayahetava iti cet siddhaḥ samānapariṇāmo'nekaḥ
YAṬ-IŚ 025,08
prativyaktibhedapratīteḥ | na hi gotvaṃ sāmānyam ekaṃtatsamavā
-
YAṬ-IŚ 025,09
yāt khaṃḍādiṣu gopratyaya iti vyavasthāpayituṃ śakyaṃkarkādi
-
YAṬ-IŚ 025,10
vyaktiṣv api tatsamavāyāt gopratyayatvaprasaṃgāt | na casarva
-
YAṬ-IŚ 025,11
vyaktibhyaḥ sāmānyasya samavāyasya ca sarvathā bhede 'pikhaṃḍā
-
YAṬ-IŚ 025,12
divyaktiṣv eva gotvaṃ samavaiti na punaḥ karkādiṣv itiyuktam u
-
YAṬ-IŚ 025,13
tpaśyāmaḥ | iha khaṃḍādiṣu gotvam iti satpratyayāviśeṣātkhaṃḍā
-
YAṬ-IŚ 025,14
diṣv eva gotvasya samavāya iti cet, tarhi nānāsamavāyaḥ
YAṬ-IŚ 025,15
siddhaḥ pratisamavāyipratyayabhedāt samavāyina eva nānāsama
-
YAṬ-IŚ 025,16
vāyas tattvaṃbhāvena vyākhyātam iti vacanāt | sattāvattadekatvapra
-
YAṬ-IŚ 025,17
siddher iti cet, naikasya niraṃśasyadeśakālabhinnasamavāyiṣu
YAṬ-IŚ 025,18
sarvathehedam iti pratyayahetutvavirodhāt saṃyogasyāpyekasyānaṃśasya
YAṬ-IŚ 025,19
saṃyogiṣu saṃyuktapratyayahetutvaprasaṃgāt tathā caika evasamavā
-
YAṬ-IŚ 025,20
yavat saṃyogaḥ syād iti yaugamatam ativarttate | yadi punarnānā
YAṬ-IŚ 025,21
saṃyogaḥ śithilaḥ saṃyogo niviḍaḥ saṃyoga iti viśeṣapratya
-
YAṬ-IŚ 025,22
yān manyadhvaṃ tadā nityaḥ samavāyo naśvaraḥ samavāya itipratya
-
YAṬ-IŚ 026,01
yabhedāt samavāyo 'pi |
nānāvastusamavāyinoranityatvāt sa
YAṬ-IŚ 026,02
cet tarhi saṃyoginoḥ śithilatvāt saṃyogaḥ śithila ity upaca
-
YAṬ-IŚ 026,03
ryatāṃ paramārthatas tasya niviḍarūpatvāt | nānāsaṃyogoyutasiddha
-
YAṬ-IŚ 026,04
dravyāśrayatvād vibhāgavad iti cet na, dravyatvenaparasparavyabhicā
-
YAṬ-IŚ 026,05
rāt tathā samavāyo nānā syādayutasiddhāvayavāvayavidravyāśra
-
YAṬ-IŚ 026,06
yatvād dvitvasaṃkhyāvad ity api śakyaṃ vaktuṃ | samavāya
syānāśraya
-
YAṬ-IŚ 026,07
tvā
d asiddho tra hetur iti cet, na
ṣaṇṇām āśritatvamanyatra nitya
-
YAṬ-IŚ 026,08
dravyebhya
iti vacanavirodhāt | samavāyasyo
pacārādāśritatva
-
YAṬ-IŚ 026,09
siddhes tathā vacanaṃ na virudhyate samavāyinoḥ satorevehedam i
-
YAṬ-IŚ 026,10
ti pratyayotpādasyopacārakāraṇasya sadbhāvād iti cet, katha
-
YAṬ-IŚ 026,11
m evam avayavāvayavidravyāśrayatvāt iti hetur asiddhaḥ syāttasyo
-
YAṬ-IŚ 026,12
pacārānupacārānapekṣayāśritatvāt, sāmānyarūpatvenābhidhānāt |
YAṬ-IŚ 026,13
paramārthato 'nāśritatve 'pi etad abhidhīyate — nānāsamavāyonāśri
-
YAṬ-IŚ 026,14
tatvāt paramāṇuvad iti | nanv evaṃ vadan samavāyaṃ dharmiṇaṃprapa
-
YAṬ-IŚ 026,15
dyate cet, kālātyayāpadiṣṭo hetuś cadharmigrāhakapramāṇabādhi
-
YAṬ-IŚ 026,16
tatvāt | na pratipadyate ced āśrayāsiddho hetur ity api nadūṣaṇaṃ
YAṬ-IŚ 026,17
samavāyasyāviṣvagbhāvasaṃbaṃdhasya kadācittādātmyalakṣaṇasyaika
-
YAṬ-IŚ 026,18
tvānekatvābhyāṃ vivādāpannasya pratipatterdhārmigrāhakapramāṇānta
-
YAṬ-IŚ 026,19
raikatvāsiddhes tena bādhā'nupapatteḥkālātyayāpadiṣṭatvāyogāt |
YAṬ-IŚ 026,20
tadekatvasādhanasya ca pramāṇasyāsaṃbhavāt svapratyayaviśeṣasyāsi
-
YAṬ-IŚ 026,21
ddhatvāt | kālādibhir vyabhicāra iti cet, na teṣām apikathaṃci
-
YAṬ-IŚ 026,22
n nānātvasiddheḥ kālasyāsaṃkhyeyadravyatvātsvasyānaṃtapradeśatvāt
YAṬ-IŚ 027,01
syādvādināṃ mate, tataḥ samavāyasya nānātvaprasiddhauca sāmānyasya
YAṬ-IŚ 027,02
prativyaktisamavāyaṃ kathaṃcittādātmyaṃ pratipadyamānasyanānātva
-
YAṬ-IŚ 027,03
siddhir nānāvyaktitādāmyena sthitatvāt vyaktisvarūpavad iti
YAṬ-IŚ 027,04
naikasvabhāvaṃ sāmānyaṃ satvaṃ dravyatvādi vā param aparaṃvā siddhaṃ yata
YAṬ-IŚ 027,05
idam ucyate nānāvyaktivyāpakaikasvabhāvasāmānyavannānārthagrā
-
YAṬ-IŚ 027,06
hakaikasvabhāvaṃ mecakajñānam iti | nānāsvabhāvatve tumecakajñā
-
YAṬ-IŚ 027,07
nasyaikasya tad evābhedabhedātmakaṃ vastvekānekātmakaṃnityā
-
YAṬ-IŚ 027,08
nityātmakaṃ sādhayetsakalavirodhādibādhakapariharaṇasamarthatvāt
YAṬ-IŚ 027,09
saugatānāṃ
ca vedyavedakākārasaṃvedanaṃ tattvam ekamanekātmakaṃ sādha
-
YAṬ-IŚ 027,10
yaty eva | vedyavedakākārayor bhrāṃtatve saṃvedanasyacābhrāntatve
YAṬ-IŚ 027,11
bhrāntetarākāram ekaṃ saṃvedanaṃ, bhrāntākārasya cāsattvesaṃvidā
-
YAṬ-IŚ 027,12
kārasyābhrāntasya satve sadasadātmakam ekaṃ, viṣayākāravive
-
YAṬ-IŚ 027,13
kitayā parokṣatve saṃvidrūpatayā pratyakṣatveparokṣapratyakṣā
kāram ekaṃ
YAṬ-IŚ 027,14
vijñānaṃ kathaṃ nirākuryuḥ yato 'nekāntāsiddhir na bhavet |
kapi
-
YAṬ-IŚ 027,15
lānāṃ
tu tattvam ekaṃ pradhānaṃ sattvarajastamorūpaṃsarvathaikāntakalpa
-
YAṬ-IŚ 027,16
nāṃ śithilayaty eva | tasyaivānekāntātmakavastusādhanatvāt |
YAṬ-IŚ 027,17
sattvādīnām eva sāmyamāpannānāṃ vinivṛttaprasavapravṛttīnāṃpradhāna
-
YAṬ-IŚ 027,18
vyapadeśāt | tadvyatiriktapradhānābhāvān naikamanekāntātmakam iti
YAṬ-IŚ 027,19
cet naikapradhānābhyupagamavirodhāt pradhānatrayasiddheḥ | sarvasaṃ
-
YAṬ-IŚ 027,20
hārakāle pradhānam ekam evādvayaṃ na sattvādayas teṣāṃtatraiva līnatvā
-
YAṬ-IŚ 027,21
d iti cet, katham ekasmād anekākāraṃ mahatprajāyetātiprasaṃgāt |
YAṬ-IŚ 027,22
sukhaduḥkhamohaśaktitrayātmakatvāt pradhānasya na doṣa iticet,
YAṬ-IŚ 028,01
katham evam ekam anekaśaktyātmakaṃ pradhānamanekāṃtaṃ na sādhayet, bho
-
YAṬ-IŚ 028,02
ktṛtvādyanekadharmātmakapuruṣatattvavat | bhoktṛtvādīnāmavāstavatvā
-
YAṬ-IŚ 028,03
d ekam eva puruṣatattvam iti cet, na vāstavāvāstatvasiddheḥ, puru
-
YAṬ-IŚ 028,04
ṣasyānekatvānivṛtteḥ | tasyāvāstavadharmarūpeṇāsatvānnānekarūpa
-
YAṬ-IŚ 028,05
tvam iti cet, na tathā sadasadātmakatayā'nekāṃtasiddheḥ | tato
YAṬ-IŚ 028,06
bhagavato jinasya matam advitīyam evanayapramāṇaprakṛtāṃjasārthatvā
-
YAṬ-IŚ 028,07
d akhilaiḥ pravādair adhṛṣyatvāc ca vyavasthitam itiyogamatasyaiva sa
-
YAṬ-IŚ 028,08
doṣatvasiddher akhilārthahānir vyavatiṣṭhate |
YAṬ-IŚ 028,09
itaś ca sakalārthahānir yaugānām ity abhidhīyate —
YA 8a
bhāveṣu nityeṣu vikārahāne
-
YA 8b
r na kārakavyāpṛtakāryayuktiḥ |
YA 8c
na baṃdhabhogau na ca tadvimokṣaḥ,
YA 8d
samaṃtadoṣaṃ matam anyadīyaṃ ||
8
||
YAṬ-IŚ 028,14
dikkālākāśātmamanaḥsu pṛthivyādiparamāṇudra
-
YAṬ-IŚ 028,15
vyeṣu paramamahatvādiṣu guṇeṣu sāmānyaviśeṣasamavāyeṣu cabhā
-
YAṬ-IŚ 028,16
veṣu nityeṣv evābhyanujñāyamāneṣu vikārasya vikriyākhyasya
YAṬ-IŚ 028,17
hāniḥ prasajyeta | vikārahāneś ca na kārakavyāpṛtaṃkartrādikā
-
YAṬ-IŚ 028,18
rakavyāpārasya vikriyāpāye saṃbhavā'bhāvāt | kriyāviṣṭaṃdravyaṃ
YAṬ-IŚ 028,19
kārakam iti prasiddheḥ | kārakavyāpṛtābhāve ca na kāryaṃdravyagu
-
YAṬ-IŚ 028,20
ṇakarmalakṣaṇaṃ pratiṣṭhām iyarttīti | tadapratiṣṭhāyāñ cana yuktir anu
-
YAṬ-IŚ 028,21
mānalakṣaṇānubaṃdhe sādhye tasyāḥ
kāryaliṃgatvā
ttadabhāve cāgha
-
YAṬ-IŚ 029,01
ṭanāt | baṃdhābhāve ca bhogaḥ phalaṃ na bhavati | nā'pi tadvimo
-
YAṬ-IŚ 029,02
kṣas tasya baṃdhapūrvakatvād iti sakalārthahāniḥ syāt | bhāvānām a
-
YAṬ-IŚ 029,03
bhāve prāgabhāvādīnām apy asaṃbhavāt teṣāṃ bhāvaviśeṣaṇatvātsvataṃtrā
-
YAṬ-IŚ 029,04
ṇām anupapatteḥ | etena
mīmāṃsakānāṃ
śabdātmādiṣubhāveṣu
YAṬ-IŚ 029,05
nityeṣu pratijñāyamāneṣu vikārahāneḥkārakavyāpṛtakāryayuktiḥ
YAṬ-IŚ 029,06
pratyākhyātā, tannibandhanau ca baṃdhabhogau, tadvimokṣaścānaṃdātma
-
YAṬ-IŚ 029,07
kabrahmapadāvāptirūpaḥ pratikṣiptaḥ | kathaṃcidabhedabhedātmakatve tu
YAṬ-IŚ 029,08
bhāvānām abhyupagamyamāne syādvādāśrayaṇaṃnityatvaikāṃtavirodha
-
YAṬ-IŚ 029,09
prātītikam avaśyaṃ bhāvi durnivāraṃ iti samaṃtadoṣamanyadīyam anyeṣāṃ
YAṬ-IŚ 029,10
vaiśeṣikanaiyāyikānāṃ mīmāṃsakānāñ cedam anyadīyam itiprati
-
YAṬ-IŚ 029,11
pattavyam | athavā
kāpilānāṃ
matam anyadīyaṃsamantadoṣam iti
YAṬ-IŚ 029,12
vyākhyāyate samantāt deśakālapuruṣaviśeṣāpekṣayā'pi sarvataḥ
YAṬ-IŚ 029,13
pratyakṣānumeyāgamagamyeṣu sarveṣu sthāneṣu sarvata itigrāhyaṃ sama
-
YAṬ-IŚ 029,14
ntāt doṣo bādhakaṃ pramāṇaṃ yasmiṃs tatsamantadoṣaṃ, taccānyadīyaṃ
YAṬ-IŚ 029,15
mataṃ na tvadīyam iti bhāvaḥ | kathaṃ tatsamantadoṣam ityucyate ?
YAṬ-IŚ 029,16
yasmād bhāveṣu nityeṣu niratiśayeṣu puruṣeṣu sāṃkhyairabhimateṣu
YAṬ-IŚ 029,17
nirvikārasya puruṣārthapradhānapravṛttivikriyālakṣaṇasyahāniḥ pra
-
YAṬ-IŚ 029,18
sajyate | sa hi pradhānasya vikāro mahadādiḥ puruṣārthobhavatu,
YAṬ-IŚ 029,19
puruṣasya kaṃcid upakāraṃ karoti vā na vā ? yadi karoti tadā
YAṬ-IŚ 029,20
puruṣād anarthāntaram arthāntaraṃ vā | tato 'narthāntaraṃcet, tam eva ka
-
YAṬ-IŚ 029,21
rotīti kāryatvaprasaṃgāt puṃso nityatvavirodhaḥ | tato'rthāntaraṃ
YAṬ-IŚ 029,22
cen na tasya kiṃcit kṛtaṃ syād iti kathaṃ puruṣārthaḥprakṛter vikāraḥ
YAṬ-IŚ 030,01
syāt | prakṛtikṛtavikāropakāreṇapuruṣasyopakārāntarakaraṇe '
-
YAṬ-IŚ 030,02
navasthāprasaṃgāt | nanu ca na puruṣasyopakārakaraṇānmahadādiḥ puru
-
YAṬ-IŚ 030,03
ṣārtho 'bhidhīyate sāṃkhyair nāpi puruṣeṇatasyopakārasaṃpādanāt
YAṬ-IŚ 030,04
sarvathā tasyodāsīnatvāt | kiṃ tarhi puruṣeṇa darśanāt puru
-
YAṬ-IŚ 030,05
ṣārthaḥ kathyate | puruṣabhogyatvād iti kecit, te 'pi naparīkṣa
-
YAṬ-IŚ 030,06
kāḥ sarvathodāsīnasya puruṣasya bhoktṛtvavirodhāt dṛśyasyabhogya
-
YAṬ-IŚ 030,07
tvāyogāt | nanu ca vītarāgasarvajñadarśanavat puṃso viṣaya
-
YAṬ-IŚ 030,08
darśanaṃ bhogaḥ, sa ca śuddhasyātmanaḥ saṃbhavaty evarāgādimalābhā
-
YAṬ-IŚ 030,09
vāt | tadviṣayasya ca bhogyatvaṃ nirviṣayasya bhogāsaṃbhavāttataḥ
YAṬ-IŚ 030,10
sarvathodāsīnasyāpi bhoktṛtvaṃ na virudhyate iti cet na, pari
-
YAṬ-IŚ 030,11
ṇāmitvaprasaṃgāt syādvādinaḥ sarvajñavat, sa hi sarvajñaḥpūrvotta
-
YAṬ-IŚ 030,12
rasvabhāvatyāgotpādanābhyām avasthitasvabhāvaḥ pariṇāmy evasarvā
-
YAṬ-IŚ 030,13
rthān paśyati nānyathā, pratisamayaṃ dṛśyasya pariṇāmitvedraṣṭur apa
-
YAṬ-IŚ 030,14
riṇāmān upapatter na cāyaṃ dṛśyam artham apariṇāminaṃ vaktuṃsamarthaḥ svayaṃ
YAṬ-IŚ 030,15
tasya pariṇāmitvopagamāt siddhāṃtaparityāgānuṣaṃgāt | ci
-
YAṬ-IŚ 030,16
cchaktir apariṇāminyeti cet, nādarśitaviṣayatvatyāgenadarśita
-
YAṬ-IŚ 030,17
viṣayatvopādānād avasthitāyā eva tasyāḥ pariṇāmitvasiddheḥ |
YAṬ-IŚ 030,18
etenāpratisaṃkramatvād apariṇāminī cetaneti pratyuktaṃ | prati
-
YAṬ-IŚ 030,19
viṣayaṃ darśitaviṣayatve saṃkramāt tathā buddher evapratisaṃkramo na tu
YAṬ-IŚ 030,20
cicchakter iti cet, va buddher apy apratisaṃkramaprasaṃgātviṣayasyaiva
YAṬ-IŚ 030,21
pratisaṃkramaprasaṃgāt, buddhyāvasīyamānasya viṣayasyapratisaṃkrame
YAṬ-IŚ 030,22
buddheḥ katham apratisaṃkrama iti cet, tarhi buddheḥpratidarśi
-
YAṬ-IŚ 031,01
kāyāḥ pratisaṃkrame tadviṣayasya citiśaktiḥ kathamapratisaṃkra
-
YAṬ-IŚ 031,02
meti cintyaṃ, yathaiva hi viṣayaṃ pratiniyataṃ darśayantībuddhi
-
YAṬ-IŚ 031,03
ś citiśaktaye saṃkrāmati tathā krameṇa citiśaktir apipaśyaṃtī
YAṬ-IŚ 031,04
viśeṣābhāvāta katham anyathā krameṇā darśitaviṣayā syāt | ci
-
YAṬ-IŚ 031,05
cchaktir apratisaṃkramaiva sarvadā śuddhatvād iti cet, naśuddhātmano
-
YAṬ-IŚ 031,06
'pi svaśuddhapariṇāmaṃ pratisaṃkramāvirodhāttatrāśuddhapariṇāmasaṃkra
-
YAṬ-IŚ 031,07
masyaivāsaṃbhavāt | śuddhapariṇāmenāpi citiśaktirapratisaṃkra
-
YAṬ-IŚ 031,08
mānaṃ tatvād iti cet, na prakṛtyā vyabhicārāt | sā 'pi hyanaṃtā
YAṬ-IŚ 031,09
sāṃtatve'pi nityatvavirodhāt | prakṛtermahadādipariṇāmasadbhāvā
-
YAṬ-IŚ 031,10
t pratisaṃkramaḥ siddhayen na punaś cicchakter apariṇāmitvāditi cet,
YAṬ-IŚ 031,11
na tasyā api dṛśyadarśanapariṇāmasadbhāvasiddheḥ | etena ci
-
YAṬ-IŚ 031,12
cchakter apratisaṃkrame sādhye pariṇāmarahitatve satyanaṃtatvād iti
YAṬ-IŚ 031,13
hetor asiddhatvaṃ vyavasthāpitam |
YAṬ-IŚ 031,14
syān mataṃ, cicchāktir apariṇāminy apratisaṃkramāśuddhatve saty a
-
YAṬ-IŚ 031,15
naṃtatvāt parasaṃgrahaviṣayasattāvad iti | tad apy asat | sattāyā gu
-
YAṬ-IŚ 031,16
ṇībhūtapariṇāmasaṃkramāyā eva parasaṃgrahaviṣayāyāḥ syādvādibhir a
-
YAṬ-IŚ 031,17
bhīṣṭatvāt sādhyasamatvād udāharaṇasya | na hinirākṛtapariṇā
-
YAṬ-IŚ 031,18
masaṃkramaṃ kiṃcid dravyaṃ dravyārthikanayaṃ pratyāpayatidurnayatvaprasaṃgāt
YAṬ-IŚ 031,19
brahmavādavat | nā'pi svapariṇāmabhinnamupacaritapariṇāmasaṃkra
-
YAṬ-IŚ 031,20
mam urarīkriyate, yatas tadudāharaṇīkṛtya cicchaktis tathāvidhā
YAṬ-IŚ 031,21
sādhyeti | nanu ca pareṣāṃ dṛśyasya draṣṭur atyaṃtabhedātdṛśye pariṇā
-
YAṬ-IŚ 031,22
mini pratisaṃkramo draṣṭur iti cicchāktilakṣaṇe śuddhātmaniupa
-
YAṬ-IŚ 032,01
caryate tayoḥ saṃsargāś cetanasyadarśitaviṣayatvopagamāt tato na
YAṬ-IŚ 032,02
paramārthato pariṇāmapratisaṃkramaṃ taṃ praniṣeddhum ucitamiti cet
YAṬ-IŚ 032,03
tarhi darśitaviṣayatvam yo 'caritatve darśanam anupacaritamātmanaḥ
YAṬ-IŚ 032,04
prasajyeta, atha darśanabhedas tatropacarita eva bhinnasyadarśanasya
YAṬ-IŚ 032,05
dṛśiśaktirūpasya vāstavatvād iti mataṃ tad api na samyak | dṛśi
-
YAṬ-IŚ 032,06
śakteḥ svabhāvabhedam antareṇa nānāvidhadṛśyadarśanavirodhāttadda
-
YAṬ-IŚ 032,07
rśitaviṣayasvabhāvabhedasya pāramārthikasyaiva siddheḥ |
YAṬ-IŚ 032,08
syān mataṃ cicchakter eka evābhinnaḥ svabhāvo'bhyupagamyate '
-
YAṬ-IŚ 032,09
smābhir yena yo yadā yatra yathā dṛśyapariṇāmobuddhayādhyavasīyate
YAṬ-IŚ 032,10
taṃ tadā tatra tathā paśyatīti darśitaviṣayatve pi tasyāḥprativiṣayaṃ
YAṬ-IŚ 032,11
na svabhāvabheda iti | tad apy asaṃbhāvyaṃ, tathā buddherapy ekasvabhāvatvapra
-
YAṬ-IŚ 032,12
saṃgāt | śakyaṃ hi vaktuṃ buddher eka eva kramabhāvyanekaviṣayavyavasā
-
YAṬ-IŚ 032,13
yasvabhāvo yena yathākālaṃ yathādeśaṃ yathāprakāraṃ caviṣayam a
-
YAṬ-IŚ 032,14
dhyavasyatīti va kiṃcid anekasvabhāvaṃ sidhyettathendriyamano'haṃkā
-
YAṬ-IŚ 032,15
rāṇām apiviṣayālocanasaṃkalpanābhimananaikasvabhāvatvaprasaṃgāt |
YAṬ-IŚ 032,16
tanmātrabhūtānām apinānāsvakāryakaraṇaikasvabhāvatvopapatteḥ |
YAṬ-IŚ 032,17
kasyacid anekaśo 'nekakāryahetor anekakriyāśāktisvabhāvatveci
-
YAṬ-IŚ 032,18
cchakter api nānādṛśyadarśanakriyāsvabhāvanānātvaṃ kathamapā
-
YAṬ-IŚ 032,19
kriyate | tathā ca na cicchaktir niratiśayaikanityasvabhāvā
YAṬ-IŚ 032,20
sidhyati tatra darśitaviṣayā yatas tadarthobahudhā'nekavikāro
YAṬ-IŚ 032,21
mahadādiḥ syād iti nityeṣu bhāveṣu prakṛtipuruṣeṣuvikārahāniḥ
YAṬ-IŚ 032,22
siddhā | vikārahāneś ca na kārakavyāpṛtakāryayuktiḥ | karoti
YAṬ-IŚ 033,01
iti kārakaṃ kartṛpradhānaṃ tasya vyāpṛtaṃ vyāpāraḥ, kāryaṃ mahadādi
YAṬ-IŚ 033,02
vyaktaṃ, yuktiryogaḥ saṃbaṃdhaḥ saṃsargaḥ kārakavyāpṛtaṃ cakāryaṃ ca
YAṬ-IŚ 033,03
tābhyāṃ yuktiḥ puruṣasya saṃsargo na syāt | tathākārakatvenābhi
-
YAṬ-IŚ 033,04
mataṃ pradhānaṃ na mahadādikāryakāri nirvyāpāratvātpuruṣavat |
YAṬ-IŚ 033,05
nirvyāpāraṃ tat sarvathāvikriyāśūnyatvāt tadvat | vikārarahitaṃ
YAṬ-IŚ 033,06
pradhānaṃ nityatvād ātmavad iti na kārakavyāpṛtakāryayorvyavasthā |
YAṬ-IŚ 033,07
tadabhāve ca na tābhyāṃ yuktiḥ puruṣasya siddhyet, tadasiddhau
YAṬ-IŚ 033,08
ca na baṃdhabhogau syātāṃ muktātmavat, pradhānavyāpārakāryāyoge
YAṬ-IŚ 033,09
hi na dharmādharmābhyāṃ prakṛter baṃdhaḥ saṃbhavati, tadasaṃbhave ca na tatphalaṃ
YAṬ-IŚ 033,10
sukhaduḥkhaṃ yasya bhoge darśanaṃ puruṣasya syāt tadabhāvena tadvi
-
YAṬ-IŚ 033,11
mokṣaḥ pradhānasya siddhyed baṃdhābhāve mokṣānupapatteḥ, baṃdhapūrvakatvā
-
YAṬ-IŚ 033,12
d vimokṣasyeti samaṃtadoṣaṃ matam anyadīyaṃ siddham | "syānmataṃ
YAṬ-IŚ 033,13
nityeṣv apy ātmādiṣu bhāveṣu svabhāvata eva vikāraḥ siddhyet
YAṬ-IŚ 033,14
tataḥ kārakavyāpāraḥ kāryaṃ ca tadyuktiś copapadyate itisakala
-
YAṬ-IŚ 033,15
doṣāsaṃbhava eveti tad api na parīkṣākṣamam ity āhuḥ —
YA 9a
ahetukatvaṃ prathitaḥ svabhāva
-
YA 9b
s tasmin kriyākārakavibhramaḥ syāt |
YA 9c
ābālasiddher vividhārthasiddhi
-
YA 9d
r vādāntaraṃ kiṃ tad asūyatāṃ te ||
9
||
YAṬ-IŚ 033,20
svabhāvavādī tāvad evaṃ praṣṭavyaḥ — kim ayaṃ svabhāvo
YAṬ-IŚ 033,21
nirhetukatvaṃ prathitaḥ? kim uta ābālasiddhervividhārthasiddhir iti ?
YAṬ-IŚ 034,01
nirhetukatvaṃ prathitaḥ svabhāva iti cet, tarhijñaptyutpattilakṣa
-
YAṬ-IŚ 034,02
ṇāyāḥ kriyāyāḥ pratīyamānāyā vibhramaḥ syāt svabhāvata eva
YAṬ-IŚ 034,03
bhāvānāṃ jñānād āvirbhāvāc cānyathā nirhetukatvāsiddheḥ | kriyā
-
YAṬ-IŚ 034,04
vibhrame ca kārakasya sakalasya pratibhāsamānasya vibhramo
YAṬ-IŚ 034,05
bhavet, kriyāviśiṣṭasya dravyasya kārakatvaprasiddheḥkriyāyāḥ
YAṬ-IŚ 034,06
kārakānupapatteḥ | na ca kriyākārakavibhramaḥsvabhāvavādibhi
-
YAṬ-IŚ 034,07
r abhyupagaṃtuṃ yukto vādāntaraprasaṃgāt | astusarvavibhramaikānto
YAṬ-IŚ 034,08
vādāntaram iti cet, tarhi vibhrame kim avibhramo vibhramo vā
YAṬ-IŚ 034,09
syāt ? yady avibhramas tadā na vibhramaikāṃtaḥ sidhyet tatrā'pi vi
-
YAṬ-IŚ 034,10
bhrame sarvatrābhrāntisiddhiḥ sarvatra vibhrame vibhramasyasarvavāstava
-
YAṬ-IŚ 034,11
svarūpatvāt tato vādāntaraṃ kiṃ tad asūyatāṃ te tavabhagavataḥ syā
-
YAṬ-IŚ 034,12
dvādabhānoḥ asūyatāṃ vidviṣāṃ vibhramaikāntasyāpi vādāntara
-
YAṬ-IŚ 034,13
syāsaṃbhavān na kiṃcid vādāntaram astīti vākyārthaḥ | athanā
-
YAṬ-IŚ 034,14
hetutvaṃ prathitaḥ svabhāvo 'bhyupagamyate kiṃ tvābālasiddher vividhā
-
YAṬ-IŚ 034,15
rthasiddhiḥ prathitaḥ svabhāva iti nigadyate tarhisaivābālasiddhe
-
YAṬ-IŚ 034,16
r nirṇītir nityādyaikāṃ tavādāśrayaṇe na saṃbhavati yataḥsarveṣām arthā
-
YAṬ-IŚ 034,17
nāṃ kāryāṇāṃ kāraṇānāṃ vā siddhiḥ syāt | na ca pratyakṣā
-
YAṬ-IŚ 034,18
dipramāṇato vividhārthasiddher asaṃbhave pareṣāṃ paryanuyogesvabhāva
-
YAṬ-IŚ 034,19
vādāv alaṃbanaṃ yuktam atiprasaṃgāt | pratyakṣādipramāṇasāmarthyāt vi
-
YAṬ-IŚ 034,20
vidhārthasiddhiḥ svabhāva iti vacane kathamivasvabhāvaikāṃtavādaḥ
YAṬ-IŚ 034,21
sidhyet | svabhāvasya svabhāvata eva vyavasthites tasyapratyakṣā
-
YAṬ-IŚ 034,22
dipramāṇasāmarthyāt vyavasthāpitatvāt, vādāntaraṃ tu kiṃ tat
YAṬ-IŚ 035,01
te 'sūyatāṃ syāt? tava suhṛdām eva vādāntaraṃsamyaganekāṃtavā
-
YAṬ-IŚ 035,02
darūpaṃ prasidhyet na tu tava pratikṣāṇāṃmithyaikāṃtavādinā
-
YAṬ-IŚ 035,03
m ity arthaḥ | kiṃ ca nityaikāntavādinaḥ kim ātmatattvaṃdehād ananya
-
YAṬ-IŚ 035,04
deva vadeyur anyedeva vā ? prathamakalpanāyāṃ saṃsārābhāvaḥprasajyeta,
YAṬ-IŚ 035,05
dehātmakasyātmano deharūpādivadbhavāṃtaragamanāsaṃbhavāttadbhava eva
YAṬ-IŚ 035,06
vināśaprasaṃgāt, nityatvavirodhāccārvākamatāśrayaṇaprasaṃgaś ca | sa
YAṬ-IŚ 035,07
ca pramāṇaviruddha evātmatattvavādino 'niṣṭaś ca | dvitīyakalpanāyāṃ
YAṬ-IŚ 035,08
tu dehasyānugrahopaghātābhyām ātmanaḥ sukhaduḥkhe na syātāṃsvade
-
YAṬ-IŚ 035,09
hād apy ātmano 'nyatvābhiniveśāt dehāntaravat, sukhaduḥkhābhāve
YAṬ-IŚ 035,10
ca necchādveṣau, tadabhāve ca dharmādharmau na saṃbhavataiti svedehe 'nu
-
YAṬ-IŚ 035,11
rāgasadbhāvād anugrahopaghātābhyām ātmanaḥ sukhaduḥkhesvagṛhādya
-
YAṬ-IŚ 035,12
nugrahopaghātābhyām iva katham upapadyate |
YAṬ-IŚ 035,13
dehād ananyatvānyatvābhyām avaktavyamātmatattvamabhyupagacchatāṃ
YAṬ-IŚ 035,14
bādhakam āhuḥ —
YA 10a
yeṣām avaktavyam ihātmatattvaṃ
YA 10b
dehād ananyatvapṛthaktvakḷpteḥ |
YA 10c
teṣāṃ jñatatve 'navadhāryatattve
YA 10d
kā baṃdhamokṣasthitir aprameye ||
10
||
YAṬ-IŚ 035,19
na dehād ātmatattvasyānanyatvakḷptir nāpi pṛthaktva
-
YAṬ-IŚ 035,20
kḷptir uktadoṣānuṣaṃgāt | kiṃ tarhi ? dehādananyatvapṛthaktvakalpa
-
YAṬ-IŚ 035,21
nād ātmatattvam avaktavyam eveti yeṣām abhiniveśas teṣāṃjñatattvaṃ sarvathā'
-
YAṬ-IŚ 036,01
navadhāryatattvaṃ prasajyatetatsvarūpasyāvadhārayitum aśakyatvāt |
YAṬ-IŚ 036,02
dehād ananyatvena pṛthaktvena vā tasyānavadhāraṇeproktadoṣānu
-
YAṬ-IŚ 036,03
ṣaṃgāt tadubhayakalpanayāpy anavadhāryatattvasya prasiddheravaktavyatvavat |
YAṬ-IŚ 036,04
tathā ca sakalavāgvijñānagocarātikrāṃtam ātmatattvam ityāyātaṃ |
YAṬ-IŚ 036,05
tatra cānavadhāryatattve jñatattve kā baṃdhamokṣasthitiraprameye sarvathā
YAṬ-IŚ 036,06
'navadhāryatattvaṃ hy ātmatattvam aprameyam āpannaṃ tatracāprameye pratyakṣā
-
YAṬ-IŚ 036,07
dipramāṇāviṣaye jñatattve kā baṃdhamokṣasthitir vāsaṃbhāvyate baṃdhyā
-
YAṬ-IŚ 036,08
putravat na kāpīty arthaḥ |
YAṬ-IŚ 036,09
tad evaṃ nityaikāṃtātmavādimataṃ samaṃtadoṣaṃvyavasthāpya saṃpra
-
YAṬ-IŚ 036,10
tyanityātmavādimatam api samaṃtadoṣam upadarśayitumārabhate —
YA 11a
hetur na dṛṣṭo 'tra na cāpy adṛṣṭo
YA 11b
yo 'yaṃ pravādaḥ kṣaṇikātmavādaḥ |
YA 11c
na dhvastam anyatra bhave dvītīye
YA 11d
saṃtānabhinne na hi vāsanā'sti ||
11
||
YAṬ-IŚ 036,15
yo 'yaṃ kṣaṇikātmavādaḥ
saugatānāṃ
nadhvastaṃ
YAṬ-IŚ 036,16
cittam anyatra dvitīye bhave kṣaṇe bhaved iti, sa pravādaeva kevalaḥ
YAṬ-IŚ 036,17
pramāṇaśūnyo vādaḥ pravādaḥ pralāpa ity arthaḥ | kuta etat, yo 'tra
YAṬ-IŚ 036,18
kṣaṇikātmavāde hetur jñāpakaḥ kaścin na vidyate'yatsattatsarvaṃ kṣaṇikaṃ'
YAṬ-IŚ 036,19
yathā śabdavidyudādiḥ saṃśca svātmeti svabhāvahetur jñāpako'sty eveti
YAṬ-IŚ 036,20
cet, sa tarhi svayaṃ pratipatrā dṛṣṭo vā syād adṛṣṭo vā ? natāvat
YAṬ-IŚ 036,21
dṛṣṭaḥ saṃbhavati, tasya darśanānantaram eva vināśādanumānakāle '
-
YAṬ-IŚ 037,01
py abhāvāt tadanumātuś ca cittaviśeṣaliṃgadarśino'saṃbhavāt |
YAṬ-IŚ 037,02
na cā'py adṛṣṭo hetuḥ kalpanāropitaḥ saṃbhavati tatkalpanāyāapi
YAṬ-IŚ 037,03
anumānakāle vināśāt | vyāptigrahaṇakālaliṃgadarśanavikalpa
-
YAṬ-IŚ 037,04
vināśepi tadvāsanāsadbhāvātanumānakālaliṃgadarśanaprabuddhavā
-
YAṬ-IŚ 037,05
sanāsāmarthyād anumānaṃ pravarttata eveti cāyuktaṃhetuhetumadbhāva
-
YAṬ-IŚ 037,06
vyāptigrāhicittād anumātṛcitte saṃtānābhinnevāsanānupapatteḥ
YAṬ-IŚ 037,07
santānabhinnam iva santānabhinnaṃ cittaṃ tasmin na hivāsanā'sti,
YAṬ-IŚ 037,08
jinadattadevadattaṃ satānabhinne pi citte vāsanāsti tvānuṣaṃgāt |
YAṬ-IŚ 037,09
devadattacittena sādhyasādhanavyāptau gṛhītāyāṃ jinadattasyatatsā
-
YAṬ-IŚ 037,10
dhanadarśanāt sādhyānumānam āsajyetāviśeṣāt | tathā cavāsanā
YAṬ-IŚ 037,11
nāsti saṃtānabhinne citte tathā na tatkāraṇakāryabhāvaḥsaṃbhava
-
YAṬ-IŚ 037,12
tīti kriyādhyāhāraḥ | saṃtānabhinnayor api cittayoḥkāryakāra
-
YAṬ-IŚ 037,13
ṇabhāve devadattajinadattacittayor api kāraṇakāryabhāvaḥpravartteta |
YAṬ-IŚ 037,14
sāmānyarūpāṇām eva cittakṣaṇānām ekasaṃtānavartināṃ kāryakā
-
YAṬ-IŚ 037,15
raṇabhāvo na tu bhinnasantānavarttinām asamānarūpāṇām iticet,
YAṬ-IŚ 037,16
na tarhi cittakṣaṇāḥ kṣaṇavinaśvarā niranvayāḥ kenasamānarūpāḥ ?
YAṬ-IŚ 037,17
na kenāpi svabhāvena te samānarūpā ity arthaḥ | tathāhi — yadi
YAṬ-IŚ 037,18
tāvat satsvabhāvena citsvabhāvena vā samānarūpāḥ syus tadābhi
-
YAṬ-IŚ 037,19
nnasaṃtānavartino 'pi tathā bhaveyur aviśeṣāt | yadi punarataddhetubhyaḥ
YAṬ-IŚ 037,20
saṃtānāntaravarttibhyaś cittakṣaṇebhyo vyāvṛttenataddhetvapekṣitvena samā
-
YAṬ-IŚ 037,21
narūpāḥ kecidevaikasaṃtānavarttinaś cittakṣaṇāḥ iṣyantepūrvapūrvasyo
-
YAṬ-IŚ 038,01
pādānahetvapekṣitvād uttarottaracittasyeti mataṃtadāpi taduttaraṃ
YAṬ-IŚ 038,02
cittam utpannaṃ satsvahetum apekṣate 'nutpannam asad vā | natāvat prathamaḥ
YAṬ-IŚ 038,03
pakṣaḥ | sataḥ sarvanirāśaṃsattvād utpannasyahetvapekṣatvavirodhāt |
YAṬ-IŚ 038,04
dvitīyapakṣe tv asatkhapuṣpaṃ na hi hetvapekṣaṃ dṛṣṭaṃ | etad uktaṃ bhavati,
YAṬ-IŚ 038,05
yad asat tan na hetvapekṣaṃ dṛṣṭaṃ yathā khapuṣpaṃ asaccotpatteḥ pūrvaṃ kārya
-
YAṬ-IŚ 038,06
cittam iti tato na sidhyaty ubhayor asiddhaṃ | na hi kiṃcidasad api
YAṬ-IŚ 038,07
hetvapekṣaṃ vādiprativādinor ubhayoḥ siddham asti | yannidarśa
-
YAṬ-IŚ 038,08
nīkṛtyottaram uttaraṃ cittam anutpannam api tad dhetvapekṣaṃsādhyate
YAṬ-IŚ 038,09
tadasādhane ca kathaṃ taddhetvapekṣatvenāpi samānarūpāścittakṣaṇāḥ
YAṬ-IŚ 038,10
kecid evaikasaṃtānabhājaḥ siddheyur yataḥ kāraṇakāryabhāvasteṣā
-
YAṬ-IŚ 038,11
m upādānopādeyalakṣaṇaḥ syāt, vāsya vāsakabhāvahetur iti na
YAṬ-IŚ 038,12
tatra vāsanā saṃbhavati bhinnasaṃtānacittakṣaṇavat, tataḥsūktaṃ
YAṬ-IŚ 038,13
sūribhir idam —
YA 12a
tathā na tatkāraṇakāryabhāvā
YA 12b
niranvayāḥ kena samānarūpāḥ |
YA 12c
asat khapuṣpaṃ na hi hetvapekṣaṃ
YA 12d
dṛṣṭaṃ na sidhyaty ubhayor asiddham ||
12
||
YAṬ-IŚ 038,18
khaṃḍaśo 'sya vyākhyānāt |
YAṬ-IŚ 038,19
yathā ca hetor apekṣakaṃ phalacittam asan na ghaṭatetathā hetur api
YAṬ-IŚ 038,20
phalacittasyāpekṣaṇīyo na saṃbhavaty evety āhuḥ —
YA 13a
naivāsti hetuḥ kṣaṇikātmavāde
YA 13b
na sann asan vā vibhavād akasmāt |
YA 13c
nāśodayaikakṣaṇatā ca dṛṣṭā
YA 13d
saṃtānābhinnakṣaṇayor abhāvāt ||
13
||
YAṬ-IŚ 039,04
abhyupagamyedam uktaṃ — kāryacittaṃ sadrūpam asadrūpaṃ
YAṬ-IŚ 039,05
vā na hetvapekṣam iti paramārthas tu kṣaṇikātmavādeheturnaivā'sti |
YAṬ-IŚ 039,06
sa hi san vā hetuḥ syād asan vā ? na tāvat san nevapūrvacittakṣaṇa
YAṬ-IŚ 039,07
uttaracittakṣaṇasya hetur bhavati vibhavād vibhavaprasaṃgādity arthaḥ |
YAṬ-IŚ 039,08
satyekakṣaṇe citte cittāntarasyotpattau tatkāryasyāpitadaivo
-
YAṬ-IŚ 039,09
tpattir iti sakalacittacaittakṣaṇānāmekakṣaṇavarttitvotpattau yu
-
YAṬ-IŚ 039,10
gapat sakalajagadvyāpicittaprakārāsiddher vibhutvam evakṣaṇikaṃ ka
-
YAṬ-IŚ 039,11
tham iva nivāryeta | pūrvaṃ paścāc ca cittaśūnyaṃ jagadāpanīpadyeta
YAṬ-IŚ 039,12
tathā ca saṃtānanirvāṇalakṣaṇo mokṣo vibhavaḥsarvasyānupāyasiddhaḥ
YAṬ-IŚ 039,13
syāt | athaitaddoṣabhayād asann eva hetur ati brūyāt tadāpyakasmā
-
YAṬ-IŚ 039,14
tkāraṇam aṃtaṃreṇa kāryotpattiprasaṃgas tato 'sann api nahetuḥ saṃbhavati |
YAṬ-IŚ 039,15
syān mataṃ
— yasya nāśa eva kāryotpādaḥ sa taddheturnāśo
-
YAṬ-IŚ 039,16
dayayor ekakṣaṇatopapatteḥ, kāraṇanāśānaṃtaraṃkāryasyodayasyāni
-
YAṬ-IŚ 039,17
ṣṭer akasmātkāryodayaprasaṃgād iti cet, tad apy asat | yatonā
-
YAṬ-IŚ 039,18
śodayaikakṣaṇatāyāḥ saṃtānabhinnakṣaṇayor abhāvāt, bhinnauca
YAṬ-IŚ 039,19
tau kṣaṇau ca bhinnakṣaṇau kālavyavahitau saṃtānasyabhinnakṣa
-
YAṬ-IŚ 039,20
ṇau saṃtānabhinnakṣaṇau tayoḥ suṣuptasaṃtānejāgraccittaprabuddhaci
-
YAṬ-IŚ 039,21
ttakṣaṇayor abhāvān nāśodayaikakṣaṇatāyā itivibhaktipariṇāmaḥ |
YAṬ-IŚ 040,01
na hi tatra jāgraccittasya nāśakāla evaprabuddhacittasyodayo '
-
YAṬ-IŚ 040,02
sti muhūrttādikālenānekakṣaṇena vyavadhānāt tathā cajāgraccittaṃ
YAṬ-IŚ 040,03
prabuddhacittasya hetur na syāt tannāśasyaivaprabuddhacittodayatvābhā
-
YAṬ-IŚ 040,04
vāt jāgraccittaprabuddhacittanāśodayayor ekakṣaṇatāpāyāt | atha
-
YAṬ-IŚ 040,05
vā saṃtāne pradīpāder niranvayanāśini nāśodayayorekakṣaṇatāyā
YAṬ-IŚ 040,06
asaṃbhavāt bhinnakṣaṇateti vyākhyeyaṃ tato 'satyeva hetau
YAṬ-IŚ 040,07
kālāntareṇa svayam utpadyamāno 'rthaḥ pralaya ivākasmikaḥsyāt |
YAṬ-IŚ 040,08
tatra cedaṃ dūṣaṇam āvedayanti sūrayaḥ —
YA 14a
kṛtapraṇāśākṛtakarmabhogau
YA 14b
syātām asaṃcetitakarmma ca syāt |
YA 14c
ākasmike 'rthe pralayasvabhāvo
YA 14d
mārgo na yukto badhakaś ca na syāt ||
14
||
YAṬ-IŚ 040,13
yathā kāraṇam antareṇaiva bhavanpralayaḥ syādākasmikaḥ
YAṬ-IŚ 040,14
saugatasya tathā kāryodayo 'pīti pralayasvabhāvo 'rthaḥpramāṇa
-
YAṬ-IŚ 040,15
balād āyātaḥ pariharttum aśakyatvāt tasmiṃś cākasmike 'rthepralayasva
-
YAṬ-IŚ 040,16
bhāve yuktyā pūrvacittena kṛtaṃ karma śubham aśubhaṃ vātasya tatphala
-
YAṬ-IŚ 040,17
bhogābhāvāt kṛtapraṇāśaḥ syāt taduttarabhāvinā cacittenākṛta
-
YAṬ-IŚ 040,18
syaiva karmaṇo bhogaḥ syād ekasya karmaṇāṃ kartustatphalabho
-
YAṬ-IŚ 040,19
ktuś cāvasthitasyābhāvād iti kṛtapraṇāśākṛtakarmabhogausyātāṃ |
YAṬ-IŚ 040,20
tathā yena cittena saṃcetitaṃ karma tasya niranvayapralayātyenā
-
YAṬ-IŚ 041,01
saṃcetitam uttaracittena tasyaiva karma bhavedity ato 'saṃcetitaṃ ca karma
YAṬ-IŚ 041,02
syāt | tathā ca sakalāsravanirodhalakṣaṇamokṣasyacittasaṃtati
-
YAṬ-IŚ 041,03
nāśarūpasya vā śāṃtanirvāṇasya mārgoheturnairātmyabhāvanālakṣaṇo
YAṬ-IŚ 041,04
na yuktaḥ syān nāśakasya kasyacidvirodhāt | tathākasyacitprā
-
YAṬ-IŚ 041,05
ṇinaḥ kaścidvadhako 'pi syāt tadvadhakasyapralayasvabhāvasyā
-
YAṬ-IŚ 041,06
kasmikatvāt |
YAṬ-IŚ 041,07
kiñcānyat syā
d ity ācāryā
vyācakṣate —
YA 15a
na bandhamokṣau kṣaṇikaikasaṃsthau
YA 15b
na saṃvṛtiḥ sā'pi mṛṣāsvabhāvā |
YA 15c
mukhyādṛte gauṇavidhir na dṛṣṭo
YA 15d
vibhrāntadṛṣṭis tava dṛṣṭito 'nyā ||
15
||
YAṬ-IŚ 041,12
kṣaṇikam ekaṃ yac cittaṃ tatsaṃsthau baṃdhamokṣau nasyātāṃ |
YAṬ-IŚ 041,13
yasya cittasya baṃdhastasya niranvayapraṇāśāttaduttaracittamyā
-
YAṬ-IŚ 041,14
baddhasyaiva mokṣaprasaṃgāt | yasyaiva bandhastasyaiva mokṣaity eka
-
YAṬ-IŚ 041,15
cittasaṃsthau baṃdhamokṣau saṃvṛtyātadekatvāropavikalpalakṣaṇāyā
YAṬ-IŚ 041,16
syātām iti cet tarhi sāpi saṃvṛtir mṛṣāsvabhāvā syāt gauṇa
-
YAṬ-IŚ 041,17
vidhirvā ? tatra tāvan na saṃvṛtiḥ mṛṣāsvabhāvābaṃdhamokṣayoḥ
YAṬ-IŚ 041,18
kṣaṇikaikacittasaṃsthayoḥ mṛṣātvaprasakteḥ | gauṇavidhir evasaṃvṛti
-
YAṬ-IŚ 041,19
r iti cet, tarhi mukhyau baṃdhamokṣau kvaciccittesaṃtiṣṭhamānau
YAṬ-IŚ 041,20
pratipattavyau yato mukhyādṛte gauṇavidhir na dṛṣṭaḥpuruṣasiṃhavat |
YAṬ-IŚ 041,21
na hi mukhyasiṃhādṛte gauṇasya puruṣe siṃhavidher darśanamasti |
YAṬ-IŚ 042,01
tad evaṃ vibhrāntadṛṣṭis tava dṛṣṭito 'nyā, tavavīrasya syādvādā
-
YAṬ-IŚ 042,02
mṛtasamudrasya yā dṛṣṭir abādhitā tato 'nyākṣaṇikātmavādidṛ
-
YAṬ-IŚ 042,03
ṣṭir vibhrāntadṛṣṭir eva samaṃtadoṣatvād iti sūrerabhiprāyaḥ |
YAṬ-IŚ 042,04
tam evāhuḥ —
YA 16a
pratikṣaṇaṃ bhaṃgiṣu tatpṛthaktvā
-
YA 16b
n na mātṛghātī svapatiḥ svajāyā |
YA 16c
dattagraho nādhigatasmṛtir na
YA 16d
na ktvārthasatyaṃ na kulaṃ na jātiḥ ||
16
||
YAṬ-IŚ 042,09
kṣaṇaṃ kṣaṇaṃ prati bhaṃgavatsu padārtheṣupratijñāya
-
YAṬ-IŚ 042,10
māneṣu na mātṛghātī kaścitputrotpattikṣaṇa eva mātuḥ svayaṃnāśāt
YAṬ-IŚ 042,11
tadanaṃtare kṣaṇe putrasyāpi pralayād aputrasyaivaprādurbhāvāt | lokavya
-
YAṬ-IŚ 042,12
vahārato mātaraṃ dūrataraṃ hantuṃ pravṛtto 'pi na mātṛghātībhaved i
-
YAṬ-IŚ 042,13
ty arthaḥ | tathā na svapatiḥ kulayoṣito 'pi kaścit syāt
YAṬ-IŚ 042,14
tadvoḍhuḥ patyur vināśād anyasyotpādāt | tadūḍhāyā yoṣitaśca vinā
-
YAṬ-IŚ 042,15
śāt tadanyasyā evotpādāt pāradārikatvaprasaṃga ity arthaḥ | tathā
YAṬ-IŚ 042,16
svajāyā'pi na syāt | tata eva tathā dattagraho na syāt — dhani
-
YAṬ-IŚ 042,17
nā dattasya dhanasyādhamarṇāt grahaṇaṃ na syāt dāturniranvayanāśa da
-
YAṬ-IŚ 042,18
dhamarṇasyāpy anyasya prādurbhāvāt sākṣilikhitāder apiparidhvaṃ
-
YAṬ-IŚ 042,19
sād ity arthaḥ | tathā'dhigatasya śāstrārthasya smṛtir apina syād iti
YAṬ-IŚ 042,20
śāstrābhyāsasya vaiphalyam āsajyeta | tathā naktvārthasatyaṃ pūrvo
-
YAṬ-IŚ 042,21
ttarakriyayor ekakartṛkayoḥ pūrvakāle ktvārthasatyenaparamārthena pramā
-
YAṬ-IŚ 043,01
ṇopapannena nyāyena ktvārthaś ca satyaṃ caktvārthasatyaṃ "rājadaṃtādiṣu
YAṬ-IŚ 043,02
paraṃ" iti satyapadasya paranipātaḥ, tad api pratikṣaṇaṃbhaṃgiṣu viṣaya
YAṬ-IŚ 043,03
viṣayiṣu nopapadyeta | tathā na kulaṃ sūryavaṃśādikaṃ bhavetkṣatri
-
YAṬ-IŚ 043,04
yasya, yatra kule 'sau jātas tasya niranvayavināśāttajjanmani
YAṬ-IŚ 043,05
kulābhāvāt | tathā na jātiḥ kṣatriyatvādiḥ tadavyaktivyati
-
YAṬ-IŚ 043,06
r ekeṇa tadasaṃbhavāt | anekavyakter atadvyāvṛttigrāhiṇaścitta
-
YAṬ-IŚ 043,07
syaikasyāsaṃbhavāt tadanyāpohalakṣaṇāyāś ca jāteranupapatteḥ |
YAṬ-IŚ 043,08
kiñca —
YA 17a
na śāstṛśiṣyādividhivyavasthā
YA 17b
vikalpabuddhir vitathā'khilā cet |
YA 17c
atattvatattvādivikalpamohe
YA 17d
nimajjatāṃ vītavikalpadhīḥ kā ||
17
||
YAṬ-IŚ 043,13
śāstā
sugataḥ
śiṣyas tadvineyas tayor vidhiḥsva
-
YAṬ-IŚ 043,14
bhāvas tasya vyavasthā viśeṣeṇānyavyavacchedenāvasthā sāpina
YAṬ-IŚ 043,15
syāt, pratikṣaṇaṃ bhaṃgiṣu citteṣv iti sambandhanīyam | tattv adarśa
-
YAṬ-IŚ 043,16
naṃ parānugrahatattvapratipipādayiṣātattvapratipādanakālavyāpinaḥ
YAṬ-IŚ 043,17
kasyacid ekasya śāsakasyānupapatteḥ | śiṣyasya caśāsanaśuśrūṣā
-
YAṬ-IŚ 043,18
śravaṇagrahaṇadhāraṇābhyāsanādikālavyāpinaḥ kasyācidaghaṭanāt |
YAṬ-IŚ 043,19
ayaṃ śāstā'haṃ śiṣya iti pratipatteḥ kasyacid ayogāt | tathādi
-
YAṬ-IŚ 043,20
śabdena svāmibhṛtyavidhivyavasthā janakatanayavidhivyavasthānaptṛ
-
YAṬ-IŚ 043,21
pitāmahādividhivyavasthā ca na syād iti grāhyaṃ | nanu cavahir anta
-
YAṬ-IŚ 044,01
ś ca pratikṣaṇaṃ vinaśvareṣu svalakṣaṇeṣuparamārthato mātṛghātīty ādi
-
YAṬ-IŚ 044,02
śāstṛśiṣyādividhivyavasthāvyavahāro na saṃbhavati | kiṃtarhi ? vi
-
YAṬ-IŚ 044,03
kalpabuddhir iyam akhilānādivāsanāsamudbhūtāmātṛghātyādivya
-
YAṬ-IŚ 044,04
vasthāhetur vitathaiva sarvanirviṣayatvād iti yadyabhimanyaṃ te saugatās ta
-
YAṬ-IŚ 044,05
dā teṣām atattvatattvādivikalmamohe nimajjatāṃ kā nāmavītavikalpa
-
YAṬ-IŚ 044,06
dhīrarthavatī tathyā kathyeta | mātṛghātyādisakalam atattvameva tato '
-
YAṬ-IŚ 044,07
nyattu tattvaṃ iti vyavasthiter apivikalpabāsanāvalāyātatvāt saṃvṛ
-
YAṬ-IŚ 044,08
tir atattvaṃ paramārthatas tattvam ity apivikalpaśilpighaṭitam eva syāt |
YAṬ-IŚ 044,09
nanu vastuvalād iti vikalpamoho mahāmbhodhir iva duṣpāraḥ
YAṬ-IŚ 044,10
prasajyeta | "dve satye samupāśritya buddhānāṃ dharmadeśanā | loka
-
YAṬ-IŚ 044,11
saṃvṛtisatyaṃ ca paramārthataḥ" ity etasyāpi vibhāgasyavikalpa
-
YAṬ-IŚ 044,12
mātratvāt tāttvikatvānupapatteḥ | vītasakalavikalpā dhīḥsvalakṣa
-
YAṬ-IŚ 044,13
ṇamātraviṣayā tāttvikīty api na saṃbhāvyaṃ tasyāścaturvidhāyā
YAṬ-IŚ 044,14
indriyamānasasvasaṃvedanayogipratyakṣalakṣaṇāyāḥparamārthato vya
-
YAṬ-IŚ 044,15
vasthāpayitum aśakteḥ | "pratyakṣaṃ kalpanāpoḍham abhrānta"m iti
YAṬ-IŚ 044,16
pratyakṣasāmānyalakṣaṇasya pratyakṣaviśeṣalakṣaṇasya cavikalpa
-
YAṬ-IŚ 044,17
mātratvād avāstavatvopapatteḥ | na cāvāstavaṃ lakṣaṇaṃvastubhūtaṃ lakṣyaṃ
YAṬ-IŚ 044,18
lakṣayitum alam atiprasaṃgād iti kiṃ kena lakṣyeta |
YAṬ-IŚ 044,19
atrāpare prāhuḥ — na vahiḥ svalakṣaṇālaṃbanakalpanāvikalā
YAṬ-IŚ 044,20
kācid buddhir asti sarvasyā buddher ālaṃbane bhrāntatvātsvapnabu
-
YAṬ-IŚ 044,21
ddhivat svāṃśamātrarūpaparyavasitatvād vijñānamātrasyaivatasya prasiddhe
-
YAṬ-IŚ 044,22
r iti | so 'py evaṃ praṣṭaḥ spaṣṭam ācaṣṭāṃ — vijñānamātrasyasiddhiḥ
YAṬ-IŚ 045,01
sasādhanā niḥsādhanā vā ? sasādhanā cetsādhyasādhanabuddhiḥ
YAṬ-IŚ 045,02
siddhā | sā cānarthikā'rthavatī vā syāt ? prathamapakṣedvitīya
-
YAṬ-IŚ 045,03
pakṣe ca dūṣaṇāny abhidadhate sūrayaḥ —
YA 18a
anarthikā sādhanasādhyadhīś ce
-
YA 18b
d vijñānamātrasya na hetusiddhiḥ |
YA 18c
athārthavattvaṃ vyabhicāradoṣo
YA 18d
na yogigamyaṃ paravādisiddham ||
18
||
YAṬ-IŚ 045,08
vijñānamātraṃ hi tattvaṃ paravādino 'numānād eva
YAṬ-IŚ 045,09
pratyāyayeyuḥ svasaṃvedanapratyakṣeṇa teṣāṃ pratyāyayitumaśakteḥ |
YAṬ-IŚ 045,10
tac cānumānaṃ — yatpratibhāsate tadvijñānamātram eva yathāvijñānasvarūpaṃ
YAṬ-IŚ 045,11
pratibhāsate ca nīlasukhādikam iti | na cāvijñānaṃpratibhāsate
YAṬ-IŚ 045,12
jaḍasya pratibhāsāyogād iti pakṣe bādhakapramāṇamanumānasamarthana
YAṬ-IŚ 045,13
m asamarthitasyāsādhanatvād iti | tatredam anumānaṃ sādhanaṃvijñānamātraṃ
YAṬ-IŚ 045,14
sādhyam iti sādhyasādhanadhīr yady anarthikā tadāvijñānamātrasya tattva
-
YAṬ-IŚ 045,15
sya yo hetuḥ sādhanaṃ tasya siddhir na syātsvapnopālaṃbhasādhanavat |
YAṬ-IŚ 045,16
athārthavattvam eva tasyāḥ sādhyasādhanabuddhes tadā'nayaivavyabhicāraḥ
YAṬ-IŚ 045,17
prakṛtahetoḥ sarvaṃ jñānaṃ nirālaṃbanaṃ jñānatvādity etatparaṃ prati vaktuṃ
YAṬ-IŚ 045,18
yuktaṃ na syāt sa ca mahān doṣaḥ parihartum aśakyatvāt | yathai
-
YAṬ-IŚ 045,19
va hīdam anumānajñānaṃ svasādhyenāvalaṃbanena sālaṃbanaṃtathā
YAṬ-IŚ 045,20
vivādādhyāsitam api jñānaṃ sālaṃbanaṃ kiṃ na bhaved iti
YAṬ-IŚ 045,21
saṃśayakaratvāt | yadāpi vijñānamātraṃ sarvasya vastunaḥpratibhā
-
YAṬ-IŚ 046,01
samānatvena hetunā sādhyate, tadāpīdam anumānaṃvacanātmakaṃ
YAṬ-IŚ 046,02
parārthapratibhāsamānam api na vijñānamātraṃ tato 'nyatvāditi vyabhi
-
YAṬ-IŚ 046,03
cāradoṣaḥ prakṛtahetoḥ syād eva | sādhyevijñānamātrātmakatve
YAṬ-IŚ 046,04
sādhanasya sādhyatamatvānuṣaṃgāt tata eva samādhyavasthāyāṃpratibhā
-
YAṬ-IŚ 046,05
samānaṃ saṃvedanādvaitaṃ tattvam astu svarūpasya svatogateriti ca na
YAṬ-IŚ 046,06
subhāṣitaṃ tasya paravādinām asiddhatvāt |
YAṬ-IŚ 046,07
na hi yogino gamyaṃ paravādināṃ siddhaṃ nāmeti svagṛha
-
YAṬ-IŚ 046,08
mānyam etat | kiṃ cedaṃ saṃvedanādvaitaṃ nānāsaṃvedanavat nasvasya
YAṬ-IŚ 046,09
siddhaṃ na ca parasmai pratipādyam iti nivedayanti |
YA 19a
tattvaṃ viśuddhaṃ sakalair vikalpai
-
YA 19b
r viśvābhilāpāspadatām atītam |
YA 19c
na svasya vedyaṃ na ca tan nigadyaṃ
YA 19d
suṣuptyavasthaṃ bhavaduktibāhyam ||
19
||
YAṬ-IŚ 046,14
kāryakāraṇagrāhyagrāhakavāsyavāsakasādhyasādhanavā
-
YAṬ-IŚ 046,15
dhyabādhakavācyavācakabhāvādivikalpaiḥ sakalair viśuddhaṃśūnyaṃ tadvi
-
YAṬ-IŚ 046,16
jñānādvaitaṃ tattvaṃ na svasya vedyaṃ | saṃhṛtasakalavikalpāvasthāyām api
YAṬ-IŚ 046,17
yogino grāhyagrāhakākāravikalpātmanaḥ saṃvedanasyapratibhāsanāt
YAṬ-IŚ 046,18
nāpi taṃ nigadituṃ śakyaṃ | viśvābhilāpāspadatām atītatvādviśve
YAṬ-IŚ 046,19
ca te 'bhilāpāś ca viśvābhilāpā viśvābhilāpā jātiguṇadravya
-
YAṬ-IŚ 046,20
kriyāyadṛcchā śabdās teṣām āspadam āśrayo viśvābhilāṣāspadaṃtasya
YAṬ-IŚ 046,21
bhāvo viśvābhilāpāspadatā tām atītaṃ tattvaṃ katham ivanigadyaṃ parasmai
YAṬ-IŚ 047,01
syāt | nahi jātyādiśabdais tan nigadyatejātidravyaguṇakriyādi
-
YAṬ-IŚ 047,02
kalpanābhir api śūnyatvāt nāpi yadṛcchāśadbena tatra tasyasaṃketa
-
YAṬ-IŚ 047,03
yitum aśakteḥ saṃketahetuvikalpenā'pi śūnyatvād iti suṣuptau
YAṬ-IŚ 047,04
yā'vasthā saṃvedanasya sā syāt tattvasya | tataḥsuṣuptyavastham etat
YAṬ-IŚ 047,05
sarvathā vikalpābhilāpaśūnyatvābhyupagamād bhavaduktivāhyaṃbhavato
YAṬ-IŚ 047,06
vīrasyoktiḥ syādvādas tato vāhyaṃ sarvathaikāntatattvam ityucyate |
YAṬ-IŚ 047,07
vijñānārthaparyāyādeśād dhi vijñānārthatattvaṃsakalavikalpābhilā
-
YAṬ-IŚ 047,08
pavikalam ṛjusūtranayāvalaṃbibhir abhinyatevyavahāranayāśrayibhir vi
-
YAṬ-IŚ 047,09
kalpābhilāpāspadam iti syādvādāśrayaṇe tattvaṃ nabhavadukti
-
YAṬ-IŚ 047,10
to vāhyaṃ syād ity arthād namyate |
YAṬ-IŚ 047,11
punar api paramatam anūdya dūṣayitum āhur ācāryāḥ —
YA 20a
mūkātmasaṃvedyavad ātmavedyaṃ,
YA 20b
tanmliṣṭabhāṣāpratim apralāpam |
YA 20c
anaṃgasaṃjñaṃ tadavedyam anyaiḥ
