Vidyānandin's YuktyanuśāsanaṭīkāDigitized print edition: Capture of the edition by Indralāl and Śrīlāl in 1919Creation of the digital textresourceH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 30, 2021Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.Digital text resource: dcv/text/resources/YAT, February 18, 2022The file at hand, "YAT-IS-p", is a transformation of the file "YAT", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Yuktyanuśāsana and the Yuktyanuśāsanaṭīkā. "YAT-IS-p" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013. Transliteration with H. Lasic' programme „dev2trans“, September 2012 Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022 Integration into DCV, March 2022Excluded in plain text: front, reftype=inline-note, refana=foot, note, ana=obsolete, type=note-block-page-foot, type=note-block-container, मा­णि­क­च­न्द्र­–­दि­ग­म्ब­र­–­जै­न­–­ग्र­न्थ­मा­ला­याः­प­ञ्च­द­शो ग्र­न्थः । श्री­म­त्स­म­न्त­भ­द्रा­चा­र्य­प्र­णी­तं यु­क्त्य­नु­शा­स­न­म् । श्री­वि­द्या­न­न्दा­चा­र्य­वि­र­चि­त­या टी­क­या स­म­न्वि­तं सा­हि­त्य­शा­स्त्रि­–­प­ण्डि­त­–­इ­न्द्र­ला­लैः­का­व्य­ती­र्थ­–­प­ण्डि­त­– श्री­ला­लै­श्च स­म्पा­दि­तं सं­शो­धि­तं च । प्र­का­श­यि­त्री­– मा­णि­क­च­न्द्र­–­दि­ग­म्ब­र­–­जै­न­–­ग्र­न्थ­मा­ला­–­स­मि­तिः वै­शा­ख­, श्री­वो­र नि­° सं­व­त् २­४­४­६ । प्र­थ­मा­वृ­त्तिः­] वि­° सं­° १­९­७­७ । [­५­०­० ओं श्री­वी­त­रा­गा­य न­मः । आ­चा­र्य­प्र­व­र­श्री­म­द्वि­द्या­नं­दि­प्र­णी­त­या टी­क­या­वि­भू­षि­तं श्री­म­त्स­मं­त­भ­द्रा­चा­र्य­व­र्य­प्र­णी­तं ०­५यु­क्त्य­नु­शा­स­नं । टी­का­क­र्त्तु­र् मं­ग­ला­च­र­णं । प्र­मा­ण­न­य­नि­र्णी­त­व­स्तु­त­त्त्व­म् अ­बा­धि­तं । जी­या­त् स­म­न्त­भ­द्र­स्य स्तो­त्रं यु­क्त्य­नु­शा­स­नं ॥ श्री­म­त्स­म­न्त­भ­द्र­स्वा­मि­भि­र् आ­प्त­मी­मां­सा­या­म­न्य­यो­ग­व्य­व­च्छे- १­०दा­द् व्य­व­स्था­पि­ते­न भ­ग­व­ता श्री­म­ता­र्ह­ता­न्त्य­ती­र्थं­क­र­प­र­म­दे­वे­न मां प­री­क्ष्य किं चि­की­र्ष­वो भ­व­न्तः ? इ­ति ते पृ­ष्टा इ­व­प्रा­हुः — की­र्त्या म­ह­त्या भु­वि व­र्द्ध­मा­नं त्वां व­र्द्ध­मा­नं स्तु­ति­गो­च­र­त्वं । नि­नी­ष­वः स्मो व­य­म् अ­द्य वी­रं १­५वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्धं ॥  ॥ टी­का — स्तु­ति­गो­च­र­त्वं स्तो­त्र­वि­ष­य­त्वं नि­नी­ष­वो ने­तु­म् इ- च्छ­वो व­यं मु­मु­क्ष­वो ऽ­द्या­स्मि­न् का­ले प­री­क्षा­व­सा­न­स­म­ये स्मो भ­वा­म­स् त्वां वी­रं ना­न्य­त् किं­चि­त् क­र्तु­का­मा इ­ति­प्र­ति­व­च­ने­ना­भि- सं­बं­धः । कु­तः स्तु­ति­गो­च­र­त्वं ने­तु­म् इ­च्छ­वो­भ­व­न्त इ­त्य् आ­हुः — ऋ­द्ध­मा­न­म् इ­ति प्र­वृ­द्ध­प्र­मा­ण­त्वा­द् इ­त्य् अ­र्थः­, ऋ­द्धं­प्र­वृ­द्धं मा­नं प्र­मा­णं य­स्य स ए­व व­र्द्ध­मा­न इ­त्य् उ­च्य­ते । किं पु­न­स् त­त्र प्र­मा­णं प्र­वृ­द्ध­म् इ­ति चे­त्­, त­त्त्व­ज्ञा­न­मे­व­, ०­५त­त्त्व­ज्ञा­नं प्र­मा­णं स्या­द् इ­ति व­च­ना­त् त­स्यै­व­प्र­वृ­द्ध­त्वो­प­प­त्तेः स्या­द्वा­द­न­य­सं­स्कृ­त­त्वा­त् । स­न्नि­क­र्षा­दे­र् उ­प­चा­रा­द् अ­न्य­त्र­प्र­मा­ण- त्वा­यो­गा­न् नि­र्वि­क­ल्प­क­द­र्श­न­व­त् प्र­वृ­द्ध­त्वा­सं­भ­वा­त् । त­त्त्व­ज्ञा­नं पु­नः स्वा­र्थ­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­न­त्वा­न्य­था­नु­प­प­त्तेः । न ह्य् अ­व्य­व- सा­या­त्म­कं त­त्त्व­ज्ञा­नं ना­मा किं­चि­त् क­र­स्य­त­त्त्व­ज्ञा­न­त्व­प्र­सं­गा­त् । १­०ना­किं­चि­त्क­रं त­त्त्व­ज्ञा­नं व्य­व­सा­य­क­र­स्य त­त्त्व­ज्ञा­न­त्वा­दि­ति चे­त्­, न स्व­य­म् अ­व्य­व­सा­या­त्म­नो द­र्श­न­स्य­व्य­व­सा­य­क­र­त्व­वि­रो- धा­त् सु­ग­त­द­र्श­न­व­त् । क्ष­ण­क्ष­या­दि­द­र्श­न­बु­द्ध­व्य­व­सा­य­वा­स­ना- प्र­बो­ध­स­ह­का­रि द­र्श­नं व्य­व­सा­य­का­र­णं ना­प­र­म् इ­ति चे­त्­, कु­तो व्य­व­सा­य­वा­स­ना­प्र­बो­धः ? द­र्श­ना­द् इ­ति चे­त्­, त­र्हि­क्ष­ण­क्ष­या­दा- १­५व् अ­पि स्या­त् क­थं च सु­ग­त­द­र्श­नं न स्या­त् ? त­त्रा­वि­द्यो­द­य­स­त्त्वा- द् इ­ति चे­त्­, त­र्हि अ­वि­द्यो­द­य­स­हा­या­द­र्श­ना­त् स च भ­व­तु क्ष- ण­क्ष­या­दौ­, ना­स्ती­ति म­तं त­दा द­र्श­न­भे­द­प्र­सं­गः­, न ह्ये­क­म् ए­व द­र्श­नं नी­ला­दौ­व्य­व­सा­य­वा­स­ना­प्र­बो­ध­नि­बं­ध­ना­वि­द्यो­द­य­स­मा- क्रा­न्तं क्ष­ण­क्ष­या­दा­व् अ­न्य­थे­ति व­क्तुं यु­क्त­म् । स्या­न् म­तं­, द­र्श­न- २­०स्या­वि­द्यो­द­य­वै­चि­त्र्या­द् वै­चि­त्र्यं त­त­स् त­स्या­न्य­त्वा­त्त­द­न्य­त्वे द­र्श- न­स्य वा­स्त­व­त्वा­वि­रो­धा­द्­, वा­स्त­वं हि द­र्श­न­म् अ­वा­स्त­वा­वा­ऽ­वि- द्या­, त­दु­भ­य­भे­दा­न् न द­र्श­न­भे­द इ­ति । त­द् अ­पि­स्व­सि­द्धा­न्त­मा­त्रं­, त­स्या वि­क­ल्प­वा­स­ना­हे­तु­त्व­वि­रो­धा­त्­, वा­स्त­वं हि­किं­चि­त् क- स्य­चि­त् का­र­ण­म् इ­ष्टं ना­वा­स्त­वं श­श­वि­षा­णं­, न चा­वि­द्या वा- स्त­वि­का । य­दि पु­न­र् य­था वा­स्त­वं का­र­णं वा­स्त­व­म् ए­व­का­र्य­म् उ- प­ज­न­य­ति त­द्व­द­वा­स्त­व­म् अ­वा­स्त­वं वि­रो­धा­भा­वा­त्­, त­त­श्चा­वि­द्यो- ०­५द­यः स्व­य­म् अ­वा­स्त­वो वि­क­ल्प­वा­स­ना­प्र­बो­ध­म् अ­वा­स्त­वं­क­रि­ष्य­ती- त्य् अ­भि­धी­य­ते­, त­दा वि­क­ल्प­वा­स­ना­प्र­बो­धो ऽ­प्य् अ­वा­स्त­वो­नी­ला­दि- व्य­व­सा­य­म् अ­वा­स्त­व­म् ए­व ज­न­ये­त् । वा­स्त­व­द­र्श­न­हे­तु­त्वा­त्वा­स्त- वो ऽ­पि नी­ला­दि­वि­क­ल्प इ­ति चे­त्­; त­र्हि वा­स्त­वा­वा­स्त­वा­भ्यां द­र्श­न­वि­क­ल्प­वा­स­ना­प्र­बो­धा­भ्यां ज­नि­तो नी­ला­दि­वि­क­ल्पो वा- १­०स्त­वा­वा­स्त­वः स्या­त्­, त­था च त­ज्ज­न­कं द­र्श­नं क­थ­म् इ­व­त­त्त्व- ज्ञा­न­म् उ­प­प­द्ये­त सं­श­या­दि­वि­क­ल्प­ज­न­क­स्या­पि द­र्श­न­स्य­त­त्त्व­ज्ञा­न- त्व­प्र­सं­गा­त् । य­थै­व हि नी­ला­दि­वि­क­ल्पः स्व­रू­पे वा­स्त­वः­स्वा- लं­ब­ने चा­वा­स्त­व­स् त­था सं­श­या­दि­वि­क­ल्पो ऽ­पि­, स­र्व­चि­त्त­चै­त्ता­ना- म् आ­त्म­सं­वे­द­न­स्य वा­स्त­व­त्वा­त् त­दा­लं­ब­न­स्य­चा­ऽ­न्या­पो­ह­स्या­वा- १­५स्त­व­त्वा­त् वा­स्त­वा­वा­स्त­वो­प­व­त्तिः । न­नु द­र्श­न­पृ­ष्ट­भा­वि­नो­वि- क­ल्प­स्य व­स्तु­व्य­व­सा­य­क­त्वा­त् त­ज्ज­न­कं द­र्श­नं­त­त्त्व­ज्ञा­नं­, न पु­नः सं­श­या­दि­वि­क­ल्प­ज­न­कं त­स्या­व­स्तु­प­रा­म­र्शि­त्वा­त् । न­हि सं­श­ये­न वि­ष­यी­क्रि­य­मा­णं च­लि­ता­का­र­द्व­यं व­स्तु­रू­पं­, ना­ऽ­पि वि­प­र्या­से­ना­लं­ब्य­मा­नं वि­प­री­तं व­स्तु­रू­पं य­तो ऽ­स्य­व­स्तु­प­रा­म- २­०र्शि­ता स्या­द् इ­ति क­श्चि­त् । सो ऽ­प्य् ए­वं प्र­ष्ट­व्यः­, कु­तो नी­ला­दि- वि­क­ल्प­स्य व­स्तु­व्य­व­सा­यि­त्वं सि­द्धं ? व­स्तु­व्य­व­सा­यि­वि­क­ल्प- वा­स­ना­प्र­बो­धा­त्­, सो ऽ­पि व­स्तु­व्य­व­सा­य्य­वि­द्यो­द­या­द् इ­ति चे­त् त­र्ह्य् अ­वि­द्यो­द­य­वं­श­प्र­भ­वो नी­ला­दि­वि­क­ल्प इ­त्य् ए­त­दा­या­त­म् । त­था च त­ज्ज­न­ना­न् न द­र्श­नं त­त्त्व­ज्ञा­नं यु­क्त­म् अ­ति­प्र­सं­गा­त् । त­द­वि­सं­वा­द­क­त्वा­त् त­त्त्व­ज्ञा­न­म् इ­ति चे­त्­, त­द् अ­पि य­द्य­र्थ- क्रि­या­प्रा­प्ति­नि­मि­त्त­त्वं त­च् च प्र­व­र्त्त­क­त्वं त­द् अ­पि­प्र­वृ­त्ति­वि­ष­यो- ०­५प­द­र्श­क­त्व­म् उ­च्य­ते त­दा न व्य­व­ति­ष्ठ­ते­द­र्श­न­स्या­व्य­व­सा­या- त्म­नः प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वे­क्ष­ण­क्ष­या­द्यु­प­द­र्श­क­त्व­प्र­सं­गा­त् नी­ला­द्यु­प­द­र्श­क­त्व­व­त्­, नी­ला­दि­व­त् क्ष­ण­क्ष­या­दा­व् अ­पि द­र्श­न- वि­ष­य­त्वा­वि­शे­षा­त् । क्ष­ण­क्ष­या­दौ वि­प­री­त­स­मा­रो­पा­न् न­त­दु­प­द- र्श­क­त्व­म् इ­ति चे­त्­, सो ऽ­पि कु­तः ? स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श­ना­द् अ- १­०वि­द्यो­द­या­च् चे­ति चे­त्­, न स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श­न­स्य­स­मा­रो­प- नि­मि­त्त­स्या­प­रा­प­र­ज­ल­बु­द्बु­दो­त्प­त्ति­द­र्श­ने­न व्य­भि­चा­रा­त्त­त्रै- क­त्व­स­मा­रो­पा­सं­भ­वा­त्­, त­था­न्त­रं­ग­स्य चा­वि­द्यो­द­य­स्य­वा­ह्य­का­र- ण­र­हि­त­स्या­स­म­र्थ­त्वा­त्­, त­न्मा­त्रा­द् ए­वा­न्य­था स­र्व­त्र­वि­भ्र­म­प्र­सं­गा­त् । स्या­न् म­तं­, अ­प­रा­प­र­ज­ल­बु­द्बु­दे­षु­स­दृ­शा­प­रा­प­रो­त्प­त्ति­द­र्श- १­५ने स­त्य् अ­प्य् अ­वि­द्यो­द­या­सं­भ­वा­न् नै­क­त्व­स­मा­रो­पः त­तो न­व्य­भि­चा­र इ­ति । त­द् अ­यु­क्त­म्­, क्ष­ण­क्ष­या­दि­द­र्श­न­स्या­बो­धि­स­त्त्वा­द­प्र­सि­द्धेः­, प­श्य­न्न् अ­यं क्ष­णि­क­म् ए­व न प­श्य­ती­ति व­च­न­स्य­स्व­म­नो­र­थ­मा­त्र- त्वा­त्­, श­क्यं हि व­क्तुं प­श्य­न्न् अ­यं नि­त्य­म् ए­व प­श्य­त्य­ना­द्य­वि­द्यो­द- या­द् अ­प­रा­प­र­ज्ञा­नो­त्प­त्ति­षु क्ष­णि­क­त्व­स­मा­रो­पा­न्ना­व­धा­र­य­ती­ति । २­०क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­ध­स् तु नि­त्य­स्ये­व­क्ष­णि­क­स्या­पि वि­द्य­त ए­व त­तः प­श्य­न्न् अ­यं जा­त्य­न्त­र­म् ए­वं प­श्य­ति­द­र्श­न­मो­हो­द- या­त् तु दु­रा­ग­म­ज­नि­त­वा­स­ना­स­हा­या­द् वि­प­री­त­स­मा­रो­प­सं­भ­वा­न्ना­व- धा­र­य­ती­ति यु­क्त­म् उ­त्प­श्या­मः । त­था चा­क्षा­दि­ज्ञा­न­स्य­द्र­व्य­प- र्या­या­त्म­कः क­थं­चि­त् नि­त्या­नि­त्या­त्मा­स­दृ­शे­त­र­प­रि­णा­मा­त्म- कः सा­मा­न्य­वि­शे­षा­त्म­कः जा­त्य­न्त­र­भू­तो ऽ­ने­का­न्ता­त्मा­र्थो­वि­ष- यः सि­द्धः सु­नि­श्च­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त्त­दु­प­द­र्श­क­त्वं प्र­वृ­त्ति­वि­ष­यो­प­द­र्श­क­त्वं त­त् प्र­व­र्त्त­क­त्वं­त­त्त्वा­र्थ­क्रि­या­प्रा­प्ति­नि- ०­५मि­त्त­त्वं त­द् अ­प्य् अ­वि­सं­वा­दि­त्वं त­ल्ल­क्ष­णं त­त्त्व­ज्ञा­नं­क­थ­म् अ­वि­क­ल्प­कं जा­त्या­द्या­त्म­क­स्य स­वि­क­ल्प­क­स्या­र्थ­सा­म­र्थ्ये­न­स­मु­द्भू­त­त्वा- ज् जा­त्या­दि­र­हि­त­स्य स्व­ल­क्ष­णा­र्थ­स्य­स­र्व­था­ऽ­न­र्थ­क्रि­या­का­रि­णो ऽ­नु­प­प­त्तेः त­त्का­र­णे­न त­त्त्व­ज्ञा­न­स्यो­द्भ­वा­सं­भ­वा­त्नि­र्वि­क­ल्प- क­त्वा­द् अ­सि­द्धेः । स्या­न् म­त­म्­, सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­यां­अ- १­०श्व­वि­क­ल्प­का­ले गो­द­र्श­न­वि­ष­या­णां नि­र्वि­क­ल्प­कं प्र­त्य­क्षं­प्र­त्य- क्ष­त ए­व सि­द्धं । वि­क­ल्पे­न ना­म­सं­श्र­ये­ण प्र­त्या­त्म­ना­वे­द्ये­न र­हि­त­स्य प्र­त्य­क्ष­स्य सं­वे­द­ना­त् । त­द् उ­क्त­म् — प्र­त्य­क्षं क­ल्प­ना­पो­ढं प्र­त्य­क्षे­णै­व सि­द्ध्य­ति । प्र­त्या­त्म­वे­द्यः स­र्वे­षां वि­क­ल्पो ना­म­सं­श्र­यः ॥ इ­ति १­५त­द् अ­स­त् । व्य­व­सा­या­त्म­क­स्यै­व प्र­त्य­क्ष­स्य­स्व­सं­वे­द­न­प्र­त्य- क्ष­तः प्र­सि­द्धेः ना­म­सं­श्र­य­स्य वि­क­ल्प­स्य­त­त्रा­ऽ­नु­प­लं­भे ऽ­प्य् अ­क्षा­दि- सं­श्र­य­स्य सं­वे­द्य­मा­न­त्वा­त्­, सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म­पि स्ति­मि­ते­ना­न्त­रा­त्म­ना स्थि­त­स्य च­क्षु­षा रू­प­मी­क्ष­मा­ण­स्या­क्ष­जा- या म­तेः स­वि­क­ल्प­का­त्मि­का­या ए­व प्र­ती­तेः । अ­न्य­था व्यु­त्थि- २­०त­चि­त्ता­व­स्था­यां त­थै­व स्म­र­णा­नु­प­प­त्तेः ए­ते­ना­नु­मा­ना­त्प्र­त्य­क्षे क­ल्प­ना­वि­र­ह­सि­द्धि­र् अ­पा­स्ता । पु­नः किं­चि­द् वि­क­ल्प­य­तो­य­था­ऽ- श्व­क­ल्प­ना म­मा­सी­द् इ­ति वि­त्ति­स् त­था गो­नि­श्च­यो ऽ­प्य­श्व­वि­क­ल्प- का­ले म­मे­न्द्रि­य­ब­ला­द् आ­सी­द् इ­ति वि­त्ति­र् अ­पि क­थ­म­न्य­थो­प­प­द्ये­त ग- वा­श्व­वि­क­ल्प­यो­र् यु­ग­प­द्वि­रो­धा­त् । नै­वं वि­त्तिः स­त्ये­ति चे­त्­, न त­योः क्र­मा­द् ए­वा­शू­त्प­त्ते­र् यौ­ग­प­द्या­भि­धा­ना­त् । त­त्त्व­तो­ज्ञा­न­द्व­य­स्य सो­प­यो­ग­स्य यु­ग­प­द­सं­भ­वा­त्­, क्व­चि­दु­प­यु­क्ता­नु­प­यु­क्त­ज्ञा­न­यौ­ग- ०­५प­द्य­व­च­ने­पि वि­रो­धा­भा­वा­त् । त­र्हि गो­द­र्श­न­म् अ­नु­प­यु­क्त­म­श्व­वि­क- ल्प­स् तू­प­यु­क्त­स् त­त­स् त­यो­र् यु­ग­प­द्भा­वो यु­क्त ए­वे­ति चे­त्­, न­किं­चि- द् अ­नि­ष्टं स्या­द्वा­दि­नां । त­था­ऽ­नु­प­यु­क्त­वे­द­न­स्य­नि­र्वि­क­ल्प­क­त्व­स्या- पी­ष्ट­त्वा­त् । क्व­चि­त् किं­चि­द् उ­प­यु­क्तं हि ज्ञा­नं­व्य­व­सा­या­त्म­क­म् इ- ष्य­ते स­र्व­था­ऽ­नु­प­यु­क्त­स्या­व्य­व­सा­या­त्म­क­स्य­त­त्त्व­ज्ञा­न­त्व­वि­रो- १­०धा­त् । न चै­वं के­व­ल­ज्ञा­न­म् अ­त­त्त्व­ज्ञा­नं प्र­स­ज्ये­त­त­स्या­पि नि­त्यो­प- यु­क्त­त्त्वे­न व्य­व­सा­या­त्म­क­त्वो­प­ग­मा­त् । न­नु च वी­ता­रा­गा­णां­क्व- चि­त् प्र­वृ­त्त्य­सं­भ­वा­त् स­र्व­दौ­दा­सी­न्या­द् उ­प­यो­गा­भा­वा­द­नु­प­यु­क्त­म् ए­व ज्ञा­न­म् अ­नु­म­न्त­व्य­म् । त­था च नि­र्वि­क­ल्प­कं त­त् सि­द्धं । त­द्व­द­क्षा- दि­ज्ञा­न­म् अ­पि नि­र्वि­क­ल्प­कं स­त् त­त्त्व­ज्ञा­नं भ­वि­ष्य­ती­ति­के­चि­त्­, १­५ते ऽ­पि न यु­क्ति­वा­दि­नः­, यौ­ग­ज्ञा­न­स्या­नु­प­यु­क्त­त्वे­स­र्व­प­दा­र्थ­प्र- ति­भा­स­न­स्य वि­रो­धा­त्­, त­स्यै­वो­प­यो­ग­रू­प­त्वा­द्­, यु­ग­प­त्स­र्वा­र्थ- ग्र­ह­ण­म् ए­व ह्य् उ­प­यो­गः स­र्व­ज्ञ­वि­ज्ञा­न­स्य­, न पु­न­र्जि­हा­सो­पा­दि­त्सा­भ्यां हा­नो­पा­दा­न­ल­क्ष­णा प्र­वृ­त्तिः­, त­स्या­रा­ग­द्वे­षो­प­यो­ग­नि­बं­ध­न­त्वा­त् प्र­ली­न­रा­ग­द्वे­ष­स्य स­र्व­ज्ञ­स्य त­द­सं­भ­वा­त् । क­थ­म् ए­वं­स­र्व­ज्ञ­वि­ज्ञा­नं २­०नि­ष्फ­लं न भ­वे­द् इ­ति चे­त्­, न त­द­भि­न्न­स्य फ­ल­स्य­स­क­ला­ज्ञा­न- नि­वृ­त्ति­ल­क्ष­ण­स्य स­द्भा­वा­त्­, स­र्व­स्य ज्ञा­न­स्य सा­क्षा­द­ज्ञा­न­नि- वृ­त्ति­फ­ल­त्वा­द् धा­नो­पा­दा­नो­पे­क्षा­वि­ष­य­स्य­प­रं­प­रा­ज्ञा­न­फ­ल­त्व­प्र- सि­द्धेः स­क­ल­वे­दि­वि­ज्ञा­न­स्य प­र­म्प­र­या­प्यु­पे­क्षा­मा­त्र­फ­ल­त्वा­त् । त­था चो­क्त­म् — उ­पे­क्षा फ­ल­म् आ­द्य­स्य शे­ष­स्या­दा­न­हा­न­धीः । पू­र्वा वा­ऽ­ज्ञा­न­ना­शो वा स­र्व­स्या­स्य स्व­गो­च­रे ॥ इ­ति ०­५नि­त्यो­प­यु­क्त­त्वा­त् स­र्व­ज्ञ­वि­ज्ञा­न­स्य­स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­म् ए­व यु­क्त­म् अ­न्य­था त­स्या­किं­चि­त्क­र­त्व­प्र­सं­गा­त्त­द्व­द­क्षा­दि­ज्ञा­ना­ना­म् अ- पी­ति न किं­चि­द­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­न­म् अ­स्ति ये­न­सा­ध­न- व्य­भि­चा­रः स्या­त् । अ­त्रा­प­रः प्रा­ह — स­त्य­म्­, व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­नं अ­र्थ­व्य­व­सा­य­ल­क्ष­ण­त्वा­त्­, न तु­स्व­व्य­व­सा­या­त्म­कं १­०त­स्य ज्ञा­नां­त­रे­ण व्य­व­सा­या­द् इ­ति । सो ऽ­पि न प्रे­क्षा­व­ता­म­भि­धे- य­व­च­नो ऽ­न­व­स्था­नु­षं­ग­त्वा­त् । क­स्य­चि­द् अ­र्थ­ज्ञा­न­स्य हि­ये­न ज्ञा­ने­न व्य­व­सा­य­स् त­न् न ता­व­द् अ­व्य­व­सि­त­म् ए­व त­स्य व्य­व­सा­य­कं­प­रा­त्म­ज्ञा- न­व­त्­, ज्ञा­ना­न्त­रे­ण त­द्व्य­व­सा­ये तु त­स्या­पि ज्ञा­ना­न्त­रे­ण­व्य- व­सा­य इ­त्य् अ­न­व­स्था­नं दु­र्नि­वा­रं । न­नु च ज्ञा­न­स्य­स्व­वि­ष­ये व्य- १­५व­सि­ति­ज­न­क­त्वं व्य­व­सा­या­त्म­क­त्वं त­च् च ज्ञा­ना­न्त­रे­ण व्य- व­सि­त­स्या­ऽ­पि यु­क्तं स­न्नि­क­र्ष­व­त् । न हि स­न्नि­क­र्षा­दिः के­न­चि­द् व्य­व­सि­तो व्य­व­सि­ति­म् उ­प­ज­न­य­ति त­द्व­द­र्थ­ज्ञा­नं­ज्ञा- ना­न्त­रे­णा­व्य­व­सि­त­म् ए­व व्य­व­सि­ति­म् उ­त्पा­द­य­ती­ति क­श्चि­त् । सो ऽ­पि न प्रा­ती­ति­क­व­च­नो ऽ­र्थ­ज्ञा­न­स्या­पि­ज्ञा­ना­न्त­रे­णा­व्य­व­सि­त- २­०स्यै­वा­र्थ­व्य­व­सि­ति­ज­न­क­त्व­प्र­सं­गा­त्ज्ञा­न­ज्ञा­न­प­रि­क­ल्प­न­वै­य- र्थ्या­त् । त­था लिं­ग­स्य ज्ञा­ने­ना­व्य­व­सि­त­स्य स्व­लिं­गि­नि­, श­ब्द- स्या­भि­धे­ये­, सा­दृ­श्य­स्यो­प­मे­ये­, व्य­व­सि­ति­ज­न­क­त्व­सि­द्धे­स्त­द्वि- ज्ञा­ना­न्वे­ष­णं कि­म­र्थं पु­ष्णी­या­त् । य­दि पु­न­रु­भ­य­था द­र्श­ना­द् अ- दो­ष इ­ति म­तं त­दा­ऽ­पि किं­चि­ल् लिं­गा­दि­क­म् अ­ज्ञा­तं­स्व­लिं­ग्या­दि­षु व्य­व­सि­ति­म् उ­प­ज­न­य­त् क­थ­म् अ­प­वा­र्य­ते । च­क्षु­रा­दि­क­म् अ­पि­किं­चि­द् वि- ज्ञा­न­म् ए­व स्व­वि­ष­ये प­रि­च्छि­त्ति­म् उ­त्पा­द­य­द् उ­भ­य­था­द­र्श­ना­त् । ०­५स्या­न् म­तं च­क्षु­रा­दि­क­म् ए­वा­ज्ञा­तं स्व­वि­ष­य­ज्ञा­प्ति­नि­मि­त्तं­दृ­ष्टं­, न तु लिं­गा­दि­कं त­द् अ­पि ज्ञा­त­म् ए­व ना­न्य­था त­तो­नो­भ­य­त्रो­भ­य­था प्र­सं­गः प्र­ती­ति­वि­रो­धा­द् इ­ति । त­र्हि य­था­र्थ­ज्ञा­नं­व्य­व­सि­त­म् अ­र्थ- ज्ञ­प्ति­नि­मि­त्तं त­था ज्ञा­न­ज्ञा­न­म् अ­पि ज्ञा­ने ऽ­स्तु त­त्रा­ऽ­प्यु­भ­य­था प­रि­क- ल्प­ना­यां प्र­ती­ति­वि­रो­ध­स्या­वि­शे­षा­त् । क­या पु­नः प्र­ती­त्या­ऽ­त्र १­०वि­रो­ध इ­ति चे­च् च­क्षु­रा­दि­षु क­ये­ति स­मः प­र्य­नु­यो­गः । वि­वा­दा­प­न्नं च­क्षु­रा­दि­क­म् अ­ज्ञा­त­म् ए­वा­र्थ­ज्ञ­प्ति­नि­मि­त्तं च­क्षु­रा­दि­त्वा­त्­, य­द् ए­वं त­द् ए­वं य­था­ऽ­स्म­च् च­क्षु­रा­दि­, त­था च वि­वा­दा­प­न्नं­च­क्षु­रा­दि­, त- स्मा­त् त­था । वि­वा­दा­ध्या­सि­तं लिं­गा­दि­कं ज्ञा­त­म् ए­व क्व­चि­द्वि­ज्ञ­प्ति­नि- मि­त्तं लिं­गा­दि­त्वा­त्­, य­द् इ­त्थं त­द् इ­त्थं­य­थो­भ­य­वा­दि­प्र­सि­द्धं धू­मा­दि­, १­५त­था च वि­वा­दा­ध्या­सि­तं लिं­गा­दि­, त­स्मा­त् त­थे­त्य­नु­मा­न­प्र­ती­त्या त­त्रो­भ­य­था­क­ल्प­ने वि­रो­ध इ­ति चे­त्­, त­र्हि वि­वा­दा­प­न्नं­ज्ञा­नं- ज्ञा­नं ज्ञा­त­म् ए­व स्व­वि­ष­ये ज्ञ­प्ति­नि­मि­त्तं­, ज्ञा­न­त्वा­त्­, य­दे­वं त­द् ए­वं य- था­र्थ­ज्ञा­नं­, त­था च वि­वा­दा­ध्या­सि­तं ज्ञा­न­ज्ञा­नं­, त­स्मा­त्त­थे­त्य् अ­नु- मा­न­प्र­ती­त्यै­व त­त्रो­भ­य­था क­ल्प­ना­यां वि­रो­धो ऽ­स्तु­स­र्व­था वि- २­०शे­षा­भा­वा­त् त­था चा­न­व­स्था­नं दु­र्नि­वा­र­म् ए­व नै­या­यि­कं­म­न्या­नां । स्या­द् आ­कू­त­म् अ­र्थ­ज्ञा­न­म् अ­प्य् अ­र्थे ज्ञा­नां­त­रे­णा­ज्ञा­त­म् ए­व­ज्ञ­प्ति­म् उ­त्पा­द- य­ति य­था वि­शे­ष­ण­ज्ञा­नं वि­शे­ष्ये र्थे­, न पु­न­र् ज्ञा­नं­, त­द्वि­ज्ञा­नो­त्प­त्तेः प्रा­ग् ए­व त­त्र ज्ञ­प्ते­र् अ­भा­व­प्र­सं­गा­त्­, न चै­वं­, त­था प्र­ती­ते­र् अ­र्थ­जि­ज्ञा­सा­यां हि स्व­हे­तो­र् अ­र्थ­ज्ञा­न­म् उ­त्प­द्य­ते । ज्ञा­न­जि­ज्ञा­सा­या­न् तु­प­श्चा­द् ए­व ज्ञा­ने ज्ञा­नं प्र­ती­ते­र् ए­वं वि­ध­त्वा­द् इ­ति । त­द् अ­प्य् अ­स­त्य­म् । स्व­य­म् अ­र्थ­ज्ञा­नं म­मे­द­म् इ­त्य् अ­प्र­ति­प­त्तौ त­था प्र­ती­ते­र् अ­सं­भ­वा­त्प्र­ति­प­त्तौ तु स्व­त- ०­५स् त­त्प्र­ति­प­त्ति­र्ज्ञा­ना­न्त­रा­त् वा । स्व­त­श् चे­त् ? स्वा­र्थ­प­रि­च्छे­द­क- त्व­सि­द्धि­र् वे­द­न­स्य व­स्तु­ब­ल­प्रा­प्ता क्क­चि­द् अ­र्थे जि­ज्ञा­सा­यां­स­त्या- म­ह­म् उ­त्प­न्न­म् इ­ति स्व­यं प्र­ति­प­द्य­मा­नं हि वि­ज्ञा­नं­स्वा­र्थ­प­रि­च्छे- द­क­म् अ­भ्य­नु­ज्ञा­य­ते ना­न्य­थे­ति जै­न­म­त­सि­द्धिः । य­दि­पु­न- र् ज्ञा­ना­न्त­रा­त् त­था प्र­ति­प­त्ति­स् त­दा­ऽ­पि­त­द­र्थ­ज्ञा­न­प्र­ज्ञा­त­म् ए­व म­या­र्थ­स्य १­०प­रि­च्छे­द­क­म् इ­ति स्व­यं ज्ञा­ना­न्त­रं प्र­ति­प­द्य­ते चे­त् त­दे­व स्वा­र्थ- प­रि­च्छे­द­कं सि­द्धं­, न प्र­ति­प­द्य­ते चे­त् क­थं त­था­प्र­ति­प­त्तिः­? किं चे­दं च वि­चा­र्य­ते — ज्ञा­ना­न्त­र­म् अ­र्थ­ज्ञा­न­म् अ­र्थ­मा­त्मा­नं च प्र­ति- प­द्या­ज्ञा­त­म् ए­व म­या ज्ञा­त­म् अ­र्थं जा­ना­ती­ति­प्र­ति­पा­द्या­ऽ­प्र­ति­पा­द्य वा प्र­थ­मे प­क्षे ऽ­र्थ­स्य त­त् ज्ञा­न­स्य स्वा­त्म­नः­स्व­प­रि­च्छे­द­क­त्व­वि­ष- १­५यं ज्ञा­ना­न्त­रं प्र­स­ज्ये­त । द्वि­ती­य­प­क्षे पु­न­र् अ­ति­प्र­सं­गः­सु­खा­दि­क­म् अ- ज्ञा­त­म् ए­वा­दृ­ष्टं म­या क­रो­ती­त्य् अ­पि जा­नी­या­द् अ­वि­शे­षा­त् त­तः­किं ब­हु­नो- क्ते­न ज्ञा­न­म् अ­र्थ­प­रि­च्छे­द­क­ता­म् इ­च्छ­ता स्व­प­रि­च्छे­द­क­मे­षि­त­व्य­म् । य­थे­श्व­र­ज्ञा­नं स्व­प­रि­च्छे­द­क­त्वा­भा­वे­र्थ­ज्ञा­न­त्वा­नु­प­प­त्तेः । त­था चै­वं प्र­यो­गः क­र्त्त­व्यः — वि­वा­दा­ध्या­सि­तं ज्ञा­नं­स्व­प­रि­च्छे­द­क­म् अ­र्थ- २­०ज्ञा­न­त्वा­त्­, य­द् अ­र्थ­ज्ञा­नं त­त् स्व­प­रि­च्छे­द­कं­य­थे­श्व­र­ज्ञा­नं । अ­र्थ­ज्ञा­नं च वि­वा­दा­ध्या­सि­तं त­स्मा­त् स्व­प­रि­च्छे­द­कं । न च­क्षु­रा­दि­ना हे- तो­र् व्य­भि­चा­र­स् त­स्या­ज्ञा­न­त्वा­त्­, ना­ऽ­पि­मू­र्च्छि­ता­दि­ज्ञा­ने­ना­र्थ­वि- १­०शे­ष­ण­त्वा­त् । स­द् धि