YA 20d
syāt, tvaddviṣāṃ vācyam avācyatattvam ||
20
||
YAṬ-IŚ 047,16
yathā mūkasyātmasaṃvedyaṃ svasaṃvedanaṃtathātmasaṃvedyameva
YAṬ-IŚ 047,17
saṃvidadvaitaṃ na cātmasaṃvedyam iti śabdenā'pi tattvamabhilapyate
YAṬ-IŚ 047,18
tat kuto yato mliṣṭā aspaṣṭā bhāṣā mūkabhāṣeva tatpratimaḥ
YAṬ-IŚ 047,19
pralāpo nirarthako yasmiṃs tanmliṣṭabhāṣāpratim apralāpaṃ napunar a
-
YAṬ-IŚ 047,20
bhilāpyaṃ tatas tadavedyam evānyaiḥ pratipādyair iti manyaṃte, kecit |
YAṬ-IŚ 047,21
yathā cābhilāpās tadavedyam anyais tathāṃgasaṃjñayā'pisūcīhastalakṣa
-
YAṬ-IŚ 048,01
ṇayā'navedyam anaṃgasaṃjñatvāt | yad dhisarvathā'nabhilāpyaṃ tatrāṃga
-
YAṬ-IŚ 048,02
saṃjñāsaṃketo 'pi na pravarttate | na cāsaṃketitāṃgasaṃjñākvacid vitti
-
YAṬ-IŚ 048,03
nimittaṃ śabdavad iti ca ye pratipadyaṃ te teṣāṃ tvaddviṣāṃsaṃvidadvai
-
YAṬ-IŚ 048,04
tavādinām avācyam eva tattvaṃ vācyaṃ syāt, naiva syād iti kākvā
YAṬ-IŚ 048,05
vyākhyātavyam teṣāṃ maunam eva śaraṇaṃ syād iti yāvat |
YAṬ-IŚ 048,06
tad evaṃ saugatamatam upahāsāspadam evetinivedayaṃti —
YA 21a
aśāsadañjāṃsi vacāṃsi śāstā,
YA 21b
śiṣyāś ca śiṣṭā vacanairna te taiḥ |
YA 21c
aho idaṃ durgatamaṃ tamo 'nyat
YA 21d
tvayā vinā śrāyasamārya kiṃ tat ||
21
||
YAṬ-IŚ 048,11
śāstā
sugata
evāśāsadanavadyāni vacāṃsiyathā
-
YAṬ-IŚ 048,12
rthadarśanādiguṇayuktatvān na ca tair vacanaiḥ śiṣyās tepratipāditā
YAṬ-IŚ 048,13
itīdam aho durgatamaṃ sāścaryamanyatamaḥ syātkṛcchratamenādhigamya
-
YAṬ-IŚ 048,14
tvāt | tattvānuśāsanaṃ hi sati śāstari guṇavati pratipādye
-
YAṬ-IŚ 048,15
bhyas tattvapratipattiyogebhyaḥ satyair eva vacanaiḥprasiddhaṃ | tatra su
-
YAṬ-IŚ 048,16
gate śāstari prasiddhepi saugatānāṃ tadvacaneṣu ca satyeṣusaṃbhavatsu
YAṬ-IŚ 048,17
śiṣyāḥ santo 'pi praṇihitamanaso na śiṣṭā iti katham amohaḥ
YAṬ-IŚ 048,18
pratipadyeteti prekṣāvatām upahāsāspadam idaṃ darśanamābhāsate |
YAṬ-IŚ 048,19
syān mataṃ
— saṃvṛtyāśāstṛśiṣyaśāsanatadupāyavacanasadbhā
-
YAṬ-IŚ 048,20
vān nopahāsāspadam etatparamārthataḥ saṃvidadvaitasyaniḥśreyasalakṣaṇa
-
YAṬ-IŚ 048,21
sya prasiddher iti, tad apy asat | tvayāsyādvādanyāyanāyakena
YAṬ-IŚ 049,01
vinā bhagavan ! ārya ! vīrabhaṭṭāraka ! me naivaśrāyasaṃ kiṃcit
YAṬ-IŚ 049,02
saṃbhavati yataḥ pramāṇena parīkṣyamāṇām iti pratyeyaṃ |
YAṬ-IŚ 049,03
tadvisaṃvidadvaitarūpaṃ nirvāṇaṃ pratyakṣabuddhibodhyaṃliṃgagamyaṃ
YAṬ-IŚ 049,04
vā, parārthānumānavacanapratipādyaṃ vā syād gatyaṃtarābhāvānna ca
YAṬ-IŚ 049,05
tatra pratyakṣādipramāṇaṃ saṃbhavatīti pratipattyabhāvam evasādhaya
-
YAṬ-IŚ 049,06
nty ācāryāḥ —
YA 22a
pratyakṣabuddhiḥ kramate na yatra
YA 22b
talliṃgagamyaṃ na tadarthaliṃgam |
YA 22c
vāco na vā tadviṣayeṇa yogaḥ
YA 22d
kā tadgatiḥ kaṣṭam aśṛṇvatāṃ te ||
22
||
YAṬ-IŚ 049,11
yatra saṃvidadvaite tattve pratyakṣabuddhir nakramate na pravarttate
YAṬ-IŚ 049,12
kasyacit tathā niścayānutpattes talliṃgagamyaṃ syātsvargaprāpaṇaśaktyā
-
YAṬ-IŚ 049,13
divat | na ca tatrārtharūpaṃ liṃgaṃ saṃbhavatitatsvabhāvaliṃgasya tadvat
YAṬ-IŚ 049,14
pratyakṣabuddhyatikrāntātvāl liṃgāntaragamyatve'navasthānuṣaṃgāttatkārya
-
YAṬ-IŚ 049,15
liṃgasya vā saṃbhavāt saṃbhave vā dvaitaprasaṃgāt | na cavācaḥ parā
-
YAṬ-IŚ 049,16
rthānumānarūpāyās tadviṣayeṇa saṃvidadvaitarūpeṇa yogaḥparaṃparayā'pi
YAṬ-IŚ 049,17
saṃbaṃdhāyogāt, tataḥ kā tasya tattvasya gatir na kācit | pratyakṣā
YAṬ-IŚ 049,18
laiṃgikī śābdī vā pratipattir astīti kaṣṭaṃ darśanaṃ te tavaśāsana
-
YAṬ-IŚ 049,19
m aśṛṇvatāṃ tāthāgatānām iti grāhyaṃ | saṃvṛtyātatpratipattir na kaṣṭam iti
YAṬ-IŚ 049,20
anyamānān pratyāhuḥ —
YA 23a
rāgādyavidyānaladīpanaṃ ca
YA 23b
vimokṣavidyāmṛtaśāsanaṃ ca |
YA 23c
na bhidyate saṃvṛtivādivākyaṃ
YA 23d
bhavatpratīpaṃ paramārthaśūnyam ||
23
||
YAṬ-IŚ 050,05
yathaiva hi rāgādyavidyānalasya dīpanaṃ ca vākyaṃ
YAṬ-IŚ 050,06
"agniṣṭomena yajeta svargakāmaḥ" ity ādikaṃ saṃvṛtivādināṃ
YAṬ-IŚ 050,07
saugatānāṃ paramārthaśūnyaṃ tathā vimokṣavidyāmṛtasyaśāsanam api
YAṬ-IŚ 050,08
vākyaṃ "samyagjñānavaitṛṣṇābhāvanāto niḥśreyasam" ityādyapi,
YAṬ-IŚ 050,09
tato na bhidyate paramārthaśūnyatvāviśeṣāt | paramārthaśūnyatvaṃ tu
YAṬ-IŚ 050,10
tadvākyasya bhavatpratīpatvātsarvathaikāntaviṣayatayaivopagatatvāt |
YAṬ-IŚ 050,11
bhavato hi vīrasyānekāntaśāsanasya na kiṃcid vākyaṃ sarvathā
YAṬ-IŚ 050,12
paramārthaśūnyaṃ rāgādyaṃ vidyānaladīpanasyāpi vākyasyabaṃdha
-
YAṬ-IŚ 050,13
kāraṇalakṣaṇena paramārthenāśūnyatvāt, vimokṣavidyāmṛta
-
YAṬ-IŚ 050,14
śāsanasyeva vākyasya mokṣakāraṇarūpeṇa paramārtheneti
YAṬ-IŚ 050,15
tātparyārthaḥ |
YAṬ-IŚ 050,16
nanu ca saṃvṛtivādino 'pi śrutamayī cintāmayī ca bhāvanā
YAṬ-IŚ 050,17
prakarṣaparyantaṃ prāptā yoginaḥ pratyakṣasaṃvidadvayaṃprasūte, guruṇopadi
-
YAṬ-IŚ 050,18
ṣṭāyāḥ kasyāścid avidyāyāḥ prakṛṣṭavidyāprasūtyai svayaṃśīlya
-
YAṬ-IŚ 050,19
mānāyāḥ saṃbhavāvirodhād iti ca pratipadyamānān pratiprāhuḥ —
YA 24a
vidyāprasūtyai kila śīlyamānā,
YA 24b
bhavaty avidyā guruṇopadiṣṭā |
YA 24c
aho tvadīyoktyanabhijñamoho,
YA 24d
yajjanmane yat tadajanmane tat ||
24
||
YAṬ-IŚ 051,04
sakalā hyavidyā tāvad avidyāntaraprasūtyai prasiddhā
YAṬ-IŚ 051,05
loke sā guruṇāpy upadiṣṭā bhāvyamānā vidyāprasūtyaibhavatīti
YAṬ-IŚ 051,06
vadataḥ saugatasya kathamaho bhagavan ! vīra !tvadīyoktyana
-
YAṬ-IŚ 051,07
bhijñasya moho na bhavet ! darśanamohodayāpāyeviruddhābhinive
-
YAṬ-IŚ 051,08
śāsaṃbhavāt | yad dhi nimittam avidyālakṣaṇam avidyājanmanetad eva
YAṬ-IŚ 051,09
tasyāḥ punarajanmane prasiddhaṃ syād iti viruddho'bhiniveśaḥ
YAṬ-IŚ 051,10
syāt | nahi madirāpānaṃ madajanmane prasiddhaṃ madājanmanani
-
YAṬ-IŚ 051,11
mittaṃ bhavitum arhati | nanu ca yathā viṣabhakṣaṇaṃviṣavikāra
-
YAṬ-IŚ 051,12
kāraṇaṃ prasiddham api kiṃcid viṣavikārājanmane dṛṣṭaṃ tathākāci
-
YAṬ-IŚ 051,13
d avidyā'pi bhāvyamānā svayam avidyājanmābhāvāya bhaviṣya
-
YAṬ-IŚ 051,14
ti virodhābhāvād iti kaścit; so 'py aparyālocitavacanaḥ |
YAṬ-IŚ 051,15
anyad dhi jaṃgamaviṣaṃ bhramadāhamūrcchādivikārasya janmaneprasiddhaṃ
YAṬ-IŚ 051,16
tadajanmane punar anyad eva sthāvaraviṣaṃtatpratipakṣabhūtam iti viṣamam u
-
YAṬ-IŚ 051,17
dāharaṇaṃ | tarhy avidyāpi saṃsāraheturanādivāsanāsamudbhūtā'nyaivā
-
YAṬ-IŚ 051,18
vidyānukūlā, mokṣahetuḥ, punaranādyavidyājanmanivṛttikarīvidyā'
-
YAṬ-IŚ 051,19
nukūlā cānyā tatpratipakṣabhūtatvād iti sāmyamudāharaṇasyāstu
YAṬ-IŚ 051,20
viśeṣābhāvād iti vacanaṃ na parīkṣākṣamaṃavidyāpratipakṣabhūtāyā
YAṬ-IŚ 051,21
evāvidyāyāḥ saṃbhavābhāvād vidyātvānuṣaṃgāt | nanv evaṃviṣapratipa
-
YAṬ-IŚ 052,01
kṣabhūtasya viṣāntarasyāpi viṣatvaṃmābhūttasyāmṛtatvānuṣaṃgāt |
YAṬ-IŚ 052,02
ity etad api na pratikūlaṃ naḥ | jaṃgamaviṣapratipakṣabhūtaṃhi sthāvara
-
YAṬ-IŚ 052,03
viṣamata eva viṣamamṛtam iti prasiddhaṃ sarvathā tasyaviṣatve vi
-
YAṬ-IŚ 052,04
ṣāntarapratipakṣatvavirodhāt | kathaṃcid viṣatvaṃ kṣīrāderapi na
YAṬ-IŚ 052,05
nivāryate tadabhyavaharaṇānaṃtaram api kasyacinmaraṇadarśanāt |
YAṬ-IŚ 052,06
kācid avidyā tu vidyānukūlā yadi kathaṃcid vidyā nigadyetā
-
YAṬ-IŚ 052,07
nyathānādyavidyāpratipakṣatvāyogāt tadā na kiṃcid aniṣṭaṃsyādvā
-
YAṬ-IŚ 052,08
dimatāśrayaṇāt saṃvṛtivādimatavirodhāt | syādvādināṃ hi ke
-
YAṬ-IŚ 052,09
valajñānarūpāṃ paramāṃ vidyāmapekṣya kṣāyikīṃ kṣāyopaśamikī
YAṬ-IŚ 052,10
matijñānādirūpāpakṛṣṭavidyāpy avidyā'bhipretā nānādimithyā
-
YAṬ-IŚ 052,11
jñānadarśanalakṣaṇāvidyāpekṣayā tasyāstatpratipakṣabhūtatvād vidyā
-
YAṬ-IŚ 052,12
tvasiddher iti na sarvathā'py avidyātmikābhāvanāguruṇopadiṣṭāpi
YAṬ-IŚ 052,13
vidyāprasūtyai vyāghātād guror api tadupadeṣṭuragurutvaprasaṃgād vidyo
-
YAṬ-IŚ 052,14
padeśina eva gurutvaprasiddheḥ | tato 'nupāyam evasaṃvidadvaitaṃ ta
-
YAṬ-IŚ 052,15
ttvaṃ sarvapramāṇagocarātikrāṃtatvāt puruṣādvaitavad itisthitam |
YAṬ-IŚ 052,16
saṃpratyavasaraprāptam abhāvaikāṃtavādimatam anūdyanirākarttum āra
-
YAṬ-IŚ 052,17
bhante sūrivaryāḥ —
YA 25a
abhāvamātraṃ paramārthavṛtteḥ
YA 25b
sā saṃvṛtiḥ sarvaviśeṣaśūnyā |
YA 25c
tasyā viśeṣau kila baṃdhamokṣau
YA 25d
hetvātmaneti tvadanāthavākyam ||
25
||
YAṬ-IŚ 053,01
na ca vahirantaś caniranvayakṣaṇikaparamāṇumātraṃ
YAṬ-IŚ 053,02
tattvaṃ
sautrāntika
nirākaraṇāt | nāpyantaḥsaṃvitparamāṇumātraṃ
YAṬ-IŚ 053,03
saṃvidadvaitamātraṃ vā yogācāramatanirasanāt | kiṃ tarhyabhāva
-
YAṬ-IŚ 053,04
mātraṃ tattvaṃ
mādhyamika
matam eva paramārthavṛtterabhyupagamyate | sā tu
YAṬ-IŚ 053,05
paramārthavṛttiḥ saṃvṛtiḥ na punaḥ śūnyasaṃvittis tāttvikīyataḥ
YAṬ-IŚ 053,06
śūnyasaṃvido vipratiṣedhaḥ syāt | tathāhi — sāparamārthavṛttiḥ
YAṬ-IŚ 053,07
saṃvṛtiḥ sarvaviśeṣaśūnyatvāt sarveṣāṃ viśeṣāṇāṃpadārthasadbhāva
-
YAṬ-IŚ 053,08
vādibhir abhyupagamyamānānāṃ tadabhyupagamenaivabādhyamānānāṃ vya
-
YAṬ-IŚ 053,09
vasthānāsaṃbhavād avidyāyā eva prasiddheḥ, baṃdhamokṣāv apitasyā eva
YAṬ-IŚ 053,10
saṃvṛter avidyātmikāyāḥ sakalatāttvikaviśeṣaśūnyāyā api vi
-
YAṬ-IŚ 053,11
śeṣau sāṃvṛtau sāṃvṛtenaivahetusvabhāvenātmātmīyābhiniveśena nairā
-
YAṬ-IŚ 053,12
tmyabhāvanābhyāsena ca vidhīyamānau na viruddhau kileti
YAṬ-IŚ 053,13
śūnyavādimatasūcanaṃ, tad etad tvadanāthānāṃ sarvathāśūnyavādināṃ
YAṬ-IŚ 053,14
vākyaṃ, na punas tvaṃ bhagavān vīro nātho yeṣāmanekāntavādi
-
YAṬ-IŚ 053,15
nāṃ teṣām etad vākyaṃ taiḥ svarūpādicatuṣṭayena satāmevākalpitā
-
YAṬ-IŚ 053,16
tmakānāṃ pararūpādicatuṣṭayenārthānāṃ śūnyatvavacanāt | tadabhāva
-
YAṬ-IŚ 053,17
mātrasyāpi svarūpeṇāsattve pāramārthikatvavirodhāt | saṃvi
-
YAṬ-IŚ 053,18
nmātrasya śūnyasya svarūpeṇa sattve pararūpeṇagrāhyagrāhakabhāvā
-
YAṬ-IŚ 053,19
dinā cāsattve sadasadātmakasya kathaṃcic chūnyasya siddheḥsyā
-
YAṬ-IŚ 053,20
dvādivākyasyaiva vyavasthānāt tatas tvadanāthavākyamavyavasthi
-
YAṬ-IŚ 053,21
tam eva mṛṣety arthaḥ |
YAṬ-IŚ 053,22
yathā na śūnyavādināṃ śūnyaṃ tattvam anupapannaṃtathā'nekānta
-
YAṬ-IŚ 054,01
vādinas tvattaḥ pareṣām api śūnyam anupapannam apisaṃprāptam iti prati
YAṬ-IŚ 054,02
pādayanti śrīsūrayaḥ —
YA 26a
vyatītasāmānyaviśeṣabhāvā
-
YA 26b
d viśvābhilāpārthavikalpaśūnyam |
YA 26c
khapuṣpavatsyād asad eva tattvaṃ
YA 26d
prabuddhatattvādbhavataḥ pareṣām ||
26
||
YAṬ-IŚ 054,07
ye tāvad vyatītasāmānyabhāvāt sarvato vyāvṛ
-
YAṬ-IŚ 054,08
ttānarthānācakṣate bhedavādinaḥ
saugatāḥ
prabuddhatattvād bhavato vīrā
-
YAṬ-IŚ 054,09
t pare teṣāṃ sāmānyāpahnave viśeṣāṇām abhāvaḥ prasajyetateṣāṃ sāmā
-
YAṬ-IŚ 054,10
nyanāṃtarīyakatvāt tadabhāve tadbhāvāyogāt sarvathānirupākhya
-
YAṬ-IŚ 054,11
m evāyātaṃ | ye'pi ca sāmānyameva pradhānamekaṃ pravadaṃtimahadahaṃkā
-
YAṬ-IŚ 054,12
rādiviśeṣāṇāṃ tadvyatirekeṇāsattvāt teṣām api bhavataḥpareṣāṃ
YAṬ-IŚ 054,13
sakalaviśeṣābhāve sāmānyasyā'pi tadavinābhāvino 'sattvapra
-
YAṬ-IŚ 054,14
saṃgāt vyaktāvyaktātmanaś ca bhogyasyābhāve bhokttur apyātmano 'saṃ
-
YAṬ-IŚ 054,15
bhava iti sarvaśūnyatvam anicchato 'pi sidhyet | vyaktāvyaktayoḥ
YAṬ-IŚ 054,16
kathaṃcidbhedapratijñāne tu syādvādanyāyānusaraṇān natvadanāthavā
-
YAṬ-IŚ 054,17
kyaṃ syāt tathā parasparanirapekṣasāmānyaviśeṣabhāvavādino
YAṬ-IŚ 054,18
yaugāḥ kathaṃcitsāmānyaviśeṣabhāvānabhyupagamāt vyatītasā
-
YAṬ-IŚ 054,19
mānyaviśeṣabhāvāḥ prasiddhā eva bhavataḥ pare teṣām apikhapuṣpa
-
YAṬ-IŚ 054,20
vad asad eva tattvam āyātaṃ viśvābhilāpārthavikalpaśūnyatvātvya
-
YAṬ-IŚ 054,21
tītasāmānyabhāvavādivat vyatītaviśeṣabhāvavādivac ca | sarvathā
YAṬ-IŚ 055,01
śūnyavādivad veti vākyabhedena vyākhyātavyaṃ | paraṃhi sāmānyaṃ
YAṬ-IŚ 055,02
sattvaṃ dravyaguṇakarmabhyo bhinnam abhidadhatāṃ dravyādīnāmasattvaṃ
YAṬ-IŚ 055,03
syāt sattvād bhinnatvāt prāgabhāvādivat | nanu dravyādīnāmaprati
-
YAṬ-IŚ 055,04
pattau hetor āśrayāsiddhiḥ pratipattaudharmigrāhakapramāṇabādhitaḥ
YAṬ-IŚ 055,05
pakṣaḥ kālātyayāpadiṣṭaś ca hetur iti cet, na dravyādīnāṃ
YAṬ-IŚ 055,06
dharmiṇāṃ kathaṃcitsattvād abhinnānāṃ pratyakṣādipramāṇataḥsiddhes ta
-
YAṬ-IŚ 055,07
dbhedaikāṃtasādhanāyaiva prayuktasya hetoḥkālātyayāpadiṣṭatvasiddheḥ |
YAṬ-IŚ 055,08
nanu ca sattvād bhinnatvād ity etasya hetor apratipattausyād asiddhatvaṃ
YAṬ-IŚ 055,09
pratipattau tu dharmigrāhakapramāṇabādhitaḥ pakṣo hetuś cakālātyayo
-
YAṬ-IŚ 055,10
ditaḥ syād dravyādīnāṃ sattvād abhedagrahaṇasyadravyādyastitvaprati
-
YAṬ-IŚ 055,11
pattināntarīyakatvāt tadasattve tadabhedapratipatter ayogāditi ca na
YAṬ-IŚ 055,12
samīcīnaṃ vacanaṃ prasaṃgasādhanaprayogāt iti cet na sattvādbhinnatvaṃ
YAṬ-IŚ 055,13
hi prāgabhāvādiṣu paraiḥ svayamasattvena vyāptaṃ pratipannaṃdravyādiṣu
YAṬ-IŚ 055,14
pratipadyamānam asattvaṃ sādhayatīti sādhyasādhanayorvyāpyavyāpaka
-
YAṬ-IŚ 055,15
bhāvaniścaye sati vyāpyābhyupagamasyavyāpakābhyupagamanāntarī
-
YAṬ-IŚ 055,16
yakasya pradarśanaṃ prasaṃgasādhanam anumanyatām | nanu cakiṃ sattvā
-
YAṬ-IŚ 055,17
samavāyo 'sattvaṃ sādhyate kiṃ vā nāstitvam itipakṣadvitayaṃ | na
YAṬ-IŚ 055,18
tāvad uttaraḥ pakṣaḥ śreyān nāstitvena sattvādbhinnatvasyāvyāptatvāt |
YAṬ-IŚ 055,19
prāgabhāvādīnāṃ sattvād bhinnatve 'pi sadbhāvādanyathodāharaṇa
-
YAṬ-IŚ 055,20
tvavirodhāt | prathamapakṣe tu pramāṇabādhaḥsattvasamāvāyasya
YAṬ-IŚ 055,21
dravyādiṣu pramāṇataḥ pratīteḥ sattvāsamavāyasya tayābādhyamā
-
YAṬ-IŚ 055,22
natvaṃ | tathā hi — dravyādīni sattāsamavāyabhāṃjisatpratyaya
-
YAṬ-IŚ 056,01
viṣayatvāt, yat tu na sattāsamavāyabhāktan nasatpratyayaviṣayo
YAṬ-IŚ 056,02
yathā prāgabhāvādyasattattvaṃ | satpratyayaviṣayāś cadravyādīni
YAṬ-IŚ 056,03
tasmāt sattāsamavāyaṃbhāṃjīti dravyādiṣu sattvasyasamavāyapratītiḥ
YAṬ-IŚ 056,04
sattvāsamavāyasya bādhikāsti tato na dravyādīnām asattvaṃ
YAṬ-IŚ 056,05
sattvāsamavāyalakṣaṇaṃ sādhayituṃ śakyaṃnāstitvalakṣaṇāsattvavad i
-
YAṬ-IŚ 056,06
ti kecit | te 'pi na parīkṣakāḥ | satpratyayaviṣayatvasyahetoḥ
YAṬ-IŚ 056,07
pareṣāṃ sāmānyādibhir vyabhicārāt teṣusattvasamavāyāsaṃbhave 'pi
YAṬ-IŚ 056,08
bhāvāt | yadi punarmukhyasatpratyayaviṣayatvasya hetutvānnopaca
-
YAṬ-IŚ 056,09
ritasatpratyayaviṣayatvena vyabhicārodbhāvanaṃ yuktamatiprasaṃgād iti
YAṬ-IŚ 056,10
nigadyate tadā sāmānyādiṣu kutaḥ satpratyayaviṣayatvamupacari
-
YAṬ-IŚ 056,11
tam iti vaktavyaṃ | svarūpasattvanimittattvād iti kecit | vyāha
-
YAṬ-IŚ 056,12
tam etat | svarūpasattvanimittaṃ copacaritaṃ ceti ko hy abā
-
YAṬ-IŚ 056,13
liśaḥ svarūpasattvanimittaṃ satpratyayaviṣayatvam upacaritamarthāntara
-
YAṬ-IŚ 056,14
bhūtasattāsaṃbaṃdhatvān mukhyam iti brūyād anyatrajaḍātmanaḥ, yaṣṭi
-
YAṬ-IŚ 056,15
svarūpanimittaṃ hi yaṣṭau yaṣṭipratyayaviṣayatvaṃ mukhyaṃloke
YAṬ-IŚ 056,16
prasiddhaṃ, yaṣṭisaṃbaṃdhāt tu puruṣe gauṇam itimukhyopacaritavyavasthā
-
YAṬ-IŚ 056,17
tikramād anādeyavacanatā'sya syāt | syād ākūtaṃ te sattāsa
-
YAṬ-IŚ 056,18
mavāyanimittaṃ satpratyayaviṣayatvaṃ dravyādiṣu mukhyaṃtadviśeṣaṇasa
-
YAṬ-IŚ 056,19
ttvagrahaṇapūrvakatvād viśeṣaṇapratyayanimittasyaviśeṣapratyayasya mu
-
YAṬ-IŚ 056,20
khyatvasiddheḥyaṣṭitvaviśeṣaṇagrahaṇanimittakaviśeṣyayaṣṭipratya
-
YAṬ-IŚ 056,21
yavat sattvaviśeṣaṇagrahaṇam aṃtareṇa sāmānyādiṣusatpratyaya
-
YAṬ-IŚ 057,01
syopacaritatvasiddheḥ puruṣe yaṣṭitvagrahaṇamantareṇa yaṣṭipratyayava
-
YAṬ-IŚ 057,02
d iti | tad apy asamyak | tata eva vyabhicārasiddheḥsatpratya
-
YAṬ-IŚ 057,03
paviṣayatvasya sattvasamavāyāsaṃbhave 'pi bhāvāt | tatodravyādīnāṃ
YAṬ-IŚ 057,04
sattāto 'tyaṃtabhedopagame satvāsamavāyalakṣaṇam asattvaṃsiddham eva |
YAṬ-IŚ 057,05
tathā pṛthivyādīnām adravyatvaṃ dravyātvād bhinnatvādrūpādivat, rūpā
-
YAṬ-IŚ 057,06
dīnāṃ cāguṇatvaṃ guṇatvād anyatvād utkṣepaṇādivat, utkṣepaṇā
-
YAṬ-IŚ 057,07
dīnām akarmakatvaṃ karmatvād arthāntaratvād dharādivad itivyatītasā
-
YAṬ-IŚ 057,08
mānyatvaṃ dravyaguṇakarmaṇām asattvaṃ sādhayativyatītaviśeṣatvavat |
YAṬ-IŚ 057,09
tat sūktaṃ sūribhiḥ sadasattattvaṃ yaugānām asad evavyatītasāmānya
-
YAṬ-IŚ 057,10
viśeṣabhāvāt khapuṣpavad iti sāmānyaviśeṣasamavāyānāṃ hisva
-
YAṬ-IŚ 057,11
yam asāmānyaviśeṣatvābhyupagamāt prāgabhāvādivan nāsiddhaṃvyatī
-
YAṬ-IŚ 057,12
tasāmānyaviśeṣatvavattvaṃ sādhanaṃ | nā'pidravyaguṇakarmaṇāṃ sāmā
-
YAṬ-IŚ 057,13
nyādyabhāve prasiddhe teṣāṃvyatītasāmānyaviśeṣatvasyāprisiddhi
-
YAṬ-IŚ 057,14
r athavā dravyādīnāṃ nāstitvam eva sādhyaṃ khapuṣpavad itidṛṣṭāṃta
-
YAṬ-IŚ 057,15
sāmarthyāt, tato viśvābhilāpārthavikalpaśūnyaṃ tattvamāyātaṃ |
YAṬ-IŚ 057,16
abhilāpaḥ padaṃ tasyārthaḥ, abhilāpārthaḥ padārtha itiyāvat,
YAṬ-IŚ 057,17
tasya vikalpā bhedāḥ ṣaṭdravyādayor vaiśeṣikāṇāṃ, pramāṇādayaḥ
YAṬ-IŚ 057,18
ṣoḍaśa naiyāyikānāṃ, viśve ca te 'bhilāpārthavikalpāś ceti
YAṬ-IŚ 057,19
svapadārthavṛttis taiḥ śūnyaṃ tattvaṃ syāt khapuṣpavad asadeva prabuddhata
-
YAṬ-IŚ 057,20
tvād bhavataḥ pareṣām iti vacanād bhavatovīrasyānekāṃtatattvavādino
YAṬ-IŚ 057,21
nāsattattvaṃ syād iti pratīyate | kathaṃcitsāmānyaviśeṣabhāvasya
YAṬ-IŚ 057,22
dravyādiṣu pratīyamānatvāt pramāṇādiṣu bādhakābhāvāt dravyā
-
YAṬ-IŚ 058,01
t kathaṃcid abhedo guṇakarmaṇor aśakyavivecanatvātsiddhas tathā sā
-
YAṬ-IŚ 058,02
mānyaviśeṣasamavāyānāṃ prāgabhāvādīnāṃ ca viśeṣābhāvāttadva
-
YAṬ-IŚ 058,03
tpramāṇaprameyasaṃśayaprayojanadṛṣṭāṃtasiddhāṃtāvayavatarkanirṇayavādaja
-
YAṬ-IŚ 058,04
lpavitaṃḍāhetvābhāsachalajātinigrahasthānānāṃ cadravyaparyāya
-
YAṬ-IŚ 058,05
viśeṣāṇāṃ dravyāt kathaṃcid bhedasya saṃpratyayān nāsattvaṃparyāyānta
-
YAṬ-IŚ 058,06
ravat | na hi yata eva 'paryāyā dravyasya' iti niyamovyavati
-
YAṬ-IŚ 058,07
ṣṭhate viparyayānadhyavasāyayor apipramāṇādiṣoḍaśapadārthebhyo
-
YAṬ-IŚ 058,08
'rthāntarabhūtayoḥ pratīteḥ | padārthasaṃkhyāniyamānabhyupagame vāne
-
YAṬ-IŚ 058,09
kāntavādānatikrama eva siddhaḥ | yathā ca bhavataḥ pareṣāṃvaiśe
-
YAṬ-IŚ 058,10
ṣikanaiyāyikānāṃ sakalapadārthabhedaśūnyaṃ tattvam asad evasyāt kha
-
YAṬ-IŚ 058,11
puṣpavat tathā sāṃkhyādīnām apivyatītasāmānyaviśeṣatvāviśeṣa
-
YAṬ-IŚ 058,12
tvāt | tataḥ sarveṣām api sarvethaikāṃtavādinām asad evatattvam iti
YAṬ-IŚ 058,13
saṃkṣepataḥ pratipattavyam |
YAṬ-IŚ 058,14
sāṃprataṃ paramatam āśaṃkya punar api nirākarttumārabhate —
YA 27a
atatsvabhāve 'py anayor upāyād
YA 27b
gatir bhavet tau vacanīyagamyau |
YA 27c
sambandhinau cen na virodhi dṛṣṭaṃ
YA 27d
vācyaṃ yathārthaṃ na ca dūṣaṇaṃ tat ||
27
||
YAṬ-IŚ 058,19
tadabhāvamātraṃ svabhāvo 'syeti tatsvabhāvaṃśūnyasvabhāva
YAṬ-IŚ 058,20
tattvaṃ na tatsvabhāvam atatsvabhāvaṃ aśūnyasvabhāvaṃsatsvabhāvam ity arthaḥ |
YAṬ-IŚ 058,21
tasminn atatsvabhāve 'pi tattve 'bhyupagabhyamāne 'nayorbaṃndhamokṣayo
-
YAṬ-IŚ 059,01
r upāyāt kārakarūpād gatiḥ pratipattiḥ syān nānyathājñāyaka
-
YAṬ-IŚ 059,02
rūpāc copāyād gatiḥ pratipattiḥ syān nānyatheti niścetavyaṃ |
YAṬ-IŚ 059,03
sa ca pratipattyupāyaḥ parārthas tāvad vacanaṃ svārthaś capratyakṣamanumānaṃ
YAṬ-IŚ 059,04
vā, tatra yadā vacanaṃ baṃdhamokṣayor gater upāyās tadāvacanīyau tau
YAṬ-IŚ 059,05
yadā punar anumānam upāyas tadā gamyau tāv anumeyau, yadā tupratya
-
YAṬ-IŚ 059,06
kṣam upāyas tadā pratyakṣeṇa gamyau paricchedyau tausaṃbaṃdhinau para
-
YAṬ-IŚ 059,07
sparāvinābhūtau baṃdhena vinā mokṣasyānupapatterbaṃndhapūrvakatvān mo
-
YAṬ-IŚ 059,08
kṣasya, mokṣeṇa ca vinā na baṃdhaḥ saṃbhavati prāgabaddhasyapaścād va
-
YAṬ-IŚ 059,09
ndhopapatter anyathā śāśvatikabaṃdhaprasakteḥ | anādibaṃdhasaṃtānā
-
YAṬ-IŚ 059,10
pekṣayā bandhapūrvakatve 'pi baṃdhasya baṃdhaviśeṣāpekṣayātasyābaṃdhapū
-
YAṬ-IŚ 059,11
rvakatvasiddheḥ prāgabaddhasyaiva deśato mokṣarūpatvānmokṣavinābhāvī
YAṬ-IŚ 059,12
vaṃdha ity avinābhāvibaṃdhena saṃbaṃdhinau tau baṃdhamaukṣoced iti para
-
YAṬ-IŚ 059,13
matasya sūcakaśabdas tan nety anena pratiṣidhyate naivaṃsatsvabhāvaṃ
YAṬ-IŚ 059,14
tattvaṃ dṛṣṭaṃ sarvathā kṣaṇikam akṣaṇikaṃ vā virodhitvāttadvirodhi dṛṣṭaṃ
YAṬ-IŚ 059,15
pratyakṣato vahir aṃtaś ca nityānityātmano jātyaṃtarasyaṃsarvathā kṣa
-
YAṬ-IŚ 059,16
ṇikākṣaṇikaikāṃtavirodhino nirvādhaṃ viniścayāt, samyaganu
-
YAṬ-IŚ 059,17
mānato 'pi tasyaivānumeyatvāt | sarvam anekāṃtātmakaṃ vastuvastutvā
-
YAṬ-IŚ 059,18
nyathā'nupapatter iti svabhāvaviruddhopalaṃbhaḥparamatatattvaṃ viruṇaddhi |
YAṬ-IŚ 059,19
nāsti paramate sattattvaṃ sarvathā kṣaṇikam akṣaṇikaṃ vātato jā
-
YAṬ-IŚ 059,20
tyaṃtarasyānekāṃtasya darśanād iti svabhāvānupalaṃbho vātadvipra
-
YAṬ-IŚ 059,21
tiṣedha iti nāsti sarvathaikāṃtātmakaṃ sattattvaṃpratyakṣādyanupala
-
YAṬ-IŚ 059,22
bdher iti mābhūtsvayaṃ pratyakṣādipramāṇataḥ satattvasyadarśanaṃ | para
-
YAṬ-IŚ 060,01
pakṣadūṣaṇatvāt tatsiddhir eveti cāyuktaṃ yasmādvācyaṃ yathārthaṃ na ca
YAṬ-IŚ 060,02
dūṣaṇaṃ tat yad dṛṣaṇaṃ parapakṣe svayam ucyatekṣaṇikaikāṃtavādinā
YAṬ-IŚ 060,03
tatra ca yathārthaṃ vācyaṃ tac ca na samyag dūṣaṇaṃ vaktuṃśakyam ity arthaḥ |
YAṬ-IŚ 060,04
na nityaṃ vastu sadanarthakriyākāritvātkramayaugapadyarahitatvāt
YAṬ-IŚ 060,05
khapuṣpavad iti dūṣaṇasyāyathārthatvād dūṣaṇābhāsatvasiddheḥparapa
-
YAṬ-IŚ 060,06
kṣavat svapakṣe 'pi bhāvān na tatpratyanayoḥ pakṣayoḥkvacidviśeṣo '
-
YAṬ-IŚ 060,07
sti | tābhyāṃ hi sarvathaikāṃtābhyām anekānto nivarttatevirodhā
-
YAṬ-IŚ 060,08
t tannivṛttau tu kramākramau nivarttate tayos tenavyāptatvāt | eka
-
YAṬ-IŚ 060,09
syānekadeśakālavyāpino deśakramakālakramadarśanāt | tathai
-
YAṬ-IŚ 060,10
kasyānekaśaktyātmakasya nānākāryakaraṇe yaugapadyasiddheḥ |
YAṬ-IŚ 060,11
kramākramayoś ca nivṛttau tato 'rthakriyāyā nivṛttis tasyāstābhyāṃ
YAṬ-IŚ 060,12
vyāptatvāt kramakramābhyāṃ vinā kvacid arthakriyānupalabdhesta
-
YAṬ-IŚ 060,13
nnivṛttau ca vastutattvaṃ na vyavatiṣṭhate tasyārthakriyayāvyāpta
-
YAṬ-IŚ 060,14
tvāt | na ca svapakṣaṃ parapakṣavat nirākurvaddūṣaṇaṃyathārthaṃ bhavi
-
YAṬ-IŚ 060,15
tum arhati na sarvathā'py asattattvaṃ tata eva nobhayamanubhayaṃ cārthakri
-
YAṬ-IŚ 060,16
yāvirodhāt |
YAṬ-IŚ 060,17
kiṃ tarhi sakalam avācyam evety ekāntavāde 'pi dūṣaṇam ā
-
YAṬ-IŚ 060,18
vedayanti |
YA 28a
upeyatattvānabhilāpyatāva
-
YA 28b
d upāyatattvānabhilāpyatā syāt |
YA 28c
aśeṣatattvānabhilāpyatāyāṃ
YA 28d
dviṣāṃ bhavadyuktyabhilāpyatāyāḥ ||
28
||
YAṬ-IŚ 061,03
bhavato vīrasya yuktir nyāyaḥ syādvādanītis tasyā
YAṬ-IŚ 061,04
abhilāpyatā kathaṃcit sad evāśeṣaṃ tattvaṃsvarūpādicatuṣṭayāt kathaṃ
-
YAṬ-IŚ 061,05
cidasad eva viparyāsād ityādivacanaviṣayatā tasyā dviṣāṃ śa
-
YAṬ-IŚ 061,06
trūṇām aśeṣasyāpi tattvasyānabhilāpyatāyām abhipretāyāṃ kiṃ
YAṬ-IŚ 061,07
syād upāyatattvasyānabhilāpyatā syād upeyatattvasyevāviśeṣāt |
YAṬ-IŚ 061,08
tataś ca yathopeyaṃ tattvaṃ niḥśreyasaṃ sarvathābhilāpitumaśakyaṃ tatho
-
YAṬ-IŚ 061,09
pāyatattvam api, tatprāpteḥ kārakaṃ jñāyakaṃ cetisarvathā'py anabhilā
-
YAṬ-IŚ 061,10
pyaṃ tattvam ity api nābhilapituṃ śakyeta pratijñātavirodhādity a
-
YAṬ-IŚ 061,11
bhiprāyam āviḥkurvanti svāminaḥ —
YA 29a
avācyam ity atra ca vācyabhāvā
-
YA 29b
d avācyam evety ayathāpratijñam |
YA 29c
svarūpataś cet pararūpavāci
YA 29d
svarūpavācīti vaco viruddham ||
29
||
YAṬ-IŚ 061,16
sarvathā'py aśeṣaṃ tattvam avācyaṃ syāt svarūpato vā
YAṬ-IŚ 061,17
pararūpato vā gatyaṃtarābhāvāt | prathamapakṣe tāvad avācyamayathā
-
YAṬ-IŚ 061,18
pratijñaṃ prasajyeta iti kriyādhyāhāraḥ | kuta etat avācya
-
YAṬ-IŚ 061,19
m ity atra vācyabhāvād avācyam ity asyaiva vācyatvād ityarthaḥ | sapta
-
YAṬ-IŚ 061,20
bhyāḥ ṣaṣṭhyarthatvāc ca śabdasyaiva śabdārthatvāt | svarūpeṇāvācya
-
YAṬ-IŚ 062,01
m iti dvitīyapakṣe svarūpavāci sarvaṃ vaca itiviruddhavacanam ā
-
YAṬ-IŚ 062,02
sajyeta | pararūpeṇāvācyatattvam iti tṛtīyapakṣe 'pipararūpavāci
YAṬ-IŚ 062,03
sarvaṃ vaca iti virudhyate | sarvatra svapratijñāvyatikramādayathā
-
YAṬ-IŚ 062,04
pratijñam iti sambandhanīyam | tad evaṃ na bhāvamātraṃnābhāvamātraṃ
YAṬ-IŚ 062,05
nobhayaṃ nāvācyam iti catvāro mithyāpravādāḥ pratiṣiddhāḥ
YAṬ-IŚ 062,06
sāmarthyān na sad avācyaṃ tattvaṃ nāsad avācyaṃnobhayāvācyaṃ nānu
-
YAṬ-IŚ 062,07
bhayāvācyam iti niveditaṃ bhavati nyāyasya samānatvāt |
YAṬ-IŚ 062,08
kathañcidvācyatvapratijñāyāṃ tattvasya pratipādakaṃvacanaṃ
YAṬ-IŚ 062,09
satyam evānṛtam eva vetyādyekāntanirāsārtham āhuḥ —
YA 30a
satyānṛtaṃ vā'py anṛtānṛtaṃ vā'
-
YA 30b
py astīha kiṃ vastvatiśāyanena |
YA 30c
yuktaṃ pratidvaṃdvyanubaṃdhimiśraṃ
YA 30d
na vastu tādṛk tvadṛte jinedṛk ||
30
||
YAṬ-IŚ 062,14
kiṃcidvacana satyānṛtam evā'sti pratidvandvimiśraṃ
YAṬ-IŚ 062,15
satyetarajñānapūrvakatvāc chākhāyāṃ candramasaṃ, paśyeti, yathā tatra
YAṬ-IŚ 062,16
hi candramasaṃ paśyeti satyaṃ candramaso darśanātsaṃvādakaprādurbhā
-
YAṬ-IŚ 062,17
vāt | śākhāyām iti vacanam anṛtaṃśākhāpratyāsannatvadarśanasya
YAṬ-IŚ 062,18
candramasi visaṃvādakattvāttannibaṃdhanavacanasyānṛtatvasiddheḥ | satyaṃ
YAṬ-IŚ 062,19
ca tadanṛtaṃ ceti satyānṛtam avatiṣṭhate pradidvandvibhyāṃsatyānṛ
-
YAṬ-IŚ 062,20
tābhyāṃ vastvaṃśābhyāṃ miśraṃ yutam iti saṃbaṃdhanīyaṃ | paravacanama
-
YAṬ-IŚ 062,21
nṛtānṛtam evāsti tac cānubaṃdhimiśraṃ yathā candradvayaṃgirau paśye
-
YAṬ-IŚ 063,01
ti | tatra hi yathā candradvayavacanam anṛtaṃ tathāgirau candravacanam api
YAṬ-IŚ 063,02
visaṃvādijñānapūrvakatvāt | ekasmād anṛtād aparam anṛtamanubaṃdhi sa
-
YAṬ-IŚ 063,03
mabhighīyate tenānubaṃdhinā miśramanubaṃdhimiśram itipratyeyaṃ | prati
-
YAṬ-IŚ 063,04
dvandvi cānubaṃdhi ca pratidvandvyanubaṃdhinī tābhyāṃ miśraṃsatyānṛtaṃ
YAṬ-IŚ 063,05
cāpy anṛtānṛtaṃ ceti yathāsaṃkhyam abhisaṃbadhādvāśabdasyaivakārārthatvā
-
YAṬ-IŚ 063,06
d eva vyākhyātavyam | tac cedṛk bhagavan | jina! nātha!tvadṛte tvatto
YAṬ-IŚ 063,07
vinā vastuno 'tiśāyanenābhidheyasyātiśayena vacanaṃpravartamānaṃ
YAṬ-IŚ 063,08
kiṃ yuktaṃ, naiva yuktam ity arthāt tavaiva yuktam etaditigamyate tādṛgane
-
YAṬ-IŚ 063,09
kāntamekaṃ nāvāstavaṃ bhavati tvadṛtesarvathaikāntasyāvastutva
-
YAṬ-IŚ 063,10
vyavasthānāt |
YAṬ-IŚ 063,11
kathaṃ punaḥ kiṃcid anṛtam api satyaṃ satyam apy anṛtaṃkiṃci
-
YAṬ-IŚ 063,12
d anṛtam anṛtam eveti bhedo 'nṛtasya syād ity āvedayanti |
YA 31a
sahakramād vā viṣayālpabhūri
YA 31b
bhede 'nṛtaṃ bhedi na cātmabhedāt |
YA 31c
ātmāntaraṃ syād bhiduraṃ samaṃ ca
YA 31d
syāc cānṛtāt mānabhilāpyatā ca ||
31
||
YAṬ-IŚ 063,17
viṣayasyābhidheyasyālpabhūribhedolpānalpavikalpa
-
YAṬ-IŚ 063,18
s tasmin sati syād evānṛtaṃ bhedavat yasya hivacanasyābhidhe
-
YAṬ-IŚ 063,19
yam alpam asatyaṃ bhūri satyaṃ tatsatyānṛtam iti, satyaviśeṣaṇenānṛtaṃ
YAṬ-IŚ 063,20
bhedi pratipādyate | yasya tu vacanasyābhidheyam alpaṃsatyam anṛtaṃ bhūri
YAṬ-IŚ 063,21
tadanṛtānṛtam iti, antaviśeṣaṇenānṛtaṃ | nacātmabhedādanṛtaṃ
YAṬ-IŚ 064,01
bhedi bhavatum arhati tasyānṛtātmanā sāmānyenabhedābhāvāt |
YAṬ-IŚ 064,02
ātmāntaraṃ tu tasyānṛtasyātmaviśeṣalakṣaṇaṃ syāt bhiduraṃbhe
-
YAṬ-IŚ 064,03
dasvabhāvaṃ viśeṣaṇabhedāt syāt samamabhedasvabhāvaṃviśeṣaṇabhedā
-
YAṬ-IŚ 064,04
bhāvāt caśabdād ubhayaṃ hetudvayārpaṇākrameṇetiyathāsaṃbhavam abhi
-
YAṬ-IŚ 064,05
saṃbadhyate na tu yathāsaṃkhyaṃ chandovaśāt tathābhidhānātsahadvayā
-
YAṬ-IŚ 064,06
rpaṇāt | syāc cānṛtātmānabhilāpyatā ca sahobhābhyāṃ dharmā
-
YAṬ-IŚ 064,07
bhyām abhilapitum aśakyattvāc caśabdo'nabhilāpyāṃtarābhilāpyāṃtara
-
YAṬ-IŚ 064,08
bhaṃgatrayasamuccayaḥ syād bhiduraṃ cānabhilāpyaṃ ca syātsamaṃ cā'na
-
YAṬ-IŚ 064,09
bhilāpyaṃ ceti syād ubhayaṃ cā'nabhilāpyaṃ ceti saptabhaṃgī
YAṬ-IŚ 064,10
pratyayā |
YAṬ-IŚ 064,11
nanu ca na vastuno 'tiśāyanaṃ, saṃbhavati, sadekarūpatvādi
-
YAṬ-IŚ 064,12
ty eke | asadekāntātmakatvād ity apare | sattvāsattvādyaśeṣa
-
YAṬ-IŚ 064,13
dharmapratiṣedhād iti cetare | tannirākaraṇapuraḥsaraṃvastuno 'nekā
-
YAṬ-IŚ 064,14
tiśayasadbhāvam āvedayanti —
YA 32a
na sac ca nāsac ca na dṛṣṭam eka
-
YA 32b
m ātmāntaraṃ sarvaniṣedhagamyam |
YA 32c
dṛṣṭaṃ vimiśraṃ tadupādhibhedā
-
YA 32d
t svapne 'pi naitattvadṛṣeḥ pareṣām ||
32
||
YAṬ-IŚ 064,19
na tāvat sattādvaitaṃ tattvaṃ daṣṭam itisvabhāvānupalaṃ
-
YAṬ-IŚ 064,20
bhena sanmātraṃ nirākriyate | tathā hi — nāsti sanmātraṃsakala
-
YAṬ-IŚ 064,21
viśaṣaṇarahitaṃ dṛśyasya sata jātucidadarśanāt asanmātravadi
-
YAṬ-IŚ 065,01
ty anena nāsad eva tattvaṃ dṛṣṭam iti vyākhyātaṃcaśabdasya samucca
-
YAṬ-IŚ 065,02
yārthatvāt | parasparanirapekṣaṃ sattattvam asattattvaṃ nadṛṣṭam iti ghaṭanā
-
YAṬ-IŚ 065,03
t tena na parasparanirapekṣaṃ sadasattattvaṃ saṃbhavatisarvapramāṇato
YAṬ-IŚ 065,04
dṛṣṭatvāt sanmātratattvavad asanmātrattvavad vetipratipāditaṃ pratipa
-
YAṬ-IŚ 065,05
ttavyaṃ | tathā na sannāpy asannobhayaṃ naikaṃ nānekamityādya
-
YAṬ-IŚ 065,06
śeṣadharmapratiṣedhagamyam ātmāntaraṃ paramabrahmātattvamity api na saṃbhavati |
YAṬ-IŚ 065,07
kadācit tathaivādarśanād iti na dṛṣṭam ekam ātmāntaraṃsarvaniṣedhaga
-
YAṬ-IŚ 065,08
myam iti vyākhyātavyaṃ | tad evaṃ sattvāsattvavimiśraṃparasparāpekṣaṃ
YAṬ-IŚ 065,09
tattvaṃ dṛṣṭam ity anena sadasadādyekāṃtavyavacchedenasadāsadādya
-
YAṬ-IŚ 065,10
nekāntatvaṃ sādhyate, tadupādhibhedāt | upādhir viśeṣaṇāṃsva
-
YAṬ-IŚ 065,11
dravyakṣetrakālabhāvāḥ paradravakṣetrakālabhāvāś catadbhedād ity arthaḥ |
YAṬ-IŚ 065,12
tenedam uktaṃ bhavati — syāt sad eva sarvaṃ tattvaṃsvarūpādicatuṣṭayāt,
YAṬ-IŚ 065,13
syād asad eva sarvaṃ tattvaṃ pararūpādicatuṣṭayāt, syādubhayaṃ svapara
-
YAṬ-IŚ 065,14
rūpādicatuṣṭayadvaitakramārpitāt, syād avācyaṃ, sahārpitataddvaitāt,
YAṬ-IŚ 065,15
syāt sadavācyaṃ svarūpādicatuṣṭayād aśakteḥ, syādasadavācyaṃ pa
-
YAṬ-IŚ 065,16
rarūpādicatuṣṭayād aśakteḥ, syāt sadasadavācyaṃkramārpitasvapararū
-
YAṬ-IŚ 065,17
pādicatuṣṭayadvaitāt sahārpitataddvaitāc ca | ityevaṃ tadeva sadasadādi
-
YAṬ-IŚ 065,18
vimiśraṃ tattvaṃ dṛṣṭam iti vastuno 'tiśāyanena kiṃcitsatyānṛtaṃ
YAṬ-IŚ 065,19
kiṃcid anṛtānṛtaṃ vacanaṃ tavaiva yuktam | tvatto maharṣeranyeṣāṃ
YAṬ-IŚ 065,20
sadādyekāntavādināṃ svapnepi naitat saṃbhavatīti vākyārthaḥ
YAṬ-IŚ 065,21
pratipattavyaḥ |
YAṬ-IŚ 065,22
nanu ca nirvikalpakaṃ pratyakṣaṃniraṃśavastupratibhāsyeva na
YAṬ-IŚ 066,01
dharmidharmāttmakavastupratibhāsitapṛṣṭabhāvivikalpanajñānotthaṃdharmo
YAṬ-IŚ 066,02
dharmo 'yam iti dharmidharmavyavahārasya pravṛttes tena casakalakalpa
-
YAṬ-IŚ 066,03
nāpoḍhena pratyakṣeṇa niraṃśasvalakṣaṇāsyādarśanam asiddhaṃkathaṃ tada
-
YAṬ-IŚ 066,04
bhāvaṃ sādhayed iti vadantaṃ pratyāhuḥ —
YA 33a
pratyakṣanirdeśavad apy asiddha
YA 33b
m akalpakaṃ jñāpayituṃ hy aśakyam |
YA 33c
vinā ca siddher na ca lakṣaṇārtho
YA 33d
na tāvakadveṣiṇi vīra ! satyam ||
33
||
YAṬ-IŚ 066,09
pratyakṣeṇa nirdeśaḥ pratyakṣanirdeśaḥ, pratyakṣato
YAṬ-IŚ 066,10
dṛṣṭvā nīlādikam idam iti vacanam antareṇāṃgulyā pradarśanamity a
-
YAṬ-IŚ 066,11
rthaḥ | sa pratyakṣanirdeśo 'syāstīti pratyakṣanirdeśavat | tad apy a
-
YAṬ-IŚ 066,12
siddhaṃ | kuta etat, yasmād akalpakaṃ jñāpayituṃ kutaścidapy a
-
YAṬ-IŚ 066,13
śakyaṃ, hi yasmād arthe | tenedam uktaṃ bhavati — yasmādakalpakaṃ kalpa
-
YAṬ-IŚ 066,14
nāpoḍhaṃ, na vidyate kalpaḥ kalpanā'sminn iti vigrahāt, tadjñāpa
-
YAṬ-IŚ 066,15
yituṃ saṃśayitebhyo vineyebhyaḥ pratipādayituṃ na śakyaṃ, tasmā
-
YAṬ-IŚ 066,16
t pratyakṣanirdeśavad api tattvam idam asiddham iti | taddhi pratyakṣam aka
-
YAṬ-IŚ 066,17
lpakaṃ na tāvat pratyakṣato jñāpayituṃ śakyaṃ tasyaparāsaṃvedyatvāt |
YAṬ-IŚ 066,18
nā'py anumānāt tatpratibaddhaliṃgapratipatter asaṃbhavātpareṣām agṛhītaliṃ
-
YAṬ-IŚ 066,19
galiṃgisambaṃdhānām anumānajñānena jñāpayitum aśakteḥ | svayaṃ prati
-
YAṬ-IŚ 066,20
pannakalpanāpoḍhapratyapratibaddhaliṃgānāṃ tutajjñāpanānarthakyāt |
YAṬ-IŚ 067,01
ko hi svayam akalpakaṃ pratyakṣaṃ tadavinābhāviliṃgaṃca pratipadyamānaḥ
YAṬ-IŚ 067,02
pratyakṣam akalpakaṃ na pratipadyeta | pratipadyamānasyāpiviparītasamāro
-
YAṬ-IŚ 067,03
pasaṃbhavāt tajjñāpanam anumānena nānarthakam iti cet, na, samāropavya
-
YAṬ-IŚ 067,04
vacchede pi paryanuyogasya samānatvāt | kiṃpratipannasādhyasādha
-
YAṬ-IŚ 067,05
nasaṃbaṃdhasyānumānena saṃmāropavyavacchedaḥ sādhyate, svayam apratipanna
-
YAṬ-IŚ 067,06
sādhyasādhanasaṃbaṃdhasya veti ? na tāvat prathamaḥ pakṣaḥ, samāropasyai
-
YAṬ-IŚ 067,07
vāsaṃbhavāt | svayaṃ pratyakṣam akalpakaṃtadavinābhāvisādhanaṃ ca prati
-
YAṬ-IŚ 067,08
padyamānasya samārope pareṇā pratyāyane 'pi tasyasamāropaprasaṃ
-
YAṬ-IŚ 067,09
gāt | nā'py apratipannasādhyasādhanasaṃbaṃdhasyasādhanapradarśanena
YAṬ-IŚ 067,10
samāropavyavacchedanaṃ yuktam atiprasaṃgāt | yadipunargṛhītavismṛ
-
YAṬ-IŚ 067,11
tasaṃbaṃdhasya sādhyasādhanasaṃbaṃdhasmaraṇakāraṇāt samāropovyava
-
YAṬ-IŚ 067,12
cchidyata iti mataṃ, tad apy ayuktam | saṃbaṃdhagrahaṇasyaivāsaṃbhavāt,
YAṬ-IŚ 067,13
svayamavikalpakapratyakṣāniścaye tatsvabhāvakāryāniścaye catatsaṃ
-
YAṬ-IŚ 067,14
baṃdhasya niścetum aśattkeḥ | parato niścayāt tanniścayetatsvarūpa
-
YAṬ-IŚ 067,15
syāpi niścayāntarān niścayaprasaṃgād anavasthānāt | niścayasva
-
YAṬ-IŚ 067,16
rūpāniścaye tato kalpakapratyakṣavyavasthānānupapatteḥsarvathā tasya
YAṬ-IŚ 067,17
jñāpayitum aśakteḥ kutaḥ siddhiḥ syāt ? vinā ca siddher naca
YAṬ-IŚ 067,18
lakṣaṇārthaḥ saṃbhavati "kalpanāpoḍham abhrāntaṃ pratyakṣa"m iti la
-
YAṬ-IŚ 067,19
kṣaṇam asyārthaḥ pratyakṣapratyāyanaṃ, na ca pratyakṣasyasiddher vinā
YAṬ-IŚ 067,20
tatpratyāyanaṃ karttuṃ śakyam iti naiva lakṣaṇārthaḥ kaścitsaṃgacchate |
YAṬ-IŚ 067,21
tato na tāvakadveṣiṇi vīra! satyaṃ sarvathā saṃbhavati | tavā'yaṃ
YAṬ-IŚ 067,22
tāvakaḥ sa cāsau dveṣī ceti tāvakadveṣī tāvakaśatrur ity a
-
YAṬ-IŚ 068,01
rthaḥ | tasmin na satyaṃ vīra ! bhagavann itivyākhyānaṃ | athavā
YAṬ-IŚ 068,02
tavedaṃ mataṃ tāvakaṃ tad dveṣitī tāvakadveṣīsadādyekāntavāda
-
YAṬ-IŚ 068,03
s tasmin na satyam ekāṃtataḥ sādhayituṃ śakyata itivyākhyeyaṃ |
YAṬ-IŚ 068,04
yathā satyaṃ na saṃbhavati tathā karttā śubhasyāśubhasyavā karmaṇaḥ,
YAṬ-IŚ 068,05
kāryaṃ ca śubham aśubhaṃ vā taddviṣāṃ na ghaṭata itipratipādayaṃti —
YA 34a
kālāntarasthe kṣaṇike dhruve vā'
-
YA 34b
pṛthakpṛthaktvāvacanīyatāyām |
YA 34c
vikārahāner na ca karttṛkārye
YA 34d
vṛthā śramo 'yaṃ jina ! vidviṣāṃ te ||
34
||
YAṬ-IŚ 068,10
vastuno janmakālād anyaḥ kālaḥ kālāntaraṃ tatra
YAṬ-IŚ 068,11
tiṣṭhatīti kālāṃtarasthaṃ tasmin vastuni pratijñāyamāne 'pina karttā
YAṬ-IŚ 068,12
kaścid upapadyate, kṣaṇike dhruve vā | vāśabda ivārthastenedam uktaṃ
YAṬ-IŚ 068,13
bhavati, yathā kṣaṇike niranvayavināśini vahirantaś cavastuni
YAṬ-IŚ 068,14
na karttā'sti kramayaugapadyavirodhāt kriyāyā evāsaṃbhavāt |
YAṬ-IŚ 068,15
yathā ca dhruve kūṭasthe nitye niratiśaye puruṣe sati nakarttā
YAṬ-IŚ 068,16
vidyate tathā kālāṃtarasthe pi apariṇāmini padārthe nakaścit ka
-
YAṬ-IŚ 068,17
rttā saṃbhavati, karturabhāve ca na kāryaṃ svayaṃ samīhitaṃsidhyati
YAṬ-IŚ 068,18
kartṛnāntarīyakatvāt kāryasyeti | kuta etad iti cet, vikāra
-
YAṬ-IŚ 068,19
hāner vikāraḥ pariṇāmaḥ svayam avasthitasya dravyasyapūrvākāra
-
YAṬ-IŚ 068,20
parityāgājahaduttarottarākārotpādas tasya hānir abhāvas tato
YAṬ-IŚ 068,21
vikārahāner iti hetunirdeśaḥ | vikāro hi vinivarttamānaḥ
YAṬ-IŚ 069,01
kramākramau nivartayati tayos tena vyāptatvāt, tannivṛttau tanni
-
YAṬ-IŚ 069,02
vṛttisiddhes tau ca nivartamānau kriyāṃ nivartayatas tasyāstābhyāṃ
YAṬ-IŚ 069,03
vyāptattvāt | kriyāpāye ca na karttā kriyādhiṣṭhasyadravyasya
YAṬ-IŚ 069,04
svataṃtrasya kartṛtvasiddheḥ | kartur abhāve ca na kāryaṃsvargāpavargala
-
YAṬ-IŚ 069,05
kṣaṇam iti vṛthā śramo 'yaṃ tapolakṣaṇās tadarthaṃkriyamāṇaḥ syāt
YAṬ-IŚ 069,06
jina ! svāmin ! vīra ! tava dviṣāṃ sarvathaikāntavādināṃsarve
-
YAṬ-IŚ 069,07
ṣām iti saṃkṣepato vyākhyeyam |
YAṬ-IŚ 069,08
nanu ca vastuni kṣaṇike vikārasya hānir avasthitasya
YAṬ-IŚ 069,09
dravyasyābhāvāt, dhruve ca pūrvākāravināśottarākārotpādābhā
-
YAṬ-IŚ 069,10
vāt, kālāntarasthe tu kathaṃ tatrobhayasaṃbhavād iti kecit | te 'pi
YAṬ-IŚ 069,11
na prāmāṇikāḥ | prāgasata evotpannasya kālāntarasthasyāpi
YAṬ-IŚ 069,12
paścād asattvaikānte sarvathaikakṣaṇasthādviśeṣābhāvādananvayatvasya
YAṬ-IŚ 069,13
tadavasthatvāt | nanu nityasyātmano ntastattvasyapūrvānubhūta
-
YAṬ-IŚ 069,14
smṛtihetoḥ pratyabhijñātur arthakriyāyāṃ vyāptiyamāṇasyakarttuḥ
YAṬ-IŚ 069,15
kāryasya ca tena kriyamāṇasya ghaṭanād viśeṣaḥkālāntarasthasya
YAṬ-IŚ 069,16
kṣaṇikād iti kecit | nātmano 'pinityasyaikakarttṛtvānupapatteḥ |
YAṬ-IŚ 069,17
buddhyādyatiśayasadbhāvāt karttātmeti cet, na, buddhī
-
YAṬ-IŚ 069,18
cchādveṣaprayatnasaṃskārāṇām ātmano 'rthāntaratvekhādivatkarttṛtvā
-
YAṬ-IŚ 069,19
nupapatteḥ, idaṃ me sukhasādhanaṃ duḥkhasādhanaṃ cetibuddhyā khalu
YAṬ-IŚ 069,20
kiṃcidātmā jighṛkṣati vā jihāsati vā grahaṇāya hānāya vā
YAṬ-IŚ 069,21
prayatamānaḥ pūrvānubhavasaṃskārāt kāryasyopādātā hātā vākartto
-
YAṬ-IŚ 069,22
cyate sukhaduḥkhe ca yadātmano bhinne syātāṃ svāder iva natadā
YAṬ-IŚ 070,01
sukhaduḥkhe puṃsa eveti niyamaḥ sidhyet | tayoḥ puṃsisamavā
-
YAṬ-IŚ 070,02
yāt puṃsa eva sukhaduḥkhe na punaḥ khāder iti cet, kutastayoḥ
YAṬ-IŚ 070,03
puṃsyeva samavāyaḥ syāt | mayi sukhaṃ duḥkhaṃ ceti buddheriti
YAṬ-IŚ 070,04
cet, sā tarhi buddhiḥ punarātmanyeveti kutaḥ sidhyet | samavā
-
YAṬ-IŚ 070,05
yād iti cet, kutas tasyās tatraiva samavāyo na ca gaganādāviti
YAṬ-IŚ 070,06
niścetavyaṃ | mayi buddhir iti buddhyaṃtarād iti cet, tadapi
YAṬ-IŚ 070,07
buddhyaṃtaram ātmanyeveti kutaḥ ? samavāyād iti cet, kutastasyā
-
YAṬ-IŚ 070,08
s tatraiva samavāya ityādi punar āvarttata iticakrakaprasaṃgaḥ | yasya
YAṬ-IŚ 070,09
yadbuddhipūrvakāvicchādveṣau tatra tadbuddheḥ samavāya iticet, kutaḥ
YAṬ-IŚ 070,10
puṃsa eva buddhipūrvakāvicchādveṣau na punaḥ khāderitiniścayaḥ ?
YAṬ-IŚ 070,11
puṃsa eva prayatnād iti cet, prayatno 'py ātmana eveti kutaḥsaṃpra
-
YAṬ-IŚ 070,12
tyayaḥ ? pravṛtter iti cet sā tarhipravṛttirūpādānaparityāga
-
YAṬ-IŚ 070,13
lakṣaṇā kuśalā vā'kuśalā vā manovākkāyanimittā prayatna
-
YAṬ-IŚ 070,14
viśeṣaṃ buddhipūrvakam anumāpayaṃtī puṃsa eveti kutaḥsādhayet ?
YAṬ-IŚ 070,15
śarīrādāv acetane tadasaṃbhavāt pāriśeṣyād ātmana eva seticet,
YAṬ-IŚ 070,16
nātmano 'pi svayam acetanatvābhyupagamāt | cetanāsamavāyādātmā
YAṬ-IŚ 070,17
cetana iti cet, na svato 'cetanasya cetanāsamavāye khādi
-
YAṬ-IŚ 070,18
ṣv api tatprasaṃgāt, svataś cetanatvecetanāsamavāyavaiyarthyāt |
YAṬ-IŚ 070,19
svarūpacetanayā sādhāraṇarūpayā cetanasyasādhāraṇacetanāsamavāya
YAṬ-IŚ 070,20
iti cet, nāsādhāraṇacetanāyāḥ puṃso 'narthāntaratvesādhāraṇa
YAṬ-IŚ 070,21
cetanāyā apy anarthāntaratvam atiprasaṃgāccetanāviśeṣasāmānyayoḥ
YAṬ-IŚ 070,22
puṃsas tādātmyasiddhau ca paramatānusaraṇaṃ durnivāraṃ | cetanāvi
-
YAṬ-IŚ 071,01
śeṣasyāpi cetanāsāmānyavad ātmano 'rthāntaratve kutona gaganā
-
YAṬ-IŚ 071,02
der viśeṣo 'cetanatvād iti śarīrādāv iva puṃsy api pravṛttirna si
-
YAṬ-IŚ 071,03
dhyet tadasiddhau na tatraiva prayatnasiddhiricchādveṣasiddhir vā sukha
-
YAṬ-IŚ 071,04
duḥkhabuddhiś ceti na kartā'tmā sidhyet, kāryaṃ vā yataḥkālāṃtarasthe
YAṬ-IŚ 071,05
buddhyādau kartṛkārye na virudhyete kṣaṇasthitibuddhyādivat |
YAṬ-IŚ 071,06
athavā mahadādiḥ kālaṃtarasthāyī nityāt pradhānādapṛthagbhūtaḥ
YAṬ-IŚ 071,07
pṛthagbhūto vā ? prathamapakṣe na kartṛkārye, vikārasyahāneḥ, kartṛ
YAṬ-IŚ 071,08
pradhānaṃ, kāryaṃ mahadādivyaktaṃ, tayoścāpṛthagbhāve yathāpradhānāmavi
-
YAṬ-IŚ 071,09
kāri tathā mahadādi vyaktam api tadapṛthaktvātpradhānasvarūpavat
YAṬ-IŚ 071,10
tathā ca na kāryaṃ pradhānavat, kāryābhāve ca kasya kartṛpradhānaṃ
YAṬ-IŚ 071,11
syād vikārasya kāryasyābhāvāt tato nāpṛthaktve vyaktāvyakta
-
YAṬ-IŚ 071,12
yoḥ kartṛkārye vyaktāvyakte syātāṃ | dvitīyapakṣe 'pi nakartṛkārye,
YAṬ-IŚ 071,13
tathā hi — na pradhānaṃ kartṛ mahadādikāryāt pṛthagbhūtatvāt
YAṬ-IŚ 071,14
puruṣavat, viparyayaprasaṃgo vā mahadādi ca na kāryaṃkarttur abhā
-
YAṬ-IŚ 071,15
vāt puruṣavat | na hi pradhānaṃ mahadādeḥ kartṛtasyāvikāritvāt puru
-
YAṬ-IŚ 071,16
ṣavad iti nāsiddhaḥ kartur abhāvaḥ | yadipunarvyaktāvyaktayor apṛtha
-
YAṬ-IŚ 071,17
ktvapṛthaktvabhyām avācyatā svīkriyate tadā'pyapṛthaktvapṛthaktvā
-
YAṬ-IŚ 071,18
vacanīyatāyāṃ na kartṛkārye vikārasya hāneḥpuruṣabhoktṛtvādi
-
YAṬ-IŚ 071,19
vat | puruṣād dhi bhokttṛtvādirapṛthaktvapṛthaktvābhyāmavaca
-
YAṬ-IŚ 071,20
nīyo 'nyathā tadapṛthaktvena bhoktā nityaḥ sarvagato 'kriyo
YAṬ-IŚ 071,21
nirguṇo 'karttā śuddho vā sidhyet puruṣa eva bhoktṛtvanitya
-
YAṬ-IŚ 071,22
tvasarvagatatvākriyatvanirguṇatvākartṛttvaśuddhatvadharmāṇāmantarbhāvā
-
YAṬ-IŚ 072,01
t | teṣāṃ puruṣāt pṛthagbhāve vā sa eva doṣaḥ syātbhoktṛtvādi
-
YAṬ-IŚ 072,02
bhyo 'nyasya bhoktṛtvādivirodhāt | pradhānavadapṛthaktvapṛthakttva
-
YAṬ-IŚ 072,03
bhyām avacanīyatve ca na karttātmā bhoktṛtvāder nāpibhoktṛtvādiḥ
YAṬ-IŚ 072,04
kāryaṃ puruṣasyeti nodāharaṇaṃ sādhyasādhanavikalaṃkartṛkāryatvābhā
-
YAṬ-IŚ 072,05
vasādhanasya vikārābhāvasya sādhyasyapṛthaktvāpṛthaktvāvacanīyatva
-
YAṬ-IŚ 072,06
sya ca sādhanasya sadbhāvāt, tato yatrānanyatvānyatvābhyāmavaca
-
YAṬ-IŚ 072,07
nīyatā tatra vikārahāniḥ sādhyate | yatra ca vikārahānistatra
YAṬ-IŚ 072,08
kartṛkāryatvābhāva iti kālāntarasthe 'pi mahadādau nakartṛkārye |
YAṬ-IŚ 072,09
pṛthaktvāpṛthaktvāvacanīyatāyā vikārahāner itivākyabhedenāpṛtha
-
YAṬ-IŚ 072,10
ktve pṛthaktve ca vyaktāvyaktayor apṛthaktvapṛthaktvābhyāmavacanī
-
YAṬ-IŚ 072,11
yatāyāṃ ceti pakṣatraye 'pi dṛṣaṇaṃ yojanīyam | tathā casāṃkhyā
-
YAṬ-IŚ 072,12
nām api jina ! tava vidviṣāṃ vṛthā śramaḥ sakaloyamaniyamāsa
-
YAṬ-IŚ 072,13
naprāṇāyāmapratyāhāradhyānadhāraṇāsamādhilakṣaṇayogāṃgānuṣṭhāna
-
YAṬ-IŚ 072,14
prayāsaḥ khedo vṛthaiva syād vaiśeṣikanaiyāyikānām ivetivākyā
-
YAṬ-IŚ 072,15
rthaḥ | tad evaṃ samaṃtadoṣaṃ matam anyadīyam itisamarthitaṃ | jina !
YAṬ-IŚ 072,16
tvadīyaṃ matam advitīyam iti prakāśitaṃ ca | tatas tvam evamahā
-
YAṬ-IŚ 072,17
n itīyatprativaktum īśā eva vayam iti prakṛtasiddhiḥ |
YAṬ-IŚ 072,18
sāmprataṃ
cārvākamata
m anūdya dūṣayanti —
YA 35a
madyāṃgavad bhūtasamāgame jñaḥ
YA 35b
śaktyantaravyaktir adaivasṛṣṭiḥ |
YA 35c
ity ātmaśiśnodarapuṣṭituṣṭai
-
YA 35d
r nirhrībhayair hā ! mṛdavaḥ pralabdhāḥ ||
35
||
YAṬ-IŚ 073,02
madyāṃgāni piṣṭodakaguḍadhātakyādīni teṣv iva
YAṬ-IŚ 073,03
taddhetubhūtāni pṛthivyaptejovāyutattvāni teṣāṃ samāgamaḥsamudāya
-
YAṬ-IŚ 073,04
s tasmin sati jñaś cetanaḥ pariṇāmaviśeṣaḥsukhadukhaharṣaviṣādādi
-
YAṬ-IŚ 073,05
vivarttātmako garbhādimaraṇaparyantaḥ prādurbhavatyāvirbhavati vā
YAṬ-IŚ 073,06
kāryavādābhivyaktivādāśrayiṇām iti bhāvaḥ | pṛthivyaptejo
-
YAṬ-IŚ 073,07
vāyur iti tattvāni tatsamudaye śarīrendriyaviṣayasaṃjñāstebhyaś cai
-
YAṬ-IŚ 073,08
tanyam ity atra sūtre kāryavādibhir aviddhakarmādibhirutpadyate iti
YAṬ-IŚ 073,09
kriyādhyāhārāt, tathā'bhivyaktivādibhiḥ puraṃdarādibhirabhi
-
YAṬ-IŚ 073,10
vyajyata iti kriyādhyāhārāt | bhūtasamāgame jña itibhūtasamu
-
YAṬ-IŚ 073,11
dāyasya paraṃparayā kāraṇatvam abhivyaṃjakatvaṃ vā pratyeyaṃ | sākṣā
-
YAṬ-IŚ 073,12
c charīrendriyaviṣayasaṃjñebhya evajñasyotpādābhivyaktivacanāt
YAṬ-IŚ 073,13
ahaṃ cakṣaṣā rūpaṃ jānāmīti jñātuḥ pratītes teṣāmanyatamasyāpy a
-
YAṬ-IŚ 073,14
pāye jñasyāpratīter jñānakriyāyāḥkartṛkaraṇakarmanāntarīyakatvāt |
YAṬ-IŚ 073,15
tatra śarīrasaṃjñasya kartṛtvāccaitanyaviśiṣṭakāyavyatirekeṇāparasyā
-
YAṬ-IŚ 073,16
tmanas tattvāṃtarasya kutaścit pramāṇād apratipatteścakṣurādīṃdriyasaṃjñasya
YAṬ-IŚ 073,17
karaṇatvāc caitanyaviśiṣṭendriyavyatirekeṇakaraṇāsyā'saṃpratyayāt |
YAṬ-IŚ 073,18
viṣayasaṃjñasya vā karmatvāt tasya jñeyatayā'vasthitatvāt | na ca
YAṬ-IŚ 073,19
mṛtaśarīrendriyaviṣayebhyaś caitanyasyānudayadarśanāttebhyaś caitanyam iti
YAṬ-IŚ 073,20
duḥsādhanaṃ, caitanyaviśiṣṭānām evajīvaśarīrendriyaviṣayasaṃjñānāṃ
YAṬ-IŚ 073,21
saṃjñānanibaṃdhanatvavacanāt, kutaḥ punarbhūtānāṃ sarveṣāmapi samāgame
YAṬ-IŚ 074,01
śarīrendriyaviṣayasaṃjñā asaṃbhavaṃtyaḥpratiniyamyaṃte ? śarīrādhyāraṃ
-
YAṬ-IŚ 074,02
bhakabhūtānām eva samudāye sati saṃbhavaṃti na punaḥpiṭharādibhūta
-
YAṬ-IŚ 074,03
samudāya iti na codyaṃ teṣāṃ śaktyantaravyakteḥ | yathaivahi madyāṃ
-
YAṬ-IŚ 074,04
ganāṃ piṣṭodakādīnāṃ samāgame madahetoḥ śaktyaṃrasya vyakti
-
YAṬ-IŚ 074,05
s tathā pṛthivyādibhūtānāṃ jñānahetoḥ śaktyaṃtarasya vyaktiḥ
YAṬ-IŚ 074,06
syāt | tarhi śaktyaṃtaravyaktipratiniyateṣv eva bhūteṣusamuditeṣu
YAṬ-IŚ 074,07
saṃbhavantī daivanimittā syāt, dṛṣṭākāraṇavyabhicāraditi ca na
YAṬ-IŚ 074,08
śaṃkanīyaṃ daivasya tatsṛṣṭinimittasya kādācitkatayādaivānta
-
YAṬ-IŚ 074,09
rāt sṛṣṭiprasaṃgāt | yadi punardaivavyaktiḥ kādācitky apisvā
-
YAṬ-IŚ 074,10
bhāvikīti na tasyā daivatsṛṣṭiḥ parasmādanyathānavasthāprasaṃgā
-
YAṬ-IŚ 074,11
d iti mataṃ tadā śaktyaṃtaravyaktir apy adaivasṛṣṭiḥ siddhāsudūram a
-
YAṬ-IŚ 074,12
pi gatvā svabhāvasyāvaśyam āśrayaṇīyatvāt | śaktyaṃtaraṃ hi
YAṬ-IŚ 074,13
śaktiviśeṣo 'ntaraśabdasya viśeṣavācinaḥ prayogāt tato yathā
YAṬ-IŚ 074,14
madyāṃgānāṃ samāgame kālaviśeṣaviśiṣṭe pātrādiviśeṣaviśiṣṭe
YAṬ-IŚ 074,15
cā'vikale 'nupahate ca madajananaśaktiviśeṣavyaktiradaivasṛṣṭi
-
YAṬ-IŚ 074,16
rdṛṣṭā madyāṃgānām asādhāraṇānāṃ sādhāraṇānāṃ ca samāgamesati
YAṬ-IŚ 074,17
svabhāvata eva bhāvāt, tathā jñānahetuśaktiviśeṣavyaktir apya
-
YAṬ-IŚ 074,18
daivasṛṣṭireva jñānāṃgānāṃ bhūtānām asādharaṇānāṃ casamāgame sati
YAṬ-IŚ 074,19
svabhāvata eva bhāvāt, jñānajananasamarthasyaivakalalādiśarīra
YAṬ-IŚ 074,20
syāsādhāraṇasya śarīrasaṃjñatvavacanāt tathā jñānakriyāyāṃsādhaka
-
YAṬ-IŚ 074,21
tamasyaivendriyasyāsādharaṇasyendriyasaṃjñatvasiddherviṣayasya ca jñā
-
YAṬ-IŚ 074,22
nakriyāśrayasyaivāsādhāraṇasya viṣayasaṃjñatvopapatter nasarve śa
-
YAṬ-IŚ 075,01
rīrādayaḥ śarīrādisaṃjñātvaṃ labhante yataḥpratiniyamo na syā
-
YAṬ-IŚ 075,02
t kālāhārāder eva sādhāraṇasyāniyāmāttato dṛṣṭaniyatāniyata
-
YAṬ-IŚ 075,03
kāraṇasṛṣṭitvāc caitanyaśaktyabhivyakter na sā daivasṛṣṭirmadaśaktya
-
YAṬ-IŚ 075,04
bhivyaktivad virecanaśaktyabhivyaktivad vā, harītakyādisamudaye na
YAṬ-IŚ 075,05
hi devatāṃ prāpya harītakī virecayatīti yuktaṃ vaktuṃkadāci
-
YAṬ-IŚ 075,06
t tataḥ kasyacid avirecane 'pi harītakyādiyogasyapurāṇatvādinā
YAṬ-IŚ 075,07
śakttivaikalyasyaiva siddher upayoktuḥprakṛtiviśeṣasya cāpratī
-
YAṬ-IŚ 075,08
ter iti yair abhimanyate tair mṛdavaḥ pralabdhāḥsukumāraprajñānām eva
YAṬ-IŚ 075,09
mṛdūnāṃ vipralaṃbhayituṃ śakyatvāt | kīdṛśais tairnirhvībhayaiḥ śiśno
-
YAṬ-IŚ 075,10
darapuṣṭatuṣṭair iti | ye hi strīpānādivyasanino nirlajjānirbha
-
YAṬ-IŚ 075,11
yās ta eva mṛdūn vipralabhaṃte paralokino 'bhāvāt paralokā
-
YAṬ-IŚ 075,12
bhāvaḥ puṇayapāpakarmaṇas tu daivasyābhāvāt, tatsādhanasyaśubhā
-
YAṬ-IŚ 075,13
śubhānuṣṭhānasyābhāva iti yatheṣṭaṃ pravarttitavyaṃ, tapaḥsaṃyamādīnāṃ
YAṬ-IŚ 075,14
ca yātanābhogavaṃcamātratvād agnihotrādikarmaṇo 'pi bālakrī
-
YAṬ-IŚ 075,15
ḍopamatvāt | tad uktam —
YAṬ-IŚ 075,16
tapāṃsi yātanāś citrāḥ saṃyamo bhogavaṃcakaḥ |
YAṬ-IŚ 075,17
agnihotrādikaṃ karma bālakrīḍeva lakṣyate ||
YAṬ-IŚ 075,18
iti nānāvidhavipralaṃbhanavacanasadbhāvāt | paramārthato'nādinidha
-
YAṬ-IŚ 075,19
nasyopayogalakṣaṇasyātmano jñasya pramāṇataḥ prasiddhaḥbhūtasamāgame
YAṬ-IŚ 075,20
jña iti vyavasthāpayitum aśakteḥ | tāni hi pṛthivyādīnibhūtāni
YAṬ-IŚ 075,21
kāyākārapariṇatāni saṃgatāny api avikalānupahatavīryāṇi
YAṬ-IŚ 075,22
caitanyaśaktiṃ satīm eva prāgasatīm eva vā'bhivyaṃjayeyuḥsadasatīṃ
YAṬ-IŚ 076,01
vā ? gatyaṃtarābhāvāt | prathamakalpanāyāmanāditvasiddhir anaṃtatva
-
YAṬ-IŚ 076,02
siddhiś ca cetanāśakteḥ sarvadā satyā evābhivyaktisiddheḥ | tathā
YAṬ-IŚ 076,03
hi — kathaṃcin nityā caitanyaśaktiḥ sadakāraṇatvatpṛthivyādi
-
YAṬ-IŚ 076,04
sāmānyavat na pṛthivyādivyaktyānekāntas tasyās tatsattve 'pi
YAṬ-IŚ 076,05
sakāraṇatvāt, nā'pi prāgabhāvena vyabhicāras tasyākāraṇatve'
-
YAṬ-IŚ 076,06
pi sadrūpatvāsiddhes tataḥ samudito hetur na vyabhicārīsarvathā vi
-
YAṬ-IŚ 076,07
pakṣāvṛttitvāt tata eva na viruddho, nāpy asiddhaḥ sato'bhivyaṃ
-
YAṬ-IŚ 076,08
gyasya sadakāraṇatvasiddher abhibyaṃjakasyākāraṇatvāt | nanuca
YAṬ-IŚ 076,09
madyāṃgaiḥ piṣṭodakādibhir abhivyajyamānā'pi madaśaktiḥprāksatī
YAṬ-IŚ 076,10
na nityābhyupeyate tatas tayā sadakāraṇayā vyabhicāra evahetor iti
YAṬ-IŚ 076,11
cet, na tasyā api kathaṃcin nityatvasiddheścetanadravyasyaiva mada
-
YAṬ-IŚ 076,12
śaktisvabhāvatvāt sarvathā'py acetaneṣu madaśakterasaṃbhavāt | manaso
YAṬ-IŚ 076,13
madaśaktir iti cet, na tasyāpy acetanatvād bhāvamanasa evacetanasya
YAṬ-IŚ 076,14
madaśaktisaṃbhavāt | etenedriyāṇām acetanānāṃ madaśakterasaṃbhavaḥ
YAṬ-IŚ 076,15
pratipāditaḥ | bhāvendriyāṇāṃ tu cetanānām evamadaśaktisaṃbhā
-
YAṬ-IŚ 076,16
vanāyāṃ ca kiṃcid acetanadravyaṃ mādyati nāmamadyabhājanasyāpi
YAṬ-IŚ 076,17
madaprasaṃgāt | na caivaṃ muktānām api madaśaktiḥ prasajyateteṣāṃ
YAṬ-IŚ 076,18
tadabhivyaktikāraṇāsaṃbhavāt | madaśaktir hivahiraṃgakāraṇam abhi
-
YAṬ-IŚ 076,19
vyaktau madyādi cetanasyātmanas tasyāniyatatvāt | antaraṃgaṃtu
YAṬ-IŚ 076,20
kāraṇaṃ mohanīyākhyaṃ | na ca muktānāṃ tadubhayakāraṇam astiyata
-
YAṬ-IŚ 076,21
s teṣāṃ madaśakter abhivyaktiḥ syāt | tatrānabhivyaktāmadaśakti
-
YAṬ-IŚ 076,22
r astv iti cet, sā yadi caitanyadravyarūpā tadāsty eva, moho
-
YAṬ-IŚ 077,01
dayarupātu na saṃbhavati mohasyātyaṃtaparikṣayātkarmāntaravat, tan na
YAṬ-IŚ 077,02
madaśaktyā vyabhicāraḥ sādhanasya, madajananasya śaktyāmadyāṃga
-
YAṬ-IŚ 077,03
samāgamenābhivyajyamānayā satyā kāraṇayā vyabhicāra iti cet,
YAṬ-IŚ 077,04
na tasyāḥ surāṃgasamāgamakāryatvāt, tataḥ pūrvaṃ pratyekaṃpiṣṭā
-
YAṬ-IŚ 077,05
diṣu tatsadbhāvāvedakapramāṇābhāvāt | etena mohodayanimi
-
YAṬ-IŚ 077,06
ttayā''tmano madaśaktyā parābhyupagatayā vyabhicārodbhāvanamapā
-
YAṬ-IŚ 077,07
staṃ tasyāś ca mohodayakāryatvāt kṣīṇāmohasyāsaṃbhavāt tato
YAṬ-IŚ 077,08
niravadyo hetuś caitanyaśakter nityatvasādhanesadakāraṇatvād iti
YAṬ-IŚ 077,09
siddhaḥ paralokitvam anicchatāṃ na satī caitanyaśaktirabhivya
-
YAṬ-IŚ 077,10
jyata iti vaktavyaṃ | yadi punaḥ prāgasatī caitanyaśaktirabhivya
-
YAṬ-IŚ 077,11
jyate tadā pratītivirodhaḥ sarvathāpy asataḥ kasyacida
-
YAṬ-IŚ 077,12
bhivyaktyadarśanāt | kathaṃcit satī vāsatī vā'bhivyajyataiti
YAṬ-IŚ 077,13
cet, paramatasiddhiḥ, kathaṃcid dravyataḥ satyāścaitanyaśakteḥ paryā
-
YAṬ-IŚ 077,14
yataś cāsatyāḥ kāyākārapariṇatapudgalair abhivyakterabhīṣṭatvāt syā
-
YAṬ-IŚ 077,15
dvādibhis tato vipralabdhā evacaitanyaśaktyabhivyaktivādibhiḥ
YAṬ-IŚ 077,16
sukumāraprajñāḥ, sarvathā caitanyābhivyakteḥpramāṇabādhitatvāt |
YAṬ-IŚ 077,17
yeṣāṃ tu bhūtasamāgamakāryaṃ caitanyaśaktis teṣāṃsarvacaitanyaśaktī
-
YAṬ-IŚ 077,18
nām aviśeṣaprasaṃgāt pratiprāṇi buddhyādicaitanyaviśeṣo na
YAṬ-IŚ 077,19
syāt |
YAṬ-IŚ 077,20
pratisattvaṃ bhūtasamāgamasya viśiṣṭatvāttadviśeṣasiddhir iti
YAṬ-IŚ 077,21
vadantaṃ prati prāhuḥ sūrayaḥ —
YA 36a
dṛṣṭe 'viśiṣṭe jananādihetau
YA 36b
viśiṣṭatā kā pratisattvam eṣām |
YA 36c
svabhāvataḥ kiṃ na parasya siddhi
-
YA 36d
r atāvakānām api hā prapātaḥ ||
36
||
YAṬ-IŚ 078,05
dṛṣṭa evāviśiṣṭe hetau pṛthivyādisamudaye tanni
-
YAṬ-IŚ 078,06
mitte vā śarīrendriyaviṣayasaṃjñe 'bhyupagamyamānedaivasṛṣṭer anabhyupa
-
YAṬ-IŚ 078,07
gamāt kā nāma viśiṣṭatā sattvaṃ sattvaṃ pratibhūtasamāgamasya
YAṬ-IŚ 078,08
syāt, na kācid viśiṣṭatā saṃbhavatīty arthaḥ | svabhāvataeva
YAṬ-IŚ 078,09
viśiṣṭabhūtānām iti cet, parasyā'pi pṛthivyādi
-
YAṬ-IŚ 078,10
bhūtebhyo 'nyasyāpi paṃcamasyātmatattvasya siddhiḥ kiṃ nasyāt
YAṬ-IŚ 078,11
kiṃ bhūtakāryacaitanyavādena ?
YAṬ-IŚ 078,12
syān mataṃ, kāyākārapariṇatabhūtakāryatvāc caitanyasyasvabhā
-
YAṬ-IŚ 078,13
vataḥ siddhis tarhi bhūtāni kim upādānakāraṇaṃ caitanyasyasaha
-
YAṬ-IŚ 078,14
kārikāraṇaṃ vā ? yady upādānakāraṇaṃ tadā caitanyasyabhūtānvaya
YAṬ-IŚ 078,15
prasaṃgaḥ suvarṇopādāne kirīṭādau suvarṇanvayavat | pṛthivyādyu
-
YAṬ-IŚ 078,16
pādāne vā kāye pṛthivyādyanvayavat | pradīpopādānenakajjalena
YAṬ-IŚ 078,17
pradīpānanvitena vyabhicāra iti cet, na kajjalasya pradīpo
-
YAṬ-IŚ 078,18
pādānatvāsiddheḥ | pradīpajvālā hipradīpajvālāntarasyopādānaṃ
YAṬ-IŚ 078,19
na kajjalasya, tasya tailavartyupādānatvāt, pradīpakalikāṃsahakā
-
YAṬ-IŚ 078,20
riṇīm āsādya tailaṃ kajjalarūpeṇa pariṇamadūrdhvaṃ gacchadupalabhyate |
YAṬ-IŚ 078,21
na ca tattailānvitaṃ rūpādibhiḥ samanvayadarśanāt | ekasya
YAṬ-IŚ 079,01
pudgaladravyasya tailarūpatāṃ parityajyakajjalarūpatāpāsādayataḥ
YAṬ-IŚ 079,02
pradīpasahakāriviśeṣavaśād rūpādinānvitasyapratītisiddhasyānya
-
YAṬ-IŚ 079,03
thā vaktum aśakteḥ, tyaktātyaktātmarūpasya pūrvāpūrveṇavarttamānasya
YAṬ-IŚ 079,04
kālatraye 'pi viṣayasya dravyasyopādānatvasiddheḥ | taduktam —
YAṬ-IŚ 079,05
tyaktātyaktātmarūpaṃ yatpūrvāpūrveṇa varttate |
YAṬ-IŚ 079,06
kālatraye 'pi taddravyam upādānam iti smṛtam ||
YAṬ-IŚ 079,07
na caivaṃ bhūtasamudāyaḥ pūrvam acetanākāraṃ parityajyacetanā
-
YAṬ-IŚ 079,08
kāraṃ gṛhṇan dhāraṇereṇa dravoṣṇatālakṣaṇenabhūtasvabhāvenānvitaḥ
YAṬ-IŚ 079,09
saṃlakṣyate caitanyasya dhāraṇādisvabhāvarahitasyasaṃvedanāt |
YAṬ-IŚ 079,10
na cātyaṃtavijātīyaṃ kāryaṃ kurvāṇaḥ kaścid arthaḥ pratiyatepāra
-
YAṬ-IŚ 079,11
dādiḥ pāradīyaṃ kurvann api nātyaṃtavijātīyaṃ kuruterūpāditvena
YAṬ-IŚ 079,12
sajātīyatvāt, tarhi caitanyam api nātyaṃtavijātīyaṃbhūtasamu
-
YAṬ-IŚ 079,13
dāyaḥ kurute | tasya sattvārthakriyākāritvādibhir dharmaiḥsajātīya
-
YAṬ-IŚ 079,14
tvād iti cet, kim idānīṃ jalānalādīnāṃ parasparam upādā
-
YAṬ-IŚ 079,15
nopādeyabhāvo na bhavet tata eva teṣāṃ tattvāntaratvāt | dhāraṇā
-
YAṬ-IŚ 079,16
dyasādhāraṇaparasparavilakṣaṇatvān nopādānopādeyabhāva iticet,
YAṬ-IŚ 079,17
kim evaṃ bhūtacaitanyayor asādhāraṇalakṣaṇayoḥparasparavilakṣaṇayo
-
YAṬ-IŚ 079,18
r upādānopādeyabhāvo 'bhyanujñāyate | dhāraṇādilakṣaṇaṃ hibhūta
-
YAṬ-IŚ 079,19
catuṣṭayam upalabhyate na caitanyaṃ tad apijñānadarśanopayogalakṣaṇam upa
-
YAṬ-IŚ 079,20
lakṣyate na bhūtacatuṣṭayam iti naparasparavilakṣaṇalakṣaṇatvaṃ
YAṬ-IŚ 079,21
bhūtacaitanyayor asiddhaṃ tato nopādānopādeyabhāvo yuktaḥ | sā
-
YAṬ-IŚ 079,22
dhāraṇasattvādidharmasādharmyamātrāt tayor upādānopādeyatve'tiprasaṃ
-
YAṬ-IŚ 080,01
gasya durnivāratvāt | yadi punaḥ sahakārikāraṇaṃbhūtasamudaya
-
YAṬ-IŚ 080,02
ś caitanyotpattau pratipādyate tadopādānakāraṇamanyadvācyaṃ, niru
-
YAṬ-IŚ 080,03
pādānasya kasyacit kāryasyānupalabdheḥ | śabdavidyutpradīpādi
-
YAṬ-IŚ 080,04
vannirupādānaṃ caitanyam iti cet, na, tasyāpi svopādānatva
-
YAṬ-IŚ 080,05
siddheḥ | tathā hi svopādānakāraṇapūrvakaḥ śabdādiḥkāryatvā
-
YAṬ-IŚ 080,06
t paṭādivat | kiṃ punas tasyopādānaṃ tālvādisahakārivyati
-
YAṬ-IŚ 080,07
riktaṃ dṛṣṭam iti cet, śabdādipudgavyam iti brūmas tathā hi
YAṬ-IŚ 080,08
śabdādiḥ pudgaladravyopādāna eva vāhyendriyapratyakṣatvātghaṭavat |
YAṬ-IŚ 080,09
sāmānyena vyabhicāra iti cet, na, tasyāpimūrttadravyādhārasya
YAṬ-IŚ 080,10
sadṛśapariṇāmalakṣaṇasya vāhyendriyagrāhyasyapudgaladravyopā
-
YAṬ-IŚ 080,11
dānatvasiddheḥ | tathā sati sāmānyasyānityatvaprasaṃgaḥ iti
YAṬ-IŚ 080,12
cet, kathaṃcid iṣṭatvād adoṣa iti sarvathā nityasya sāmānya
-
YAṬ-IŚ 080,13
sya svapratyayahetutvavirodhāt | dravyeṇasaṃgrahanayaviṣayeṇa sā
-
YAṬ-IŚ 080,14
mānyenānekāṃta iti cet, na tasyāpy atīndriyasyavāhyendirayā
-
YAṬ-IŚ 080,15
pratyakṣatvāt tena vyabhicārābhāvāt | yatra vāhyendrigrāhyaṃ
YAṬ-IŚ 080,16
pudgalaskaṃdhadravyaṃ vyavahāranayasiddhaṃtatsūkṣmapudgalopādānam eveti
YAṬ-IŚ 080,17
kathaṃ tenānekāṃta iti ca | tato nānupādānaṃ śabdādikam asti
YAṬ-IŚ 080,18
yatas tadvatsahakārimātrāc caitanyam anupādānam utpadyateiti prapadyemahi |
YAṬ-IŚ 080,19
na copādānasahakāripakṣadvayavyatir ekeṇa kiṃcit kāraṇamasti yena
YAṬ-IŚ 080,20
bhūtacatuṣṭayaṃ caitanyasya janakam urarīkriyate | tataḥsvabhāvata eva
YAṬ-IŚ 080,21
caitanyasya siddhir astu pṛthivyādibhūtaviśeṣavad ititattvāntara
-
YAṬ-IŚ 080,22
siddhis tām apanhavānām atāvakānāṃdarśanamohodayākulitacetasāṃ
YAṬ-IŚ 081,01
jīvikāmātrataṃtrāṇāṃ vicārayatām api hā ! kaṣṭaṃprakṛṣṭaḥ
YAṬ-IŚ 081,02
pātaḥ saṃsārasamudrāvarttapatanalakṣaṇaḥ saṃjāta iti sūrayaḥkaru
-
YAṬ-IŚ 081,03
ṇāviṣayatvaṃ darśitavantaḥ |
YAṬ-IŚ 081,04
dīkṣāta eva muktir iti manyamānān maṃtriṇaḥpratyāhuḥ —
YA 37a
svacchandavṛtterjagataḥ svabhāvā
-
YA 37b
d uccair anācārapatheṣv adoṣam |
YA 37c
nirghuṣya dīkṣāsamam uktimānā
-
YA 37d
s tvaddṛṣṭivāhyā vata vibhramaṃti ||
37
||
YAṬ-IŚ 081,09
hiṃsā'nṛtasteyābrahmaparigrahā uccair anācārapathāḥ
YAṬ-IŚ 081,10
paṃca mahāpātakāni teṣv anuṣṭhīyamāneṣv apy adoṣaṃnirghoṣayanti ke
-
YAṬ-IŚ 081,11
cit, svabhāvata eva jagataḥ svacchandena vṛtter ityupapattim ācakṣate |
YAṬ-IŚ 081,12
tathā hi — jagato 'nācārapathā mahānto 'pi na doṣahetavaḥ sva
-
YAṬ-IŚ 081,13
bhāvato yathecchavarttamānatvāt prasiddhajīvanmuktavad itinirghu
-
YAṬ-IŚ 081,14
ṣya dīkṣāsamakālāṃ muktiṃ manyante | dīkṣayā samā samakālā
YAṬ-IŚ 081,15
dīkṣāsamā sā cāsau muktiś ca sā dīkṣāsamam uktis tasyāṃmāno'
-
YAṬ-IŚ 081,16
bhimāno yeṣāṃ te dīkṣāsamam uktimānā iti padaghaṭanā | te catva
-
YAṬ-IŚ 081,17
ddṛṣṭerbaṃdhamokṣatatkāraṇāniścayanibaṃdhanasyādvādadarśanātvāhyāḥ
YAṬ-IŚ 081,18
sarvathaikāṃtavāditvāt vibhramaṃty eva kevalaṃ vata kaṣṭaṃ, punas tattvaniścayaṃ
YAṬ-IŚ 081,19
nāsādayantīty arthaḥ | dīkṣā hi maṃtraviśeṣāropaṇam upasannamanasī
-
YAṬ-IŚ 081,20
ṣyate, sā ca yadi yamaniyamasahitā tadā tvadṛṣṭir evetibhaga
-
YAṬ-IŚ 081,21
vaddarśanād avāhyā eva dīkṣāvādinas tathātattvaviniścayaprāpteḥ |
YAṬ-IŚ 082,01
atha yamaniyamarahitā dīkṣā kakṣīkriyate tadā na sādoṣavipakṣa
-
YAṬ-IŚ 082,02
bhūtā'nācārapratipakṣabhūtā vā yato 'nācārakṣayakāriṇī syāt,
YAṬ-IŚ 082,03
na cānācārakṣayakāraṇam antareṇa dīkṣāsamakālam eva muktiryukti
-
YAṬ-IŚ 082,04
m avataraty atiprasaṃgāt | syān matir eṣā bhavatāṃ samarthādīkṣoccair a
-
YAṬ-IŚ 082,05
nācārapatham atha na paṭīyasī na punar asamarthā yatodīkṣāsamaye evā
-
YAṬ-IŚ 082,06
'nācāranirākaraṇam upasann ajanānām anuṣajyata iti sā'pi na
YAṬ-IŚ 082,07
śreyasī dīkṣāyāḥ sāmarthye 'pi tatsamakālaṃ muktyanavalo
-
YAṬ-IŚ 082,08
kanāt | tathā hi — sāmarthyaṃ dīkṣāyāḥ svabhāvabhūtamarthāntara
-
YAṬ-IŚ 082,09
bhūtaṃ vā ? svabhāvabhūtaṃ cet, kathaṃ kadācit kvacitkasyāści
-
YAṬ-IŚ 082,10
d eva syāt | dīkṣāto 'rthāntarabhūtaṃ sāmarthyam iti cet
YAṬ-IŚ 082,11
tat kiṃ kālaviśeṣarūpaṃ deśaviśeṣarūpaṃ dakṣiṇādiviśeṣarūpaṃ
YAṬ-IŚ 082,12
vā ? kālaviśeṣarūpaṃ cet, na, tithivāranakṣatravelādikāla
-
YAṬ-IŚ 082,13
viśeṣasyāviśeṣe 'pi kasyacid dīkṣāsamakāle muktyadarśanāt |
YAṬ-IŚ 082,14
kṣetraviśeṣasāmarthyam iti cet, natīrthasnānadevatālayamaṃḍa
-
YAṬ-IŚ 082,15
lādiviśeṣasāmye 'pi kasyācin muktyabhāvāt | dakṣiṇādivi
-
YAṬ-IŚ 082,16
śeṣarūpaṃ sāmarthyam iti cet, na, gurudakṣiṇāyāṃ yathoktāyāṃ
YAṬ-IŚ 082,17
satyām api vinayapraṇamananamaskārātmasamarpaṇasadbhāve 'pico
-
YAṬ-IŚ 082,18
ccair anācārapathapravṛttidarśanāt | sakalā sāmagrīśraddhāviśeṣo
-
YAṬ-IŚ 082,19
pagṛhītadravyaguṇakarmalakṣaṇā nivarttakadharmaviśeṣajanikādīkṣāyāḥ
YAṬ-IŚ 082,20
sāmarthyam iti cet, kaḥ punaḥ śraddhāviśeṣo nāma ? heyejihāsā
YAṬ-IŚ 082,21
śaśvadupādeye copāditsā śraddhāviśeṣa iti cet, tarhi heyaṃ
YAṬ-IŚ 082,22
duḥkham anārataṃ tatkāraṇaṃ ca mithyādarśanaṃ rāgādidoṣapaśceti
YAṬ-IŚ 083,01
katham anācārapatheṣv adoṣo nirghuṣyate | śraddhāviśeṣaś ca samyagda
-
YAṬ-IŚ 083,02
rśanaṃ tadanugṛhītā dīkṣā samyagjñānapūrvikā samyakcāritrāmiti
YAṬ-IŚ 083,03
samyagdarśanajñānacāritratrayād eva sātmībhāvam āpannānmuktir uktā
YAṬ-IŚ 083,04
syāt tathā ca tvaddṛṣṭir eva śreyasī | tadvāhyās tuvibhramanty eveti
YAṬ-IŚ 083,05
sūktam |
YAṬ-IŚ 083,06
athavā dīkṣāsaṃ yathā bhavaty evam amuktimānā mīmāṃsa
-
YAṬ-IŚ 083,07
kās tvaddṛṣṭivāhyā vata kaṣṭaṃ vibhramaṃti ! kiṃ kṛtvāuccair anā
-
YAṬ-IŚ 083,08
cārapatheṣv adoṣaṃ nirghuṣya —
YAṬ-IŚ 083,09
"
na māṃsabhakṣaṇe doṣo na madye na ca maithune
| "
YAṬ-IŚ 083,10
iti vacanāt
| kutaḥ ? ity upapattim ācakṣate — svacchaṃdavṛtter ja
-
YAṬ-IŚ 083,11
gataḥ svabhāvād iti pravṛttir eva bhūtānām iti vacanāt, nakadā
-
YAṬ-IŚ 083,12
cid anīdṛśaṃ jagad ity abhyupagamāc ca | kutas teṣāṃvibhrama iti cet,
YAṬ-IŚ 083,13
doṣe 'py adoṣanirghoṣaṇāt vedavihiteṣūccair anācārapatheṣupaśuvadhā
-
YAṬ-IŚ 083,14
diṣv adoṣo nirghuṣyate na punar vedavāhyeṣu brahmahatyādiṣutatra doṣa
-
YAṬ-IŚ 083,15
syaiva nirghoṣaṇāt,
"brāhmaṇo na hantavyaḥ surā napātavyeti"
YAṬ-IŚ 083,16
niṣedhavacanāt
| svacchandavṛtter api jagataḥ svabhāvādvedena śreyaḥ
-
YAṬ-IŚ 083,17
pratyavāyasādhanaprakāśinā niyamitatvāt, tathāvedavihitadīkṣā
-
YAṬ-IŚ 083,18
yāś cāpratikṣepāt pākhaṃḍidīkṣāyā eva nirasanāt | nāmuktimānāḥ
YAṬ-IŚ 083,19
śrotriyāḥ paramabrahmapadāvāptilakṣaṇasyamokṣasyānaṃdarūpasya taiḥ
YAṬ-IŚ 083,20
svayam abhyupagamāt | anaṃtajñānādirūpāyā eva mukternirākara
-
YAṬ-IŚ 083,21
ṇād iti kecit te 'pi svagṛhamānyā eva, vedavihiteṣv apy a
-
YAṬ-IŚ 083,22
nācāreṣu doṣābhāvasya vyavasthāpayitum aśakteḥ | khārapaṭikaśā
-
YAṬ-IŚ 084,01
stravihiteṣu sadhanagarbhiṇīvadhādiṣudoṣābhāvānuṣaṃgāt | khāra
-
YAṬ-IŚ 084,02
paṭikāgamajñānasyāpy apramāṇatvān na tadvihiteṣv anācāreṣudoṣā
-
YAṬ-IŚ 084,03
bhāvaprasaṃga iti cet, vedajñānasya kutaḥ prāmāṇyaṃ yenatadvi
-
YAṬ-IŚ 084,04
hiteṣu paśuvadhādiṣu doṣābhāvo vyavatiṣṭhate | doṣavarjitaiḥ
YAṬ-IŚ 084,05
kāraṇair janyamānatvād iti cet, na svarūpe 'pi vedajñānasyaprāmā
-
YAṬ-IŚ 084,06
ṇyaprasaṃgāt, doṣāśrayapuruṣeṇākṛtasya svarūpavādasyāpisiddheḥ |
YAṬ-IŚ 084,07
tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam |
YAṬ-IŚ 084,08
aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam ||
YAṬ-IŚ 084,09
kāryavādavat doṣavarjitaiḥ kāraṇair janyamānatvāviśeṣāt
YAṬ-IŚ 084,10
bādhavarjitatvāc codanājñānasya prāmāṇyam iti cet, nāsi
-
YAṬ-IŚ 084,11
ddhatvād anācāravidhāyinaś codanājñānasya bādhasadbhāvāt | tathā
YAṬ-IŚ 084,12
hi — paśubadhādayaḥ pratyavāyahetava eva pramattayogātprāṇātipātā
-
YAṬ-IŚ 084,13
ditvāt kharapaṭāgamavihitasadhanavadhādivat | pramattayogo'siddha
YAṬ-IŚ 084,14
iti cet na, kāmyānuṣṭhānasya rāgādipramādapūrvakasyapramatta
-
YAṬ-IŚ 084,15
yoganibaṃdhanatvāt | saty api rāgādipramādayogepaśuvadhādiṣu
YAṬ-IŚ 084,16
pratyavāyāsaṃbhave sadhanavadhādiṣv api kutaḥ pratyavāyaḥsaṃbhāvyate
YAṬ-IŚ 084,17
sarvathā viśeṣābhāvāt | paśuvadhādīnāṃsvargādiśreyaḥsādhana
-
YAṬ-IŚ 084,18
tvān na pratyavāyasādhanatvam iti cet, na sadhanavadhādīnāmapi dhanai
-
YAṬ-IŚ 084,19
śvaryādiśreyaḥsādhanatvāt pratyavāyahetutvaṃ mā bhūt, tadātv a
-
YAṬ-IŚ 084,20
stokaśreyaḥsādhanatve 'pi sadhanavadhādīnāṃpāratrikabṛhatpra
-
YAṬ-IŚ 084,21
tyavāyasādhanatvam api viruddham eveti cet tarhipaśuvadhādīnām api
YAṬ-IŚ 084,22
paśulābhārthalābhādisvalpaśreyaḥsādhanatve 'pipāratrikabṛhatpratya
-
YAṬ-IŚ 085,01
vāyasādhanatvād eva svargādiśreyaḥsādhanatvaṃ mā bhūdvirodhāt |
YAṬ-IŚ 085,02
ṛtvigādidakṣiṇāviśeṣād dīnānāthasakalajanānaṃdidānaviśe
-
YAṬ-IŚ 085,03
ṣāc ca śraddhāpūrvakavrataniyamābhisaṃbaṃdhāc ca yajamānasyasvargā
-
YAṬ-IŚ 085,04
diśreyaḥsādhanatvaṃ paśuvadhe 'pi na virudhyata iti cet kimevaṃ
YAṬ-IŚ 085,05
paśuvadhādinā, dakṣiṇādibhya eva śreyaḥsaṃprāptes tadabhāve
YAṬ-IŚ 085,06
pratyavāyasyaiva siddhes tasya śreyaḥsādhanatvāsaṃbhavāt | kathaṃ
YAṬ-IŚ 085,07
cāyaṃ sadhanavadhakādīnām api dānādividhāyināṃ dharmādyabhi
-
YAṬ-IŚ 085,08
saṃdhiśraddhāviśeṣaśālināṃ svāgamavihitamārgādigāmināṃ sva
-
YAṬ-IŚ 085,09
rgādiśreyaḥprāptipratiṣedhasamarthaḥ | nanu cadharmābhisaṃdhīnāṃ
YAṬ-IŚ 085,10
sadhanavadhādir adharmahetur viruddha iti cet, paśuvadhādistādṛk katha
-
YAṬ-IŚ 085,11
m aviruddhaḥ ? tathā vedavihitatvād iti cetkharapaṭaśāstravihita
-
YAṬ-IŚ 085,12
tvāt sadhanavadhādir api viruddho mā bhūt | dhanalobhādinibaṃdhana
-
YAṬ-IŚ 085,13
tvāt sadhanavadhāder dharmābhisaṃdhivirodhesvargādilobhanimittattvā
-
YAṬ-IŚ 085,14
t paśuvadhāder dharmābhisaṃdhivirodho 'stu viśeṣābhāvāt | dṛṣṭārthadhana
-
YAṬ-IŚ 085,15
lobhāder adṛṣṭārthasvargādilobhādīnāṃ mahattvāc catannibaṃdhanasyaiva
YAṬ-IŚ 085,16
paśuvadhāder dharmavirodho mahāneveti ca yuktaṃ vaktuṃ | nanv anaṃta
-
YAṬ-IŚ 085,17
nirvāṇasukhalobhanibaṃdhanasya svaparakāyaparitāpanasyāpyevaṃ dha
-
YAṬ-IŚ 085,18
rmavirodhaḥ kathaṃ mahattamo na syād iti cet na, yogināṃnirvā
-
YAṬ-IŚ 085,19
ṇasukhaśraddhāyām api lobhābhāvād iti, brūmas teṣāmātmasvarūpa
-
YAṬ-IŚ 085,20
pratibaṃdhikarmamalavigamāyaiva samādhiviśeṣapravṛtteḥkvacil lobhamā
-
YAṬ-IŚ 085,21
tre 'pi nirvāṇaprāptivirodhāt | tad uktam — "mokṣe 'pi nayasya
YAṬ-IŚ 085,22
kāṃkṣā sa mokṣam adhigacchatīti" | tarhi yājñikānām apipratya
-
YAṬ-IŚ 086,01
vāyajihāsayā nityanaimittikayor vedavihitayoḥpravṛtter na sva
-
YAṬ-IŚ 086,02
rgādilobhanibaṃdhanatvam iti cet, kim evaṃ khārapaṭikānāṃdaurgatya
-
YAṬ-IŚ 086,03
jihāsayā sadhanavadhādiṣu pravṛttirdhanalobhanibaṃdhanā'bhidhīyate ?