मू­र्च्छि­ता­दि­ज्ञा­नं ना­र्थ­ज्ञा­नं­पु­न­स् त­द­र्थे स्म- र­ण­प्र­सं­गा­त् । न च मू­र्च्छि­ता­दि­द­शा­यां प­रै­र् ज्ञा­न­म् इ­ष्टं­ये­न व्य- भि­चा­रः स्या­त् । ये­षां तु त­स्या­म् अ­पि द­शा­यां वे­द­न­या­नि­द्र­या- वा­ऽ­भि­भू­तं वि­द्य­मा­न­म् ए­व म­त्त­द­शा­यां म­दि­रे­त्या­दि­व­त्म­दा­भि- ०­५भू­ति­वे­द­न­व­द् अ­न्य­था त­दा नै­रा­त्म्या­प­त्ते­र् इ­ति म­तं­, ते­षां­वि­ज्ञा­न­स्य स्व­व्य­व­सा­यो ऽ­पि त­दा­भि­भू­त­प्र­सि­द्ध ए­वे­ति क­थं­ते­ना­नै­का­न्ति- क­ता ज्ञा­न­त्व­स्य हे­तोः स्या­त् त­तो ऽ­र्थ­ज्ञा­न­त्वं­स्व­व्य­व­सा­या­त्म­क­त्वं सा­ध­य­त्य् ए­व सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । न­न्वी­श्व­र­ज्ञा­न- म् उ­दा­ह­र­ण­सा­ध्य­शू­न्यं त­स्य स्व­व्य­व­सा­या­त्म­क­त्वा­भा­वा­द् इ­ति १­०चे­न् ने­श्व­र­स्य स­र्व­ज्ञ­त्व­वि­रो­धा­त् । ज्ञा­ना­न्त­रे­णा­त्म­ज्ञा­न­स्य­प­रि- ज्ञा­ना­त् स­र्व­ज्ञ­त्वे त­द् अ­पि ज्ञा­ना­न्त­रं स्व­व्य­व­सा­या­त्म­कं­चे­त् त­द् ए­वो- दा­ह­र­णं । ज्ञा­ना­न्त­रे­ण व्य­व­सि­तं चे­द­न­व­स्था­नं त­त्रा­ऽ­प्ये­वं प­र्य­नु­यो­गा­त् । न चे­श्व­र­स्य ना­ना­ज्ञा­न­प­रि­क­ल्प­ना यु­क्ता­स­ह- स्र­कि­र­ण­व­त् सा­क्षा­त् स­क­ल­प­दा­र्थ­प्र­का­श­क­म् ए­क­मे­वे­श्व­र­स्यं मे­च- १­५क­ज्ञा­न­म् इ­ति सि­द्धा­न्त­वि­रो­धा­त्­, त­द् ई­श्व­र­स्य ज्ञा­न­मु­दा­ह­र­ण­म् ए­व सा­ध्य­वै­क­ल्या­नु­प­प­त्तेः सा­ध­न­वै­क­ल्या­भा­वा­च् च । अ­र्थ­ज्ञा­न­त्वं हि सा­ध­नं त­दु­दा­ह­र­णे वि­द्य­त ए­व वि­प­क्षे­बा­ध­क­प्र­मा­ण­स­द्भा­वा­द् वा सा­ध्या­वि­ना­भा­व­नि­य­म­स्य प्र­सि­द्धेः प्र­कृ­त­सा­ध­नं सा­ध्यं­सा­ध- य­त्य् ए­व । स्व­व्य­व­सा­य­र­हि­त­त्वे ज्ञा­न­स्या­नी­श्व­र इ­वे­श्व­रे पि­प्र­मा­ण- २­०वि­रु­द्ध­त्वा­त् । स्व­व्य­व­सा­या­त्म­क­स­क­ला­र्थ­ज्ञा­ना­त् क­थं­चि­द­भि­न्न­स्य प­र­मा­त्म­न ए­वा­प्त­प­री­क्षा­या­म् ई­श्व­र­त्व­म् अ­र्थ­ना­त् । त­तः­स्थि­त­म् ए- त­त् स्वा­र्थ­व्य­व­सा­या­त्म­कं त­त्त्व­ज्ञा­नं प्र­वृ­द्धं मा­नं­प्र­मा­ण­म् इ­ति । १­१प­र­मा­र्थ­तः स्व­व्य­व­सा­या­त्म­क­म् ए­व त­त्त्व­ज्ञा­नं­चे­त­न­त्वा­त् स्व­प्ने- न्द्र­जा­ला­दि­ज्ञा­न­व­द् इ­त्य् अ­प­र­स् त­स्या­पी­द­म् अ­नु­मा­न­ज्ञा­नं­स्व­व्य­व­सा- या­र्थ­स्य व्य­व­सा­य­क­म् अ­व्य­व­सा­य­कं वा­, व्य­व­सा­य­कं चे­त्सि­द्धं स्वा­र्थ­व्य­व­सा­या­त्म­कं­, त­द्व­त् स­र्व­त­त्त्व­ज्ञा­नं त­था स्या­त् । अ­व्य­व- ०­५सा­य­कं चे­द् अ­सा­ध­नां­गं व्य­र्थ­त्वा­त् । सं­व्य­व­हा­र­तो­ऽ­ना­द्य­वि­द्यो- द­य­क­ल्पि­ता­त् त­द्व्य­व­सा­या­त्म­क­म् इ­ति चे­त् त­र्हि प­र­मा­र्थ­तो­ना- स्मा­द् अ­नु­मा­ना­त् स्व­व्य­व­सा­या­त्म­कं सा­ध्यं सि­द्ध्ये­द् इ­ति । य­त्किं- च­न भा­षी स्व­व्य­व­सा­या­त्म­क­ज्ञा­नै­का­न्त­वा­दी­स्वा­र्थ­व्य­व­सा­या- त्म­नो ज्ञा­न­स्या­र्थ­क्रि­या­र्थि­भिः सं­व्य­हा­रि­भि­रा­द­र­णी­य­त्वा­त्­, १­०प्र­का­श्या­प्र­का­श­क­स्य प­दा­र्थ­स्य प्र­का­शा­र्थि­भि­र­ना­द­र­णी­य­त्वा- त् त­द् अ­ल­म् अ­ति­प्र­सं­गे­न प्र­पं­च­तः प्र­मा­ण­प­री­क्षा­यां­प्र­मा­ण­स्य त­त्त्व­ज्ञा- न­स्य स्वा­र्थ­व्य­व­सा­या­त्म­क­स्य प­री­क्षि­त­त्वा­त् । न­नु च त्वां व­र्द्ध­मा­नं वी­रं स्तु­ति­गो­च­र­त्वं नि­नी­ष­वः­स्मो व­य­म् अ­द्ये­ति वा­क्यं न यु­क्तं व्या­ख्या­तुं­, त्वां वा त्वा­म् ए­व­वी­र­म् ए- १­५वे­ति वा­श­ब्दे­ना­व­धा­र­णा­र्थे­न त­तो ऽ­न्य­ती­र्थ­क­र­स­मू­ह­स्य­स्तु­त्य- स्या­भि­म­त­स्य स्तु­ति­गो­च­र­त्व­व्य­व­च्छे­दा­नु­षं­गा­त् त­था च­सि­द्धा- न्त­वि­रो­ध इ­ति क­श्चि­त् । सो ऽ­पि न वि­प­श्चि­त्­, स्तो­तु­र­भि­प्रा­या- प­रि­ज्ञा­ना­त् त­स्य ह्य् अ­य­म् अ­भि­प्रा­यो न्त्य­ती­र्थ­क­र­स्यै­वै­दं­यु­गी­न­ती­र्थ­प्र­का- श­न­प्र­धा­न­स्य व­र्द्ध­मा­न­त्वे­न स्तु­ति­गो­च­र­त्व­स­म­र्थ­ने­स­क­ल­स्य २­०स्तु­त्य­स्य सि­द्धा­न्त­प्र­सि­द्ध­स्य स्तु­ति­गो­च­र­त्वं स­म­र्थि­तं­भ­व­त्य् ए­व व­र्द्ध­मा­न­त्व­स्य त­त्सा­ध­न­स्या­वि­शे­षा­त् य­स्य य­स्य­व­र्द्ध­मा­नं प्र­वृ­द्धं मा­नं प्र­मा­णं के­व­ल­ज्ञा­नं प­र­म­गु­रोः­, श्रु­त­ज्ञा­ना­दि वा­प­र­गु­रो­र् नि­श्ची- १­२य­ते सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वे­न सु­खा­दि­व­त्त­स्य त­स्य स्तु­ति­गो­च­र­त्वं प्र­सि­द्धं भ­व­ति । वी­र­श­ब्दे­न वा स­र्व­स्य­स्तु­त्य- स्या­भि­धा­ना­त्­, ना­यु­क्त­म् अ­व­धा­र­णा­र्थं वा­श­ब्द­व्या­ख्या­नं­म­ह­तो म­हा­स­त्व­स्या­स­हा­य­स्या­न्त­रा­रा­ति­नि­र्ज­य­नो­द्य­त­स्य­पु­रु­ष­वि­शे­ष­स्य ०­५श­क्ति­शु­द्धि­प्र­क­र्षं द­धा­न­स्य लो­के वी­र­श­ब्द­प्र­यो­गा­त् । वि­शि­ष्टां मां ल­क्ष्मीं मु­क्ति­ल­क्ष­णा­म­भ्यु­द­य­ल­क्ष­णां वा रा­ती­ति वी­र इ­ति­व्यु­त्प- त्ति­प­क्षा­श्र­य­णा­द् वा स­र्व­स्य स्तु­त्य­स्य सं­ग्र­हा­त्प्र­कृ­त­वा­क्य­व्या- ख्या­नं यु­क्त­म् उ­त्प­श्या­मः ॥ किं वि­शि­ष्टं मां­वी­र­मृ­द्ध­मा­नं नि­श्चि­न्व- न्ति भ­व­न्तो य­तः स्तु­ति­गो­च­र­त्वं नि­नी­ष­वो­द्य भ­व­न्ती­ति­भ­ग­व­ता १­०पृ­ष्टा इ­व सू­र­यः प्रा­हुः — वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्ध­म् इ­ति । अ­त्रा­ज्ञा- ना­दि­दो­ष­स् त­स्या­श­यः सं­स्का­रः पू­र्वो दो­ष आ­शे­ते ऽ­स्मि­न्न् इ­ति व्यु­त्प­त्तेः । दो­ष­हे­तु­र् वा­ज्ञा­ना­व­र­णा­दि­क­र्म­प्र­कृ­ति­वि­शे­षो­द­य इ­ति भा­व­क­र्म­णो द्र­व्य­क­र्म­ण­श् च व­च­नं­, दो­ष­श् चा­श­य­श् च­दो­षा­श­यौ ता- व् ए­व पा­शौ ता­भ्यां ब­न्धः पा­र­तं­त्र्यं वि­शी­र्णो­दो­षा­श­य­पा­श­बं- १­५न्धो ऽ­स्ये­ति वि­ग्र­हः । त­दै­ते­नै­त­द् उ­क्तं भ­व­ति­, य­स्मा­त्त्वां वि­शी­र्ण- दो­षा­श­य­पा­श­ब­न्धं व­यं नि­र­णै­ष्म त­स्मा­द् व­र्ध­मा­नं­स्तु­ति­गो­च­र­त्वं नि­नी­ष­वः स्म इ­ति । क­थ­म् ए­वं वि­धं मां­नि­र­णै­षु­र्भ­व­न्त इ­त्य् आ­हु­र् य­तः की­र्त्त्या म­ह­त्या भु­वि व­र्द्ध­मा­नं त्वां नि­र­णै­ष्म । की­र्त्य­न्ते जी­वा- द­य­स् त­त्त्वा­र्थां य­या सा की­र्ति­र् भ­ग­व­तो वा­क्­, म­ह­ती­यु­क्ति­शा­स्त्रा- २­०वि­रो­धी­नी त­या । भु­वि स­म­व­श­र­ण भू­मौ सा­क्षा­त्प­रं­प­र­या स­क- ल­पृ­थि­व्यां प­र­मा­ग­म­वि­ष­य­भू­तां व­र्द्ध­मा­नः­पु­ष्य­न्नि­खि­ल­प्रे­क्षा­व- ज्ज­न­म­नां­सि प­रा­प­रा­णि व्या­प्नु­व­न्न् इ­त्य् अ­भि­धी­य­ते । स­र्व­त्र स- १­३र्व­दा स­र्वे­षां यु­क्ति­शा­स्त्रा­वि­रो­धि­वा­क् सि­द्ध इ­त्य­र्थः । त­तो ऽ­यं स­मु­दा­या­र्थः­, स्तु­ति­गो­च­रो भ­ग­वा­न् वी­रः प­र­मा­त्मा­ऋ­द्ध­मा­न­त्वा­त् य­स् तु नै­वं स न व­र्द्ध­मा­नो य­था र­थ्या पु­रु­ष­स् त­था­चा­यं भ­ग- वा­न् इ­ति । त­द्व­द् व­र्ध­मा­नो भ­ग­वा­न्वि­शी­र्ण­दो­षा­श­य­पा­श­ब­न्ध­त्वा­त् ०­५य­स् तु ने­त्थं स न त­था य­था मि­थ्या­दृ­क् त­था च भ­ग­वा­नि­ति । वि­शी­र्ण­दो­षा­श­य­पा­श­बं­धो भ­ग­वा­न् की­र्त्या म­ह­त्या भु­वि­व­र्द्ध- मा­न­त्वा­त् य­स् तु नै­वं वि­धः स न त­था य­था प्र­सि­द्धो­ना­प्तः­, की- र्त्त्या म­ह­त्या भु­वि व­र्द्ध­मा­न­श् च भ­ग­वा­न् त­स्मा­द्वि­शी­र्ण­दो­षा­श­य- पा­श­बं­ध इ­ति के­व­ल­व्य­ति­रे­की हे­तु­र­न्य­थो­प­प­त्ति­नि­य­म­नि­श्च­यै­क- १­०ल­क्ष­ण­त्वा­त् स्व­सा­ध्यं सा­ध­य­त्य् ए­व त­था­ऽ­ऽ­प्त­मी­मां­सा­यां­व्या- स­तः स­म­र्थि­त­त्वा­त् । किं­ल­क्ष­णा स्तु­ति­र् य­द् गो­च­र­त्वं मां­ने­तु- म् इ­च्छ­न्ति भ­व­न्त इ­ति भ­ग­व­ता प्र­श्ने कृ­त इ­व सू­र­यः­प्रा­हुः — या­था­त्म्य­म् उ­ल्ल­ङ्घ्य गु­णो­द­या­ख्या लो­के स्तु­ति­र् भू­रि­गु­णो­द­धे­स् ते । १­५अ­णि­ष्ठ­म् अ­प्य् अं­श­म् अ­श­क्नु­व­न्तो व­क्तुं जि­न त्वां कि­म् इ­व स्तु­या­म ॥  ॥ "­या­था­त्म्य­म् उ­ल्लं­घ्य गु­णो­द­या­ख्या लो­के स्तु­तिः­" इ­ति­च­तु­रा- शी­ति­र् ल­क्षा­णि गु­णा­स् ते­षां गु­णा­नां या­था­त्म्यं­य­था­व­स्थि­त­स्व- भा­व­स् त­दु­ल्लं­घ्य गु­णो­द­य­स्या­ख्या लो­के स्तु­ति­र् इ­ति ल­क्ष्य­ते २­०य­द्य् ए­वं त­दा स्तु­ति­क­र्त्ता­र­स् ता­व­न्तः किं श­क्ताः भ­ग­व­ता­इ­ति प­र्य­नु­यु­क्ताः प्रा­हुः — १­४"­भू­रि­गु­णो­द­धे­स् ते । अ­णि­ष्ठ­म् अ­प्य् अं­श­म­श­क्नु­व­न्तो व­क्तुं जि­न त्वां कि­म् इ­व स्तु­या­म । " इ­ति­, त­र्हि भू­रि­गु­णो­द­धे­र् अ- न­न्त­गु­ण­स­मु­द्र­स्य म­मा­णि­ष्ठ­म् अ­प्य् अं­शं सू­क्ष्म­त­म­म् अ­पि­गु­णं व­क्तुं य­दि न श­क्नु­व­न्ति भ­व­न्तः कि­म् अ­प्य् उ­प­मा­न­म् अ­प­श्य­न्त­स्त­दा कि- ०­५म् इ­ति स्तो­ता­रो भ­व­न्ती­ति भ­ग­व­ता प­र्य­नु­यु­क्ता इ­व­प्रा­हुः — त­था­पि वै­या­त्य­म् उ­पे­त्य भ­क्त्या स्तो­ता­ऽ­स्मि ते श­क्त्य­नु­रू­प­वा­क्यः । इ­ष्टे प्र­मे­ये ऽ­पि य­था­स्व­श­क्ति कि­न् नो­त्स­ह­न्ते पु­रु­षाः क्रि­या­भिः ॥  ॥ १­०"­त­था­ऽ­पि वै­या­त्य­म् उ­पे­त्य भ­क्त्या स्तो­ता­स्मि ते श­क्त्य­नु- रू­प­वा­क्यः । " त­था­ऽ­पि ते ऽ­णि­ष्ठ­म् अ­प्य् अं­शं व­क्तु­म­श­क्नु­व­न्न् अ­पि वै­या- त्यं धा­र्ष्ट्य­म् उ­पे­त्यो­प­ग­म्य भ­क्त्या हे­तु­भू­त­या ते वी­र­स्य­स्तो­ता- ऽ­स्मि श­क्त्य­नु­रू­प­वा­क्यः स­न्न् अ­ह­म् इ­ति सं­ब­न्धः प­रे ऽ­प्ये­व­म् उ­त्स­ह- मा­नाः स­न्ती­ति द­र्श­ना­र्थ­म् इ­द­म् उ­क्त­म् । १­५"­इ­ष्टे प्र­मे­ये ऽ­पि य­था­स्व­श­क्ति किं नो­त्स­ह­न्ते पु­रु­षाः क्रि­या­मिः । " इ­ति उ­त्स­ह­न्त ए­वे­त्य् अ­र्थः । य­दि य­था­स्व­श­क्ति स्वे­ष्टे प्रा­प्ये र्थे प्र­वृ­त्त्या­दि­क्रि­या­भिः­स­मु­त्स­ह­मा­न­पु­रु­ष­व­त् भ­व- न्तः स्तु­तिं व­क्तुं प्र­व­र्त­न्ते त­दा कि­य­त् व­क्तुं श­क्ता इ­त्या­ह — त्वं शु­द्धि­श­क्त्यो­र् उ­द­य­स्य का­ष्ठां २­०तु­ला­व्य­ती­तां जि­न ! शा­न्ति­रू­पा­म् । १­५अ­वा­पि­थ व्र­ह्म­प­थ­स्य ने­ता म­हा­न् इ­ती­य­त् प्र­ति­व­क्तु­म् ई­शाः ॥  ॥ ज्ञा­न­द­र्श­ना­व­र­ण­वि­ग­मा­द् अ­म­ल­ज्ञा­न­द­र्श­ना­वि­र्भू­तिः­शु­द्धि­स् त- था­न्त­रा­य­वि­ना­शा­द् वी­र्य­ल­ब्धिः श­क्ति­स् त­यो­र् उ­द­य­स्य­प्र­क­र्ष­स्य ०­५का­ष्ठा­ऽ­व­स्था तां जि­न ! भ­ग­व­न् ! अ­वा­पि­थ त्वं । किं­वि­शि­ष्टां तु­ला­व्य­ती­ता­म् उ­प­मा­ति­क्रा­न्तां त­था शा­न्ति­रू­पां­प्र­श­म­सु­खा­त्मि­कां स­क­ल­मो­ह­क्ष­यो­द्भू­त­त्वा­त् त­तो व्र­ह्म­प­थ­स्य ने­ता म­हा­न्प­र­मा­त्मे- ति­, इ­य­न् मा­त्रं प्र­ति­व­क्तु­म् ई­शाः स­म­र्था इ­त्य् अ­ने­न या­व­ती­स्व­श­क्तिः भ­ग­व­त्सं­स्त­व­ने ता­व­ती सू­रि­भि­र् नि­वे­दि­ता । त­त्र शु­द्धिः­क्व­चि- १­०त् पु­रु­ष­वि­शे­षे प­रां का­ष्ठा­म् अ­धि­ति­ष्ठ­ती­ति प्र­कृ­ष्य­मा­ण­त्वा­त्प­रि­मा­ण- व­त् त­था श­क्तिः क्व­चि­त् पु­रु­ष­वि­शे­षे प­रां का­ष्ठा­म् अ­वा­प्नो­ति­प्र­कृ- ष्य­मा­ण­त्वा­त् प­रि­मा­ण­व­द् ए­वे­ति शु­द्धि­श­क्त्योः­प्र­क­र्ष­प­र्य­न्तं ग­म­नं प्र­ति­व­र्ण्य­ते न पु­न­र्ज्ञा­नं क्व­चि­त् प­रां का­ष्ठां­प्र­ति­प­द्य­त इ­ति सा­ध्य­ते । प्र­ति­ज्ञा­न­स्य श्रु­त­ज्ञा­न­स्य च ध­र्मि­त्वे प­र­स्य­सि­द्ध­सा­ध्य­ता­नु­षं­गा­त् १­५स्या­द्वा­दि­न­श् च स्वे­ष्ट­सि­द्धे­र् अ­भा­वा­त् । अ­व­ध्या­दि­ज्ञा­न­त्र­य­स्य ध­र्मि- त्वे प­रे­षां ध­र्म्य­सि­द्धिः । स­र्व­ज्ञ­वा­दि­नां­सा­ध­न­वै­फ­ल्यं त­त्सि­द्धे- र् इ­व सा­ध्य­त्वा­त् । ज्ञा­न­सा­मा­न्य­ध­र्मि­त्वे ऽ­पि मी­मां­स­क­स्य सि­द्ध­सा­ध­न­म् ए­व चो­द­ना­ज्ञा­न­स्य प­र­म­प्र­क­र्ष­प्रा­प्त­स्य­सि­द्ध­त्वा­त् । शु­द्धे­स् तु ध­र्मि­त्व­नि­र्दे­शे नो­क्त­दू­ष­णा­व­का­शः प­रे­षां त­त्र­वि­वा­दा­त् २­०सि­द्ध­सा­ध्य­ता­नु­षं­गा­भा­वा­त् वा­दि­नः स्वे­ष्ट­सि­द्धे­र­प्र­ति­बं­धा­त् स­र्व- ज्ञ­त्व­सा­मा­न्य­स्य प्र­सि­द्धेः । १­६न­नु च य­द्य् अ­ह­म् ए­व म­हा­न् इ­ति प्र­ति­व­क्तुं­श­क्य­स् त­दा म­दी­य- शा­स­न­स्यै­का­धि­प­त्य­ल­क्ष्मीः कि­म् अ­न्य­ती­र्थि­भि­र् अ­पो­ह्य­ते­त­द­प­वा­द- हे­तुः क­श्चि­द् अ­स्ती­ति चे­त् सो ऽ­भि­धी­य­ता­म् इ­ति भ­ग­व­त्प्र­श्ने­सू­र­यः प्रा­हुः — ०­५का­लः क­लि­र् वा क­लु­षा­श­यो वा श्रो­तुः प्र­व­क्तु­र् व­च­ना­श­यो वा । त्व­च्छा­स­नै­का­धि­प­ति­त्व­ल­क्ष्मी- प्र­भु­त्व­श­क्ते­र् अ­प­वा­द­हे­तुः ॥  ॥ त­व शा­स­नं स­र्व­म् अ­ने­कां­ता­त्म­कं इ­ति म­तं­त­स्यै­का­धि­प­ति- १­०त्वं स­र्वै­र् अ­व­श्या­श्र­य­णी­य­त्व­म् अ­र्थ­क्रि­या­र्थि­भि­र् अ­न्य­था­त­द­नु­प­प­त्ते­स् त- द् ए­व ल­क्ष्मीः­, निः­श्रे­य­सा­भ्यु­द­य­ल­क्ष्मी­हे­तु­त्वा­त् त­स्यां­प्र­भु­त्वं स­क­लं प्र­वा­दि­ति­र­स्का­रि­त्वं त­त्र श­क्तिः सा­म­र्थ्यं प­र­मा­ग­मा­न्वि­ता­यु­क्ति- स् त­स्याः सं­प्र­त्य­प­वा­द­हे­तु­र् वा­ह्यः सा­धा­र­णः क­लि­र् ए­व­का­लः सो­ऽ सा­धा­र­ण­स् तु व­क्तु­र् व­च­ना­श­य ए­व­, अ­न्त­रं­ग­स् तु स्तो­तुः­क­लु- १­५पा­श­य ए­व द­र्श­न­मो­हा­क्रां­त­चे­तः । स­र्व­त्र वा­श­ब्द ए­व का- रा­र्थी द्र­ष्ट­व्यः प­क्षा­न्त­र­सू­च­को वा­, ते­न क­लि­र् वा का­लः­क्षे­त्रा- दि­र् वा त­था­वि­ध इ­त्य् अ­व­ग­म्य­ते । त­था­चा­र्य­स्य प्र­व­क्तु­र्व­च­ना- श­यो वा­ऽ­नु­ष्ठा­ना­श­यो वे­ति ग्रा­ह्य­म् । त­था स्तो­तुः क­लु­षा­श­यो वा जि­ज्ञा­सा­नु­प­प­त्ति­र् वा हे­तु­र् अ­य[­? ]वा­द­क इ­ति­प्र­ति­प­त्त­व्यः ॥ २­०की­दृ­शं पु­न­र् म­दी­य­शा­स­न­म् इ­त्य् अ­भि­धी­य­ते­ — १­७द­या­द­म­त्या­ग­स­मा­धि­नि­ष्ठं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­म् । अ­धृ­ष्य­म­न्यै­र् अ­खि­लैः प्र­वा­दै- र् जि­न ! त्व­दी­यं म­त­म् अ­द्वि­ती­य­म् ॥  ॥ ०­५सा­क­ल्ये­न दे­श­तो वा प्रा­णि­हिं­सा­तो वि­र­ति­र् द­या­व्र­त­म् अ­नृ- ता­दि­वि­र­ते­स् त­त्रा­न्त­र्भा­वा­त् । म­नो­ज्ञा­म­नो­ज्ञे­न्द्रि­य­वि­ष­ये­षु­रा­ग- द्वे­ष­वि­र­ति­र् द­मः सं­य­मः । वा­ह्या­भ्य­न्त­र­प­रि­ग्र­ह­त्य­ज­नं त्या­गः । पा­त्र­दा­नं वा । प्र­श­स्तं ध्या­नं शु­क्ल्यं ध­र्म्यं वा­स­मा­धिः । द­या च द­म­श् च त्या­ग­श् च स­मा­धि­श् चे­ति द्व­न्द्वे­नि­मि­त्त­नै­मि­त्ति­क- १­०भा­व­नि­बं­ध­नः पू­र्वो­त्त­र­व­च­न­क्र­मः­, द­या हि नि­मि­त्तं­द­म­स्य त­स्यां स­त्यां त­दु­प­प­त्तेः­, द­म­श् च त्या­ग­स्य­, त­स्मि­न् स­ति­त­द्घ­ट- ना­त्­, त्या­ग­श् च स­मा­धे­स् त­स्मि­न् स­त्य् ए­व­वि­क्षे­पा­दि­नि­वृ­त्ति­सि­द्धे- र् ए­का­ग्र­स्य स­मा­धि­वि­शे­ष­स्यो­प­प­त्तेः­, अ­न्य­था त­द­नु­प­प­त्तेः । ते­षु द­या­द­म­त्या­ग­स­मा­धि­षु नि­ष्ठा त­त्प­र­ता य­स्मि­न् म­ते त­त्त्व­दी­यं म­तं १­५शा­स­न­म् अ­द्वि­ती­य­म् ए­क­म् ए­व स­र्वा­धि­ना­य­क­म् इ­त्य् अ­र्थः । कु­तो­म­दी­यं म­त­म् ए- वं वि­धं सि­द्ध­म् इ­ति चे­त् "­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­म्­"­य­स्मा­त्­, न­यौ च प्र­मा­णे च न­य­प्र­मा­णा­नी­ति द्व­न्द्वे प्र­मा­ण­श­ब्दा­द­भ्य- र्हि­ता­र्था­द् अ­पि न­य­श­ब्द­स्या­ल्पा­च्त­र­स्य छ­न्दो­व­शा­त्पू­र्व­नि­पा­तो न वि­रु­द्ध्य­ते । प्र­क­र्षे­ण­स­र्व­दे­श­का­ल­पु­रु­ष­प­रि­ष­द­पे­क्षा­ल­क्ष­णे­न २­०कृ­तो नि­श्चि­त इ­त्य् अ­र्थः । अं­ज­सा प­र­मा­र्थे­न प्र­णी­तआं­ज­सो ऽ­सं- भ­व­द्बा­ध­क इ­ति भा­वः । अ­र्थो जी­वा­दि­र्द्र­व्य­प­र्या­या­त्मा । न­य­प्र- १­८मा­णैः प्र­कृ­त आं­ज­सो ऽ­र्थो ऽ­स्मि­न्न् इ­ति­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थं म­त­म् । न­य­प्र­मा­णैः सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­वि­ष­य­म् इ­त्य­र्थः । त­था­वि­ध­म् अ­पि कु­तः सि­द्ध­म् इ­ति चे­त् य­स्मा­द् अ­धृ­ष्य­म­न्यै­र­खि­लैः प्र­वा­दै­र् इ­ति नि­वे­द्य­ते । द­र्श­न­मो­हो­द­य­प­र­व­शैः­स­र्व­थै­का­न्त­वा- ०­५दि­भिः प्र­क­ल्पि­ता वा­दाः प्र­वा­दाः स­र्व­थै­का­न्त­वा­दा­स् तै­र­खि­लै­र् अ- खि­ल­दे­श­का­ल­पु­रु­ष­ग­तै­र् अ­धृ­ष्य­म् अ­बा­ध्य­म् इ­ति नि­श्च­यः । क­स्मा­त् तैः क­ल्पि­ता वा­दा न पु­नः प­र­मा­र्था­व­भा­सि­न इ­ति चे­त्­, य­स्मा­त् त्व­दी­य­म­ता­द् अ­न्ये वा­ह्याः स­म्य­ग­ने­का­न्त­म­ता­ब्धे­र् वा­ह्या­मि­थ्यै­का- न्ता भ­व­न्ति ते च क­ल्पि­ता­र्थाः प्र­सि­द्धा­स् त­द्वा­दाः क­थ­मि­व १­०प­र­मा­र्थ­प­थ­प्र­स्था­प­काः स्यु­र् य­त­स् तै­र् अ­बा­ध्यं­त्व­दी­यं म­तं न स्या­त्­, न हि मि­थ्या­प्र­वा­दैः स­म्य­ग्वा­दो बा­धि­तुं श­क्यो ऽ­ति­प्र­सं­गा­त् । न­नु च द्र­व्या­र्थि­क­न­ये­न नि­श्चि­तो र्थो न पा­र­मा­र्थि­को­म­दी­य- म­त­स्य सि­द्धः प­रे­षां सं­भ­व­द् बा­ध­क­त्वा­त्­, प­र्या­या­र्थि­क­न­यै­स् तु नि­श्चि­ता­र्थ­व­त् । त­था हि — न जी­वा­दि­क­द्र­व्य­म् ए­क­म् अ­न­पा­यि­वा- १­५स्त­वं क्र­म­यौ­ग­प­द्या­भ्या­म् अ­र्थ­क्रि­या­वि­रो­धा­त् । न हि­द्र­व्य­स्य दे- श­कृ­त­स् ता­व­त् क­श्चि­त् क्र­मः सं­भ­व­ति नि­ष्क्रि­य­त्वा­त् त­स्य­दे­शा- न्त­र­ग­म­ना­यो­गा­त्­, स­क्रि­य­त्वे स­र्व­व्या­प­क­त्व­वि­रो­धा­त् । ना­ऽ­पि का­ल­कृ­तः शा­श्व­ति­क­त्वा­त् स­क­ल­का­ल­व्या­पि­त्वा­त् प्र­ति­नि­य­त- का­ल­त्वे नि­त्य­त्व­वि­रो­धा­त् द्र­व्य­त्वा­घ­ट­ना­त् । स्व­य­म­क्र­म­स्य स­ह- २­०का­रि­का­र­ण­क्र­मा­पे­क्षः क्र­म इ­त्य् अ­प्य् अ­सा­रं­, स­ह­का­रि­भ्यः­कं­चि­द् अ­प्य् अ- ति­श­य­म­ना­सा­द­य­त­स् त­द­पे­क्षा­नु­प­प­त्ते­र् अ­ति­प्र­सं­गा­त् । स­ह­का­रि­कृ­त- म् उ­प­का­र­म् आ­त्म­सा­त् कु­र्व­तः का­र्य­त्व­प्र­सं­गा­द­नि­त्य­त्वा­प­त्तेः । य­दि तु १­९नि­त्य­द्र­व्य­स्य कं­चि­द् अ­प्य् उ­प­का­र­म् अ­कु­र्व­ता­म् अ­पि­स­ह­का­रि­त्व­म् उ­र­री­क्रि- य­ते ते­न स­ह सं­भू­य का­र्य­क­र­ण­शी­ला­ना­म् ए­व­स­ह­का­रि­त्व­व्य­व- स्थि­ति­र् इ­ति म­तं­, त­द् अ­पि न नि­त्य­द्र­व्य­स्य क्र­मः सि­द्ध्ये­त् त­स्या­क्र­म­त्वा­त्­; स­ह­का­रि­णा­म् ए­व क्र­म­व­त्त्वा­त् । स­ह­का­र्य­पे­क्षः ०­५क्र­मो ऽ­पि द्र­व्य­स्यै­वे­ति चे­त् न­, त­स्या­ऽ­पि दे­श­कृ­त­स्य­का­ल­कृ­त- स्य वा वि­रो­धा­त् । त­था क्र­मे­ण स­ह­का­रि­ण­म् अ­पे­क्ष­मा­ण­स्य का­ल­भे­दा­द् अ­नि­त्य­त्व­प्र­सं­गा­त् का­र्ये­णा­ऽ­पि क्र­मे­णा­पे­क्ष­मा­ण­स्य भे­दा­प­त्तेः स­ह­का­रि­वि­शे­ष­व­त् त­तो न क्र­मः स­र्व­था­द्र­व्य­स्य सं­भ­व­ति । ना­ऽ­पि यौ­ग­प­द्यं यु­ग­प­द् ए­क­स्मि­न् स­म­ये­स­क­ला­र्थ­क्रि­या- १­०नि­ष्पा­द­ना­द् द्वि­ती­य­स­म­ये­ऽ­न­र्थ­क्रि­या­का­रि­त्वे­ना­ऽ­व­स्तु­त्व­प्र­सं­गा­त्­; नि­ष्पा­दि­त­नि­ष्पा­द­न­प्र­सं­गा­द् वा । त­द् ए­वं द्र­व्या­न्नि­त्या­त्म­का­त् क्र­म- यौ­ग­प­द्ये नि­व­र्त­मा­ने स्व­व्या­प्या­म् अ­र्थ­क्रि­यां नि­व­र्त­य­तः­, सा च नि­व­र्त्त­मा­ना वा­स्त­व­त्व­म् इ­ति व्या­प­का­नु­प­ल­ब्धे­र् बा­धि­का­याः सं­भ­वा­न् ना­सं­भ­व­द्बा­ध­क­त्वं द्र­व्य­स्य सि­द्धं­सौ­ग­ता­नां । ना­ऽ­पि १­५प­र्या­य­स्य क्ष­णि­क­स्या­सं­भ­व­द्बा­ध­क­त्वं सि­द्ध्य­ति त­त्रा­ऽ­पि­व्या- प­का­नु­प­लं­भ­स्य बा­ध­क­स्य सं­भ­वा­त् । त­था हि — प­र्या­यो न­वा- स्त­वो ऽ­र्थ­क्रि­या­नु­प­लं­भा­त्­, न त­त्रा­र्थ­क्रि­यो­प­लं­भः­क्र­म­यौ­ग­प- द्य­वि­रो­धा­त्­, न त­त्र क्र­म­यौ­ग­प­द्ये सं­भ­व­तः­प­रि­णा­मा­नु­प­ल- ब्धेः­, न त­त्र प­रि­णा­मो ऽ­स्ति­पू­र्वो­त्त­रा­का­र­व्या­पि­द्र­व्य­स्थि­ते­र् अ­नु- २­०प­ल­ब्धेः­, न त­त्र पू­र्वो­त्त­रा­का­र­व्या­पि­द्र­व्य­स्थि­ति­र् अ­स्ति­प्र­ति­क्ष- णा­म् उ­त्पा­दा­न­न्त­रं नि­र­न्व­य­वि­ना­शा­भ्यु­प­ग­मा­त् । न च त­त्र­क- स्य­चि­त् कु­त­श्चि­द् उ­त्प­त्ति­र् घ­ट­ते­, स­ति का­र­णे­का­र्य­स्यो­त्प­त्तौ क्ष- २­०ण­भं­ग­प्र­सं­गा­द् अ­स­ति का­र­णे का­र्य­स्यो­द­ये­वि­न­ष्ट­त­म­स्य भ­वि­ष्य- त्त­म­स्य च का­र­ण­त्व­प्र­सं­ग­स् त­स्मि­न्न् अ­प्य् अ­स­ति­का­र्य­स्यो­द­या­त् । ए- ते­न स्व­का­ले स­ति का­र­णे का­र्य­स्यो­त्प­त्ति­र् इ­ति प­क्षा­न्त­र­म् अ­प्य­पा- स्त­म् । का­र­ण­त्वे­ना­भि­म­त­स्या­पि स्वा­का­ले स­त्त्वो­प­प­त्तेः । त- ०­५दि­त्थं न­य­नि­श्चि­तो ऽ­र्थो न पा­र­मा­र्थि­कः शा­स­न­स्य सं­भ- व­द्बा­ध­क­त्वा­त् तै­मि­रि­क­ज्ञा­न­नि­श्चि­ते­न्दु­द्व­य­व­त् । त­था­प्र­मा­ण­प्र­कृ- तो ऽ­प्य् अ­र्थो द्र­व्य­प­र्या­या­त्म­को नां­ज­सः सि­द्ध्ये­त्­, त­त ए­व­त­द्व­त् स हि ये­ना­त्म­ना नि­त्य­स् ते­नै­वा­त्म­ना­ऽ­नि­त्य­श् चे­द् वि­रो­धो­बा­ध­कः­, स्व­भा­वां­त­रे­ण चे­द् वै­य­धि­क­र­ण्यं त­स्य प्रा­प्तं­प­र­स्प­र­वि­रु­द्ध­यो­र् नि- १­०त्या­नि­त्या­त्म­नो­र् ए­का­धि­क­र­ण­त्वा­द­र्श­ना­त्­, क्व­चि­द् दे­शे शी­तो­ष्ण- स्प­र्श­व­त्­, त­यो­र् ए­का­श्र­य­त्वे वा यु­ग­प­द् ए­के­नै­वा­त्म­ना­नि­त्या­नि­त्य­त्व- योः प्र­स­क्तेः सं­क­रः स्या­त् । ये­ना­त्म­ना नि­त्य­त्व­म् इ­ष्टं­ते­ना- नि­त्य­त्व­म् ए­व­, ये­न चा­नि­त्य­त्वं ते­न नि­त्य­त्व­म् ए­वे­ति­प­र­स्प­र­ग­म- ना­त् व्य­ति­क­रः­, अ­य­म् आ­त्मा­नं पु­रो­धा­य नि­त्यो जी­वा­दि­र् अ­र्थः­क- १­५थ्य­ते­, ए­वं पु­रो­धा­या­नि­त्य­स् तौ य­दि त­तो ऽ­र्था­न्त­र­भू­तौ­, त­दा व­स्तु­त्र­य­प्र­सं­ग­स् ता­नि च त्री­ण्य् अ­पि व­स्तू­नि य­दि­नि­त्या­नि­त्या- त्म­का­नि त­दा प्र­त्ये­कं पु­न­र् व­स्तु­त्र­य­प्र­सं­ग इ­ति­अ­न­व­स्था स्या­त् । व­दि तु तौ त­तो ऽ­न­र्था­न्त­र­भू­तौ त­दा जी­वा­द्य­र्थ ए­व न­ता­वा- त् प्रा­नौ त­द­भा­वा­त् ते न नि­त्या­श् चा­नि­त्या­श् च­व्य­व­स्था­प्यं­ते­, ता­व् ए­व २­०चा­त्मा­नौ न त­तो ऽ­प­रो ऽ­र्थः स्या­द् इ­ति क­स्य­चि­न् नि­त्य­त्वा- नि­त्य­त्वे तौ सा­ध­ये­या­तां । स्व­य­म् ए­व तौ नि­त्या­नि­त्यौ­स्या­ता- म् इ­ति चे­त् त­र्हि यो नि­त्यः स नि­त्य ए­व­, य­श् चा­नि­त्यः सो­ऽ­नि­त्य २­१ए­वे­ति प्रा­प्तं­, त­था चो­भ­य­दो­षा­नु­षं­गः­स­र्व­थै­क­स्य नि­त्या­नि- त्या­त्म­क­स्या­र्थ­स्या­प्र­ति­प­त्ति­प्र­सं­गः । दृ­श्य­त­यो­प­ग­म्य­मा­न­स्य च स­र्व­था­ऽ­नु­प­ल­ब्धे­र् अ­भा­व­प्र­सं­गः त­स्या­दृ­श्य­त्व­प्र­ति­ज्ञा­ने­चा­दृ­ष्ट­प- रि­क­ल्प­न­म् अ­नु­ष­ज्ये­ते­त्य् अ­ने­क­बा­ध­को­प­नि­पा­ता­न् न­प्र­मा­ण­नि­श्चि­तो ऽ­र्थः ०­५शा­स­न­स्यां­ज­सः स्या­द् आ­का­श­के­श­पा­श­प्र­का­श­क­शा­स­न­व­त् तै­मि- रि­क­स्ये­ति क­थं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थं म­दी­यं म­तं­स्या­द् अ­न्यै­र् अ- खि­लैः प्र­वा­दैः सौ­ग­ता­दि­भिः धृ­ष्य­मा­ण­त्वा­त् त­त ए­व न­द­या­द- म­त्या­ग­स­मा­धि­नि­ष्ठं स­र्व­था सं­भ­व­द्बा­ध­क­स्य जी­व­स्य­द­या­दि­च­तु- ष्ट­या­सं­भ­वा­त् त­द्वि­ष­य­स्य द­या­दि­नि­ष्ठ­त्वा­सि­द्धे­स् त­था च­क­थ­म् अ­द्वि­ती- १­०यं स­र्वा­धि­ना­य­क­त्वा­नु­प­प­त्ते­र् इ­ति व­द­न्त­म् इ­व भ­ग­व­न्तं­वि­ज्ञा­प­य­न्तः सू­र­यः प्र­मा­ण­न­य­प्र­कृ­तं पा­र­मा­र्थि­कं त­त्त्वं­सा­ध­य­न्ति — अ­भे­द­भे­दा­त्म­क­म् अ­र्थ­त­त्त्वं त­व स्व­तं­त्रा­न्य­त­र­त् ख­पु­ष्प­म् । अ­वृ­त्ति­म­त्त्वा­त् स­म­वा­य­वृ­त्तेः १­५सं­स­र्ग­हा­नेः स­क­ला­र्थ­हा­निः ॥  ॥ टी­का — अ­भे­दो द्र­व्यं नि­त्यं­, भे­दः प­र्या­यो­न­श्व­र­स् ता- व् आ­त्मा­नौ­, य­स्य त­द­भे­द­भे­दा­त्म­कं त­व भ­ग­व­न् !अ­र्थ­त­त्त्वं जी­वा­दि­त­त्त्वं प­र­स्प­र­तं­त्रं द्र­व्य­प­र्या­या­त्म­क­म् इ­त्य­भि­धी­य­ते । अ- स्मा­भि­र् न पु­नः स्व­तं­त्रं द्र­व्य­मा­त्रं प­र्या­य­मा­त्रं वा­त­दु­भ­यं वा २­०वि­ज्ञा­प्य­ते त­स्य ख­पु­ष्प­स­म­त्वा­त्­, प्र­ति­पा­दि­त­क्र­मे­णसं­भ­व­द्बा­ध- क­स्या­स्मा­भि­र् अ­पी­ष्ट­त्वा­द् वा­स्त­व­त्वा­नु­प­प­त्तेः­, न­यप्र­कृ­तस्य प्र­मा­ण- २­२प्र­कृ­त­स्य वा­ऽ­र्थ­स्य जा­त्यं­त­र­स्यांज­स­स्यत्व­दी­य­म­ते­न स्वी­क­र- णा­द् अ­द्वि­ती­य­म् ए­व त­वे­दं म­त­म् अ­नु­म­न्या­म­हे त­तो ऽ­न्यै­र­खि­लैः प्र­वा- दै­र् अ­धृ­ष्य­त्व­सि­द्धेः । न­नु चा­स्तु स्व­तं­त्रं द्र­व्य­म् ए­कं ख­पु­ष्प­स­मा­नं­प्र­त्य­क्षा­दि­भि- ०­५र् अ­नु­प­ल­भ्य­मा­न­त्वा­त् क्ष­णि­क­प­र्या­य­व­त् । त­दु­भ­यं तु­द्र­व्य­गु­ण­क­र्म- सा­मा­न्य­वि­शे­ष­स­म­वा­य­रू­पं स­त्त­त्त्वं प्रा­ग­भा­वा­दि­रू­प­मे­वा­स­त्त­त्वं स्व­तं­त्र­म् अ­पि क­थं ख­पु­ष्प­व­त् स्या­त् त­स्य­द्र­व्या­दि­प्र­त्य­य­वि­शे­ष­वि- ष­य­स्य स­क­ल­ज­न­प्र­सि­द्ध­त्वा­द् इ­ति चे­त्­, न­का­र­ण­का­र्य­द्र­व्य­यो­र् गु- ण­गु­णि­नोः क­र्म­त­द्व­तोः सा­मा­न्य­त­द्व­तो­र् वि­शे­ष्य­त­द्व­तो­श् च­प­दा­र्था- १­०न्त­र­त­या स्व­तं­त्र­योः स­कृ­द् अ­प्य् अ­प्र­ती­य­मा­न­त्वा­त्स­र्व­दा­व­य­वा­व­य- व्या­त्म­नो­र् गु­ण­गु­ण्या­त्म­नः क­र्म­त­द्व­दा­त्म­नः­सा­मा­न्य­वि­शे­षा­त्म­न- श् चा­र्थ­त­त्त्व­स्य जा­त्य­न्त­र­स्य प्र­त्य­क्षा­दि­तः स­र्व­स्य­नि­र्बा­ध­म् अ­व- भा­स­ना­त् । स्या­न् म­तं­, प­र­स्प­र­नि­र­पे­क्ष­म् अ­पि प­दा­र्थ­पं­च­कं­स­म­वा­य­सं­बं­ध- १­५वि­शे­ष­व­शा­त् प­र­स्प­रा­त्म­क­म् इ­वा­व­भा­स­ते­ऽ­नु­त्प­न्न­ब्र­ह्म­तु­ला­ख्य- ज्ञा­ना­ति­श­या­ना­म् अ­स्मा­दृ­शा­म् इ­ति । त­द् अ­पि न प­री­क्षा­क्ष­मं­स­र्व­दा­ऽ- स्म­दा­दि­प्र­त्य­क्ष­स्य भ्रां­त­त्व­प्र­सं­गा­त् त­त्पू­र्व­का­नु­मा­ना­दे­र­पि प्र­मा­ण- त्वा­नु­प­प­त्ते­र् अ­प्र­मा­ण­भू­ता­त् प्र­त्य­य­वि­शे­षा­त्प­दा­र्थ­वि­ष­य­व्य­व­स्था­प­ना- सं­भ­वा­त्­; त­था­ऽ­भ्यु­प­ग­म्या­पि­प­र्य­नु­युं­ज्म­हे — अ­व­य­वा­व­य­व्या­दी­नां २­०स­म­वा­य­वृ­त्तिः प­दा­र्था­न्त­र­भू­ता त­तो वृ­त्ति­म­ती वा स्या­द­वृ­त्ति­म­ती वा ? न ता­व­त् प्र­थ­म­क­ल्प­ना सं­भ­व­ति त­त्र सं­यो­ग­वृ­त्ते­र­यो­गा­त् त­स्या द्र­व्य­वृ­त्ति­त्वा­द् अ­न्य­था गु­ण­त्व­व­द्वि­रो­धा­त् । न­स­म­वा­य­वृ­त्तिः स­म­वा- २­३न्त­र­स्या­न­भ्यु­प­ग­मा­त् वि­शे­ष­ण­भा­व­स्या­पि­वृ­त्ति­वि­शे­ष­स्य स्व­तं- त्र­प­दा­र्था­वि­ष­य­त्वा­द् अ­न्य­था­ति­प्र­सं­गा­त् स­ह्य­विं­ध्य­यो­र् अ­पि­वि­शे­ष­ण- वि­शे­ष्य­भा­वा­नु­षं­गा­त् । सं­भ­वं­ती वा वि­शे­ष­ण­भा­वा­ख्या­वृ­त्ति­म­द्भ्यो ऽ­र्था­न्त­र­भू­ता वृ­त्त्यं­त­रा­न­पे­क्षा न जा­घ­टी­ति­त­द्वृ­त्त्यं­त­रा­पे­क्षा­या­म् अ- ०­५न­व­स्था­ना­त् कृ­तो वृ­त्ति­र् व्य­व­स्थि­ता स्या­द् य­या­स­म­वा­य­वृ­त्ति­र् वृ­त्ति- म् अ­ती­ष्य­ते । य­दि पु­न­र् अ­वृ­त्ति­म­ती­ति क­ल्प­नो­त्त­रा­स­मा­श्रि­य­ते त­दा­प्य् अ­वृ­त्ति­म­त्त्वा­त् स­म­वा­य­वृ­त्तेः सं­स­र्ग­हा­निः­स­क­ला­र्था­ना­म् अ- नु­ष­ज्य­मा­णा म­हे­श्व­रे­णा­पि नि­वा­र­यि­तु­म् अ­श­क्या­प­नी­प­द्ये­त । य­दि पु­नः स्व­भा­व­तः सि­द्धः सं­स­र्गः प­दा­र्था­ना­म् अ­न्यो­न्यं न­पु­न­र् अ­सं- १­०स्पृ­ष्टा­नां स­म­वा­य­वृ­त्त्या सं­स­र्गः क्रि­य­ते­स­म­वा­य­स­म­वा­यि­व­द् इ­ति म­तां­त­र­म् उ­र­री­क्रि­य­ते त­दा स्या­द्वा­द­शा­स­न­म् ए­वा­श्रि­तं स्या­त्स्व­भा- व­त ए­व द्र­व्य­स्य गु­ण­क­र्म­सा­मा­न्य­वि­शे­षै­र् अ­शे­षैःक­थं­चि­त् ता­दा- त्म्य­म् अ­नु­भ­व­तः प्र­त्य­य­वि­शे­ष­व­शा­द् इ­दं द्र­व्य­म् अ­यं­गु­णः क­र्मे­दं सा- मा­न्य­म् ए­त­त् वि­शे­षो ऽ­सौ त­त्सं­बं­धो ऽ­य­म­वि­ष्व­ग्भा­व­ल­क्ष­णः स­म- १­५वा­य इ­त्य् अ­पो­द्धृ­त्य स­न्न­य­नि­बं­ध­नो व्य­व­हा­रः प्र­व­र्त्त­तै­त्य् अ­ने­का- न्त­म­त­स्य प्र­सि­द्ध­त्वा­त्­; स्व­तः प­र­तो वा­र्था­नां­सं­स­र्ग­हा­नौ तु स­क- ला­र्थ­हा­निः स्या­त्­, ता­म् अ­नि­च्छ­द्भि­र् अ­भे­द­भे­दा­त्म­क­म­र्थ­त­त्त्वं प­र­स्प- र­तं­त्रं प्रा­ती­ति­क­म् अ­र्थ­क्रि­या­स­म­र्थं सा­म­र्थ्या­त्स­म­र्थ­नी­यं त­त्र वि­रो- धा­न­व­का­शा­त् त­त्रो­प­लं­भ­स्या­बा­धि­त­स्य स­द्भा­वा­त्त­द्वि­रो­ध­स्य वा­ऽ­नु- २­०प­लं­भ­ल­क्ष­ण­त्वा­त् सु­दू­र­म् अ­प्य् अ­नु­सृ­त्य स­र्वैः प्र­वा­दि­भि­रे­क­स्य व­स्तु­नो ऽ­ने­का­त्म­क­स्या­श्र­य­णी­य­त्वा­त् यो­गैः सा­मा­न्य­वि­शे­ष­व­त्­; न हि­सा- मा­न्य­वि­शे­ष ए­क­ए­वा­नु­वृ­त्ति­व्या­वृ­त्ति­प्र­त्य­य­ज­न­न­श­क्ति­द्व­या­त्म­को २­४ने­ष्य­ते । स्व­स­म­य­वि­रो­धा­च् छ­क्ति­द्व­य­स्य त­तो भे­दो­नै­को ऽ­ने­का- त्म­क इ­ति चे­त् न­, त­स्य निः­श­क्ति­क­त्व­प्र­सं­गा­त् । त­स्य श­क्ति- भ्यां सं­बं­धा­न् न निः­श­क्ति­क­त्व­म् इ­ति चे­त् त­र्हि त­स्य­श­क्ति­भ्यां सं­ब­न्धौ स्वी­कु­र्व­तः क­थ­म् अ­ने­का­त्म­कं न स्या­त् । त­त्सं­बं­ध­यो­र् अ­पि ०­५त­तो भे­दे त­द् ए­व निः­श­क्ति­क­त्वं ता­भ्या­म् अ­पि सं­बं­धा­भ्या­म­न्य­यो सं­बं­ध­योः प­रि­क­ल्प­ना­या­म् अ­न­व­स्था स्या­त् । त­द् अ­स­त्­, त­त्सं­बं­धा­त्म- क­त्वो­प­ग­मे श­क्ति­द्व­या­त्म­क­त्व­म् ए­वा­स्तु श­क्ति­श­क्ति­म­तोः­कं­थ­चि­त्ता- दा­त्म्या­त्­, त­था च सा­मा­न्य­वि­शे­ष ए­वै­को ऽ­ने­का­न्ता­त्म­के व­स्तु­नि वि­रो­धं नि­रु­ण­द्धी­ति किं न­श्चि­न्त­या­, त­द्व­द्वै­य­धि­क­र­ण्या­दि­दू­ष­ण- १­०क­दं­ब­क­म् अ­पि त­तो दू­र­त­रं स­मु­त्सा­र­य­ती­ति कृ­तं­प्र­या­से­न­; स्व­यं मे­च- क­ज्ञा­नं चै­का­न् ए­कं प्र­ति­भा­सं स्वी­कु­र्व­त् क­थ­म् अ­ने­का­न्तं­नि­र­सि­तु­म् उ- त्स­ह­ते स­चे­त­नः । मे­च­क­ज्ञा­न­म् ए­वे­त्य् अ­यु­क्तं त­स्य­ना­ना­स्व­भा­व­त्वा- भा­वे ऽ­ने­का­र्थ­ग्रा­हि­त्व­वि­रो­धा­त्­; ना­ना­र्थ­ग्र­ह­ण­स्व­भा­वो ऽ­प्ये­क ए­व त- स्ये­ष्य­ते स­त्त्वा­दि­सा­मा­न्य­स्य ना­ना­व्य­क्ति­व्या­प­कै­क­स्व­भा­व­व­दि­ति १­५चे­त्­, न त­था प­रं प्र­ति सा­ध्य­त्वा­त् स­त्प्र­त्य­या­वि­शे­षा­द्वि­शे­ष­लिं­गा- भा­वा­द् ए­कं स­त्त्व­सा­मा­न्य­म् ए­क­स्व­भा­वं सि­द्धं त­द्व­त्द्र­व्या­दि­सा­मा­न्यं द्र­व्य­त्वा­दि­प्र­त्य­या­वि­शे­षा­द् वि­शे­ष­लिं­गा­भा­वा­च् चे­तिचे­त्, न स­त्त्व- द्र­व्या­दि­प्र­त्य­य­स्य प्र­ति­व्य­क्ति­वि­शे­ष­सि­द्धेः­स­त्त्व­द्र­व्य­त्वा­दि­सा­मा- न्य­स्या­ने­क­त्व­व्य­व­स्थि­तेः । इ­दं च स­द् इ­दं च स­द् इ­ति­स­मा­ने इ­मे २­०स­ती त­था स­मा­ने द्र­व्ये गु­णौ क­र्म­णी चे­ति स­मा­न­प्र­त्य­या­त्स­मा­न- प­रि­णा­म­स्य प्र­ति­व्य­क्ति व्य­क्त्यं­त­रा­पे­क्ष­या प्र­भि­द्य­मा­न­स्य­नि­र्वा­ध- बो­धा­धि­रू­ढ­त्वा­त् । त­त्र­वृ­त्ति­वि­क­ल्पा­न­व­स्था­दि­बा­ध­क­स्या­न­व­का- २­५शा­त् । न­नु च स­मा­न­प­रि­णा­मे­षु स­मा­न­प्र­त्य­या­त्स­मा­न­प­रि­णा­मा- न्त­र­प्र­सं­गा­द् अ­न­व­स्था­नं बा­ध­क­म् अ­त्रा­स्त्य् ए­वे­ति चे­त्­, न­स­मा­न­प­रि­णा- मा­नां व्य­क्ति­ष्व् ए­व स्वे­ष्व् अ­पि स­मा­न­प्र­त्य­य­हे­तु­त्वा­द­न­व­स्था­नु­प­प­त्तेः स्व­यं व्य­क्त­य­स् त­था स­मा­न­प्र­त्य­य­हे­त­वः स­न्तु किं­स­मा­न­प­रि­णा- ०­५म­क­ल्प­न­ये­त्य् अ­ना­लो­च्या­भि­धा­नं क­र्का­दि­व्य­क्ती­ना­म् अ­पि गो­प्र- त्य­य­हे­तु­त्व­प्र­सं­गा­त् । गो­रू­पे­ण स­मा­ने­न प­रि­ण­ता ए­व­खं­डा­दि- व्य­क्त­यो गो­प्र­त्य­य­हे­त­व इ­ति चे­त् सि­द्धः स­मा­न­प­रि­णा­मो­ऽ­ने­कः प्र­ति­व्य­क्ति­भे­द­प्र­ती­तेः । न हि गो­त्वं सा­मा­न्य­म् ए­कं­त­त्स­म­वा- या­त् खं­डा­दि­षु गो­प्र­त्य­य इ­ति व्य­व­स्था­प­यि­तुं श­क्यं­क­र्का­दि- १­०व्य­क्ति­ष्व् अ­पि त­त्स­म­वा­या­त् गो­प्र­त्य­य­त्व­प्र­सं­गा­त् । न च­स­र्व- व्य­क्ति­भ्यः सा­मा­न्य­स्य स­म­वा­य­स्य च स­र्व­था भे­दे ऽ­पि­खं­डा- दि­व्य­क्ति­ष्व् ए­व गो­त्वं स­म­वै­ति न पु­नः क­र्का­दि­ष्व् इ­ति­यु­क्त­म् उ- त्प­श्या­मः । इ­ह खं­डा­दि­षु गो­त्व­म् इ­ति स­त्प्र­त्य­या­वि­शे­षा­त्खं­डा- दि­ष्व् ए­व गो­त्व­स्य स­म­वा­य इ­ति चे­त्­, त­र्हि ना­ना­स­म­वा­यः १­५सि­द्धः प्र­ति­स­म­वा­यि­प्र­त्य­य­भे­दा­त् स­म­वा­यि­न ए­व ना­ना­स­म- वा­य­स् त­त्त्वं­भा­वे­न व्या­ख्या­त­म् इ­ति व­च­ना­त् । स­त्ता­व­त्त­दे­क­त्व­प्र- सि­द्धे­र् इ­ति चे­त्­, नै­क­स्य नि­रं­श­स्य­दे­श­का­ल­भि­न्न­स­म­वा­यि­षु स­र्व­थे­हे­द­म् इ­ति प्र­त्य­य­हे­तु­त्व­वि­रो­धा­त् सं­यो­ग­स्या­प्ये­क­स्या­नं­श­स्य सं­यो­गि­षु सं­यु­क्त­प्र­त्य­य­हे­तु­त्व­प्र­सं­गा­त् त­था चै­क ए­व­स­म­वा- २­०य­व­त् सं­यो­गः स्या­द् इ­ति यौ­ग­म­त­म् अ­ति­व­र्त्त­ते । य­दि पु­न­र्ना­ना सं­यो­गः शि­थि­लः सं­यो­गो नि­वि­डः सं­यो­ग इ­ति वि­शे­ष­प्र­त्य- या­न् म­न्य­ध्वं त­दा नि­त्यः स­म­वा­यो न­श्व­रः स­म­वा­य इ­ति­प्र­त्य- २­६य­भे­दा­त् स­म­वा­यो ऽ­पि । ना­ना­व­स्तु­स­म­वा­यि­नो­र­नि­त्य­त्वा­त् स चे­त् त­र्हि सं­यो­गि­नोः शि­थि­ल­त्वा­त् सं­यो­गः शि­थि­ल इ­त्य् उ­प­च- र्य­तां प­र­मा­र्थ­त­स् त­स्य नि­वि­ड­रू­प­त्वा­त् । ना­ना­सं­यो­गो­यु­त­सि­द्ध- द्र­व्या­श्र­य­त्वा­द् वि­भा­ग­व­द् इ­ति चे­त् न­, द्र­व्य­त्वे­न­प­र­स्प­र­व्य­भि­चा- ०­५रा­त् त­था स­म­वा­यो ना­ना स्या­द­यु­त­सि­द्धा­व­य­वा­व­य­वि­द्र­व्या­श्र- य­त्वा­द् द्वि­त्व­सं­ख्या­व­द् इ­त्य् अ­पि श­क्यं व­क्तुं । स­म­वा­यस्या­ना­श्र­य- त्वाद् अ­सि­द्धो त्र हे­तु­र् इ­ति चे­त्­, न ष­ण्णा­म् आ­श्रि­त­त्व­म­न्य­त्र नि­त्य- द्र­व्ये­भ्य इ­ति व­च­न­वि­रो­धा­त् । स­म­वा­य­स्योप­चा­रा­दा­श्रि­त­त्व- सि­द्धे­स् त­था व­च­नं न वि­रु­ध्य­ते स­म­वा­यि­नोः स­तो­रे­वे­हे­द­म् इ- १­०ति प्र­त्य­यो­त्पा­द­स्यो­प­चा­र­का­र­ण­स्य स­द्भा­वा­द् इ­ति चे­त्­, क­थ- म् ए­व­म् अ­व­य­वा­व­य­वि­द्र­व्या­श्र­य­त्वा­त् इ­ति हे­तु­र् अ­सि­द्धः स्या­त्त­स्यो- प­चा­रा­नु­प­चा­रा­न­पे­क्ष­या­श्रि­त­त्वा­त्­, सा­मा­न्य­रू­प­त्वे­ना­भि­धा­ना­त् । प­र­मा­र्थ­तो ऽ­ना­श्रि­त­त्वे ऽ­पि ए­त­द् अ­भि­धी­य­ते — ना­ना­स­म­वा­यो­ना­श्रि- त­त्वा­त् प­र­मा­णु­व­द् इ­ति । न­न्व् ए­वं व­द­न् स­म­वा­यं ध­र्मि­णं­प्र­प- १­५द्य­ते चे­त्­, का­ला­त्य­या­प­दि­ष्टो हे­तु­श् च­ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि- त­त्वा­त् । न प्र­ति­प­द्य­ते चे­द् आ­श्र­या­सि­द्धो हे­तु­र् इ­त्य् अ­पि न­दू­ष­णं स­म­वा­य­स्या­वि­ष्व­ग्भा­व­सं­बं­ध­स्य क­दा­चि­त्ता­दा­त्म्य­ल­क्ष­ण­स्यै­क- त्वा­ने­क­त्वा­भ्यां वि­वा­दा­प­न्न­स्य प्र­ति­प­त्ते­र्धा­र्मि­ग्रा­ह­क­प्र­मा­णा­न्त- रै­क­त्वा­सि­द्धे­स् ते­न बा­धा­ऽ­नु­प­प­त्तेः­का­ला­त्य­या­प­दि­ष्ट­त्वा­यो­गा­त् । २­०त­दे­क­त्व­सा­ध­न­स्य च प्र­मा­ण­स्या­सं­भ­वा­त् स्व­प्र­त्य­य­वि­शे­ष­स्या­सि- द्ध­त्वा­त् । का­ला­दि­भि­र् व्य­भि­चा­र इ­ति चे­त्­, न ते­षा­म् अ­पि­क­थं­चि- न् ना­ना­त्व­सि­द्धेः का­ल­स्या­सं­ख्ये­य­द्र­व्य­त्वा­त्स्व­स्या­नं­त­प्र­दे­श­त्वा­त् २­७स्या­द्वा­दि­नां म­ते­, त­तः स­म­वा­य­स्य ना­ना­त्व­प्र­सि­द्धौ­च सा­मा­न्य­स्य प्र­ति­व्य­क्ति­स­म­वा­यं क­थं­चि­त्ता­दा­त्म्यं प्र­ति­प­द्य­मा­न­स्य­ना­ना­त्व- सि­द्धि­र् ना­ना­व्य­क्ति­ता­दा­म्ये­न स्थि­त­त्वा­त् व्य­क्ति­स्व­रू­प­व­द् इ­ति नै­क­स्व­भा­वं सा­मा­न्यं स­त्वं द्र­व्य­त्वा­दि वा प­र­म् अ­प­रं­वा सि­द्धं य­त ०­५इ­द­म् उ­च्य­ते ना­ना­व्य­क्ति­व्या­प­कै­क­स्व­भा­व­सा­मा­न्य­व­न्ना­ना­र्थ­ग्रा- ह­कै­क­स्व­भा­वं मे­च­क­ज्ञा­न­म् इ­ति । ना­ना­स्व­भा­व­त्वे तु­मे­च­क­ज्ञा- न­स्यै­क­स्य त­द् ए­वा­भे­द­भे­दा­त्म­कं व­स्त्वे­का­ने­का­त्म­कं­नि­त्या- नि­त्या­त्म­कं सा­ध­ये­त्स­क­ल­वि­रो­धा­दि­बा­ध­क­प­रि­ह­र­ण­स­म­र्थ­त्वा­त् सौ­ग­ता­नां च वे­द्य­वे­द­का­का­र­सं­वे­द­नं त­त्त्व­म् ए­क­म­ने­का­त्म­कं सा­ध- १­०य­त्य् ए­व । वे­द्य­वे­द­का­का­र­यो­र् भ्रां­त­त्वे सं­वे­द­न­स्य­चा­भ्रा­न्त­त्वे भ्रा­न्ते­त­रा­का­र­म् ए­कं सं­वे­द­नं­, भ्रा­न्ता­का­र­स्य चा­स­त्त्वे­सं­वि­दा- का­र­स्या­भ्रा­न्त­स्य स­त्वे स­द­स­दा­त्म­क­म् ए­कं­, वि­ष­या­का­र­वि­वे- कि­त­या प­रो­क्ष­त्वे सं­वि­द्रू­प­त­या प्र­त्य­क्ष­त्वे­प­रो­क्ष­प्र­त्य­क्षाका­र­म् ए­कं वि­ज्ञा­नं क­थं नि­रा­कु­र्युः य­तो ऽ­ने­का­न्ता­सि­द्धि­र् न भ­वे­त् । क­पि- १­५ला­नां तु त­त्त्व­म् ए­कं प्र­धा­नं स­त्त्व­र­ज­स्त­मो­रू­पं­स­र्व­थै­का­न्त­क­ल्प- नां शि­थि­ल­य­त्य् ए­व । त­स्यै­वा­ने­का­न्ता­त्म­क­व­स्तु­सा­ध­न­त्वा­त् । स­त्त्वा­दी­ना­म् ए­व सा­म्य­मा­प­न्ना­नां वि­नि­वृ­त्त­प्र­स­व­प्र­वृ­त्ती­नां­प्र­धा­न- व्य­प­दे­शा­त् । त­द्व्य­ति­रि­क्त­प्र­धा­ना­भा­वा­न् नै­क­म­ने­का­न्ता­त्म­क­म् इ­ति चे­त् नै­क­प्र­धा­ना­भ्यु­प­ग­म­वि­रो­धा­त् प्र­धा­न­त्र­य­सि­द्धेः । स­र्व­सं- २­०हा­र­का­ले प्र­धा­न­म् ए­क­म् ए­वा­द्व­यं न स­त्त्वा­द­य­स् ते­षां­त­त्रै­व ली­न­त्वा- द् इ­ति चे­त्­, क­थ­म् ए­क­स्मा­द् अ­ने­का­का­रं म­ह­त्प्र­जा­ये­ता­ति­प्र­सं­गा­त् । सु­ख­दुः­ख­मो­ह­श­क्ति­त्र­या­त्म­क­त्वा­त् प्र­धा­न­स्य न दो­ष इ­ति­चे­त्­, २­८क­थ­म् ए­व­म् ए­क­म् अ­ने­क­श­क्त्या­त्म­कं प्र­धा­न­म­ने­कां­तं न सा­ध­ये­त्­, भो- क्तृ­त्वा­द्य­ने­क­ध­र्मा­त्म­क­पु­रु­ष­त­त्त्व­व­त् । भो­क्तृ­त्वा­दी­ना­म­वा­स्त­व­त्वा- द् ए­क­म् ए­व पु­रु­ष­त­त्त्व­म् इ­ति चे­त्­, न वा­स्त­वा­वा­स्त­त्व­सि­द्धेः­, पु­रु- ष­स्या­ने­क­त्वा­नि­वृ­त्तेः । त­स्या­वा­स्त­व­ध­र्म­रू­पे­णा­स­त्वा­न्ना­ने­क­रू­प- ०­५त्व­म् इ­ति चे­त्­, न त­था स­द­स­दा­त्म­क­त­या­ऽ­ने­कां­त­सि­द्धेः । त­तो भ­ग­व­तो जि­न­स्य म­त­म् अ­द्वि­ती­य­म् ए­व­न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­त्वा- द् अ­खि­लैः प्र­वा­दै­र् अ­धृ­ष्य­त्वा­च् च व्य­व­स्थि­त­म् इ­ति­यो­ग­म­त­स्यै­व स- दो­ष­त्व­सि­द्धे­र् अ­खि­ला­र्थ­हा­नि­र् व्य­व­ति­ष्ठ­ते । इ­त­श् च स­क­ला­र्थ­हा­नि­र् यौ­गा­ना­म् इ­त्य् अ­भि­धी­य­ते — १­०भा­वे­षु नि­त्ये­षु वि­का­र­हा­ने- र् न का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः । न बं­ध­भो­गौ न च त­द्वि­मो­क्षः­, स­मं­त­दो­षं म­त­म् अ­न्य­दी­यं ॥  ॥ टी­का — दि­क्का­ला­का­शा­त्म­म­नः­सु पृ­थि­व्या­दि­प­र­मा­णु­द्र- १­५व्ये­षु प­र­म­म­ह­त्वा­दि­षु गु­णे­षु सा­मा­न्य­वि­शे­ष­स­म­वा­ये­षु च­भा- वे­षु नि­त्ये­ष्व् ए­वा­भ्य­नु­ज्ञा­य­मा­ने­षु वि­का­र­स्य वि­क्रि­या­ख्य­स्य हा­निः प्र­स­ज्ये­त । वि­का­र­हा­ने­श् च न का­र­क­व्या­पृ­तं­क­र्त्रा­दि­का- र­क­व्या­पा­र­स्य वि­क्रि­या­पा­ये सं­भ­वा­ऽ­भा­वा­त् । क्रि­या­वि­ष्टं­द्र­व्यं का­र­क­म् इ­ति प्र­सि­द्धेः । का­र­क­व्या­पृ­ता­भा­वे च न का­र्यं­द्र­व्य­गु- २­०ण­क­र्म­ल­क्ष­णं प्र­ति­ष्ठा­म् इ­य­र्त्ती­ति । त­द­प्र­ति­ष्ठा­या­ञ् च­न यु­क्ति­र् अ­नु- मा­न­ल­क्ष­णा­नु­बं­धे सा­ध्ये त­स्याः का­र्य­लिं­ग­त्वात्त­द­भा­वे चा­घ- २­९ट­ना­त् । बं­धा­भा­वे च भो­गः फ­लं न भ­व­ति । ना­ऽ­पि त­द्वि­मो- क्ष­स् त­स्य बं­ध­पू­र्व­क­त्वा­द् इ­ति स­क­ला­र्थ­हा­निः स्या­त् । भा­वा­ना­म् अ- भा­वे प्रा­ग­भा­वा­दी­ना­म् अ­प्य् अ­सं­भ­वा­त् ते­षां भा­व­वि­शे­ष­ण­त्वा­त्स्व­तं­त्रा- णा­म् अ­नु­प­प­त्तेः । ए­ते­न मी­मां­स­का­नां श­ब्दा­त्मा­दि­षु­भा­वे­षु ०­५नि­त्ये­षु प्र­ति­ज्ञा­य­मा­ने­षु वि­का­र­हा­नेः­का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः प्र­त्या­ख्या­ता­, त­न्नि­ब­न्ध­नौ च बं­ध­भो­गौ­, त­द्वि­मो­क्ष­श्चा­नं­दा­त्म- क­ब्र­ह्म­प­दा­वा­प्ति­रू­पः प्र­ति­क्षि­प्तः । क­थं­चि­द­भे­द­भे­दा­त्म­क­त्वे तु भा­वा­ना­म् अ­भ्यु­प­ग­म्य­मा­ने स्या­द्वा­दा­श्र­य­णं­नि­त्य­त्वै­कां­त­वि­रो­ध- प्रा­ती­ति­क­म् अ­व­श्यं भा­वि दु­र्नि­वा­रं इ­ति स­मं­त­दो­ष­म­न्य­दी­य­म् अ­न्ये­षां १­०वै­शे­षि­क­नै­या­यि­का­नां मी­मां­स­का­ना­ञ् चे­द­म् अ­न्य­दी­य­म् इ­ति­प्र­ति- प­त्त­व्य­म् । अ­थ­वा का­पि­ला­नां म­त­म् अ­न्य­दी­यं­स­म­न्त­दो­ष­म् इ­ति व्या­ख्या­य­ते स­म­न्ता­त् दे­श­का­ल­पु­रु­ष­वि­शे­षा­पे­क्ष­या­ऽ­पि स­र्व­तः प्र­त्य­क्षा­नु­मे­या­ग­म­ग­म्ये­षु स­र्वे­षु स्था­ने­षु स­र्व­त इ­ति­ग्रा­ह्यं स­म- न्ता­त् दो­षो बा­ध­कं प्र­मा­णं य­स्मिं­स् त­त्स­म­न्त­दो­षं­, त­च्चा­न्य­दी­यं १­५म­तं न त्व­दी­य­म् इ­ति भा­वः । क­थं त­त्स­म­न्त­दो­ष­म् इ­त्यु­च्य­ते ? य­स्मा­द् भा­वे­षु नि­त्ये­षु नि­र­ति­श­ये­षु पु­रु­षे­षु सां­ख्यै­र­भि­म­ते­षु नि­र्वि­का­र­स्य पु­रु­षा­र्थ­प्र­धा­न­प्र­वृ­त्ति­वि­क्रि­या­ल­क्ष­ण­स्य­हा­निः प्र- स­ज्य­ते । स हि प्र­धा­न­स्य वि­का­रो म­ह­दा­दिः पु­रु­षा­र्थो­भ­व­तु­, पु­रु­ष­स्य कं­चि­द् उ­प­का­रं क­रो­ति वा न वा ? य­दि क­रो­ति त­दा २­०पु­रु­षा­द् अ­न­र्था­न्त­र­म् अ­र्था­न्त­रं वा । त­तो ऽ­न­र्था­न्त­रं­चे­त्­, त­म् ए­व क- रो­ती­ति का­र्य­त्व­प्र­सं­गा­त् पुं­सो नि­त्य­त्व­वि­रो­धः । त­तो­ऽ­र्था­न्त­रं चे­न् न त­स्य किं­चि­त् कृ­तं स्या­द् इ­ति क­थं पु­रु­षा­र्थः­प्र­कृ­ते­र् वि­का­रः ३­०स्या­त् । प्र­कृ­ति­कृ­त­वि­का­रो­प­का­रे­ण­पु­रु­ष­स्यो­प­का­रा­न्त­र­क­र­णे ऽ- न­व­स्था­प्र­सं­गा­त् । न­नु च न पु­रु­ष­स्यो­प­का­र­क­र­णा­न्म­ह­दा­दिः पु­रु- षा­र्थो ऽ­भि­धी­य­ते सां­ख्यै­र् ना­पि पु­रु­षे­ण­त­स्यो­प­का­र­सं­पा­द­ना­त् स­र्व­था त­स्यो­दा­सी­न­त्वा­त् । किं त­र्हि पु­रु­षे­ण द­र्श­ना­त् पु­रु- ०­५षा­र्थः क­थ्य­ते । पु­रु­ष­भो­ग्य­त्वा­द् इ­ति के­चि­त्­, ते ऽ­पि न­प­री­क्ष- काः स­र्व­थो­दा­सी­न­स्य पु­रु­ष­स्य भो­क्तृ­त्व­वि­रो­धा­त् दृ­श्य­स्य­भो­ग्य- त्वा­यो­गा­त् । न­नु च वी­त­रा­ग­स­र्व­ज्ञ­द­र्श­न­व­त् पुं­सो वि­ष­य- द­र्श­नं भो­गः­, स च शु­द्ध­स्या­त्म­नः सं­भ­व­त्य् ए­व­रा­गा­दि­म­ला­भा- वा­त् । त­द्वि­ष­य­स्य च भो­ग्य­त्वं नि­र्वि­ष­य­स्य भो­गा­सं­भ­वा­त्त­तः १­०स­र्व­थो­दा­सी­न­स्या­पि भो­क्तृ­त्वं न वि­रु­ध्य­ते इ­ति चे­त् न­, प­रि- णा­मि­त्व­प्र­सं­गा­त् स्या­द्वा­दि­नः स­र्व­ज्ञ­व­त्­, स हि स­र्व­ज्ञः­पू­र्वो­त्त- र­स्व­भा­व­त्या­गो­त्पा­द­ना­भ्या­म् अ­व­स्थि­त­स्व­भा­वः प­रि­णा­म्य् ए­व­स­र्वा- र्था­न् प­श्य­ति ना­न्य­था­, प्र­ति­स­म­यं दृ­श्य­स्य प­रि­णा­मि­त्वे­द्र­ष्टु­र् अ­प- रि­णा­मा­न् उ­प­प­त्ते­र् न चा­यं दृ­श्य­म् अ­र्थ­म् अ­प­रि­णा­मि­नं व­क्तुं­स­म­र्थः स्व­यं १­५त­स्य प­रि­णा­मि­त्वो­प­ग­मा­त् सि­द्धां­त­प­रि­त्या­गा­नु­षं­गा­त् । चि- च्छ­क्ति­र् अ­प­रि­णा­मि­न्ये­ति चे­त्­, ना­द­र्शि­त­वि­ष­य­त्व­त्या­गे­न­द­र्शि­त- वि­ष­य­त्वो­पा­दा­ना­द् अ­व­स्थि­ता­या ए­व त­स्याः प­रि­णा­मि­त्व­सि­द्धेः । ए­ते­ना­प्र­ति­सं­क्र­म­त्वा­द् अ­प­रि­णा­मि­नी चे­त­ने­ति प्र­त्यु­क्तं । प्र­ति- वि­ष­यं द­र्शि­त­वि­ष­य­त्वे सं­क्र­मा­त् त­था बु­द्धे­र् ए­व­प्र­ति­सं­क्र­मो न तु २­०चि­च्छ­क्ते­र् इ­ति चे­त्­, व बु­द्धे­र् अ­प्य् अ­प्र­ति­सं­क्र­म­प्र­सं­गा­त्वि­ष­य­स्यै­व प्र­ति­सं­क्र­म­प्र­सं­गा­त्­, बु­द्ध्या­व­सी­य­मा­न­स्य वि­ष­य­स्य­प्र­ति­सं­क्र­मे बु­द्धेः क­थ­म् अ­प्र­ति­सं­क्र­म इ­ति चे­त्­, त­र्हि बु­द्धेः­प्र­ति­द­र्शि- ३­१का­याः प्र­ति­सं­क्र­मे त­द्वि­ष­य­स्य चि­ति­श­क्तिः क­थ­म­प्र­ति­सं­क्र- मे­ति चि­न्त्यं­, य­थै­व हि वि­ष­यं प्र­ति­नि­य­तं द­र्श­य­न्ती­बु­द्धि- श् चि­ति­श­क्त­ये सं­क्रा­म­ति त­था क्र­मे­ण चि­ति­श­क्ति­र् अ­पि­प­श्यं­ती वि­शे­षा­भा­वा­त क­थ­म् अ­न्य­था क्र­मे­णा द­र्शि­त­वि­ष­या स्या­त् । चि- ०­५च्छ­क्ति­र् अ­प्र­ति­सं­क्र­मै­व स­र्व­दा शु­द्ध­त्वा­द् इ­ति चे­त्­, न­शु­द्धा­त्म­नो- ऽ­पि स्व­शु­द्ध­प­रि­णा­मं प्र­ति­सं­क्र­मा­वि­रो­धा­त्त­त्रा­शु­द्ध­प­रि­णा­म­सं­क्र- म­स्यै­वा­सं­भ­वा­त् । शु­द्ध­प­रि­णा­मे­ना­पि चि­ति­श­क्ति­र­प्र­ति­सं­क्र- मा­नं त­त्वा­द् इ­ति चे­त्­, न प्र­कृ­त्या व्य­भि­चा­रा­त् । सा ऽ­पि ह्य­नं­ता सां­त­त्वे­ऽ­पि नि­त्य­त्व­वि­रो­धा­त् । प्र­कृ­ते­र्म­ह­दा­दि­प­रि­णा­म­स­द्भा­वा- १­०त् प्र­ति­सं­क्र­मः सि­द्ध­ये­न् न पु­न­श् चि­च्छ­क्ते­र् अ­प­रि­णा­मि­त्वा­दि­ति चे­त्­, न त­स्या अ­पि दृ­श्य­द­र्श­न­प­रि­णा­म­स­द्भा­व­सि­द्धेः । ए­ते­न चि- च्छ­क्ते­र् अ­प्र­ति­सं­क्र­मे सा­ध्ये प­रि­णा­म­र­हि­त­त्वे स­त्य­नं­त­त्वा­द् इ­ति हे­तो­र् अ­सि­द्ध­त्वं व्य­व­स्था­पि­त­म् । स्या­न् म­तं­, चि­च्छा­क्ति­र् अ­प­रि­णा­मि­न्य् अ­प्र­ति­सं­क्र­मा­शु­द्ध­त्वे स­त्य् अ- १­५नं­त­त्वा­त् प­र­सं­ग्र­ह­वि­ष­य­स­त्ता­व­द् इ­ति । त­द् अ­प्य् अ­स­त् । स­त्ता­या गु- णी­भू­त­प­रि­णा­म­सं­क्र­मा­या ए­व प­र­सं­ग्र­ह­वि­ष­या­याः स्या­द्वा­दि­भि­र् अ- भी­ष्ट­त्वा­त् सा­ध्य­स­म­त्वा­द् उ­दा­ह­र­ण­स्य । न हि­नि­रा­कृ­त­प­रि­णा- म­सं­क्र­मं किं­चि­द् द्र­व्यं द्र­व्या­र्थि­क­न­यं प्र­त्या­प­य­ति­दु­र्न­य­त्व­प्र­सं­गा­त् ब्र­ह्म­वा­द­व­त् । ना­ऽ­पि स्व­प­रि­णा­म­भि­न्न­मु­प­च­रि­त­प­रि­णा­म­सं­क्र- २­०म­म् उ­र­री­क्रि­य­ते­, य­त­स् त­दु­दा­ह­र­णी­कृ­त्य चि­च्छ­क्ति­स् त­था­वि­धा सा­ध्ये­ति । न­नु च प­रे­षां दृ­श्य­स्य द्र­ष्टु­र् अ­त्यं­त­भे­दा­त्दृ­श्ये प­रि­णा- मि­नि प्र­ति­सं­क्र­मो द्र­ष्टु­र् इ­ति चि­च्छा­क्ति­ल­क्ष­णे शु­द्धा­त्म­नि­उ­प- ३­२च­र्य­ते त­योः सं­स­र्गा­श् चे­त­न­स्य­द­र्शि­त­वि­ष­य­त्वो­प­ग­मा­त् त­तो न प­र­मा­र्थ­तो प­रि­णा­म­प्र­ति­सं­क्र­मं तं प्र­नि­षे­द्धु­म् उ­चि­त­मि­ति चे­त् त­र्हि द­र्शि­त­वि­ष­य­त्व­म् यो ऽ­च­रि­त­त्वे द­र्श­न­म् अ­नु­प­च­रि­त­मा­त्म­नः प्र­स­ज्ये­त­, अ­थ द­र्श­न­भे­द­स् त­त्रो­प­च­रि­त ए­व भि­न्न­स्य­द­र्श­न­स्य ०­५दृ­शि­श­क्ति­रू­प­स्य वा­स्त­व­त्वा­द् इ­ति म­तं त­द् अ­पि न स­म्य­क् । दृ­शि- श­क्तेः स्व­भा­व­भे­द­म् अ­न्त­रे­ण ना­ना­वि­ध­दृ­श्य­द­र्श­न­वि­रो­धा­त्त­द्द- र्शि­त­वि­ष­य­स्व­भा­व­भे­द­स्य पा­र­मा­र्थि­क­स्यै­व सि­द्धेः । स्या­न् म­तं चि­च्छ­क्ते­र् ए­क ए­वा­भि­न्नः स्व­भा­वो­ऽ­भ्यु­प­ग­म्य­ते ऽ- स्मा­भि­र् ये­न यो य­दा य­त्र य­था दृ­श्य­प­रि­णा­मो­बु­द्ध­या­ध्य­व­सी­य­ते १­०तं त­दा त­त्र त­था प­श्य­ती­ति द­र्शि­त­वि­ष­य­त्वे पि त­स्याः­प्र­ति­वि­ष­यं न स्व­भा­व­भे­द इ­ति । त­द् अ­प्य् अ­सं­भा­व्यं­, त­था बु­द्धे­र­प्य् ए­क­स्व­भा­व­त्व­प्र- सं­गा­त् । श­क्यं हि व­क्तुं बु­द्धे­र् ए­क ए­व क्र­म­भा­व्य­ने­क­वि­ष­य­व्य­व­सा- य­स्व­भा­वो ये­न य­था­का­लं य­था­दे­शं य­था­प्र­का­रं च­वि­ष­य­म् अ- ध्य­व­स्य­ती­ति व किं­चि­द् अ­ने­क­स्व­भा­वं सि­ध्ये­त्त­थे­न्द्रि­य­म­नो­ऽ­हं­का- १­५रा­णा­म् अ­पि­वि­ष­या­लो­च­न­सं­क­ल्प­ना­भि­म­न­नै­क­स्व­भा­व­त्व­प्र­सं­गा­त् । त­न्मा­त्र­भू­ता­ना­म् अ­पि­ना­ना­स्व­का­र्य­क­र­णै­क­स्व­भा­व­त्वो­प­प­त्तेः । क­स्य­चि­द् अ­ने­क­शो ऽ­ने­क­का­र्य­हे­तो­र् अ­ने­क­क्रि­या­शा­क्ति­स्व­भा­व­त्वे­चि- च्छ­क्ते­र् अ­पि ना­ना­दृ­श्य­द­र्श­न­क्रि­या­स्व­भा­व­ना­ना­त्वं क­थ­म­पा- क्रि­य­ते । त­था च न चि­च्छ­क्ति­र् नि­र­ति­श­यै­क­नि­त्य­स्व­भा­वा २­०सि­ध्य­ति त­त्र द­र्शि­त­वि­ष­या य­त­स् त­द­र्थो­ब­हु­धा­ऽ­ने­क­वि­का­रो म­ह­दा­दिः स्या­द् इ­ति नि­त्ये­षु भा­वे­षु प्र­कृ­ति­पु­रु­षे­षु­वि­का­र­हा­निः सि­द्धा । वि­का­र­हा­ने­श् च न का­र­क­व्या­पृ­त­का­र्य­यु­क्तिः । क­रो­ति ३­३इ­ति का­र­कं क­र्तृ­प्र­धा­नं त­स्य व्या­पृ­तं व्या­पा­रः­, का­र्यं म­ह­दा­दि व्य­क्तं­, यु­क्ति­र्यो­गः सं­बं­धः सं­स­र्गः का­र­क­व्या­पृ­तं च­का­र्यं च ता­भ्यां यु­क्तिः पु­रु­ष­स्य सं­स­र्गो न स्या­त् । त­था­का­र­क­त्वे­ना­भि- म­तं प्र­धा­नं न म­ह­दा­दि­का­र्य­का­रि नि­र्व्या­पा­र­त्वा­त्पु­रु­ष­व­त् । ०­५नि­र्व्या­पा­रं त­त् स­र्व­था­वि­क्रि­या­शू­न्य­त्वा­त् त­द्व­त् । वि­का­र­र­हि­तं प्र­धा­नं नि­त्य­त्वा­द् आ­त्म­व­द् इ­ति न का­र­क­व्या­पृ­त­का­र्य­यो­र्व्य­व­स्था । त­द­भा­वे च न ता­भ्यां यु­क्तिः पु­रु­ष­स्य सि­द्ध्ये­त्­, त­द­सि­द्धौ च न बं­ध­भो­गौ स्या­तां मु­क्ता­त्म­व­त्­, प्र­धा­न­व्या­पा­र­का­र्या­यो­गे हि न ध­र्मा­ध­र्मा­भ्यां प्र­कृ­ते­र् बं­धः सं­भ­व­ति­, त­द­सं­भ­वे च न त­त्फ­लं १­०सु­ख­दुः­खं य­स्य भो­गे द­र्श­नं पु­रु­ष­स्य स्या­त् त­द­भा­वे­न त­द्वि- मो­क्षः प्र­धा­न­स्य सि­द्ध्ये­द् बं­धा­भा­वे मो­क्षा­नु­प­प­त्तेः­, बं­ध­पू­र्व­क­त्वा- द् वि­मो­क्ष­स्ये­ति स­मं­त­दो­षं म­त­म् अ­न्य­दी­यं सि­द्ध­म् । "­स्या­न्म­तं नि­त्ये­ष्व् अ­प्य् आ­त्मा­दि­षु भा­वे­षु स्व­भा­व­त ए­व वि­का­रः सि­द्ध्ये­त् त­तः का­र­क­व्या­पा­रः का­र्यं च त­द्यु­क्ति­श् चो­प­प­द्य­ते इ­ति­स­क­ल- १­५दो­षा­सं­भ­व ए­वे­ति त­द् अ­पि न प­री­क्षा­क्ष­म­म् इ­त्य् आ­हुः — अ­हे­तु­क­त्वं प्र­थि­तः स्व­भा­व- स् त­स्मि­न् क्रि­या­का­र­क­वि­भ्र­मः स्या­त् । आ­बा­ल­सि­द्धे­र् वि­वि­धा­र्थ­सि­द्धि- र् वा­दा­न्त­रं किं त­द् अ­सू­य­तां ते ॥  ॥ २­०टी­का — स्व­भा­व­वा­दी ता­व­द् ए­वं प्र­ष्ट­व्यः — कि­म् अ­यं स्व­भा­वो नि­र्हे­तु­क­त्वं प्र­थि­तः­? कि­म् उ­त आ­बा­ल­सि­द्धे­र्वि­वि­धा­र्थ­सि­द्धि­र् इ­ति ? ३­४नि­र्हे­तु­क­त्वं प्र­थि­तः स्व­भा­व इ­ति चे­त्­, त­र्हि­ज्ञ­प्त्यु­त्प­त्ति­ल­क्ष- णा­याः क्रि­या­याः प्र­ती­य­मा­ना­या वि­भ्र­मः स्या­त् स्व­भा­व­त ए­व भा­वा­नां ज्ञा­ना­द् आ­वि­र्भा­वा­च् चा­न्य­था नि­र्हे­तु­क­त्वा­सि­द्धेः । क्रि­या- वि­भ्र­मे च का­र­क­स्य स­क­ल­स्य प्र­ति­भा­स­मा­न­स्य वि­भ्र­मो ०­५भ­वे­त्­, क्रि­या­वि­शि­ष्ट­स्य द्र­व्य­स्य का­र­क­त्व­प्र­सि­द्धेः­क्रि­या­याः का­र­का­नु­प­प­त्तेः । न च क्रि­या­का­र­क­वि­भ्र­मः­स्व­भा­व­वा­दि­भि- र् अ­भ्यु­प­गं­तुं यु­क्तो वा­दा­न्त­र­प्र­सं­गा­त् । अ­स्तु­स­र्व­वि­भ्र­मै­का­न्तो वा­दा­न्त­र­म् इ­ति चे­त्­, त­र्हि वि­भ्र­मे कि­म् अ­वि­भ्र­मो वि­भ्र­मो वा स्या­त् ? य­द्य् अ­वि­भ्र­म­स् त­दा न वि­भ्र­मै­कां­तः सि­ध्ये­त् त­त्रा­ऽ­पि वि- १­०भ्र­मे स­र्व­त्रा­भ्रा­न्ति­सि­द्धिः स­र्व­त्र वि­भ्र­मे वि­भ्र­म­स्य­स­र्व­वा­स्त­व- स्व­रू­प­त्वा­त् त­तो वा­दा­न्त­रं किं त­द् अ­सू­य­तां ते त­व­भ­ग­व­तः स्या- द्वा­द­भा­नोः अ­सू­य­तां वि­द्वि­षां वि­भ्र­मै­का­न्त­स्या­पि वा­दा­न्त­र- स्या­सं­भ­वा­न् न किं­चि­द् वा­दा­न्त­र­म् अ­स्ती­ति वा­क्या­र्थः । अ­थ­ना- हे­तु­त्वं प्र­थि­तः स्व­भा­वो ऽ­भ्यु­प­ग­म्य­ते किं त्वा­बा­ल­सि­द्धे­र् वि­वि­धा- १­५र्थ­सि­द्धिः प्र­थि­तः स्व­भा­व इ­ति नि­ग­द्य­ते त­र्हि­सै­वा­बा­ल­सि­द्धे- र् नि­र्णी­ति­र् नि­त्या­द्यै­कां त­वा­दा­श्र­य­णे न सं­भ­व­ति य­तः­स­र्वे­षा­म् अ­र्था- नां का­र्या­णां का­र­णा­नां वा सि­द्धिः स्या­त् । न च प्र­त्य­क्षा- दि­प्र­मा­ण­तो वि­वि­धा­र्थ­सि­द्धे­र् अ­सं­भ­वे प­रे­षां प­र्य­नु­यो­गे­स्व­भा­व- वा­दा­व् अ­लं­ब­नं यु­क्त­म् अ­ति­प्र­सं­गा­त् । प्र­त्य­क्षा­दि­प्र­मा­ण­सा­म­र्थ्या­त् वि- २­०वि­धा­र्थ­सि­द्धिः स्व­भा­व इ­ति व­च­ने क­थ­मि­व­स्व­भा­वै­कां­त­वा­दः सि­ध्ये­त् । स्व­भा­व­स्य स्व­भा­व­त ए­व व्य­व­स्थि­ते­स् त­स्य­प्र­त्य­क्षा- दि­प्र­मा­ण­सा­म­र्थ्या­त् व्य­व­स्था­पि­त­त्वा­त्­, वा­दा­न्त­रं तु किं त­त् ३­५ते ऽ­सू­य­तां स्या­त्­? त­व सु­हृ­दा­म् ए­व वा­दा­न्त­रं­स­म्य­ग­ने­कां­त­वा- द­रू­पं प्र­सि­ध्ये­त् न तु त­व प्र­ति­क्षा­णां­मि­थ्यै­कां­त­वा­दि­ना- म् इ­त्य् अ­र्थः । किं च नि­त्यै­का­न्त­वा­दि­नः कि­म् आ­त्म­त­त्त्वं­दे­हा­द् अ­न­न्य- दे­व व­दे­यु­र् अ­न्ये­दे­व वा ? प्र­थ­म­क­ल्प­ना­यां सं­सा­रा­भा­वः­प्र­स­ज्ये­त­, ०­५दे­हा­त्म­क­स्या­त्म­नो दे­ह­रू­पा­दि­व­द्भ­वां­त­र­ग­म­ना­सं­भ­वा­त्त­द्भ­व ए­व वि­ना­श­प्र­सं­गा­त्­, नि­त्य­त्व­वि­रो­धा­च्चा­र्वा­क­म­ता­श्र­य­ण­प्र­सं­ग­श् च । स च प्र­मा­ण­वि­रु­द्ध ए­वा­त्म­त­त्त्व­वा­दि­नो ऽ­नि­ष्ट­श् च । द्वि­ती­य­क­ल्प­ना­यां तु दे­ह­स्या­नु­ग्र­हो­प­घा­ता­भ्या­म् आ­त्म­नः सु­ख­दुः­खे न स्या­तां­स्व­दे- हा­द् अ­प्य् आ­त्म­नो ऽ­न्य­त्वा­भि­नि­वे­शा­त् दे­हा­न्त­र­व­त्­, सु­ख­दुः­खा­भा­वे १­०च ने­च्छा­द्वे­षौ­, त­द­भा­वे च ध­र्मा­ध­र्मौ न सं­भ­व­तै­ति स्वे­दे­हे ऽ­नु- रा­ग­स­द्भा­वा­द् अ­नु­ग्र­हो­प­घा­ता­भ्या­म् आ­त्म­नः सु­ख­दुः­खे­स्व­गृ­हा­द्य- नु­ग्र­हो­प­घा­ता­भ्या­म् इ­व क­थ­म् उ­प­प­द्य­ते । दे­हा­द् अ­न­न्य­त्वा­न्य­त्वा­भ्या­म् अ­व­क्त­व्य­मा­त्म­त­त्त्व­म­भ्यु­प­ग­च्छ­तां बा­ध­क­म् आ­हुः — १­५ये­षा­म् अ­व­क्त­व्य­म् इ­हा­त्म­त­त्त्वं दे­हा­द् अ­न­न्य­त्व­पृ­थ­क्त्व­कॢ­प्तेः । ते­षां ज्ञ­त­त्वे ऽ­न­व­धा­र्य­त­त्त्वे का बं­ध­मो­क्ष­स्थि­ति­र् अ­प्र­मे­ये ॥ १­० ॥ टी­का — न दे­हा­द् आ­त्म­त­त्त्व­स्या­न­न्य­त्व­कॢ­प्ति­र् ना­पि पृ­थ­क्त्व- २­०कॢ­प्ति­र् उ­क्त­दो­षा­नु­षं­गा­त् । किं त­र्हि ? दे­हा­द­न­न्य­त्व­पृ­थ­क्त्व­क­ल्प- ना­द् आ­त्म­त­त्त्व­म् अ­व­क्त­व्य­म् ए­वे­ति ये­षा­म् अ­भि­नि­वे­श­स् ते­षां­ज्ञ­त­त्त्वं स­र्व­था­ऽ- ३­६न­व­धा­र्य­त­त्त्वं प्र­स­ज्य­ते­त­त्स्व­रू­प­स्या­व­धा­र­यि­तु­म् अ­श­क्य­त्वा­त् । दे­हा­द् अ­न­न्य­त्वे­न पृ­थ­क्त्वे­न वा त­स्या­न­व­धा­र­णे­प्रो­क्त­दो­षा­नु- षं­गा­त् त­दु­भ­य­क­ल्प­न­या­प्य् अ­न­व­धा­र्य­त­त्त्व­स्य प्र­सि­द्धे­र­व­क्त­व्य­त्व­व­त् । त­था च स­क­ल­वा­ग्वि­ज्ञा­न­गो­च­रा­ति­क्रां­त­म् आ­त्म­त­त्त्व­म् इ­त्या­या­तं । ०­५त­त्र चा­न­व­धा­र्य­त­त्त्वे ज्ञ­त­त्त्वे का बं­ध­मो­क्ष­स्थि­ति­र­प्र­मे­ये स­र्व­था ऽ­न­व­धा­र्य­त­त्त्वं ह्य् आ­त्म­त­त्त्व­म् अ­प्र­मे­य­म् आ­प­न्नं त­त्र­चा­प्र­मे­ये प्र­त्य­क्षा- दि­प्र­मा­णा­वि­ष­ये ज्ञ­त­त्त्वे का बं­ध­मो­क्ष­स्थि­ति­र् वा­सं­भा­व्य­ते बं­ध्या- पु­त्र­व­त् न का­पी­त्य् अ­र्थः । त­द् ए­वं नि­त्यै­कां­ता­त्म­वा­दि­म­तं स­मं­त­दो­षं­व्य­व­स्था­प्य सं­प्र- १­०त्य­नि­त्या­त्म­वा­दि­म­त­म् अ­पि स­मं­त­दो­ष­म् उ­प­द­र्श­यि­तु­मा­र­भ­ते — हे­तु­र् न दृ­ष्टो ऽ­त्र न चा­प्य् अ­दृ­ष्टो यो ऽ­यं प्र­वा­दः क्ष­णि­का­त्म­वा­दः । न ध्व­स्त­म् अ­न्य­त्र भ­वे द्वी­ती­ये सं­ता­न­भि­न्ने न हि वा­स­ना­ऽ­स्ति ॥ १­१ ॥ १­५टी­का — यो ऽ­यं क्ष­णि­का­त्म­वा­दः सौ­ग­ता­नां न­ध्व­स्तं चि­त्त­म् अ­न्य­त्र द्वि­ती­ये भ­वे क्ष­णे भ­वे­द् इ­ति­, स प्र­वा­द­ए­व के­व­लः प्र­मा­ण­शू­न्यो वा­दः प्र­वा­दः प्र­ला­प इ­त्य् अ­र्थः । कु­त ए­त­त्­, यो ऽ­त्र क्ष­णि­का­त्म­वा­दे हे­तु­र् ज्ञा­प­कः क­श्चि­न् न वि­द्य­ते­ऽ­य­त्स­त्त­त्स­र्वं क्ष­णि­कं­ऽ य­था श­ब्द­वि­द्यु­दा­दिः सं­श्च स्वा­त्मे­ति स्व­भा­व­हे­तु­र् ज्ञा­प­को­ऽ­स्त्य् ए­वे­ति २­०चे­त्­, स त­र्हि स्व­यं प्र­ति­प­त्रा दृ­ष्टो वा स्या­द् अ­दृ­ष्टो वा ? न­ता­व­त् दृ­ष्टः सं­भ­व­ति­, त­स्य द­र्श­ना­न­न्त­र­म् ए­व वि­ना­शा­द­नु­मा­न­का­ले ऽ- ३­७प्य् अ­भा­वा­त् त­द­नु­मा­तुश् च चि­त्त­वि­शे­ष­लिं­ग­द­र्शि­नो­ऽ­सं­भ­वा­त् । न चा­ऽ­प्य् अ­दृ­ष्टो हे­तुः क­ल्प­ना­रो­पि­तः सं­भ­व­ति त­त्क­ल्प­ना­या­अ­पि अ­नु­मा­न­का­ले वि­ना­शा­त् । व्या­प्ति­ग्र­ह­ण­का­ल­लिं­ग­द­र्श­न­वि­क­ल्प- वि­ना­शे­पि त­द्वा­स­ना­स­द्भा­वा­त­नु­मा­न­का­ल­लिं­ग­द­र्श­न­प्र­बु­द्ध­वा- ०­५स­ना­सा­म­र्थ्या­द् अ­नु­मा­नं प्र­व­र्त्त­त ए­वे­ति चा­यु­क्तं­हे­तु­हे­तु­म­द्भा­व- व्या­प्ति­ग्रा­हि­चि­त्ता­द् अ­नु­मा­तृ­चि­त्ते सं­ता­ना­भि­न्ने­वा­स­ना­नु­प­प­त्तेः स­न्ता­न­भि­न्न­म् इ­व स­न्ता­न­भि­न्नं चि­त्तं त­स्मि­न् न हि­वा­स­ना­ऽ­स्ति­, जि­न­द­त्त­दे­व­द­त्तं स­ता­न­भि­न्ने पि चि­त्ते वा­स­ना­स्ति त्वा­नु­षं­गा­त् । दे­व­द­त्त­चि­त्ते­न सा­ध्य­सा­ध­न­व्या­प्तौ गृ­ही­ता­यां जि­न­द­त्त­स्य­त­त्सा- १­०ध­न­द­र्श­ना­त् सा­ध्या­नु­मा­न­म् आ­स­ज्ये­ता­वि­शे­षा­त् । त­था च­वा­स­ना ना­स्ति सं­ता­न­भि­न्ने चि­त्ते त­था न त­त्का­र­ण­का­र्य­भा­वः­सं­भ­व- ती­ति क्रि­या­ध्या­हा­रः । सं­ता­न­भि­न्न­यो­र् अ­पि चि­त्त­योः­का­र्य­का­र- ण­भा­वे दे­व­द­त्त­जि­न­द­त्त­चि­त्त­यो­र् अ­पि का­र­ण­का­र्य­भा­वः­प्र­व­र्त्ते­त । सा­मा­न्य­रू­पा­णा­म् ए­व चि­त्त­क्ष­णा­ना­म् ए­क­सं­ता­न­व­र्ति­नां का­र्य­का- १­५र­ण­भा­वो न तु भि­न्न­स­न्ता­न­व­र्त्ति­ना­म् अ­स­मा­न­रू­पा­णा­म् इ­ति­चे­त्­, न त­र्हि चि­त्त­क्ष­णाः क्ष­ण­वि­न­श्व­रा नि­र­न्व­याः के­न­स­मा­न­रू­पाः ? न के­ना­पि स्व­भा­वे­न ते स­मा­न­रू­पा इ­त्य् अ­र्थः । त­था­हि — य­दि ता­व­त् स­त्स्व­भा­वे­न चि­त्स्व­भा­वे­न वा स­मा­न­रू­पाः स्यु­स् त­दा­भि- न्न­सं­ता­न­व­र्ति­नो ऽ­पि त­था भ­वे­यु­र् अ­वि­शे­षा­त् । य­दि पु­न­र­त­द्धे­तु­भ्यः २­०सं­ता­ना­न्त­र­व­र्त्ति­भ्य­श् चि­त्त­क्ष­णे­भ्यो व्या­वृ­त्ते­न­त­द्धे­त्व­पे­क्षि­त्वे­न स­मा- न­रू­पाः के­चि­दे­वै­क­सं­ता­न­व­र्त्ति­न­श् चि­त्त­क्ष­णाः इ­ष्य­न्ते­पू­र्व­पू­र्व­स्यो- १ ऽ­त­द­नु­मा­तुः स्व­चि­त्त­वि­शे­ष­स्य­ऽ इ­ति पु­स्त­कां­त­रे । ३­८पा­दा­न­हे­त्व­पे­क्षि­त्वा­द् उ­त्त­रो­त्त­र­चि­त्त­स्ये­ति म­तं­त­दा­पि त­दु­त्त­रं चि­त्त­म् उ­त्प­न्नं स­त्स्व­हे­तु­म् अ­पे­क्ष­ते ऽ­नु­त्प­न्न­म् अ­स­द् वा । न­ता­व­त् प्र­थ­मः प­क्षः । स­तः स­र्व­नि­रा­शं­स­त्त्वा­द् उ­त्प­न्न­स्य­हे­त्व­पे­क्ष­त्व­वि­रो­धा­त् । द्वि­ती­य­प­क्षे त्व् अ­स­त्ख­पु­ष्पं न हि हे­त्व­पे­क्षं दृ­ष्टं । ए­त­द् उ­क्तं भ­व­ति­, ०­५य­द् अ­स­त् त­न् न हे­त्व­पे­क्षं दृ­ष्टं य­था ख­पु­ष्पं अ­स­च्चो­त्प­त्तेः पू­र्वं का­र्य- चि­त्त­म् इ­ति त­तो न सि­ध्य­त्य् उ­भ­यो­र् अ­सि­द्धं । न हि किं­चि­द­स­द् अ­पि हे­त्व­पे­क्षं वा­दि­प्र­ति­वा­दि­नो­र् उ­भ­योः सि­द्ध­म् अ­स्ति । य­न्नि­द­र्श- नी­कृ­त्यो­त्त­र­म् उ­त्त­रं चि­त्त­म् अ­नु­त्प­न्न­म् अ­पि त­द् धे­त्व­पे­क्षं­सा­ध्य­ते त­द­सा­ध­ने च क­थं त­द्धे­त्व­पे­क्ष­त्वे­ना­पि स­मा­न­रू­पा­श्चि­त्त­क्ष­णाः १­०के­चि­द् ए­वै­क­सं­ता­न­भा­जः सि­द्धे­यु­र् य­तः का­र­ण­का­र्य­भा­व­स्ते­षा- म् उ­पा­दा­नो­पा­दे­य­ल­क्ष­णः स्या­त्­, वा­स्य वा­स­क­भा­व­हे­तु­र् इ­ति न त­त्र वा­स­ना सं­भ­व­ति भि­न्न­सं­ता­न­चि­त्त­क्ष­ण­व­त्­, त­तः­सू­क्तं सू­रि­भि­र् इ­द­म् — त­था न त­त्का­र­ण­का­र्य­भा­वा १­५नि­र­न्व­याः के­न स­मा­न­रू­पाः । अ­स­त् ख­पु­ष्पं न हि हे­त्व­पे­क्षं दृ­ष्टं न सि­ध्य­त्य् उ­भ­यो­र् अ­सि­द्ध­म् ॥ १­२ ॥ टी­का — खं­ड­शो ऽ­स्य व्या­ख्या­ना­त् । य­था च हे­तो­र् अ­पे­क्ष­कं फ­ल­चि­त्त­म् अ­स­न् न घ­ट­ते­त­था हे­तु­र् अ­पि २­०फ­ल­चि­त्त­स्या­पे­क्ष­णी­यो न सं­भ­व­त्य् ए­वे­त्य् आ­हुः — नै­वा­स्ति हे­तुः क्ष­णि­का­त्म­वा­दे३­९न स­न्न् अ­स­न् वा वि­भ­वा­द् अ­क­स्मा­त् । ना­शो­द­यै­क­क्ष­ण­ता च दृ­ष्टा सं­ता­ना­भि­न्न­क्ष­ण­यो­र् अ­भा­वा­त् ॥ १­३ ॥ टी­का — अ­भ्यु­प­ग­म्ये­द­म् उ­क्तं — का­र्य­चि­त्तं स­द्रू­प­म् अ­स­द्रू­पं ०­५वा न हे­त्व­पे­क्ष­म् इ­ति प­र­मा­र्थ­स् तु क्ष­णि­का­त्म­वा­दे­हे­तु­र्नै­वा­ऽ­स्ति । स हि स­न् वा हे­तुः स्या­द् अ­स­न् वा ? न ता­व­त् स­न् ने­व­पू­र्व­चि­त्त­क्ष­ण उ­त्त­र­चि­त्त­क्ष­ण­स्य हे­तु­र् भ­व­ति वि­भ­वा­द् वि­भ­व­प्र­सं­गा­दि­त्य् अ­र्थः । स­त्ये­क­क्ष­णे चि­त्ते चि­त्ता­न्त­र­स्यो­त्प­त्तौ त­त्का­र्य­स्या­पि­त­दै­वो- त्प­त्ति­र् इ­ति स­क­ल­चि­त्त­चै­त्त­क्ष­णा­ना­मे­क­क्ष­ण­व­र्त्ति­त्वो­त्प­त्तौ यु- १­०ग­प­त् स­क­ल­ज­ग­द्व्या­पि­चि­त्त­प्र­का­रा­सि­द्धे­र् वि­भु­त्व­म् ए­व­क्ष­णि­कं क- थ­म् इ­व नि­वा­र्ये­त । पू­र्वं प­श्चा­च् च चि­त्त­शू­न्यं ज­ग­दा­प­नी­प­द्ये­त त­था च सं­ता­न­नि­र्वा­ण­ल­क्ष­णो मो­क्षो वि­भ­वः­स­र्व­स्या­नु­पा­य­सि­द्धः स्या­त् । अ­थै­त­द्दो­ष­भ­या­द् अ­स­न्न् ए­व हे­तु­र् अ­ति ब्रू­या­त् त­दा­प्य­क­स्मा- त्का­र­ण­म् अं­तं­रे­ण का­र्यो­त्प­त्ति­प्र­सं­ग­स् त­तो ऽ­स­न्न् अ­पि न­हे­तुः सं­भ­व­ति । १­५स्या­न् म­तं — य­स्य ना­श ए­व का­र्यो­त्पा­दः स त­द्धे­तु­र्ना­शो- द­य­यो­र् ए­क­क्ष­ण­तो­प­प­त्तेः­, का­र­ण­ना­शा­नं­त­रं­का­र्य­स्यो­द­य­स्या­नि- ष्टे­र् अ­क­स्मा­त्का­र्यो­द­य­प्र­सं­गा­द् इ­ति चे­त्­, त­द् अ­प्य् अ­स­त् । य­तो­ना- शो­द­यै­क­क्ष­ण­ता­याः सं­ता­न­भि­न्न­क्ष­ण­यो­र् अ­भा­वा­त्­, भि­न्नौ­च तौ क्ष­णौ च भि­न्न­क्ष­णौ का­ल­व्य­व­हि­तौ सं­ता­न­स्य­भि­न्न­क्ष- २­०णौ सं­ता­न­भि­न्न­क्ष­णौ त­योः सु­षु­प्त­सं­ता­ने­जा­ग्र­च्चि­त्त­प्र­बु­द्ध­चि- त्त­क्ष­ण­यो­र् अ­भा­वा­न् ना­शो­द­यै­क­क्ष­ण­ता­या इ­ति­वि­भ­क्ति­प­रि­णा­मः । ४­०न हि त­त्र जा­ग्र­च्चि­त्त­स्य ना­श­का­ल ए­व­प्र­बु­द्ध­चि­त्त­स्यो­द­यो ऽ- स्ति मु­हू­र्त्ता­दि­का­ले­ना­ने­क­क्ष­णे­न व्य­व­धा­ना­त् त­था च­जा­ग्र­च्चि­त्तं प्र­बु­द्ध­चि­त्त­स्य हे­तु­र् न स्या­त् त­न्ना­श­स्यै­व­प्र­बु­द्ध­चि­त्तो­द­य­त्वा­भा- वा­त् जा­ग्र­च्चि­त्त­प्र­बु­द्ध­चि­त्त­ना­शो­द­य­यो­र् ए­क­क्ष­ण­ता­पा­या­त् । अ­थ- ०­५वा सं­ता­ने प्र­दी­पा­दे­र् नि­र­न्व­य­ना­शि­नि ना­शो­द­य­यो­रे­क­क्ष­ण­ता­या अ­सं­भ­वा­त् भि­न्न­क्ष­ण­ते­ति व्या­ख्ये­यं त­तो ऽ­स­त्ये­व हे­तौ का­ला­न्त­रे­ण स्व­य­म् उ­त्प­द्य­मा­नो ऽ­र्थः प्र­ल­य इ­वा­क­स्मि­कः­स्या­त् । त­त्र चे­दं दू­ष­ण­म् आ­वे­द­य­न्ति सू­र­यः — कृ­त­प्र­णा­शा­कृ­त­क­र्म­भो­गौ १­०स्या­ता­म् अ­सं­चे­ति­त­क­र्म्म च स्या­त् । आ­क­स्मि­के ऽ­र्थे प्र­ल­य­स्व­भा­वो मा­र्गो न यु­क्तो ब­ध­क­श् च न स्या­त् ॥ १­४ ॥ टी­का — य­था का­र­ण­म् अ­न्त­रे­णै­व भ­व­न्प्र­ल­यः स्या­दा­क­स्मि­कः सौ­ग­त­स्य त­था का­र्यो­द­यो ऽ­पी­ति प्र­ल­य­स्व­भा­वो ऽ­र्थः­प्र­मा­ण- १­५ब­ला­द् आ­या­तः प­रि­ह­र्त्तु­म् अ­श­क्य­त्वा­त् त­स्मिं­श् चा­क­स्मि­के ऽ­र्थे­प्र­ल­य­स्व- भा­वे यु­क्त्या पू­र्व­चि­त्ते­न कृ­तं क­र्म शु­भ­म् अ­शु­भं वा­त­स्य त­त्फ­ल- भो­गा­भा­वा­त् कृ­त­प्र­णा­शः स्या­त् त­दु­त्त­र­भा­वि­ना च­चि­त्ते­ना­कृ­त- स्यै­व क­र्म­णो भो­गः स्या­द् ए­क­स्य क­र्म­णां क­र्तु­स्तत्फ­ल­भो- क्तु­श् चा­व­स्थि­त­स्या­भा­वा­द् इ­ति कृ­त­प्र­णा­शा­कृ­त­क­र्म­भो­गौ­स्या­तां । २­०त­था ये­न चि­त्ते­न सं­चे­ति­तं क­र्म त­स्य नि­र­न्व­य­प्र­ल­या­त्ये­ना- १ ऽ­त­द­न्या­नु­ऽ इ­ति पु­स्त­कां­त­रे । ४­१सं­चे­ति­त­म् उ­त्त­र­चि­त्ते­न त­स्यै­व क­र्म भ­वे­दि­त्य् अ­तो ऽ­सं­चे­ति­तं च क­र्म स्या­त् । त­था च स­क­ला­स्र­व­नि­रो­ध­ल­क्ष­ण­मो­क्ष­स्य­चि­त्त­सं­त­ति- ना­श­रू­प­स्य वा शां­त­नि­र्वा­ण­स्य मा­र्गो­हे­तु­र्नै­रा­त्म्य­भा­व­ना­ल­क्ष­णो न यु­क्तः स्या­न् ना­श­क­स्य क­स्य­चि­द्वि­रो­धा­त् । त­था­क­स्य­चि­त्प्रा- ०­५णि­नः क­श्चि­द्व­ध­को ऽ­पि स्या­त् त­द्व­ध­क­स्य­प्र­ल­य­स्व­भा­व­स्या- क­स्मि­क­त्वा­त् । कि­ञ्चा­न्य­त् स्याद् इ­त्य् आ­चा­र्या व्या­च­क्ष­ते — न ब­न्ध­मो­क्षौ क्ष­णि­कै­क­सं­स्थौ न सं­वृ­तिः सा­ऽ­पि मृ­षा­स्व­भा­वा । १­०मु­ख्या­दृ­ते गौ­ण­वि­धि­र् न दृ­ष्टो वि­भ्रा­न्त­दृ­ष्टि­स् त­व दृ­ष्टि­तो ऽ­न्या ॥ १­५ ॥ टी­का — क्ष­णि­क­म् ए­कं य­च् चि­त्तं त­त्सं­स्थौ बं­ध­मो­क्षौ न­स्या­तां । य­स्य चि­त्त­स्य बं­ध­स्त­स्य नि­र­न्व­य­प्र­णा­शा­त्त­दु­त्त­र­चि­त्त­म्या- ब­द्ध­स्यै­व मो­क्ष­प्र­सं­गा­त् । य­स्यै­व ब­न्ध­स्त­स्यै­व मो­क्षै­त्य् ए­क- १­५चि­त्त­सं­स्थौ बं­ध­मो­क्षौ सं­वृ­त्या­त­दे­क­त्वा­रो­प­वि­क­ल्प­ल­क्ष­णा­या स्या­ता­म् इ­ति चे­त् त­र्हि सा­पि सं­वृ­ति­र् मृ­षा­स्व­भा­वा स्या­त् गौ­ण- वि­धि­र्वा ? त­त्र ता­व­न् न सं­वृ­तिः मृ­षा­स्व­भा­वा­बं­ध­मो­क्ष­योः क्ष­णि­कै­क­चि­त्त­सं­स्थ­योः मृ­षा­त्व­प्र­स­क्तेः । गौ­ण­वि­धि­र् ए­व­सं­वृ­ति- र् इ­ति चे­त्­, त­र्हि मु­ख्यौ बं­ध­मो­क्षौ क्व­चि­च्चि­त्ते­सं­ति­ष्ठ­मा­नौ २­०प्र­ति­प­त्त­व्यौ य­तो मु­ख्या­दृ­ते गौ­ण­वि­धि­र् न दृ­ष्टः­पु­रु­ष­सिं­ह­व­त् । न हि मु­ख्य­सिं­हा­दृ­ते गौ­ण­स्य पु­रु­षे सिं­ह­वि­धे­र् द­र्श­न­म­स्ति । ४­२त­द् ए­वं वि­भ्रा­न्त­दृ­ष्टि­स् त­व दृ­ष्टि­तो ऽ­न्या­, त­व­वी­र­स्य स्या­द्वा­दा- मृ­त­स­मु­द्र­स्य या दृ­ष्टि­र् अ­बा­धि­ता त­तो ऽ­न्या­क्ष­णि­का­त्म­वा­दि­दृ- ष्टि­र् वि­भ्रा­न्त­दृ­ष्टि­र् ए­व स­मं­त­दो­ष­त्वा­द् इ­ति सू­रे­र­भि­प्रा­यः । त­म् ए­वा­हुः — ०­५प्र­ति­क्ष­णं भं­गि­षु त­त्पृ­थ­क्त्वा- न् न मा­तृ­घा­ती स्व­प­तिः स्व­जा­या । द­त्त­ग्र­हो ना­धि­ग­त­स्मृ­ति­र् न न क्त्वा­र्थ­स­त्यं न कु­लं न जा­तिः ॥ १­६ ॥ टी­का — क्ष­णं क्ष­णं प्र­ति भं­ग­व­त्सु प­दा­र्थे­षु­प्र­ति­ज्ञा­य- १­०मा­ने­षु न मा­तृ­घा­ती क­श्चि­त्पु­त्रो­त्प­त्ति­क्ष­ण ए­व मा­तुः स्व­यं­ना­शा­त् त­द­नं­त­रे क्ष­णे पु­त्र­स्या­पि प्र­ल­या­द् अ­पु­त्र­स्यै­व­प्रा­दु­र्भा­वा­त् । लो­क­व्य- व­हा­र­तो मा­त­रं दू­र­त­रं ह­न्तुं प्र­वृ­त्तो ऽ­पि न मा­तृ­घा­ती­भ­वे­द् इ- त्य् अ­र्थः । त­था न स्व­प­तिः कु­ल­यो­षि­तो ऽ­पि क­श्चि­त् स्या­त् त­द्वो­ढुः प­त्यु­र् वि­ना­शा­द् अ­न्य­स्यो­त्पा­दा­त् । त­दू­ढा­या यो­षि­त­श्च वि­ना- १­५शा­त् त­द­न्य­स्या ए­वो­त्पा­दा­त् पा­र­दा­रि­क­त्व­प्र­सं­ग इ­त्य् अ­र्थः । त­था स्व­जा­या­ऽ­पि न स्या­त् । त­त ए­व त­था द­त्त­ग्र­हो न स्या­त् — ध­नि- ना द­त्त­स्य ध­न­स्या­ध­म­र्णा­त् ग्र­ह­णं न स्या­त् दा­तु­र्नि­र­न्व­य­ना­श द- ध­म­र्ण­स्या­प्य् अ­न्य­स्य प्रा­दु­र्भा­वा­त् सा­क्षि­लि­खि­ता­दे­र् अ­पि­प­रि­ध्वं- सा­द् इ­त्य् अ­र्थः । त­था­ऽ­धि­ग­त­स्य शा­स्त्रा­र्थ­स्य स्मृ­ति­र् अ­पि­न स्या­द् इ­ति २­०शा­स्त्रा­भ्या­स­स्य वै­फ­ल्य­म् आ­स­ज्ये­त । त­था न­क्त्वा­र्थ­स­त्यं पू­र्वो- त्त­र­क्रि­य­यो­र् ए­क­क­र्तृ­क­योः पू­र्व­का­ले क्त्वा­र्थ­स­त्ये­न­प­र­मा­र्थे­न प्र­मा- ४­३णो­प­प­न्ने­न न्या­ये­न क्त्वा­र्थ­श् च स­त्यं च­क्त्वा­र्थ­स­त्यं "­रा­ज­दं­ता­दि­षु प­रं­" इ­ति स­त्य­प­द­स्य प­र­नि­पा­तः­, त­द् अ­पि प्र­ति­क्ष­णं­भं­गि­षु वि­ष­य वि­ष­यि­षु नो­प­प­द्ये­त । त­था न कु­लं सू­र्य­वं­शा­दि­कं भ­वे­त्क्ष­त्रि- य­स्य­, य­त्र कु­ले ऽ­सौ जा­त­स् त­स्य नि­र­न्व­य­वि­ना­शा­त्त­ज्ज­न्म­नि ०­५कु­ला­भा­वा­त् । त­था न जा­तिः क्ष­त्रि­य­त्वा­दिः त­द­व्य­क्ति­व्य­ति- र् ए­के­ण त­द­सं­भ­वा­त् । अ­ने­क­व्य­क्ते­र् अ­त­द्व्या­वृ­त्ति­ग्रा­हि­ण­श्चि­त्त- स्यै­क­स्या­सं­भ­वा­त् त­द­न्या­पो­ह­ल­क्ष­णा­या­श् च जा­ते­र­नु­प­प­त्तेः । कि­ञ्च — न शा­स्तृ­शि­ष्या­दि­वि­धि­व्य­व­स्था १­०वि­क­ल्प­बु­द्धि­र् वि­त­था­ऽ­खि­ला चे­त् । अ­त­त्त्व­त­त्त्वा­दि­वि­क­ल्प­मो­हे नि­म­ज्ज­तां वी­त­वि­क­ल्प­धीः का ॥ १­७ ॥ टी­का — शा­स्ता सु­ग­तः शि­ष्य­स् त­द्वि­ने­य­स् त­यो­र् वि­धिः­स्व- भा­व­स् त­स्य व्य­व­स्था वि­शे­षे­णा­न्य­व्य­व­च्छे­दे­ना­व­स्था सा­पि­न १­५स्या­त्­, प्र­ति­क्ष­णं भं­गि­षु चि­त्ते­ष्व् इ­ति स­म्ब­न्ध­नी­य­म् । त­त्त्व् अ­द­र्श- नं प­रा­नु­ग्र­ह­त­त्त्व­प्र­ति­पि­पा­द­यि­षा­त­त्त्व­प्र­ति­पा­द­न­का­ल­व्या­पि­नः क­स्य­चि­द् ए­क­स्य शा­स­क­स्या­नु­प­प­त्तेः । शि­ष्य­स्य च­शा­स­न­शु­श्रू­षा- श्र­व­ण­ग्र­ह­ण­धा­र­णा­भ्या­स­ना­दि­का­ल­व्या­पि­नः क­स्या­चि­द­घ­ट­ना­त् । अ­यं शा­स्ता­ऽ­हं शि­ष्य इ­ति प्र­ति­प­त्तेः क­स्य­चि­द् अ­यो­गा­त् । त­था­दि- २­०श­ब्दे­न स्वा­मि­भृ­त्य­वि­धि­व्य­व­स्था ज­न­क­त­न­य­वि­धि­व्य­व­स्था­न­प्तृ- पि­ता­म­हा­दि­वि­धि­व्य­व­स्था च न स्या­द् इ­ति ग्रा­ह्यं । न­नु च­व­हि­र् अ­न्त- ४­४श् च प्र­ति­क्ष­णं वि­न­श्व­रे­षु स्व­ल­क्ष­णे­षु­प­र­मा­र्थ­तो मा­तृ­घा­ती­त्य् आ­दि- शा­स्तृ­शि­ष्या­दि­वि­धि­व्य­व­स्था­व्य­व­हा­रो न सं­भ­व­ति । किं­त­र्हि ? वि- क­ल्प­बु­द्धि­र् इ­य­म् अ­खि­ला­ना­दि­वा­स­ना­स­मु­द्भू­ता­मा­तृ­घा­त्या­दि­व्य- व­स्था­हे­तु­र् वि­त­थै­व स­र्व­नि­र्वि­ष­य­त्वा­द् इ­ति य­द्य­भि­म­न्यं ते सौ­ग­ता­स् त- ०­५दा ते­षा­म् अ­त­त्त्व­त­त्त्वा­दि­वि­क­ल्म­मो­हे नि­म­ज्ज­तां का ना­म­वी­त­वि­क­ल्प- धी­र­र्थ­व­ती त­थ्या क­थ्ये­त । मा­तृ­घा­त्या­दि­स­क­ल­म् अ­त­त्त्व­मे­व त­तो ऽ- न्य­त्तु त­त्त्वं इ­ति व्य­व­स्थि­ते­र् अ­पि­वि­क­ल्प­बा­स­ना­व­ला­या­त­त्वा­त् सं­वृ- ति­र् अ­त­त्त्वं प­र­मा­र्थ­त­स् त­त्त्व­म् इ­त्य् अ­पि­वि­क­ल्प­शि­ल्पि­घ­टि­त­म् ए­व स्या­त् । न­नु व­स्तु­व­ला­द् इ­ति वि­क­ल्प­मो­हो म­हा­म्भो­धि­र् इ­व दु­ष्पा­रः १­०प्र­स­ज्ये­त । "­द्वे स­त्ये स­मु­पा­श्रि­त्य बु­द्धा­नां ध­र्म­दे­श­ना । लो­क- सं­वृ­ति­स­त्यं च प­र­मा­र्थ­तः­" इ­त्य् ए­त­स्या­पि वि­भा­ग­स्य­वि­क­ल्प- मा­त्र­त्वा­त् ता­त्त्वि­क­त्वा­नु­प­प­त्तेः । वी­त­स­क­ल­वि­क­ल्पा धीः­स्व­ल­क्ष- ण­मा­त्र­वि­ष­या ता­त्त्वि­की­त्य् अ­पि न सं­भा­व्यं त­स्या­श्च­तु­र्वि­धा­या इ­न्द्रि­य­मा­न­स­स्व­सं­वे­द­न­यो­गि­प्र­त्य­क्ष­ल­क्ष­णा­याः­प­र­मा­र्थ­तो व्य- १­५व­स्था­प­यि­तु­म् अ­श­क्तेः । "­प्र­त्य­क्षं क­ल्प­ना­पो­ढ­म् अ­भ्रा­न्त­"­म् इ­ति प्र­त्य­क्ष­सा­मा­न्य­ल­क्ष­ण­स्य प्र­त्य­क्ष­वि­शे­ष­ल­क्ष­ण­स्य च­वि­क­ल्प- मा­त्र­त्वा­द् अ­वा­स्त­व­त्वो­प­प­त्तेः । न चा­वा­स्त­वं ल­क्ष­णं­व­स्तु­भू­तं ल­क्ष्यं ल­क्ष­यि­तु­म् अ­ल­म् अ­ति­प्र­सं­गा­द् इ­ति किं के­न ल­क्ष्ये­त । अ­त्रा­प­रे प्रा­हुः — न व­हिः स्व­ल­क्ष­णा­लं­ब­न­क­ल्प­ना­वि­क­ला २­०का­चि­द् बु­द्धि­र् अ­स्ति स­र्व­स्या बु­द्धे­र् आ­लं­ब­ने भ्रा­न्त­त्वा­त्स्व­प्न­बु- द्धि­व­त् स्वां­श­मा­त्र­रू­प­प­र्य­व­सि­त­त्वा­द् वि­ज्ञा­न­मा­त्र­स्यै­व­त­स्य प्र­सि­द्धे- र् इ­ति । सो ऽ­प्य् ए­वं प्र­ष्टः स्प­ष्ट­म् आ­च­ष्टां — वि­ज्ञा­न­मा­त्र­स्य­सि­द्धिः ४­५स­सा­ध­ना निः­सा­ध­ना वा ? स­सा­ध­ना चे­त्सा­ध्य­सा­ध­न­बु­द्धिः सि­द्धा । सा चा­न­र्थि­का­ऽ­र्थ­व­ती वा स्या­त् ? प्र­थ­म­प­क्षे­द्वि­ती­य- प­क्षे च दू­ष­णा­न्य् अ­भि­द­ध­ते सू­र­यः — अ­न­र्थि­का सा­ध­न­सा­ध्य­धी­श् चे- ०­५द् वि­ज्ञा­न­मा­त्र­स्य न हे­तु­सि­द्धिः । अ­था­र्थ­व­त्त्वं व्य­भि­चा­र­दो­षो न यो­गि­ग­म्यं प­र­वा­दि­सि­द्ध­म् ॥ १­८ ॥ टी­का — वि­ज्ञा­न­मा­त्रं हि त­त्त्वं प­र­वा­दि­नो ऽ­नु­मा­ना­द् ए­व प्र­त्या­य­ये­युः स्व­सं­वे­द­न­प्र­त्य­क्षे­ण ते­षां प्र­त्या­य­यि­तु­म­श­क्तेः । १­०त­च् चा­नु­मा­नं — य­त्प्र­ति­भा­स­ते त­द्वि­ज्ञा­न­मा­त्र­म् ए­व य­था­वि­ज्ञा­न­स्व­रू­पं प्र­ति­भा­स­ते च नी­ल­सु­खा­दि­क­म् इ­ति । न चा­वि­ज्ञा­नं­प्र­ति­भा­स­ते ज­ड­स्य प्र­ति­भा­सा­यो­गा­द् इ­ति प­क्षे बा­ध­क­प्र­मा­ण­म­नु­मा­न­स­म­र्थ­न म् अ­स­म­र्थि­त­स्या­सा­ध­न­त्वा­द् इ­ति । त­त्रे­द­म् अ­नु­मा­नं सा­ध­नं­वि­ज्ञा­न­मा­त्रं सा­ध्य­म् इ­ति सा­ध्य­सा­ध­न­धी­र् य­द्य् अ­न­र्थि­का त­दा­वि­ज्ञा­न­मा­त्र­स्य त­त्त्व- १­५स्य यो हे­तुः सा­ध­नं त­स्य सि­द्धि­र् न स्या­त्स्व­प्नो­पा­लं­भ­सा­ध­न­व­त् । अ­था­र्थ­व­त्त्व­म् ए­व त­स्याः सा­ध्य­सा­ध­न­बु­द्धे­स् त­दा­ऽ­न­यै­व­व्य­भि­चा­रः प्र­कृ­त­हे­तोः स­र्वं ज्ञा­नं नि­रा­लं­ब­नं ज्ञा­न­त्वा­दि­त्य् ए­त­त्प­रं प्र­ति व­क्तुं यु­क्तं न स्या­त् स च म­हा­न् दो­षः प­रि­ह­र्तु­म् अ­श­क्य­त्वा­त् । य­थै- व ही­द­म् अ­नु­मा­न­ज्ञा­नं स्व­सा­ध्ये­ना­व­लं­ब­ने­न सा­लं­ब­नं­त­था २­०वि­वा­दा­ध्या­सि­त­म् अ­पि ज्ञा­नं सा­लं­ब­नं किं न भ­वे­द् इ­ति सं­श­य­क­र­त्वा­त् । य­दा­पि वि­ज्ञा­न­मा­त्रं स­र्व­स्य व­स्तु­नः­प्र­ति­भा- ४­६स­मा­न­त्वे­न हे­तु­ना सा­ध्य­ते­, त­दा­पी­द­म् अ­नु­मा­नं­व­च­ना­त्म­कं प­रा­र्थ­प्र­ति­भा­स­मा­न­म् अ­पि न वि­ज्ञा­न­मा­त्रं त­तो ऽ­न्य­त्वा­दि­ति व्य­भि- चा­र­दो­षः प्र­कृ­त­हे­तोः स्या­द् ए­व । सा­ध्ये­वि­ज्ञा­न­मा­त्रा­त्म­क­त्वे सा­ध­न­स्य सा­ध्य­त­म­त्वा­नु­षं­गा­त् त­त ए­व स­मा­ध्य­व­स्था­यां­प्र­ति­भा- ०­५स­मा­नं सं­वे­द­ना­द्वै­तं त­त्त्व­म् अ­स्तु स्व­रू­प­स्य स्व­तो­ग­ते­रि­ति च न सु­भा­षि­तं त­स्य प­र­वा­दि­ना­म् अ­सि­द्ध­त्वा­त् । न हि यो­गि­नो ग­म्यं प­र­वा­दि­नां सि­द्धं ना­मे­ति स्व­गृ­ह- मा­न्य­म् ए­त­त् । किं चे­दं सं­वे­द­ना­द्वै­तं ना­ना­सं­वे­द­न­व­त् न­स्व­स्य सि­द्धं न च प­र­स्मै प्र­ति­पा­द्य­म् इ­ति नि­वे­द­य­न्ति । १­०त­त्त्वं वि­शु­द्धं स­क­लै­र् वि­क­ल्पै- र् वि­श्वा­भि­ला­पा­स्प­द­ता­म् अ­ती­त­म् । न स्व­स्य वे­द्यं न च त­न् नि­ग­द्यं सु­षु­प्त्य­व­स्थं भ­व­दु­क्ति­बा­ह्य­म् ॥ १­९ ॥ टी­का — का­र्य­का­र­ण­ग्रा­ह्य­ग्रा­ह­क­वा­स्य­वा­स­क­सा­ध्य­सा­ध­न­वा- १­५ध्य­बा­ध­क­वा­च्य­वा­च­क­भा­वा­दि­वि­क­ल्पैः स­क­लै­र् वि­शु­द्धं­शू­न्यं त­द्वि- ज्ञा­ना­द्वै­तं त­त्त्वं न स्व­स्य वे­द्यं । सं­हृ­त­स­क­ल­वि­क­ल्पा­व­स्था­या­म् अ­पि यो­गि­नो ग्रा­ह्य­ग्रा­ह­का­का­र­वि­क­ल्पा­त्म­नः सं­वे­द­न­स्य­प्र­ति­भा­स­ना­त् ना­पि तं नि­ग­दि­तुं श­क्यं । वि­श्वा­भि­ला­पा­स्प­द­ता­म् अ­ती­त­त्वा­द्वि­श्वे च ते ऽ­भि­ला­पा­श् च वि­श्वा­भि­ला­पा वि­श्वा­भि­ला­पा जा­ति­गु­ण­द्र­व्य- २­०क्रि­या­य­दृ­च्छा श­ब्दा­स् ते­षा­म् आ­स्प­द­म् आ­श्र­यो वि­श्वा­भि­ला­षा­स्प­दं­त­स्य भा­वो वि­श्वा­भि­ला­पा­स्प­द­ता ता­म् अ­ती­तं त­त्त्वं क­थ­म् इ­व­नि­ग­द्यं प­र­स्मै ४­७स्या­त् । न­हि जा­त्या­दि­श­ब्दै­स् त­न् नि­ग­द्य­ते­जा­ति­द्र­व्य­गु­ण­क्रि­या­दि- क­ल्प­ना­भि­र् अ­पि शू­न्य­त्वा­त् ना­पि य­दृ­च्छा­श­द्बे­न त­त्र त­स्य­सं­के­त- यि­तु­म् अ­श­क्तेः सं­के­त­हे­तु­वि­क­ल्पे­ना­ऽ­पि शू­न्य­त्वा­द् इ­ति सु­षु­प्तौ या­ऽ­व­स्था सं­वे­द­न­स्य सा स्या­त् त­त्त्व­स्य । त­तः­सु­षु­प्त्य­व­स्थ­म् ए­त­त् ०­५स­र्व­था वि­क­ल्पा­भि­ला­प­शू­न्य­त्वा­भ्यु­प­ग­मा­द् भ­व­दु­क्ति­वा­ह्यं­भ­व­तो वी­र­स्यो­क्तिः स्या­द्वा­द­स् त­तो वा­ह्यं स­र्व­थै­का­न्त­त­त्त्व­म् इ­त्यु­च्य­ते । वि­ज्ञा­ना­र्थ­प­र्या­या­दे­शा­द् धि वि­ज्ञा­ना­र्थ­त­त्त्वं­स­क­ल­वि­क­ल्पा­भि­ला- प­वि­क­ल­म् ऋ­जु­सू­त्र­न­या­व­लं­बि­भि­र् अ­भि­न्य­ते­व्य­व­हा­र­न­या­श्र­यि­भि­र् वि- क­ल्पा­भि­ला­पा­स्प­द­म् इ­ति स्या­द्वा­दा­श्र­य­णे त­त्त्वं न­भ­व­दु­क्ति- १­०तो वा­ह्यं स्या­द् इ­त्य् अ­र्था­द् न­म्य­ते । पु­न­र् अ­पि प­र­म­त­म् अ­नू­द्य दू­ष­यि­तु­म् आ­हु­र् आ­चा­र्याः — मू­का­त्म­सं­वे­द्य­व­द् आ­त्म­वे­द्यं­, त­न्म्लि­ष्ट­भा­षा­प्र­ति­म् अ­प्र­ला­प­म् । अ­नं­ग­सं­ज्ञं त­द­वे­द्य­म् अ­न्यैः १­५स्या­त्­, त्व­द्द्वि­षां वा­च्य­म् अ­वा­च्य­त­त्त्व­म् ॥ २­० ॥ टी­का — य­था मू­क­स्या­त्म­सं­वे­द्यं स्व­सं­वे­द­नं­त­था­त्म­सं­वे­द्य­मे­व सं­वि­द­द्वै­तं न चा­त्म­सं­वे­द्य­म् इ­ति श­ब्दे­ना­ऽ­पि त­त्त्व­म­भि­ल­प्य­ते त­त् कु­तो य­तो म्लि­ष्टा अ­स्प­ष्टा भा­षा मू­क­भा­षे­व त­त्प्र­ति­मः प्र­ला­पो नि­र­र्थ­को य­स्मिं­स् त­न्म्लि­ष्ट­भा­षा­प्र­ति­म् अ­प्र­ला­पं न­पु­न­र् अ- २­०भि­ला­प्यं त­त­स् त­द­वे­द्य­म् ए­वा­न्यैः प्र­ति­पा­द्यै­र् इ­ति म­न्यं­ते­, के­चि­त् । य­था चा­भि­ला­पा­स् त­द­वे­द्य­म् अ­न्यै­स् त­थां­ग­सं­ज्ञ­या­ऽ­पि­सू­ची­ह­स्त­ल­क्ष- ४­८ण­या­ऽ­न­वे­द्य­म् अ­नं­ग­सं­ज्ञ­त्वा­त् । य­द् धि­स­र्व­था­ऽ­न­भि­ला­प्यं त­त्रां­ग- सं­ज्ञा­सं­के­तो ऽ­पि न प्र­व­र्त्त­ते । न चा­सं­के­ति­तां­ग­सं­ज्ञा­क्व­चि­द् वि­त्ति- नि­मि­त्तं श­ब्द­व­द् इ­ति च ये प्र­ति­प­द्यं ते ते­षां त्व­द्द्वि­षां­सं­वि­द­द्वै- त­वा­दि­ना­म् अ­वा­च्य­म् ए­व त­त्त्वं वा­च्यं स्या­त्­, नै­व स्या­द् इ­ति का­क्वा ०­५व्या­ख्या­त­व्य­म् ते­षां मौ­न­म् ए­व श­र­णं स्या­द् इ­ति या­व­त् । त­द् ए­वं सौ­ग­त­म­त­म् उ­प­हा­सा­स्प­द­म् ए­वे­ति­नि­वे­द­यं­ति — अ­शा­स­द­ञ्जां­सि व­चां­सि शा­स्ता­, शि­ष्या­श् च शि­ष्टा व­च­नै­र्न ते तैः । अ­हो इ­दं दु­र्ग­त­मं त­मो ऽ­न्य­त् १­०त्व­या वि­ना श्रा­य­स­मा­र्य किं त­त् ॥ २­१ ॥ टी­का — शा­स्ता सु­ग­त ए­वा­शा­स­द­न­व­द्या­नि व­चां­सि­य­था- र्थ­द­र्श­ना­दि­गु­ण­यु­क्त­त्वा­न् न च तै­र् व­च­नैः शि­ष्या­स् ते­प्र­ति­पा­दि­ता इ­ती­द­म् अ­हो दु­र्ग­त­मं सा­श्च­र्य­म­न्य­त­मः स्या­त्कृ­च्छ्र­त­मे­ना­धि­ग­म्य- त्वा­त् । त­त्त्वा­नु­शा­स­नं हि स­ति शा­स्त­रि गु­ण­व­ति प्र­ति­पा­द्ये- १­५भ्य­स् त­त्त्व­प्र­ति­प­त्ति­यो­गे­भ्यः स­त्यै­र् ए­व व­च­नैः­प्र­सि­द्धं । त­त्र सु- ग­ते शा­स्त­रि प्र­सि­द्धे­पि सौ­ग­ता­नां त­द्व­च­ने­षु च स­त्ये­षु­सं­भ­व­त्सु शि­ष्याः स­न्तो ऽ­पि प्र­णि­हि­त­म­न­सो न शि­ष्टा इ­ति क­थ­म् अ­मो­हः प्र­ति­प­द्ये­ते­ति प्रे­क्षा­व­ता­म् उ­प­हा­सा­स्प­द­म् इ­दं द­र्श­न­मा­भा­स­ते । स्या­न् म­तं — सं­वृ­त्या­शा­स्तृ­शि­ष्य­शा­स­न­त­दु­पा­य­व­च­न­स­द्भा- २­०वा­न् नो­प­हा­सा­स्प­द­म् ए­त­त्प­र­मा­र्थ­तः सं­वि­द­द्वै­त­स्य­निः­श्रे­य­स­ल­क्ष­ण- स्य प्र­सि­द्धे­र् इ­ति­, त­द् अ­प्य् अ­स­त् । त्व­या­स्या­द्वा­द­न्या­य­ना­य­के­न ४­९वि­ना भ­ग­व­न् ! आ­र्य ! वी­र­भ­ट्टा­र­क ! मे नै­व­श्रा­य­सं किं­चि­त् सं­भ­व­ति य­तः प्र­मा­णे­न प­री­क्ष्य­मा­णा­म् इ­ति प्र­त्ये­यं । त­द्वि­सं­वि­द­द्वै­त­रू­पं नि­र्वा­णं प्र­त्य­क्ष­बु­द्धि­बो­ध्यं­लिं­ग­ग­म्यं वा­, प­रा­र्था­नु­मा­न­व­च­न­प्र­ति­पा­द्यं वा स्या­द् ग­त्यं­त­रा­भा­वा­न्न च ०­५त­त्र प्र­त्य­क्षा­दि­प्र­मा­णं सं­भ­व­ती­ति प्र­ति­प­त्त्य­भा­व­म् ए­व­सा­ध­य- न्त्य् आ­चा­र्याः — प्र­त्य­क्ष­बु­द्धिः क्र­म­ते न य­त्र त­ल्लिं­ग­ग­म्यं न त­द­र्थ­लिं­ग­म् । वा­चो न वा त­द्वि­ष­ये­ण यो­गः १­०का त­द्ग­तिः क­ष्ट­म् अ­शृ­ण्व­तां ते ॥ २­२ ॥ टी­का — य­त्र सं­वि­द­द्वै­ते त­त्त्वे प्र­त्य­क्ष­बु­द्धि­र् न­क्र­म­ते न प्र­व­र्त्त­ते क­स्य­चि­त् त­था नि­श्च­या­नु­त्प­त्ते­स् त­ल्लिं­ग­ग­म्यं स्या­त्स्व­र्ग­प्रा­प­ण­श­क्त्या- दि­व­त् । न च त­त्रा­र्थ­रू­पं लिं­गं सं­भ­व­ति­त­त्स्व­भा­व­लिं­ग­स्य त­द्व­त् प्र­त्य­क्ष­बु­द्ध्य­ति­क्रा­न्ता­त्वा­ल् लिं­गा­न्त­र­ग­म्य­त्वे­ऽ­न­व­स्था­नु­षं­गा­त्त­त्का­र्य- १­५लिं­ग­स्य वा सं­भ­वा­त् सं­भ­वे वा द्वै­त­प्र­सं­गा­त् । न च­वा­चः प­रा- र्था­नु­मा­न­रू­पा­या­स् त­द्वि­ष­ये­ण सं­वि­द­द्वै­त­रू­पे­ण यो­गः­प­रं­प­र­या­ऽ­पि सं­बं­धा­यो­गा­त्­, त­तः का त­स्य त­त्त्व­स्य ग­ति­र् न का­चि­त् । प्र­त्य­क्षा लैं­गि­की शा­ब्दी वा प्र­ति­प­त्ति­र् अ­स्ती­ति क­ष्टं द­र्श­नं ते त­व­शा­स­न- म् अ­शृ­ण्व­तां ता­था­ग­ता­ना­म् इ­ति ग्रा­ह्यं । सं­वृ­त्या­त­त्प्र­ति­प­त्ति­र् न क­ष्ट­म् इ­ति २­०अ­न्य­मा­ना­न् प्र­त्या­हुः — ५­०रा­गा­द्य­वि­द्या­न­ल­दी­प­नं च वि­मो­क्ष­वि­द्या­मृ­त­शा­स­नं च । न भि­द्य­ते सं­वृ­ति­वा­दि­वा­क्यं भ­व­त्प्र­ती­पं प­र­मा­र्थ­शू­न्य­म् ॥ २­३ ॥ ०­५टी­का — य­थै­व हि रा­गा­द्य­वि­द्या­न­ल­स्य दी­प­नं च वा­क्यं "­अ­ग्नि­ष्टो­मे­न य­जे­त स्व­र्ग­का­मः­" इ­त्य् आ­दि­कं सं­वृ­ति­वा­दि­नां सौ­ग­ता­नां प­र­मा­र्थ­शू­न्यं त­था वि­मो­क्ष­वि­द्या­मृ­त­स्य­शा­स­न­म् अ­पि वा­क्यं "­स­म्य­ग्ज्ञा­न­वै­तृ­ष्णा­भा­व­ना­तो निः­श्रे­य­स­म्­" इ­त्या­द्य­पि­, त­तो न भि­द्य­ते प­र­मा­र्थ­शू­न्य­त्वा­वि­शे­षा­त् । प­र­मा­र्थ­शू­न्य­त्वं तु १­०त­द्वा­क्य­स्य भ­व­त्प्र­ती­प­त्वा­त्स­र्व­थै­का­न्त­वि­ष­य­त­यै­वो­प­ग­त­त्वा­त् । भ­व­तो हि वी­र­स्या­ने­का­न्त­शा­स­न­स्य न किं­चि­द् वा­क्यं स­र्व­था प­र­मा­र्थ­शू­न्यं रा­गा­द्यं वि­द्या­न­ल­दी­प­न­स्या­पि वा­क्य­स्य­बं­ध- का­र­ण­ल­क्ष­णे­न प­र­मा­र्थे­ना­शू­न्य­त्वा­त्­, वि­मो­क्ष­वि­द्या­मृ­त- शा­स­न­स्ये­व वा­क्य­स्य मो­क्ष­का­र­ण­रू­पे­ण प­र­मा­र्थे­ने­ति १­५ता­त्प­र्या­र्थः । न­नु च सं­वृ­ति­वा­दि­नो ऽ­पि श्रु­त­म­यी चि­न्ता­म­यी च भा­व­ना प्र­क­र्ष­प­र्य­न्तं प्रा­प्ता यो­गि­नः प्र­त्य­क्ष­सं­वि­द­द्व­यं­प्र­सू­ते­, गु­रु­णो­प­दि- ष्टा­याः क­स्या­श्चि­द् अ­वि­द्या­याः प्र­कृ­ष्ट­वि­द्या­प्र­सू­त्यै स्व­यं­शी­ल्य- मा­ना­याः सं­भ­वा­वि­रो­धा­द् इ­ति च प्र­ति­प­द्य­मा­ना­न् प्र­ति­प्रा­हुः — २­०वि­द्या­प्र­सू­त्यै कि­ल शी­ल्य­मा­ना­, ५­१भ­व­त्य् अ­वि­द्या गु­रु­णो­प­दि­ष्टा । अ­हो त्व­दी­यो­क्त्य­न­भि­ज्ञ­मो­हो­, य­ज्ज­न्म­ने य­त् त­द­ज­न्म­ने त­त् ॥ २­४ ॥ टी­का — स­क­ला ह्य­वि­द्या ता­व­द् अ­वि­द्या­न्त­र­प्र­सू­त्यै प्र­सि­द्धा ०­५लो­के सा गु­रु­णा­प्य् उ­प­दि­ष्टा भा­व्य­मा­ना वि­द्या­प्र­सू­त्यै­भ­व­ती­ति व­द­तः सौ­ग­त­स्य क­थ­म­हो भ­ग­व­न् ! वी­र !