YAṬ-IŚ 086,04
daurgatyajihāsaiva dhanalobha iti cet, pratyavāyajihāsaiva
YAṬ-IŚ 086,05
svargādiśreyolobhaḥ kathaṃ na syāt | na caivaṃ yogināṃ
YAṬ-IŚ 086,06
saṃsārakāraṇakrodhalobhādinirācikīrṣaiva niśreyaso lobha
YAṬ-IŚ 086,07
iti vaktuṃ yuktaṃ vyāghātāt, mokṣārthināṃ sarvatrāpravṛtterna
YAṬ-IŚ 086,08
lobhanibaṃdhanā pravṛttir iti viṣamo 'yam upanyāsaḥ | tataḥsūkta
-
YAṬ-IŚ 086,09
m ida paśuvadhādiyajñavādināṃ vedavākyānāṃ bādhakamanumānaṃ, paśu
-
YAṬ-IŚ 086,10
vadhādayaḥ pratyavāyahetavaḥ pramattayogāt, prāṇātipātāditvāt
YAṬ-IŚ 086,11
sadhanavadhādivad iti | caityālayakaraṇādiṣunānāprāṇigaṇaprā
-
YAṬ-IŚ 086,12
ṇātipātādibhir anekāṃta iti cet, na pramattayogād iti vaca
-
YAṬ-IŚ 086,13
nāt, na ca caityālayakaraṇādiṣu pramattayogo 'sti samya
-
YAṬ-IŚ 086,14
ktvavardhanakriyāyāḥ samīhitatvāt, tatrā'pi nidānakaraṇepratya
-
YAṬ-IŚ 086,15
vāyahetutvasyābhyanujñānāt pakṣāntaravarttitvān na tairenaikāṃtika
-
YAṬ-IŚ 086,16
todbhāvayituṃ yuktā | tan na vādhavarjitatvenā'picodanāpramāṇaṃ
YAṬ-IŚ 086,17
bādhakasya vyavasthiteḥ khārapaṭikaśāstravat apramāṇakaṃ
YAṬ-IŚ 086,18
coccair anācārapatheṣv adoṣaṃ nirghoṣayantaḥ kathaṃ navibhramayaṃti
YAṬ-IŚ 086,19
mīmāṃsakāḥ |
YAṬ-IŚ 086,20
iti tvaddṛṣṭibāhyānāṃ kaṣṭam anivāryaṃ tatas tama evaprarūḍhaṃ
YAṬ-IŚ 086,21
yājñikānāṃ sarvaceṣṭitam iti sūrayo nivedayanti —
YA 38a
pravṛttiraktaiḥ śamatuṣṭiriktai
-
YA 38b
r upetya hiṃsā'bhyudayāṅganiṣṭhā |
YA 38c
pravṛttitaḥ śāṃtir api prarūḍhaṃ
YA 38d
tamaḥ pareṣāṃ tava suprabhātam ||
38
||
YAṬ-IŚ 087,04
hiṃsānṛtasteyābrahmaparigraheṣu niyamam aṃtareṇapraka
-
YAṬ-IŚ 087,05
rṣeṇa vṛttiḥ pravṛttis tatra raktā mīmāṃsakāstathā'bhiniveśāt |
YAṬ-IŚ 087,06
tair upetya pravṛttiṃ svayaṃ pratipadya hiṃsābhyudayakasyasvargāder aṃgaṃ
-
YAṬ-IŚ 087,07
kāraṇaṃ niṣṭhā, kiṃ bhūtais taiḥ śamatuṣṭiriktair itihetuvacanaṃ tena śama
-
YAṬ-IŚ 087,08
tuṣṭiriktatvād ity arthaḥ, krodhādiśāntiḥ śamaḥ, tuṣṭiḥ, santoṣaḥ
YAṬ-IŚ 087,09
śamena tuṣṭiḥ śamatuṣṭis tayā riktair iti pratyeyaṃ | tadetat prarūḍhaṃ
YAṬ-IŚ 087,10
vṛhattamaṃ tamaḥ pareṣāṃ yajñavādinām ajñānatvam ity arthaḥ, tathāpravṛ
-
YAṬ-IŚ 087,11
ttitaḥ śāntir api prarūḍhaṃ tamaḥ pareṣāṃ tasyāḥśāṃtipratipakṣi
-
YAṬ-IŚ 087,12
tvāt | pravṛttir hi rāgādyudrekasya kāraṇaṃ na punārāgādiśā
-
YAṬ-IŚ 087,13
nter vyāghātāt |
YAṬ-IŚ 087,14
syān mataṃ, teṣāṃ, pravṛttir dvedhā, rāgādihetuḥśāṃtihetuś ca |
YAṬ-IŚ 087,15
tatra yā vedavākyenāvihitā sā rāgādyudayanimittaṃ yathā brā
-
YAṬ-IŚ 087,16
hmaṇavadhasurāpānādi | vedavihitā tu śāṃtihetur yathā yajñepaśu
-
YAṬ-IŚ 087,17
vadhādis tasyā adṛṣṭārthatvātkrodhādyudayanibaṃdhanatvābhāvād iti |
YAṬ-IŚ 087,18
tad apy asat | vedavihitāyāḥ pravṛtteḥśāṃtihetutvaniyamānupapatteḥ
YAṬ-IŚ 087,19
anyathā mātaram upaihi svasāram upaihīti vedavākyavihitāyāmātṛ
-
YAṬ-IŚ 087,20
svasṛgamanalakṣaṇāyāḥ pravṛtteḥ śāṃtihetutvaprasaṃgāt | vedāvihi
-
YAṬ-IŚ 087,21
tāyāś ca pravṛtteḥ satpātradānādilakṣaṇāyāḥśāṃtipratipakṣatvā
-
YAṬ-IŚ 088,01
patteḥ | atha matam etat — paraṃparayā pravṛttir apiśāṃtihetur upapadyata eva
YAṬ-IŚ 088,02
yathā devatārādhanādipravṛttir iti | tad apy asaṃbhāvyaṃ, vedavihi
-
YAṬ-IŚ 088,03
tahiṃsādipravṛtteḥ, paraṃparayā śāṃtihetutvānupapatteḥ | naca śāntya
-
YAṬ-IŚ 088,04
rthinaḥ śāṃtipratikūleṣu hiṃsādiṣu vartamānāḥprekṣāpūrvakāriṇaḥ
YAṬ-IŚ 088,05
syur madābhāvāya madyapāne pravarttamānajanavat | satpātradānadevatārca
-
YAṬ-IŚ 088,06
nādiṣu svayam anabhisaṃdhitasūkṣmaprāṇivadhādipravṛttis tuparaṃparayā
YAṬ-IŚ 088,07
śāṃtihetur upapadyata evadarśanaviśuddhiparigrahaparityāgapradhānatayā
YAṬ-IŚ 088,08
tasyāḥ samavasthitatvād anyathā tadabhāvavirodhāt | itisūkta
-
YAṬ-IŚ 088,09
m etat pravṛttitaḥ śāṃtir iti vacanaṃ mahātamovijṛmbhitaṃpareṣā
-
YAṬ-IŚ 088,10
m iti tatas tavaiva mataṃ suprabhātaṃsakalatamonirasanapaṭīyastvā
-
YAṬ-IŚ 088,11
d iti siddham |
YAṬ-IŚ 088,12
sāmprataṃ matāntaraṃ nirācikīrṣavaḥ prāhuḥ —
YA 39a
śīrṣopahārādibhir ātmaduḥkhai
-
YA 39b
r devān kilārādhya sukhābhigṛddhāḥ |
YA 39c
siddhyanti doṣāpacayānapekṣā
YA 39d
yuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām ||
39
||
YAṬ-IŚ 088,17
śīrṣopahāraḥ svaśirovaliś chāgādiśirovalir vā | sa
YAṬ-IŚ 088,18
ādir yeṣāṃ gugguladhāraṇamakarabhojanabhṛgupatanaprakārāṇāṃte śī
-
YAṬ-IŚ 088,19
rṣopahārādayas tair ātmaduḥkhair jīvaduḥkhanimittair devānyakṣamaheśvarādī
-
YAṬ-IŚ 088,20
n ārādhya sidhyanti doṣāpacayānapekṣā doṣāpacayamanapekṣamāṇāḥ
YAṬ-IŚ 088,21
sukhābhigṛddhāḥ kāmasukhādilolupāḥ kileti sūrayaḥ pramā
-
YAṬ-IŚ 089,01
ṇānupapannatvena ruciṃ prakāśayanti | keṣāṃ punaridaṃ yuktam ity abhi
-
YAṬ-IŚ 089,02
dhīyate — "yuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām" iti | yeṣāṃ natva
-
YAṬ-IŚ 089,03
m ṛṣir gurur vītadoṣaḥ sarvajñasvāmī na bhavasi teṣām evamithyādṛśāṃ
YAṬ-IŚ 089,04
yuktaṃ upapannam evaitat prarūḍhaṃ tamo na punar yeṣāṃ tvaṃguruḥ śuddhi
-
YAṬ-IŚ 089,05
śaktyoḥ parāṃ kāṣṭhām adhitiṣṭhann abhimato 'si teṣāṃsabhyagdṛṣṭī
-
YAṬ-IŚ 089,06
nāṃ hiṃsādiviraticetasāṃ dayādam atyāgasamādhiniṣṭhaṃtvadīyaṃ ma
-
YAṬ-IŚ 089,07
tam advītīyaṃ pratipadyamānānāṃnayapramāṇaviniścitaparamārthayathāva
-
YAṬ-IŚ 089,08
tārijīvāditattvārthapratipattikuśalamanasāṃ pramādato'śaktito vā |
YAṬ-IŚ 089,09
kvacit pravṛttim ācaratām api teṣāṃtatrābhiniveśapāśānavakāśāt |
YAṬ-IŚ 089,10
tad itthaṃ samaṃtadoṣaṃ matam anyadīyaṃ saṃkṣepato darśitam | vistara
-
YAṬ-IŚ 089,11
to devāgame tasya samantabhadrasvāmibhiḥ pratipādanāt"bhāvaikā
-
YAṬ-IŚ 089,12
nte padārthānā" mityādinā | tata eva tvadīyaṃ matamadvitīyam iti
YAṬ-IŚ 089,13
ca samāsato vyavasthitaṃ | vyāsato devāgame eva tasya ta
-
YAṬ-IŚ 089,14
thā vyavasthāpitatvāt, "kathañcit te sadeveṣṭaṃ kathaṃcidasad eva
YAṬ-IŚ 089,15
tad" ityādinā tathaiva svāmibhir abhidhānāt |
YAṬ-IŚ 089,16
stotre yuktyanuśāsane jinapater vīrasya niḥśeṣataḥ
YAṬ-IŚ 089,17
saṃprāptasya viśuddhiśaktipadavīṃ kāṣṭhāṃ parāmāśritām |
YAṬ-IŚ 089,18
nirṇītaṃ matam advitīyam amalaṃ saṃkṣepato 'pākṛtaṃ
YAṬ-IŚ 089,19
tad vāhyaṃ vitathaṃ mataṃ ca sakalaṃ saddhīdhanair budhyatām ||
YAṬ-IŚ 089,20
iti yuktyanuśāsane parameṣṭhistotre prathamaḥ prastāvaḥ |
YAṬ-IŚ 090,01
atha bhedābhedātmakaṃ sāmānyaviśeṣātmakamarthatattvaṃ madīyaṃ
YAṬ-IŚ 090,02
matam advitīyaṃ nayapramāṇaprakṛtāṃjasārthatvād astu nāmakevalaṃ sāmā
-
YAṬ-IŚ 090,03
nyaniṣṭhāḥ viśeṣāḥ syur viśeṣaniṣṭhaṃ vā sāmānyaṃ syādubhayaṃ vā
YAṬ-IŚ 090,04
parasparaniṣṭham iti bhagavatparyanuyoge sūrayaḥ prāhuḥ —
YAṬ-IŚ 090,05
"sāmānyaniṣṭhā vividhā viśeṣāḥ" iti sāmānyaṃ
YAṬ-IŚ 090,06
dvividham ūrdhvatāsāmānyaṃ tiryaksāmānyaṃ ceti | tatrordhvatāsāmānyaṃ
YAṬ-IŚ 090,07
kramabhāviṣu paryāyeṣv ekatvānvayapratyagrāhyaṃ dravyaṃ | tiryaksāmānyaṃ
YAṬ-IŚ 090,08
nānādravyeṣu paryāyeṣu ca sādṛśyapratyayagrāhyaṃsadṛśapariṇāmarūpaṃ |
YAṬ-IŚ 090,09
tatra sāmānye niṣṭhā parisamāptir yeṣāṃ te sāmānyaniṣṭhāḥ | ke te ?
YAṬ-IŚ 090,10
viśeṣāḥ paryāyāḥ | kiṃ prakārāḥ ? vividhāḥ kecit kramabhuvaḥ
YAṬ-IŚ 090,11
kecit sahabhuva ekadravyavṛttayaḥ | tatra kramabhuvaḥparispaṃdarūpā
YAṬ-IŚ 090,12
utkṣepaṇādayaḥ, aparispaṃdātmakāḥ sādhāraṇāḥ sādhāraṇāsādhā
-
YAṬ-IŚ 090,13
raṇāś ca asādhāraṇāś ceti trividhāḥ | sādhāraṇadharmāḥsattvaprame
-
YAṬ-IŚ 090,14
yatvādayaḥ, sādhāraṇāsādhāraṇāḥ dravyatvajīvatvādayaḥ, asādhā
-
YAṬ-IŚ 090,15
raṇāḥ pratidravyaṃ prabhidyamānāḥ pratiniyatā arthaparyāyāiti
YAṬ-IŚ 090,16
vividhaprakārā viśeṣā ekadravyaniṣṭhatvādūrdhvatāsāmānyaniṣṭhā
-
YAṬ-IŚ 090,17
s tadvyatirekeṇāsaṃbhāvyamānatvāt | nanv evaṃ vidhaṃviśeṣaniṣṭhaṃ sā
-
YAṬ-IŚ 090,18
mānyaṃ kasmān na syād iti cet, na, kasyacid viśeṣasyāpāye'pi
YAṬ-IŚ 090,19
sāmānyasya viśeṣāntareṣūpalabdheḥsarvaviśeṣaniṣṭhatvavirodhāt |
YAṬ-IŚ 090,20
katipayaviśeṣaniṣṭhatve tu sāmānyasya tadanyaviśeṣāṇāṃ niḥ
-
YAṬ-IŚ 090,21
sāmānyatvaprasaṃgāt | vinaṣṭānutpannaviśeṣaniṣṭhatvesāmānyasya vi
-
YAṬ-IŚ 090,22
nāśānutpādaprasaṃgo vyāhataḥ prasajyeta | viśeṣāṇāṃ vināśe'pi
YAṬ-IŚ 091,01
sāmānyasyāvināśenāgatatve 'pi varttamānatve caviruddhadharmādhyā
-
YAṬ-IŚ 091,02
sāt bhedaprasaṃgān na viśeṣaniṣṭhatvaṃ sāmānyasyaprasajyetātipra
-
YAṬ-IŚ 091,03
saṃgāt | viśeṣeṣu vyaktirūpeṣu dravyaguṇakarmasu sāmānyasyasama
-
YAṬ-IŚ 091,04
vāyād viśeṣaniṣṭhaṃ sāmānyam iti cet na, tasyatiryaksāmānyarūpa
-
YAṬ-IŚ 091,05
tvāt, na caitad api viśeṣaniṣṭhaṃ dravyatvasyasakaladravyavyaktiniṣṭhatve
YAṬ-IŚ 091,06
kāryadravyavyaktivināśaprasaṃgātkatipayadravyavyaktiniṣṭhatve dravya
-
YAṬ-IŚ 091,07
vyaktyaṃtarāṇāṃ niḥsāmānyatvaprasaṃgasya tadavasthatvāt | nitya
-
YAṬ-IŚ 091,08
sarvagatatvāt sāmānyasyāyamadoṣa iti cet, na, sarvavyaktīnāṃ
YAṬ-IŚ 091,09
nityatvaprasaṃgāt tatra nityasāmānyasya niṣṭhanāt | yadipuna
-
YAṬ-IŚ 091,10
r vyāpakaṃ sāmānyaṃ vyāpyās tu vyaktayas tatovyāpyā
-
YAṬ-IŚ 091,11
bhāve 'pi vyāpakasya sadbhāvāvirodhāt saty api nitye sāmānye
YAṬ-IŚ 091,12
vyaktīnām abhāvāvirodhān na nityatāpattir iti matam tadā
YAṬ-IŚ 091,13
sāmānyaniṣṭhā eva viśeṣāḥ syur avasthite sāmānye viśeṣāṇāmu
-
YAṬ-IŚ 091,14
tpādād vināśāc ceti siddhāḥ sāmānyaniṣṭhā vividhā viśeṣāḥ,
YAṬ-IŚ 091,15
na punarviśeṣaniṣṭhaṃ sāmānyaṃ | etena parasparaniṣṭhamubhayam ity api
YAṬ-IŚ 091,16
pakṣaḥ pratikṣiptaḥ |
YAṬ-IŚ 091,17
yadi sāmānyaniṣṭhā viśeṣās tadā padaṃ kiṃ viśeṣaṃ nayate
YAṬ-IŚ 091,18
sāmānyaṃ vā tad ubhayaṃ vā'nubhayaṃ veti śaṃkāyām idamabhidhīyate
YAṬ-IŚ 091,19
sūribhiḥ — "padaṃ viśeṣāntarapakṣapāti" viśeṣaṃ nayata iti
YAṬ-IŚ 091,20
viśeṣo dravyaguṇakarmabhedāt trividhaḥ | tatra dnavyepravarttamānaṃ
YAṬ-IŚ 091,21
padaṃ dravyadvāreṇa viśeṣāṃtaraṃ guṇaṃ karma vā svīkarotītiviśe
-
YAṬ-IŚ 091,22
ṣāntarapakṣapāti, pakṣapāto hi svīkāraḥ parigrahaḥ so'syāstīti
YAṬ-IŚ 092,01
pakṣapāti viśeṣāṃtare pakṣapāti viśeṣāntarapakṣapāti | yathā daṃḍī
-
YAṬ-IŚ 092,02
tipadaṃ saṃyogidravyadvāreṇa dravye devadattādaupravartamānaṃ guṇam api
YAṬ-IŚ 092,03
daṃḍapuruṣasaṃyogalakṣaṇaṃ parigṛhṇāti, karma ca daṃḍagataṃpuruṣagataṃ ca
YAṬ-IŚ 092,04
parispandalakṣaṇaṃ viśeṣāntaraṃ svīkarotīti | tadasvīkāraṇedaṃ
-
YAṬ-IŚ 092,05
ḍītipadasya dravye pravṛttivirodhāt | tathā viṣāṇīti padaṃsamavā
-
YAṬ-IŚ 092,06
yidravyaviṣayaṃ samavāyiviṣāṇidvāreṇa, gavādisamavāyiniprava
-
YAṬ-IŚ 092,07
rtamānatvāt | tatra ca viṣāṇidravye pravarttamānaṃtadguṇamapi viśe
-
YAṬ-IŚ 092,08
ṣāṃtaraṃ dhavalādi gṛhṇāty eva, kriyāṃ ca viśeṣāṃtaraṃgavādigataṃ
YAṬ-IŚ 092,09
viṣāṇagataṃ vā svīkāroty eveti viśeṣāṃtarapakṣapātīty ucyate |
YAṬ-IŚ 092,10
tathā śukla iti padaṃ, guṇadvāreṇa dravye pravarttamānaṃguṇaviṣayatāṃ
YAṬ-IŚ 092,11
svīkurvat tadanvayadravyaṃ viśeṣāṃtaraṃ parigṛhṇātītiviśeṣāntarapakṣa
-
YAṬ-IŚ 092,12
pāti | tatā caratīti padaṃ kriyādvāreṇa dravyepravarttamānaṃ kri
-
YAṬ-IŚ 092,13
yāviṣayatāṃ pratipadyamānam api viśeṣāṃtaraṃtadādhāradravyaṃ tadekā
-
YAṬ-IŚ 092,14
rthasamavāyi karma ca svīkarotīti viśeṣāṃtarapakṣapātisiddhaṃ,
YAṬ-IŚ 092,15
viśeṣaṃ nayata iti dravyaṃ guṇaṃ karma ca nayate prāpayatītyarthaḥ |
YAṬ-IŚ 092,16
caturvidhaṃ hi padaṃ nāmākhyātanipātopasargabhedāt keci
-
YAṬ-IŚ 092,17
d amaṃsata | karmapravacanīyaṃ ca padam itipacaṃvidham anye | tatra nāma
YAṬ-IŚ 092,18
padaṃ kiṃcid dravyamabhidhatte guṇaṃ vā, tadvannipātapadaṃ | ākhyā
-
YAṬ-IŚ 092,19
tapadaṃ tu kriyam abhidadhāti tathā copasargapadaṃ tasyakriyo
-
YAṬ-IŚ 092,20
dyotakatvāt | karmapravacanīyapadaṃ tu pāribhāṣikaṃ karmetisaṃ
-
YAṬ-IŚ 092,21
pratipadyate | tad evaṃ suptiṅantavikalpād vividham apipadaṃ cāturvidhyaṃ
YAṬ-IŚ 092,22
pāṃcavidhyaṃ vā samāskandadviśeṣāṃtaravṛttisadviśeṣaṃ nayatesamāna
-
YAṬ-IŚ 093,01
bhāvaṃ samānatvam iti | nayater dvikarmakatvādabhisabaṃdhaḥ karttavyas tad a
-
YAṬ-IŚ 093,02
nena pradhānabhāvena dravyādivyaktirūpaṃ viśeṣaṃ guṇībhūtaṃsāmānyaṃ
YAṬ-IŚ 093,03
padaṃ pratipādayatīty abhihitam | anyatpadaṃ jātiviṣayaṃsamānabhāvaṃ
YAṬ-IŚ 093,04
sāmānyaṃ viśeṣaṃ nayate yathā gaur iti padaṃgotvajātidvāreṇa
YAṬ-IŚ 093,05
dravye pravarttamānaṃ jātipadaṃ svāśrayabhūtadravyaviśeṣamapi sāmānya
-
YAṬ-IŚ 093,06
rūpaṃ prāpayati tathā guṇatvajātipadaṃ guṇatvajātidvāreṇaguṇe
YAṬ-IŚ 093,07
varttamānaṃ guṇam api svāśrayaṃ viśeṣaṃ jātirūpatāṃ nayate | tathā
YAṬ-IŚ 093,08
karmatvajātipadaṃ karmatvajātidvāreṇa karmaṇi pravartamānaṃkarmāpi
YAṬ-IŚ 093,09
svādhikaraṇaṃ viśeṣaṃ samānabhāvaṃ nayate | kuta ity ucyate, "a
-
YAṬ-IŚ 093,10
ntarviśeṣāntaravṛttitaḥ" iti antargataṃ viśeṣāṃtaram asyetyaṃtarvi
-
YAṬ-IŚ 093,11
śeṣāntaraḥ samānabhāvaḥ samānapariṇāmas tatra vṛtteḥpravarttanā
-
YAṬ-IŚ 093,12
t padasyety arthavaśād vibhaktipariṇāmaḥ | tad etenapradhānabhūtasāmā
-
YAṬ-IŚ 093,13
nyaṃ guṇībhūtaṃ viśeṣaṃ padaṃ prakāśayatīti nigaditaṃ | tatonirvi
-
YAṬ-IŚ 093,14
śeṣam eva pada na nayate sāmānyaṃ nirapekṣaṃ tasyāsaṃbhāvātkhara
-
YAṬ-IŚ 093,15
viṣāṇavad iti na vyaktivāde padārthaḥ sagacchate tatratasyāsa
-
YAṬ-IŚ 093,16
tyatvaprasaṃgāt | nā'pi sāmānyaṃ kevalaṃ viśeṣanirapekṣaṃpadaṃ
YAṬ-IŚ 093,17
prakāśayati tasyā'py asaṃbhavāt kūrmarogādivad iti | najātir vā
YAṬ-IŚ 093,18
vyaktir vā'sya padārthaḥ samavatiṣṭhate tasyāpi tanmātrepravarttamāna
-
YAṬ-IŚ 093,19
syāsatyatāpatteḥ | na ca parasparānirapekṣam ubhayaṃpadārthas tasyā
-
YAṬ-IŚ 093,20
py apratīyamānatvāt vaṃdhyāputrādivat | tatrapravarttamānasya pada
-
YAṬ-IŚ 093,21
syāyathārthatvaprasakteḥ | na cāpy anubhayaṃ padam āvedayatitasyāpy anya
-
YAṬ-IŚ 093,22
thā vṛttimātrasyāvastubhūtasya pratipādane padātpravṛttivirodhāt |
YAṬ-IŚ 094,01
jātyantaraṃ tu sāmānyaviśeṣātmakaṃ vastupradhānaguṇabhāvena padaṃ
YAṬ-IŚ 094,02
prakāśayat yathārthatāṃ nātikrāmati pratipattuḥpravṛttiprāptighaṭanāt
YAṬ-IŚ 094,03
pratyakṣādipramāṇād iveti devāgamapadyavārtikālaṃkārenirūpi
-
YAṬ-IŚ 094,04
taprāyam | tadyathā —
YA 40a
sāmānyaniṣṭhā vividhā viśeṣāḥ
YA 40b
padaṃ viśeṣāṃtarapakṣapāti |
YA 40c
antarviśeṣāntaravṛttito 'nya
-
YA 40d
t samānabhāvaṃ nayate viśeṣam ||
40
||
YAṬ-IŚ 094,09
iti vṛttaṃ khaṃḍaśo vyākhyātam |
YAṬ-IŚ 094,10
athavā padaṃ kiṃcid viśeṣaṃ saṃketakālavartinaṃsamānabhāvaṃ
YAṬ-IŚ 094,11
nayate kuto yasmād viśeṣāntarapakṣapāti, saṃketakālavartinovi
-
YAṬ-IŚ 094,12
śeṣād avyavahārakālavartiviśeṣo 'nyo viśeṣāṃtaraṃtatpakṣapāti
-
YAṬ-IŚ 094,13
tvād ity arthaḥ | anyatpadaṃ samānabhāvam api viśeṣaṃ nayatekasmā
-
YAṬ-IŚ 094,14
d antarviśeṣāntaravṛttitaḥ, viśeṣāntarāṇām antaḥantarviśeṣā
-
YAṬ-IŚ 094,15
ntaraṃ | aṃtaḥśabdasya pūrvanipāto "antarādeṣṭhaṇ" itijñāpakā
-
YAṬ-IŚ 094,16
d antarmuhūrttavat | antarviśeṣāntare vṛttirantarviśeṣāntaravṛttis tato
YAṬ-IŚ 094,17
viśeṣāntarāṇāṃ saṃketasamayavarttisāmānyaviśeṣaṇaviśeṣebhyo'
-
YAṬ-IŚ 094,18
nyeṣāṃ viśeṣāṇām antarvṛttittvād viśeṣāntarādvahirbhāvād ity arthaḥ |
YAṬ-IŚ 094,19
kutaḥ ? punaḥ kiṃcit padaṃ viśeṣe dravyādau pravarttamānaṃtaṃ viśeṣaṃ
YAṬ-IŚ 094,20
sāmānyarūpatāṃ nayate parantu sāmānye pravarttamānaṃdravyatvādau
YAṬ-IŚ 094,21
sāmānyam api viśeṣarūpatāṃ prāpayatīti cet, yataḥ sāmānya
-
YAṬ-IŚ 095,01
niṣṭhā vividhā viśeṣā ity upapattir abhihitā yasmātsāmānye
YAṬ-IŚ 095,02
niṣṭhā viśeṣāṇāṃ tasmāt padaṃ viśeṣaṃ sāmānyarūpatāṃ nayateya
-
YAṬ-IŚ 095,03
smāc ca sāmānyam api padaṃ viśeṣaṃ nayata ity arthaḥ |
YAṬ-IŚ 095,04
kiṃ punas tatpadaṃ vahirbhūtaṃ varṇātmakamantarbhūtaṃ vā cidātma
-
YAṬ-IŚ 095,05
kim iti śaṃkāyāṃ padasya viśeṣaṇam antar iti | tenaivaṃvyākhyā
-
YAṬ-IŚ 095,06
yate — yad antaḥpadaṃ jñānātmakaṃ tad anyad evavarṇātmakapadāt viśe
-
YAṬ-IŚ 095,07
ṣāṃtaravṛttito viśeṣāntarapakṣapāti sadviśeṣaṃ samānabhāvaṃnayate
YAṬ-IŚ 095,08
na punar varṇasamūhalakṣaṇaṃ varṇānām utpannāpavargitvātsamūhānupapatteḥ
YAṬ-IŚ 095,09
padasyaivāsaṃbhavāt | varṇanityatāyām api tadabhivyakteranityatvād a
-
YAṬ-IŚ 095,10
bhivyaktavarṇasamūhātmakaṃ padaṃ na saṃbhāvayituṃ śakyaṃ, gaur iti pade
YAṬ-IŚ 095,11
gakārābhivyaktikāle tadavayavabhūtayor aukāravisargayorabhivya
-
YAṬ-IŚ 095,12
ktyabhāvāt tadabhivyaktikāle ca gakārābhivyakter vināśāt | na
YAṬ-IŚ 095,13
cābhivyaktān abhivyaktavarṇānāṃ samūhaḥ saṃbhavati | yadipunaḥ krame
-
YAṬ-IŚ 095,14
ṇotpannānām abhivyaktānāṃ vā buddhau viparivartamānānāṃkramaviśe
-
YAṬ-IŚ 095,15
ṣātmakaḥ samūhaḥ padam ity abhidhīyate tadā'pyekavarṇabuddhikāle
YAṬ-IŚ 095,16
varṇāntarabuddher anutpatter uttaravarṇabuddher utpattikāleca pūrvavarṇabuddheḥ
YAṬ-IŚ 095,17
pradhvaṃsānnekabuddhau varṇānāṃ nānātmanāṃ viparivarttanaṃsaṃbhavati | na
YAṬ-IŚ 095,18
caikā buddhir nānākraṃmavarttyaikavarṇakālavyāpinīsaṃbhavati tasyāḥ
YAṬ-IŚ 095,19
kālāntarasthāyitvāsaṃbhavāt | buddhijanitasaṃskāraḥkālāntara
-
YAṬ-IŚ 095,20
sthāyīti cet, na, nānāvarṇavijñānajanitasaṃskārāṇāṃ krama
-
YAṬ-IŚ 095,21
bhuvāṃ varṇasmaraṇajanayatām asatkalpatvāt, janayatāṃ tu nayugapat
YAṬ-IŚ 095,22
smaraṇaṃ saṃbhavati, kramato varṇasmaraṇasaṃbhave 'pinaikavarṇasmaraṇakā
-
YAṬ-IŚ 096,01
le varṇāntarasmaraṇam asti virodhāt kutaḥsmaryamāṇānām api
YAṬ-IŚ 096,02
varṇānāṃ samūhaḥ, tata eva padasphoṭaḥpadārthapratipattinimittaṃ,
YAṬ-IŚ 096,03
varṇānāṃ pratyekam arthapratipattinimittatvevarṇāntaravaiyarthyaprasaṃgāt sa
-
YAṬ-IŚ 096,04
mūhasyāsaṃbhavāt tadbuddhismaraṇasamūhavad ity apare | teṣāmapi pada
-
YAṬ-IŚ 096,05
sphoṭo nityo niraṃśaḥ sarvagato 'mūrtaḥ kim anabhivyaktaevārthaprati
-
YAṬ-IŚ 096,06
pattihetur abhivyakto vā ? prathamapakṣevarṇoccāraṇānarthakyaṃ sarva
-
YAṬ-IŚ 096,07
dā sarvatra sarvathā'pratihatārthapratipattiḥ prasajyeta ? kadācit kva
-
YAṬ-IŚ 096,08
cit kathaṃcid asaṃbhavābhāvāt | dvitīyapakṣe tu padasphoṭo'bhivya
-
YAṬ-IŚ 096,09
jyamānaḥ pratyekaṃ varṇenābhivyajyate varṇasamūhena vā ? yadi pratyekaṃ
YAṬ-IŚ 096,10
varṇenābhivyajyate tadaikavarṇena sarvātmanāṃtasyābhivyaktatvāt
YAṬ-IŚ 096,11
sarvatra sarvathā varṇāntaroccāraṇavaiyarthyaṃ kathaṃvinivāryeta ? |
YAṬ-IŚ 096,12
padārthāntarapratipattivyavacchedārthatvādvarṇāntaroccāraṇasya na vai
-
YAṬ-IŚ 096,13
yarthyam iti cet na, varṇāntaroccāraṇād apipadārthāntaraprati
-
YAṬ-IŚ 096,14
patter evānuṣaṃgāt, yathā hi gaur iti padasyārthogakāroccāraṇā
-
YAṬ-IŚ 096,15
t pratīyeta tathaukāroccāraṇadauśanasa iti padasyārthaḥpratipadyetā
-
YAṬ-IŚ 096,16
dyena gakāreṇa gaur iti padasyeva prathamamaukāreṇauśanasaiti
YAṬ-IŚ 096,17
padasya sphoṭasyābhivyakteḥ | tathā ca gaur iti padād evagaur au
-
YAṬ-IŚ 096,18
śanasa iti vākyārthapratipattiḥ prasajyeta, saṃśayo vā syāt |
YAṬ-IŚ 096,19
kim ekapadasphoṭābhivyaktaye, gakārādyanekavarṇoccāraṇaṃpadāṃ
-
YAṬ-IŚ 096,20
tarasphoṭavyavacchedena, kiṃvā'nekapadasphoṭābhivyaktayegakā
-
YAṬ-IŚ 096,21
rādyanekavarṇoccāraṇam iti tato naikenaiva varṇenapadasphoṭasya sa
-
YAṬ-IŚ 096,22
rvātmanā'bhivyaktir ghaṭate | nā'py ekadeśenasāṃśatvaprasaṃgāt,
YAṬ-IŚ 097,01
sāṃśasya ca svāṃśebhyo 'narthāntaratvenānātvaprasaṃgo nānā
-
YAṬ-IŚ 097,02
vayavebhyonarthāntarasyaikatvavirodhāt | ekasmādanarthāntarabhūtānāṃ
YAṬ-IŚ 097,03
nānāvayavānāṃ nānātvavirodhavat | svāṃśebhyo 'rthāntaratve
YAṬ-IŚ 097,04
tasyānabhivyaktiprasaktis tato bhinnānām evāṃśānāṃnānāvarṇair a
-
YAṬ-IŚ 097,05
bhivyaktitvāt | yadi punarnānāvarṇābhivyaktaiḥpaṭasphoṭasyāṃ
-
YAṬ-IŚ 097,06
śair abhivyaktir abhidhīyatetadaikavarṇābhivyaktapadasphoṭāvayavena
YAṬ-IŚ 097,07
sarvātmanā padasphoṭasyābhivyaktauvarṇāntarābhivyaktatadavayava
-
YAṬ-IŚ 097,08
vaiyarthyam āsajyeta, tasyaikadeśenā'bhivyaktaunānāvayavatvam avayavā
-
YAṬ-IŚ 097,09
ntarair iti, tebhyo 'pitasyānarthāntaratvārthāntaratvavikalpayos tad e
-
YAṬ-IŚ 097,10
va dūṣaṇam anavasthā ca durnivārā syāt | yadi varṇasamūhenapada
-
YAṬ-IŚ 097,11
sphoṭo 'bhivyajyata iti mataṃ, tadāpi kṣaṇapradhvaṃsināṃvarṇānāṃ
YAṬ-IŚ 097,12
kathaṃ samūhaḥ siddhyet yo 'bhivyaṃjakaḥ syāt, nityānām api
YAṬ-IŚ 097,13
varṇānām anabhivyaktānāṃ samūho na vyaṃjakaḥsarvadābhivyakti
-
YAṬ-IŚ 097,14
prasaṃgāt | abhivyaktānāṃ tu samūho na saṃbhavaty evatadekavarṇābhi
-
YAṬ-IŚ 097,15
vyaktisamaye varṇāntarābhivyaktyayogāt, vyaktāvyaktātmakānāṃ
YAṬ-IŚ 097,16
tu varṇānāṃ samūho na padasphoṭasyābhivyaṃjakaḥ syāt tadu
-
YAṬ-IŚ 097,17
bhayadoṣānuṣaṃgāt |
YAṬ-IŚ 097,18
syān mataṃ, pūrvapūrvavarṇaśravaṇajñānāhitasaṃskārasyātmano'
-
YAṬ-IŚ 097,19
ntyavarṇaśravaṇajñānānaṃtaraṃ padasphoṭasyābhivyakteḥpadārthapratipatti
-
YAṬ-IŚ 097,20
r iti | tad apy asat | tathaiva padārthapratipattisiddheḥsphoṭaparikalpa
-
YAṬ-IŚ 097,21
nānarthakyāt | cidātmavyatir ekeṇa tattvāṃtarasyasphoṭasyārthaprakā
-
YAṬ-IŚ 097,22
śanasāmarthyānupapatteḥ | sa eva cidātmā viśiṣṭaśaktiḥ spho
-
YAṬ-IŚ 098,01
ṭo 'stu "sphoṭati prakaṭībhavatyartho 'sminn itisphoṭa" ś cidātmā,
YAṬ-IŚ 098,02
padārthajñānāvaraṇavīryāntarāyakṣayopaśamaviśiṣṭaḥpadasphoṭo, vā
-
YAṬ-IŚ 098,03
kyārthajñānāvaraṇavīryāntarāyakṣayopaśamaviśiṣṭo vākyasphoṭaiti
YAṬ-IŚ 098,04
prakaraṇāhnikādhyāyaśāstramahāśāstrādiraṃgapraviṣṭāṃgavāhyavikalpaḥ
YAṬ-IŚ 098,05
sphoṭaḥ prasiddho bhavati, bhāvaśrutajñānapariṇatasyātmanastathābhi
-
YAṬ-IŚ 098,06
dhānāvirodhāt | na hi niratiśayanityaikāntasvabhāvo 'yamātmā
YAṬ-IŚ 098,07
nānārthagrahaṇapariṇāmavirodhānniranvayavinaśvarakṣaṇikacittavat
YAṬ-IŚ 098,08
kramayaugapadyavirodhāt | nāpisātiśayanityaikāntasvabhāvotya
-
YAṬ-IŚ 098,09
ntārthāntarabhūtair atiśayaiḥ saṃbaṃdhānupapatteḥ | jñānādipariṇāmānām ā
-
YAṬ-IŚ 098,10
tmani samavāyasaṃbaṃdha iti cet na, tasyakathaṃcittādātmyavyatir eke
-
YAṬ-IŚ 098,11
ṇa padārthāntarasyāsaṃbhavāt | pariṇāmin astu pramāṇabalādeva sthita
-
YAṬ-IŚ 098,12
syātmano nānārthagrahaṇapariṇāmopapatter antaḥsvarūpaṃ padaṃcidātma
-
YAṬ-IŚ 098,13
kam iti vyavatiṣṭhate | tasmin sati vaktuḥkramaviśeṣaviśiṣṭavarṇa
-
YAṬ-IŚ 098,14
samūhalakṣaṇaṃ vāhyaṃ padaṃ śrotrajñānaviṣayabhāvamāpadyamānam anumanyā
-
YAṬ-IŚ 098,15
mahe tasyaivaśrotrijanapadārthajñānajanananibaṃdhanatvanirṇayāt | tata
-
YAṬ-IŚ 098,16
s tad eva viśeṣaṃ samānabhāvaṃ nayateviśeṣāṃtarapakṣapātitvāt sā
-
YAṬ-IŚ 098,17
mānyaṃ ca viśeṣaṃ nayate viśeṣāntaravṛtteḥ svayaṃ sāmānyaniṣṭhavi
-
YAṬ-IŚ 098,18
vidhaviśeṣaviṣayīkaraṇasamarthatvāt |
YAṬ-IŚ 098,19
etenāṃtaraṃgaṃ vākyaṃ prakaraṇamānhikam adhyāyaḥ śāstrādi
YAṬ-IŚ 098,20
bhāvaśrutaviśeṣaṃ vividhaṃ samānabhāvaṃ nayate, sāmānyaṃ vānaikaprakāraṃ
YAṬ-IŚ 098,21
viśeṣaṃ nayata iti pratipattavyam |
YAṬ-IŚ 099,01
athā'sti jīva ity atrā'sty eva jīva ityavadhāryate vā
YAṬ-IŚ 099,02
na veti prathamakalpanāyāṃ dūṣaṇam āvedayaṃti sūrayaḥ —
YA 41a
yad eva kāropahitaṃ padaṃ ta
-
YA 41b
d asvārthataḥ svārtham avacchinatti |
YA 41c
paryāyasāmānyaviśeṣasarvaṃ,
YA 41d
padārthahāniś ca virodhivat syāt ||
41
||
YAṬ-IŚ 099,07
eva kāreṇāvadhāraṇārthena nipātenopahitaṃ viśiṣṭaṃ
YAṬ-IŚ 099,08
yat padaṃ tat svārtham asvārthād vyavacchinatti yathā tathāsvārthapa
-
YAṬ-IŚ 099,09
ryāyān vyavacchinatty eva | tadyathā — jīva eveti padasyajīvatvaṃ
YAṬ-IŚ 099,10
svārthas tadvirodhī cāsvārthaḥ syād ajīvatvaṃ tac cayathaiva jīvatvaṃ
YAṬ-IŚ 099,11
vyavacchinatti tathā jīvaparyāyān api suravajñānādīn vyava
-
YAṬ-IŚ 099,12
cchinatty evānyathā sukhādipadopanyāsavaiyarthyātjīvapadenaiva
YAṬ-IŚ 099,13
teṣāṃ viṣayīkṛtatvāt, tathā cāhaṃ sukhīty ādiprayogo na
YAṬ-IŚ 099,14
bhavet | sāmānyam api dravyatvacetanatvādi sarvaṃvyavacchiṃdyāt
YAṬ-IŚ 099,15
anyathā dravyamahaṃ cetano 'ham iti prayogo virudhyatejīvapade
-
YAṬ-IŚ 099,16
naiva dravyatvāder abhidhānāt | tathā viśeṣān apyarthaparyāyān anaṃtāna
-
YAṬ-IŚ 099,17
bhidhānāviṣayān vyavacchiṃdyād anyathātadviṣayīkaraṇaprasaṃgāt |
YAṬ-IŚ 099,18
tathā ca paryāyāṇāṃ kramabhuvāṃ dharmāṇāṃ sāmānyānāṃ casahabhuvāṃ
YAṬ-IŚ 099,19
viśeṣāṇāṃ cānabhidheyānāṃ vyavacchede padārthasyajīvapadābhidhe
-
YAṬ-IŚ 099,20
yasya jīvatvasyā'pi hāniḥ syāt tadvirodhyajīvatvavat teṣāmabhāve
YAṬ-IŚ 099,21
py ajīvatvavat teṣām abhāve tadasaṃbhavāt | pratiyoginam evājīvapadaṃ
YAṬ-IŚ 100,01
vyavacchinatti na punar apratiyoginastatparyāyasāmānya viśeṣān
YAṬ-IŚ 100,02
teṣām aprastutatvād iti cet, naivaṃsyādvādānupraveśaprasaṃgāt |
YAṬ-IŚ 100,03
tarhi dvitīyakalpanās tu sarvaṃ padam anevakāram itivadaṃtaṃ pratyāhuḥ —
YA 42a
anuktatulyaṃ yad anevakāraṃ
YA 42b
vyāvṛttyabhāvān niyamadvaye 'pi |
YA 42c
paryāyabhāve 'nyatarāprayoga
-
YA 42d
s tat sarvam anyacyutam ātmahīnam ||
42
||
YAṬ-IŚ 100,08
asti jīva ity atrāstīti yat padam anevakāraṃ tada
-
YAṬ-IŚ 100,09
nuktatulyaṃ nāstitvavyavacchedābhāvānnāstitvasyāpratipādanāt |
YAṬ-IŚ 100,10
tathā jīva iti padam anevakāram ajīvatvasyāpi tenākathanāt | niya
-
YAṬ-IŚ 100,11
madvaye 'pi vyāvṛttyabhāvāt | asty eveti pūrvāvadhāraṇaṃ, jīva eve
-
YAṬ-IŚ 100,12
ty uttarāvadhāraṇaṃ niyamadvayaṃ | tasminn iṣṭhe 'pyevakārābhāve vyāvṛ
-
YAṬ-IŚ 100,13
ttyabhāvāt pratipakṣanivṛttyasaṃbhavād ity arthaḥ | tathācāstināsti
-
YAṬ-IŚ 100,14
padayor jīvājīvapadayoś ca paryāyabhāvaḥ syāddhaṭakuṭaśabdavat astī
-
YAṬ-IŚ 100,15
ti padena nāstitvasyāpi pratipādanān nāstīti padenacāstitva
-
YAṬ-IŚ 100,16
syāpi pratipādanāt | tathā jīvapadenājīvārthasyāpi vacanāt, a
-
YAṬ-IŚ 100,17
jīvapadenāpi jīvārthasyāpīti, paryāyabhāve caparasparapratiyogipa
-
YAṬ-IŚ 100,18
dayor api sakalajanasyānyatarāprayogaḥ syāt ghaṭakuṭapadavadeva, tada
-
YAṬ-IŚ 100,19
nyatarāprayoge ca sarvam abhidheyaṃ vastujātam anyenapratiyoginā cyutaṃ
YAṬ-IŚ 100,20
tyaktaṃ syād astitvaṃ nāstitvarahitaṃ bhaved itisattādvaitam āpadyeta |
YAṬ-IŚ 100,21
nāstitvābhāve ca sattādvaitam ātmahīnaṃ prasajyeta, pararūpāpohanā
-
YAṬ-IŚ 101,01
bhāve svarūpopādānānupapatteḥ kuṭasyākuṭāpohanābhāvesvātmopā
-
YAṬ-IŚ 101,02
dānāsaṃbhavāt | nāstitvasya cāstitvacyutau śūnyavādānuṣaṃgaḥ |
YAṬ-IŚ 101,03
na cābhāvo bhāvam antareṇa saṃbhavatīti śūnyam apy ātmahīnameva syāt,
YAṬ-IŚ 101,04
śūnyasya svarūpeṇā'py abhāve pararūpāpohanāsaṃbhavāt paṭasya
YAṬ-IŚ 101,05
svarūpopādānābhāve śaśvadapaṭarūpāpohanāsaṃbhavāt, svapararūpopā
-
YAṬ-IŚ 101,06
dānāpohanavyavasthāpādyatvād vastuno vastutvasya | nanv evaṃvastuno '
-
YAṬ-IŚ 101,07
py avastupohanena bhavitavyaṃ vastutvopādānavat tathācāvastu kiṃ
-
YAṬ-IŚ 101,08
cid abhyupagantavyam iti cet, na vastuna evaparadravyakṣetrakāla
-
YAṬ-IŚ 101,09
bhāvacatuṣṭayāpekṣāyām avastutvasiddheḥsakalasvarūpaśūnyasyāvastu
-
YAṬ-IŚ 101,10
no 'py asaṃbhavāt |
YAṬ-IŚ 101,11
tathā coktam —
YAṬ-IŚ 101,12
vasv evāvastutāṃ yāti prakriyāyā viparyayād iti
YAṬ-IŚ 101,13
tato na kiṃcid vastupratipakṣabhūtāvastuvarjitam ātmānaṃlabhate yataḥ
YAṬ-IŚ 101,14
sarvam anyacyutam ātmahīnaṃ bhavet | sudūram apy anusṛtyakasyacid iṣṭasya
YAṬ-IŚ 101,15
tattvasyātmahīnatvam anabhyupagacchatānyahīnatvaṃnānumantavyaṃ | tad a
-
YAṬ-IŚ 101,16
py ananumanyamānena nānyatarāprayogo 'numantavyaḥ, taṃcānanuga
-
YAṬ-IŚ 101,17
cchatā na paryāyabhāvaḥ pratyeyas tam apratīyatā niyamadvaye'pi vyāvṛtya
-
YAṬ-IŚ 101,18
bhāvo nābhyanujñātavyaḥ | tam apy anabhyanujānatānānevakāraṃ pada
-
YAṬ-IŚ 101,19
m aṃgīkarttavyam iti sarvaṃ padam evakāropahitam evavaktavyaṃ tatra cokto
YAṬ-IŚ 101,20
doṣaḥ | nanv evakāraprayogābhāve 'pi pratipatturarthaprakaraṇaliṃgaśa
-
YAṬ-IŚ 101,21
bdāṃtarasannidhisāmarthyāt sāmānyavācinām api viśeṣe sthitirbha
-
YAṬ-IŚ 101,22
viṣyatīti tathaiva vyavahārasya pravṛtteḥ |
YAṬ-IŚ 102,01
taduktam —
YAṬ-IŚ 102,02
arthaḥ prakaraṇaṃ liṃgaṃ śabdasyānyasya sannidhiḥ |
YAṬ-IŚ 102,03
sāmānyavāciśabdānāṃ viśeṣe sthitihetavaḥ || iti ||
YAṬ-IŚ 102,04
tad apy anālocitābhidhānaṃ | arthaprakaraṇādibhir apiyady evakā
-
YAṬ-IŚ 102,05
rārthe viśeṣe sthitiḥ kriyatetadaivakāropahitapadaprayogapakṣabhā
-
YAṬ-IŚ 102,06
vidūṣaṇagaṇaḥ parihartum aśakyaḥ | atha tato 'nyatra viśeṣesthi
-
YAṬ-IŚ 102,07
tihetavo 'rthaprakaraṇādayas tadā'nevakārapadaprayoga evasamarthitaḥ
YAṬ-IŚ 102,08
syāt | tatra cokto doṣaḥ |
YAṬ-IŚ 102,09
syān mataṃ — kvacid evakāropahitaṃ padaṃ kvacid anevakāraṃyathā
YAṬ-IŚ 102,10
pūrvāvadhāraṇe pūrvaṃ padam evakāropahitam uttaramanevakāraṃ, uttarāvadhā
-
YAṬ-IŚ 102,11
raṇe punar uttaraṃ padam evakāropalakṣitaṃ pūrvam anevakāramiti | tad apy a
-
YAṬ-IŚ 102,12
sat pakṣadvayākṣiptadoṣanuṣaṃgāt | yadi punar astīti padenā
-
YAṬ-IŚ 102,13
bhidheyam astitvam anevakāreṇāpi nānyenatatpratipakṣabhūtena nāsti
-
YAṬ-IŚ 102,14
tvena cyutaṃ bhavati, tasya tadabheditvāt, sattvādvaitavādino '
-
YAṬ-IŚ 102,15
stitvavyatirekeṇa nāstitvāsaṃbhavādanyatrānādyavidyopaplavāt |
YAṬ-IŚ 102,16
tat sarvathā śūnyavādino nāstitvavyatirekeṇāstitve ca
YAṬ-IŚ 102,17
varttanenātmahīnaṃ prasaṃjanayituṃ śakyam iti mataṃ tadāpidūṣaṇa
-
YAṬ-IŚ 102,18
m āhuḥ svāminaḥ —
YA 44a
virodhi cābhedyaviśeṣabhāvāt
YAṬ-IŚ 102,20
nāstitvam astitvāt sarvathāpy abhedi yenābhidhīyate tasya
YAṬ-IŚ 102,21
tadvirodhasya bhedavad bhavet sattādvaite'bhidhānābhidheyayor virodhāt |
YAṬ-IŚ 102,22
kasmād ? aviśeṣabhāvād aviśeṣatvāt sakalaviśeṣāṇām abhāvā
-
YAṬ-IŚ 103,01
d ity arthaḥ | anādyavidyāvaśād viśeṣasadbhāvādadoṣa iti cet, na,
YAṬ-IŚ 103,02
vidyāvidyāviśeṣayor apy ayogāt, anyathā dvaitaprasaṃgāt | athavā
YAṬ-IŚ 103,03
nāstitvam astitvād abhedīti virodhi ca syān na kevalamātmahīnam i
-
YAṬ-IŚ 103,04
ti caśabdārthaḥ | kasmāt ? aviśeṣabhāvādviśeṣasyabhedasyāstitva
-
YAṬ-IŚ 103,05
nāstitvayorabhāvāt | yo hi brūyādidamasmādabhedīti tenatayoḥ
YAṬ-IŚ 103,06
kathaṃcidbhedo'bhyupagataḥ syādanyathā tadvacanāyogāt, kathaṃcidapi
YAṬ-IŚ 103,07
bhedinorabhāve tatpratiṣedhavirodhāt | athaśabdādvikalpabhedādbhe
-
YAṬ-IŚ 103,08
dinoḥ svarūpabhedaḥ pratiṣidhyate tadāpiśabdayorvikalpayośca bhedaṃ
YAṬ-IŚ 103,09
svayamanicchanneva saṃjñino bhedaṃ kathamapākurvīta ? parābhyupagamādeva
YAṬ-IŚ 103,10
śabdavikalpabhedasyeṣṭerna doṣa iti cet, na, svaparabhedānabhyupa
-
YAṬ-IŚ 103,11
game parābhyupagamāsiddheḥ | vicārāt pūrvaṃ svaparabhedaḥprasiddha eveti
YAṬ-IŚ 103,12
cet, na, tadā'pi pūrvāparakālabhedasyāsiddheḥ | tatsarvathābhedā
-
YAṬ-IŚ 103,13
yahnave syādevābhedīti vaco virodhi viśeṣābhāvāditi sthitaṃ |
YAṬ-IŚ 103,14
nanvem astitvavirodhān nāstitvaṃ vastuni kathamabhidhīyate
YAṬ-IŚ 103,15
syādvādibhir evakāropahitenāstītipadena tasya vyavacchedāda
-
YAṬ-IŚ 103,16
nevakāreṇa tasya vaktum aśakyatvād anuktasamatvāt | tataścāvācya
-
YAṬ-IŚ 103,17
taivāpatet prakārāṃtarābhāvād ity āśaṃkāyām idam ucyate —
YA 44b
taddyotanaḥ syād guṇato nipātaḥ |
YA 44c
vipādyasandhiś ca tathāṃgabhāvā
-
YA 44d
d avācyatā śrāyasalopahetuḥ ||
44
||
YAṬ-IŚ 104,01
tasya virodhino dharmasya dyotanaḥ syād itini
-
YAṬ-IŚ 104,02
pātaḥ syādvādibhiḥ saṃprayujyate | yady evaṃ vidhyarthinaḥpratiṣedhe
-
YAṬ-IŚ 104,03
'pi pravṛttir bhavet dvayor api prakāśanapratipādanād iti namantavyaṃ
YAṬ-IŚ 104,04
guṇa iti vacanāt | vidhau prayujyamānaṃ padam astītipratiṣedhaṃ
YAṬ-IŚ 104,05
guṇabhāvena prakāśayati syād iti nipātena tathaiva dyotanāt | tathā
YAṬ-IŚ 104,06
vipādyasya vipakṣabhūtasya dharmasya saṃdhiś ca syādaṃgabhāvād aṃgasyāva
-
YAṬ-IŚ 104,07
yavasya bhāvād avayavatvād ity arthaḥ | sarvathā'py avācyatātu na yuktā
YAṬ-IŚ 104,08
tasyāḥ śrāyasalopahetutvān niśreyasatattvasyāpyavācyatvāt tadupā
-
YAṬ-IŚ 104,09
yatattvavat | na copeyasyopāyasya vacanābhāve tadupadeśaḥsaṃbhavati,
YAṬ-IŚ 104,10
na copadeśābhāve śrāyasopāyānuṣṭhānaṃ saṃbhavati, nāpyupāyā
-
YAṬ-IŚ 104,11
nuṣṭhānānupapattau śrāyasamityavācyatā śrāyasalopahetuḥ syāttataḥ
YAṬ-IŚ 104,12
syātkāralāñchanaṃ padam evakāropahitam arthavatpratipattavyam iti
YAṬ-IŚ 104,13
tātparyārthaḥ |
YAṬ-IŚ 104,14
nanv evaṃ sarvatra syād iti nipātasya prayogaprasaṃgātprati
-
YAṬ-IŚ 104,15
padaṃ tadaprayogaḥ śāstre loke ca kutaḥ pratīyata iti śaṃkāṃ
YAṬ-IŚ 104,16
pratighnaṃti sūrayaḥ —
YA 45a
tathā pratijñāśayato prayogaḥ
YA 45b
sāmarthyato vā pratiṣedhayuktiḥ |
YA 45c
iti tvadīyā jinanāga ! dṛṣṭiḥ
YA 45d
parāpradhṛṣyā paradharṣiṇī ca ||
45
||
YAṬ-IŚ 104,21
tathā syāj jīva eveti prakāreṇa yā pratijñā
YAṬ-IŚ 105,01
tasyām āśayo 'bhiprāyas tathā pratijñāśayaḥpratipādayitur abhiprā
-
YAṬ-IŚ 105,02
yas tasmāt pratipadaṃ syād iti nipātasyāprayogaḥ śāstre loke
YAṬ-IŚ 105,03
ca pratīyate evakārāprayogavat | śāstre tāvatsamyagdarśanajñāna
-
YAṬ-IŚ 105,04
cāritrāṇi mokṣamārga ity ādau na kvacit syātkāra evakāro vā
YAṬ-IŚ 105,05
prayujyate, śāstrakārair aprayukto 'pi vijñāyate teṣāṃ tathāprati
-
YAṬ-IŚ 105,06
jñāśayasadbhāvāt sāmarthyato vā pratiṣedhasyasarvathaikāntavyavacche
-
YAṬ-IŚ 105,07
dasya yuktiḥ syādvādinām anyathā tadayogāt, na hi syātkā
-
YAṬ-IŚ 105,08
raprayogam antareṇānekāntātmakatvasiddhirevakāraprayogamantareṇa sa
-
YAṬ-IŚ 105,09
myagekāntāvadhāraṇasiddhivat | "sad eva sarvaṃ ko necchetsvarū
-
YAṬ-IŚ 105,10
pādicatuṣṭayād" ity ādau syātkārāprayoga iti na mantavyaṃ,
YAṬ-IŚ 105,11
svarūpādicatuṣṭayād iti vacanāt syātkārārthapratipatteḥ, "kathaṃ
YAṬ-IŚ 105,12
cit te sad eveṣṭaṃ' ityādau kathaṃcid iti vacanāttatprayogavat,
YAṬ-IŚ 105,13
tathā loke ghaṭamānayetyādiṣu tadaprayogaḥ siddha eva | ityevaṃ
YAṬ-IŚ 105,14
jinanāga ! jinakuṃjara ! tvadīyā dṛṣṭiḥ paraiḥsarvathaikāntavā
-
YAṬ-IŚ 105,15
dibhir apradhṛṣyā pramāṇanayasiddhārthatvāt | pareṣāṃbhāvaikāntavā
-
YAṬ-IŚ 105,16
dināṃ pradharṣiṇī ca tvadīyā dṛṣṭir iti saṃbaṃdhaḥ | teṣāṃsarvathā'
-
YAṬ-IŚ 105,17
vicāryamāṇānām aprayogaḥ — yathā cābhāvaikāntādipakṣā nyakṣeṇa
YAṬ-IŚ 105,18
pratikṣiptā devāgamāptamīmāṃsāyāṃ tatheha pratipattavyā ityalam iha
YAṬ-IŚ 105,19
vistareṇa |
YAṬ-IŚ 105,20
kathaṃ punarvipādyasaṃdhiś ca padasyābhidheyaḥ syād itisvayaṃ
YAṬ-IŚ 105,21
sūrayaḥ prakāśayanti —
YA 46a
vidhir niṣedho 'nabhilāpyatā ca
YA 46b
trirekaśāstridviśa eka eva |
YA 46c
trayo vikalpās tava saptadhāmī
YA 46d
syācchabdaneyāḥ sakale 'rthabhede ||
46
||
YAṬ-IŚ 106,04
syād asty eveti vidhiḥ syān nāsty eveti niṣedhaḥ
YAṬ-IŚ 106,05
syād anabhilāpyam eva sarvam arthajātam ity anabhilāpyatā, te 'mī trayo
YAṬ-IŚ 106,06
vikalpāḥ ekaśastrir iti vacanāt, padasyety arthavaśādvibhaktipari
-
YAṬ-IŚ 106,07
ṇāmaḥ | eṣāṃ vipādyena vipakṣeṇa saṃdhiḥ saṃyojanā syād asti
YAṬ-IŚ 106,08
nāsty eva syād asty avaktavyam eva syān nāsty avaktavyameveti trir dviśo
YAṬ-IŚ 106,09
bhavati | dvābhyāṃ dviśa iti dvisaṃyogajā vikalpās trir ititripra
-
YAṬ-IŚ 106,10
kārā bhavanti | syād asti nāsty avaktavyam evety eka evavikalpo
YAṬ-IŚ 106,11
bhavati | tad evaṃ vipādyasaṃdhiprakāreṇa trayo 'mīmūlavikalpāḥ
YAṬ-IŚ 106,12
saptadhā bhavaṃti | kiṃ kvacid evārthe kiṃ vā sarvatretiśaṃkāyām i
-
YAṬ-IŚ 106,13
dam ucyate — sakale 'rthabhede niravaśeṣejīvāditattvārthaparyāye, na
YAṬ-IŚ 106,14
punaḥ kvacid evārthaparyāyabhede, pratiparyāyaṃsaptabhaṃgīti vacanāt |
YAṬ-IŚ 106,15
vikalpāḥ saptadhā bhavaṃti taveti vacanāt, na ca pareṣām apyamī |
YAṬ-IŚ 106,16
nanv astitvaṃ prati vipratipannamanasāṃ tatpratyāyanāyayathā syād a
-
YAṬ-IŚ 106,17
sty eveti padaṃ prayogam arhati tathā syān nāsty evetyādipadāny api
YAṬ-IŚ 106,18
prayogam arheyuḥ saptadhāvacanamārgasya vyavasthiter itiparākūtaṃ ni
-
YAṬ-IŚ 106,19
rācikīrṣavaḥ syācchabdaneyā iti pratipādayaṃti | yathāvidhivi
-
YAṬ-IŚ 106,20
kalpasya prayogas tadvivādavinivṛttaye syādvādibhirvidhīyate tadā
YAṬ-IŚ 106,21
niṣedhādivikalpāḥ śeṣāḥ ṣaḍ api syācchabdena neyāḥ syuḥ | na
YAṬ-IŚ 107,01
punaḥ prayogam aṃrhati tadarthe vivādābhāvāttadvivāde tu kramaśas tatpra
-
YAṬ-IŚ 107,02
yoge 'pi na kaścid doṣaḥ pratibhāti pratipādyasyaikasyāpisaptadhāvi
-
YAṬ-IŚ 107,03
pratipattisadbhāvāt | tāvat kṛtvaḥ saṃśayopajananāt tāvajjijñāso
-
YAṬ-IŚ 107,04
papattes tāvad eva ca praśnavacanapravṛtteḥ "praśnavaśādekavastunyavirodhena
YAṬ-IŚ 107,05
vidhipratiṣedhakalpanā saptabhaṃgīti" vārttikakāravacanāt | nānā
-
YAṬ-IŚ 107,06
pratipādyajanānivaikapratipādyajanam api pratipādayitumanasāṃ sapta
-
YAṬ-IŚ 107,07
vikalpavacanaṃ na virudhyata eva | nanu ca syād iti nipāto'ne
-
YAṬ-IŚ 107,08
kāṃtasya dyotako vācako vā, guṇabhāvena bhavetpradhānabhāvena vā ?
YAṬ-IŚ 107,09
tatra yadi guṇakalpanayā dyotako 'bhidhīyate tadātadvācakapadā
-
YAṬ-IŚ 107,10
ntareṇā'pi guṇakalpanayaiva vācyatvaprasaṃgaḥ sarvatrapadābhidheyasyai
-
YAṬ-IŚ 107,11
va nipātena dyotayituṃ śakyatvāt, tadanuktasyārthasya tenadyotane
YAṬ-IŚ 107,12
tasya vācakatvaprasaktes tatprayogasāmarthyāttadarthapratipatteḥ |
YAṬ-IŚ 107,13
syān matam etat — astīti padena nipātena tāvad astitvaṃpra
-
YAṬ-IŚ 107,14
dhānakalpanayocyate syād iti padena nipātena nāstitvādayo
YAṬ-IŚ 107,15
dharmā dyotyaṃta itipradhānaguṇakalpanayā'nekāntapratipattir eva
-
YAṬ-IŚ 107,16
kāraprayogād anyavyavacchedasiddher iti | tad apy asamyak;astī
-
YAṬ-IŚ 107,17
ti padenānuktānāṃ nāstitvādidharmāṇāṃ syāc chabdena dyotane
YAṬ-IŚ 107,18
sarvārthadyotanaprasaṃgāt | sarvārthānām evakāreṇavyavacchedān na tad
-
YAṬ-IŚ 107,19
dyotanaprasaṃga iti vacanaṃ na yuktimat nāstitvādīnām apitena
YAṬ-IŚ 107,20
vyavacchedād anudyotanaprasaṃgāt tato na dyotakaḥ syācchabdo 'ne
-
YAṬ-IŚ 107,21
kāṃtasya yujyate nā'pi vācakaḥ syād iti nipātaprayogād eva
YAṬ-IŚ 107,22
tatpratipatter astītyādipadaprayogānarthakyāt |
YAṬ-IŚ 108,01
sarvārthapratipādane tenaiva paryāptatbātpadāntarasya prayogo vā
YAṬ-IŚ 108,02
punaruktatvam anivāryam iti kecit, tān prati sūrayaḥprāhuḥ —
YA 47a
syād ity api syād guṇamukhyakalpai
-
YA 47b
kānto yathopādhiviśeṣavīkṣyaḥ |
YA 47c
tattvaṃ tv anekāṃtam aśeṣarūpaṃ
YA 47d
dvidhā bhavārthavyavahāravattvāt ||
47
||
YAṬ-IŚ 108,07
asyāyam arthaḥ syād ity api nipāto guṇamukhya
-
YAṬ-IŚ 108,08
kalpaikāntaḥ syāt, guṇaś ca mukhyaś ca guṇamukhyau svabhāvau
YAṬ-IŚ 108,09
tābhyāṃ kalpyanta iti guṇamukhyakalpāḥ, guṇumakhyakalpā
YAṬ-IŚ 108,10
ekāntā yasya so 'yaṃ guṇamukhyakalpaikāntaḥ syād bhavennayādeśā
-
YAṬ-IŚ 108,11
d ity abhiprāyaḥ | śuddhadravyārthikapradhānabhāvādastitvaikānto
YAṬ-IŚ 108,12
mukhyaḥ, śeṣā nāstitvādyaikāntā guṇāḥ, pradhānabhāvenānarpaṇā
-
YAṬ-IŚ 108,13
d anirākaraṇāc ca nāstitvādinirapekṣasyāstitvasyāsaṃbhavāt
YAṬ-IŚ 108,14
kharaviṣāṇavat | syācchabdas tu taddyotanaḥpradhānaguṇabhāvenaiva
YAṬ-IŚ 108,15
bhavet tathaivāstīti padenābhidhānāt padāntareṇayathābhidhānaṃ
YAṬ-IŚ 108,16
nipātapadena dyotayituṃ śakyatvāt | vyavahāranayādeśāt tunā
-
YAṬ-IŚ 108,17
stitvaikāntā mukhyāḥ syur astitvaikāṃtas tu guṇaḥprādhānyenā
-
YAṬ-IŚ 108,18
vivakṣitatvāt tadapratikṣepāc ca tatrāstitvanirākaraṇe tunāsti
-
YAṬ-IŚ 108,19
tvādidharmāṇām anupapatteḥ kūrmaromādivat | nāstitvādibhirapekṣa
-
YAṬ-IŚ 108,20
māṇaṃ tu vastuno 'stitvaṃ syācchabdena dyotyata itipradhānagu
-
YAṬ-IŚ 108,21
ṇabhāvenaiva syād iti nipātaḥ kalpayaty ekāṃtāc chuddhanayādeśā
-
YAṬ-IŚ 109,01
n nānyathā | kuta iti cet, yathopādhi yathāviśeṣaṇaṃviśeṣasya
YAṬ-IŚ 109,02
bhedasya bhāvāt sadbhāvāt "dharme dharme 'nya evā'rthodharmiṇo
-
YAṬ-IŚ 109,03
'naṃtadharmiṇaḥ " ity anyatrāpi vacanāt | nayādeśo hivastuno
YAṬ-IŚ 109,04
dharmabhedād viśeṣo na pramāṇadeśa iti | jīvādi tattvam apitarhi
YAṬ-IŚ 109,05
pradhānaguṇabhūtaikāntamāyātam iti na śaṃkanīyaṃ | "tattvaṃtv ane
-
YAṬ-IŚ 109,06
kāntam aśeṣarūpaṃ" iti vacanāt | tattvaṃ jīvādipramāṇārpitaṃ
YAṬ-IŚ 109,07
sakalādeśāt "sakalādeśaḥ pramāṇādhīnaḥ" iti vacanāt
YAṬ-IŚ 109,08
tadanekāntam eva syād anekānto 'py anekāṃto na punar ekāntasta
-
YAṬ-IŚ 109,09
sya nayārpaṇayoktatvāt | kutas tadanekāṃtam ity ucyate — yato'śe
-
YAṬ-IŚ 109,10
ṣarūpaṃ aśeṣaṃ sakalaṃ rūpaṃ yasya tadaśeṣarūpaṃvikalarūpasya tattvai
-
YAṬ-IŚ 109,11
kadeśatvāt |
YAṬ-IŚ 109,12
katham idānīṃ syāj jīva eva syād ajīva evetyādinā
YAṬ-IŚ 109,13
pramāṇavākyenābhidhīyata iti śaṃkāyām idam ucyate —
YAṬ-IŚ 109,14
"dvidhā bhavārthavyavahāravattvād iti"
YAṬ-IŚ 109,15
tattvaṃ dvābhyāṃ prakārābhyāṃ vyavasthitaṃ dravyarūpaṃbhavārtha
-
YAṬ-IŚ 109,16
vattvāt paryāyarūpaṃ vyavahāravattvāt | bhavārtho hisaddravyaṃ vidhi
-
YAṬ-IŚ 109,17
r vyavahāro 'saddravyaṃ guṇaḥ paryāyaḥ pratiṣedhaḥ, tattattvam eva vastuna
YAṬ-IŚ 109,18
iti dviprakāraṃ tattvaṃ prakārāntarābhāvāt | tatra yadā yadāsaddravyaṃ
YAṬ-IŚ 109,19
jīvo dharmāstikāyo 'dharmāstikāya ākāśaṃ kālaḥ pudgalo
YAṬ-IŚ 109,20
manuṣyādir iti vā vidhilakṣaṇabhavārthaprarūpaṇāyāṃ sad itiśabdaḥ
YAṬ-IŚ 109,21
prayujyate tadākālātmarūpasaṃsargaguṇideśārthasaṃbaṃdhopakāra
-
YAṬ-IŚ 109,22
śabdair abhedenābhedātmakasya vastuno 'bhidhānātsakalādeśasya
YAṬ-IŚ 110,01
pramāṇādhīnasya prayogādaśeṣarūpaṃ tattvamabhidhīyate | sad iti
YAṬ-IŚ 110,02
śabdo hi sakalasadviśeṣātmakaṃ saditarātmakāsadviśeṣātmakaṃ
YAṬ-IŚ 110,03
ca tattvaṃ pratipādayati kālādibhir abhedāt | tathā dravyamiti
YAṬ-IŚ 110,04
śabdo niḥśeṣadravyaviśeṣātmakaṃ dravyatattvaṃsakalaparyāyaviśeṣā
-
YAṬ-IŚ 110,05
tmakam adravyaguṇādyātmakaṃ ca prakāśayati | tathaiva jīvaiti śabdo
YAṬ-IŚ 110,06
jīvatattvaṃ sakalajīvaviśeṣātmakaṃ jīvaparyāyarūpaṃjīvājīvavi
-
YAṬ-IŚ 110,07
śeṣātmakaṃ ca kathayati | tathaiva dharma ity adharma ityākāśa iti
YAṬ-IŚ 110,08
kāla iti ca śabdo dharmam adharmam ākāśaṃ kālaṃ casakalasvaviśe
-
YAṬ-IŚ 110,09
ṣātmakaṃ nivedayati | pudgala iti śabdo'khilapudgalaviśeṣātmakaṃ
YAṬ-IŚ 110,10
pudgaladravyam eveti pratipattavyaṃ vidhirūpasyabhavārthasya prādhānyāt |
YAṬ-IŚ 110,11
yadā punar asaditiśabdaḥ prayujyate tadā'py asattattvaṃpararūpādi
-
YAṬ-IŚ 110,12
catuṣṭayāpekṣaṃ kālādibhir abhedenābhedopacāreṇasakalāsadviśe
-
YAṬ-IŚ 110,13
ṣātmakaṃ tattvaṃ khyāpayati, vyavahārasya bhedaprādhānyāt | tathaivā
-
YAṬ-IŚ 110,14
dravyam ajīva ityādi pratiṣedhaśabdaḥ sakalāsadviśeṣātmakamadravya
-
YAṬ-IŚ 110,15
tvam ajīvāditattvaṃ ca pratyāyayati | syād iti nipātenatathā
YAṬ-IŚ 110,16
tasyodyotanād evakāreṇānyathābhāvanirākaraṇāt | vastutvamiti
YAṬ-IŚ 110,17
śabdas tu syātkāralāṃchanaḥ saivakāraḥsakalavastuviśeṣasadasadā
-
YAṬ-IŚ 110,18
dirūpaṃ tattvaṃ kālādibhir abhedenābhedopacāreṇaprakhyāpayati tasya
YAṬ-IŚ 110,19
bhavārthavyavahāravattvād vidhiniṣedhaprādhānyenayugapadabhidhānāt,
YAṬ-IŚ 110,20
yatkāle vastuno vastutvaṃ tatkāla evasakalavastuviśeṣāstasya
YAṬ-IŚ 110,21
tadvyāpakatvād iti kālenābhedas tebhyodravyārthikaprādhānyāt |
YAṬ-IŚ 110,22
yathā ca vastuno vastutvam ātmarūpaṃ tathā sarvevastuviśeṣāḥ
YAṬ-IŚ 111,01
ity ātmarūpeṇābhedaḥ | yathā ca vastutvena vastunaḥsaṃsargas tathā
YAṬ-IŚ 111,02
vastuviśeṣair api, saviśeṣasyaiva tasya samyak sṛṣṭau vyāpā
-
YAṬ-IŚ 111,03
rāt tataḥ saṃsargeṇāpy abhedaḥ | yas tu vastutvasya guṇasya
YAṬ-IŚ 111,04
vastuguṇideśaḥ sa eva vastuviśeṣāṇām iti guṇideśenā'pi
YAṬ-IŚ 111,05
tadabhedaḥ | ya eva cārtho vastutvasyādhikaraṇalakṣaṇovastvātmā sa
YAṬ-IŚ 111,06
eva sakalavastudharmāṇām ity arthato 'pi tadabhedaḥ | yaś cavastuni
YAṬ-IŚ 111,07
vastutvasaṃbaṃdhaḥ samavāyo 'viṣvagbhāvalakṣaṇaḥ sa evasakaladharmā
-
YAṬ-IŚ 111,08
ṇām iti saṃbaṃdhena tadabhedaḥ | ya eva copakāro vastunovastu
-
YAṬ-IŚ 111,09
tvena kriyate 'rthakriyāsām arthyalakṣaṇaḥ sa evasakaladharmair ity u
-
YAṬ-IŚ 111,10
pakāreṇaiva tadabhedaḥ | yathā ca vastuśabdo vastutvaṃpratipādayati
YAṬ-IŚ 111,11
tathā sakalavastudharmān api tair vinā tasyavastutvānupapatter iti śa
-
YAṬ-IŚ 111,12
bdenā'pi tadabhedaḥ | paryāyārthikaprādhānyena tuparamārthataḥ kā
-
YAṬ-IŚ 111,13
lādibhir bheda eva dharmadharmiṇor abhedopacārāt | vastuśabdena sakala
-
YAṬ-IŚ 111,14
dharmaviśiṣṭasya vastuno 'bhidhānāt sakalādeśo na virudhyate |
YAṬ-IŚ 111,15
tataḥ syād vastv evety ādiśabdaḥ tattvam aśeṣarūpaṃpratipādayatīti nā
-
YAṬ-IŚ 111,16
nātvarūpasyāpi vastuno vācakasaṃbhavaḥ sakalādeśavākyenatasya
YAṬ-IŚ 111,17
tathā vaktuṃ śakyatvāt | nanu ca dravyamātraṃ tattvaṃ tasyadravyapadenā
-
YAṬ-IŚ 111,18
bhidhānāt padāntarāṇāmapi tatraiva vyāpārāt tadvyatirekeṇa
YAṬ-IŚ 111,19
padārthāsaṃbhavād ity eke | paryāyamātram eva tattvaṃdravyasya sakalapa
-
YAṬ-IŚ 111,20
ryāyavyāpino vicāryamāṇasyāyogāt, dravyādipadenāpi paryā
-
YAṬ-IŚ 111,21
yamātrasyaiva kathanāt tatra pravṛttiprāptidarśanāc cetyanye | dravyaṃ pa
-
YAṬ-IŚ 111,22
ryāyaś ca pṛthag eva tattvaṃ tayos tādātmyavirodhātdravyapadena dravya
-
YAṬ-IŚ 112,01
syaivābhidhānāt paryāyapadena paryāyasyaivanivedanād anyathāsaṃkaravya
-
YAṬ-IŚ 112,02
tikaraprasaṃgād ity apare | dravyaparyāyadvayātmakaṃtattvaṃ, dravyapadena pa
-
YAṬ-IŚ 112,03
ryāyapadena vā tasyaivābhidhānāt sarvatrāparyāyātmakasyadravyasyā
-
YAṬ-IŚ 112,04
saṃbhavāt sakalaparyāyaśūnyasya ca dravyasyāpratīter itītare |
YAṬ-IŚ 112,05
tān prati sūrayo vaktum ārabhante —
YA 48a
na dravyaparyāyapṛthagvyavasthā
-
YA 48b
dvaiyātmyam ekārpaṇayā viruddham |
YA 48c
dharmaś ca dharmī ca mithas tridhemau
-
YA 48d
na sarvathā te 'bhimatau viruddhau ||
48
||
YAṬ-IŚ 112,10
na tāvat dravyam eveti dravyasya vyavasthāsakalaparyāya
-
YAṬ-IŚ 112,11
rahitasya pramāṇāgocaratvāt, na hi pratyakṣaṃ dravyaviṣayaṃtasya va
-
YAṬ-IŚ 112,12
rtamānaviṣayatvāt dravyasyatrikālagocarānaṃtavivartavyāpitvāt |
YAṬ-IŚ 112,13
na ca vartamānamātraviṣayatve pratyakṣasya sarvātmanātrikālavi
-
YAṬ-IŚ 112,14
ṣayadravyagrāhitvaṃ yuktaṃ yogipratyakṣatvaprasaṃgāt | tarhiyogipra
-
YAṬ-IŚ 112,15
tyakṣam eva dravyaviṣayam iti cet na, asmadādipratyakṣasya
YAṬ-IŚ 112,16
nirviṣayatvaprasaṃgāt | nanu asmadādipratyakṣasyāpividhātṛtvāt
YAṬ-IŚ 112,17
sarvadā niṣeddhṛtve vidhiviṣayatvavirodhātniṣedhyānāmānaṃtyāda
-
YAṬ-IŚ 112,18
naṃ tenāpi kālena niṣedhasya kartum aśaktestatraivopakṣīṇaśaktika
-
YAṬ-IŚ 112,19
tvāt kadācit kasyacid vidhau pravṛttyanupapattervidhiviṣayatvasyaiva
YAṬ-IŚ 112,20
yuktimattvam iti cet, naitatsāraṃ, saddravyamātrepratyakṣasya pravṛttau
YAṬ-IŚ 112,21
śaśvadasattve pravṛttyabhāvāt tadavyavacchedaprasaṃgāt | yadi punaḥ
YAṬ-IŚ 113,01
sanmātre vidhau pravartamānaṃ pratyakṣaṃtadviruddham asattvaṃ vyavacchina
-
YAṬ-IŚ 113,02
ttīti kathyate tadā'pi niṣeddhṛ pratyakṣaṃ kathaṃ na syāt ? yadi pu
-
YAṬ-IŚ 113,03
naḥ prathamākṣasannipātavelāyāṃ nirvikalpaṃ pratyakṣaṃsanmātram eva
YAṬ-IŚ 113,04
sākṣātkurute, paścād anādyavidyāvāsanāsāmarthyād asat, nivṛtti
-
YAṬ-IŚ 113,05
vikalpotpatteḥ pratiṣedhavyavahāro 'smadādeḥ pravarttata itimataṃ,
YAṬ-IŚ 113,06
tadā paramārthato nāsattvanivṛttir itisadasadātmakavastuviṣayaṃ
YAṬ-IŚ 113,07
pratyakṣaṃ prasajyeta | sanmātrasya vidhirevāsattvapratiṣedha iti cet,
YAṬ-IŚ 113,08
katham evaṃ vidhātreva pratyakṣaṃ niṣeddhṛtvasyāpitatreṣṭeḥ ? kathaṃ ca
YAṬ-IŚ 113,09
svayam eva na niṣeddhṛ pratyakṣam iti bruvāṇaḥ pratiṣedhaṃsarvathā nirā
-
YAṬ-IŚ 113,10
kurvīta na cedasvasthaḥ | athāvidyābalān na niṣeddhṛpratyakṣam iti
YAṬ-IŚ 113,11
niṣedhavyavahāraḥ kriyate paramārthatas tasyāpy anabhidhānātkim e
-
YAṬ-IŚ 113,12
vam avācyaṃ pratyakṣam iṣyate ? tatheṣṭau sanmātram apyavācyaṃ syāt,
YAṬ-IŚ 113,13
tattvayuktataraṃ parapratyāyanāyogāt — sanmātraṃ hi tattvaṃparaṃ
YAṬ-IŚ 113,14
pratyāyayen na saṃvinmātreṇa parāpratyakṣeṇa pratyāyayitumīśaḥ,
YAṬ-IŚ 113,15
paramārthataḥ pratyāyyapratyāyakabhāvābhāvāt na kvacitkiṃcit
YAṬ-IŚ 113,16
kathaṃcit pratyāyayati sarvasya svata evasanmātratattvapratipatter iti
YAṬ-IŚ 113,17
cet, na vipratipattyabhāvaprasaṃgāt | yadi punaḥ sanmātretattve
YAṬ-IŚ 113,18
svaparavibhāgābhāvāt sarvasya bhedasya tatraivānupraveśān nakaści
-
YAṬ-IŚ 113,19
t kutaścit kathaṃcit kadācid vipratipadyata iti cet, na syādetad e
-
YAṬ-IŚ 113,20
vaṃ yadi svaparavibhāgābhāvaḥ siddhyet, sa hi na tāvatpratyakṣataḥ
YAṬ-IŚ 113,21
siddhas tasyābhāvaviṣayatvaprasaṃgāt, nā'py anumānātpakṣahetudṛṣṭāṃta
-
YAṬ-IŚ 113,22
bhedābhāve 'numānānupapatteḥ, kalpitasyāpy anumānasyavidhivi
-
YAṬ-IŚ 114,01
ṣayatvaniyamāt, tasya pratiṣedhaviṣayatvepratyakṣasyāpi pratiṣedhavi
-
YAṬ-IŚ 114,02
ṣayatvasiddheḥ kutaḥ sanmātratvasiddhiḥ? | āgamātsvaparavibhāgābhā
-
YAṬ-IŚ 114,03
vaḥ sādhyata iti cet, na, svaparavibhāgābhāve kvacid āgamā
-
YAṬ-IŚ 114,04
nupapatteḥ | āgamo hy āptavacanam apauruṣeyaṃ vā vacanaṃsyāt ? na
YAṬ-IŚ 114,05
tāvad āptasya tatpratipādyasya ca vineyasyābhāve vacanamāptasya pra
-
YAṬ-IŚ 114,06
varttate | tatsadbhāve ca siddhaḥ svaparavibhāga iti kathamāgamāt ta
-
YAṬ-IŚ 114,07
dabhāvaḥ sidhyet ? yadi punar apauruṣeyaṃ vacanam āgamastadā'pi
YAṬ-IŚ 114,08
svaparavibhāgaḥ siddhas tadvyākhyātuḥ śrotuś ca sieddheḥsvaparavibhā
-
YAṬ-IŚ 114,09
gopapatteḥ | syān mataṃ, svaparavibhāgābhāvo 'pi na kutaścitpramā
-
YAṬ-IŚ 114,10
ṇāt sādhyate pratyakṣataḥ sanmātrasiddher evasvaparavibhāgābhāvasya
YAṬ-IŚ 114,11
sādhanāt kevalam avidyāvilāsamātraṃpratipādyapratipādakabhāvaḥ saṃ
-
YAṬ-IŚ 114,12
vedyasaṃvedakabhāvavad iti | tad apy asamyak, saṃvedyasaṃvedakabhāvapra
-
YAṬ-IŚ 114,13
tipādyapratipādakabhāvābhāve svaparapratipattivirodhātsarvathā
YAṬ-IŚ 114,14
śūnyavādāvakāśaprasaṃgāt |
YAṬ-IŚ 114,15
tad uktam —
YAṬ-IŚ 114,16
sarvathā sadupāyānāṃ vādamārgaḥ pravarttate
|
YAṬ-IŚ 114,17
adhikāro 'nupāyatvān na vāde śūnyavādinaḥ
|| iti ||
YAṬ-IŚ 114,18
tad etad atrāpi saṃprāptaṃ | tathā hi —
YAṬ-IŚ 114,19
sarvathā sadupāyānāṃ vādamārgaḥ pravartate
|
YAṬ-IŚ 114,20
adhikāro 'nupāyatvān na vāde sattvavādinaḥ
||
YAṬ-IŚ 114,21
nanu ca vicārātpūrvaṃ tattvābhyupagamaḥ paścād vā ? yadipūrvaṃ tadā
YAṬ-IŚ 114,22
niṣphalo vicāraḥ syāt, tattvābhyupagamaphalatvād vicārasya,
YAṬ-IŚ 115,01
tasya vicārāt prāg eva siddheḥ | paścāc cetsarvasyāvicāraramaṇīyena
YAṬ-IŚ 115,02
lokavyavahāreṇa vicārasya pravṛtter na paryanuyogo yuktaḥ, vicā
-
YAṬ-IŚ 115,03
rakāle hi na kaścid api śūnyavādī sattādvaitavādī vā, yena
YAṬ-IŚ 115,04
sarvathā'nupāyatvād vāde 'nadhikāraḥ prasajyeta !anekāntavādi
-
YAṬ-IŚ 115,05
nām api tadvicārottarakālam eva sarvam anekāntātmakaṃtattvam iti
YAṬ-IŚ 115,06
pratipattavyaṃ, katham anyathā parasparāśrayākhyo doṣo nasyāt,
YAṬ-IŚ 115,07
prasiddhe 'nekāntatve vicārapravṛttis tasyāṃ ca satyāmanekāntapra
-
YAṬ-IŚ 115,08
siddhir iti gatyaṃtarābhāvāt | kiṃcid api tattvamanabhyupagamya
YAṬ-IŚ 115,09
parīkṣāpravṛttau tu na kaścid doṣaḥ parīkṣottarakālaṃ yadviniścitaṃ
YAṬ-IŚ 115,10
tat tattvam iti vyavasthānāt | tathā ca sattādvaitavādino'pi vi
-
YAṬ-IŚ 115,11
cārasāmarthyāt sattādvaitatattvavyavasthitau yathādarśanaṃsaṃvedyasaṃveda
-
YAṬ-IŚ 115,12
kabhāvasya pratipādyapratipādakabhāvasya vāsvaparavibhāgabhāva
-
YAṬ-IŚ 115,13
nādhīnasya pratibaṃdhakabhāvāt sarvam anavadyam iti kecit | tad apy ati
-
YAṬ-IŚ 115,14
mugdhabuddhivijṛṃbhitaṃ, kiṃcin nirṇītam anāśrityavicārasthaivāpra
-
YAṬ-IŚ 115,15
vṛttes tasya saṃśayapūrvakatvāt, saṃśayasya canirṇayanibaṃdhanatvāt pū
-
YAṬ-IŚ 115,16
rvam anirṇītaviśeṣasya paścāt kvacit saṃśayasyānupalabdheḥsthā
-
YAṬ-IŚ 115,17
ṇupuruṣasaṃśayavat | ya eva hipūrvaniścitasthāṇupuruṣaviśeṣaḥ pra
-
YAṬ-IŚ 115,18
tipattā tasyaivānyatrordhvatāsāmānyaṃ pratyakṣatoniścitavatasta
-
YAṬ-IŚ 115,19
dviśeṣayoḥ smarataḥ saṃśayotpattidarśanāt | na caivaṃsattādvaitatattvaṃ
YAṬ-IŚ 115,20
kiṃ vā sarvathā śūnyam iti saṃśaya utpadyate pūrvaṃtadviṣayanirṇa
-
YAṬ-IŚ 115,21
yānupapatteḥ | kvacit tannirṇayotpattau vā nasattādvaitavādinaḥ śūnya
-
YAṬ-IŚ 115,22
vādino va sveṣṭasiddhiḥ | yadi punaḥ sarvam abhyupagabhyasattā
-
YAṬ-IŚ 116,01
dvaitaśūnyavādayor api kvacit kadācit tannirṇayātpunar anyatra tattva
-
YAṬ-IŚ 116,02
sāmānyam upalabdhavatas tayoś cānusmarataḥ saṃśayapravṛttervicāraḥ, prava
-
YAṬ-IŚ 116,03
rttata eveti mataṃ, tadāpi yenātmanā sattādvaitaṃ pūrvaṃnirṇītaṃ tenaiva
YAṬ-IŚ 116,04
sarvaśūnyatvaṃ rūpāntareṇā vā ? na tāvat prathamaḥ pakṣovyādhātāt,
YAṬ-IŚ 116,05
rūpāntareṇa tu tannirṇaye syādvādam āśritya vicāraḥpravarttata
YAṬ-IŚ 116,06
ity etad āyātaṃ | tathā ca nānekāṃtavādināṃ vicārāt pūrvamanekāṃta
-
YAṬ-IŚ 116,07
tvāprasiddhis tadaprasiddhau vicārāpravṛtteḥ | na ca vicārādevānekāṃ
-
YAṬ-IŚ 116,08
tatvasiddhiḥ, pratyakṣataḥ paramāgamāc casuniścitāsaṃbhavadbādhakapra
-
YAṬ-IŚ 116,09
māṇād anekāṃtatvasiddher apratibaṃdhāt, na caivaṃvicārānarthakyaṃ tadba
-
YAṬ-IŚ 116,10
lād eva tattvasiddher abhyupagamāt, pratyakṣād āgamāc capratipannatattvasyā
-
YAṬ-IŚ 116,11
pi kutaścid dṛṣṭādṛṣṭānimittavaśāt kasyacit kvacit kathaṃcitsaṃśa
-
YAṬ-IŚ 116,12
yotpattau vicārasyāvakāśātsarvatrā'hetuvādahetuvādābhyāmājñā
-
YAṬ-IŚ 116,13
pradhānayuktipradhānayos tattvapratipattividhānāt | tato'nekāntavā
-
YAṬ-IŚ 116,14
dina eva vāde 'dhikāraḥ sadupāyatvāt | kvacit kadācitkathaṃ
-
YAṬ-IŚ 116,15
cit kutaścit kasyacin niścayasadbhāvāt | kiṃcin nirṇītam ā
-
YAṬ-IŚ 116,16
śritya kvacid anyatrānirṇīte vicārapravṛtteḥ sarvatravipratipadyamānā
-
YAṬ-IŚ 116,17
nāṃ nirāśrayavicāraṇānupapatteḥ |
YAṬ-IŚ 116,18
tathā coktaṃ
tattvārthālaṃkāre
—
YAṬ-IŚ 116,19
kiṃcin nirṇītam āśritya vicāro 'nyatra varttate
|
YAṬ-IŚ 116,20
sarvavipratipattau tu kvacin nāsti vicāraṇā || iti ||
YAṬ-IŚ 116,21
tato na vicārasāmarthyāt saddravyatattvavyavasthā nā'piparyāya
-
YAṬ-IŚ 116,22
tattvavyavasthā, dravyavikalasya paryāyamātrasyasakalapramāṇāvi
-
YAṬ-IŚ 117,01
ṣayatvāt dravyaikāntavat | pratyakṣatovarttamānaparyāyaḥ pratibhā
-
YAṬ-IŚ 117,02
sata eva sarvasyedānīṃtanatayā pratibhāsamānatvāt | naṣṭānutpanna
-
YAṬ-IŚ 117,03
yor idānīṃtanatayā pratibhāsābhāvād iti cet, nedānīṃtanatāyā
YAṬ-IŚ 117,04
eva dravyābhāve pratibhāsavirodhāt, naṣṭānutpannāvasthādvitayamanape
-
YAṬ-IŚ 117,05
kṣamāṇasya vartamānatāpratīter ayogāt, nityatvasādhanāccedānīṃtana
-
YAṬ-IŚ 117,06
tāpratīteḥ śaśvadavicchedādātmano 'haṃtāpratītivat — yathaivahy ātmā
YAṬ-IŚ 117,07
sukhy ahaṃ duḥkhy aham iti sarvadā'py avacchinnāhaṃpratyayaviṣayabhāvam a
-
YAṬ-IŚ 117,08
nubhavan na kadācid ahaṃtāṃ saṃtyajatīti nityaḥ, tathāvahirvastv api
YAṬ-IŚ 117,09
satatam idānīṃtanatāṃ na jahāti prāg api idānīṃ paśyāmipaścā
-
YAṬ-IŚ 117,10
d apīdānīṃ paśyāmīti na sakalo deśo vā kaścid vidyate yatre
-
YAṬ-IŚ 117,11
dānīṃtanatāpratītir nāstīti tadavyavacchedaḥ siddhaḥ | tataḥ
YAṬ-IŚ 117,12
samastaṃ vastu vivādāpannaṃ nityam evedānīntanatayāpratīyamāna
-
YAṬ-IŚ 117,13
tvāt, pratikṣaṇavināśitve tadvirodhāt |
YAṬ-IŚ 117,14
syānmataṃ, pūrvedānīṃtanatānyā pāścātyā cavarttamānedānīṃta
-
YAṬ-IŚ 117,15
natā, na tatas tayoḥ saṃtānāvicchedaḥ, pratikṣaṇaṃtadvicchedād i
-
YAṬ-IŚ 117,16
ti | tad asat, tadvicchedagrāhiṇaḥ kasyacid asaṃbhavāt | nahi tā
-
YAṬ-IŚ 117,17
vat sāṃpratikam idanīṃtanatāyāḥ saṃvedanaṃpūrvāparedānīṃtanatāsaṃve
-
YAṬ-IŚ 117,18
danavicchedaṃ grahītum alaṃ tadā svayam abhāvāt | nāpyanumānaṃ ta
-
YAṬ-IŚ 117,19
dvicchedāvinābhāviliṃgagrahaṇāsaṃbhavāt | yo hi kadācit
YAṬ-IŚ 117,20
kvacit pūrvāparedānīṃtanavicchedam upalabhate sa evatatsvabhāvasya
YAṬ-IŚ 117,21
tatkāryasya vā liṃgasya tenāvinābhāvaṃ sākalyena tarkayet
YAṬ-IŚ 117,22
na punar anyo 'tiprasaṃgāt | na ca svayaṃpūrvāparakālamavyāpnuvan
YAṬ-IŚ 118,01
pūrvāparedānīṃtanatāsaṃvadenayor vicchedamupalabdhuṃ samarthaḥ | santāna
-
YAṬ-IŚ 118,02
s tādṛk samartha iti cet, na, tasyāvastutve sakalasāmarthyā
-
YAṬ-IŚ 118,03
nupapatteḥ, vastutve punar ātmana eva saṃtāna itināmakaraṇā
-
YAṬ-IŚ 118,04
n nityātmasiddheḥ | syān matir eṣā te, pūrvāpūrvedānīṃtanatāsaṃveda
-
YAṬ-IŚ 118,05
nāhitavāsanāprabodhāt tadvicchedaniścayotpatter nanityātmasaṃsi
-
YAṬ-IŚ 118,06
ddhir iti, sā'pi na samyak | pūrvāparedānīṃtanatāniścayasyaiva
YAṬ-IŚ 118,07
tatsaṃvedanāhitavāsanāprabodhād utpatteryathānubhavaniścayopajananasaṃ
-
YAṬ-IŚ 118,08
bhavāt na pūrvāpūrvavicchedo 'nubhūtaḥ | nanu pratyakṣataḥsvarūpā
-
YAṬ-IŚ 118,09
nubhava eva saṃvedanasya pūrvāparasaṃvedanavicchedānubhavaiti cen na
YAṬ-IŚ 118,10
tadavicchedānubhavasyāpi svarūpānubhavarūpatvasiddherapratibaṃdhāt |
YAṬ-IŚ 118,11
pūrvasmāt parasmāc ca saṃvedanād idaṃ saṃvedanaṃ vicchinnamiti niśca
-
YAṬ-IŚ 118,12
yotpatteḥ saṃvedanasvarūpānubhavas tadvicchedānubhava eveticet,
YAṬ-IŚ 118,13
nāvicchinnam aham āmuhūrttāder anvabhavam ityavicchedaniścayaprādurbhāvā
-
YAṬ-IŚ 118,14
t tadavicchedānubhavasyaiva siddhes tato niraṃtaramidānīṃtanatayā
YAṬ-IŚ 118,15
vahirantaś ca vastunaḥ pratīyamānatvaṃ kathaṃcinnityatvam eva sādha
-
YAṬ-IŚ 118,16
yatīti nātaḥ kṣaṇasthitiparyāyamātrasiddhiḥ nāpy anumānālliṃ
-
YAṬ-IŚ 118,17
gābhāvāt | yat sat tat sarvaṃ kṣaṇasthitīti paryāyamātraṃnityadra
-
YAṬ-IŚ 118,18
vyamātre kramayaugapadyābhyāmarthakriyāvirodhātsarvānupapatter ity anu
-
YAṬ-IŚ 118,19
mānaṃ paryāyamātravastusādhanam iti cet, na, viruddhasādhanād asya
YAṬ-IŚ 118,20
viruddhatvāt | tathā hi — yat sat tat sarvaṃdravyaparyāyarūpaṃ
YAṬ-IŚ 118,21
jātyaṃtaraṃ paryāyamātre sarvathā'rthakriyāvirodhātdravyamātravat
YAṬ-IŚ 118,22
sattvāyogād iti nirūpitaprāyaṃ | tataḥ sūktaṃ naparyāyaikāṃta
-
YAṬ-IŚ 119,01
vyavasthā pramāṇābhāvāt dravyaikāṃtavid iti | pṛthagbhūtaparaspara
-
YAṬ-IŚ 119,02
nirapekṣadravyaparyāyavyavasthā'py anena pratyuktā tatrā'pipramāṇā
-
YAṬ-IŚ 119,03
bhāvāviśeṣāt | na hi pratyakṣataḥ sarvathā pṛthagbhūtayordravyapa
-
YAṬ-IŚ 119,04
ryāyayoḥ pratītir asti tayor aviṣvagbhūtayor eva sarvadāsaṃvedanāt |
YAṬ-IŚ 119,05
samavāyāt tathā pratītir iti cet, so 'pi samavāyas tābhyāṃ
YAṬ-IŚ 119,06
padārthāntarabhūto na pratyakṣataḥ siddhas tadātmakasyaivakathaṃcit tasya
YAṬ-IŚ 119,07
pratīteḥ | atha samavāyasamavāyinoḥ parasparam ātmanoś catābhyā
-
YAṬ-IŚ 119,08
m abhedapratyayahetur ity abhidhīyate, na tarhi pratyakṣatobhedaprati
-
YAṬ-IŚ 119,09
bhāso nā'py anumānāt dravyaparyāyayor bhedaikāntaḥ siddhastathāvi
-
YAṬ-IŚ 119,10
dhahetvabhāvāt | nanu dravyaparyāyau mitho bhinnaubhinnapratibhāsa
-
YAṬ-IŚ 119,11
tvāt | yau yau bhinnapratibhāsau tau tau bhinnau yathāghaṭapaṭau tathā
YAṬ-IŚ 119,12
ca dravyaparyāyau bhinnapratibhāsau tasmād bhinnāv ityanumānāt mitho
YAṬ-IŚ 119,13
bhinnadravyaparyāyavyavasthā bhavaty eveti cet, na, hetorasiddhatvā
-
YAṬ-IŚ 119,14
t, bhinnapratibhāsatvaṃ hi dravyaparyāyayor na pratyakṣataḥsarvathā'stī
-
YAṬ-IŚ 119,15
ti samarthitaṃ prāk | anumānād bhinnapratibhāsatvam iti cetkim a
-
YAṬ-IŚ 119,16
smād evānumānād anumānāntarād vā | na tāvadādyaḥ pakṣaḥparasparā
-
YAṬ-IŚ 119,17
śrayānuṣaṃgāt | siddhe hy ato 'numānād bhinnapratibhāsitvesatīdam anu
-
YAṬ-IŚ 119,18
mānaṃ sidhyati, siddhe vā'sminn anumāne bhinnapratibhāsatvamiti
YAṬ-IŚ 119,19
gatyantarābhāvāt | anumānāntarād bhinnapratibhāsatvasiddhautad eva
YAṬ-IŚ 119,20
vācyaṃ dravyaparyāyau bhinnapratibhāsauviruddhadharmādhikaraṇātvāt
YAṬ-IŚ 119,21
yau yau viruddhadharmādhikaraṇau tau tau sarvathābhinnapratibhāsau yathā
YAṬ-IŚ 119,22
jalānalau tathā ca dravyaparyāyau tasmād bhinnapratibhāsāvity anumā
-
YAṬ-IŚ 120,01
nasya pratyakṣaviruddhapakṣatvātkālātyayāpadiṣṭatvāc ca hetor nātaḥ
YAṬ-IŚ 120,02
sādhyasiddhiḥ | etenāvayavāvayavinor guṇaguṇinoḥ kriyākri
-
YAṬ-IŚ 120,03
yāvatoḥ sāmānyatadvatoḥ viśeṣatadvatoś ca parasparataḥsarvathā bhede
YAṬ-IŚ 120,04
sādhye prayujyamānasya hetoḥ kālātyayāpadiṣṭatvaṃprativarṇitaṃ
YAṬ-IŚ 120,05
pakṣasya pratyakṣabādhitatvāt | kathaṃcit tādātmyavarttinorevāvi
-
YAṬ-IŚ 120,06
ṣvagbhūtayos tayoḥ pratyakṣabuddhau pratibhāsanāt | kathaṃcidbhede sādhye
YAṬ-IŚ 120,07
siddhasādhyatāpattis tatra pratyakṣasya bhrāṃtatvādabādhakatve vahiraṃ
-
YAṬ-IŚ 120,08
taś ca na kiṃcit pratyakṣataḥ sidhyet bhrāṃtād apipratyakṣāt
YAṬ-IŚ 120,09
kasyacit siddhau pratyakṣatadābhāsavyavasthā kim arthamāsthīyeta ?
YAṬ-IŚ 120,10
na ca bhrāṃtaṃ pratyakṣaṃdharmidṛṣṭāntahetuvyavasthāpanāyālaṃ, yato '
-
YAṬ-IŚ 120,11
numānam atyaṃtabhedam avayavāvayavyādīnāṃvyavasthāpayadabhedapratibhā
-
YAṬ-IŚ 120,12
sinaḥ pratyakṣasya bādhakam anumanyemahi tato 'numānaṃkasyacid bā
-
YAṬ-IŚ 120,13
dhakaṃ sādhakaṃ vā svayam anurucyamānena pratyakṣamabhrāntaṃ dharmidṛṣṭāṃ
-
YAṬ-IŚ 120,14
tahetuviṣayam urarīkarttavyaṃ tac corarīkurvatā nadravyaparyāyau para
-
YAṬ-IŚ 120,15
sparam atyaṃtabhinnau pratijñātavyau pratyakṣabuddhau sakṛdapi tathā
YAṬ-IŚ 120,16
pratibhāsābhāvāt tato na dravyaparyāyapṛthagvyavasthāyuktimatī
YAṬ-IŚ 120,17
dravyavyavasthāvat paryāyavyavasthāvac ceti prapaṃcato'nyatra parīkṣitaṃ
YAṬ-IŚ 120,18
pratipattavyam |
YAṬ-IŚ 120,19
atrā
paraḥ
prāha, dvayātmakam ekaṃ tattvaṃvyavatiṣṭhate dravyamātrasya
YAṬ-IŚ 120,20
paryāyamātrasya ca pṛthagbhūtadravyaparyāyamātravatvyavasthānupapatter iti |
YAṬ-IŚ 120,21
so 'py evaṃ praṣṭavyaḥ, kiṃ sarvathā dvaiyātmakamekasyārpyate kathaṃcid vā ?
YAṬ-IŚ 120,22
prathamapakṣe dvaiyātmyam ekārpaṇayā viruddhaṃ navyavatiṣṭhata eva, yo hy ātma
YAṬ-IŚ 121,01
dravyapratītahetur yaś ca paryāyapratītinimittaṃ taucet parasparaṃ bhinnāv ā
-
YAṬ-IŚ 121,02
tmānau kathaṃ tadātmakam ekaṃ tattvaṃ sarvathāvyavatiṣṭhate bhinnābhyāmātma
-
YAṬ-IŚ 121,03
bhyām abhinnasyaikatvavirodhāt | yadā tv ekasmād abhinnautāvātmānau
YAṬ-IŚ 121,04
syātāṃ tadāpy ekam evāvatiṣṭhate sarvathaikasmād abhinnayostayor ekatva
-
YAṬ-IŚ 121,05
siddher iti na dvaiyātmyaṃ viruddhatvāt | ko hy abāliśaḥpramāṇam aṃgī
-
YAṬ-IŚ 121,06
kurvan dvāvātmānau sarvathaikasya vastuno bhinno svayamarpayet, tato dvaiyā
-
YAṬ-IŚ 121,07
tmyaṃ dvyātmakatvaṃ tattvaṃ sarvathaikārpaṇayā viruddhameveti mantavyam |
YAṬ-IŚ 121,08
katham idānīm aviruddhaṃ tattvaṃ sidhyed iti cet, ucyate —
YAṬ-IŚ 121,09
"dharmī ca dharmaś ca mithas tridhemau na sarvathā te'bhimatau viruddhau" |
YAṬ-IŚ 121,10
te tavaḥ bhagavato 'rhataḥ syādvādina imau pratyakṣataḥpratibhāsamānau
YAṬ-IŚ 121,11
sarvathā sarveṇā'pi prakāreṇānumānādipratibhāsaviśeṣeṇa vi
-
YAṬ-IŚ 121,12
ruddhau neti saṃbaṃdhaḥ | kau tāv imau dharmī ca dharmaśceti dharmidharmāv i
-
YAṬ-IŚ 121,13
ty arthaḥ | kiṃ tau sarvathā mitho bhinnāv evābhinnāv evabhinnābhi
-
YAṬ-IŚ 121,14
nnāv eva tridhā vā kalpyete | na tāvat prathamaḥ pakṣaḥpramāṇavirodhāt |
YAṬ-IŚ 121,15
nā'pi dvitīyaḥ sahānavasthāvirodhāt | nā'pi tṛtīyo vikalpaḥ,
YAṬ-IŚ 121,16
bhinnau cābhinnau cety ubhayadoṣānuṣaṃgeṇa viruddhatvād itikatham avi
-
YAṬ-IŚ 121,17
ruddhau tau yatas te 'bhimatāv iti na mantavyam, tridhāpitayor abhimata
-
YAṬ-IŚ 121,18
tvāt | tathā hi — dharmidharmau syād abhinnaudravyārthikaprādhānyāt,
YAṬ-IŚ 121,19
syād bhinnau paryāyārthikaprādhānyāt, syān mitho bhinnaucābhinnau
YAṬ-IŚ 121,20
ca kramārpitadvayād iti tribhiḥ prakāraiḥsyādvādanyāyavādibhi
-
YAṬ-IŚ 121,21
r vyavasthāpyate | na punaḥ sarvathā'rpitau tridhāpidharmadharmiṇau pratya
-
YAṬ-IŚ 122,01
kṣādipramāṇaviruddhau te 'bhimatau, tato vākyaṃna dharmamātraṃ na dha
-
YAṬ-IŚ 122,02
rmimātraṃ vā pratipādayatīti na sarvathāpy abhinnaudharmadharmiṇau na
YAṬ-IŚ 122,03
sarvathā bhinnau nā'pi sarvathā bhinnābhinnaupratītivirodhāt |
YAṬ-IŚ 122,04
dravyaikāntasya paryāyaikāntasya caparasparanirapekṣapṛthagbhūtadra
-
YAṬ-IŚ 122,05
vyaparyāyaikāntavat vyavasthānupapatteḥ samarthanāt, tatrayuktyanuśā
-
YAṬ-IŚ 122,06
sanāyogāt | kiṃ punar yuktyanuśāsanam ity āhuḥ —
YA 49a
dṛṣṭāgamābhyām aviruddham artha
-
YA 49b
prarūpaṇaṃ yuktyanuśāsanaṃ te |
YA 49c
pratikṣaṇaṃ sthityudayavyayātma
-
YA 49d
tattvavyavasthaṃ sad ihārtharūpam ||
49
||
YAṬ-IŚ 122,11
darśanaṃ dṛṣṭaṃ pratyakṣaṃ, āptavacanam āgamaḥ | dṛṣṭaṃ cāgamaś ca
YAṬ-IŚ 122,12
dṛṣṭāgamau tābhyām aviruddham abādhitaviṣayaṃ yad arthātsādhanarūpād a
-
YAṬ-IŚ 122,13
rthasya sādhyasya prarūpaṇaṃ tad eva yuktyanuśāsanaṃyuktivacanaṃ te tava
YAṬ-IŚ 122,14
bhagavato 'bhimatām iti padaghaṭanā | tatrārthasyaprarūpaṇaṃ yuktyanuśā
-
YAṬ-IŚ 122,15
sanam iti vacane pratyakṣam api yuktyanuśāsanaṃ prasajyetatadvya
-
YAṬ-IŚ 122,16
vacchedārtham arthāt prarūpaṇam iti vyākhyāyate sāmarthyādarthasya ta
-
YAṬ-IŚ 122,17
d iti pratīteḥ | tathā'pi śīto 'gnir dravyatvāj jalavad iti, pre
-
YAṬ-IŚ 122,18
tyāsukhaprado dharmaḥ karmatvād adharmavad iti capratyakṣaviruddham āgamavi
-
YAṬ-IŚ 122,19
ruddhaṃ cārthaprarūpaṇaṃ yuktyanuśāsanaṃ prāptam iti naśaṃkanīyam | dṛṣṭā
-
YAṬ-IŚ 122,20
gamābhyām aviruddham ity ābhidhānāt | tathācānyathā'nupapannatva
-
YAṬ-IŚ 122,21
niyamaniścayalakṣaṇāt sādhanāt sādhyārthaprarūpaṇaṃyuktyanuśāsana
-
YAṬ-IŚ 123,01
m iti prakāśitaṃ bhavati dṛṣṭāgamābhyāmavirodhasyānyathānupapatte
-
YAṬ-IŚ 123,02
r iti devāgamādau nirṇītaprāyam | atrodāharaṇāmucyate — prati
-
YAṬ-IŚ 123,03
kṣaṇaṃ sthityudayavyayātmārtharūpaṃ sattvād iti | na tāvatpratyakṣa
-
YAṬ-IŚ 123,04
viruddhaḥ pakṣaḥ, sthityudayavyayātmano 'rtharūpasyavahirghaṭāder ivāṃta
-
YAṬ-IŚ 123,05
rātmano 'pi sākṣādanubhavāt, sthitimātrasyasarvatrāsākṣātkara
-
YAṬ-IŚ 123,06
ṇād udayavyayamātravat | na cāyaṃ sthityudayavyayātmano'rtharūpa
-
YAṬ-IŚ 123,07
syānubhavaḥ suniścitāsaṃbhavad bādhakapramāṇāt pratikṣaṇamanupapannaḥ
YAṬ-IŚ 123,08
kālāntare sthityudayavyayadarśanāt tatpratītisiddher anyathāsakṛd api
YAṬ-IŚ 123,09
tadayogāt kharaviṣāṇādivad iti na pratyakṣavirodhaḥ | nā'pyāga
-
YAṬ-IŚ 123,10
mavirodho 'sya yuktyanuśāsanasya saṃbhāvyate | "utpādavyayadhrauvya
-
YAṬ-IŚ 123,11
yuktaṃ sad iti" paramāgamasya prasidghatvātsarvathaikāntāgamasyā
-
YAṬ-IŚ 123,12
prasiddher dṛṣṭeṣṭaviruddhārthābhidhāyitvātpratārakapuruṣavacanavad iti ni
-
YAṬ-IŚ 123,13
ravadyaḥ pakṣaḥ pratikṣaṇaṃ sthityudayavyayātmakasyavivādādhyā
-
YAṬ-IŚ 123,14
sitasya sādhyadharmasya jīvāder artharūpasya casādhyadharmiṇaḥ pra
-
YAṬ-IŚ 123,15
siddhasyābhidhānāt | tathā hetuś ca sattvād iti nāsiddhaḥsarva
-
YAṬ-IŚ 123,16
trārtharūpe tadabhāve sarvābhāvaprasaṃgāt | nā'pi saṃdigdhaḥsarvatra
YAṬ-IŚ 123,17
sattvasya saṃdehe saṃdehasyā'pi sattvaniścayaviruddhatvāt | nāpy a
-
YAṬ-IŚ 123,18
jñātāsiddho hetuḥ sarvasya vādinaḥ sattvaparijñānābhāvevāditva
-
YAṬ-IŚ 123,19
virodhāt | nāpy anaikāntikaḥ kārtsnyato deśato vā vipakṣāvṛ
-
YAṬ-IŚ 123,20
ttitvāt | dravyeṇa sthitimatā janmavyayarahitena satāparyāyamā
-
YAṬ-IŚ 123,21
treṇa cotpādavyayavatā sthitiśūnyena hetor anekānta iti cet, na
YAṬ-IŚ 123,22
sattvasya vastutvasvarūpasya hetutvāt sattvadharmasyanayaviṣayasya
YAṬ-IŚ 124,01
hetutvānabhyupagamāt | na ca dravyamātraṃ vastuparyāyamātraṃ vā tasya
YAṬ-IŚ 124,02
vastvekadeśatvāt dravyaparyāyātmano jātyaṃtarasya vastunaḥpramāṇa
-
YAṬ-IŚ 124,03
siddhatvāt | na ca dravyasya paryāyasya vāvastutvābhāvādavastu
-
YAṬ-IŚ 124,04
tvaprasaṃgas tasya vastvekadeśatvena vastutvāvastutvābhyāmavyavasthā
-
YAṬ-IŚ 124,05
nāt samudraikadeśasya samudratvāsamudratvābhyāmavyavasthānavat |
YAṬ-IŚ 124,06
na ca vastutvasya sattvasya hetutve tadekadeśenadravyasattvena paryā
-
YAṬ-IŚ 124,07
yasattvena vā vyabhicārodbhāvanā yuktā sarvasya hetorvyabhicārapra
-
YAṬ-IŚ 124,08
saṃgāt sakalajanaprasiddhasya vahnyādisiddhaudhūmādisādhana
-
YAṬ-IŚ 124,09
syāpi tadekadeśena pāṃḍutvādinā vyabhicāram udbhāvayankatha
-
YAṬ-IŚ 124,10
m anenāpākriyeta ? dhūmasya hetutve tadekadeśenapāṃḍutvādinā na
YAṬ-IŚ 124,11
vyabhicāras tanmātrasyāhetutvād iti cet tarhi sattvasyavastu
-
YAṬ-IŚ 124,12
tvarūpasya hetutvena tadekadeśena dravyasattvenaparyāyasattvena vā
YAṬ-IŚ 124,13
katham anaikāṃtikatvam udbhāvayet na ced asvasthaḥ | nanu casattvaṃ
YAṬ-IŚ 124,14
vastutvaviruddhaṃ viparyayasyaiva sādhanād iti na mantavyam |
YAṬ-IŚ 124,15
sthitimātra ivodayavyayamātre 'pi tadasaṃbhavāt | tathāhi — sattva
-
YAṬ-IŚ 124,16
m idam arthakriyayā vyāptaṃ tadabhāve tadvirodhātkhapuṣpavat, sā ca
YAṬ-IŚ 124,17
kramayaugapadyābhyāṃ vyāptā tadabhāve tadabhāvāt tadvat | teca
YAṬ-IŚ 124,18
kramayaugapadye pratikṣaṇaṃ sthityudayavyayātmakatvenavyāpte tadsthi
-
YAṬ-IŚ 124,19
tyekāntād udayavyayaikāntād iva nivarttamānaṃ tataḥkramayaugapadye
YAṬ-IŚ 124,20
nivarttayet, te ca nivarttamāne svavyāpyām arthakriyāṃnivarttayataḥ,
YAṬ-IŚ 124,21
sā ca nivarttamānā svavyāpyaṃ sattvaṃ nivarttayatīti, tato
YAṬ-IŚ 124,22
nivarttamānaṃ sattvaṃ tīrādarśiśakuninyāyena pratikṣaṇaṃsthityu
-
YAṬ-IŚ 125,01
dayavyayātmanyevārtharūpe byatiṣṭhata iti kathaṃviparyayaṃ sādha
-
YAṬ-IŚ 125,02
yed yato viruddham abhidhīyeta | sapakṣe sattvābhāvādasādhāraṇānai
-
YAṬ-IŚ 125,03
kāntiko hetur iti cet, ko 'yam asādhāraṇo nāma ? sapakṣavi
-
YAṬ-IŚ 125,04
pakṣayor asann asādhāraṇa iti cet sa kiṃ tatraniścitāsadbhāvaḥ
YAṬ-IŚ 125,05
saṃdigdhāsadbhāvo vā ? prathamapakṣe nānaikāṃtikaḥ syāt, sarvathā
YAṬ-IŚ 125,06
vipakṣe niścitāsattvasya samyagdhetutvāt, samyaghetorvipakṣāsattva
-
YAṬ-IŚ 125,07
niyamaniścayalakṣaṇatvāt tadabhāve sapakṣe sato 'pigamakatvāyo
-
YAṬ-IŚ 125,08
gāt | sapakṣasattvaniyamasya hetulakṣaṇatvāvyavasthitestadabhāve
-
YAṬ-IŚ 125,09
'pi hetor gamakatvasiddheḥ | yadi punardvitīyaḥ pakṣaḥsapakṣavipa
-
YAṬ-IŚ 125,10
kṣayoḥ saṃdigdhāsadbhāvo 'naikāṃtika iti cet tadā na sattvāditi
YAṬ-IŚ 125,11
hetur asādhāraṇānaikāṃtikaḥ pramāṇabalād vipakṣetasyāsadbhāvani
-
YAṬ-IŚ 125,12
ścayāt saṃśayāsaṃbhavād anaikāṃtikatvavirodhāt | saṃśayahetur a
-
YAṬ-IŚ 125,13
naikāṃtika iti sāmānyato 'naikāntikalakṣaṇaprasiddheḥ |
YAṬ-IŚ 125,14
tato 'siddhaviruddhānaikāṃtikatvavimuktatvāt sūktam idaṃyuktyanuśā
-
YAṬ-IŚ 125,15
sanodāharaṇaṃ pratikṣaṇaṃ sthityudayavyayātmakamartharūpaṃsattvād i
-
YAṬ-IŚ 125,16
ti | nanu ca yena rūpeṇa sthitir vastunas tena sthitir evayenoda
-
YAṬ-IŚ 125,17
yas tenodaya eva yena vyayas tena vyaya eveti vyavasthāyāṃnāne
-
YAṬ-IŚ 125,18
kāntātmakavastusiddhiḥ sthityādyekāntasyaiva prasiddheḥ, itina
YAṬ-IŚ 125,19
mantavyaṃ, tattvavyavastham iti vacanāt, tatrasthityudayavyayātmārtha
-
YAṬ-IŚ 125,20
rūpaṃ pratikṣaṇam avyavasthaṃ na vidyate vyavasthā'syetivyākhyānāt |
YAṬ-IŚ 125,21
yena hi rūpeṇa vastu tiṣṭhati tenotpadyate naśyati ca, sthitaṃ
YAṬ-IŚ 125,22
sthāsyati ca utpannam utpatsyate ca naṣṭaṃ naṃkṣyati ca | yena
YAṬ-IŚ 126,01
cotpadyate tena tiṣṭhati naśyati ca utpannaṃ sthitaṃnaṣṭaṃ ca utpa
-
YAṬ-IŚ 126,02
tsyamānaṃ sthāsyannaṃkṣyaṃś ca | yena ca naśyatitenotpadyate tiṣṭhati
YAṬ-IŚ 126,03
ca tathā naṣṭam utpannaṃ sthitaṃ ca naṃkṣyaty utpatsyatesthāsyati ceti na
YAṬ-IŚ 126,04
kvacid vyavasthā yenaikāntaprasaṃgaḥ; kathaṃcidavyavasthitasyaiva
YAṬ-IŚ 126,05
tattvasyārthakriyākāritvaprasiddheḥ | paṭam udāharaṇīkṛtyasarvam eta
-
YAṬ-IŚ 126,06
d vaktavyaṃ, tathā hi — paṭaḥ prāraṃbhakṣaṇāpekṣayotpadyatetiṣṭhati vinaśyati
YAṬ-IŚ 126,07
cānāraṃbhasamayāpekṣayā dvitīyakṣaṇāpekṣayā tūtpatsyatesthāsyati
YAṬ-IŚ 126,08
naṃkṣyati ca nirvṛttasvarūpāpekṣayotpannaḥ sthito naṣṭaś capūrvāvi
-
YAṬ-IŚ 126,09
nirvṛttarūpeṇeti, prātītikam etat |
YAṬ-IŚ 126,10
nanu caikam eva vastu nānāsvabhāvam evam āyātaṃ tac caviruddhaṃ
YAṬ-IŚ 126,11
kuto 'vatiṣṭhata ity āhuḥ —
YA 50a
nānātmatām aprajahat tad eka
-
YA 50b
m ekātmatām aprajahac ca nānā |
YA 50c
aṃgāṃgibhāvāt tava vastu tad yat
YA 50d
krameṇa vāg vācyam anaṃtarūpam ||
50
||
YAṬ-IŚ 126,16
yad ekaṃ vastu sattvaikatvapratyabhijñānāt siddhaṃ
YAṬ-IŚ 126,17
tan nānātmatām aparityajad eva vastutvaṃ labhate, samīcīnanānāpra
-
YAṬ-IŚ 126,18
tyayaviṣayatvāt yat tu nānātmatāṃ jahāti na tad vastu yathāpara
-
YAṬ-IŚ 126,19
parikalpitātmādyadvaitaṃ, vastu ca vivādāpannaṃ jīvāditasmān nā
-
YAṬ-IŚ 126,20
nātmatām aprajahad eva pratipattavyaṃ | tathā yadabādhitanānāpratyayaba
-
YAṬ-IŚ 126,21
lān nānā prasiddhaṃ tad ekātmatām ajahad eva tava vastusammataṃ tasyā
-
YAṬ-IŚ 127,01
nyathā vastutvavirodhātparābhyupagataniranvayanānākṣaṇavat |
YAṬ-IŚ 127,02
tato jīvādipadārthajātaṃ parasparājahadvṛttyekānekasvabhāvaṃvastu
-
YAṬ-IŚ 127,03
tvānyathānupapatter iti yuktyanuśāsanaṃ | tat kathaṃ vācāvaktuṃ
YAṬ-IŚ 127,04
śakyata iti na śaṃkanīyaṃ krameṇa tasya vāgvācitvāt | na hi
YAṬ-IŚ 127,05
yugapad ekātmatayā nānātmatayā ca vastūcyate vācā tādṛśyā
YAṬ-IŚ 127,06
vāco 'saṃbhavāt | na caivaṃ krameṇa pravarttamānāyā vāco'satyatva
-
YAṬ-IŚ 127,07
prasaṃgas tasyāḥ svaviṣaye nānātve caikatve cāṃgāṃgibhāvātpravṛ
-
YAṬ-IŚ 127,08
tteḥ | syād ekam eveti vācā hi pradhānabhāvenaikatvaṃ vācyaṃguṇa
-
YAṬ-IŚ 127,09
bhāvena nānātvaṃ syān nānaiva vastv iti vācā pradhānyenanānātvaṃ
YAṬ-IŚ 127,10
vācyaṃ guṇabhāvenaikatvam iti katham evamekatvanānātvavācora
-
YAṬ-IŚ 127,11
satyatā syāt ? sarvathaikatvavācā nānātvanirākaraṇāt nānā
-
YAṬ-IŚ 127,12
tvanirākaraṇe hi tathaikatvasyāpi tadavinābhāvinonirākaraṇa
-
YAṬ-IŚ 127,13
prasaṃgād asatyatvapariprāpter abhīṣṭatvāttathā'nupalabhyamānatvāt |
YAṬ-IŚ 127,14
nānātvavācā caikatvasya nirākaraṇāt tannirākaraṇe tadavinā
-
YAṬ-IŚ 127,15
bhāvinānātvanirākṛtiprasaṃgāt satyatvavirodhāt | tataḥkrame
-
YAṬ-IŚ 127,16
ṇānaṃtarūpaṃ yad vastu tat tavāṃgāṃgibhāvād eva vāgvācyaṃboddhavyam |
YAṬ-IŚ 127,17
aṃgaṃ hy apradhānamaṃgi pradhānaṃ tadbhāvoguṇapradhānabhāvas tam ā
-
YAṬ-IŚ 127,18
śritya nānātvaikatvavacane yathārthābhidhāyitvam eva vācyaṃvyava
-
YAṬ-IŚ 127,19
tiṣṭhate |
YAṬ-IŚ 127,20
nanu ca bhavatu nāmānaṃtadharmaviśiṣṭaṃ vastu te tudharmāḥ para
-
YAṬ-IŚ 127,21
sparanirapekṣā eva, pṛthagbhūtaś ca tebhyo dharmīti matamapācikī
-
YAṬ-IŚ 127,22
rṣavaḥ prāhuḥ —
YA 51a
mitho 'napekṣāḥ puruṣārthahetu
-
YA 51b
r nāṃśā na cāṃśī pṛthag asti tebhyaḥ |
YA 51c
parasparekṣāḥ puruṣārthahetu
-
YA 51d
r dṛṣṭā nayās tadvad asi kriyāyām ||
51
||
YAṬ-IŚ 128,05
aṃśā dharmā vastuno 'vayavāste ca parasparanirape
-
YAṬ-IŚ 128,06
kṣāḥ puruṣārthasya hetavo na saṃbhavantitathā'nupalabhyamānatvāt |
YAṬ-IŚ 128,07
yad yathā'nupalabhyamānaṃ tat tathā na vyavatiṣṭhateyathā'gniḥ śītata
-
YAṬ-IŚ 128,08
yā'nupalabhyamānas tadrūpatayā'nupalabhyamānāś capuruṣārthahetutayā
YAṬ-IŚ 128,09
parasparanirapekṣāḥ sattvādayo dharmāḥ kvacid avayavā vātasmān na
YAṬ-IŚ 128,10
puruṣārthahetutayā vyavatiṣṭhanta iti yuktyanuśāsanaṃdṛṣṭāgamābhyā
-
YAṬ-IŚ 128,11
m aviruddhatvāt, tathāṃśāḥ parasparāpekṣāḥpuruṣārthahetutayā vyava
-
YAṬ-IŚ 128,12
tiṣṭhaṃte tathaiva dṛṣṭatvāt | yad yathā dṛṣṭaṃ tat tathaivavyavatiṣṭhate, yathā
YAṬ-IŚ 128,13
dahano dahanatayā dṛṣṭaḥ, tatsvabhāvatayā dṛṣṭāś capuruṣārthahetu
-
YAṬ-IŚ 128,14
tayāṃ'śāḥ parasparāpekṣāḥ tasmāt tathaiva vyavatiṣṭhaṃta itisvabhāvo
-
YAṬ-IŚ 128,15
palabdhiḥ svabhāvaviruddhopalabdhir vāsvaparapakṣavidhānapratiṣedhayo
-
YAṬ-IŚ 128,16
r boddhavyā | tathā nāṃśebhyo 'ṃśī pṛthag astitathā'nupalabhyamāna
-
YAṬ-IŚ 128,17
tvāt, yad yathā'nupalabhyamānaṃ tat tathā nāsty eva yathātejaḥ śīta
-
YAṬ-IŚ 128,18
tayā, sarvadā'nupalabhyamānaś cāṃśebhyaḥ pṛthagaṃśī tasmānnā
-
YAṬ-IŚ 128,19
stīti svabhāvānupalabdhiḥ | na cātra dṛṣṭivirodhaḥparasparavibhi
-
YAṬ-IŚ 128,20
nnānām arthānāṃ sahyaviṃdhyādīnām aṃśāṃśibhāvasyādṛṣṭatvāt | na
YAṬ-IŚ 128,21
cāgamavirodhas tatpratipādakāgamābhāvāt, parasparavibhinnāṃśāṃ
-
YAṬ-IŚ 129,01
śibhāvapratipādakāgamasya yukti viruddhatvādāgamābhāsatvasiddheḥ |
YAṬ-IŚ 129,02
syān matam aṃśebhyo 'ṃśī pṛthagevapṛthakpratyayaviṣayatvāt | yo
YAṬ-IŚ 129,03
yataḥ pṛthakpratyayaviṣayaḥ sa tataḥ pṛthagevayathāstambhebhyaḥ ku
-
YAṬ-IŚ 129,04
ḍyaṃ, pṛthakpratyayaviṣayaś cāṃśebhyo 'ṃśī, tasmāt pṛthageveti | tad apy a
-
YAṬ-IŚ 129,05
samyak, sarvathā pṛthakpratyayaviṣayatvasya hetorasiddhatvāt kathaṃci
-
YAṬ-IŚ 129,06
d apṛthakpratyayaviṣayatvāt | samavāyād apṛthakapratyaya iticet,
YAṬ-IŚ 129,07
na, sarvathā bhinnayoḥ samavāyāsaṃbhavāt sahyaviṃdhyavat | saṃbhava
-
YAṬ-IŚ 129,08
nn api samavāyaḥ padārthāntarabhūtaḥ katham ihāṃśeṣv aṃśītipratyaya
-
YAṬ-IŚ 129,09
hetur upapadyate ! sahye biṃdhya itipratyayahetutvaprasaṃgāt | pratyā
-
YAṬ-IŚ 129,10
sattiviśeṣādihāṃśeṣv aṃśīti pratyayam upajanayati samavāyona
YAṬ-IŚ 129,11
punar iha sahye viṃdhya iti pratyayam utpādayatipratyāsattiviśe
-
YAṬ-IŚ 129,12
ṣābhāvād iti cet, kaḥ punaḥ pratyāyasattiviśeṣaḥsamavāyasamavā
-
YAṬ-IŚ 129,13
yinoḥ saṃbhāvyeta ? viśeṣaṇaviśeṣyabhāva iti cet, tarhi
YAṬ-IŚ 129,14
samavāyinoḥ samavāyo viśeṣaṇaṃ kim arthāntarabhūtamanarthāntabhūtaṃ
YAṬ-IŚ 129,15
vā ? yady arthāntarabhūtaṃ viśeṣaṇaṃ tadāṃśāṃśinor ivasahyaviṃdhyayo
-
YAṬ-IŚ 129,16
r api samavāyo viśeṣaṇaṃ syād arthāntarabhūtatvāviśeṣāt | yadi
YAṬ-IŚ 129,17
punar anarthāntarabhūtaṃ viśeṣaṇaṃ samavāyaḥ samavāyinoragner auṣṇayavad u
-
YAṬ-IŚ 129,18
pavarṇyate tadā kathaṃcittādātmyam eva samavāya itināṃśebhyo
-
YAṬ-IŚ 129,19
'ṃśī sarvathā pṛthag avatiṣṭhatetatsamavāyasyāviṣvagbhāvalakṣaṇasya
YAṬ-IŚ 129,20
kathaṃcittādātmyasyaiva prasiddhes tataḥ parasparāpekṣāevāṃśāṃśinaḥ
YAṬ-IŚ 129,21
puruṣārthahetur iti niścitaprāyaṃ | tadvad eva nayānaigamādayaḥ para
-
YAṬ-IŚ 129,22
sparāpekṣā evāsikriyāyāṃ dṛṣṭā iti ghaṭanīyaṃ | tathā hi
-
YAṬ-IŚ 130,01
naigamādayo nayāḥ parasparāpekṣāḥ puruṣārthahetavastathādṛṣṭatvā
-
YAṬ-IŚ 130,02
d aṃśāṃśivat | tad anena sthitigrāhiṇo dravyārthikabhedānaigama
-
YAṬ-IŚ 130,03
saṃgrahavyavahārāḥ, pratikṣaṇam utpādavyayagrāhiṇāś caparyāyārthika
-
YAṬ-IŚ 130,04
bhedā ṛjusūtraśabdasamabhirūḍhaivaṃ bhūtāḥ parasparāpekṣāeva vastu
-
YAṬ-IŚ 130,05
sādhyārthakriyālakṣaṇapuruṣārthanirṇayahetavo nānyathetidṛṣṭāga
-
YAṬ-IŚ 130,06
mābhyām aviruddham arthaprarūpaṇaṃ yat sat tat sarvaṃpratikṣaṇaṃ sthityudaya
-
YAṬ-IŚ 130,07
vyayātmakam anyathā sattvānupapatter iti yuktyanuśāsanamudāhṛtaṃ
YAṬ-IŚ 130,08
pratipattavyam |
YAṬ-IŚ 130,09
nanu ca parasparanirapekṣāḥ nayāḥ kvacid api puruṣārthamasā
-
YAṬ-IŚ 130,10
dhayanto 'pi sattāmātreṇa vyavasthitiṃ pratipadyaṃta evasāṃkhyā
-
YAṬ-IŚ 130,11
bhimatapuruṣavad iti na mantavyam | teṣām asikriyāyām apihetu
-
YAṬ-IŚ 130,12
tvānupapattes tadvat, yathaiva hi parasparanirapekṣā nayāḥpuruṣārtha
-
YAṬ-IŚ 130,13
kriyāyāṃ dharmārthakāmamokṣalakṣaṇāyāṃ hetavo na saṃbhavaṃtitathā
-
YAṬ-IŚ 130,14
sikriyāyām api sattālakṣaṇāyāṃ kharaviṣāṇādivat, tataḥ
YAṬ-IŚ 130,15
parasparāpekṣā eva pratikṣaṇaṃ sthityutpattivyayāḥ sattvaṃvastula
-
YAṬ-IŚ 130,16
kṣaṇaṃ pratipadyaṃta ity anekāṃtasiddhiḥ | syād ākūtaṃ, jīvādiva
-
YAṬ-IŚ 130,17
stuno 'nekāṃtātmakatvena niścaye svātmanīva parātmanyapirāgaḥ
YAṬ-IŚ 130,18
syāt kathaṃcit svātmaparātmanor abhedāt tathā parātmanīvasvātmany api
YAṬ-IŚ 130,19
dveṣaḥ syāt tayoḥ kathaṃcidbhedāt, rāgadveṣanibaṃdhanāścerṣyāsū
-
YAṬ-IŚ 130,20
yāmadamānādayo doṣāḥ saṃsārahetavaḥ sakalavikṣepakāriṇaḥ
YAṬ-IŚ 130,21
svargāpavargapratibaṃdhakāriṇaḥ pravarttante, te capravartamānāḥ
YAṬ-IŚ 130,22
samatvaṃ manaso nivarttyayanti, tadvinivartanaṃ samādhiṃniruṇaddhīti
YAṬ-IŚ 131,01
samādhihetukaṃ nirvāṇaṃ kasyacin na syāt tatomokṣakāraṇaṃ manaḥ
-
YAṬ-IŚ 131,02
samatvaṃ samādhilakṣaṇam icchatā nānekāṃtātmakatvaṃjīvādivastu
-
YAṬ-IŚ 131,03
no 'bhyupagantavyam iti | tad api na samīcīnam ity āhuḥ —
YA 52a
ekāntadharmābhiniveśamūlā
YA 52b
rāgādayo 'haṃkṛtijā janānām |
YA 52c
ekāntahānāc ca sa yat tad eva
YA 52d
svābhāvikatvāc ca samaṃ manaste ||
52
||
YAṬ-IŚ 131,08
ekānto niyamo 'vadhāraṇaṃ, dharmo nityatvādisva
YAṬ-IŚ 131,09
bhāvaḥ, ekāntena niścito dharma ekāntadharma itimadhyamapada
-
YAṬ-IŚ 131,10
lopī samāsaḥ | 'tṛtīyāntāt kta uttarapade' ity upasaṃkhyānāt
YAṬ-IŚ 131,11
"guḍena saṃskṛtā dhānā guḍadhānāḥ" ityādivat | ekāntadharme'
-
YAṬ-IŚ 131,12
bhiniveśa ekāntadharmābhiniveśaḥ, nityam eva sarvathā nakathaṃ
YAṬ-IŚ 131,13
cid anityam ityādi mithyātvaśraddhānaṃ mithyādarśanam itiyāvat |
YAṬ-IŚ 131,14
ekāṃtadharmābhiniveśo mūlaṃ kāraṇaṃ yeṣāṃ teekāntadharmābhinive
-
YAṬ-IŚ 131,15
śamūlāḥ, rāgādayo rāgadveṣamāyāmānā anaṃtānubandhino'pratyā
-
YAṬ-IŚ 131,16
khyānāvaraṇāḥ pratyākhyānāvaraṇāḥ saṃjvalanāś ca kaṣāyāḥ,
YAṬ-IŚ 131,17
tathā hāsyādayo nava nokaṣāyāś cādigrahaṇena gṛhyante | nanu
YAṬ-IŚ 131,18
ca rāgo lobhas tadādayo doṣāḥ kathaṃ mithyādarśanamūlāḥ
YAṬ-IŚ 131,19
syur asaṃyatasamyagdṛṣṭyādiṣu sūkṣmasāṃparāyāṃ teṣumithyādarśanā
-
YAṬ-IŚ 131,20
bhāve 'pi bhāvāt iti na mantavyam, teṣām anantasaṃsārakāra
-
YAṬ-IŚ 131,21
ṇānāṃ mithyādarśanābhāve saṃbhavābhāvāt mithyādṛśāṃ mithyā
-
YAṬ-IŚ 132,01
darśanasadbhāva eva bhāvātmithyādarśanamūlatvasiddheḥ | pareṣāṃ
YAṬ-IŚ 132,02
punar asaṃyatasamyagdṛṣṭyādiṣu lobhādīnāmasaṃyamapramādakaṣāyapari
-
YAṬ-IŚ 132,03
ṇāmamūlatve 'pi mithyādṛśi mithyādarśanasadbhāva eva bhāvā
-
YAṬ-IŚ 132,04
n mithyādarśanamūlatvasiddhiḥ | yady evam udāsīnāvasthāyāmapi
YAṬ-IŚ 132,05
mithyādarśanānām ekāṃtavādināṃ rāgādayo jāyerann iti naśaṃka
-
YAṬ-IŚ 132,06
nīyam ahaṃkṛtijā iti vacanāt | ahaṃkṛtir ahaṃkāro 'hamasya
YAṬ-IŚ 132,07
svāmīti jīvapariṇāmaḥ sāmarthyād idaṃ mama bhogyam ity ātma
-
YAṬ-IŚ 132,08
pariṇāmo mamakāraḥ pratipādito bhavati, ahaṃkṛter jātā ahaṃ
-
YAṬ-IŚ 132,09
kṛtijā mamakārāhaṃkārajā ity arthaḥ | tena mithyādarśanapa
-
YAṬ-IŚ 132,10
riṇāma eva yadā mamakāro 'haṃkārasacivo bhavati tadaivarāgā
-
YAṬ-IŚ 132,11
dīnupajanayati na punar udāsīnadaśāyām ity ekāntābhinive
-
YAṬ-IŚ 132,12
śamahāmoharājajanitā eva rāgādayaḥ |
YAṬ-IŚ 132,13
tathā coktam —
YAṬ-IŚ 132,14
mamakārāhaṃkārau sacivāv iva mohanīyarājasya
|
YAṬ-IŚ 132,15
rāgādisakalaparikaraparipoṣaṇatatparau satatam
|| iti ||
YAṬ-IŚ 132,16
nanu ca bhavaṃtu nāma rāgādayo 'haṃkārajanmāno jānānāṃmohavatāṃ,
YAṬ-IŚ 132,17
vītamohānāṃ tu saty apy ahaṃkāre rāgādyabhāvāt kathaṃ tetajjāḥ
YAṬ-IŚ 132,18
syur iti na codyaṃ, mithyādarśanādisahakāriṇa evāhaṃkārasyarāgā
-
YAṬ-IŚ 132,19
dijanane sāmarthyāt tadvikalasyāsāmarthyāt | na cāvaśyaṃkāraṇā
-
YAṬ-IŚ 132,20
ni kāryaṃ janayaṃti murmurāṃgāṃgārāvasthāgnivat | nanucaikāntābhini
-
YAṬ-IŚ 132,21
veśo mithyādarśanam iti kuto niścīyata iti cet, anekāṃ
-
YAṬ-IŚ 132,22
tātmakasyaiva vastunaḥ pramāṇato niścayāt, sannayāc casamyag e
-
YAṬ-IŚ 133,01
kāntasya pratipakṣāpekṣasya vyavasthāpanāccaikāntābhiniveśasya
YAṬ-IŚ 133,02
mithyādarśanatvaprasiddher iti nirṇītaprāyaṃ | tataḥsamyagdṛṣṭer e
-
YAṬ-IŚ 133,03
kāṃtahāne tadvirodhino 'nekāṃtasya niścayāttasyaivaikāṃtahānāc ca
YAṬ-IŚ 133,04
sa ekāṃtadharmābhiniveśo yat tad eva syāt yat kiṃcit syān na
YAṬ-IŚ 133,05
syād ity arthaḥ | sati hy ekāṃtadharme kasyacittadabhiniveśaḥ saṃbhā
-
YAṬ-IŚ 133,06
vyate tasya tadviṣayatvāt, tadabhāve tu yad vāstavaṃ rūpamātmano
YAṬ-IŚ 133,07
yathārthadarśanaṃ tad eva syād ekāṃtābhiniveśābhāvasyasamyagdarśa
-
YAṬ-IŚ 133,08
nabhāvarūpatvāt, tasyaiva svābhāvikatvaṃ siddhyed ātmanaḥsvābhā
-
YAṬ-IŚ 133,09
vikatvāc ca samaṃ manaste tava bhagavato 'rhatoyuktyanuśāsane
YAṬ-IŚ 133,10
saddṛṣṭer bhavatīti vākyārthaḥ | darśanamohodayamūle hicāritramo
-
YAṬ-IŚ 133,11
hodaye jāyamānā rāgādayo janānām asvābhāvikā eva te
-
YAṬ-IŚ 133,12
ṣām audayikatvāt, dṛṅmohahānāc ca cāritramohodayahāne
YAṬ-IŚ 133,13
rāgādīnām abhavāt samyagdarśanajñānacāritrapariṇāmānāṃ svā
-
YAṬ-IŚ 133,14
bhāvikatvaṃ | tatsamyagdarśanasyaupaśamikatvaṃkṣāyopaśamikatvaṃ
YAṬ-IŚ 133,15
kṣāyikatvaṃ vā svābhāvikatvam ātmarūpatvāt | samyagjñānasyaca
YAṬ-IŚ 133,16
kṣāyopaśamikatvaṃ kṣāyikatvaṃ vā | saccāritrasya tusaddarśanavadau
-
YAṬ-IŚ 133,17
paśamikatvāditrayaṃ svābhāvikatvaṃ na punaḥ pāriṇāmikatvaṃ
YAṬ-IŚ 133,18
tasya karmopaśamādinirapekṣatvāt | kathamasaṃyatasamyagdṛṣṭeḥ samaṃ
YAṬ-IŚ 133,19
manaḥ syādaptaṃyamasya rāgadveṣātmanaḥ sadbhāvād iti cet, kvaci
-
YAṬ-IŚ 133,20
d ekāṃte rāgābhāvāt paratra dveṣābhāvāc cavivakṣitāvivakṣitayor e
-
YAṬ-IŚ 133,21
kāntayor udāsīnatvasiddher avivakṣitasyāpy anirākaraṇāt, tanmā
-
YAṬ-IŚ 133,22
trasya manaḥsamasya sadbhāvād iti brūmaḥ | nanv evamasaṃyatasamyagdṛ
-
YAṬ-IŚ 134,01
ṣṭer api saṃyatatvaprasaṃgo manasaḥ samatvasyaivasaṃyamarūpatvād iti
YAṬ-IŚ 134,02
cet, ka evam āha sarvathā saṃyamasyābhāvo'saṃyatasamyagdṛṣṭer iti
YAṬ-IŚ 134,03
tasyānaṃtānubaṃdhikaṣāyātmano 'saṃyamasyābhāvātsaṃyatatvasiddheḥ |
YAṬ-IŚ 134,04
katham asyāsaṃyatatvam iti cet, mohadvādaśakātmano'saṃyamasya sa
-
YAṬ-IŚ 134,05
dbhāvāt tata evānaṃtānubaṃdhyapratyākhyānakaṣāyātmano'saṃyamasyā
-
YAṬ-IŚ 134,06
bhāvāt pratyākhyānasaṃjvalanakaṣāyātmano 'saṃyamasyasadbhāvāt saṃ
-
YAṬ-IŚ 134,07
yatāsaṃyatasamyagdṛṣṭiḥ samabhidhīyate | nanv evaṃpramattasaṃyatādi
YAṬ-IŚ 134,08
sūkṣmasāmparāyāntaḥ saṃyatāsaṃyataḥ prasajyetasaṃjvalanakaṣāyā
-
YAṬ-IŚ 134,09
tmano nokaṣāyātmanaś cāsaṃyamasya sadbhāvād iti cet, na,
YAṬ-IŚ 134,10
saṃjvalanakaṣāyāder asaṃyamatvenāvivakṣitatvādudakarājisamānatvena
YAṬ-IŚ 134,11
mohadvādaśakābhāvarūpasaṃyamāvirodhitvātparamasaṃyamānukūlatvāc ceti
YAṬ-IŚ 134,12
kaṣāyaprābhṛtād avaboddhavyam | yathā cāsaṃyatasamyagdṛṣṭeḥsvānurūpa
-
YAṬ-IŚ 134,13
manaḥsābhyāpekṣayā samaṃ manaḥ siddhaṃ tathāsaṃyatāsaṃyatasya ca
YAṬ-IŚ 134,14
navavidhasyeti na kiṃcid asaṃbhāvyaṃ tato'nekāntayuktyanuśā
-
YAṬ-IŚ 134,15
sanaṃ na rāgādinimittaṃ tasya manaḥ samatvanimittatvāt |
YAṬ-IŚ 134,16
nanv anekāntavādino 'py anekānte rāgāt sarvathaikānte ca
YAṬ-IŚ 134,17
dveṣāt katham iva samaṃ manaḥ syāt yato mokṣa upapadyate ? sarvadā
YAṬ-IŚ 134,18
manaḥsamatve vā na baṃdha iti svamatādvāhyau baṃdhamokṣausyātāṃ
YAṬ-IŚ 134,19
manasaḥ samatve cāsamatve ca tadanupapatter iti vadantaṃpratyāhuḥ —
YA 53a
pramucyate ca pratipakṣadūṣī
YA 53b
jina ! tvadīyaiḥ paṭusiṃhanādaiḥ |
YA 53c
ekasya nānātmatayājñavṛtte
-
YA 53d
s tau baṃdhamokṣau svamatādavāhyau ||
53
||
YAṬ-IŚ 135,03
pratipakṣaṃ pratidvaṃdvinaṃ dṛṣayati nirākaroty evaṃśīlaḥ
YAṬ-IŚ 135,04
pratipakṣadūṣī pratidvāndvinirākārī nityatvaikāntavādīkṣaṇikā
-
YAṬ-IŚ 135,05
dyekāntavādī ca | sa pramucyate ca pramucyataevānekāṃtavādinā na
YAṬ-IŚ 135,06
punas tatra dveṣaḥ kriyate sāmarthyāt pratipakṣasvīkārīvā'nekāṃtavādī
YAṬ-IŚ 135,07
svīkṛta eva na punas tatra rāgaḥ kriyata iti caśabdasyaivakārārtha
-
YAṬ-IŚ 135,08
tvād vyākhyāyate | kaiḥ punar hetubhūtair ity ucyate — jina !tvadīyaiḥ
YAṬ-IŚ 135,09
paṭusiṃhanādaiḥ | kiṃ rūpatayety abhidhīyate — ekasyanānātmatayeti
YAṬ-IŚ 135,10
syād ekam eva vastu syān nānātmety ādāyaḥ śabdāḥ siṃhanādāḥ |
YAṬ-IŚ 135,11
siṃhanādā iva siṃhanādā iti samādhiḥ śabdāntarairnyakkartumaśa
-
YAṬ-IŚ 135,12
kyatvāt | yathaiva hi siṃhanādā kuṃjarādinādair natiraskartuṃ śa
-
YAṬ-IŚ 135,13
kyante tathā jinanāthasya nādāḥ samyaganekāntapratipādakāḥ
YAṬ-IŚ 135,14
kṣaṇikādyekāntapratipādakaiḥ sugatādiśabdair na kathaṃcinnirākri
-
YAṬ-IŚ 135,15
yante ity uktaṃ bhavati | paṭavaś caite niḥsaṃśayatvātsiṃhanādā
-
YAṬ-IŚ 135,16
ś cābādhyatvāt paṭusiṃhanādās tair eva hetubhūtaiḥpratipakṣadūṣī pramu
-
YAṬ-IŚ 135,17
cyate vyavacchidyate yuktiśāstrāvirodhibhiḥparamāgamavākyair nā
-
YAṬ-IŚ 135,18
nātmakaikavastuniścayasyaiva sarvathaikāntapramocanasyasiddhes tatra
YAṬ-IŚ 135,19
dveṣāsaṃbhavād anekāntarāgāsaṃbhavavat | na hi tattvaniścayaeva
YAṬ-IŚ 135,20
rāgaḥ kṣīṇamohasyāpi rāgaprasaṃgāt, nāpy atattvavyavacchedaeva
YAṬ-IŚ 135,21
dveṣaḥ śakyaḥ pratipādayituṃ yato 'nekāṃtavādinaḥ samaṃ manona
YAṬ-IŚ 135,22
bhavet, tan nimittaś ca mokṣaḥ kathaṃ na syāt ? na casarvathā sama
-
YAṬ-IŚ 136,01
tvameva manasaḥ sarvatra sarvadotpadyate yatorāgadveṣābhāvād baṃdhābhāvaḥ
YAṬ-IŚ 136,02
prasajyeta ? kathaṃcit kvacit kiṃcit kadācit guṇasthānāpe
-
YAṬ-IŚ 136,03
kṣayā puṇyabaṃdhasyopapattes tatas tau baṃdhamokṣau svamatādanaṃtātmakata
-
YAṬ-IŚ 136,04
ttvaviṣayādavāhyau tatraiva bhāvāt tayor jñavṛtteḥ | jānātīti jña
YAṬ-IŚ 136,05
ātmā | jñe vṛttir jñavṛttis tata iti pradhāne naikātmamanyapi tau
YAṬ-IŚ 136,06
tasyājñatvād iti niveditaṃ bhavati |
YAṬ-IŚ 136,07
syān mataṃ, naikasya nānātmano 'rthasya pratipādakāḥśabdāḥ
YAṬ-IŚ 136,08
ṣaṭusiṃhanādāḥ prasiddhāḥ saugatānām anyāpohasāmānyasyavāgā
-
YAṬ-IŚ 136,09
spadatvād vācāṃ vastuviṣayatvāsaṃbhavād iti | tad asad evayasmāt —
YA 54a
ātmāntarābhāvasamānatā na
YA 54b
vāgāspadaṃ svāśrayabhedahīnā |
YA 54c
bhāvasya sāmānyaviśeṣavattvā
-
YA 54d
d aikye tayor anyatarannirātma ||
54
||
YAṬ-IŚ 136,14
goḥ svabhāvādanyaḥ svabhāvaḥ svabhāvāntaram ātmānta
-
YAṬ-IŚ 136,15
ramagavātmā ? tasyābhāvo vyāvṛttiḥ sa eva samānatā sāmā
-
YAṬ-IŚ 136,16
nyaṃ, sā vācām āspadaṃ na bhavaty eva, kīdṛśī sā navāgāspadaṃ,
YAṬ-IŚ 136,17
svāśrayabhedahīnā svasthā ātmāntarābhāvasamānatāyā āśrayāḥ
YAṬ-IŚ 136,18
svāśrayāḥ | svāśrayās te ca bhedāś ca, tair hīnāanyāpohasāmā
-
YAṬ-IŚ 136,19
nyaviśeṣavākśūnyeti yāvat | kutaḥ sā na tādṛśī vāgāspada
-
YAṬ-IŚ 136,20
m iti sādhyate ? bhāvasya vastunaḥ sāmānyaviśeṣavattvāt | nanu
YAṬ-IŚ 136,21
ca samānyaviśeṣavattve 'pi bhāvasya sāmānyasyaivavāgāspadatvaṃ
YAṬ-IŚ 137,01
yuktaṃ viśeṣasya tadātmakatvāt sāmānyaviśeṣayoraikyasiddhir iti
YAṬ-IŚ 137,02
vacane dūṣaṇam ucyate — aikye tayoḥ sāmānyaviśeṣayoranyataratsā
-
YAṬ-IŚ 137,03
mānyarūpaṃ viśeṣarūpaṃ vā nirātma syāt | tatra viśeṣarūpasya
YAṬ-IŚ 137,04
nirātmatve tadavinābhāvinaḥ sāmānyarūpasyāpinirātmatvāpatteḥ
YAṬ-IŚ 137,05
sarvaṃ nirātmakatvaṃ prasajyeta, sāmānyarūpasya canirātmatve
YAṬ-IŚ 137,06
viśeṣarūpasyāpi tadavinābhāvino nirātmatvānuṣaṃgān na tayorai
-
YAṬ-IŚ 137,07
kyam abhyupagantavyam |
YAṬ-IŚ 137,08
nanu ca sarvagataṃ sāmānyaṃ viśeṣair aśliṣṭam evavāgāspadaṃ,
YAṬ-IŚ 137,09
na punarātmāntarāpohasāmānyaṃ tasyāvastutvād iti vadaṃtaṃprati
YAṬ-IŚ 137,10
vadanti —
YA 55a
ameyam aśliṣṭam ameyam eva
YA 55b
bhede 'pi, tadvṛttyapavṛttibhāvāt |
YA 55c
vṛttiś ca kṛtsnāṃśavikalpato na,
YA 55d
mānaṃ ca nānantasamāśrayasya ||
55
||
YAṬ-IŚ 137,15
niyatadeśakālākāratayā na mīyata ity ameyaṃ, sarva
YAṬ-IŚ 137,16
vyāpi nityaṃ nirākāraṃ sattvādisāmānyaṃ tadaśliṣṭaṃ viśeṣaira
-
YAṬ-IŚ 137,17
meyam evāprameyam eva pramāṇataḥ pramātum aśakteḥ | pratyakṣatas tatpramiti
-
YAṬ-IŚ 137,18
r aprasiddhā tatra tadapratibhāsanāt brahmavat | nāpyanumānatas tat pra
-
YAṬ-IŚ 137,19
mīyate tadavinābhāviliṃgābhāvāt | sat sadityādyanuvṛttipratya
-
YAṬ-IŚ 137,20
yo liṃgam iti cet na, asad asad ityādyanuvṛttipratyayenavyabhicā
-
YAṬ-IŚ 137,21
rāt, tasyāsattvasāmānyābhāve 'pi bhāvātpadārthatvasāmānyābhā
-
YAṬ-IŚ 138,01
ve 'pi ṣaṭsu padārtheṣu padārthaḥ padārtha ityanuvṛttipratyayasya siddheḥ |
YAṬ-IŚ 138,02
syādākūtaṃ, prāgasadādiṣv asad asad ity anuvṛttipratyayenana vyabhi
-
YAṬ-IŚ 138,03
cāras tasya mithyātvāt na hi sabhyaganuvṛttipratyayasyamithyātvānu
-
YAṬ-IŚ 138,04
vṛttipratyayena vyabhicāro yukto 'tiprasaṃgād iti | tad apyasamyak,
YAṬ-IŚ 138,05
tasya mithyātvāsiddheḥ | prāgasadādiṣu mithyaivāsad ityanuvṛtti
-
YAṬ-IŚ 138,06
pratyayo bādhakasadbhāvād iti cet, kiṃ tadbādhakaṃ ? prāgabhāvādayo
YAṬ-IŚ 138,07
na sāmānyavaṃto dravyaguṇakarmabhyo 'nyatvātsāmānyaviśeṣasamavā
-
YAṬ-IŚ 138,08
yavad ity anumānaṃ tadbādhakaṃ | tadaviṣayasya sāmānyasyatena nirākara
-
YAṬ-IŚ 138,09
ṇād iti cet, na, asyānumānasya sādhyāvinābhāvaniyamaniśca
-
YAṬ-IŚ 138,10
yāsattvāt | yas tu sāmānyavān na sa dravyaguṇakarmabhyo 'nyoyathā'
-
YAṬ-IŚ 138,11
yam artha iti vyatirekāśrayāsiddhiḥ | syān matir eṣādravyādipadārtha
-
YAṬ-IŚ 138,12
tvena sāmānyavattvaṃ vyāptaṃ viniścitya prāgabhāvādiṣudravya
-
YAṬ-IŚ 138,13
guṇakarmapadārthatvasya vyāpakatvasyābhāvāt tadvyāpyasyasāmā
-
YAṬ-IŚ 138,14
nyatvasyābhāvaḥ sādhyate tato nāvinābhāvaniyamo 'siddha iti,
YAṬ-IŚ 138,15
sā'pi na sādhvī dravyādipadārthatvena sāmānyavat tv asyavyāptya
-
YAṬ-IŚ 138,16
siddhes teṣām api sāmānyaśūnyatvāt | tathā hi — sāmānyaśūnyāni
YAṬ-IŚ 138,17
dravyaguṇakarmāṇi tattvātmakatvāt prāgabhāvādivat | nehasādha
-
YAṬ-IŚ 138,18
naśūnyo dṛṣṭāntaḥ prāgabhāvāder asadvargasyatattvarūpatvābhyanu
-
YAṬ-IŚ 138,19
jñānāt sadasadvargas tattvam iti vacanāt tasyātattvarūpatvesarvatrā
-
YAṬ-IŚ 138,20
satpratyayasya mithyātvāpatteranādyanaṃtasarvātmatattvānuṣaṃgāt |
YAṬ-IŚ 138,21
tathā coktam —
YAṬ-IŚ 138,22
"kāryadravyam anādi syāt prāgabhāvasya nihnave
|
YAṬ-IŚ 139,01
pradhvaṃsasya ca dharmasya pracyave 'naṃtatāṃvrajet
||
YAṬ-IŚ 139,02
sarvātmakaṃ tadekaṃ syād anyāpohavyatikrame
|
YAṬ-IŚ 139,03
anyatra samavāyena vyapadiśyeta sarvathā
|| " iti |
YAṬ-IŚ 139,04
dravyaguṇakarmāṇi sāmānyavaṃti mukhyasadvargatvāt, ye
YAṬ-IŚ 139,05
tu na sāmānyavaṃtas te na mukhyasadvargāṃ yathāsāmānyaviśeṣasa
-
YAṬ-IŚ 139,06
mavāyā iti kevalavyatirekiṇānumānena pratipakṣeṇa satpra
-
YAṬ-IŚ 139,07
tipakṣatvāt sāmānyavattvābhāvasādhanasya tattvātmakatvā
-
YAṬ-IŚ 139,08
d ity etasya hetor na gamakatvam iti cet, nā'syapratipakṣānumā
-
YAṬ-IŚ 139,09
nasya pratyakṣabādhitaviṣayatayā kālātyayāpādiṣṭatvāt | nahi
YAṬ-IŚ 139,10
pratyakṣabuddhau dravyādiṣu sāmānyam ekaṃ padārthāntaraṃpratibhāsate
YAṬ-IŚ 139,11
samānāni dravyāṇīmāni guṇā vā karmāṇi veti pratibhāsa
-
YAṬ-IŚ 139,12
nāt sadṛśapariṇāmasyaiva pratītes tad ayam anuvṛttipratyayastad evedam i
-
YAṬ-IŚ 139,13
ty ākāro 'siddha eveti | na sāmānye liṃgaṃ yataḥ sāmānyamanu
-
YAṬ-IŚ 139,14
mānato meyaṃ syāt | tata eva nāgamato meyaṃyuktyananugṛhīta
-
YAṬ-IŚ 139,15
syāgamasyāpramāṇatvād anyathā'tiprasaṃgāt | na copamānatomeyaṃ
YAṬ-IŚ 139,16
sāmānyasadṛśasya kasyacid vastuno 'saṃbhavād iti na sāmānyaṃ
YAṬ-IŚ 139,17
tadvato bhinnam aniyatadeśakālākāraṃ prameyam avatiṣṭhate | tathā bhe
-
YAṬ-IŚ 139,18
de py abhyupagamyamāne sāmānyasya svāśrayebhyo na tatprameyaṃ tadvṛ
-
YAṬ-IŚ 139,19
ttyapavṛttibhāvāt | teṣu dravyādiṣu vṛttis tadvṛttis tasyāapavṛ
-
YAṬ-IŚ 139,20
ttir vyāvṛttis tasyā bhāvaḥ sadbhāvas tasmāttadvṛttyapavṛttibhā
-
YAṬ-IŚ 139,21
vān na sāmānyaṃ prameyaṃ bhede 'pīty arthaḥ | sāmānyasyasvāśrayeṣu
YAṬ-IŚ 139,22
vṛttir na tāvat saṃyogaḥ kuṃḍe vadaravat saṃbhavatitasyādravyatvāt
YAṬ-IŚ 140,01
saṃyogānāśrayatvāt, saṃyogasya dravyaniṣṭhatvāt | nā'pi sama
-
YAṬ-IŚ 140,02
vāyo vṛttistasyāyutasiddhiviṣayatvāt, na ca sāmānyatadvatora
-
YAṬ-IŚ 140,03
yutasiddhiḥ saṃbhavati | sā hi śāstrīyā vā syāl laukikī vā ? na
YAṬ-IŚ 140,04
tāvat śāstrīyā tayoḥ pṛthagāśrayāśrayitvena yutasiddher evasaṃbhavāt,
YAṬ-IŚ 140,05
pṛthagāśrayāśrayitvaṃ yutasiddhir iti vacanāt | yathaiva hikuṃḍe
YAṬ-IŚ 140,06
paramāṇur ity atra paramāṇoḥ pṛthagbhūteṣu kuṃḍāvayaveṣusvāśrayeṣu kuṃḍa
-
YAṬ-IŚ 140,07
syāśrayitvaṃ pṛthagāśrayitvaṃ tathā sāmānyātpṛthagbhūteṣusvāśrayeṣu
YAṬ-IŚ 140,08
dravyāder āśrayitvaṃ pṛthagāśrayitvaṃ yutasiddhilakṣaṇaṃvidyata eva |
YAṬ-IŚ 140,09
yadi punaḥ kuṃḍasya svāśrayeṣu svāvayaveṣu vadarasya casvāvaya
-
YAṬ-IŚ 140,10
veṣv āśrayeṣv āśrayitvam iti kuṃḍavadarayoḥpṛthagāśrayāśrayitvaṃ pṛtha
-
YAṬ-IŚ 140,11
gāśrayayor āśrayaṇī pṛthagāśrayaṇī tayor bhāvaḥpṛthagāśrayāśrayitvaṃ
YAṬ-IŚ 140,12
caturāśrayam evābhidhīyate tadā katham iha kuṃḍe paramāṇuriti paramā
-
YAṬ-IŚ 140,13
ṇukuṃḍayor yutasiddhiḥ syāt tallakṣaṇābhāvāt | atha matametat, na
YAṬ-IŚ 140,14
paramāṇoḥ kuṃḍe vṛttis tasya niravayavatvād ākāśādivat | tada
-
YAṬ-IŚ 140,15
py asāraṃ, bhavadabhyupagatasya sāmānyasya niravayavinoguṇādeś ca
YAṬ-IŚ 140,16
kvacid vṛttyabhāvaprasaṃgān niraṃśatvāviśeṣāt, paramāṇukuṃḍayor yutasi
-
YAṬ-IŚ 140,17
ddhyabhāve cāyutasiddhiprasaṃgāt saṃyogavirodhātsamavāyaprasaṃgo du
-
YAṬ-IŚ 140,18
rnivāra iti tayoḥ saṃyogam icchatā pṛthagāśrayāśrayitvaṃyutasi
-
YAṬ-IŚ 140,19
ddhilakṣaṇaṃ tryāśrayam api pratipattavyaṃ | nityānāṃ capṛthaggati
-
YAṬ-IŚ 140,20
mattvam iti lakṣaṇāṃtarasyāsaṃbhavād ātmākāśādīnāmayutasiddhi
-
YAṬ-IŚ 140,21
prasaṃgāt tadvatsāmānyatadvator api tatsiddham iti naśāstrīyā'yuta
-
YAṬ-IŚ 140,22
siddhiḥ | nā'pi laukikī deśakālābhedalakṣaṇā dugdhāṃbhasora
-
YAṬ-IŚ 141,01
py ayutasiddhiprasaṃgāt tato na sāmānyasyadravyādiṣu vṛttiḥ saṃbha
-
YAṬ-IŚ 141,02
vati | 'vṛttiś ca kutsnāṃśavikalpato na'vṛttirabhyupagamyamānāpi
YAṬ-IŚ 141,03
sāmānyasya tadvastuneti saṃbaṃdhaḥ, caśabdasyāpiśabdārthatvāt |
YAṬ-IŚ 141,04
tathā hi — kutsnavikalpe vṛttiḥ syād aṃśavikalpe vā ? na tāvat
YAṬ-IŚ 141,05
kutsnavikalpe kṛtsnasya sāmānyasya deśakālākārabhinnāsu
YAṬ-IŚ 141,06
vyaktiṣu sakṛdvṛttiḥ sādhayituṃ śakyāsāmānyabahutvaprasaṃgāt
YAṬ-IŚ 141,07
tasyaikasyānaṃśasya tadayogāt, sāmānyaṃyugapadbhinnadeśakālavya
-
YAṬ-IŚ 141,08
ktisaṃbaṃdhi sarvagatanityāmūrtatvād ākāśavad ity anumānamapi na
YAṬ-IŚ 141,09
samyak | sādhanasyeṣṭavighātakāritvāt | yathaiva hy ayaṃhetuḥ sā
-
YAṬ-IŚ 141,10
mānyasya yugapadbhinnadeśakālavyaktisaṃbaṃdhitvaṃ sādhayatitathā
YAṬ-IŚ 141,11
sāṃśatvam api vyomavad eva, niraṃśesakṛtsarvagatatvavirodhād ekapara
-
YAṬ-IŚ 141,12
māṇuvat | nanu niraṃśam evākāśam akāryadravyatvātparamāṇuvat, yat tu
YAṬ-IŚ 141,13
sāṃśaṃ tatkāryadravyaṃ dṛṣṭaṃ yathā paṭādikam akāryadravyaṃcākāśaṃ
YAṬ-IŚ 141,14
tasmān niraṃśam eva tadvat sāmānyam iti neṣṭavighātakārīhetuḥ sarva
-
YAṬ-IŚ 141,15
gatatvādi sveṣṭasādhyasādhanatvād iti cet, kimanenākāryadra
-
YAṬ-IŚ 141,16
vyatvenāraṃbhakābhāvān niraṃśatvaṃ sādhyate, svātmabhūtapradeśābhāvā
-
YAṬ-IŚ 141,17
d vā ? prathamavikalpe siddhasādhyatā syādākāśasyāraṃbhakāvaya
-
YAṬ-IŚ 141,18
vānabhyupagamāt niravayavatvasiddheḥ | dvitīyavikalpe tusādhya
-
YAṬ-IŚ 141,19
śūnyo dṛṣṭāṃtaḥ paramāṇor api svātmabhūtenaikena pradeśenasāṃśatva
-
YAṬ-IŚ 141,20
vyavasthiteḥ | syādvādināṃ mate sādhanaśūnyaś ca dṛṣṭāṃtaḥparamāṇo
YAṬ-IŚ 141,21
r akāryadravyatvāsiddheḥ |
YAṬ-IŚ 141,22
syān mataṃ te 'kāryadravyaṃ paramāṇur āraṃbhakarahitatvādākāśava
-
YAṬ-IŚ 142,01
d iti | tad apy atathyaṃ hetor asiddhatvāt | āraṃbhakarahitatvaṃ hi
YAṬ-IŚ 142,02
yady utpādakakāraṇarahitvaṃ hetus tadā paramāṇordvyaṇukavināśā
-
YAṬ-IŚ 142,03
d utpattiḥ kathaṃ sidhyet ? dvyaṇukavināśo na paramāṇorutpādakaḥ
YAṬ-IŚ 142,04
saṃbhavati dvyaṇukotpādāt pūrvam api sadbhāvāt | kālādivaditi
YAṬ-IŚ 142,05
cet, na, tasya dvyaṇukotpāde vināśād avināśe tu dvyaṇukā
-
YAṬ-IŚ 142,06
dikāle 'pi pratītiprasaṃgāt | tathā ca ghaṭapratītikāle 'pigha
-
YAṬ-IŚ 142,07
ṭāraṃbhakaparamāṇūpalabdhiḥ kathaṃ vāryeta ?
YAṬ-IŚ 142,08
syān mataṃ — paṭapratītau tadāraṃbhakās taṃtavaḥ pratīyantaeva sā
-
YAṬ-IŚ 142,09
kṣāt paraṃparayā tu tadāraṃbhakāḥ paramāṇavo'smadādyapratyakṣatvān na
YAṬ-IŚ 142,10
pratīyante 'smadādibhir anadhyakṣatas teṣām anumeyatvāt | tathā hi
YAṬ-IŚ 142,11
dvyaṇukāvayavi dravyaṃ svaparimāṇād aṇuparimāṇakāraṇārabdhaṃkā
-
YAṬ-IŚ 142,12
ryadravyatvāt paṭādivat yad dvyaṇukaparimāṇakāraṇaṃ tauparamāṇū sa
-
YAṬ-IŚ 142,13
manumīyete | paramāṇoḥ kāraṇasyāsaṃbhavān natadārabhaṃkatvaṃ saṃbhāvyate
YAṬ-IŚ 142,14
yatas tasya kāryadravyatvaṃ syāt tato nākāśāder anaṃśatvesādhye
YAṬ-IŚ 142,15
paramāṇuvad iti dṛṣṭāṃtaḥ sādhanaśūnya iti | tad etad apisvadarśa
-
YAṬ-IŚ 142,16
naruciprakāśanamātraṃ, paramāṇor apy anumānātkāryadravyatvasiddheḥ |
YAṬ-IŚ 142,17
tathā hi — paramāṇavaḥ svaparimāṇānmahāparimāṇāvayaviskaṃdhavi
-
YAṬ-IŚ 142,18
nāśakāraṇakās tadbhāvabhāvitvāt kuṃbhavināśapūrvakakapālavatya
-
YAṬ-IŚ 142,19
d vināśāt paramāṇavaḥ prādurbhavaṃti tat dvyaṇukādi dravyamity anumā
-
YAṬ-IŚ 142,20
nasiddhaṃ paramāṇoḥ kāryadravyatvaṃ tataḥ sādhanaśūnyamevodāharaṇaṃ |
YAṬ-IŚ 142,21
na ca paramāṇūnāṃ skandhavibhedanabhāvabhāvitvam asiddhaṃdvayaṇukā
-
YAṬ-IŚ 142,22
divināśasya bhāve sadbhāvābhyupagamāt | sarvadāsvataṃtraparamā
-
YAṬ-IŚ 143,01
ṇūnāṃ skandhabhedam antareṇābhāvād asiddhovyatirekas tatas tadbhāva
YAṬ-IŚ 143,02
eva bhavanaśīlatvābhāvād asiddhaṃ sādhanam iti cet, na, sadā
YAṬ-IŚ 143,03
svataṃtraparamāṇūnām asaṃbhavāt | tathā hi — vivādāpannāḥparamāṇavaḥ
YAṬ-IŚ 143,04
skaṃdhabhedapūrvakāḥ paramāṇutvātdvyaṇukādibhedapūrvakaparamāṇu
-
YAṬ-IŚ 143,05
vad iti na te sarvadā svataṃtrās tatas tadbhāvabhāvittvaṃsādhanaṃ siddha
-
YAṬ-IŚ 143,06
m eva | etena kapālānāṃ kuṃbhabhedakāraṇatvaṃ sādhitaṃtadbhāvabhāvi
-
YAṬ-IŚ 143,07
tvāviśeṣāt | nanu ca paṭabhedapūrvakāṇāṃ keṣāṃcit tantūnāmupalaṃbhā
-
YAṬ-IŚ 143,08
t tadbhāve bhāvasya prasiddhāv api pareṣāṃpaṭapūrvakālabhāvināṃ paṭabhe
-
YAṬ-IŚ 143,09
dābhāve 'pi bhāvān na tadbhāva eva bhāvaḥ sidhyed iti cetna,
YAṬ-IŚ 143,10
teṣām api kārpāsapraveṇībhedapūrvakatvenopālaṃbhātskaṃdhabhedapūrvaka
-
YAṬ-IŚ 143,11
tvasiddheḥ | syān mataṃ, mahāparimāṇapraśithilāvayavakārpāsapiṃ
-
YAṬ-IŚ 143,12
ḍasaṃghātapūrvakasyālpaparimāṇaghanāvayavakārpāsapiṃḍasyaskaṃdhabhe
-
YAṬ-IŚ 143,13
dam antareṇa bhāvāt kathaṃ paramāṇūnāṃskaṃdhabhedapūrvakatvasiddhi
-
YAṬ-IŚ 143,14
r iti | tad apy asat, paramāṇūnām evaskaṃdhabhedapūrvakatvaniyamasādha
-
YAṬ-IŚ 143,15
nāt, pareṣāṃ skaṃdhānāṃ skaṃdhāntarasaṃghātapūrvakatvasyā'piprasi
-
YAṬ-IŚ 143,16
ddheḥ, yad dhi yadbhāvabhāvyeva prasiddhaṃ tatkāraṇam itisyādvādināṃ
YAṬ-IŚ 143,17
mataṃ, tato ye skaṃdhabhedabhāvabhāvina eva teskaṃdhabhedapūrvakā eva
YAṬ-IŚ 143,18
yathā paramāṇavo 'bhedādaṇur' iti vacanāt | ye tusaṃghātabhāva
-
YAṬ-IŚ 143,19
bhāvina eva te saṃghātapūrvakā eva yathā ghanaḥ kārpāsapiṃḍaiti
YAṬ-IŚ 143,20
sarvam anavadyaṃ paramāṇor api kāryadravyatvasiddheḥ | tadevam ākāśa
-
YAṬ-IŚ 143,21
m anaṃśam akāryadravyatvāt paramāṇuvad ity anumānaṃ nasādhyasiddhi
-
YAṬ-IŚ 143,22
nibaṃdhanam udāharaṇasya sādhanavikalatvād dhetoścāsiddhatvāt paryā
-
YAṬ-IŚ 144,01
yārthādeśād ākāśasyāpi kāryadravyatvasiddheḥsyādvādināṃ sarvathā
YAṬ-IŚ 144,02
nityasya kasyacid arthasyābhāvāt | khasyānaṃśatvāprasiddhaucānaṃ
-
YAṬ-IŚ 144,03
śaṃ sāmānyaṃ sarvagatatvād ākāśavad ity atra sādhyaśūnyatvādudā
-
YAṬ-IŚ 144,04
haraṇasya nātaḥ sāmānyasya niraṃśatvasiddhiḥ | sarvagatatvādity asya
YAṬ-IŚ 144,05
hetor asiddhatvāc ca na hi sāmānyaṃ sarvaṃ sarvagataṃpramāṇataḥ
YAṬ-IŚ 144,06
siddhaṃ | sattāmahāsāmānyaṃ sarvaṃ sarvagataṃ siddham evasarvatra satpra
-
YAṬ-IŚ 144,07
tyayahetutvād iti cet na, tasyānaṃtavyaktisamāśrayasyaikasya
YAṬ-IŚ 144,08
grāhakapramāṇābhāvāt | tad evāhuḥ
sūrayaḥ
—
YAṬ-IŚ 144,09
"mānaṃ ca nānaṃtasamāśrayasya" iti |
YAṬ-IŚ 144,10
na hy anaṃtasadvyaktigrahaṇam antareṇa tatra sakṛt sanniti pratyayasyo
-
YAṬ-IŚ 144,11
tpattir asarvavidāṃ saṃbhavati yataḥ sarvatrasatpratyayahetutvaṃ siddhye
-
YAṬ-IŚ 144,12
t | tadasiddhau ca na tadanumānaṃ pramāṇaṃ sāmānyasyānaṃta
-
YAṬ-IŚ 144,13
samāśrayasyāstīti na kṛtsnavikalpato vṛttiḥ sāmānyasya
YAṬ-IŚ 144,14
sāmānyabahutvaprasaṃgād iti sthitaṃ | etena vyaktisarvagataṃsāmā
-
YAṬ-IŚ 144,15
nyaṃ kutsnataḥ svāśrayeṣu pravarttata iti vadann apinirastaḥ tasyā
-
YAṬ-IŚ 144,16
py anaṃtavyaktisamāśrayasya mānābhāvāviśeṣāt | etena deśataḥ
YAṬ-IŚ 144,17
sāmānyasya svāśrayeṣu vṛttir ity api vikalpo dūṣitaḥ, deśato
YAṬ-IŚ 144,18
'naṃteṣu svāśrayeṣu yugapatsāmānyasya vṛttir ity atrapramāṇābhā
-
YAṬ-IŚ 144,19
vāt, tato 'sminn api pakṣe "mānaṃ ca nānaṃtasamāśrayasya"iti
YAṬ-IŚ 144,20
saṃbaṃdhanīyaṃ | sapradeśatvaprasaṃgāc ca sāmānyasya nacaivam abhyupagantuṃ
YAṬ-IŚ 144,21
yuktaṃ svasiddhāntavirodhāt tasya niraṃśatvavacanāt | tatonaikaṃ
YAṬ-IŚ 144,22
sāmānyam ameyarūpaṃ kutaścit pramāṇāt siddhaṃ yatas tadameyam eva na syāt |
YAṬ-IŚ 145,01
saṃprati sāmānyam anaṃtasamāśrayam apramāṇakamavasthāpya pakṣāṃ
-
YAṬ-IŚ 145,02
taram anūdya dūṣayaṃti —
YA 56a
nānāsadekātmasamāśrayaṃ ce
-
YA 56b
d anyatvam adviṣṭhamanātmanoḥ kva |
YA 56c
vikalpaśūnyatvam avastunaś ce
-
YA 56d
t tasminn ameye kva khalu pramāṇam ||
56
||
YAṬ-IŚ 145,07
nānā ca tāni saṃti ca nānāsaṃti vividhadra
-
YAṬ-IŚ 145,08
vyaguṇakarmāṇi teṣāṃ nānāsatām ekātmā sadātmā vā dravyā
-
YAṬ-IŚ 145,09
tmā vā guṇātmā vā karmātmā vā sa evāśrayo yasya sāmā
-
YAṬ-IŚ 145,10
nyasya tannānāsadekātmasamāśrayaṃ | eko hi sadātmā samā
-
YAṬ-IŚ 145,11
śrayaḥ sattāsāmānyasya sa caikasadvyaktipratibhāsakāle
YAṬ-IŚ 145,12
pramāṇataḥ pratīyata evatadanyadvitīyādisadvyaktipratipatti
-
YAṬ-IŚ 145,13
kāle 'pi sa evābhivyaktatām iyartīti tanmātrāśrayasya sāmā
-
YAṬ-IŚ 145,14
nyasya pramāṇaṃ grahaṇanimittam asty evatasyānaṃtasvabhāvāsamāśrayasyaiva
YAṬ-IŚ 145,15
mānaṃ nāstiti vyavasthiteḥ | tathaiko dravyātmā samāśrayodravya
-
YAṬ-IŚ 145,16
tvasāmānyasya, guṇātmā guṇatvasāmānyasya, karmātmākarmatvasā
-
YAṬ-IŚ 145,17
mānyasyeti, tasyaikāṃ dravyavyaktiṃ dvitīyāṃ ca pratīyandravyasva
-
YAṬ-IŚ 145,18
bhāvam ekam eva pratyeti tatsamāśrayaṃ ca dravyatvasāmānyamiti sa
-
YAṬ-IŚ 145,19
dātmā samāśrayaḥ, na tasyāmānatā, evaṃ guṇavyaktīḥkarmavyaktīr vā
YAṬ-IŚ 145,20
dvivāḥ paśyan guṇasvabhāvaṃ karmasvabhāvaṃ capaśyatīti guṇaikā
-
YAṬ-IŚ 145,21
tmasamāśrayaṃ karmaikātmasamāśrayaṃ vā guṇatvasāmānyaṃkarmatvasā
-
YAṬ-IŚ 146,01
mānyaṃ vā pratyetuṃ pramāṇataḥ śaknotīti natasyāpramāṇatā
YAṬ-IŚ 146,02
śakyā samāpādayitum anaṃtasamāśrayasyaiva sāmānyasyamānatā'gha
-
YAṬ-IŚ 146,03
ṭanād iti yadi manyante sāmānyavādinas tadaivaṃpraṣṭavyāḥ
-
YAṬ-IŚ 146,04
kim etat sāmānyaṃ svavyaktibhyo 'nyad ananyad vā ? na tāvadanyatva
-
YAṬ-IŚ 146,05
m asya sadekasvabhāvāśrayasāmānyasya svavyaktibhyo bhedetāsām a
-
YAṬ-IŚ 146,06
sadātmakatvaprasaṃgāt prāgabhāvādivat, vyakter asadātmakatveca satsā
-
YAṬ-IŚ 146,07
mānyasyāpy asadātmakatvāpattir asadvyaktitvād abhāvāmātravat | tata
-
YAṬ-IŚ 146,08
ś cānātmanor vyaktisāmānyayor anyatvaṃ kva syān naiva syādity arthaḥ | ta
-
YAṬ-IŚ 146,09
d adviṣṭham iha prasiddhaṃ dvayor abhāve punaradviṣṭhamanyatvaṃ kveti saṃbaṃdhanīyaṃ
YAṬ-IŚ 146,10
evaṃ dravyavyakter dravyaikātmasamāśrayasyadravyatvasāmānyasya bhede '
-
YAṬ-IŚ 146,11
py adravyatvaprasaṃgo guṇādivat | tadadravyatve cadravyatvasāmānya
-
YAṬ-IŚ 146,12
syānātmatvāpattir ity anātmanordravyavyaktidravyatvasāmānyayor a
-
YAṬ-IŚ 146,13
nyatvaṃ kva syāt ? tasyādviṣṭhatvena ca dvayor abhāvekvādviṣṭhamanyatvam iti
YAṬ-IŚ 146,14
ghaṭanīyaṃ | tathā guṇatvasāmānyasya karmatvasāmānyasyacaikagu
-
YAṬ-IŚ 146,15
ṇātmasamāśrayasyaikakarmātmasamāśrayasya ca guṇavyakteḥkarmavya
-
YAṬ-IŚ 146,16
kter vā bhede guṇavyakter aguṇatvaprasaṃgaḥ karmavyakteścākarmatvaprasaṃga
-
YAṬ-IŚ 146,17
s tadanātmakatve ca guṇatvasāmānyasya karmatvasāmānyasyacā'
-
YAṬ-IŚ 146,18
nātmakatvāpattir ity anātmanor guṇavyaktiguṇatvasāmānyayoḥkarma
-
YAṬ-IŚ 146,19
vyaktikarmatvasāmānyayoś cānyatvaṃ kva syāt ? dvayor abhāvecā
-
YAṬ-IŚ 146,20
dviṣṭham anyatvaṃ kveti pratipattavyaṃ tato nānyat sāmānyaṃsvavyaktibhyo
YAṬ-IŚ 146,21
vyavatiṣṭhate | nā'py ananyat, sāmānyasya vyaktau praveśevyaktir eva
YAṬ-IŚ 146,22
syān na ca sāmānyābhāve sā saṃbhavatīty anātmā syāttadanātmatve
YAṬ-IŚ 147,01
sāmānyasyāpy anātmatvam ity anātmanorvyaktisāmānyayor ananyatvaṃ
YAṬ-IŚ 147,02
kveti yojanīyaṃ | na ca taddviṣṭham ananyatvam astītikvānanyatvaṃ |
YAṬ-IŚ 147,03
etenobhayam api nirastam ubhayadoṣānuṣaṃgāt | nanu cavastubhūtasya
YAṬ-IŚ 147,04
sāmānyasyānabhyupagamād avastuna eva sāmānyasyānyāpohalakṣa
-
YAṬ-IŚ 147,05
ṇasyeṣṭatvāt tasya cānyatvānanyatvādivikalpaśūnyatvaṃkharaviṣā
-
YAṬ-IŚ 147,06
ṇavad iti cet, tarhi tasminn avastuni sāmānye kva khalupramāṇaṃ
YAṬ-IŚ 147,07
saṃpravartteta naiva kiṃcit pramāṇaṃ syāt tasyāmeyatvādanyāpohasya
YAṬ-IŚ 147,08
sarvapramāṇātikrāntatvāt | tathāhi — na tāvat pratyakṣamavastuni prava
-
YAṬ-IŚ 147,09
rttate tasya vastuviṣayatvāt | nāpy anumānaṃ liṃgābhāvāt | na hi
YAṬ-IŚ 147,10
tatra svabhāvaliṃgaṃ niḥsvabhāvasyāvastunaḥsvabhāvavirodhāt, sva
-
YAṬ-IŚ 147,11
bhāvasya kasyacit sadbhāve vastutvaprasaṃgāt | nā'pikāryaliṃgaṃ saka
-
YAṬ-IŚ 147,12
lakāryaśūnyatvād avastunaḥ, kasyacit kāryasya bhāvetasyāvastutva
-
YAṬ-IŚ 147,13
virodhāt | tatrānupalaṃbho liṃgam iti cet, so 'pi kvacidagnau
YAṬ-IŚ 147,14
tadanyasyānagner abhāvo hy anyāpohaḥ sāmānyaṃ, tasyacānagneḥ ka
-
YAṬ-IŚ 147,15
syacid evopalabdhilakṣaṇaprāptasya jalāder anupalaṃbhaḥ syātsarvasya
YAṬ-IŚ 147,16
vā ? prathamavikalpe na sarvasmād anagner apohaḥ sidhyet | dvitīya
-
YAṬ-IŚ 147,17
vikalpe deśakālasvabhāvaviprakṛṣṭasyadvīpāntararāvaṇaparamāṣvā
-
YAṬ-IŚ 147,18
der anagner anupalabdhilakṣaṇaprāptasyānupalaṃbhaḥ kathamabhāvaṃ kvacid agnau
YAṬ-IŚ 147,19
sādhayed abhāvavyavahāraṃ vā svābhyupagamavirodhād iti, nāvastu
YAṬ-IŚ 147,20
sāmānyaṃ kenacit pramāṇena meyaṃ, tasmiṃś cāmeye kva khalupramāṇaṃ
YAṬ-IŚ 147,21
pravarttate parābhyupagatavastubhūtasāmānyavad iti na kiṃcitsāmānyaṃ
YAṬ-IŚ 147,22
pareṣāṃ vyavatiṣṭhate pramāṇābhāvāt |
YAṬ-IŚ 148,01
nanu cānuvṛttipratyayaliṃga sāmānyaṃ kathamapramāṇam ity apare |
YAṬ-IŚ 148,02
atadvyāvṛttipratyayasādhyamanyāpohasāmānyam ity anye | svasvasaṃ
YAṬ-IŚ 148,03
vedanamātraṃ sādhyaṃ sanmātraṃ śarīraṃ vrahmeti kecitsaṃpratipadyante,
YAṬ-IŚ 148,04
tān prati prāhur ācāryāḥ —
YA 57a
vyāvṛttihīnānvayato na siddhye
-
YA 57b
d viparyaye 'py advitaye 'pi sādhyam |
YA 57c
atadvyudāsābhiniveśavādaḥ
YA 57d
parābhyupetārthavirodhavādaḥ ||
57
||
YAṬ-IŚ 148,09
yeṣāṃ tāvat — dvividhaṃ sāmānyaṃ paramaparaṃ cetiteṣāṃ
YAṬ-IŚ 148,10
ca na paraṃ sāmānyaṃ sattākhyaṃ sādhyaṃ sad ity anvayādasadvyāvṛtti
-
YAṬ-IŚ 148,11
hīnād eva siddhyet sadasatoḥ saṃkareṇa siddhiprasaṃgāt | sadanvaya
YAṬ-IŚ 148,12
evāsadvyāvṛttir ity ayuktam anuvṛttivyāvṛttyorbhāvābhāvasvabhāvayo
-
YAṬ-IŚ 148,13
r bhedābhyupagamāt | sāmarthyāt sadanvaye 'sadvyāvṛttiḥsiddhye
-
YAṬ-IŚ 148,14
d iti cet, tarhi na vyāvṛttihīnād anvayataḥ sādhyaṃ sidhyet |
YAṬ-IŚ 148,15
etenāparaṃ sāmānyaṃ dravyatvādi dravyam ity ādyanvayādadravyādivyā
-
YAṬ-IŚ 148,16
vṛttihīnān na sidhyed iti niveditaṃ, sāmarthyasiddhādadravyādivyā
-
YAṬ-IŚ 148,17
vṛttisahitād eva dravyādyanvayāt dravyatvādisāmānyasyasiddheḥ
YAṬ-IŚ 148,18
tata eva tasya sāmānyaviśeṣākhyatvavyavasthāpanāt | ye 'pike
-
YAṬ-IŚ 148,19
ṣāṃcid viparyaye tadvyāvṛtter evānvayahīnāyāḥ sāmānyaṃpratīyanta
YAṬ-IŚ 148,20
iti tasmin viparyaye 'pi sādhyaṃ na siddhyetsarvathānvayarahitā
-
YAṬ-IŚ 148,21
d atadvyāvṛttipratyayād anyāpohasiddhāv api tadvidherasiddhes tatra pravṛ
-
YAṬ-IŚ 149,01
ttivirodhāt tadarthakriyālakṣaṇasya sādhyasyasiddhyabhāvāt | dṛ
-
YAṬ-IŚ 149,02
śyavikalpyayor ekatvādhyavasāyāt pravṛttau sādhyaṃsiddhyatīti
YAṬ-IŚ 149,03
cet, na, tadekatvādhyavasāyasyāsaṃbhavāt, na hi darśanaṃtadeka
-
YAṬ-IŚ 149,04
tvam adhyavasyati tasya vikalpāviṣayatvāt, nāpitatpṛṣṭhabhāvivika
-
YAṬ-IŚ 149,05
lpas tasya dṛśyāviṣatvān na cobhayaviṣayaṃ jñānāntaram ekaṃsaṃbha
-
YAṬ-IŚ 149,06
vati yatas tadekatvādhyavasāyāt vyāvṛttimātrād anvayahīnāda
-
YAṬ-IŚ 149,07
nyāpohasāmānyaṃ siddhyet | svalakṣaṇeṣv iti na sādhyasiddhiḥ |
YAṬ-IŚ 149,08
tathānvayavyāvṛttihīnād advitayād eva sanmātrapratibhāsātsattādvaita
-
YAṬ-IŚ 149,09
siddhir ity api na samyak, sarvathā'py advitayesādhyasādhanayor bhe
-
YAṬ-IŚ 149,10
dāsiddhau kutaḥ sādhanāt sādhyaṃ siddhyed asiddhaucādvitayavi
-
YAṬ-IŚ 149,11
rodhāt | yadi punar advitaye 'pi saṃvinmātre'sādhanavyāvṛttyā sā
-
YAṬ-IŚ 149,12
dhanam asādhyavyāvṛttyā ca sādhyam ityatadvyudāsābhiniveśavādaḥ sa
-
YAṬ-IŚ 149,13
māśrīyate, tadā'pi parābhyupetārthavirodhavādaḥ saugatasyasyāt |
YAṬ-IŚ 149,14
parābhyupagato hi saṃvidadvaitalakṣaṇo 'rthas tāthāgataiḥ sacāta
-
YAṬ-IŚ 149,15
dvyudāsābhiniveśavādenātadvyāvṛttimātrāgrahavacanarūpeṇa vi
-
YAṬ-IŚ 149,16
rudhyate kasyacid asādhanasyāsādhyasya cārthābhāvetadavyāvṛttyā
YAṬ-IŚ 149,17
sādhyasādhanavyavahārānupapatter bhāve ca dvaitasiddherapratikṣepārhatvā
-
YAṬ-IŚ 149,18
d iti saugatānāṃ pūrvābhyupetārthavirodhavādaḥ prasajyeta |
YAṬ-IŚ 149,19
yadi tu sādhanam anātmakam eva na vāstavaṃ saugatairabhyupeyate
YAṬ-IŚ 149,20
nā'pi sādhyaṃ tasya saṃvṛtyā kalpitākāratvāt tato naparābhyu
-
YAṬ-IŚ 149,21
petārthavirodhavādaḥ syād iti nigadyate | tadā dūṣaṇam āve
-
YAṬ-IŚ 149,22
dayanti —
YA 58a
anātmanānātmagater ayuktiḥ,
||
58a
||
YAṬ-IŚ 150,02
iti | anātmanā niḥsvabhāvena sāṃvṛtenāsādhanavyāvṛtti
-
YAṬ-IŚ 150,03
mātrarūpeṇa sādhanena sādhyasyāpi tathāvidhasyānātmano yā
YAṬ-IŚ 150,04
gatiḥ pratipattis tasyāḥ sarvathāpy ayuktir ayoga eva |
YAṬ-IŚ 150,05
atra parihāram āśaṃkya nirākurvanti —
YA 58b
vastunyayukter yadi pakṣasiddhiḥ |
YA 58bc
avastvayukteḥ pratipakṣasiddhiḥ,
||
58bc
||
YAṬ-IŚ 150,08
iti | vastuni saṃvidadvaitarūpe sādhanenānātmanā sā
-
YAṬ-IŚ 150,09
dhyasyānātmano gater ayukteḥ pakṣasiddher evaṃsaṃvidadvaitavādinaḥ
YAṬ-IŚ 150,10
sādhyasādhanabhāvaśūnyasya saṃvedanamātrasya pakṣatvātsiddhaṃ nasta
-
YAṬ-IŚ 150,11
ttvam iti yadi manyate paras tadāpy avastuni vikalpitākāresā
-
YAṬ-IŚ 150,12
dhyasādhanayor ayukteḥ pratipakṣasya dvaitasya siddhiḥ syāt | na
YAṬ-IŚ 150,13
hy avastu sādhanaṃ sādhayati sādhyam advaitatattvamatiprasaṃgāt |
YAṬ-IŚ 150,14
sādhanād vinā svata eva saṃvidadvaitasādhyasiddhir itiparama
-
YAṬ-IŚ 150,15
tam apākurvanti —
YA 58d
na ca svayaṃ sādhanariktasiddhiḥ
||
58
||
||
58d
||
YAṬ-IŚ 150,17
sādhanena riktā śūnyā siddhiḥ svayaṃ saṃvidadvaitasya na
YAṬ-IŚ 150,18
pujyate, puruṣādvaitasyāpi svayaṃ siddhiprasaṃgāt kasyacittatra
YAṬ-IŚ 150,19
vipratipattyabhāvaprasaṃgāc ca |
YAṬ-IŚ 150,20
tad evam —
YA 59a
niśāyitas taiḥ paraśuḥ paraghnaḥ
YA 59b
svamūrdhni nirbhedabhayānabhijñaiḥ |
YA 59c
vaitaṇḍikair yaiḥ kusṛtiḥ praṇītā
YA 59d
mune ! bhavacchāsanadṛkpramūḍhaiḥ ||
59
||
YAṬ-IŚ 151,05
parapakṣadūṣaṇapradhānair vaitaṇḍikaiḥsaṃvedanādvaitavādibhir yaiḥ
YAṬ-IŚ 151,06
kusṛtiḥ kutsitā gatiḥ pratītiḥ praṇītā | mune ! bhagavan !
YAṬ-IŚ 151,07
bhavataḥ śāsanasya syādvādasya dṛśi pramūḍhais taiḥsvamūrdhni ni
-
YAṬ-IŚ 151,08
rbhedabhayasyānabhijñair nirbhedabhayam ajānadbhiḥ paraghnaḥparaśur niśāyita
YAṬ-IŚ 151,09
iti vākyārthaghaṭanā | yathaiva hi kaiścit paraśuḥparaghātāya ni
-
YAṬ-IŚ 151,10
śāyitaḥ svamūrdhni bhedāya ca pravarttata ititadbhayānabhijñās te, ta
-
YAṬ-IŚ 151,11
thaiva vaitaṇḍikaiḥ parapakṣanirākaraṇāyamānaiḥ praṇīyamānonyāyaḥ
YAṬ-IŚ 151,12
svapakṣam api nirākarotīti te 'pi svapakṣaghātabhayānabhijñāeva |
YAṬ-IŚ 151,13
te hi syādvādanyāyanāyakasya guroḥ śāsanadṛkpramūḍhāḥ kiṃjā
-
YAṬ-IŚ 151,14
naṃte darśanamohodayākrāntāntaḥkaraṇatvād iti vistaratastattvā
-
YAṬ-IŚ 151,15
rthālaṅkāra pratipattavyaṃ |
YAṬ-IŚ 151,16
nanu ca yad uktaṃ "na ca svayaṃ sādhanariktasiddhiḥ" iti |
YAṬ-IŚ 151,17
tatra, saṃvidadvaitasyāpi siddhir mā bhūt sarvābhāvasyaśūnyatālakṣaṇasya
YAṬ-IŚ 151,18
vicārabalād āgatasya pariharttum aśakyatvād iti kecidācakṣate
YAṬ-IŚ 151,19
tān pratyāhuḥ —
YA 60a
bhavatyabhāvo 'pi ca vastudharmo
YA 60b
bhāvāntaraṃ bhāvavad arhatas te |
YA 60c
pramīyate ca vyapadiśyate ca
YA 60d
vastuvyavasthāṃgam ameyam anyat ||
60
||
YAṬ-IŚ 152,03
na hi vahirantaś ca vastuno 'saṃbhave tadabhāvaḥsarva
-
YAṬ-IŚ 152,04
śūnyatālakṣaṇaḥ saṃbhavati tasya vastudharmatvāt, svadharmiṇo 'saṃbhave
YAṬ-IŚ 152,05
kasyacid dharmasyāpratīteḥ | sa hy abhāvaḥ svarūpeṇa bhavatina vā ?
YAṬ-IŚ 152,06
bhavati ced abhāve 'pi vastudharmasiddheḥ kasyaciddharmasyābhāve dharmā
-
YAṬ-IŚ 152,07
ntaram eva sa ca kathaṃ vastudharmo na siddhyet | na bhavaticed abhāva
YAṬ-IŚ 152,08
eva na syād abhāvasyābhāve bhāvasya vidhānāt | athadharmiṇo
-
YAṬ-IŚ 152,09
'bhāvās tadā bhāvāntaraṃ syādbhāvavat kuṃbhasyābhāvo hibhūbhāgo
YAṬ-IŚ 152,10
bhāvāntaram evārhato bhagavatas te, na punas tucchaḥsakalaśaktivi
-
YAṬ-IŚ 152,11
rahalakṣaṇo yaugasyeveti pratyetavyaṃ | kuta etat ? yasmātpramīyate
YAṬ-IŚ 152,12
cābhāvo vyapadiśyate ca vastuvyavasthāṃgaṃ ca nigadyate | abhāvo
YAṬ-IŚ 152,13
hi dharmasya dharmiṇo vā yadi kutaścit pramāṇān na pramīyatetadā
YAṬ-IŚ 152,14
kathaṃ vyavatiṣṭhate ? pramīyate cet, tadā sa ca vastudharmobhāvāntaraṃ
YAṬ-IŚ 152,15
vā dharmadharmisvabhāvabhāvavat | tathā yady abhāvo navyapadiśyate tadā
YAṬ-IŚ 152,16
kathaṃ pratipadyate ? vyapadiśyate cet, vastudharmovastvaṃtaraṃ vā
YAṬ-IŚ 152,17
syād anyathā vyapadeśānupapatteḥ, tathā vastuno ghaṭādervyavasthāyām aṃ
-
YAṬ-IŚ 152,18
gam abhāvo 'naṃgaṃ vā | yady anaṃgaṃ, kiṃ tatparikalpanayā | ghaṭe paṭāder a
-
YAṬ-IŚ 152,19
bhāva iti paṭādiparihāreṇa ghaṭavyavasthākāraṇamabhāvaḥ pari
-
YAṬ-IŚ 152,20
kalapyate 'nyathā vastusaṃkaraprasaṃgād itivastuvyavasthāṃgamabhāvo '
-
YAṬ-IŚ 152,21
bhyupagantavyaḥ | tato vastu dharma evābhāvovastuvyavasthāṃgatvād bhāva
-
YAṬ-IŚ 153,01
vat | nanu ca yathā pramāṇaṃ prameyavyavasthāṃgamapi na prameyadharma
-
YAṬ-IŚ 153,02
s tathā vastuvyavasthāṃgam apy abhāvo na vastudharmaḥ syāt, yo yad vya
-
YAṬ-IŚ 153,03
vasthāṃgaṃ sa tad dharma iti niyamābhāvāt, vyabhicāradarśanāt, na
YAṬ-IŚ 153,04
hy abhāvavyasthāṃgaṃ ghaṭadir bhāga iti tasyābhāvadharmatvaṃpratīye
-
YAṬ-IŚ 153,05
teti kaścit | so 'py anālocitavacanaḥ, pramāṇasyāpi prameya
-
YAṬ-IŚ 153,06
dharmatvāvirodhāt | pramāṇaṃ hi jñānam avisaṃvādakam iṣyatetac ca
YAṬ-IŚ 153,07
prameyasyātmano dharmaḥ karaṇasādhanatāpekṣāyāṃ pratīyate, evaṃ pra
-
YAṬ-IŚ 153,08
mitiḥ pramāṇam iti bhāvasādhanāpekṣāyāṃ tupramāṇasyātmārthasya
YAṬ-IŚ 153,09
dharmatvam apīti siddhaṃ prameyadharmatvam ātmanaḥ pramitirarthasya pramiti
-
YAṬ-IŚ 153,10
r iti saṃpratyayāt | tathā ghaṭāder bhāvasyābhāvadharmatvamapi na
YAṬ-IŚ 153,11
viruddhyate, mṛdo ghaṭa iti yathā mṛddharmo ghaṭa iti tathāsuvarṇādya
-
YAṬ-IŚ 153,12
bhāvasya mṛdo dharma ity api prayujyata evasuvarṇādyabhāvasyāsuva
-
YAṬ-IŚ 153,13
rṇamṛdādisvarūpatvāt tato na vyabhicāraḥ | kiṃ ca hetorvipakṣe kā
-
YAṬ-IŚ 153,14
rtsnyenābhāvo hetudharma iti svayam icchan kathaṃhetulakṣaṇavastuvya
-
YAṬ-IŚ 153,15
vastāṃgasyābhāvasya heturūpavastudharmatvaṃ necchet | yattuna vastu
YAṬ-IŚ 153,16
vyavasthāṃgam abhāvatattvaṃ tad ameyam evaṃbhāvaikāntatattvavat |
YAṬ-IŚ 153,17
tad evaṃ paraparikalpitaṃ sāmānyaṃ vasturūpam arūpaṃ vāyathā
YAṬ-IŚ 153,18
na vākyārthas tathā vyaktimātraṃ parasparanirapekṣam ubhayaṃvā na vā
-
YAṬ-IŚ 153,19
kyārthaḥ samavatiṣṭhate tasyāmeyatvātsakalapramāṇagocarātikrāṃ
-
YAṬ-IŚ 153,20
tattvāt |
YAṬ-IŚ 153,21
kiṃ tarhi vākyam abhidadhātīti sūribhir avasthāpyate | —
YA 61a
viśeṣasāmānyaviṣaktabheda
-
YA 61b
vidhivyavacchedavidhāyi vākyam |
YA 61c
abhedabuddher aviśiṣṭatā syād
YA 61d
vyavṛttibuddheś ca viśiṣṭatā te ||
61
||
YAṬ-IŚ 154,04
visadṛśapariṇāmo viśeṣaḥ sadṛśapariṇāmaḥ sā
-
YAṬ-IŚ 154,05
mānyaṃ | tābhyāṃ viṣaktāś ca te ca te bhedāś cadravyaparyāyavyaktirū
-
YAṬ-IŚ 154,06
pās teṣāṃ vidhivyavacchedau tadvidhāyi vākyam iti ghaṭanā | tatra
YAṬ-IŚ 154,07
ghaṭamānayeti vākyaṃ nāghaṭānayanavyavacchedamātravidhāyītigha
-
YAṬ-IŚ 154,08
ṭānayanavidher api tenābhidhānāt, anyathā tadvidhānāyavākyā
-
YAṬ-IŚ 154,09
ntaraprayogaprasaṃgāt, tasyāpy atadvyavacchedavidhāyitvetadvidhānā
-
YAṬ-IŚ 154,10
yāparavākyaprayoga ity anavasthānuṣaṃgāt na kadācidghaṭānayana
-
YAṬ-IŚ 154,11
vidhipratipattiḥ syād iti pradhānabhāvena vyavacchedavidhāyyapi
YAṬ-IŚ 154,12
vākyaṃ guṇabhāvena vidhividhāyi pratipattavyaṃ | vidhimātravidhā
-
YAṬ-IŚ 154,13
yy eva vākyam ity apy ayuktaṃ tadanyavyacchedena vināvidhiprati
-
YAṬ-IŚ 154,14
patter ayogāt, taditaravyavacchedāya vākyāntaraprayogāpattesta
-
YAṬ-IŚ 154,15
syāpi tadvidhimātravidhāyitve 'tadvyavacchedāyavākyāntaraprayo
-
YAṬ-IŚ 154,16
gād anavasthitiprasaṃgāt, tataḥ pradhānabhāvenavidhipratipādakaṃ
YAṬ-IŚ 154,17
vākyaṃ guṇabhāvena vyavacchedavidhāyi pratipādanīyaṃ |
YAṬ-IŚ 154,18
jāter eva vidhivyavacchedobhayaṃ pradhānaguṇabhāvena vākyamabhi
-
YAṬ-IŚ 154,19
dhatte, ghaṭānayanasāmānyasya vidhānādaghaṭānayanādisāmānyasya
YAṬ-IŚ 154,20
tatpratipakṣasya vyavacchedād iti matāntaram api na yuktimat |
YAṬ-IŚ 154,21
bhedavidhivyavacchedavidhāyitvād vākyasya, bhedo hi vyaktirdraṃ
-
YAṬ-IŚ 155,01
vyaguṇakarmalakṣaṇā, tatra dravyaguṇayor guṇabhāvenakriyāyāḥ, prādhā
-
YAṬ-IŚ 155,02
nyena vidhivyavacchedavidhāyitvapratīter vākyasya na jātereva vi
-
YAṬ-IŚ 155,03
dhivyavacchedavidhāyi vākyaṃ vyavatiṣṭhate | etena karotyarthasya kri
-
YAṬ-IŚ 155,04
yāsāmānyasyārthabhāvanārūpasya vidhāyakaṃ vākyaṃśabdabhāvanārū
-
YAṬ-IŚ 155,05
pasya vā śabdavyāpāralakṣaṇasyeti pratikṣiptaṃ, yajyādikriyā
-
YAṬ-IŚ 155,06
viśeṣasyāpi vākyenābhidhānān niyogaviśeṣavad anyathā tadvi
-
YAṬ-IŚ 155,07
śeṣe pravṛttyabhāvaprasaṃgāt, lakṣitalakṣaṇayā tatrapravṛttau śabdapravṛ
-
YAṬ-IŚ 155,08
ttivirodhāt, śabdapratipannasāmānyaliṃgādeva viśeṣepravarttanāt,
YAṬ-IŚ 155,09
śabdamūlatvāt tatpravṛtteḥ śābdatve paraṃparayāśrotreṃdriyapūrvakatvāt
YAṬ-IŚ 155,10
tatpravṛtteḥ akṣajajñānanimittatvaprasaṃgāt | etenaivasanmātrasāmānya
-
YAṬ-IŚ 155,11
sya vidhāyakaṃ vākyam ity api vyudastaṃ sadviśeṣasyāpivākyenā
-
YAṬ-IŚ 155,12
bhidhīyamānasya pratīter dhātvarthaviśeṣavat | bhedasyaivavidhivyavacche
-
YAṬ-IŚ 155,13
davidhāyi vākyam iti matam api na śreyaḥ, sāmānyaviṣaktabheda
-
YAṬ-IŚ 155,14
vidhivyavacchedavidhāyitvād vākyasyasadṛśapariṇāmalakṣaṇāsā
-
YAṬ-IŚ 155,15
mānyaviśiṣṭasyaiva hi bhedasya dravyaguṇakriyākhyasyavidhivya
-
YAṬ-IŚ 155,16
vacchedavidhāyitāyāṃ vākyasya saṃketavyavahārakālānvayaḥsyā
-
YAṬ-IŚ 155,17
n nānyathā'tiprasaṃgāt | sāmānyaviṣaktabhedasyaivavidhivyavacche
-
YAṬ-IŚ 155,18
davidhāyi vākyam iti darśanam api svaruciviracitam eva | viśe
-
YAṬ-IŚ 155,19
ṣasāmānyaviṣaktabhedavidhivyavacchedavidhāyitvād vākyasyasā
-
YAṬ-IŚ 155,20
dṛśyasāmānyaviśiṣṭasyeva visadṛśapariṇāmalakṣaṇaviśeṣaviśi
-
YAṬ-IŚ 155,21
ṣṭasyāpi bhedasya vidhivyavacchedavidhānapratīterabādhyamānāyāḥ
YAṬ-IŚ 155,22
prekṣāvadbhir āśrayaṇīyatvāt | tatra bhedasyadravyādivyaktirūpasyā
-
YAṬ-IŚ 156,01
viśiṣṭatā samānatā sāmānyaviṣaktatā syādabhedabuddheḥ samā
-
YAṬ-IŚ 156,02
nabuddhes tena samāno 'yam anena samānaḥ sa ityabhedabuddhiḥ sadṛśapari
-
YAṬ-IŚ 156,03
ṇāmātmakasāmānyam aṃtareṇānupapadyamānā tad eva sādhayatītikiṃ
YAṬ-IŚ 156,04
naścintayā | nanv ekasāmānyayogāt samānabuddhir anvāyinī napunaḥ
YAṬ-IŚ 156,05
samānapariṇāmayogād iti cet, na, sāmānyavān iti pratyaya
-
YAṬ-IŚ 156,06
prasaṃgāt, sāmānyatadvator bhedāt tayor abhedopacārātsamānapratyaya iti
YAṬ-IŚ 156,07
cet, na, tathā'pi sāmānyam iti pratyayaprasaṃgāt | yathaivahi
YAṬ-IŚ 156,08
yaṣṭiyogāt puruṣo yaṣṭir iti pratīyate tadabhedopacārāttathā
YAṬ-IŚ 156,09
sāmānyayogāt dravyādiḥ sāmānyam iti syān na tu samāna iti
YAṬ-IŚ 156,10
bhāvapratyayalopalakṣaṇābhāvāt |
YAṬ-IŚ 156,11
syān mataṃ, sāmānyasya vācakaḥ samānatāśabdo 'stīti
YAṬ-IŚ 156,12
tena samānena yogāt sāmāno dravyādir iti pratyayaḥ syād iti
YAṬ-IŚ 156,13
tad apy asad eva | sāmānyaśabdavācyasya vastunaḥsamānaśabdavā
-
YAṬ-IŚ 156,14
cyatvāpratīteḥ samānānāṃ bhāvaḥ sāmānyaṃ jātir na punaḥsamāna
YAṬ-IŚ 156,15
eva sāmānyam iti svārthikaṣṭyaṇpratyayaḥ kriyate yenasamāna
-
YAṬ-IŚ 156,16
śavdavācyaṃ sāmānyaṃ syāt | na ca dravyādibhyo bhinnaṃsāmānya
-
YAṬ-IŚ 156,17
m anvayapratyayāt siddhyati nāma, parāparasāmānyeṣusāmānyāntara
-
YAṬ-IŚ 156,18
siddhiprasaṃgāt, tathā cānavasthā syāt sudūram apigatvā'nvayapra
-
YAṬ-IŚ 156,19
tyayāt sāmānyāntarasyāsiddhau prathamato 'pitadanvayapratyayāt sā
-
YAṬ-IŚ 156,20
mānyaṃ mā bhavatu sarvathā viśeṣābhāvāt | dravyādiṣv anva
-
YAṬ-IŚ 156,21
yabuddhir abādhitatayā'nupacaritā sāmānyeṣv anvayabuddhirupacaritā
-
YAṬ-IŚ 156,22
'navasthā prasaṃgena bādhitatvād iti viśeṣābhyupagamo 'pi nayuktaḥ
YAṬ-IŚ 157,01
sarvavyaktiṣu sāmānyasyaikasyāneśasyadeśakālādibhinnāsu yuga
-
YAṬ-IŚ 157,02
padvṛttivirodhena bādhitasyānvayabuddhayāviṣayīkriyamāṇasyāsaṃ
-
YAṬ-IŚ 157,03
bhavād asyāpy anvayapratyayasyānupacaritatvāsiddheḥsamarthanāt | nanv e
-
YAṬ-IŚ 157,04
vaṃ sadṛśapariṇāmarūpasyāpi sāmānyasyānvayabuddheḥ kutaḥprasiddhiḥ
YAṬ-IŚ 157,05
samānapariṇāmeṣv apy anvayabuddheḥsamānapariṇāmāntaraprasaṃgād anava
-
YAṬ-IŚ 157,06
sthāyāḥ bādhikāyāḥ saṃbhavatā, samānapariṇāmasyaikaikatrabhede
YAṬ-IŚ 157,07
bādhāsaṃbhavāt tasyānekasthatvād iti cet, na, samānapariṇā
-
YAṬ-IŚ 157,08
mānām api samānapariṇāmāntarapratītes teṣām anantatvādanavasthāna
-
YAṬ-IŚ 157,09
vakāśāt | yathaiva hi ghaṭeṣu ghaṭākārasamānapariṇāmaḥpratyeka
-
YAṬ-IŚ 157,10
m aparaghaṭapariṇāmāpekṣaḥ pratīyate "samānā ete ghaṭāḥ" ititathā
YAṬ-IŚ 157,11
ghaṭasamānapariṇāmeṣv api mṛdākārasamānapariṇāmāntaraṃpratibhā
-
YAṬ-IŚ 157,12
sata eva 'mṛdākāreṇa samānā ete ghaṭasamānapariṇāmāḥ' iti
YAṬ-IŚ 157,13
teṣv api mṛdākārasamānapariṇāmāntareṣupārthivākārasamānapari
-
YAṬ-IŚ 157,14
ṇāmāntarāṇi pārthivākāreṇa samānā ete mṛdākārasamānapa
-
YAṬ-IŚ 157,15
riṇāmā iti pratibhāsanāt | pārthivākārasamānapariṇāmeṣv api
YAṬ-IŚ 157,16
mūrttatvākārasamānapariṇāmāntarāṇi, teṣv apidravyatvākārasa
-
YAṬ-IŚ 157,17
mānapariṇāmāntarāṇi, teṣv api sattvapariṇāmāntarāṇi, teṣvapi
YAṬ-IŚ 157,18
vastutvapariṇāmāntarāṇi, teṣv api prameyatvapariṇāmāntarāṇi,
YAṬ-IŚ 157,19
teṣv api vācyatvapariṇāmāntarāṇi, teṣv apijñeyatvapariṇāmānta
-
YAṬ-IŚ 157,20
rāṇi teṣv api punaḥ sattvādipariṇāmāntarāṇi praticakāsaṃti
YAṬ-IŚ 157,21
bhedanaya prādhānyān na teṣāṃ valayavadādir aṃto vā vidyateyato 'navasthā
YAṬ-IŚ 157,22
bādhikā syāt | nāpy ekaikatra bhede samānapariṇāmo virudhya
-
YAṬ-IŚ 158,01
te tasya saṃyogavadanekasthatvābhābāt | biśeṣavadanekāpekṣa
-
YAṬ-IŚ 158,02
yaiva tadabhivyakteḥ kṛśatvādyapekṣayā sthūlatvādivat | naca sa
-
YAṬ-IŚ 158,03
mānapariṇāmo 'rthānām apāramārthika evāpekṣikatvād itiniścetuṃ
YAṬ-IŚ 158,04
śakyaṃ saṃvidvaiśadyena vyabhicārāt | na hivṛddhākṣasaṃvedanāpe
-
YAṬ-IŚ 158,05
kṣayā kumārasaṃvedanānāṃ viśadataratvam āpekṣikaṃ na bhavatitadaviśe
-
YAṬ-IŚ 158,06
ṣaprasaṃgāt | nā'pi tadapārimārthikaṃ yena na vyabhicāraḥsyāt |
YAṬ-IŚ 158,07
yadā tu pariṇāmapariṇāminor abhedanayaprādhānyāt kathaṃcittādātmyaṃ
YAṬ-IŚ 158,08
pratipādyate tadā dravyeṣu dravyatvasamānapariṇāmodravyasvarūpa
-
YAṬ-IŚ 158,09
m eva, tasya ca dravyatvapariṇāmasya sattvādisamānapariṇāmā
-
YAṬ-IŚ 158,10
ntaraṃ dravyasyaiva pratīyate tato 'rthāntarabhūtasyadravyatvapariṇāma
-
YAṬ-IŚ 158,11
syāsaṃbhavād iti kuto 'navasthā'vakāśaṃ labhate ? yadi vāyeṣv eva
YAṬ-IŚ 158,12
dravyeṣu dravyatvasamānapariṇāmas teṣv evasattvādipariṇāmāntarāṇi
YAṬ-IŚ 158,13
vyavatiṣṭhaṃte, kevalaṃ tair ivaikārthasamavāyabalātdravyatvasamānapari
-
YAṬ-IŚ 158,14
ṇāmo vyapadiśyate saṃkhyādiguṇāntarair iva rūpādiguṇā itisarvaṃ
YAṬ-IŚ 158,15
niravadyaṃbhedābhedobhayanayapradhānabhāvārpitasamānapariṇāmala
-
YAṬ-IŚ 158,16
kṣaṇāsāmānyaviṣaktabhedavidhivyavacchedavidhāyitvaniścayādvākya
-
YAṬ-IŚ 158,17
syānyathā nirviṣayatvaprasaṃgāt | yathā cābhedabuddherdravyatvādi
-
YAṬ-IŚ 158,18
vyakter aviśiṣṭatā syāt tathā vyāvṛttibuddheś ca viśiṣṭatāte bhagavataḥ
YAṬ-IŚ 158,19
syād vādadivākarasyeti saṃpratīyate, visadṛśapariṇāmalakṣaṇohi
YAṬ-IŚ 158,20
viśeṣas tadviṣaktatāviśiṣṭatā sā cedam asmādvyāvṛttam itivyā
-
YAṬ-IŚ 159,01
vṛttibuddher adhyavasīyate | nanu cāyaṃ viśeṣo'smādviśeṣāntarād
YAṬ-IŚ 159,02
vyāvṛtta iti vyāvṛttibuddher api viśeṣeṣuviśeṣāṃtarasiddhiprasaṃ
-
YAṬ-IŚ 159,03
gād anavasthā syāt tatra viśeṣāntarābhāve 'pivyāvṛttibuddheḥ saṃbha
-
YAṬ-IŚ 159,04
ve sarvatra tato viśeṣasiddhir na bhaved iti kecit | te 'pina
YAṬ-IŚ 159,05
samīcīnabuddhayaḥ, samānapariṇāmadbhedābhedanayaprādhānyādanava
-
YAṬ-IŚ 159,06
sthānupapatteḥ, bhedanayād ānaṃtyasiddher viśeṣāṇāmabhedanayāc ca
YAṬ-IŚ 159,07
dravyeṣv eva viśeṣāntarāṇām api saṃbhavāt, bhedābhedanayāttu tade
-
YAṬ-IŚ 159,08
kārthasamavāyibhir viśeṣāntarair viśeṣasyavivakṣitavyapadeśasiddheḥ
YAṬ-IŚ 159,09
vyāvṛttibuddher viśiṣṭatāsādhanaṃ sādhīya evānvayabuddheḥsamāna
-
YAṬ-IŚ 159,10
tāsādhanavat tatoviśeṣasāmānyaviṣaktabhedavidhivyavacchedavi
-
YAṬ-IŚ 159,11
vāyi vākyam iti sūribhir abhidhīyate prātītikatvāt |
YAṬ-IŚ 159,12
yathā ca viśeṣasāmānyaviṣaktabhedavidhivyavacchedātmako
YAṬ-IŚ 159,13
viṣayaḥ pratītibalād vākyasya vyavasthāpitas tathā vākyamapi
YAṬ-IŚ 159,14
paramāgamalakṣaṇaṃ tadātmakam eveti pratipādayanti —
YA 62a
sarvāntavat tadguṇamukhyakalpaṃ
YA 62b
sarvāntaśūnyaṃ ca mithonapekṣam |
YA 62c
sarvāpadām antakaraṃ nirantaṃ
YA 62d
sarvodayaṃ tīrtham idaṃ tavaiva ||
62
||
YAṬ-IŚ 159,19
sarve ca te 'ntāś ceti svapadārthavṛttermatvarthīyaḥ pratyayo
YAṬ-IŚ 159,20
yujyate 'nyapadārthavṛtteḥ paratve 'pi sarvaśadbādautadapavādāj jātya
-
YAṬ-IŚ 159,21
rthādivat, sarve 'ntāḥ yasya tatsarvāntam iti paratvādbahubrīhau sati
YAṬ-IŚ 160,01
tenaiva mattvarthasya pratipādanāt matvarthīyo nasyād vīrapuruṣako
YAṬ-IŚ 160,02
grāma iti yathā, sarvaśabdādes tu padād anyatrabahubrīhir ity apa
-
YAṬ-IŚ 160,03
vādavacanāt sarvaśabdādeḥ padasya karmadhāraya eva bhavatiyathā sarva
-
YAṬ-IŚ 160,04
vījī karṣakaḥ sarvakeśī naṭa iti tena sarvāntāḥ saṃtyasminniti
YAṬ-IŚ 160,05
sarvāntavattīrtham idaṃ paramāgamavākyam iti saṃbaṃdhanīyaṃ | tarati
YAṬ-IŚ 160,06
saṃsāramahārṇavaṃ yena nimittena tat tīrtham iti vyutpatteḥ | sarvā
-
YAṬ-IŚ 160,07
ntāḥ punaraśeṣadharmāviśeṣasāmānyātmakadravyaparyāyavyaktivi
-
YAṬ-IŚ 160,08
dhivyavacchedāḥ pratipattavyāḥ samāsatas tair evānaṃtānāmapi dharmā
-
YAṬ-IŚ 160,09
ṇāṃ saṃgrahāt | tatra syād asty eva vākyaṃsvarūpādicatuṣṭayā
-
YAṬ-IŚ 160,10
d iti vidhidharmavākyaṃ, syān nāsty eva pararūpādicatuṣṭayāditi
YAṬ-IŚ 160,11
vyavacchedadharmavākyaṃ svarūpaṃ tu vahirvākyasyaparasparāpekṣayā
YAṬ-IŚ 160,12
padasamūho nirākāṃkṣaḥ sahabhuvām iva nānāpravaktṛkāṇāṃkramabhuvā
-
YAṬ-IŚ 160,13
m api samūhasya vyavahārasiddheḥ pratyāsattiviśeṣasadbhāvāt | a
-
YAṬ-IŚ 160,14
ntarvākyasya tu pūrvapūrvapadajñānāhitasaṃskārasyātmano'ntyapadajñā
-
YAṬ-IŚ 160,15
nāt samudāyārthapratibhāsas tadvyatiriktasya sphoṭasya prāgeva pra
-
YAṬ-IŚ 160,16
tikṣiptatvāt tad etat dvividham api vākyaṃ svarūpata evāstina punaḥ
YAṬ-IŚ 160,17
pararūpataḥ sarvātmakatvaprasaṃgāt, pararūpata eva ca nāstina punaḥ
YAṬ-IŚ 160,18
svarūpataḥ sarvābhāvaprasaṃgāt | tato vastutvasiddhiḥspapararūpo
-
YAṬ-IŚ 160,19
pādānāpohanātmakatvād vastunaḥ tathā svadravyaṃ śabdasya tadyogya
-
YAṬ-IŚ 160,20
pudgaladravyaṃ śabdātmano vākyasyaśudgalaparyāyatvavyavasthiteḥ |
YAṬ-IŚ 160,21
paryāyo hi kāryadravyarūpo guṇarūpaḥ kriyārūpovānādyaparyantadra
-
YAṬ-IŚ 161,01
vyasya syādvādibhir abhidhīyate | tatrapudgaladravyasyānādinidha
-
YAṬ-IŚ 161,02
nasya paryāyaḥ śabdo dravyam anityam iti tāvan niścīyate, dravyaṃ śabdaḥ
YAṬ-IŚ 161,03
kriyāguṇayogitvāt pṛthivyādivat, kriyāvāṃś ca śabdaḥ prava
-
YAṬ-IŚ 161,04
ktṛdeśād deśāntaraprāptidarśanāt, sāyakādivat tathāsaṃkhyāsaṃyoga
-
YAṬ-IŚ 161,05
vibhāgādiguṇāśrayatvena pratīyamānatvāt guṇavān api śabdaḥ
YAṬ-IŚ 161,06
prasiddhaḥ pṛthivyādivad eva | na hi śabdeṣu saṃkhyā napratibhāsate
YAṬ-IŚ 161,07
kasyacid ekaṃ vākyaṃ dve vākye trīṇi vākyānītyādisaṃkhyā
-
YAṬ-IŚ 161,08
pratyayasyābādhyamānasya pratīyamānatvāt, tathā kṣakārādīnāṃ
YAṬ-IŚ 161,09
saṃyuktākṣarāṇāṃ pratīteḥ saṃyogo pi śabdānāṃ pratīyataeva,
YAṬ-IŚ 161,10
kṣakārāder jātyantarasyotpatterasaṃyogātmakatvaparikalpanāyāṃ daṃḍa
-
YAṬ-IŚ 161,11
puruṣasaṃyogo 'pi mā bhūt tathā daṃḍino jātyaṃtarasyadravyasya prādu
-
YAṬ-IŚ 161,12
rbhāvād iti sarvaṃ pratitibādhitam anuṣajyate | tataḥpratītim a
-
YAṬ-IŚ 161,13
bādhitām icchadbhiḥ śabdaḥ kriyāguṇayogī tathā pratīterabhyupagaṃ
-
YAṬ-IŚ 161,14
tavyaḥ | etena na kriyāguṇayogī śabdo 'varaguṇatvāttanmahattvava
-
YAṬ-IŚ 161,15
d ity anumānaṃ pratyuktaṃ pakṣasya pratyakṣānumānabādhitvātkālātya
-
YAṬ-IŚ 161,16
yāpadiṣṭatvāc ca hetoḥ śabdasyākāśaguṇatvāsiddheś ca | ākāśavi
-
YAṬ-IŚ 161,17
śeṣaguṇaḥ śabdaḥ sāmānyaviśeṣavattvesatyākāśātmakakaraṇagrāhya
-
YAṬ-IŚ 161,18
tvāt | yo padātmakakaraṇagrāhyaḥ sa tadviśeṣaguṇo dṛṣṭoyathā pṛthi
-
YAṬ-IŚ 161,19
vyātmakakaraṇagrāhyo gaṃdhaḥ pṛthivīviśeṣaguṇaḥ, ākāśātmakaśro
-
YAṬ-IŚ 161,20
tragrāhyaś ca śabdas tasmād ākāśaviśeṣaguṇa ityanumānādākāśavi
-
YAṬ-IŚ 161,21
śeṣaguṇatvasiddhir ity api na samyak, satpratipakṣatvādanumānasya |
YAṬ-IŚ 161,22
tathā hi — nākāśaviśeṣaguṇaḥ śabdaḥ sāmānyaviśeṣavattve sati
YAṬ-IŚ 162,01
vāhyondriyapratyakṣatvād gaṃdhādivad itipratipakṣānumānasya satyasya
YAṬ-IŚ 162,02
sadbhāvaḥ, tathā na guṇaḥ śabdaḥ saṃskāravattvād vāṇādivadity anumā
-
YAṬ-IŚ 162,03
nasya ca pratidvaṃdvinaḥ saṃpratyayāt | saṃskāravattvamasiddhaṃ śabdasyeti
YAṬ-IŚ 162,04
cet, na, vegasya saṃskārasya śabdeṣu bhāvāt vaktṛvyāpārād u
-
YAṬ-IŚ 162,05
tpannasya śabdasya yāvad vegaṃ prasarpaṇāt | śabdasyaprasarpaṇam asiddhaṃ
YAṬ-IŚ 162,06
śabdāntarāraṃbhakatvād iti cet, sa tarhi vaktṛvyāpārādekaḥśabdaḥ
YAṬ-IŚ 162,07
prādur bhavaty aneko vā ? yady ekas tarhi kathaṃ nānādikkānnānāśabdā
-
YAṬ-IŚ 162,08
n ārabheta sakṛd iti ciṃtanīyaṃ | sarvadikkanānātālvādiṃsaṃyogaja
-
YAṬ-IŚ 162,09
nitavāyvākāśasaṃyogānām asamavāyikāraṇānāṃ bhāvāt, sama
-
YAṬ-IŚ 162,10
vāyikāraṇasya cākāśasya sarvagatatvāt, sarvādikkanānāśabdā
-
YAṬ-IŚ 162,11
n ārabhate sakṛd eko 'pi śabda iti cet; naivaṃ, teṣāṃśabdasyāraṃbha
-
YAṬ-IŚ 162,12
katvasyāpy anupapatteḥ | yathaiva hy ādyaḥ śabdo naśabdāntarajastā
-
YAṬ-IŚ 162,13
lvādyākāśasaṃyogād evāsamavāyikāraṇād utpattes tathāsarvadikka
-
YAṬ-IŚ 162,14
śabdāntarāṇy api na śabdārabdhāni tālvādivyāpārajanitavā
-
YAṬ-IŚ 162,15
yvākāśasaṃyogebhya evāsamavāyikāraṇebhyas teṣāmutpattighaṭanā
-
YAṬ-IŚ 162,16
t, tathopagame ca saṃyogād vibhāgāc chabdāc caśabdāsyotpattir iti
YAṬ-IŚ 162,17
siddhāṃtavyāghātaḥ | śabdāntarāṇāṃ prathamaḥ śabdo'samavāyikāraṇaṃ
YAṬ-IŚ 162,18
tatsadṛśatvād anyathā tadvisadṛśaśabdāntarotpattiprasaṃgoniyāmakā
-
YAṬ-IŚ 162,19
bhāvād iti cet, na, prathamaśabdasyaśabdāntarasadṛśasyānya
-
YAṬ-IŚ 162,20
śabdād asamavāyikāraṇād utpattiprasaṃgāt tasyāpyaparapūrvaśabdād iti
YAṬ-IŚ 162,21
śabdasaṃtānasyānāditvāpattiḥ | yadi punaḥ prathamaḥ śabdaḥpravaktṛ
-
YAṬ-IŚ 162,22
vyāpārād eva pratiniyatād evotpannaḥ svasadṛśāniśabdāntarāṇy ā
-
YAṬ-IŚ 163,01
rabhata iti mataṃ tadā tata eva pravaktṛvyāpārātpratiniyatavāyvākā
-
YAṬ-IŚ 163,02
śasaṃyogebhyas tatsadṛśāni śabdāntarāṇi prādurbhavantu kimādyena
YAṬ-IŚ 163,03
śabdenāsamavāyikāraṇeneti na śabdāc chabdasyotpattirghaṭate,
YAṬ-IŚ 163,04
naikaḥ śabdaḥ śabdāntarāṇām āraṃbhakaḥ saṃbhavati | athā'nekaḥ śabdaḥ
YAṬ-IŚ 163,05
prathamata utpannaḥ śabdāntarāṇi nānādikkānyārabhate itidvitī
-
YAṬ-IŚ 163,06
yaḥ pakṣaḥ kakṣīkriyate tatrā'py ekasmāttālvādyākāśasaṃyogāt ka
-
YAṬ-IŚ 163,07
tham anekaḥ śabdaḥ prādurbhaved ahetukatvaprasaṃgād ekasmādekasyaivotpatteḥ
YAṬ-IŚ 163,08
śeṣasya hetvabhāvāt | na cānekatālvādyākāśasaṃyogaḥ sakṛd e
-
YAṬ-IŚ 163,09
kasya vaktuḥ saṃbhavati prayatnaikatvāt, na ca prayatnamantareṇa tālvā
-
YAṬ-IŚ 163,10
dikriyāpūrvako 'nyatarakarmajas tālvādyākāśasaṃyogaḥprasūyate
YAṬ-IŚ 163,11
yato 'nekaḥ śabdaḥ syāt | prādurbhavan vā kutaścid ādyaḥśabdo
-
YAṬ-IŚ 163,12
'nekaḥ svadeśa śabdāntarāṇy ārabhate deśāntare vā ? na tāva
-
YAṬ-IŚ 163,13
t svadeśe deśāntareṣu tacchravaṇavirodhātbhinnadeśasthaśrotṛjana
-
YAṬ-IŚ 163,14
śrotreṣu samavāyābhāvāt, tatrāsamavetasyāpy anekasyaśabdāntarasya
YAṬ-IŚ 163,15
śravaṇo śrotrasyāprāpyakāritvāpatteḥśabdāntarāraṃbhaparikalpanā
-
YAṬ-IŚ 163,16
vaiparthyāc cādyasyaiva śabdasya nānādikkairyaugyadeśasthaiḥ śrotṛbhiḥ
YAṬ-IŚ 163,17
śravaṇasyotpatteḥ, anekādyaśabdaparikalpanāvaiyarthyāc catasyaikasyai
-
YAṬ-IŚ 163,18
va svadeśe prādurbhūtasya nānāśrotṛbhir upalaṃbhāt svadeśesato
YAṬ-IŚ 163,19
rūpasya nānādṛṣṭibhir upalaṃbhavat | syān mataṃ, nāyanaraśamayaḥ prāpya
YAṬ-IŚ 163,20
rūpam ekadeśavartty api nānādraṣṭṛjanānāṃ rūpopalaṃbhaṃjanayaṃti na
YAṬ-IŚ 163,21
punar aprāpya yena rūpopalaṃbho dṛṣṭāntaḥśabdopalaṃbhasyāprāpter eva
YAṬ-IŚ 163,22
śrotraiḥ sādhyata iti tad api na śreyaḥ | śrotravivattaviśeṣaiḥ prā
-
YAṬ-IŚ 164,01
ptasyaiva śabdasyopalaṃbhaprasaṃgāt | śakyaṃ hivaktuṃ nānādeśastha
-
YAṬ-IŚ 164,02
janakaraṇāni prāpya śabdam ekam upalaṃbhayanti sakṛnnānādigdeśa
-
YAṬ-IŚ 164,03
vartibhiḥ pratipattṛbhir upalabhyamānatvāt rūpavad iti | gaṃdhena vya
-
YAṬ-IŚ 164,04
bhicāra iti cet na, tasyāpi pakṣīkṛtatvāt, so 'pi kastūri
-
YAṬ-IŚ 164,05
kādidravyavarttī nānādigdeśavartibhir janair upalabhyamānaḥsvasva
-
YAṬ-IŚ 164,06
ghrāṇakaraṇaiḥ kathaṃcit saṃprāpta evopalaṃbhahetur ghaṭategaṃdhasya deśānta
-
YAṬ-IŚ 164,07
rasthajanaghrāṇeṣu gamanāsaṃbhavād guṇasya niṣkriyatvādgaṃdhaparamā
-
YAṬ-IŚ 164,08
ṇūnāṃ gamane 'pi tatsamavetagaṃdhasyānupalabhyamānatvāt, anekadravye
-
YAṬ-IŚ 164,09
ṇa samavāyādrupaviśeṣāc ca rūpopalabdhir ity anuvarttamāne, etena gaṃdha
-
YAṬ-IŚ 164,10
rasasparśeṣu jñānaṃ vyākhyātam iti vaiśeṣikair abhidhānāt | gandha
-
YAṬ-IŚ 164,11
dravyāvayavinām upalabdhilakṣaṇaprāptānāṃ deśāntareṣu gamanetu maula
-
YAṬ-IŚ 164,12
kastūrikādidravyavyayaprasaṃgas tasyaiva sarvadikkaṃkhaṃḍāvayavirūpā
-
YAṬ-IŚ 164,13
vayavānāṃ tadāraṃbhakānāṃ gamanāt | yadi punane kastūrikādi
-
YAṬ-IŚ 164,14
dravyasya paramāṇavo gaṃdhasamavāyino gacchaṃti nā'pikhaṃḍāvaya
-
YAṬ-IŚ 164,15
vinas tadāraṃbhakāvayavās tato gandhadravyāntarāṇām utpatteriti mataṃ,
YAṬ-IŚ 164,16
tadā'pi tadāraṃbhakaiḥ pārthivaiḥ paramāṇubhir bhavitavyaṃdvyaṇukādi
-
YAṬ-IŚ 164,17
bhir vā'nupalaṃbhair evopalabdhilakṣaṇaprāptānāṃpārthivāvayavinām upa
-
YAṬ-IŚ 164,18
labdhiprasaṃgāt | na cānupalabdhilakṣaṇaprāptaiḥpārthivadravyair ārabdheṣu
YAṬ-IŚ 164,19
dravyāṃtareṣu samavetasya gaṃdhasyopalabdhir yujyateparamāṇusamavetagaṃ
-
YAṬ-IŚ 164,20
dhavad iti na gandhadravyāntarāṇi kastūrikādigandhadravyāmārabhante
YAṬ-IŚ 164,21
yataḥ prāptāny eva dūrasthapratipattṛghrāṇatadviṣayatāmanubhaveyur ghrāṇendri
-
YAṬ-IŚ 164,22
yavivṛtibhis tu gatvā gandhasya grahaṇe proktadoṣānavakāśaiti
YAṬ-IŚ 165,01
śrotraghrāṇarasanasparśanāni gatvā svaviṣayajñānaṃjanayanti vā
-
YAṬ-IŚ 165,02
hyendriyatvāc cakṣurvadanyathā teṣām aprāpyakāritvaprasaṃgāt | tato na
YAṬ-IŚ 165,03
vyabhicāraḥ śabdasya nānādikkajanakaraṇairgrahaṇāsādhanasyoktahe
-
YAṬ-IŚ 165,04
tor iti nādyād anekasmād api śabdāc chābdāntarotpattiḥsaṃbhava
-
YAṬ-IŚ 165,05
tīti sarvadikkaparāparaśabdaprasarpaṇaṃ yāvad vegamabhyupagantavyaṃ | tathā ca
YAṬ-IŚ 165,06
saṃskārākhyaguṇayogitvaṃ nāsiddhaṃ yataḥ sūktam idaṃ na syāt'na
YAṬ-IŚ 165,07
guṇaḥ śabdaḥ saṃskāravattvād vāṇādivad iti | 'pudgaladravyaparyāyātma
-
YAṬ-IŚ 165,08
katve tu gaṃdhādivad ity abhyanujñāyamāne na kiṃcid bādhakamasti | nanu
YAṬ-IŚ 165,09
ca na sparśavat dravyaguṇaḥ śabdo 'smadādipratyakṣatvesatyakāraṇagu
-
YAṬ-IŚ 165,10
ṇapūrvakatvāt sukhādivad iti bādhakasadbhāvān napudgaladravyaparyāyatvaṃ
YAṬ-IŚ 165,11
śabdasya vyavatiṣṭhate sukhāder api tathābhāvaprasaṃgād itikaścit | so '
-
YAṬ-IŚ 165,12
pi svadarśanapakṣapātī, parīkṣyamāṇasyākāraṇaguṇapūrvakatvasyāsiddha
-
YAṬ-IŚ 165,13
tvāt, kāraṇaguṇapūrvakaḥ śabdaḥ pudgalaskandhaparyāyatvācchāyāta
-
YAṬ-IŚ 165,14
pādivat, pudgalaskaṃdhaparyāyaḥ śabdo'smadādivāhyendriyapratyakṣatvā
-
YAṬ-IŚ 165,15
t tadvat | na ghaṭatvādisāmānyena vyabhicāras tasyāpisamānapariṇā
-
YAṬ-IŚ 165,16
malakṣaṇasya pudgaladravyaparyāyatvasiddheḥ tadasiddhamevākāraṇaguṇa
-
YAṬ-IŚ 165,17
pūrvakatvaṃ śabdasya na sādhyasiddhinibaṃdhanaṃkāraṇaguṇapūrvakatvena
YAṬ-IŚ 165,18
sādhanāt | hetuviśeṣaṇaṃ cāsmadādipratyakṣatve satītivyartham eva |
YAṬ-IŚ 165,19
paramāṇurūpādivyabhicāranivṛttyarthaṃ tad iti cet na, paramāṇu
-
YAṬ-IŚ 165,20
rūpādīnām api kāraṇaguṇapūrvakatvasiṃddheḥ, paramāṇūnāṃ skaṃdhabhe
-
YAṬ-IŚ 165,21
dakāryatvāt tadaguṇapūrvakavyavasthiteḥ paramāṇu rūpādīnāmiti
YAṬ-IŚ 165,22
nirṇītaprāyaṃ | yad apy uktaṃ na sparśavaddravyaguṇaḥ śabdo'smadādi
-
YAṬ-IŚ 166,01
pratyakṣatve satyayāvaddravyabhāvitvāt sukhādivaditi, tad apy ayuktaṃ
YAṬ-IŚ 166,02
viruddhatvāt sādhanasya | tathā hi — sparśavaddravyaguṇaḥśabdo 'smadā
-
YAṬ-IŚ 166,03
dipratyakṣatve satyayāvaddravyabhāvittvād rūpādiviśeṣavat, nātra
YAṬ-IŚ 166,04
sādhanivikalam udāharaṇaṃ rūpādiviśeṣāṇāṃyāvatpudgaladravyam a
-
YAṬ-IŚ 166,05
bhāvāt pūrvarūpādivināśād uttararūpādiviśeṣaprādurbhāvāt |
YAṬ-IŚ 166,06
nā'pi sādhyavikalaṃ rūpādiviśeṣāṇāṃ sparśavaddravyaguṇatvāva
-
YAṬ-IŚ 166,07
sthiteḥ | sukhādibhir vyābhicāraḥ sādhanasyeti cet, nāsmadā
-
YAṬ-IŚ 166,08
dipratyakṣatve satīti viśeṣaṇāt | na ca sukhādayaḥśabdavad'sma
-
YAṬ-IŚ 166,09
dādīnāṃ bahūnāṃ pratyakṣāḥ, svasaṃvedanapratyakṣeṇa tukasyacit
YAṬ-IŚ 166,10
sukhādayaḥ svasyaiva pratyakṣā na punar nānāsmadādīnām itina tai
-
YAṬ-IŚ 166,11
r vyabhicāraḥ | svasyāpy asmadādigrahaṇena gṛhītatvātsvapratyakṣa
-
YAṬ-IŚ 166,12
tvam apy asmadādipratyakṣatvaṃ sukhādīnāṃpratyakṣasāmānyāpekṣayāsma
-
YAṬ-IŚ 166,13
dādipratyakṣatvavacanād iti cet, tathā'pi na sukhādibhirvya
-
YAṬ-IŚ 166,14
bhicāraḥ, syādvādibhiḥ sāṃsārikasukhādīnāṃ kathaṃcitsparśavad
-
YAṬ-IŚ 166,15
dravyaguṇatvasya pratijñānāt | yathaiva hy ātmaparyāyāḥsukhādayaś cidrū
-
YAṬ-IŚ 166,16
pasamanvayās tathā sadvedyādipaudgalikakarmadravyaparyāyāśca, svaparataṃ
-
YAṬ-IŚ 166,17
trīkaraṇarūpasamanvayād audayikabhāvānāṃkarmadravyasvabhāvatvasiddheḥ |
YAṬ-IŚ 166,18
muktasukhajñānadarśanādibhis tu guṇairasparśavaddravyātmaguṇair na vya
-
YAṬ-IŚ 166,19
bhicāras teṣām asmadādyapratyakṣatvādasmadādiviśiṣṭayogipratyakṣa
-
YAṬ-IŚ 166,20
viṣayatvāt teṣām ayāvadūdravyabhāvitvābhāvāc cānaṃtatvenayāvad ātma
-
YAṬ-IŚ 166,21
dravyaṃ bhavanaśīlatvāt | tato niravadyam evaviruddhasādhanatvam etasya
YAṬ-IŚ 166,22
hetor iti sparśavad dravyaparyāya eva śabdaḥ pratītibalātsiddhiḥ |
YAṬ-IŚ 167,01
śabdayogyapudgalānāṃ sarvatra bhāvād anyathākacittalvādikāraṇa
-
YAṬ-IŚ 167,02
sadbhāve 'pi śabdapariṇāmānutpattiprasaṃgāt | na caśabdapariṇā
-
YAṬ-IŚ 167,03
manimittasannidhau kvacit kadācic chabdānutpattiḥ syāt sa caśa
-
YAṬ-IŚ 167,04
bdapariṇāmo naika eva nānāśrotṛbhiḥ śravaṇavirodhāt | śrotrasyā
-
YAṬ-IŚ 167,05
prāpyakāritvān na tadvirodha iti cet; na, tasyāprāpyakāritve
YAṬ-IŚ 167,06
karṇaśaṣkulyantaḥ praviṣṭamaśakaśabdagrahaṇayogāt cakṣuṣo'prā
-
YAṬ-IŚ 167,07
pyakāriṇaḥ tārakāprāptāṃjanādigrahaṇadarśanāt tathā cedamabhidhī
-
YAṬ-IŚ 167,08
yate — nāprāpyakāri śrotraṃ prāptaśabdagrahaṇāt sparśanādivat, yat pu
-
YAṬ-IŚ 167,09
nar aprāpyakāri tan na prāptaviṣayagrāhi dṛṣṭaṃ yathā cakṣuriti ni
-
YAṬ-IŚ 167,10
ścitavyatirekād anumānād aprāpyakāritvapratiṣedhaḥ śrotrasyaśreyā
-
YAṬ-IŚ 167,11
n eva | nanu cāprāpyakāriṇā manasā prāptasya sukhādergrahaṇād
YAṬ-IŚ 167,12
vyabhicāra iti cen na sukhāder ātmani samavetasya manasāprāptya
-
YAṬ-IŚ 167,13
bhāvāt | manasā saṃyukte puṃsi sukhādeḥ samavāyātsaṃyuktasa
-
YAṬ-IŚ 167,14
mavāyāprāptir iti cet na, dūrasthair api manasaḥprāptiprasaṃgāt,
YAṬ-IŚ 167,15
manasā saṃyuktasyātmanas taiḥ saṃyogāt saṃyuktasaṃyogasyaprāpti
-
YAṬ-IŚ 167,16
tvāt, sākṣāt tair aprāptir manasa iti cet, sukhādibhir apisākṣā
-
YAṬ-IŚ 167,17
tprāptiḥ kim asti ? paraṃparayā tair bhanasaḥ prāptis tu naprāpyakāritvaṃ
YAṬ-IŚ 167,18
sādhayati dūrārthair iveti sarvatrā'py aprāpyakāritvemanasas tato
YAṬ-IŚ 167,19
na tena vyabhicāra iti śreyān eva śrotrasyaprāpyakāritvasādhano
YAṬ-IŚ 167,20
hetuḥ | ye tv āhuḥ śabdo 'prāpta eveṃdriyeṇa gṛhyatedūrāditvena
YAṬ-IŚ 167,21
gṛhyamāṇatvād rūpavad iti | te 'pi na parīkṣakāḥ, gaṃdhenavyabhicā
-
YAṬ-IŚ 167,22
rāt sādhanasya | gandhadravyasya gandhādhiṣṭhānasyadūrāditvāt
YAṬ-IŚ 168,01
gaṃdhasya dūrāditvena gṛhyamāṇatvān na tenavyabhicāra iti cet
YAṬ-IŚ 168,02
na, śabdasyāpi tadadhiṣṭhānabheryādidūrāditvena dūre śabdodūratare
YAṬ-IŚ 168,03
dūratame veti grahaṇād upacārāt, dūrāditvena gṛhyamāṇatvasyahetoḥ
YAṬ-IŚ 168,04
paramārthato 'siddhatvāpatteḥ | tataḥ prāpta eva śabdovivādā
-
YAṬ-IŚ 168,05
pannaḥ parigṛhyate śabdatvātkarṇaśaṣkulyantaḥpraviṣṭamaśakaśabda
-
YAṬ-IŚ 168,06
vad iti prāpyakāri śrotraṃ siddhaṃ | tathā caikasya śabdasyayuga
-
YAṬ-IŚ 168,07
nnānādeśasthajanaśrotraiḥ prāptyasaṃbhavānnānāśabdapariṇāmāḥ sarva
-
YAṬ-IŚ 168,08
dikkāḥ prajāyante svapratibandhakakuḍyādyasaṃbhavesvāvarodhakanali
-
YAṬ-IŚ 168,09
kādyasaṃbhave ca svapratighātakaghanatarakuḍyādivirahe casati gaṃdha
-
YAṬ-IŚ 168,10
pariṇāmavat, samānāś ca sarve gavādiśabdavivarttāḥsamānatālvā
-
YAṬ-IŚ 168,11
dikāraṇaprabhavatvāt samānakastarikādidravyaprabhavagandhavivarttavat,
YAṬ-IŚ 168,12
śabdopādānapudgalānāṃ sarvaśabdapariṇāmasamarthānāṃ sarvatrasadbhā
-
YAṬ-IŚ 168,13
ve 'pi pratiniyatahetuvaśāt prativiśiṣṭaśabdapariṇāmāś caniścī
-
YAṬ-IŚ 168,14
yante, gandhopādānapudgalānāṃ sarveṣāṃ sarvatrasarvagandhapariṇāma
-
YAṬ-IŚ 168,15
samarthānāṃ saṃbhave 'pi pratiniyatahetugandhavaśātprativiśiṣṭagandha
-
YAṬ-IŚ 168,16
pariṇāmavat |
YAṬ-IŚ 168,17
nanu ca vāyava eva śabdopādānaṃ teṣāṃ sarvatra sarvadāsadbhā
-
YAṬ-IŚ 168,18
vād anyathā vyaṃjanādinā tadabhivyakter ayogādvegavadvāyvantareṇā
-
YAṬ-IŚ 168,19
bhighātāc ceti kecit | te 'pi vāyavīyaṃ śabdam ācakṣāṇāḥśro
-
YAṬ-IŚ 168,20
tragrāhyaṃ katham ācakṣīran tasya sparśanagrāhyatvaprasaṃgātsparśavat |
YAṬ-IŚ 168,21
tathā hi — vāyavīyasparśanendriyagrāhyaḥ śabdovāyvasādhāraṇagu
-
YAṬ-IŚ 168,22
ṇatvāt, yo yadasādhāraṇaguṇaḥ sa tadindriyagrāhyaḥ siddhoyathā
YAṬ-IŚ 169,01
pṛthivyaptejo 'sādhāraṇaguṇogaṃdharasarūpaviśeṣaguṇaḥ pārthivāpya
-
YAṬ-IŚ 169,02
taijasaghrāṇarasananayanendriyagrāhyaḥ, vāyvasādhāraṇaguṇaśca śabda
-
YAṬ-IŚ 169,03
s tasmād vāyavīyasparśanendriyagrāhya itiśrotraparikalpanāvaiyarthya
-
YAṬ-IŚ 169,04
m āpadyate | yadi punar ākāśasahakārikaraṇātvācchabdasyākāśa
-
YAṬ-IŚ 169,05
samavāyena śrotreṇa grahaṇam urarīkriyate tadā sparśasyā'piśrotra
-
YAṬ-IŚ 169,06
grāhyatvaprasaṃga stasyāpy ākāśasahakārivāyūpādānatvācchabdavat |
YAṬ-IŚ 169,07
gandhādīnāṃ ca śrotravedyatvaṃ syādākāśasahakāripṛthivyādyupā
-
YAṬ-IŚ 169,08
danatvāt | na hyākāśaṃ kasyacid utpattau svopādānāt sahakārina
YAṬ-IŚ 169,09
bhavet, sarvotpattimatāṃ nimittakāraṇāt kālādivat | syānmataṃ,
YAṬ-IŚ 169,10
nā'yaṃ niyamo 'sti yo yadasādhāraṇaguṇaḥ sa tadindriya
-
YAṬ-IŚ 169,11
grāhya iti pārthivasya paṃcaprakārasya varṇasyaṣaṭprakārasya rasasyā
-
YAṬ-IŚ 169,12
nuṣṇāśītasya pākajasya sparśasya capārthivaghrāṇeṃdriyagrāhyatva
-
YAṬ-IŚ 169,13
prasaṃgāt tathā śītasparśasya śītasya ca rūpasyāpyarasanendriyavedya
-
YAṬ-IŚ 169,14
tvaṃ, taijasasya coṣṇasparśasya taijasacakṣur vedyatvaṃkathaṃ vinivāryeta ?
YAṬ-IŚ 169,15
tanniyamakalpanāyām iti yasya yasmād iṃdriyād vijñānamutpadyate tasya
YAṬ-IŚ 169,16
tadiṃdriyagrāhyatvaṃ byavatiṣṭhate tathā pratīteratilaṃghayitum aśakteḥ keva
-
YAṬ-IŚ 169,17
lamiṃdriyasya pratiniyatadravyopādānatvaṃ sādhyatepratiniyataguṇa
-
YAṬ-IŚ 169,18
grāhayakatvād iti | tad etad asāraṃ, pratiniyatadravyopādanatva
-
YAṬ-IŚ 169,19
sya ghrāṇādīnāṃ sādhayitum aśakyatvāt | pārthivaṃ ghrāṇaṃrūpā
-
YAṬ-IŚ 169,20
diṣu sannihiteṣu pārthivagandhasyaivābhivyaṃjakatvānnāgakarṇi
-
YAṬ-IŚ 169,21
kāvimardakakaratalavad ity anumānasya sūryaraśmibhir udakasekena
YAṬ-IŚ 169,22
cānekāntāt | dṛśyate hi tailābhyaktasya sūryamarīci
-
YAṬ-IŚ 170,01
bhir gandhābhivyaktir bhūmes tūdakas ekeneti | tathārasaneṃdriyam āpya
-
YAṬ-IŚ 170,02
m eva rūpādiṣu sannihiteṣu rasasyaivābhivyaṃjakatvāl lālāvadi
-
YAṬ-IŚ 170,03
ty atrā'pi hetor lavaṇena vyabhicārāt tasyānāpyatvenarasābhivyaṃ
-
YAṬ-IŚ 170,04
jakatvasiddheḥ | tathā cakṣus taijasam eva rūpādiṣusannihiteṣu rūpa
-
YAṬ-IŚ 170,05
syaivābhivyaṃjakatvāt pradīpādivad ity atrā'pi hetormāṇikyodyo
-
YAṬ-IŚ 170,06
tena vyabhicārāt | na ca māṇikyaprabhā taijasīmūloṣṇadravya
-
YAṬ-IŚ 170,07
vatī prabhā tejastadviparītā bhūr iti vacanāt | tathāvāyavyaṃ sparśanaṃ
YAṬ-IŚ 170,08
rūpādiṣu sannihiteṣu sparśasyaivābhivyaṃjakatvāttoyaśītasparśavyaṃja
-
YAṬ-IŚ 170,09
kavāyvavayavivad ity atrā'pi karpūrādināsalilaśītasparśavyaṃjakena
YAṬ-IŚ 170,10
hetor vyabhicārāt, pṛthivyaptejaḥsparśābhivyaṃjakatvāc casparśanendriyasya
YAṬ-IŚ 170,11
pṛthivyādikāryatvaprasaṃgāc ca vāyusparśābhivyaṃjakatvādvāyukāryatvavat
YAṬ-IŚ 170,12
etena cakṣuṣas tejorūpābhivyaṃjakatvāt tejaḥkāryatvavatpṛthivyapsa
-
YAṬ-IŚ 170,13
mavāyirūpavyaṃjakatvāt pṛthivyapkāryatvaprasaṃgaḥpratipāditaḥ | rasa
-
YAṬ-IŚ 170,14
nasya cāpy arasābhivyaṃjakatvādapakāryatvavatpṛthvīrasābhivyaṃjaka
-
YAṬ-IŚ 170,15
tvāt pṛthivīkāryatvaprasaṃgaś ca tathā nābhasaṃ śrotraṃrūpādiṣu sannihi
-
YAṬ-IŚ 170,16
teṣu śabdasyaivābhivyaṃjakatvāt, yat punar na nābhasaṃ tatraśabdābhi
-
YAṬ-IŚ 170,17
vyaṃjakaṃ yathā ghrāṇādi, śabdasyābhivyaṃjakaṃ ca śrotraṃta
-
YAṬ-IŚ 170,18
smān nābhasam ity anumānasyāpy aprayojakatvātnabhoguṇatvāsiddheḥ
YAṬ-IŚ 170,19
śabdasya samarthanāt nabhasi samavetasya grahaṇasaṃbhavāt | tato
YAṬ-IŚ 170,20
nendriyāṇi pratiniyatabhūtaprakṛtīni vyavatiṣṭhantepramāṇābhā
-
YAṬ-IŚ 170,21
vāt pratiniyateṃdriyayogyapudgalārabdhāni tu dravyeṃdriyāṇiprati
-
YAṬ-IŚ 170,22
niyatabhāvendriyopakaraṇatvānyathā'nupapatter bhāvendriyāṇāmeva spa
-
YAṬ-IŚ 171,01
rśanādīnāṃsparśādijñānāvaraṇavīryāntarāyakṣayopaśamaviśeṣalakṣa
-
YAṬ-IŚ 171,02
ṇānāṃ sparśādiprakāśakatvasiddher iti paudgalikaḥ śabdaḥpaudgali
-
YAṬ-IŚ 171,03
kadravyendriyābhivyaṃgyatvāt sparśarasagandhavarṇavat, napunarvāyavīyo
YAṬ-IŚ 171,04
nabhoguṇo vā sarvagatamūrttanityadravya vā pramāṇābhāvāt | prapaṃ
-
YAṬ-IŚ 171,05
cataḥ pratipāditaṃ caitat tattvārthālaṃkāre pratipattavyaṃ | tena
YAṬ-IŚ 171,06
śabdasya dravyaṃ pudgalākhyaṃ vbahiraṃgasya niścīyate, tathā ca svadra
-
YAṬ-IŚ 171,07
vyataḥ śabdātmakaṃ vākyam asti na paradravyataḥsarvātmakatvaprasaṃ
-
YAṬ-IŚ 171,08
gāt, paradravyataś ca nāsti vākyaṃ na punaḥ svadravyatastasyādra
-
YAṬ-IŚ 171,09
vyātmakatvaprasaṃgād iti vidhipratiṣedhātmakaṃ vākyaṃsiddham |
YAṬ-IŚ 171,10
tathā svakṣetrakālābhyām asti vākyaṃ na parakṣetrakālābhyāṃsarva
-
YAṬ-IŚ 171,11
kṣetrakālātmakatvaprasaṃgāt, parakṣetrakālābhyām eva nāstina punaḥ
YAṬ-IŚ 171,12
svakṣetrakālābhyāṃ, tasyākṣetrakālatvāpatteḥ | tad evaṃsāmānyato
YAṬ-IŚ 171,13
vidhiniṣedhātmakaṃ, vākyaṃ sarvāntavat kathyate sarvāntānāṃvidhini
-
YAṬ-IŚ 171,14
ṣedhābhyāṃ saṃgrahāt, tadanātmakasya kasyacidantasyāsaṃbhavāt | vi
-
YAṬ-IŚ 171,15
śeṣatas tu bhedābhedātmakaṃ dravyaparyāyavyaktyātmakatvāt, tatra dravyaṃ
YAṬ-IŚ 171,16
śabdaḥ kriyāvattvād vāṇādivad itiśabdayogyapudgaladravyārthādeśād
YAṬ-IŚ 171,17
dravyatvasiddhiḥ tathā paryāyaḥ śabdaḥprādurbhāvapradhvaṃsavattvād gaṃdhādiva
-
YAṬ-IŚ 171,18
d iti śravaṇajñānagrāhyaśabdaparyāyārthādeśād itiparyāyatvasiddhiḥ |
YAṬ-IŚ 171,19
tathā visadṛśapariṇāmaviśeṣātmakaṃsadṛśapariṇāmasāmānyātmakaṃ
YAṬ-IŚ 171,20
ca vākyaṃ śabdadravyāṇāṃ śabdaparyāyāṇāṃ ca nānātvātparasparā
-
YAṬ-IŚ 171,21
pekṣayā samānetarapariṇāmasiddher gandhādidravyaparyāyavaditi sarvā
-
YAṬ-IŚ 172,01
ntavadvākyaṃ siddhaṃ dravyaparyāyasāmānyaviśeṣeṣusarvāntānām antarbhā
-
YAṬ-IŚ 172,02
vāt sarvasyāntasya tatsvabhāvānatikramāt |
YAṬ-IŚ 172,03
nanv evaṃ dravyaparyāyasāmānyaviśeṣātmakasyasarvāntavattve
YAṬ-IŚ 172,04
vākyasya yugapat tathā vyavahāraprasaṃga iti na śaṃkanīyaṃ, tadgu
-
YAṬ-IŚ 172,05
ṇamukhyakalpam iti vacanāt | dravyasya hi guṇatvakalpanāyāṃ
YAṬ-IŚ 172,06
paryāyasya mukhyatvakalpanāt paryāyo vākyam iti vyavahāraḥprava
-
YAṬ-IŚ 172,07
rttate paryāyasya tu guṇakalpanatve mukhyakalpaṃ dravyam itivākye
YAṬ-IŚ 172,08
dravyatvavyavahāraḥ pratīyate tathā sāmānyasya guṇakalpatveviśe
-
YAṬ-IŚ 172,09
ṣasya mukhyakalpatvād viśeṣo vākyam iti vyavahriyate, viśeṣasya
YAṬ-IŚ 172,10
ca guṇakalpatve sāmānyasya mukhyakalpanāt sāmānyaṃ vākyamiti
YAṬ-IŚ 172,11
vyavahārāt, sunirṇītāsaṃbhadbādhakapramāṇātsarvāntavadvākyaṃ ni
-
YAṬ-IŚ 172,12
ścīyate, saṃkaravyatikaravyatir ekeṇa sarvāntānāṃ tatravyavasthā
-
YAṬ-IŚ 172,13
nād virodhādīnāṃ tatrānavakāśāt parasparāpekṣatvāt | nacaivaṃ para
-
YAṬ-IŚ 172,14
sparanirapekṣam api sarvāntavad vākyaṃ kalpayituṃ śakyaṃ"sarvāntaśūnyaṃ
YAṬ-IŚ 172,15
ca mitho 'napekṣam" iti vacanāt | na hi vidhinirapekṣoniṣedho
-
YAṬ-IŚ 172,16
sti kasyacit kathaṃcit kvacidvidhīyamānasyaivānyatrā'nyadānyathā
YAṬ-IŚ 172,17
niṣedhyamānatvadarśanāt, nā'pi niṣedhanirapekṣovidhirasti sarvasya
YAṬ-IŚ 172,18
sarvātmakatvaprasaṃgāt | tathā na dravyaparyāyau mitho'napekṣau tatta
-
YAṬ-IŚ 172,19
dbhāvānyathānupapatteḥ, nāpi sāmānyaviśeṣau mitho 'napekṣauvidyete
YAṬ-IŚ 172,20
tadbhāvavirodhād iti sarvāntaśūnyaṃ na mithonapekṣaṃ vākyaṃsiddhaṃ;
YAṬ-IŚ 172,21
tadviṣayatvāt parasparanirapekṣāṇāṃ sarveṣām antānāmekatvādīnāṃ ni
-
YAṬ-IŚ 172,22
rūpyamāṇānāṃ sarvathā'py asaṃbhavāt |
YAṬ-IŚ 173,01
tena yad uktaṃ dharmakīrtinā
-
YAṬ-IŚ 173,02
bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ |
YAṬ-IŚ 173,03
yasmād anekam ekaṃ ca rūpaṃ teṣāṃ na vidyate || iti |
YAṬ-IŚ 173,04
tat syādvādinām abhimatam eva |
YAṬ-IŚ 173,05
tad etat tu samāyātaṃ yad vadanti vipaścitaḥ |
YAṬ-IŚ 173,06
yathā yathārthāś ciṃtyante viśīryante tathā tathā ||
YAṬ-IŚ 173,07
ityādivat | parasparanirapekṣāṇāṃ kenacid rūpeṇārthānāṃ
YAṬ-IŚ 173,08
vyavasthāpayitum aśakyatvāt | tataḥ sarvāpadām antakaraṃtavaiva
YAṬ-IŚ 173,09
paramāgamalakṣaṇaṃ tīrthaṃ sakaladurnayānām aṃtakaratvāttatkāraṇaśā
-
YAṬ-IŚ 173,10
rīrikamānasikavividhaduḥkhalakṣaṇānām āpadāmantakaratvopapattaḥ |
YAṬ-IŚ 173,11
mithyādarśananimittā hi sarvāḥ prāṇinām āpada iti sarvami
-
YAṬ-IŚ 173,12
thyādarśanānām antakaraṃ tīrthaṃ sarvāpadām antakaraṃsiddhaṃ | tata eva
YAṬ-IŚ 173,13
niraṃtaṃ kenacin mithyādarśanena vicchettum aśakteravicchedatva
-
YAṬ-IŚ 173,14
siddheḥ | tathā sarvodayaṃ tīrtham idaṃ tavaitra sarveṣāmabhyudayakāra
-
YAṬ-IŚ 173,15
ṇānāṃ samyagdarśanajñānacāritrabhedānāṃ hetutvādabhyudayahetutvopa
-
YAṬ-IŚ 173,16
patteḥ | sarva udayo 'bhyudayo 'smād iti sarvodayaṃ tīrthamidaṃ tavai
-
YAṬ-IŚ 173,17
veti vacanāt | pareṣāṃ tadasaṃbhavaḥ siddha eva |
YAṬ-IŚ 173,18
nanu paro 'py evaṃ brūyān nairātmyavādina eva tīrthaṃsarvodayaṃ
YAṬ-IŚ 173,19
sarvāpadāmantakaraṃ na punaḥ pareṣām iti | tad uktam —
YAṬ-IŚ 173,20
sāhaṃkāre manasi na śamaṃ yāti janmaprabaṃdho
YAṬ-IŚ 173,21
nāhaṃkāraś calati hṛdayād ātmadṛṣṭau ca satyām |
YAṬ-IŚ 173,22
anyaḥ śāstā jagati ca yato nāsti nairātmyavādā
-
YAṬ-IŚ 174,01
n nānyas tasmād upaśamavidhes tvanmatād asti mārgaḥ || iti
YAṬ-IŚ 174,02
tathā'nyaḥ paramātmavādī brūyāt paramabrahmaṇa evatīrthaṃ sa
-
YAṬ-IŚ 174,03
rvodayaṃ na pareṣāṃ nairātmyavādyādīnāṃ tatrasaṃśayahetutvāt |
YAṬ-IŚ 174,04
tathā coktam —
YAṬ-IŚ 174,05
yo lokāñjvalayaty analpam ahimā so 'py eṣa tejonidhi
-
YAṬ-IŚ 174,06
r yasmin saty avabhāti nāsati punar devo 'ṃśumālī svayam |
YAṬ-IŚ 174,07
tasmin bodhamayaprakāśaviśade mohāndhakārāpahe,
YAṬ-IŚ 174,08
ye 'ntaryāmini pūruṣe pratihatāḥ saṃśerate te hatāḥ ||
YAṬ-IŚ 174,09
evam anyopiśvaravādīśvarāder eva tīrthaṃ sarvodayam itisyā
-
YAṬ-IŚ 174,10
dvāditīrtham anekadhā dveṣṭi | so 'pi —
YA 63a
kāmaṃ dviṣann apy upapatticakṣuḥ
YA 63b
samīkṣatāṃ te samadṛṣṭir iṣṭam |
YA 63c
tvayi dhruvaṃ khaṃḍitamānaśṛṃgo
YA 63d
bhavaty abhadro 'pi samantabhadraḥ ||
63
||
YAṬ-IŚ 174,15
kāmaṃ yatheṣṭaṃ svadurāgamavāsanāvaśīkṛtāntaḥka
-
YAṬ-IŚ 174,16
raṇaḥ sarvathaikāntavādī dviṣann apitavānekāntāmṛtasamudrasya tīrthaṃ
YAṬ-IŚ 174,17
darśanamohodayākulitabuddhis te taveṣṭam anekāntātmakamantarvahiś ca
YAṬ-IŚ 174,18
jīvāditattvaṃ samīkṣatāṃ parīkṣatāṃ samadṛṣṭiḥsanmadhyasthavṛttirūpapa
-
YAṬ-IŚ 174,19
tticakṣur bhūtvā, mātsaryacakṣuṣas tattvasamīkṣāyāmanadhikārād asamadṛ
-
YAṬ-IŚ 174,20
ṣṭeś ca rāgadveṣakaluṣitātmana ity ubhayaviśeṣeṇavacanamupapatticakṣuḥ sa
-
YAṬ-IŚ 174,21
madṛṣṭir iti, sa tathā samīkṣamāṇas taveṣṭaṃ śāsanaṃ tvayyeva bhagavati
YAṬ-IŚ 175,01
khaṃḍitamānaśṛṃgo bhavati dhruvam iti saṃbaṃdhaḥ | māno hi sarvathai
-
YAṬ-IŚ 175,02
kāntābhimānaḥ sa eva śṛṃgaṃ svāśrayasya vivekaśūnyatayāpaśukara
-
YAṬ-IŚ 175,03
ṇāt, khaṃḍitaṃ pratidhvastaṃ mānaśṛṃgaṃ yasya sakhaṃḍitamānaśṛṃgaḥ,
YAṬ-IŚ 175,04
parityaktasarvathaikāntābhimāna ity arthaḥ | tathā cā'bhadro'pi
YAṬ-IŚ 175,05
mithyādṛṣṭir api samaṃtabhadraḥ samantataḥ samyagdṛṣṭirbhavatīti
YAṬ-IŚ 175,06
tātparyaṃ | abhadraṃ hi saṃsāraduḥkham anaṃtaṃ tatkāraṇatvānmithyāda
-
YAṬ-IŚ 175,07
rśanam abhadraṃ tadyogān mithyādṛṣṭir abhadra iti kathyatesa ca samadṛṣṭi
-
YAṬ-IŚ 175,08
r bhūtvopapatticakṣuṣā samīkṣamāṇas tavaiveṣṭaṃśraddhatte sarvathaikānta
-
YAṬ-IŚ 175,09
vādīṣṭasyopapattiśūnyatvāt tatropapattīnāṃ mithyātvāttadabhimā
-
YAṬ-IŚ 175,10
navināśāt, tathā taveṣṭaṃ śraddadhānaś ca samyagdṛṣṭiḥ syātsamantād bha
-
YAṬ-IŚ 175,11
drasya kalyāṇasyānaṃtasukhakāraṇasya samyagdarśanasyaprādurbhāvā
-
YAṬ-IŚ 175,12
t samantabhadro bhavaty eva | sati darśanamohavigameparīkṣāyās tatkā
-
YAṬ-IŚ 175,13
raṇatvāt, tattvaparikṣā hi kutaścitparīkṣyajñānāvaraṇavīryāntarā
-
YAṬ-IŚ 175,14
yakṣayopaśamaviśeṣāt kasyacit kvadācit kathaṃcitpravartteta, sā ca
YAṬ-IŚ 175,15
pravartamānā tattvaniścayam atattvavyavacchedena ghaṭayati, taddhaṭanā ca
YAṬ-IŚ 175,16
darśanamohopaśamakṣayakṣayopaśamasadbhāve tattvaśraddhānaṃsamyagdarśanaṃ
YAṬ-IŚ 175,17
prādurbhāvayati | tenopapatticakṣuṣā samīkṣāṃ vidadhānaḥsamyagdṛṣṭiḥ
YAṬ-IŚ 175,18
samaṃtabhadraḥ syād iti pratipadyemahi bādhakābhāvāt | na hiparī
-
YAṬ-IŚ 175,19
kṣāyām upapattibalān nairātmyam evopaśamavidher mārga itivyavatiṣṭhate |
YAṬ-IŚ 175,20
syān mataṃ, janmaprabaṃdhasya kāraṇam ahaṃkāras tadbhāvebhāvāt tada
-
YAṬ-IŚ 175,21
bhāve cābhāvāt tasya cāhaṃkārasya kāraṇamātmadṛṣṭiḥ sāca
-
YAṬ-IŚ 175,22
nairātmyabhāvanayā tadviruddhayā praśamyate tadupaśamāccāhaṃkāraś ce
-
YAṬ-IŚ 176,01
tasi samūlatalam upaśāmyati tadupaśamāc ca dehināṃjanmaprabaṃdha
-
YAṬ-IŚ 176,02
syopaśamo niścīyate tena tatkāraṇābhāvāt tenopapattivalādevo
-
YAṬ-IŚ 176,03
paśamavidher nairātmyabhāvanaiva mārgaḥ samavatiṣṭhate | tadasad eva, ā
-
YAṬ-IŚ 176,04
tmadarśanasyaiva janmaprabaṃdhopaśamavidhimārgatvopapattestathā hi — ja
-
YAṬ-IŚ 176,05
nmaprabaṃdhasya hetur ahaṃkāro mohodayanimitto'haṃtāmātranimitto
YAṬ-IŚ 176,06
vā ? prathamapakṣe nātmadṛṣṭihetukaḥ syād avidyātṛṣṇākṣaye'pi ci
-
YAṬ-IŚ 176,07
ttamātranibaṃdhanatvaprasaṃgāt | saty evāvidyātṛṣṇodayecittam ahaṃkā
-
YAṬ-IŚ 176,08
rasya hetur iti cet, tarhi satyeva mohodaye 'haṃkāraheturātmadṛṣṭi
-
YAṬ-IŚ 176,09
r iti kim anupapannaṃ | dvitīyapakṣe tu yuktivirodhaḥsaṃsārasyāhaṃ
-
YAṬ-IŚ 176,10
tāmātranimittatve muktasyāpi saṃsāraprasaṃgāt, tatonāhaṃtāmātraṃ
YAṬ-IŚ 176,11
janmaprabaṃdhahetur avidya tṛṣṇāśūnyātvātsugatacittāhaṃtāmātravad ity u
-
YAṬ-IŚ 176,12
papattyā'haṃtāmātrahetutvaṃ saṃsārasya bādhyata eva | na casugataci
-
YAṬ-IŚ 176,13
ttasyāhaṃtāmātram api nāstīti yuktaṃ vaktuṃ, svasaṃvedanasyāhaṃ su
-
YAṬ-IŚ 176,14
gata iti pratibhāsamānasyābhāvaprasaṃgāt | na hy aham itivika
-
YAṬ-IŚ 176,15
lpo 'haṃtāmātraṃ sakalavikalpaśūnyasya yoginastadasaṃbhavāt, nā
-
YAṬ-IŚ 176,16
'py aham asya svāmīti mamedabhāvo 'haṃtāmātraṃ tasyamohodayani
-
YAṬ-IŚ 176,17
ttasya kṣīṇamohe yogini saṃbhavābhāvāt | tato na sādhyaśūnyo
YAṬ-IŚ 176,18
dṛṣṭāntaḥ sādhanaśūnyo vā sugatacitte svayamavidyātṛṣṇāśūnya
-
YAṬ-IŚ 176,19
tvasya saugatair abhīṣṭatvāt | nanv ātmadṛṣṭeravidyātṛṣṇāśūnyatvāsaṃ
-
YAṬ-IŚ 176,20
bhavād ātmadṛṣṭer evāvidyātvād avidyāyā eva ca tṛṣṇāhetutvādavidyā
-
YAṬ-IŚ 176,21
tṛṣṇāśūnyatvam asiddham eveti cet, nātmadṛṣṭeravidyātvāsiddheś citta
-
YAṬ-IŚ 176,22
kṣaṇadṛṣṭivat yathaiva hi pratikṣaṇaṃ cittadarśanaṃ vidyātadantareṇa
YAṬ-IŚ 177,01
buddhisaṃcaraṇānupapattes tathānādyanaṃtātmadṛṣṭirapi tadabhāve 'haṃtāpra
-
YAṬ-IŚ 177,02
tyabhijñānasyānupapatteḥ | cittasaṃtāno'haṃtāpratyabhijñānahetur iti
YAṬ-IŚ 177,03
cet na, tasyāvastutvāt, vastutve vā sa evātmā syān nāma
-
YAṬ-IŚ 177,04
mātrabhedāt | tataḥ kathaṃcin nityasya kṣaṇikasya cātmanodarśa
-
YAṬ-IŚ 177,05
rahaṃkāranibaṃdhanajanmapranyasyamāhahetukāhaṃkāranivṛttihetutvasiddhe
-
YAṬ-IŚ 177,06
nasyāvidyātṛṣṇāśūbaṃdhasyopaśamopapatter nanairātmyabhāvanopaśama
-
YAṬ-IŚ 177,07
vidher mārgaḥ sidhyet puruṣādvaitabhāvanāvat |
YAṬ-IŚ 177,08
na hi puruṣādvaite saṃsāramokṣatatkāraṇasaṃbhavodvaitaprasaṃgāt |
YAṬ-IŚ 177,09
nā'pi kecil lokāḥ santi tejonidhir vā yas tān jvālayati
YAṬ-IŚ 177,10
bhāti ca paramātmani saty eva nāsatīti mohāndhakārāpahobodha
-
YAṬ-IŚ 177,11
mayaprakāśaviśado 'ntaryāmī puruṣaḥ siddhyet, tasmiṃś ca yesaṃśe
-
YAṬ-IŚ 177,12
rate te hatāḥ syuḥ | sarvasyāsya prapaṃcasyānādyavidyāvalātparika
-
YAṬ-IŚ 177,13
lpane ca na paramārthataḥ kaścid upaśamavidher mārgaḥ syānnairātmyadarśa
-
YAṬ-IŚ 177,14
navat | eteneśvarādir evopaśamavidher mārga itibruvannirastaḥ, tasyā
-
YAṬ-IŚ 177,15
py upapattivādhitatvāt sugatādivad ity āptaparīkṣāyāṃvistaratas ta
-
YAṬ-IŚ 177,16
ttvārthālaṃkāre ca nirūpitaṃ tataḥ pratipattavyaṃ |
YAṬ-IŚ 177,17
nanv evaṃ bhagavati varddhamāne rāgād eva bhavatāṃstotraṃ dveṣād eva
YAṬ-IŚ 177,18
vānyeṣu doṣodbhāvanaṃ na punaḥ paramārthata ity āśaṃkāṃnirākurvanto
YAṬ-IŚ 177,19
vṛttam āhuḥ —
YA 64a
na rāgān naḥ stotraṃ bhavati bhavapāśacchidi munau
YA 64b
na cānyeṣu dveṣād apaguṇakathābhyāsakhalatā |
YA 64c
kimu nyāyānyāyaprakṛtaguṇadoṣajñamanasā
YA 64d
hitānveṣopāyas tava guṇakathāsaṃgagaditaḥ ||
64
||
YAṬ-IŚ 178,03
na rāgān no 'smākaṃ parīkṣāprādhānānaṃ bhavati va
-
YAṬ-IŚ 178,04
rddhamāne 'stotraṃ pravṛttaṃ kīrtyā mahatyā bhuvivardhamānam ity ādikaṃ
YAṬ-IŚ 178,05
bhavato muner bhavapāśaccheditvāt tadarthitayāstotrasyopapattaḥ, ' na cā
-
YAṬ-IŚ 178,06
nyeṣv anekāntavādiṣu dveṣādevāpaguṇakathābhyāsena khalatāna
-
YAṬ-IŚ 178,07
stata eva kimuta nyāyānyāyajñamanasāṃprakṛtaguṇadoṣajñamanasāṃ ca
YAṬ-IŚ 178,08
ca hitāhitānveṣaṇopāyas tava guṇakathāsaṃgenagadita iti nā
-
YAṬ-IŚ 178,09
prekṣāpūrvakāritā sūreḥ, śraddhāguṇajñatayor evaparamātmastotre yuktya
-
YAṬ-IŚ 178,10
nuśāsane prayojakatvāt | sāmprataṃ stotraphalaṃ sūrayaḥprārthayanti |
YA 65a
iti stutyaḥ stutyais tridaśamunimukhyaiḥ praṇihitaiḥ
YA 65b
stutaḥ śaktyā śreyaḥpadam adhigatas tvaṃ jina mayā |
YA 65c
mahāvīro vīro duritaparasenābhivijaye
YA 65d
vidheyā me bhaktiḥ pathi bhavata evāpratinidhau ||
65
||
YAṬ-IŚ 178,15
bhavato jinasya pathi mārge samyagdarśanajñānacāri
-
YAṬ-IŚ 178,16
tralakṣaṇo 'pratinidhau — praninidhir ahite'nyayogavyavacchedena ni
-
YAṬ-IŚ 178,17
rṇīte bhaktim ārādhanāṃ vidheyās tvaṃ jina ? me bhagavanniti sto
-
YAṬ-IŚ 178,18
traphalaprārthanā paramanirvāṇaphalasya tanmūlatvāt | kutaḥsvapathi
YAṬ-IŚ 178,19
bhaktiṃ vidheyās tvam iti cet, yato dūritaparasenābhivijayevī
-
YAṬ-IŚ 178,20
ras tvaṃ yataś ca mahāvīraḥ śreyaḥpadam adhigatatvāt yataśca stutaḥ
YAṬ-IŚ 178,21
śaktyā mayeti | kasmāt tvaṃ stuta iti cet, stutyo yasmāt
YAṬ-IŚ 179,01
svayaṃ stutyair api tridaśamukhyaiḥ surendrairmunimukhyaiś ca gaṇadharadevā
-
YAṬ-IŚ 179,02
dibhiḥ praṇihitair ekāgramanaskair iti hetuhetusadbhāvenapadaghaṭanā
YAṬ-IŚ 179,03
vidheyā | na hi duritaparasenābhivijayo vīratvam antareṇasaṃbhava
-
YAṬ-IŚ 179,04
ti, avīreṣu vīryātiśayaśūnyeṣu tadaghaṭanāt, yato 'yaṃvīratve
-
YAṬ-IŚ 179,05
nānatavīryatvalakṣaṇe sādhye hetur na syāt | na cāyaṃkarmaripuse
-
YAṬ-IŚ 179,06
nābhivijayo jinasyāsiddha eva |
YAṬ-IŚ 179,07
"tvaṃ śuddhiśaktyor udayasya kāṣṭhāṃ tulāvyatītāṃ jina ?
YAṬ-IŚ 179,08
śāntirūpām | avāpitha brahmapathasya netā mahānitīyat prati
-
YAṬ-IŚ 179,09
baktum īśāḥ" ||
YAṬ-IŚ 179,10
ity anena tasya sādhitatvāt | tathā mahāvīratve sakala
-
YAṬ-IŚ 179,11
vīrādhipatitvalakṣaṇe sādhye śreyaḥpadādhigatasyāpi hetutvamupa
-
YAṬ-IŚ 179,12
pannam eva tadaṃtareṇa tadanupapatteḥ | na ca bhagavataḥśreyaḥpadādhi
-
YAṬ-IŚ 179,13
gatatvam asiddhaṃ brahmāpathasya netenyanena tasya sādhanāt | tathā'
-
YAṬ-IŚ 179,14
nyeṣāṃ stutyais tridaśamukhyair munimukhyaiś ca prāṇihitairananyamanovṛtti
-
YAṬ-IŚ 179,15
bhiḥ stutyatve sādhye mahīvīratvaṃ hetur upapadyataevānyasya tair a
-
YAṬ-IŚ 179,16
stutyasya mahāvīratvānupapatter iti yaḥ stutigocaratvaṃninīṣurā
-
YAṬ-IŚ 179,17
cāryo bhagavaṃtaṃ vīram āsīt tena stuto bhagavān evetibhagavata eva
YAṬ-IŚ 179,18
pathi bhaktiṃ prārthitavān, tasyāpratinidhitvāttadārādhanāprāptau
YAṬ-IŚ 179,19
karmaripusenābhivijayasya tatkāryasya saṃprāptisiddheś caśreyaḥpa
-
YAṬ-IŚ 179,20
dādhigamopapatter jinatvasyopameyasyāvaśyaṃbhāvitvāt | kathaṃ puna
-
YAṬ-IŚ 179,21
r asau bhagavataḥ panthāḥ samyagdarśanajñānacāritrātmako'pratini
-
YAṬ-IŚ 179,22
dhiḥ siddha iti cet | tadaparasya jñānamātrasyavairāgyamātrasya
YAṬ-IŚ 180,01
vā tadubhayamātrasya vā paramātmopāyasyāsaṃbhavāt, sakalasaṃsā
-
YAṬ-IŚ 180,02
rakāraṇaṃ hi mithyādarśanajñānacāritralakṣaṇaṃ tat kathaṃjñānamā
-
YAṬ-IŚ 180,03
trān nivarttate mithyājñānasyaiva tato nivṛtteḥ, na camithyājñānani
-
YAṬ-IŚ 180,04
vṛttau rāgādidoṣādikaṃ mithyācāritraṃ nivarttate;samutpannatattva
-
YAṬ-IŚ 180,05
jñānasyāpi rāgādidoṣasadbhāvasiddheḥ | prakṣīṇamohāttattvajñānā
-
YAṬ-IŚ 180,06
nnivṛttir iti cet, sa eva mohaprakṣayaḥ kutaḥ syāt | tattvajñā
-
YAṬ-IŚ 180,07
nātiśayād eveti cet; kaḥ punas tattvajñānātiśayaḥ ? prakṣīṇamohatva
-
YAṬ-IŚ 180,08
m iti cet, parasparāśrayaḥ sati mohaprakṣayetattvajñānātiśayaḥ
YAṬ-IŚ 180,09
sati vā'tiśaye mohaprakṣaya iti | sākṣātsakalapadārthaparicche
-
YAṬ-IŚ 180,10
ditvaṃ tattvajñānātiśaya iti cet; tat kutaḥ siddhyet ? dharmavi
-
YAṬ-IŚ 180,11
śeṣād iti cet; so 'pi kutaḥ syāt? samādhiviśeṣād iti
YAṬ-IŚ 180,12
cet, sa eva samādhiviśeṣas tattvajñānād anyo vā ? tattvajñānam eva
YAṬ-IŚ 180,13
sthirībhūtaṃ samādhir iti cet, tat kim āgamajñānaṃyogijñānaṃ vā ?
YAṬ-IŚ 180,14
yady āgamajñānaṃ duḥkhajanmapravṛttidoṣamithyājñānānāṃkāryakāraṇa
-
YAṬ-IŚ 180,15
bhāvaviṣayaṃ tadā nyāyadarśanavidāṃ tad astīti dharmaviśeṣaṃjana
-
YAṬ-IŚ 180,16
yet | sa ca yogijñānam iti tadbhava eva muktiprasaṃgaḥ | atha
YAṬ-IŚ 180,17
yogijñānaṃ samādhiviśeṣas tad evetaretarāśrayaḥ syāt — satiyogijñāne
YAṬ-IŚ 180,18
sthirībhūte samādhiviśeṣe dharmaviśeṣaḥ, tasmāc ca yathoktaḥsamā
-
YAṬ-IŚ 180,19
dhiviśeṣa iti naikasyāpi prasiddhiḥ | yadi punastattvajñānād anya
YAṬ-IŚ 180,20
eva samādhiviśeṣastadā sa ko 'nyo 'nyatra samyakcāritrāt ? |
YAṬ-IŚ 180,21
samyakcāritropahitād eva tattvajñānāttattvaśraddhānāvinābhāvinaḥ
YAṬ-IŚ 180,22
saṃsārakāraṇatrayasya parikṣayaḥ siddhyet, na tattvajñānādeva kevalā
-
YAṬ-IŚ 181,01
dato na tatsakalasaṃsārahetupratipakṣaḥ, nā'pivairāgyaṃ tatpratipakṣaḥ
YAṬ-IŚ 181,02
kasyacin mūrkhasya tapasvinaḥ saty api vairāgyemithyājñānasya sa
-
YAṬ-IŚ 181,03
dbhāvāt | tattvajñānam eva vairāgyaṃ tasmin satimithyājñānasya saṃsā
-
YAṬ-IŚ 181,04
rakāraṇasya nivṛttes tad eva saṃsārakāraṇapratipakṣabhūtamiti cet,
YAṬ-IŚ 181,05
kiṃ punas tatparaṃ tattvajñānaṃ | rāgādidoṣarahitaṃtattvajñānam iti
YAṬ-IŚ 181,06
cet, tarhi samyakcāritraṃ tattvajñānasahitaṃtattvaśraddhānāvinā
YAṬ-IŚ 181,07
bhāvi saṃsārakāraṇapratidvandvi siddhaṃ, na punarvairāgyamātraṃ, etena
YAṬ-IŚ 181,08
tadubhayamātrasya saṃsārakāraṇapratidvandvitvam apāstaṃtattvaśraddhānaśū
-
YAṬ-IŚ 181,09
nyasya tadubhayasyāpi saṃsārahetutvadarśanāt | satiśraddhāviśeṣe
YAṬ-IŚ 181,10
tattvajñānapūrvakaṃ vairāgyaṃ na punas tattvaśradvānaśūnyaṃtasya vairāgyā
YAṬ-IŚ 181,11
bhāsatvād iti cet, tarhi samyagdarśanajñānacāritratrayam evasaṃsā
-
YAṬ-IŚ 181,12
rakāraṇasya mithyādarśanamithyājñānamithyācāritrarūpasyatrayā
-
YAṬ-IŚ 181,13
tmakasya trayātmakenaiva pratidvandvinā nivarttayituṃśakyatvāt |
YAṬ-IŚ 181,14
mithyājñānasyaivaviparītatvābhiniveśaviparītācaraṇākaraṇaśakti
-
YAṬ-IŚ 181,15
yuktasyaikasya saṃsārakāraṇatvavyavasthāyāṃ tu tattvajñānameva tattva
-
YAṬ-IŚ 181,16
śraddhānasamyagācaraṇaśaktiyuktaṃ tannivarttakam iti yuktamutpaśyā
-
YAṬ-IŚ 181,17
mas tattvajñānasya tattvaprakāśanaśaktirūpatvāt, tattvaśraddhānaśakteḥ
YAṬ-IŚ 181,18
samyagdarśanatvāt samyagācaraṇāśakteḥ samyakcāritratvāttrayātma
-
YAṬ-IŚ 181,19
katvānatikramāt, saṃsārakāraṇasya mithyājñānasyaviparītatattva
-
YAṬ-IŚ 181,20
prakāśanaviparītābhiniveśaviparītācaraṇaśaktyātmanastathātmaka
-
YAṬ-IŚ 181,21
tvānatikramavat |
YAṬ-IŚ 181,22
tataḥ samyagdarśanajñānacāritrātmaka eva paramātmatvasya
YAṬ-IŚ 182,01
paṃthāḥ samavatiṣṭhate na jñānamātrādir iti sa evāpratinidhiḥ
YAṬ-IŚ 182,02
siddhaḥ |
YAṬ-IŚ 182,03
tatas tatraiva bhaktiṃ prārthayamānaḥ samantabhadrasvāmīna prekṣā
-
YAṬ-IŚ 182,04
pūrvakāritāṃ parityajatīti pratipattavyam |
YAṬ-IŚ 182,05
stheyāj jātajayaghvajāpratinidhiḥ prodbhūtabhūriprabhuḥ,
YAṬ-IŚ 182,06
pradhvastākhiladurnayadviṣadibhaḥ sannītisāmarthyataḥ |
YAṬ-IŚ 182,07
sanmārgastribidhaḥ kumārgam athano'rhanvīranāthaḥ śriye
YAṬ-IŚ 182,08
śaśvatsaṃstutigocaro 'naghadhiyāṃ śrīsatyavākyādhipaḥ | 1 |
YAṬ-IŚ 182,09
śrīmadvīrajineśvarāmalaguṇastotraṃ parīkṣekṣaṇaiḥ
YAṬ-IŚ 182,10
sākṣāt svāmisamantabhadragurubhis tattvaṃ samīkṣayākhilam |
YAṬ-IŚ 182,11
proktaṃ yuktyanuśāsanaṃ vijayibhiḥ syādvādamārgānugai
-
YAṬ-IŚ 182,12
r vidyānaṃdabudhair alaṃkṛtam idaṃ śrīsatyavākyādhipaiḥ || 2 ||
YAṬ-IŚ 182,13
iti 'śrīmadvidyānaṃdyācāryakṛto' yuktyanuśāsanālaṅkāraḥsamāptaḥ |
YAṬ-IŚ 182,14
samāpto ‘yaṃ graṃthaḥ