­त्व­दी­यो­क्त्य­न- भि­ज्ञ­स्य मो­हो न भ­वे­त् ! द­र्श­न­मो­हो­द­या­पा­ये­वि­रु­द्धा­भि­नि­वे- शा­सं­भ­वा­त् । य­द् धि नि­मि­त्त­म् अ­वि­द्या­ल­क्ष­ण­म् अ­वि­द्या­ज­न्म­ने­त­द् ए­व त­स्याः पु­न­र­ज­न्म­ने प्र­सि­द्धं स्या­द् इ­ति वि­रु­द्धो­ऽ­भि­नि­वे­शः १­०स्या­त् । न­हि म­दि­रा­पा­नं म­द­ज­न्म­ने प्र­सि­द्धं म­दा­ज­न्म­न­नि- मि­त्तं भ­वि­तु­म् अ­र्ह­ति । न­नु च य­था वि­ष­भ­क्ष­णं­वि­ष­वि­का­र- का­र­णं प्र­सि­द्ध­म् अ­पि किं­चि­द् वि­ष­वि­का­रा­ज­न्म­ने दृ­ष्टं त­था­का­चि- द् अ­वि­द्या­ऽ­पि भा­व्य­मा­ना स्व­य­म् अ­वि­द्या­ज­न्मा­भा­वा­य भ­वि­ष्य- ति वि­रो­धा­भा­वा­द् इ­ति क­श्चि­त्­; सो ऽ­प्य् अ­प­र्या­लो­चि­त­व­च­नः । १­५अ­न्य­द् धि जं­ग­म­वि­षं भ्र­म­दा­ह­मू­र्च्छा­दि­वि­का­र­स्य ज­न्म­ने­प्र­सि­द्धं त­द­ज­न्म­ने पु­न­र् अ­न्य­द् ए­व स्था­व­र­वि­षं­त­त्प्र­ति­प­क्ष­भू­त­म् इ­ति वि­ष­म­म् उ- दा­ह­र­णं । त­र्ह्य् अ­वि­द्या­पि सं­सा­र­हे­तु­र­ना­दि­वा­स­ना­स­मु­द्भू­ता­ऽ­न्यै­वा- वि­द्या­नु­कू­ला­, मो­क्ष­हे­तुः­, पु­न­र­ना­द्य­वि­द्या­ज­न्म­नि­वृ­त्ति­क­री­वि­द्या­ऽ- नु­कू­ला चा­न्या त­त्प्र­ति­प­क्ष­भू­त­त्वा­द् इ­ति सा­म्य­मु­दा­ह­र­ण­स्या­स्तु २­०वि­शे­षा­भा­वा­द् इ­ति व­च­नं न प­री­क्षा­क्ष­मं­अ­वि­द्या­प्र­ति­प­क्ष­भू­ता­या ए­वा­वि­द्या­याः सं­भ­वा­भा­वा­द् वि­द्या­त्वा­नु­षं­गा­त् । न­न्व् ए­वं­वि­ष­प्र­ति­प- ५­२क्ष­भू­त­स्य वि­षा­न्त­र­स्या­पि वि­ष­त्वं­मा­भू­त्त­स्या­मृ­त­त्वा­नु­षं­गा­त् । इ­त्य् ए­त­द् अ­पि न प्र­ति­कू­लं नः । जं­ग­म­वि­ष­प्र­ति­प­क्ष­भू­तं­हि स्था­व­र- वि­ष­म­त ए­व वि­ष­म­मृ­त­म् इ­ति प्र­सि­द्धं स­र्व­था त­स्य­वि­ष­त्वे वि- षा­न्त­र­प्र­ति­प­क्ष­त्व­वि­रो­धा­त् । क­थं­चि­द् वि­ष­त्वं क्षी­रा­दे­र­पि न ०­५नि­वा­र्य­ते त­द­भ्य­व­ह­र­णा­नं­त­र­म् अ­पि क­स्य­चि­न्म­र­ण­द­र्श­ना­त् । का­चि­द् अ­वि­द्या तु वि­द्या­नु­कू­ला य­दि क­थं­चि­द् वि­द्या नि­ग­द्ये­ता- न्य­था­ना­द्य­वि­द्या­प्र­ति­प­क्ष­त्वा­यो­गा­त् त­दा न किं­चि­द् अ­नि­ष्टं­स्या­द्वा- दि­म­ता­श्र­य­णा­त् सं­वृ­ति­वा­दि­म­त­वि­रो­धा­त् । स्या­द्वा­दि­नां हि के- व­ल­ज्ञा­न­रू­पां प­र­मां वि­द्या­म­पे­क्ष्य क्षा­यि­कीं क्षा­यो­प­श­मि­की १­०म­ति­ज्ञा­ना­दि­रू­पा­प­कृ­ष्ट­वि­द्या­प्य् अ­वि­द्या­ऽ­भि­प्रे­ता ना­ना­दि­मि­थ्या- ज्ञा­न­द­र्श­न­ल­क्ष­णा­वि­द्या­पे­क्ष­या त­स्या­स्त­त्प्र­ति­प­क्ष­भू­त­त्वा­द् वि­द्या- त्व­सि­द्धे­र् इ­ति न स­र्व­था­ऽ­प्य् अ­वि­द्या­त्मि­का­भा­व­ना­गु­रु­णो­प­दि­ष्टा­पि वि­द्या­प्र­सू­त्यै व्या­घा­ता­द् गु­रो­र् अ­पि त­दु­प­दे­ष्टु­र­गु­रु­त्व­प्र­सं­गा­द् वि­द्यो- प­दे­शि­न ए­व गु­रु­त्व­प्र­सि­द्धेः । त­तो ऽ­नु­पा­य­म् ए­व­सं­वि­द­द्वै­तं त- १­५त्त्वं स­र्व­प्र­मा­ण­गो­च­रा­ति­क्रां­त­त्वा­त् पु­रु­षा­द्वै­त­व­द् इ­ति­स्थि­त­म् । सं­प्र­त्य­व­स­र­प्रा­प्त­म् अ­भा­वै­कां­त­वा­दि­म­त­म् अ­नू­द्य­नि­रा­क­र्त्तु­म् आ­र- भ­न्ते सू­रि­व­र्याः — अ­भा­व­मा­त्रं प­र­मा­र्थ­वृ­त्तेः सा सं­वृ­तिः स­र्व­वि­शे­ष­शू­न्या । २­०त­स्या वि­शे­षौ कि­ल बं­ध­मो­क्षौ हे­त्वा­त्म­ने­ति त्व­द­ना­थ­वा­क्य­म् ॥ २­५ ॥ ५­३टी­का — न च व­हि­र­न्त­श् च­नि­र­न्व­य­क्ष­णि­क­प­र­मा­णु­मा­त्रं त­त्त्वं सौ­त्रा­न्ति­कनि­रा­क­र­णा­त् । ना­प्य­न्तः­सं­वि­त्प­र­मा­णु­मा­त्रं सं­वि­द­द्वै­त­मा­त्रं वा यो­गा­चा­र­म­त­नि­र­स­ना­त् । किं त­र्ह्य­भा­व- मा­त्रं त­त्त्वं मा­ध्य­मि­कम­त­म् ए­व प­र­मा­र्थ­वृ­त्ते­र­भ्यु­प­ग­म्य­ते । सा तु ०­५प­र­मा­र्थ­वृ­त्तिः सं­वृ­तिः न पु­नः शू­न्य­सं­वि­त्ति­स् ता­त्त्वि­की­य­तः शू­न्य­सं­वि­दो वि­प्र­ति­षे­धः स्या­त् । त­था­हि — सा­प­र­मा­र्थ­वृ­त्तिः सं­वृ­तिः स­र्व­वि­शे­ष­शू­न्य­त्वा­त् स­र्वे­षां वि­शे­षा­णां­प­दा­र्थ­स­द्भा­व- वा­दि­भि­र् अ­भ्यु­प­ग­म्य­मा­ना­नां त­द­भ्यु­प­ग­मे­नै­व­बा­ध्य­मा­ना­नां व्य- व­स्था­ना­सं­भ­वा­द् अ­वि­द्या­या ए­व प्र­सि­द्धेः­, बं­ध­मो­क्षा­व् अ­पि­त­स्या ए­व १­०सं­वृ­ते­र् अ­वि­द्या­त्मि­का­याः स­क­ल­ता­त्त्वि­क­वि­शे­ष­शू­न्या­या अ­पि वि- शे­षौ सां­वृ­तौ सां­वृ­ते­नै­व­हे­तु­स्व­भा­वे­ना­त्मा­त्मी­या­भि­नि­वे­शे­न नै­रा- त्म्य­भा­व­ना­भ्या­से­न च वि­धी­य­मा­नौ न वि­रु­द्धौ कि­ले­ति शू­न्य­वा­दि­म­त­सू­च­नं­, त­द् ए­त­द् त्व­द­ना­था­नां स­र्व­था­शू­न्य­वा­दि­नां वा­क्यं­, न पु­न­स् त्वं भ­ग­वा­न् वी­रो ना­थो ये­षा­म­ने­का­न्त­वा­दि- १­५नां ते­षा­म् ए­त­द् वा­क्यं तैः स्व­रू­पा­दि­च­तु­ष्ट­ये­न स­ता­मे­वा­क­ल्पि­ता- त्म­का­नां प­र­रू­पा­दि­च­तु­ष्ट­ये­ना­र्था­नां शू­न्य­त्व­व­च­ना­त् । त­द­भा­व- मा­त्र­स्या­पि स्व­रू­पे­णा­स­त्त्वे पा­र­मा­र्थि­क­त्व­वि­रो­धा­त् । सं­वि- न्मा­त्र­स्य शू­न्य­स्य स्व­रू­पे­ण स­त्त्वे प­र­रू­पे­ण­ग्रा­ह्य­ग्रा­ह­क­भा­वा- दि­ना चा­स­त्त्वे स­द­स­दा­त्म­क­स्य क­थं­चि­च् छू­न्य­स्य सि­द्धेः­स्या- २­०द्वा­दि­वा­क्य­स्यै­व व्य­व­स्था­ना­त् त­त­स् त्व­द­ना­थ­वा­क्य­म­व्य­व­स्थि- त­म् ए­व मृ­षे­त्य् अ­र्थः । य­था न शू­न्य­वा­दि­नां शू­न्यं त­त्त्व­म् अ­नु­प­प­न्नं­त­था­ऽ­ने­का­न्त- ५­४वा­दि­न­स् त्व­त्तः प­रे­षा­म् अ­पि शू­न्य­म् अ­नु­प­प­न्न­म् अ­पि­सं­प्रा­प्त­म् इ­ति प्र­ति पा­द­य­न्ति श्री­सू­र­यः — व्य­ती­त­सा­मा­न्य­वि­शे­ष­भा­वा- द् वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्य­म् । ०­५ख­पु­ष्प­व­त्स्या­द् अ­स­द् ए­व त­त्त्वं प्र­बु­द्ध­त­त्त्वा­द्भ­व­तः प­रे­षा­म् ॥ २­६ ॥ टी­का — ये ता­व­द् व्य­ती­त­सा­मा­न्य­भा­वा­त् स­र्व­तो व्या­वृ- त्ता­न­र्था­ना­च­क्ष­ते भे­द­वा­दि­नः सौ­ग­ताःप्र­बु­द्ध­त­त्त्वा­द् भ­व­तो वी­रा- त् प­रे ते­षां सा­मा­न्या­प­ह्न­वे वि­शे­षा­णा­म् अ­भा­वः प्र­स­ज्ये­त­ते­षां सा­मा- १­०न्य­नां­त­री­य­क­त्वा­त् त­द­भा­वे त­द्भा­वा­यो­गा­त् स­र्व­था­नि­रु­पा­ख्य- म् ए­वा­या­तं । ये­ऽ­पि च सा­मा­न्य­मे­व प्र­धा­न­मे­कं प्र­व­दं­ति­म­ह­द­हं­का- रा­दि­वि­शे­षा­णां त­द्व्य­ति­रे­के­णा­स­त्त्वा­त् ते­षा­म् अ­पि भ­व­तः­प­रे­षां स­क­ल­वि­शे­षा­भा­वे सा­मा­न्य­स्या­ऽ­पि त­द­वि­ना­भा­वि­नो ऽ­स­त्त्व­प्र- सं­गा­त् व्य­क्ता­व्य­क्ता­त्म­न­श् च भो­ग्य­स्या­भा­वे भो­क्त्तु­र् अ­प्या­त्म­नो ऽ­सं- १­५भ­व इ­ति स­र्व­शू­न्य­त्व­म् अ­नि­च्छ­तो ऽ­पि सि­ध्ये­त् । व्य­क्ता­व्य­क्त­योः क­थं­चि­द्भे­द­प्र­ति­ज्ञा­ने तु स्या­द्वा­द­न्या­या­नु­स­र­णा­न् न­त्व­द­ना­थ­वा- क्यं स्या­त् त­था प­र­स्प­र­नि­र­पे­क्ष­सा­मा­न्य­वि­शे­ष­भा­व­वा­दि­नो यौ­गाः क­थं­चि­त्सा­मा­न्य­वि­शे­ष­भा­वा­न­भ्यु­प­ग­मा­त् व्य­ती­त­सा- मा­न्य­वि­शे­ष­भा­वाः प्र­सि­द्धा ए­व भ­व­तः प­रे ते­षा­म् अ­पि­ख­पु­ष्प- २­०व­द् अ­स­द् ए­व त­त्त्व­म् आ­या­तं वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्य­त्वा­त्व्य- ती­त­सा­मा­न्य­भा­व­वा­दि­व­त् व्य­ती­त­वि­शे­ष­भा­व­वा­दि­व­च् च । स­र्व­था ५­५शू­न्य­वा­दि­व­द् वे­ति वा­क्य­भे­दे­न व्या­ख्या­त­व्यं । प­रं­हि सा­मा­न्यं स­त्त्वं द्र­व्य­गु­ण­क­र्म­भ्यो भि­न्न­म् अ­भि­द­ध­तां द्र­व्या­दी­ना­म­स­त्त्वं स्या­त् स­त्त्वा­द् भि­न्न­त्वा­त् प्रा­ग­भा­वा­दि­व­त् । न­नु द्र­व्या­दी­ना­म­प्र­ति- प­त्तौ हे­तो­र् आ­श्र­या­सि­द्धिः प्र­ति­प­त्तौ­ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः ०­५प­क्षः का­ला­त्य­या­प­दि­ष्ट­श् च हे­तु­र् इ­ति चे­त्­, न द्र­व्या­दी­नां ध­र्मि­णां क­थं­चि­त्स­त्त्वा­द् अ­भि­न्ना­नां प्र­त्य­क्षा­दि­प्र­मा­ण­तः­सि­द्धे­स् त- द्भे­दै­कां­त­सा­ध­ना­यै­व प्र­यु­क्त­स्य हे­तोः­का­ला­त्य­या­प­दि­ष्ट­त्व­सि­द्धेः । न­नु च स­त्त्वा­द् भि­न्न­त्वा­द् इ­त्य् ए­त­स्य हे­तो­र् अ­प्र­ति­प­त्तौ­स्या­द् अ­सि­द्ध­त्वं प्र­ति­प­त्तौ तु ध­र्मि­ग्रा­ह­क­प्र­मा­ण­बा­धि­तः प­क्षो हे­तु­श् च­का­ला­त्य­यो- १­०दि­तः स्या­द् द्र­व्या­दी­नां स­त्त्वा­द् अ­भे­द­ग्र­ह­ण­स्य­द्र­व्या­द्य­स्ति­त्व­प्र­ति- प­त्ति­ना­न्त­री­य­क­त्वा­त् त­द­स­त्त्वे त­द­भे­द­प्र­ति­प­त्ते­र् अ­यो­गा­दि­ति च न स­मी­ची­नं व­च­नं प्र­सं­ग­सा­ध­न­प्र­यो­गा­त् इ­ति चे­त् न स­त्त्वा­द्भि­न्न­त्वं हि प्रा­ग­भा­वा­दि­षु प­रैः स्व­य­म­स­त्त्वे­न व्या­प्तं प्र­ति­प­न्नं­द्र­व्या­दि­षु प्र­ति­प­द्य­मा­न­म् अ­स­त्त्वं सा­ध­य­ती­ति सा­ध्य­सा­ध­न­यो­र्व्या­प्य­व्या­प­क- १­५भा­व­नि­श्च­ये स­ति व्या­प्या­भ्यु­प­ग­म­स्य­व्या­प­का­भ्यु­प­ग­म­ना­न्त­री- य­क­स्य प्र­द­र्श­नं प्र­सं­ग­सा­ध­न­म् अ­नु­म­न्य­ता­म् । न­नु च­किं स­त्त्वा- स­म­वा­यो ऽ­स­त्त्वं सा­ध्य­ते किं वा ना­स्ति­त्व­म् इ­ति­प­क्ष­द्वि­त­यं । न ता­व­द् उ­त्त­रः प­क्षः श्रे­या­न् ना­स्ति­त्वे­न स­त्त्वा­द्भि­न्न­त्व­स्या­व्या­प्त­त्वा­त् । प्रा­ग­भा­वा­दी­नां स­त्त्वा­द् भि­न्न­त्वे ऽ­पि स­द्भा­वा­द­न्य­थो­दा­ह­र­ण- २­०त्व­वि­रो­धा­त् । प्र­थ­म­प­क्षे तु प्र­मा­ण­बा­धः­स­त्त्व­स­मा­वा­य­स्य द्र­व्या­दि­षु प्र­मा­ण­तः प्र­ती­तेः स­त्त्वा­स­म­वा­य­स्य त­या­बा­ध्य­मा- न­त्वं । त­था हि — द्र­व्या­दी­नि स­त्ता­स­म­वा­य­भां­जि­स­त्प्र­त्य­य- ५­६वि­ष­य­त्वा­त्­, य­त् तु न स­त्ता­स­म­वा­य­भा­क्त­न् न­स­त्प्र­त्य­य­वि­ष­यो य­था प्रा­ग­भा­वा­द्य­स­त्त­त्त्वं । स­त्प्र­त्य­य­वि­ष­या­श् च­द्र­व्या­दी­नि त­स्मा­त् स­त्ता­स­म­वा­यं­भां­जी­ति द्र­व्या­दि­षु स­त्त्व­स्य­स­म­वा­य­प्र­ती­तिः स­त्त्वा­स­म­वा­य­स्य बा­धि­का­स्ति त­तो न द्र­व्या­दी­ना­म् अ­स­त्त्वं ०­५स­त्त्वा­स­म­वा­य­ल­क्ष­णं सा­ध­यि­तुं श­क्यं­ना­स्ति­त्व­ल­क्ष­णा­स­त्त्व­व­द् इ- ति के­चि­त् । ते ऽ­पि न प­री­क्ष­काः । स­त्प्र­त्य­य­वि­ष­य­त्व­स्य­हे­तोः प­रे­षां सा­मा­न्या­दि­भि­र् व्य­भि­चा­रा­त् ते­षु­स­त्त्व­स­म­वा­या­सं­भ­वे ऽ­पि भा­वा­त् । य­दि पु­न­र्मु­ख्य­स­त्प्र­त्य­य­वि­ष­य­त्व­स्य हे­तु­त्वा­न्नो­प­च- रि­त­स­त्प्र­त्य­य­वि­ष­य­त्वे­न व्य­भि­चा­रो­द्भा­व­नं यु­क्त­म­ति­प्र­सं­गा­द् इ­ति १­०नि­ग­द्य­ते त­दा सा­मा­न्या­दि­षु कु­तः स­त्प्र­त्य­य­वि­ष­य­त्व­मु­प­च­रि- त­म् इ­ति व­क्त­व्यं । स्व­रू­प­स­त्त्व­नि­मि­त्त­त्त्वा­द् इ­ति के­चि­त् । व्या­ह- त­म् ए­त­त् । स्व­रू­प­स­त्त्व­नि­मि­त्तं चो­प­च­रि­तं चे­ति को ह्य् अ­बा- लि­शः स्व­रू­प­स­त्त्व­नि­मि­त्तं स­त्प्र­त्य­य­वि­ष­य­त्व­म् उ­प­च­रि­त­म­र्था­न्त­र- भू­त­स­त्ता­सं­बं­ध­त्वा­न् मु­ख्य­म् इ­ति ब्रू­या­द् अ­न्य­त्र­ज­डा­त्म­नः­, य­ष्टि- १­५स्व­रू­प­नि­मि­त्तं हि य­ष्टौ य­ष्टि­प्र­त्य­य­वि­ष­य­त्वं मु­ख्यं­लो­के प्र­सि­द्धं­, य­ष्टि­सं­बं­धात् तु पु­रु­षे गौ­ण­म् इ­ति­मु­ख्यो­प­च­रि­त­व्य­व­स्था- ति­क्र­मा­द् अ­ना­दे­य­व­च­न­ता­ऽ­स्य स्या­त् । स्या­द् आ­कू­तं ते स­त्ता­स- म­वा­य­नि­मि­त्तं स­त्प्र­त्य­य­वि­ष­य­त्वं द्र­व्या­दि­षु मु­ख्यं­त­द्वि­शे­ष­ण­स- त्त्व­ग्र­ह­ण­पू­र्व­क­त्वा­द् वि­शे­ष­ण­प्र­त्य­य­नि­मि­त्त­स्य­वि­शे­ष­प्र­त्य­य­स्य मु- २­०ख्य­त्व­सि­द्धेः­य­ष्टि­त्व­वि­शे­ष­ण­ग्र­ह­ण­नि­मि­त्त­क­वि­शे­ष्य­य­ष्टि­प्र­त्य- य­व­त् स­त्त्व­वि­शे­ष­ण­ग्र­ह­ण­म् अं­त­रे­ण सा­मा­न्या­दि­षु­स­त्प्र­त्य­य- १­. ऽ­य­ष्टि­सं­बं­ध­व­त्सु पु­रु­षे­षु­ऽ इ­ति पु­स्त­कां­त­रे । ५­७स्यो­प­च­रि­त­त्व­सि­द्धेः पु­रु­षे य­ष्टि­त्व­ग्र­ह­ण­म­न्त­रे­ण य­ष्टि­प्र­त्य­य­व- द् इ­ति । त­द् अ­प्य् अ­स­म्य­क् । त­त ए­व व्य­भि­चा­र­सि­द्धेः­स­त्प्र­त्य- प­वि­ष­य­त्व­स्य स­त्त्व­स­म­वा­या­सं­भ­वे ऽ­पि भा­वा­त् । त­तो­द्र­व्या­दी­नां स­त्ता­तो ऽ­त्यं­त­भे­दो­प­ग­मे स­त्वा­स­म­वा­य­ल­क्ष­ण­म् अ­स­त्त्वं­सि­द्ध­म् ए­व । ०­५त­था पृ­थि­व्या­दी­ना­म् अ­द्र­व्य­त्वं द्र­व्या­त्वा­द् भि­न्न­त्वा­द्रू­पा­दि­व­त्­, रू­पा- दी­नां चा­गु­ण­त्वं गु­ण­त्वा­द् अ­न्य­त्वा­द् उ­त्क्षे­प­णा­दि­व­त्­, उ­त्क्षे­प­णा- दी­ना­म् अ­क­र्म­क­त्वं क­र्म­त्वा­द् अ­र्था­न्त­र­त्वा­द् ध­रा­दि­व­द् इ­ति­व्य­ती­त­सा- मा­न्य­त्वं द्र­व्य­गु­ण­क­र्म­णा­म् अ­स­त्त्वं सा­ध­य­ति­व्य­ती­त­वि­शे­ष­त्व­व­त् । त­त् सू­क्तं सू­रि­भिः स­द­स­त्त­त्त्वं यौ­गा­ना­म् अ­स­द् ए­व­व्य­ती­त­सा­मा­न्य- १­०वि­शे­ष­भा­वा­त् ख­पु­ष्प­व­द् इ­ति सा­मा­न्य­वि­शे­ष­स­म­वा­या­नां हि­स्व- य­म् अ­सा­मा­न्य­वि­शे­ष­त्वा­भ्यु­प­ग­मा­त् प्रा­ग­भा­वा­दि­व­न् ना­सि­द्धं­व्य­ती- त­सा­मा­न्य­वि­शे­ष­त्व­व­त्त्वं सा­ध­नं । ना­ऽ­पि­द्र­व्य­गु­ण­क­र्म­णां सा­मा- न्या­द्य­भा­वे प्र­सि­द्धे ते­षां­व्य­ती­त­सा­मा­न्य­वि­शे­ष­त्व­स्या­प्रि­सि­द्धि- र् अ­थ­वा द्र­व्या­दी­नां ना­स्ति­त्व­म् ए­व सा­ध्यं ख­पु­ष्प­व­द् इ­ति­दृ­ष्टां­त- १­५सा­म­र्थ्या­त्­, त­तो वि­श्वा­भि­ला­पा­र्थ­वि­क­ल्प­शू­न्यं त­त्त्व­मा­या­तं । अ­भि­ला­पः प­दं त­स्या­र्थः­, अ­भि­ला­पा­र्थः प­दा­र्थ इ­ति­या­व­त्­, त­स्य वि­क­ल्पा भे­दाः ष­ट्द्र­व्या­द­यो­र् वै­शे­षि­का­णां­, प्र­मा­णा­द­यः षो­ड­श नै­या­यि­का­नां­, वि­श्वे च ते ऽ­भि­ला­पा­र्थ­वि­क­ल्पा­श् चे­ति स्व­प­दा­र्थ­वृ­त्ति­स् तैः शू­न्यं त­त्त्वं स्या­त् ख­पु­ष्प­व­द् अ­स­दे­व प्र­बु­द्ध­त- २­०त्वा­द् भ­व­तः प­रे­षा­म् इ­ति व­च­ना­द् भ­व­तो­वी­र­स्या­ने­कां­त­त­त्त्व­वा­दि­नो ना­स­त्त­त्त्वं स्या­द् इ­ति प्र­ती­य­ते । क­थं­चि­त्सा­मा­न्य­वि­शे­ष­भा­व­स्य द्र­व्या­दि­षु प्र­ती­य­मा­न­त्वा­त् प्र­मा­णा­दि­षु बा­ध­का­भा­वा­त् द्र­व्या- ५­८त् क­थं­चि­द् अ­भे­दो गु­ण­क­र्म­णो­र् अ­श­क्य­वि­वे­च­न­त्वा­त्सि­द्ध­स् त­था सा- मा­न्य­वि­शे­ष­स­म­वा­या­नां प्रा­ग­भा­वा­दी­नां च वि­शे­षा­भा­वा­त्त­द्व- त्प्र­मा­ण­प्र­मे­य­सं­श­य­प्र­यो­ज­न­दृ­ष्टां­त­सि­द्धां­ता­व­य­व­त­र्क­नि­र्ण­य­वा­द­ज- ल्प­वि­तं­डा­हे­त्वा­भा­स­छ­ल­जा­ति­नि­ग्र­ह­स्था­ना­नां च­द्र­व्य­प­र्या­य- ०­५वि­शे­षा­णां द्र­व्या­त् क­थं­चि­द् भे­द­स्य सं­प्र­त्य­या­न् ना­स­त्त्वं­प­र्या­या­न्त- र­व­त् । न हि य­त ए­व ऽ­प­र्या­या द्र­व्य­स्य­ऽ इ­ति नि­य­मो­व्य­व­ति- ष्ठ­ते वि­प­र्य­या­न­ध्य­व­सा­य­यो­र् अ­पि­प्र­मा­णा­दि­षो­ड­श­प­दा­र्थे­भ्यो- ऽ­र्था­न्त­र­भू­त­योः प्र­ती­तेः । प­दा­र्थ­सं­ख्या­नि­य­मा­न­भ्यु­प­ग­मे वा­ने- का­न्त­वा­दा­न­ति­क्र­म ए­व सि­द्धः । य­था च भ­व­तः प­रे­षां­वै­शे- १­०षि­क­नै­या­यि­का­नां स­क­ल­प­दा­र्थ­भे­द­शू­न्यं त­त्त्व­म् अ­स­द् ए­व­स्या­त् ख- पु­ष्प­व­त् त­था सां­ख्या­दी­ना­म् अ­पि­व्य­ती­त­सा­मा­न्य­वि­शे­ष­त्वा­वि­शे­ष- त्वा­त् । त­तः स­र्वे­षा­म् अ­पि स­र्वे­थै­कां­त­वा­दि­ना­म् अ­स­द् ए­व­त­त्त्व­म् इ­ति सं­क्षे­प­तः प्र­ति­प­त्त­व्य­म् । सां­प्र­तं प­र­म­त­म् आ­शं­क्य पु­न­र् अ­पि नि­रा­क­र्त्तु­मा­र­भ­ते — १­५अ­त­त्स्व­भा­वे ऽ­प्य् अ­न­यो­र् उ­पा­या­द् ग­ति­र् भ­वे­त् तौ व­च­नी­य­ग­म्यौ । स­म्ब­न्धि­नौ चे­न् न वि­रो­धि दृ­ष्टं वा­च्यं य­था­र्थं न च दू­ष­णं त­त् ॥ २­७ ॥ टी­का — त­द­भा­व­मा­त्रं स्व­भा­वो ऽ­स्ये­ति त­त्स्व­भा­वं­शू­न्य­स्व­भा­व २­०त­त्त्वं न त­त्स्व­भा­व­म् अ­त­त्स्व­भा­वं अ­शू­न्य­स्व­भा­वं­स­त्स्व­भा­व­म् इ­त्य् अ­र्थः । त­स्मि­न्न् अ­त­त्स्व­भा­वे ऽ­पि त­त्त्वे ऽ­भ्यु­प­ग­भ्य­मा­ने ऽ­न­यो­र्बं­न्ध­मो­क्ष­यो- ५­९र् उ­पा­या­त् का­र­क­रू­पा­द् ग­तिः प्र­ति­प­त्तिः स्या­न् ना­न्य­था­ज्ञा­य­क- रू­पा­च् चो­पा­या­द् ग­तिः प्र­ति­प­त्तिः स्या­न् ना­न्य­थे­ति नि­श्चे­त­व्यं । स च प्र­ति­प­त्त्यु­पा­यः प­रा­र्थ­स् ता­व­द् व­च­नं स्वा­र्थ­श् च­प्र­त्य­क्ष­म­नु­मा­नं वा­, त­त्र य­दा व­च­नं बं­ध­मो­क्ष­यो­र् ग­ते­र् उ­पा­या­स् त­दा­व­च­नी­यौ तौ ०­५य­दा पु­न­र् अ­नु­मा­न­म् उ­पा­य­स् त­दा ग­म्यौ ता­व् अ­नु­मे­यौ­, य­दा तु­प्र­त्य- क्ष­म् उ­पा­य­स् त­दा प्र­त्य­क्षे­ण ग­म्यौ प­रि­च्छे­द्यौ तौ­सं­बं­धि­नौ प­र- स्प­रा­वि­ना­भू­तौ बं­धे­न वि­ना मो­क्ष­स्या­नु­प­प­त्ते­र्बं­न्ध­पू­र्व­क­त्वा­न् मो- क्ष­स्य­, मो­क्षे­ण च वि­ना न बं­धः सं­भ­व­ति प्रा­ग­ब­द्ध­स्य­प­श्चा­द् व- न्धो­प­प­त्ते­र् अ­न्य­था शा­श्व­ति­क­बं­ध­प्र­स­क्तेः । अ­ना­दि­बं­ध­सं­ता­ना- १­०पे­क्ष­या ब­न्ध­पू­र्व­क­त्वे ऽ­पि बं­ध­स्य बं­ध­वि­शे­षा­पे­क्ष­या­त­स्या­बं­ध­पू- र्व­क­त्व­सि­द्धेः प्रा­ग­ब­द्ध­स्यै­व दे­श­तो मो­क्ष­रू­प­त्वा­न्मो­क्ष­वि­ना­भा­वी वं­ध इ­त्य् अ­वि­ना­भा­वि­बं­धे­न सं­बं­धि­नौ तौ बं­ध­मौ­क्षो­चे­द् इ­ति प­र- म­त­स्य सू­च­क­श­ब्द­स् त­न् ने­त्य् अ­ने­न प्र­ति­षि­ध्य­ते नै­वं­स­त्स्व­भा­वं त­त्त्वं दृ­ष्टं स­र्व­था क्ष­णि­क­म् अ­क्ष­णि­कं वा वि­रो­धि­त्वा­त्त­द्वि­रो­धि दृ­ष्टं १­५प्र­त्य­क्ष­तो व­हि­र् अं­त­श् च नि­त्या­नि­त्या­त्म­नो जा­त्यं­त­र­स्यं­स­र्व­था क्ष- णि­का­क्ष­णि­कै­कां­त­वि­रो­धि­नो नि­र्वा­धं वि­नि­श्च­या­त्­, स­म्य­ग­नु- मा­न­तो ऽ­पि त­स्यै­वा­नु­मे­य­त्वा­त् । स­र्व­म् अ­ने­कां­ता­त्म­कं व­स्तु­व­स्तु­त्वा- न्य­था­ऽ­नु­प­प­त्ते­र् इ­ति स्व­भा­व­वि­रु­द्धो­प­लं­भः­प­र­म­त­त­त्त्वं वि­रु­ण­द्धि । ना­स्ति प­र­म­ते स­त्त­त्त्वं स­र्व­था क्ष­णि­क­म् अ­क्ष­णि­कं वा­त­तो जा- २­०त्यं­त­र­स्या­ने­कां­त­स्य द­र्श­ना­द् इ­ति स्व­भा­वा­नु­प­लं­भो वा­त­द्वि­प्र- ति­षे­ध इ­ति ना­स्ति स­र्व­थै­कां­ता­त्म­कं स­त्त­त्त्वं­प्र­त्य­क्षा­द्य­नु­प­ल- ब्धे­र् इ­ति मा­भू­त्स्व­यं प्र­त्य­क्षा­दि­प्र­मा­ण­तः स­त­त्त्व­स्य­द­र्श­नं । प­र- ६­०प­क्ष­दूष­ण­त्वा­त् त­त्सि­द्धि­र् ए­वे­ति चा­यु­क्तं य­स्मा­द्वा­च्यं य­था­र्थं न च दू­ष­णं त­त् य­द् दृ[­? ]ष­णं प­र­प­क्षे स्व­य­म् उ­च्य­ते­क्ष­णि­कै­कां­त­वा­दि­ना त­त्र च य­था­र्थं वा­च्यं त­च् च न स­म्य­ग् दू­ष­णं व­क्तुं­श­क्य­म् इ­त्य् अ­र्थः । न नि­त्यं व­स्तु स­द­न­र्थ­क्रि­या­का­रि­त्वा­त्क्र­म­यौ­ग­प­द्य­र­हि­त­त्वा­त् ०­५ख­पु­ष्प­व­द् इ­ति दू­ष­ण­स्या­य­था­र्थ­त्वा­द् दू­ष­णा­भा­स­त्व­सि­द्धेः­प­र­प- क्ष­व­त् स्व­प­क्षे ऽ­पि भा­वा­न् न त­त्प्र­त्य­न­योः प­क्ष­योः­क्व­चि­द्वि­शे­षो ऽ- स्ति । ता­भ्यां हि स­र्व­थै­कां­ता­भ्या­म् अ­ने­का­न्तो नि­व­र्त्त­ते­वि­रो­धा- त् त­न्नि­वृ­त्तौ तु क्र­मा­क्र­मौ नि­व­र्त्त­ते त­यो­स् ते­न­व्या­प्त­त्वा­त् । ए­क- स्या­ने­क­दे­श­का­ल­व्या­पि­नो दे­श­क्र­म­का­ल­क्र­म­द­र्श­ना­त् । त­थै- १­०क­स्या­ने­क­श­क्त्या­त्म­क­स्य ना­ना­का­र्य­क­र­णे यौ­ग­प­द्य­सि­द्धेः । क्र­मा­क्र­म­यो­श् च नि­वृ­त्तौ त­तो ऽ­र्थ­क्रि­या­या नि­वृ­त्ति­स् त­स्या­स्ता­भ्यां व्या­प्त­त्वा­त् क्र­म­क्र­मा­भ्यां वि­ना क्व­चि­द् अ­र्थ­क्रि­या­नु­प­ल­ब्धे­स्त- न्नि­वृ­त्तौ च व­स्तु­त­त्त्वं न व्य­व­ति­ष्ठ­ते त­स्या­र्थ­क्रि­य­या­व्या­प्त- त्वा­त् । न च स्व­प­क्षं प­र­प­क्ष­व­त् नि­रा­कु­र्व­द्दू­ष­णं­य­था­र्थं भ­वि- १­५तु­म् अ­र्ह­ति न स­र्व­था­ऽ­प्य् अ­स­त्त­त्त्वं त­त ए­व नो­भ­य­म­नु­भ­यं चा­र्थ­क्रि- या­वि­रो­धा­त् । किं त­र्हि स­क­ल­म् अ­वा­च्य­म् ए­वे­त्य् ए­का­न्त­वा­दे ऽ­पि दू­ष­ण­म् आ- वे­द­य­न्ति । उ­पे­य­त­त्त्वा­न­भि­ला­प्य­ता­व- २­०द् उ­पा­य­त­त्त्वा­न­भि­ला­प्य­ता स्या­त् । १ प्र­मा­ण­त्वा­त् इ­ति पा­ठा­न्त­रं । ६­१अ­शे­ष­त­त्त्वा­न­भि­ला­प्य­ता­यां द्वि­षां भ­व­द्यु­क्त्य­भि­ला­प्य­ता­याः ॥ २­८ ॥ टी­का — भ­व­तो वी­र­स्य यु­क्ति­र् न्या­यः स्या­द्वा­द­नी­ति­स् त­स्या अ­भि­ला­प्य­ता क­थं­चि­त् स­द् ए­वा­शे­षं त­त्त्वं­स्व­रू­पा­दि­च­तु­ष्ट­या­त् क­थं- ०­५चि­द­स­द् ए­व वि­प­र्या­सा­द् इ­त्या­दि­व­च­न­वि­ष­य­ता त­स्या द्वि­षां श- त्रू­णा­म् अ­शे­ष­स्या­पि त­त्त्व­स्या­न­भि­ला­प्य­ता­या­म् अ­भि­प्रे­ता­यां किं स्या­द् उ­पा­य­त­त्त्व­स्या­न­भि­ला­प्य­ता स्या­द् उ­पे­य­त­त्त्व­स्ये­वा­वि­शे­षा­त् । त­त­श् च य­थो­पे­यं त­त्त्वं निः­श्रे­य­सं स­र्व­था­भि­ला­पि­तु­म­श­क्यं त­थो- पा­य­त­त्त्व­म् अ­पि­, त­त्प्रा­प्तेः का­र­कं ज्ञा­य­कं चे­ति­स­र्व­था­ऽ­प्य् अ­न­भि­ला- १­०प्यं त­त्त्व­म् इ­त्य् अ­पि ना­भि­ल­पि­तुं श­क्ये­त प्र­ति­ज्ञा­त­वि­रो­धा­दि­त्य् अ- भि­प्रा­य­म् आ­विः­कु­र्व­न्ति स्वा­मि­नः — अ­वा­च्य­म् इ­त्य् अ­त्र च वा­च्य­भा­वा- द् अ­वा­च्य­म् ए­वे­त्य् अ­य­था­प्र­ति­ज्ञ­म् । स्व­रू­प­त­श् चे­त् प­र­रू­प­वा­चि १­५स्व­रू­प­वा­ची­ति व­चो वि­रु­द्ध­म् ॥ २­९ ॥ टी­का — स­र्व­था­ऽ­प्य् अ­शे­षं त­त्त्व­म् अ­वा­च्यं स्या­त् स्व­रू­प­तो वा प­र­रू­प­तो वा ग­त्यं­त­रा­भा­वा­त् । प्र­थ­म­प­क्षे ता­व­द् अ­वा­च्य­म­य­था- प्र­ति­ज्ञं प्र­स­ज्ये­त इ­ति क्रि­या­ध्या­हा­रः । कु­त ए­त­त् अ­वा­च्य- म् इ­त्य् अ­त्र वा­च्य­भा­वा­द् अ­वा­च्य­म् इ­त्य् अ­स्यै­व वा­च्य­त्वा­द् इ­त्य­र्थः । स­प्त- २­०भ्याः ष­ष्ठ्य­र्थ­त्वा­च् च श­ब्द­स्यै­व श­ब्दा­र्थ­त्वा­त् । स्व­रू­पे­णा­वा­च्य- ६­२म् इ­ति द्वि­ती­य­प­क्षे स्व­रू­प­वा­चि स­र्वं व­च इ­ति­वि­रु­द्ध­व­च­न­म् आ- स­ज्ये­त । प­र­रू­पे­णा­वा­च्य­त­त्त्व­म् इ­ति तृ­ती­य­प­क्षे ऽ­पि­प­र­रू­प­वा­चि स­र्वं व­च इ­ति वि­रु­ध्य­ते । स­र्व­त्र स्व­प्र­ति­ज्ञा­व्य­ति­क्र­मा­द­य­था- प्र­ति­ज्ञ­म् इ­ति स­म्ब­न्ध­नी­य­म् । त­द् ए­वं न भा­व­मा­त्रं­ना­भा­व­मा­त्रं ०­५नो­भ­यं ना­वा­च्य­म् इ­ति च­त्वा­रो मि­थ्या­प्र­वा­दाः प्र­ति­षि­द्धाः सा­म­र्थ्या­न् न स­द् अ­वा­च्यं त­त्त्वं ना­स­द् अ­वा­च्यं­नो­भ­या­वा­च्यं ना­नु- भ­या­वा­च्य­म् इ­ति नि­वे­दि­तं भ­व­ति न्या­य­स्य स­मा­न­त्वा­त् । क­थ­ञ्चि­द्वा­च्य­त्व­प्र­ति­ज्ञा­यां त­त्त्व­स्य प्र­ति­पा­द­कं­व­च­नं स­त्य­म् ए­वा­नृ­त­म् ए­व वे­त्या­द्ये­का­न्त­नि­रा­सा­र्थ­म् आ­हुः — १­०स­त्या­नृ­तं वा­ऽ­प्य् अ­नृ­ता­नृ­तं वा­ऽ- प्य् अ­स्ती­ह किं व­स्त्व­ति­शा­य­ने­न । यु­क्तं प्र­ति­द्वं­द्व्य­नु­बं­धि­मि­श्रं न व­स्तु ता­दृ­क् त्व­दृ­ते जि­ने­दृ­क् ॥ ३­० ॥ टी­का — किं­चि­द्व­च­न स­त्या­नृ­त­म् ए­वा­ऽ­स्ति प्र­ति­द्व­न्द्वि­मि­श्रं १­५स­त्ये­त­र­ज्ञा­न­पू­र्व­क­त्वा­च् छा­खा­यां च­न्द्र­म­सं­, प­श्ये­ति­, य­था त­त्र हि च­न्द्र­म­सं प­श्ये­ति स­त्यं च­न्द्र­म­सो द­र्श­ना­त्सं­वा­द­क­प्रा­दु­र्भा- वा­त् । शा­खा­या­म् इ­ति व­च­न­म् अ­नृ­तं­शा­खा­प्र­त्या­स­न्न­त्व[­? ]द­र्श­न­स्य च­न्द्र­म­सि वि­सं­वा­द­क­त्त्वा­त्त­न्नि­बं­ध­न­व­च­न­स्या­नृ­त­त्व­सि­द्धेः । स­त्यं च त­द­नृ­तं चे­ति स­त्या­नृ­त­म् अ­व­ति­ष्ठ­ते प्र­दि­द्व­न्द्वि­भ्यां­स­त्या­नृ- २­०ता­भ्यां व­स्त्वं­शा­भ्यां मि­श्रं यु­त­म् इ­ति सं­बं­ध­नी­यं । प­र­व­च­न­म- नृ­ता­नृ­त­म् ए­वा­स्ति त­च् चा­नु­बं­धि­मि­श्रं य­था च­न्द्र­द्व­यं­गि­रौ प­श्ये- ६­३ति । त­त्र हि य­था च­न्द्र­द्व­य­व­च­न­म् अ­नृ­तं त­था­गि­रौ च­न्द्र­व­च­न­म् अ­पि वि­सं­वा­दि­ज्ञा­न­पू­र्व­क­त्वा­त् । ए­क­स्मा­द् अ­नृ­ता­द् अ­प­र­म् अ­नृ­त­म­नु­बं­धि स- म­भि­घी­य­ते ते­ना­नु­बं­धि­ना मि­श्र­म­नु­बं­धि­मि­श्र­म् इ­ति­प्र­त्ये­यं । प्र­ति- द्व­न्द्वि चा­नु­बं­धि च प्र­ति­द्व­न्द्व्य­नु­बं­धि­नी ता­भ्यां मि­श्रं­स­त्या­नृ­तं ०­५चा­प्य् अ­नृ­ता­नृ­तं चे­ति य­था­सं­ख्य­म् अ­भि­सं­ब­धा­द्वा­श­ब्द­स्यै­व­का­रा­र्थ­त्वा- द् ए­व व्या­ख्या­त­व्य­म् । त­च् चे­दृ­क् भ­ग­व­न् । जि­न­! ना­थ­!­त्व­दृ­ते त्व­त्तो वि­ना व­स्तु­नो ऽ­ति­शा­य­ने­ना­भि­धे­य­स्या­ति­श­ये­न व­च­नं­प्र­व­र्त­मा­नं किं यु­क्तं­, नै­व यु­क्त­म् इ­त्य् अ­र्था­त् त­वै­व यु­क्त­म् ए­त­दि­ति­ग­म्य­ते ता­दृ­ग­ने- का­न्त­मे­कं ना­वा­स्त­वं भ­व­ति त्व­दृ­ते­स­र्व­थै­का­न्त­स्या­व­स्तु­त्व- १­०व्य­व­स्था­ना­त् । क­थं पु­नः किं­चि­द् अ­नृ­त­म् अ­पि स­त्यं स­त्य­म् अ­प्य् अ­नृ­तं­किं­चि- द् अ­नृ­त­म् अ­नृ­त­म् ए­वे­ति भे­दो ऽ­नृ­त­स्य स्या­द् इ­त्य् आ­वे­द­य­न्ति । स­ह­क्र­मा­द् वा वि­ष­या­ल्प­भू­रि भे­दे ऽ­नृ­तं भे­दि न चा­त्म­भे­दा­त् । १­५आ­त्मा­न्त­रं स्या­द् भि­दु­रं स­मं च स्या­च् चा­नृ­ता­त् मा­न­भि­ला­प्य­ता च ॥ ३­१ ॥ टी­का — वि­ष­य­स्या­भि­धे­य­स्या­ल्प­भू­रि­भे­दो­ल्पा­न­ल्प­वि­क­ल्प- स् त­स्मि­न् स­ति स्या­द् ए­वा­नृ­तं भे­द­व­त् य­स्य हि­व­च­न­स्या­भि­धे- य­म् अ­ल्प­म् अ­स­त्यं भू­रि स­त्यं त­त्स­त्या­नृ­त­म् इ­ति­, स­त्य­वि­शे­ष­णे­ना­नृ­तं २­०भे­दि प्र­ति­पा­द्य­ते । य­स्य तु व­च­न­स्या­भि­धे­य­म् अ­ल्पं­स­त्य­म् अ­नृ­तं भू­रि त­द­नृ­ता­नृ­त­म् इ­ति­, अ­न्त[­? ]वि­शे­ष­णे­ना­नृ­तं । न­चा­त्म­भे­दा­द­नृ­तं ६­४भे­दि भ­व[­? :­इ­]तु­म् अ­र्ह­ति त­स्या­नृ­ता­त्म­ना सा­मा­न्ये­न­भे­दा­भा­वा­त् । आ­त्मा­न्त­रं तु त­स्या­नृ­त­स्या­त्म­वि­शे­ष­ल­क्ष­णं स्या­त् भि­दु­रं­भे- द­स्व­भा­वं वि­शे­ष­ण­भे­दा­त् स्या­त् स­म­म­भे­द­स्व­भा­वं­वि­शे­ष­ण­भे­दा- भा­वा­त् च­श­ब्दा­द् उ­भ­यं हे­तु­द्व­या­र्प­णा­क्र­मे­णे­ति­य­था­सं­भ­व­म् अ­भि- ०­५सं­ब­ध्य­ते न तु य­था­सं­ख्यं छ­न्दो­व­शा­त् त­था­भि­धा­ना­त्स­ह­द्व­या- र्प­णा­त् । स्या­च् चा­नृ­ता­त्मा­न­भि­ला­प्य­ता च स­हो­भा­भ्यां ध­र्मा- भ्या­म् अ­भि­ल­पि­तु­म् अ­श­क्य­त्त्वा­च् च­श­ब्दो­ऽ­न­भि­ला­प्यां­त­रा­भि­ला­प्यां­त­र- भं­ग­त्र­य­स­मु­च्च­यः स्या­द् भि­दु­रं चा­न­भि­ला­प्यं च स्या­त्स­मं चा­ऽ­न- भि­ला­प्यं चे­ति स्या­द् उ­भ­यं चा­ऽ­न­भि­ला­प्यं चे­ति स­प्त­भं­गी १­०प्र­त्य­या । न­नु च न व­स्तु­नो ऽ­ति­शा­य­नं­, सं­भ­व­ति­, स­दे­क­रू­प­त्वा­दि- त्य् ए­के । अ­स­दे­का­न्ता­त्म­क­त्वा­द् इ­त्य् अ­प­रे । स­त्त्वा­स­त्त्वा­द्य­शे­ष- ध­र्म­प्र­ति­षे­धा­द् इ­ति चे­त­रे । त­न्नि­रा­क­र­ण­पु­रः­स­रं­व­स्तु­नो ऽ­ने­का- ति­श­य­स­द्भा­व­म् आ­वे­द­य­न्ति — १­५न स­च् च ना­स­च् च न दृ­ष्ट­म् ए­क- म् आ­त्मा­न्त­रं स­र्व­नि­षे­ध­ग­म्य­म् । दृ­ष्टं वि­मि­श्रं त­दु­पा­धि­भे­दा- त् स्व­प्ने ऽ­पि नै­त­त्त्व­दृ­षेः प­रे­षा­म् ॥ ३­२ ॥ टी­का — न ता­व­त् स­त्ता­द्वै­तं त­त्त्वं द­ष्ट­म् इ­ति­स्व­भा­वा­नु­प­लं- २­०भे­न स­न्मा­त्रं नि­रा­क्रि­य­ते । त­था हि — ना­स्ति स­न्मा­त्रं­स­क­ल- वि­श­ष­ण­र­हि­तं दृ­श्य­स्य स­त जा­तु­चि­द­द­र्श­ना­त् अ­स­न्मा­त्र­व­दि- ६­५त्य् अ­ने­न ना­स­द् ए­व त­त्त्वं दृ­ष्ट­म् इ­ति व्या­ख्या­तं­च­श­ब्द­स्य स­मु­च्च- या­र्थ­त्वा­त् । प­र­स्प­र­नि­र­पे­क्षं स­त्त­त्त्व­म् अ­स­त्त­त्त्वं न­दृ­ष्ट­म् इ­ति घ­ट­ना- त् ते­न न प­र­स्प­र­नि­र­पे­क्षं स­द­स­त्त­त्त्वं सं­भ­व­ति­स­र्व­प्र­मा­ण­तो दृ­ष्ट­त्वा­त् स­न्मा­त्र­त­त्त्व­व­द् अ­स­न्मा­त्र­त्त्व­व­द् वे­ति­प्र­ति­पा­दि­तं प्र­ति­प- ०­५त्त­व्यं । त­था न स­न्ना­प्य् अ­स­न्नो­भ­यं नै­कं ना­ने­क­मि­त्या­द्य- शे­ष­ध­र्म­प्र­ति­षे­ध­ग­म्य­म् आ­त्मा­न्त­रं प­र­म­ब्र­ह्मा­त­त्त्व­मि­त्य् अ­पि न सं­भ­व­ति । क­दा­चि­त् त­थै­वा­द­र्श­ना­द् इ­ति न दृ­ष्ट­म् ए­क­म् आ­त्मा­न्त­रं­स­र्व­नि­षे­ध­ग- म्य­म् इ­ति व्या­ख्या­त­व्यं । त­द् ए­वं स­त्त्वा­स­त्त्व­वि­मि­श्रं­प­र­स्प­रा­पे­क्षं त­त्त्वं दृ­ष्ट­म् इ­त्य् अ­ने­न स­द­स­दा­द्ये­कां­त­व्य­व­च्छे­दे­न­स­दा­स­दा­द्य- १­०ने­का­न्त­त्वं सा­ध्य­ते­, त­दु­पा­धि­भे­दा­त् । उ­पा­धि­र् वि­शे­ष­णां­स्व- द्र­व्य­क्षे­त्र­का­ल­भा­वाः प­र­द्र­व­क्षे­त्र­का­ल­भा­वा­श् च­त­द्भे­दा­द् इ­त्य् अ­र्थः । ते­ने­द­म् उ­क्तं भ­व­ति — स्या­त् स­द् ए­व स­र्वं त­त्त्वं­स्व­रू­पा­दि­च­तु­ष्ट­या­त्­, स्या­द् अ­स­द् ए­व स­र्वं त­त्त्वं प­र­रू­पा­दि­च­तु­ष्ट­या­त्­, स्या­दु­भ­यं स्व­प­र- रू­पा­दि­च­तु­ष्ट­य­द्वै­त­क्र­मा­र्पि­ता­त्­, स्या­द् अ­वा­च्यं­, स­हा­र्पि­त­त­द्द्वै­ता­त्­, १­५स्या­त् स­द­वा­च्यं स्व­रू­पा­दि­च­तु­ष्ट­या­द् अ­श­क्तेः­, स्या­द­स­द­वा­च्यं प- र­रू­पा­दि­च­तु­ष्ट­या­द् अ­श­क्तेः­, स्या­त् स­द­स­द­वा­च्यं­क्र­मा­र्पि­त­स्व­प­र­रू- पा­दि­च­तु­ष्ट­य­द्वै­ता­त् स­हा­र्पि­त­त­द्द्वै­ता­च् च । इ­त्ये­वं त­दे­व स­द­स­दा­दि- वि­मि­श्रं त­त्त्वं दृ­ष्ट­म् इ­ति व­स्तु­नो ऽ­ति­शा­य­ने­न किं­चि­त्स­त्या­नृ­तं किं­चि­द् अ­नृ­ता­नृ­तं व­च­नं त­वै­व यु­क्त­म् । त्व­त्तो म­ह­र्षे­र­न्ये­षां २­०स­दा­द्ये­का­न्त­वा­दि­नां स्व­प्ने­पि नै­त­त् सं­भ­व­ती­ति वा­क्या­र्थः प्र­ति­प­त्त­व्यः । न­नु च नि­र्वि­क­ल्प­कं प्र­त्य­क्षं­नि­रं­श­व­स्तु­प्र­ति­भा­स्ये­व न ६­६ध­र्मि­ध­र्मा­त्त्म­क­व­स्तु­प्र­ति­भा­सि­त­पृ­ष्ट­भा­वि­वि­क­ल्प­न­ज्ञा­नो­त्थं­ध­र्मो ध­र्मो ऽ­य­म् इ­ति ध­र्मि­ध­र्म­व्य­व­हा­र­स्य प्र­वृ­त्ते­स् ते­न च­स­क­ल­क­ल्प- ना­पो­ढे­न प्र­त्य­क्षे­ण नि­रं­श­स्व­ल­क्ष­णा­स्या­द­र्श­न­म् अ­सि­द्धं­क­थं त­द- भा­वं सा­ध­ये­द् इ­ति व­द­न्तं प्र­त्या­हुः — ०­५प्र­त्य­क्ष­नि­र्दे­श­व­द् अ­प्य् अ­सि­द्ध[­? -] म् अ­क­ल्प­कं ज्ञा­प­यि­तुं ह्य् अ­श­क्य­म् । वि­ना च सि­द्धे­र् न च ल­क्ष­णा­र्थो न ता­व­क­द्वे­षि­णि वी­र ! स­त्य­म् ॥ ३­३ ॥ टी­का — प्र­त्य­क्षे­ण नि­र्दे­शः प्र­त्य­क्ष­नि­र्दे­शः­, प्र­त्य­क्ष­तो १­०दृ­ष्ट्वा नी­ला­दि­क­म् इ­द­म् इ­ति व­च­न­म् अ­न्त­रे­णां­गु­ल्या प्र­द­र्श­न­मि­त्य् अ- र्थः । स प्र­त्य­क्ष­नि­र्दे­शो ऽ­स्या­स्ती­ति प्र­त्य­क्ष­नि­र्दे­श­व­त् । त­द् अ­प्य् अ- सि­द्धं । कु­त ए­त­त्­, य­स्मा­द् अ­क­ल्प­कं ज्ञा­प­यि­तुं कु­त­श्चि­द­प्य् अ- श­क्यं­, हि य­स्मा­द् अ­र्थे । ते­ने­द­म् उ­क्तं भ­व­ति — य­स्मा­द­क­ल्प­कं क­ल्प- ना­पो­ढं­, न वि­द्य­ते क­ल्पः क­ल्प­ना­ऽ­स्मि­न्न् इ­ति वि­ग्र­हा­त्­, त­द्ज्ञा­प- १­५यि­तुं सं­श­यि­ते­भ्यो वि­ने­ये­भ्यः प्र­ति­पा­द­यि­तुं न श­क्यं­, त­स्मा- त् प्र­त्य­क्ष­नि­र्दे­श­व­द् अ­पि त­त्त्व­म् इ­द­म् अ­सि­द्ध­म् इ­ति । त­द्धि प्र­त्य­क्ष­म् अ­क- ल्प­कं न ता­व­त् प्र­त्य­क्ष­तो ज्ञा­प­यि­तुं श­क्यं त­स्य­प­रा­सं­वे­द्य­त्वा­त् । ना­ऽ­प्य् अ­नु­मा­ना­त् त­त्प्र­ति­ब­द्ध­लिं­ग­प्र­ति­प­त्ते­र् अ­सं­भ­वा­त्प­रे­षा­म् अ­गृ­ही­त­लिं- ग­लिं­गि­स­म्बं­धा­ना­म् अ­नु­मा­न­ज्ञा­ने­न ज्ञा­प­यि­तु­म् अ­श­क्तेः । स्व­यं प्र­ति- २­०प­न्न­क­ल्प­ना­पो­ढ­प्र­त्य­प्र­ति­ब­द्ध­लिं­गा­नां तु­त­ज्ज्ञा­प­ना­न­र्थ­क्या­त् । ६­७को हि स्व­य­म् अ­क­ल्प­कं प्र­त्य­क्षं त­द­वि­ना­भा­वि­लिं­गं­च प्र­ति­प­द्य­मा­नः प्र­त्य­क्ष­म् अ­क­ल्प­कं न प्र­ति­प­द्ये­त । प्र­ति­प­द्य­मा­न­स्या­पि­वि­प­री­त­स­मा­रो- प­सं­भ­वा­त् त­ज्ज्ञा­प­न­म् अ­नु­मा­ने­न ना­न­र्थ­क­म् इ­ति चे­त्­, न­, स­मा­रो­प­व्य- व­च्छे­दे [­? ’­]पि प­र्य­नु­यो­ग­स्य स­मा­न­त्वा­त् । किं­प्र­ति­प­न्न­सा­ध्य­सा­ध- ०­५न­सं­बं­ध­स्या­नु­मा­ने­न सं­मा­रो­प­व्य­व­च्छे­दः सा­ध्य­ते­, स्व­य­म् अ­प्र­ति­प­न्न- सा­ध्य­सा­ध­न­सं­बं­ध­स्य वे­ति ? न ता­व­त् प्र­थ­मः प­क्षः­, स­मा­रो­प­स्यै- वा­सं­भ­वा­त् । स्व­यं प्र­त्य­क्ष­म् अ­क­ल्प­कं­त­द­वि­ना­भा­वि­सा­ध­नं च प्र­ति- प­द्य­मा­न­स्य स­मा­रो­पे प­रे­णा प्र­त्या­य­ने ऽ­पि त­स्य­स­मा­रो­प­प्र­सं- गा­त् । ना­ऽ­प्य् अ­प्र­ति­प­न्न­सा­ध्य­सा­ध­न­सं­बं­ध­स्य­सा­ध­न­प्र­द­र्श­ने­न १­०स­मा­रो­प­व्य­व­च्छे­द­नं यु­क्त­म् अ­ति­प्र­सं­गा­त् । य­दि­पु­न­र्गृ­ही­त­वि­स्मृ- त­सं­बं­ध­स्य सा­ध्य­सा­ध­न­सं­बं­ध­स्म­र­ण­का­र­णा­त् स­मा­रो­पो­व्य­व- च्छि­द्य­त इ­ति म­तं­, त­द् अ­प्य् अ­यु­क्त­म् । सं­बं­ध­ग्र­ह­ण­स्यै­वा­सं­भ­वा­त्­, स्व­य­म­वि­क­ल्प­क­प्र­त्य­क्षा­नि­श्च­ये त­त्स्व­भा­व­का­र्या­नि­श्च­ये च­त­त्सं- बं­ध­स्य नि­श्चे­तु­म् अ­श­त्त्केः । प­र­तो नि­श्च­या­त् त­न्नि­श्च­ये­त­त्स्व­रू­प- १­५स्या­पि नि­श्च­या­न्त­रा­न् नि­श्च­य­प्र­सं­गा­द् अ­न­व­स्था­ना­त् । नि­श्च­य­स्व- रू­पा­नि­श्च­ये त­तो [­? ’­]क­ल्प­क­प्र­त्य­क्ष­व्य­व­स्था­ना­नु­प­प­त्तेः­स­र्व­था त­स्य ज्ञा­प­यि­तु­म् अ­श­क्तेः कु­तः सि­द्धिः स्या­त् ? वि­ना च सि­द्धे­र् न­च ल­क्ष­णा­र्थः सं­भ­व­ति "­क­ल्प­ना­पो­ढ­म् अ­भ्रा­न्तं प्र­त्य­क्ष­"­म् इ­ति ल- क्ष­ण­म् अ­स्या­र्थः प्र­त्य­क्ष­प्र­त्या­य­नं­, न च प्र­त्य­क्ष­स्य­सि­द्धे­र् वि­ना २­०त­त्प्र­त्या­य­नं क­र्त्तुं श­क्य­म् इ­ति नै­व ल­क्ष­णा­र्थः क­श्चि­त्सं­ग­च्छ­ते । त­तो न ता­व­क­द्वे­षि­णि वी­र­! स­त्यं स­र्व­था सं­भ­व­ति । त­वा­ऽ­यं ता­व­कः स चा­सौ द्वे­षी चे­ति ता­व­क­द्वे­षी ता­व­क­श­त्रु­र् इ­त्य् अ- ६­८र्थः । त­स्मि­न् न स­त्यं वी­र ! भ­ग­व­न्न् इ­ति­व्या­ख्या­नं । अ­थ­वा त­वे­दं म­तं ता­व­कं त­द् द्वे­षि­ती ता­व­क­द्वे­षी­स­दा­द्ये­का­न्त­वा­द- स् त­स्मि­न् न स­त्य­म् ए­कां­त­तः सा­ध­यि­तुं श­क्य­त इ­ति­व्या­ख्ये­यं । य­था स­त्यं न सं­भ­व­ति त­था क­र्त्ता शु­भ­स्या­शु­भ­स्य­वा क­र्म­णः­, ०­५का­र्यं च शु­भ­म् अ­शु­भं वा त­द्द्वि­षां न घ­ट­त इ­ति­प्र­ति­पा­द­यं­ति — का­ला­न्त­र­स्थे क्ष­णि­के ध्रु­वे वा­ऽ- पृ­थ­क्पृ­थ­क्त्वा­व­च­नी­य­ता­या­म् । वि­का­र­हा­ने­र् न च क­र्त्तृ­का­र्ये वृ­था श्र­मो ऽ­यं जि­न ! वि­द्वि­षां ते ॥ ३­४ ॥ १­०टी­का — व­स्तु­नो ज­न्म­का­ला­द् अ­न्यः का­लः का­ला­न्त­रं त­त्र ति­ष्ठ­ती­ति का­लां­त­र­स्थं त­स्मि­न् व­स्तु­नि प्र­ति­ज्ञा­य­मा­ने ऽ­पि­न क­र्त्ता क­श्चि­द् उ­प­प­द्य­ते­, क्ष­णि­के ध्रु­वे वा । वा­श­ब्द इ­वा­र्थ­स्ते­ने­द­म् उ­क्तं भ­व­ति­, य­था क्ष­णि­के नि­र­न्व­य­वि­ना­शि­नि व­हि­र­न्त­श् च­व­स्तु­नि न क­र्त्ता­ऽ­स्ति क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् क्रि­या­या ए­वा­सं­भ­वा­त् । १­५य­था च ध्रु­वे कू­ट­स्थे नि­त्ये नि­र­ति­श­ये पु­रु­षे स­ति न­क­र्त्ता वि­द्य­ते त­था का­लां­त­र­स्थे [­? ’­]पि अ­प­रि­णा­मि­नि प­दा­र्थे न­क­श्चि­त् क- र्त्ता सं­भ­व­ति­, क­र्तु­र­भा­वे च न का­र्यं स्व­यं स­मी­हि­तं­सि­ध्य­ति क­र्तृ­ना­न्त­री­य­क­त्वा­त् का­र्य­स्ये­ति । कु­त ए­त­द् इ­ति चे­त्­, वि­का­र- हा­ने­र् वि­का­रः प­रि­णा­मः स्व­य­म् अ­व­स्थि­त­स्य द्र­व्य­स्य­पू­र्वा­का­र- २­०प­रि­त्या­गा­ज­ह­दु­त्त­रो­त्त­रा­का­रो­त्पा­द­स् त­स्य हा­नि­र् अ­भा­व­स् त­तो वि­का­र­हा­ने­र् इ­ति हे­तु­नि­र्दे­शः । वि­का­रो हि वि­नि­व­र्त्त­मा­नः ६­९क्र­मा­क्र­मौ नि­व­र्त­य­ति त­यो­स् ते­न व्या­प्त­त्वा­त्­, त­न्नि­वृ­त्तौ त­न्नि- वृ­त्ति­सि­द्धे­स् तौ च नि­व­र्त­मा­नौ क्रि­यां नि­व­र्त­य­त­स् त­स्या­स्ता­भ्यां व्या­प्त­त्त्वा­त् । क्रि­या­पा­ये च न क­र्त्ता क्रि­या­धि­ष्ठ­स्य­द्र­व्य­स्य स्व­तं­त्र­स्य क­र्तृ­त्व­सि­द्धेः । क­र्तु­र् अ­भा­वे च न का­र्यं­स्व­र्गा­प­व­र्ग­ल- ०­५क्ष­ण­म् इ­ति वृ­था श्र­मो ऽ­यं त­पो­ल­क्ष­णा­स् त­द­र्थं­क्रि­य­मा­णः स्या­त् जि­न ! स्वा­मि­न् ! वी­र ! त­व द्वि­षां स­र्व­थै­का­न्त­वा­दि­नां­स­र्वे- षा­म् इ­ति सं­क्षे­प­तो व्या­ख्ये­य­म् । न­नु च व­स्तु­नि क्ष­णि­के वि­का­र­स्य हा­नि­र् अ­व­स्थि­त­स्य द्र­व्य­स्या­भा­वा­त्­, ध्रु­वे च पू­र्वा­का­र­वि­ना­शो­त्त­रा­का­रो­त्पा­दा­भा- १­०वा­त्­, का­ला­न्त­र­स्थे तु क­थं त­त्रो­भ­य­सं­भ­वा­द् इ­ति के­चि­त् । ते ऽ­पि न प्रा­मा­णि­काः । प्रा­ग­स­त ए­वो­त्प­न्न­स्य का­ला­न्त­र­स्थ­स्या­पि प­श्चा­द् अ­स­त्त्वै­का­न्ते स­र्व­थै­क­क्ष­ण­स्था­द्वि­शे­षा­भा­वा­द­न­न्व­य­त्व­स्य त­द­व­स्थ­त्वा­त् । न­नु नि­त्य­स्या­त्म­नो [­? ’­]न्त­स्त­त्त्व­स्य­पू­र्वा­नु­भू­त- स्मृ­ति­हे­तोः प्र­त्य­भि­ज्ञा­तु­र् अ­र्थ­क्रि­या­यां व्या­प्ति­य­मा­ण­स्य­क­र्त्तुः १­५का­र्य­स्य च ते­न क्रि­य­मा­ण­स्य घ­ट­ना­द् वि­शे­षः­का­ला­न्त­र­स्थ­स्य क्ष­णि­का­द् इ­ति के­चि­त् । ना­त्म­नो ऽ­पि­नि­त्य­स्यै­क­क­र्त्तृ­त्वा­नु­प­प­त्तेः । बु­द्ध्या­द्य­ति­श­य­स­द्भा­वा­त् क­र्त्ता­त्मे­ति चे­त्­, न­, बु­द्धी- च्छा­द्वे­ष­प्र­य­त्न­सं­स्का­रा­णा­म् आ­त्म­नो ऽ­र्था­न्त­र­त्वे­खा­दि­व­त्क­र्त्तृ­त्वा- नु­प­प­त्तेः­, इ­दं मे सु­ख­सा­ध­नं दुः­ख­सा­ध­नं चे­ति­बु­द्ध्या ख­लु २­०किं­चि­दा­त्मा जि­घृ­क्ष­ति वा जि­हा­स­ति वा ग्र­ह­णा­य हा­ना­य वा प्र­य­त­मा­नः पू­र्वा­नु­भ­व­सं­स्का­रा­त् का­र्य­स्यो­पा­दा­ता हा­ता वा­क­र्त्तो- च्य­ते सु­ख­दुः­खे च य­दा­त्म­नो भि­न्ने स्या­तां स्वा­दे­र् इ­व न­त­दा ७­०सु­ख­दुः­खे पुं­स ए­वे­ति नि­य­मः सि­ध्ये­त् । त­योः पुं­सि­स­म­वा- या­त् पुं­स ए­व सु­ख­दुः­खे न पु­नः खा­दे­र् इ­ति चे­त्­, कु­त­स्त­योः पुं­स्ये­व स­म­वा­यः स्या­त् । म­यि सु­खं दुः­खं चे­ति बु­द्धे­रि­ति चे­त्­, सा त­र्हि बु­द्धिः पु­न­रा­त्म­न्ये­वे­ति कु­तः सि­ध्ये­त् । स­म­वा- ०­५या­द् इ­ति चे­त्­, कु­त­स् त­स्या­स् त­त्रै­व स­म­वा­यो न च ग­ग­ना­दा­वि­ति नि­श्चे­त­व्यं । म­यि बु­द्धि­र् इ­ति बु­द्ध्यं­त­रा­द् इ­ति चे­त्­, त­द­पि बु­द्ध्यं­त­र­म् आ­त्म­न्ये­वे­ति कु­तः ? स­म­वा­या­द् इ­ति चे­त्­, कु­त­स्त­स्या- स् त­त्रै­व स­म­वा­य इ­त्या­दि पु­न­र् आ­व­र्त्त­त इ­ति­च­क्र­क­प्र­सं­गः । य­स्य य­द्बु­द्धि­पू­र्व­का­वि­च्छा­द्वे­षौ त­त्र त­द्बु­द्धेः स­म­वा­य इ­ति­चे­त्­, कु­तः १­०पुं­स ए­व बु­द्धि­पू­र्व­का­वि­च्छा­द्वे­षौ न पु­नः खा­दे­रि­ति­नि­श्च­यः ? पुं­स ए­व प्र­य­त्ना­द् इ­ति चे­त्­, प्र­य­त्नो ऽ­प्य् आ­त्म­न ए­वे­ति कु­तः­सं­प्र- त्य­यः ? प्र­वृ­त्ते­र् इ­ति चे­त् सा त­र्हि­प्र­वृ­त्ति­रू­पा­दा­न­प­रि­त्या­ग- ल­क्ष­णा कु­श­ला वा­ऽ­कु­श­ला वा म­नो­वा­क्का­य­नि­मि­त्ता प्र­य­त्न- वि­शे­षं बु­द्धि­पू­र्व­क­म् अ­नु­मा­प­यं­ती पुं­स ए­वे­ति कु­तः­सा­ध­ये­त् ? १­५श­री­रा­दा­व् अ­चे­त­ने त­द­सं­भ­वा­त् पा­रि­शे­ष्या­द् आ­त्म­न ए­व से­ति­चे­त्­, ना­त्म­नो ऽ­पि स्व­य­म् अ­चे­त­न­त्वा­भ्यु­प­ग­मा­त् । चे­त­ना­स­म­वा­या­दा­त्मा[­? -] चे­त­न इ­ति चे­त्­, न स्व­तो ऽ­चे­त­न­स्य चे­त­ना­स­म­वा­ये खा­दि- ष्व् अ­पि त­त्प्र­सं­गा­त्­, स्व­त­श् चे­त­न­त्वे­चे­त­ना­स­म­वा­य­वै­य­र्थ्या­त् । स्व­रू­प­चे­त­न­या सा­धा­र­ण­रू­प­या चे­त­न­स्य­सा­धा­र­ण­चे­त­ना­स­म­वा­य २­०इ­ति चे­त्­, ना­सा­धा­र­ण­चे­त­ना­याः पुं­सो ऽ­न­र्था­न्त­र­त्वे­सा­धा­र­ण चे­त­ना­या अ­प्य् अ­न­र्था­न्त­र­त्व­म् अ­ति­प्र­सं­गा­च्चे­त­ना­वि­शे­ष­सा­मा­न्य­योः पुं­स­स् ता­दा­त्म्य­सि­द्धौ च प­र­म­ता­नु­स­र­णं दु­र्नि­वा­रं । चे­त­ना­वि- ७­१शे­ष­स्या­पि चे­त­ना­सा­मा­न्य­व­द् आ­त्म­नो ऽ­र्था­न्त­र­त्वे कु­तो­न ग­ग­ना- दे­र् वि­शे­षो ऽ­चे­त­न­त्वा­द् इ­ति श­री­रा­दा­व् इ­व पुं­स्य् अ­पि प्र­वृ­त्ति­र्न सि- ध्ये­त् त­द­सि­द्धौ न त­त्रै­व प्र­य­त्न­सि­द्धि­रि­च्छा­द्वे­ष­सि­द्धि­र् वा सु­ख- दुः­ख­बु­द्धि­श् चे­ति न क­र्ता­ऽ­त्मा सि­ध्ये­त्­, का­र्यं वा य­तः­का­लां­त­र­स्थे ०­५बु­द्ध्या­दौ क­र्तृ­का­र्ये न वि­रु­ध्ये­ते क्ष­ण­स्थि­ति­बु­द्ध्या­दि­व­त् । अ­थ­वा म­ह­दा­दिः का­लं­त­र­स्था­यी नि­त्या­त् प्र­धा­ना­द­पृ­थ­ग्भू­तः पृ­थ­ग्भू­तो वा ? प्र­थ­म­प­क्षे न क­र्तृ­का­र्ये­, वि­का­र­स्य­हा­नेः­, क­र्तृ प्र­धा­नं­, का­र्यं म­ह­दा­दि­व्य­क्तं­, त­यो­श्चा­पृ­थ­ग्भा­वे य­था­प्र­धा­ना­म­वि- का­रि त­था म­ह­दा­दि व्य­क्त­म् अ­पि त­द­पृ­थ­क्त्वा­त्प्र­धा­न­स्व­रू­प­व­त् १­०त­था च न का­र्यं प्र­धा­न­व­त्­, का­र्या­भा­वे च क­स्य क­र्तृ­प्र­धा­नं स्या­द् वि­का­र­स्य का­र्य­स्या­भा­वा­त् त­तो ना­पृ­थ­क्त्वे व्य­क्ता­व्य­क्त- योः क­र्तृ­का­र्ये व्य­क्ता­व्य­क्ते स्या­तां । द्वि­ती­य­प­क्षे ऽ­पि न­क­र्तृ­का­र्ये­, त­था हि — न प्र­धा­नं क­र्तृ म­ह­दा­दि­का­र्या­त् पृ­थ­ग्भू­त­त्वा­त् पु­रु­ष­व­त्­, वि­प­र्य­य­प्र­सं­गो वा म­ह­दा­दि च न का­र्यं­क­र्त्तु­र् अ­भा- १­५वा­त् पु­रु­ष­व­त् । न हि प्र­धा­नं म­ह­दा­देः क­र्तृ­त­स्या­वि­का­रि­त्वा­त् पु­रु- ष­व­द् इ­ति ना­सि­द्धः क­र्तु­र् अ­भा­वः । य­दि­पु­न­र्व्य­क्ता­व्य­क्त­यो­र् अ­पृ­थ- क्त्व­पृ­थ­क्त्व­भ्या­म् अ­वा­च्य­ता स्वी­क्रि­य­ते त­दा­ऽ­प्य­पृ­थ­क्त्व­पृ­थ­क्त्वा- व­च­नी­य­ता­यां न क­र्तृ­का­र्ये वि­का­र­स्य हा­नेः­पु­रु­ष­भो­क्तृ­त्वा­दि- व­त् । पु­रु­षा­द् धि भो­क्त्तृ­त्वा­दि­र­पृ­थ­क्त्व­पृ­थ­क्त्वा­भ्या­म­व­च- २­०नी­यो ऽ­न्य­था त­द­पृ­थ­क्त्वे­न भो­क्ता नि­त्यः स­र्व­ग­तो ऽ­क्रि­यो नि­र्गु­णो ऽ­क­र्त्ता शु­द्धो वा सि­ध्ये­त् पु­रु­ष ए­व भो­क्तृ­त्व­नि­त्य- त्व­स­र्व­ग­त­त्वा­क्रि­य­त्व­नि­र्गु­ण­त्वा­क­र्तृ­त्त्व­शु­द्ध­त्व­ध­र्मा­णा­म­न्त­र्भा­वा- ७­२त् । ते­षां पु­रु­षा­त् पृ­थ­ग्भा­वे वा स ए­व दो­षः स्या­त्भो­क्तृ­त्वा­दि- भ्यो ऽ­न्य­स्य भो­क्तृ­त्वा­दि­वि­रो­धा­त् । प्र­धा­न­व­द­पृ­थ­क्त्व­पृ­थ­क्त्त्व- भ्या­म् अ­व­च­नी­य­त्वे च न क­र्त्ता­त्मा भो­क्तृ­त्वा­दे­र् ना­पि­भो­क्तृ­त्वा­दिः का­र्यं पु­रु­ष­स्ये­ति नो­दा­ह­र­णं सा­ध्य­सा­ध­न­वि­क­लं­क­र्तृ­का­र्य­त्वा­भा- ०­५व­सा­ध­न­स्य वि­का­रा­भा­व­स्य सा­ध्य­स्य­पृ­थ­क्त्वा­पृ­थ­क्त्वा­व­च­नी­य­त्व- स्य च सा­ध­न­स्य स­द्भा­वा­त्­, त­तो य­त्रा­न­न्य­त्वा­न्य­त्वा­भ्या­म­व­च- नी­य­ता त­त्र वि­का­र­हा­निः सा­ध्य­ते । य­त्र च वि­का­र­हा­नि­स्त­त्र क­र्तृ­का­र्य­त्वा­भा­व इ­ति का­ला­न्त­र­स्थे ऽ­पि म­ह­दा­दौ न­क­र्तृ­का­र्ये । पृ­थ­क्त्वा­पृ­थ­क्त्वा­व­च­नी­य­ता­या वि­का­र­हा­ने­र् इ­ति­वा­क्य­भे­दे­ना­पृ­थ- १­०क्त्वे पृ­थ­क्त्वे च व्य­क्ता­व्य­क्त­यो­र् अ­पृ­थ­क्त्व­पृ­थ­क्त्वा­भ्या­म­व­च­नी- य­ता­यां चे­ति प­क्ष­त्र­ये ऽ­पि दृ­ष­णं यो­ज­नी­य­म् । त­था च­सां­ख्या- ना­म् अ­पि जि­न ! त­व वि­द्वि­षां वृ­था श्र­मः स­क­लो­य­म­नि­य­मा­स- न­प्रा­णा­या­म­प्र­त्या­हा­र­ध्या­न­धा­र­णा­स­मा­धि­ल­क्ष­ण­यो­गां­गा­नु­ष्ठा­न- प्र­या­सः खे­दो वृ­थै­व स्या­द् वै­शे­षि­क­नै­या­यि­का­ना­म् इ­वे­ति­वा­क्या- १­५र्थः । त­द् ए­वं स­मं­त­दो­षं म­त­म् अ­न्य­दी­य­म् इ­ति­स­म­र्थि­तं । जि­न ! त्व­दी­यं म­त­म् अ­द्वि­ती­य­म् इ­ति प्र­का­शि­तं च । त­त­स् त्व­म् ए­व­म­हा- न् इ­ती­य­त्प्र­ति­व­क्तु­म् ई­शा ए­व व­य­म् इ­ति प्र­कृ­त­सि­द्धिः । सा­म्प्र­तं चा­र्वा­क­म­तम् अ­नू­द्य दू­ष­य­न्ति — म­द्यां­ग­व­द् भू­त­स­मा­ग­मे ज्ञः २­०श­क्त्य­न्त­र­व्य­क्ति­र् अ­दै­व­सृ­ष्टिः । इ­त्य् आ­त्म­शि­श्नो­द­र­पु­ष्टि­तु­ष्टै-७­३र् नि­र्ह्री­भ­यै­र् हा ! मृ­द­वः प्र­ल­ब्धाः ॥ ३­५ ॥ टी­का — म­द्यां­गा­नि पि­ष्टो­द­क­गु­ड­धा­त­क्या­दी­नि ते­ष्व् इ­व त­द्धे­तु­भू­ता­नि पृ­थि­व्य­प्ते­जो­वा­यु­त­त्त्वा­नि ते­षां स­मा­ग­मः­स­मु­दा­य- स् त­स्मि­न् स­ति ज्ञ­श् चे­त­नः प­रि­णा­म­वि­शे­षः­सु­ख­दु[­? ḥ­]ख­ह­र्ष­वि­षा­दा­दि- ०­५वि­व­र्त्ता­त्म­को ग­र्भा­दि­म­र­ण­प­र्य­न्तः प्रा­दु­र्भ­व­त्या­वि­र्भ­व­ति वा का­र्य­वा­दा­भि­व्य­क्ति­वा­दा­श्र­यि­णा­म् इ­ति भा­वः । पृ­थि­व्य­प्ते­जो- वा­यु­र् इ­ति त­त्त्वा­नि त­त्स­मु­द­ये श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा­स्ते­भ्य­श् चै- त­न्य­म् इ­त्य् अ­त्र सू­त्रे का­र्य­वा­दि­भि­र् अ­विद्ध­क­र्मा­दि­भि­रु­त्प­द्य­ते इ­ति क्रि­या­ध्या­हा­रा­त्­, त­था­ऽ­भि­व्य­क्ति­वा­दि­भिः पु­रं­द­रा­दि­भि­र­भि- १­०व्य­ज्य­त इ­ति क्रि­या­ध्या­हा­रा­त् । भू­त­स­मा­ग­मे ज्ञ इ­ति­भू­त­स­मु- दा­य­स्य प­रं­प­र­या का­र­ण­त्व­म् अ­भि­व्यं­ज­क­त्वं वा प्र­त्ये­यं । सा­क्षा- च् छ­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञे­भ्य ए­व­ज्ञ­स्यो­त्पा­दा­भि­व्य­क्ति­व­च­ना­त् अ­हं च­क्ष­षा रू­पं जा­ना­मी­ति ज्ञा­तुः प्र­ती­ते­स् ते­षा­म­न्य­त­म­स्या­प्य् अ- पा­ये ज्ञ­स्या­प्र­ती­ते­र् ज्ञा­न­क्रि­या­याः­क­र्तृ­क­र­ण­क­र्म­ना­न्त­री­य­क­त्वा­त् । १­५त­त्र श­री­र­सं­ज्ञ­स्य क­र्तृ­त्वा­च्चै­त­न्य­वि­शि­ष्ट­का­य­व्य­ति­रे­के­णा­प­र­स्या- त्म­न­स् त­त्त्वां­त­र­स्य कु­त­श्चि­त् प्र­मा­णा­द् अ­प्र­ति­प­त्ते­श्च­क्षु­रा­दीं­द्रि­य­सं­ज्ञ­स्य क­र­ण­त्वा­च् चै­त­न्य­वि­शि­ष्टे­न्द्रि­य­व्य­ति­रे­के­ण­क­र­णा­स्या­ऽ­सं­प्र­त्य­या­त् । वि­ष­य­सं­ज्ञ­स्य वा क­र्म­त्वा­त् त­स्य ज्ञे­य­त­या­ऽ­व­स्थि­त­त्वा­त् । न च मृ­त­श­री­रे­न्द्रि­य­वि­ष­ये­भ्य­श् चै­त­न्य­स्या­नु­द­य­द­र्श­ना­त्ते­भ्य­श् चै­त­न्य­म् इ­ति २­०दुः­सा­ध­नं­, चै­त­न्य­वि­शि­ष्टा­ना­म् ए­व­जी­व­श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा­नां सं­ज्ञा­न­नि­बं­ध­न­त्व­व­च­ना­त्­, कु­तः पु­न­र्भू­ता­नां स­र्वे­षा­म­पि स­मा­ग­मे १ क पु­स्त­के ऽ­अ­बि­द्ध­क­र्मा­दि­भिः­ऽ ना­स्त्य् अ­यं पा­ठः । ७­४श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञा अ­सं­भ­वं­त्यः­प्र­ति­नि­य­म्यं­ते ? श­री­रा­ध्या­रं- भ­क­भू­ता­ना­म् ए­व स­मु­दा­ये स­ति सं­भ­वं­ति न पु­नः­पि­ठ­रा­दि­भू­त- स­मु­दा­य इ­ति न चो­द्यं ते­षां श­क्त्य­न्त­र­व्य­क्तेः । य­थै­व­हि म­द्यां- ग­नां पि­ष्टो­द­का­दी­नां स­मा­ग­मे म­द­हे­तोः श­क्त्यं­र­स्य व्य­क्ति- ०­५स् त­था पृ­थि­व्या­दि­भू­ता­नां ज्ञा­न­हे­तोः श­क्त्यं­त­र­स्य व्य­क्तिः स्या­त् । त­र्हि श­क्त्यं­त­र­व्य­क्ति­प्र­ति­नि­य­ते­ष्व् ए­व भू­ते­षु­स­मु­दि­ते­षु सं­भ­व­न्ती दै­व­नि­मि­त्ता स्या­त्­, दृ­ष्टा­का­र­ण­व्य­भि­चा­र[­? :­आ­]दि­ति च न शं­क­नी­यं दै­व­स्य त­त्सृ­ष्टि­नि­मि­त्त­स्य का­दा­चि­त्क­त­या­दै­वा­न्त- रा­त् सृ­ष्टि­प्र­सं­गा­त् । य­दि पु­न­र्दै­व­व्य­क्तिः का­दा­चि­त्क्य् अ­पि­स्वा- १­०भा­वि­की­ति न त­स्या दै­व­त्सृ­ष्टिः प­र­स्मा­द­न्य­था­न­व­स्था­प्र­सं­गा- द् इ­ति म­तं त­दा श­क्त्यं­त­र­व्य­क्ति­र् अ­प्य् अ­दै­व­सृ­ष्टिः सि­द्धा­सु­दू­र­म् अ- पि ग­त्वा स्व­भा­व­स्या­व­श्य­म् आ­श्र­य­णी­य­त्वा­त् । श­क्त्यं­त­रं हि श­क्ति­वि­शे­षो ऽ­न्त­र­श­ब्द­स्य वि­शे­ष­वा­चि­नः प्र­यो­गा­त् त­तो य­था म­द्यां­गा­नां स­मा­ग­मे का­ल­वि­शे­ष­वि­शि­ष्टे पा­त्रा­दि­वि­शे­ष­वि­शि­ष्टे १­५चा­ऽ­वि­क­ले ऽ­नु­प­ह­ते च म­द­ज­न­न­श­क्ति­वि­शे­ष­व्य­क्ति­र­दै­व­सृ­ष्टि- र्दृ­ष्टा म­द्यां­गा­ना­म् अ­सा­धा­र­णा­नां सा­धा­र­णा­नां च स­मा­ग­मे­स­ति स्व­भा­व­त ए­व भा­वा­त्­, त­था ज्ञा­न­हे­तु­श­क्ति­वि­शे­ष­व्य­क्ति­र् अ­प्य- दै­व­सृ­ष्टि­रे­व ज्ञा­नां­गा­नां भू­ता­ना­म् अ­सा­ध­र­णा­नां च­स­मा­ग­मे स­ति स्व­भा­व­त ए­व भा­वा­त्­, ज्ञा­न­ज­न­न­स­म­र्थ­स्यै­व­क­ल­ला­दि­श­री­र २­०स्या­सा­धा­र­ण­स्य श­री­र­सं­ज्ञ­त्व­व­च­ना­त् त­था ज्ञा­न­क्रि­या­यां­सा­ध­क- त­म­स्यै­वे­न्द्रि­य­स्या­सा­ध­र­ण­स्ये­न्द्रि­य­सं­ज्ञ­त्व­सि­द्धे­र्वि­ष­य­स्य च ज्ञा- न­क्रि­या­श्र­य­स्यै­वा­सा­धा­र­ण­स्य वि­ष­य­सं­ज्ञ­त्वो­प­प­त्ते­र् न­स­र्वे श- ७­५री­रा­द­यः श­री­रा­दि­सं­ज्ञा­त्वं ल­भ­न्ते य­तः­प्र­ति­नि­य­मो न स्या- त् का­ला­हा­रा­दे­र् ए­व सा­धा­र­ण­स्या­नि­या­मा­त्त­तो दृ­ष्ट­नि­य­ता­नि­य­त- का­र­ण­सृ­ष्टि­त्वा­च् चै­त­न्य­श­क्त्य­भि­व्य­क्ते­र् न सा दै­व­सृ­ष्टि­र्म­द­श­क्त्य- भि­व्य­क्ति­व­द् वि­रे­च­न­श­क्त्य­भि­व्य­क्ति­व­द् वा­, ह­री­त­क्या­दि­स­मु­द­ये न ०­५हि दे­व­तां प्रा­प्य ह­री­त­की वि­रे­च­य­ती­ति यु­क्तं व­क्तुं­क­दा­चि- त् त­तः क­स्य­चि­द् अ­वि­रे­च­ने ऽ­पि ह­री­त­क्या­दि­यो­ग­स्य­पु­रा­ण­त्वा­दि­ना श­क्त्त्[­? :­ओ­म्­]इ­वै­क­ल्य­स्यै­व सि­द्धे­र् उ­प­यो­क्तुः­प्र­कृ­ति­वि­शे­ष­स्य चा­प्र­ती- ते­र् इ­ति यै­र् अ­भि­म­न्य­ते तै­र् मृ­द­वः प्र­ल­ब्धाः­सु­कु­मा­र­प्र­ज्ञा­ना­म् ए­व मृ­दू­नां वि­प्र­लं­भ­यि­तुं श­क्य­त्वा­त् । की­दृ­शै­स् तै­र्नि­र्ह्व्[­? ]ई­भ­यैः शि­श्नो- १­०द­र­पु­ष्ट­तु­ष्टै­र् इ­ति । ये हि स्त्री­पा­ना­दि­व्य­स­नि­नो नि­र्ल­ज्जा­नि­र्भ- या­स् त ए­व मृ­दू­न् वि­प्र­ल­भं­ते प­र­लो­कि­नो ऽ­भा­वा­त् प­र­लो­का- भा­वः पु­ण­य­पा­प­क­र्म­ण­स् तु दै­व­स्या­भा­वा­त्­, त­त्सा­ध­न­स्य­शु­भा- शु­भा­नु­ष्ठा­न­स्या­भा­व इ­ति य­थे­ष्टं प्र­व­र्त्ति­त­व्यं­, त­पः­सं­य­मा­दी­नां च या­त­ना­भो­ग­वं­च­मा­त्र­त्वा­द् अ­ग्नि­हो­त्रा­दि­क­र्म­णो ऽ­पि बा­ल­क्री- १­५डो­प­म­त्वा­त् । त­द् उ­क्त­म् — त­पां­सि या­त­ना­श् चि­त्राः सं­य­मो भो­ग­वं­च­कः । अ­ग्नि­हो­त्रा­दि­कं क­र्म बा­ल­क्री­डे­व ल­क्ष्य­ते ॥ इ­ति ना­ना­वि­ध­वि­प्र­लं­भ­न­व­च­न­स­द्भा­वा­त् । प­र­मा­र्थ­तो­ऽ­ना­दि­नि­ध- न­स्यो­प­यो­ग­ल­क्ष­ण­स्या­त्म­नो ज्ञ­स्य प्र­मा­ण­तः प्र­सि­द्धः­भू­त­स­मा­ग­मे २­०ज्ञ इ­ति व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । ता­नि हि पृ­थि­व्या­दी­नि­भू­ता­नि का­या­का­र­प­रि­ण­ता­नि सं­ग­ता­न्य् अ­पि अ­वि­क­ला­नु­प­ह­त­वी­र्या­णि चै­त­न्य­श­क्तिं स­ती­म् ए­व प्रा­ग­स­ती­म् ए­व वा­ऽ­भि­व्यं­ज­ये­युः­स­द­स­तीं ७­६वा ? ग­त्यं­त­रा­भा­वा­त् । प्र­थ­म­क­ल्प­ना­या­म­ना­दि­त्व­सि­द्धि­र् अ­नं­त­त्व- सि­द्धि­श् च चे­त­ना­श­क्तेः स­र्व­दा स­त्या ए­वा­भि­व्य­क्ति­सि­द्धेः । त­था हि — क­थं­चि­न् नि­त्या चै­त­न्य­श­क्तिः स­द­का­र­ण­त्व­त्पृ­थि­व्या­दि- सा­मा­न्य­व­त् न पृ­थि­व्या­दि­व्य­क्त्या­ने­का­न्त­स् त­स्या­स् त­त्स­त्त्वे ऽ­पि ०­५स­का­र­ण­त्वा­त्­, ना­ऽ­पि प्रा­ग­भा­वे­न व्य­भि­चा­र­स् त­स्या­का­र­ण­त्वे­ऽ- पि स­द्रू­प­त्वा­सि­द्धे­स् त­तः स­मु­दि­तो हे­तु­र् न व्य­भि­चा­री­स­र्व­था वि- प­क्षा­वृ­त्ति­त्वा­त् त­त ए­व न वि­रु­द्धो­, ना­प्य् अ­सि­द्धः स­तो­ऽ­भि­व्यं- ग्य­स्य स­द­का­र­ण­त्व­सि­द्धे­र् अ­भि­ब्यं­ज­क­स्या­का­र­ण­त्वा­त् । न­नु­च म­द्यां­गैः पि­ष्टो­द­का­दि­भि­र् अ­भि­व्य­ज्य­मा­ना­ऽ­पि म­द­श­क्तिः­प्रा­क्स­ती १­०न नि­त्या­भ्यु­पे­य­ते त­त­स् त­या स­द­का­र­ण­या व्य­भि­चा­र ए­व­हे­तो­र् इ­ति चे­त्­, न त­स्या अ­पि क­थं­चि­न् नि­त्य­त्व­सि­द्धे­श्चे­त­न­द्र­व्य­स्यै­व म­द- श­क्ति­स्व­भा­व­त्वा­त् स­र्व­था­ऽ­प्य् अ­चे­त­ने­षु म­द­श­क्ते­र­सं­भ­वा­त् । म­न­सो म­द­श­क्ति­र् इ­ति चे­त्­, न त­स्या­प्य् अ­चे­त­न­त्वा­द् भा­व­म­न­स ए­व­चे­त­न­स्य म­द­श­क्ति­सं­भ­वा­त् । ए­ते­ने­द्रि­या­णा­म् अ­चे­त­ना­नां म­द­श­क्ते­र­सं­भ­वः १­५प्र­ति­पा­दि­तः । भा­वे­न्द्रि­या­णां तु चे­त­ना­ना­म् ए­व­म­द­श­क्ति­सं­भा- व­ना­यां च किं­चि­द् अ­चे­त­न­द्र­व्यं मा­द्य­ति ना­म­म­द्य­भा­ज­न­स्या­पि म­द­प्र­सं­गा­त् । न चै­वं मु­क्ता­ना­म् अ­पि म­द­श­क्तिः प्र­स­ज्य­ते­ते­षां त­द­भि­व्य­क्ति­का­र­णा­सं­भ­वा­त् । म­द­श­क्ति­र् हि­व्[­? ब्­]अ­हि­रं­ग­का­र­ण­म् अ­भि- व्य­क्तौ म­द्या­दि चे­त­न­स्या­त्म­न­स् त­स्या­नि­य­त­त्वा­त् । अ­न्त­रं­गं­तु २­०का­र­णं मो­ह­नी­या­ख्यं । न च मु­क्ता­नां त­दु­भ­य­का­र­ण­म् अ­स्ति­य­त- स् ते­षां म­द­श­क्ते­र् अ­भि­व्य­क्तिः स्या­त् । त­त्रा­न­भि­व्य­क्ता­म­द­श­क्ति- र् अ­स्त्व् इ­ति चे­त्­, सा य­दि चै­त­न्य­द्र­व्य­रू­पा त­दा­स्त्य् ए­व­, मो­हो- ७­७द­य­रु­पा­तु न सं­भ­व­ति मो­ह­स्या­त्यं­त­प­रि­क्ष­या­त्क­र्मा­न्त­र­व­त्­, त­न् न म­द­श­क्त्या व्य­भि­चा­रः सा­ध­न­स्य­, म­द­ज­न­न­स्य श­क्त्या­म­द्यां­ग- स­मा­ग­मे­ना­भि­व्य­ज्य­मा­न­या स­त्या का­र­ण­या व्य­भि­चा­र इ­ति चे­त्­, न त­स्याः सु­रां­ग­स­मा­ग­म­का­र्य­त्वा­त्­, त­तः पू­र्वं प्र­त्ये­कं­पि­ष्टा- ०­५दि­षु त­त्स­द्भा­वा­वे­द­क­प्र­मा­णा­भा­वा­त् । ए­ते­न मो­हो­द­य­नि­मि- त्त­या­ऽ­ऽ­त्म­नो म­द­श­क्त्या प­रा­भ्यु­प­ग­त­या व्य­भि­चा­रो­द्भा­व­न­म­पा- स्तं त­स्या­श् च मो­हो­द­य­का­र्य­त्वा­त् क्षी­णा­मो­ह­स्या­सं­भ­वा­त् त­तो नि­र­व­द्यो हे­तु­श् चै­त­न्य­श­क्ते­र् नि­त्य­त्व­सा­ध­ने­स­द­का­र­ण­त्वा­द् इ­ति सि­द्धः प­र­लो­कि­त्व­म् अ­नि­च्छ­तां न स­ती चै­त­न्य­श­क्ति­र­भि­व्य- १­०ज्य­त इ­ति व­क्त­व्यं । य­दि पु­नः प्रा­ग­स­ती चै­त­न्य­श­क्ति­र­भि­व्य- ज्य­ते त­दा (­क १­) प्र­ती­ति­वि­रो­धः स­र्व­था­प्य् अ­स­तः क­स्य­चि­द- भि­व्य­क्त्य­द­र्श­ना­त् । क­थं­चि­त् स­ती वा­स­ती वा­ऽ­भि­व्य­ज्य­तै­ति चे­त्­, प­र­म­त­सि­द्धिः­, क­थं­चि­द् द्र­व्य­तः स­त्या­श्चै­त­न्य­श­क्तेः प­र्या- य­त­श् चा­स­त्याः का­या­का­र­प­रि­ण­त­पु­द्ग­लै­र् अ­भि­व्य­क्ते­र­भी­ष्ट­त्वा­त् स्या- १­५द्वा­दि­भि­स् त­तो वि­प्र­ल­ब्धा ए­व­चै­त­न्य­श­क्त्य­भि­व्य­क्ति­वा­दि­भिः सु­कु­मा­र­प्र­ज्ञाः­, स­र्व­था चै­त­न्या­भि­व्य­क्तेः­प्र­मा­ण­बा­धि­त­त्वा­त् । ये­षां तु भू­त­स­मा­ग­म­का­र्यं चै­त­न्य­श­क्ति­स् ते­षां­स­र्व­चै­त­न्य­श­क्ती- ना­म् अ­वि­शे­ष­प्र­सं­गा­त् प्र­ति­प्रा­णि बु­द्ध्या­दि­चै­त­न्य­वि­शे­षो न स्या­त् । २­०प्र­ति­स­त्त्वं भू­त­स­मा­ग­म­स्य वि­शि­ष्ट­त्वा­त्त­द्वि­शे­ष­सि­द्धि­र् इ­ति व­द­न्तं प्र­ति प्रा­हुः सू­र­यः — १­. ऽ­ऽ­क­ऽ­ऽ चि­ह्ना­त् ऽ­ख­ऽ चि­ह्ना­प­र्य­न्तः पा­ठः प्र­थ­म­पु­स्त­के­न व­र्त­ते । ७­८दृ­ष्टे ऽ­वि­शि­ष्टे ज­न­ना­दि­हे­तौ वि­शि­ष्ट­ता का प्र­ति­स­त्त्व­म् ए­षा­म् । स्व­भा­व­तः किं न प­र­स्य सि­द्धि- र् अ­ता­व­का­ना­म् अ­पि हा प्र­पा­तः ॥ ३­६ ॥ ०­५टी­का — दृ­ष्ट ए­वा­वि­शि­ष्टे हे­तौ पृ­थि­व्या­दि­स­मु­द­ये त­न्नि- मि­त्ते वा श­री­रे­न्द्रि­य­वि­ष­य­सं­ज्ञे ऽ­भ्यु­प­ग­म्य­मा­ने­दै­व­सृ­ष्टे­र् अ­न­भ्यु­प- ग­मा­त् का ना­म वि­शि­ष्ट­ता स­त्त्वं स­त्त्वं प्र­ति­भू­त­स­मा­ग­म­स्य स्या­त्­, न का­चि­द् वि­शि­ष्ट­ता सं­भ­व­ती­त्य् अ­र्थः । स्व­भा­व­त­ए­व वि­शि­ष्ट­भू­ता­ना­म् इ­ति चे­त्­, (­ख­) प­र­स्या­ऽ­पि पृ­थि­व्या­दि- १­०भू­ते­भ्यो ऽ­न्य­स्या­पि पं­च­म­स्या­त्म­त­त्त्व­स्य सि­द्धिः किं न­स्या­त् किं भू­त­का­र्य­चै­त­न्य­वा­दे­न ? स्या­न् म­तं­, का­या­का­र­प­रि­ण­त­भू­त­का­र्य­त्वा­च् चै­त­न्य­स्य­स्व­भा- व­तः सि­द्धि­स् त­र्हि भू­ता­नि कि­म् उ­पा­दा­न­का­र­णं चै­त­न्य­स्य­स­ह- का­रि­का­र­णं वा ? य­द्य् उ­पा­दा­न­का­र­णं त­दा चै­त­न्य­स्य­भू­ता­न्व­य १­५प्र­सं­गः सु­व­र्णो­पा­दा­ने कि­री­टा­दौ सु­व­र्ण­न्व­य­व­त् । पृ­थि­व्या­द्यु- पा­दा­ने वा का­ये पृ­थि­व्या­द्य­न्व­य­व­त् । प्र­दी­पो­पा­दा­ने­न­क­ज्ज­ले­न प्र­दी­पा­न­न्वि­ते­न व्य­भि­चा­र इ­ति चे­त्­, न क­ज्ज­ल­स्य प्र­दी­पो- पा­दा­न­त्वा­सि­द्धेः । प्र­दी­प­ज्वा­ला हि­प्र­दी­प­ज्वा­ला­न्त­र­स्यो­पा­दा­नं न क­ज्ज­ल­स्य­, त­स्य तै­ल­व­र्त्यु­पा­दा­न­त्वा­त्­, प्र­दी­प­क­लि­कां­स­ह­का- २­०रि­णी­म् आ­सा­द्य तै­लं क­ज्ज­ल­रू­पे­ण प­रि­ण­म­दू­र्ध्वं ग­च्छ­दु­प­ल­भ्य­ते । न च त­त्तै­ला­न्वि­तं रू­पा­दि­भिः स­म­न्व­य­द­र्श­ना­त् । ए­क­स्य ७­९पु­द्ग­ल­द्र­व्य­स्य तै­ल­रू­प­तां प­रि­त्य­ज्य­क­ज्ज­ल­रू­प­ता­पा­सा­द­य­तः प्र­दी­प­स­ह­का­रि­वि­शे­ष­व­शा­द् रू­पा­दि­ना­न्वि­त­स्य­प्र­ती­ति­सि­द्ध­स्या­न्य- था व­क्तु­म् अ­श­क्तेः­, त्य­क्ता­त्य­क्ता­त्म­रू­प­स्य पू­र्वा­पू­र्वे­ण­व­र्त्त­मा­न­स्य का­ल­त्र­ये ऽ­पि वि­ष­य­स्य द्र­व्य­स्यो­पा­दा­न­त्व­सि­द्धेः । त­दु­क्त­म् — ०­५त्य­क्ता­त्य­क्ता­त्म­रू­पं य­त्पू­र्वा­पू­र्वे­ण व­र्त्त­ते । का­ल­त्र­ये ऽ­पि त­द्द्र­व्य­म् उ­पा­दा­न­म् इ­ति स्मृ­त­म् ॥ न चै­वं भू­त­स­मु­दा­यः पू­र्व­म् अ­चे­त­ना­का­रं प­रि­त्य­ज्य­चे­त­ना- का­रं गृ­ह्ण­न् धा­र­णे­रे­ण द्र­वो­ष्ण­ता­ल­क्ष­णे­न­भू­त­स्व­भा­वे­ना­न्वि­तः सं­ल­क्ष्य­ते चै­त­न्य­स्य धा­र­णा­दि­स्व­भा­व­र­हि­त­स्य­सं­वे­द­ना­त् । १­०न चा­त्यं­त­वि­जा­ती­यं का­र्यं कु­र्वा­णः क­श्चि­द् अ­र्थः प्र­ति­य­ते­पा­र- दा­दिः पा­र­दी­यं कु­र्व­न्न् अ­पि ना­त्यं­त­वि­जा­ती­यं कु­रु­ते­रू­पा­दि­त्वे­न स­जा­ती­य­त्वा­त्­, त­र्हि चै­त­न्य­म् अ­पि ना­त्यं­त­वि­जा­ती­यं­भू­त­स­मु- दा­यः कु­रु­ते । त­स्य स­त्त्वा­र्थ­क्रि­या­का­रि­त्वा­दि­भि­र् ध­र्मैः­स­जा­ती­य- त्वा­द् इ­ति चे­त्­, कि­म् इ­दा­नीं ज­ला­न­ला­दी­नां प­र­स्प­र­म् उ­पा­दा- १­५नो­पा­दे­य­भा­वो न भ­वे­त् त­त ए­व ते­षां त­त्त्वा­न्त­र­त्वा­त् । धा­र­णा- द्य­सा­धा­र­ण­प­र­स्प­र­वि­ल­क्ष­ण­त्वा­न् नो­पा­दा­नो­पा­दे­य­भा­व इ­ति­चे­त्­, कि­म् ए­वं भू­त­चै­त­न्य­यो­र् अ­सा­धा­र­ण­ल­क्ष­ण­योः­प­र­स्प­र­वि­ल­क्ष­ण­यो- र् उ­पा­दा­नो­पा­दे­य­भा­वो ऽ­भ्य­नु­ज्ञा­य­ते । धा­र­णा­दि­ल­क्ष­णं हि­भू­त- च­तु­ष्ट­य­म् उ­प­ल­भ्य­ते न चै­त­न्यं त­द् अ­पि­ज्ञा­न­द­र्श­नो­प­यो­ग­ल­क्ष­ण­म् उ­प- २­०ल­क्ष्य­ते न भू­त­च­तु­ष्ट­य­म् इ­ति न­प­र­स्प­र­वि­ल­क्ष­ण­ल­क्ष­ण­त्वं भू­त­चै­त­न्य­यो­र् अ­सि­द्धं त­तो नो­पा­दा­नो­पा­दे­य­भा­वो यु­क्तः । सा- धा­र­ण­स­त्त्वा­दि­ध­र्म­सा­ध­र्म्य­मा­त्रा­त् त­यो­र् उ­पा­दा­नो­पा­दे­य­त्वे­ऽ­ति­प्र­सं- ८­०ग­स्य दु­र्नि­वा­र­त्वा­त् । य­दि पु­नः स­ह­का­रि­का­र­णं­भू­त­स­मु­द­य- श् चै­त­न्यो­त्प­त्तौ प्र­ति­पा­द्य­ते [­? ] त­दो­पा­दा­न­का­र­ण­म­न्य­द्वा­च्यं­, नि­रु- पा­दा­न­स्य क­स्य­चि­त् का­र्य­स्या­नु­प­ल­ब्धेः । श­ब्द­वि­द्यु­त्प्र­दी­पा­दि- व­न्नि­रु­पा­दा­नं चै­त­न्य­म् इ­ति चे­त्­, न­, त­स्या­पि स्वो­पा­दा­न­त्व- ०­५सि­द्धेः । त­था हि स्वो­पा­दा­न­का­र­ण­पू­र्व­कः श­ब्दा­दिः­का­र्य­त्वा- त् प­टा­दि­व­त् । किं पु­न­स् त­स्यो­पा­दा­नं ता­ल्वा­दि­स­ह­का­रि­व्य­ति- रि­क्तं दृ­ष्ट­म् इ­ति चे­त्­, श­ब्दा­दि­पु­द्ग­व्य­म् इ­ति ब्रू­म­स् त­था हि श­ब्दा­दिः पु­द्ग­ल­द्र­व्यो­पा­दा­न ए­व वा­ह्ये­न्द्रि­य­प्र­त्य­क्ष­त्वा­त्घ­ट­व­त् । सा­मा­न्ये­न व्य­भि­चा­र इ­ति चे­त्­, न­, त­स्या­पि­मू­र्त्त­द्र­व्या­धा­र­स्य १­०स­दृ­श­प­रि­णा­म­ल­क्ष­ण­स्य वा­ह्ये­न्द्रि­य­ग्रा­ह्य­स्य­पु­द्ग­ल­द्र­व्यो­पा- दा­न­त्व­सि­द्धेः । त­था स­ति सा­मा­न्य­स्या­नि­त्य­त्व­प्र­सं­गः इ­ति चे­त्­, क­थं­चि­द् इ­ष्ट­त्वा­द् अ­दो­ष इ­ति स­र्व­था नि­त्य­स्य सा­मा­न्य- स्य स्व­प्र­त्य­य­हे­तु­त्व­वि­रो­धा­त् । द्र­व्ये­ण­सं­ग्र­ह­न­य­वि­ष­ये­ण सा- मा­न्ये­ना­ने­कां­त इ­ति चे­त्­, न त­स्या­प्य् अ­ती­न्द्रि­य­स्य­वा­ह्ये­न्दि­र­या- १­५प्र­त्य­क्ष­त्वा­त् ते­न व्य­भि­चा­रा­भा­वा­त् । य­त्र वा­ह्ये­न्द्रि­ग्रा­ह्यं पु­द्ग­ल­स्कं­ध­द्र­व्यं व्य­व­हा­र­न­य­सि­द्धं­त­त्सू­क्ष्म­पु­द्ग­लो­पा­दा­न­म् ए­वे­ति क­थं ते­ना­ने­कां­त इ­ति च । त­तो ना­नु­पा­दा­नं श­ब्दा­दि­क­म् अ­स्ति य­त­स् त­द्व­त्स­ह­का­रि­मा­त्रा­च् चै­त­न्य­म् अ­नु­पा­दा­न­म् उ­त्प­द्य­ते­इ­ति प्र­प­द्ये­म­हि । न चो­पा­दा­न­स­ह­का­रि­प­क्ष­द्व­य­व्य­ति­र् ए­के­ण किं­चि­त् का­र­ण­म­स्ति ये­न २­०भू­त­च­तु­ष्ट­यं चै­त­न्य­स्य ज­न­क­म् उ­र­री­क्रि­य­ते । त­तः­स्व­भा­व­त ए­व चै­त­न्य­स्य सि­द्धि­र् अ­स्तु पृ­थि­व्या­दि­भू­त­वि­शे­ष­व­द् इ­ति­त­त्त्वा­न्त­र- सि­द्धि­स् ता­म् अ­प­न्ह­वा­ना­म् अ­ता­व­का­नां­द­र्श­न­मो­हो­द­या­कु­लि­त­चे­त­सां ८­१जी­वि­का­मा­त्र­तं­त्रा­णां वि­चा­र­य­ता­म् अ­पि हा ! क­ष्टं­प्र­कृ­ष्टः पा­तः सं­सा­र­स­मु­द्रा­व­र्त्त­प­त­न­ल­क्ष­णः सं­जा­त इ­ति सू­र­यः­क­रु- णा­वि­ष­य­त्वं द­र्शि­त­व­न्तः । दी­क्षा­त ए­व मु­क्ति­र् इ­ति म­न्य­मा­ना­न् मं­त्रि­णः­प्र­त्या­हुः — ०­५स्व­च्छ­न्द­वृ­त्ते­र्ज­ग­तः स्व­भा­वा- द् उ­च्चै­र् अ­ना­चा­र­प­थे­ष्व् अ­दो­ष­म् । नि­र्घु­ष्य दी­क्षा­स­म­म् उ­क्ति­मा­ना- स् त्व­द्दृ­ष्टि­वा­ह्या व­त वि­भ्र­मं­ति ॥ ३­७ ॥ टी­का — हिं­सा­ऽ­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हा उ­च्चै­र् अ­ना­चा­र­प­थाः १­०पं­च म­हा­पा­त­का­नि ते­ष्व् अ­नु­ष्ठी­य­मा­ने­ष्व् अ­प्य् अ­दो­षं­नि­र्घो­ष­य­न्ति के- चि­त्­, स्व­भा­व­त ए­व ज­ग­तः स्व­च्छ­न्दे­न वृ­त्ते­र् इ­त्यु­प­प­त्ति­म् आ­च­क्ष­ते । त­था हि — ज­ग­तो ऽ­ना­चा­र­प­था म­हा­न्तो ऽ­पि न दो­ष­हे­त­वः स्व- भा­व­तो य­थे­च्छ­व­र्त्त­मा­न­त्वा­त् प्र­सि­द्ध­जी­व­न्मु­क्त­व­द् इ­ति­नि­र्घु- ष्य दी­क्षा­स­म­का­लां मु­क्तिं म­न्य­न्ते । दी­क्ष­या स­मा स­म­का­ला १­५दी­क्षा­स­मा सा चा­सौ मु­क्ति­श् च सा दी­क्षा­स­म­म् उ­क्ति­स् त­स्यां­मा­नो­ऽ- भि­मा­नो ये­षां ते दी­क्षा­स­म­म् उ­क्ति­मा­ना इ­ति प­द­घ­ट­ना । ते च­त्व- द्दृ­ष्टे­र्बं­ध­मो­क्ष­त­त्का­र­णा­नि­श्च­य­नि­बं­ध­न­स्या­द्वा­द­द­र्श­ना­त्वा­ह्याः स­र्व­थै­कां­त­वा­दि­त्वा­त् वि­भ्र­मं­त्य् ए­व के­व­लं व­त क­ष्टं­, पु­न­स् त­त्त्व­नि­श्च­यं ना­सा­द­य­न्ती­त्य् अ­र्थः । दी­क्षा हि मं­त्र­वि­शे­षा­रो­प­ण­म् उ­प­स­न्न­म­न­सी- २­०ष्य­ते­, सा च य­दि य­म­नि­य­म­स­हि­ता त­दा त्व­दृ­ष्टि­र् ए­वे­ति­भ­ग- व­द्द­र्श­ना­द् अ­वा­ह्या ए­व दी­क्षा­वा­दि­न­स् त­था­त­त्त्व­वि­नि­श्च­य­प्रा­प्तेः । ८­२अ­थ य­म­नि­य­म­र­हि­ता दी­क्षा क­क्षी­क्रि­य­ते त­दा न सा­दो­ष­वि­प­क्ष- भू­ता­ऽ­ना­चा­र­प्र­ति­प­क्ष­भू­ता वा य­तो ऽ­ना­चा­र­क्ष­य­का­रि­णी स्या­त्­, न चा­ना­चा­र­क्ष­य­का­र­ण­म् अ­न्त­रे­ण दी­क्षा­स­म­का­ल­म् ए­व मु­क्ति­र्यु­क्ति- म् अ­व­त­र­त्य् अ­ति­प्र­सं­गा­त् । स्या­न् म­ति­र् ए­षा भ­व­तां स­म­र्था­दी­क्षो­च्चै­र् अ- ०­५ना­चा­र­प­थ­म् अ­थ न प­टी­य­सी न पु­न­र् अ­स­म­र्था य­तो­दी­क्षा­स­म­ये ए­वा- ऽ­ना­चा­र­नि­रा­क­र­ण­म् उ­प­स­न्न् अ­ज­ना­ना­म् अ­नु­ष­ज्य­त इ­ति सा­ऽ­पि न श्रे­य­सी दी­क्षा­याः सा­म­र्थ्ये ऽ­पि त­त्स­म­का­लं मु­क्त्य­न­व­लो- क­ना­त् । त­था हि — सा­म­र्थ्यं दी­क्षा­याः स्व­भा­व­भू­त­म­र्था­न्त­र- भू­तं वा ? स्व­भा­व­भू­तं चे­त्­, क­थं क­दा­चि­त् क्व­चि­त्क­स्या­श्चि- १­०द् ए­व स्या­त् । दी­क्षा­तो ऽ­र्था­न्त­र­भू­तं सा­म­र्थ्य­म् इ­ति चे­त् त­त् किं का­ल­वि­शे­ष­रू­पं दे­श­वि­शे­ष­रू­पं द­क्षि­णा­दि­वि­शे­ष­रू­पं वा ? का­ल­वि­शे­ष­रू­पं चे­त्­, न­, ति­थि­वा­र­न­क्ष­त्र­वे­ला­दि­का­ल- वि­शे­ष­स्या­वि­शे­षे ऽ­पि क­स्य­चि­द् दी­क्षा­स­म­का­ले मु­क्त्य­द­र्श­ना­त् । क्षे­त्र­वि­शे­ष­सा­म­र्थ्य­म् इ­ति चे­त्­, न­ती­र्थ­स्ना­न­दे­व­ता­ल­य­मं­ड- १­५ला­दि­वि­शे­ष­सा­म्ये ऽ­पि क­स्या­चि­न् मु­क्त्य­भा­वा­त् । द­क्षि­णा­दि­वि- शे­ष­रू­पं सा­म­र्थ्य­म् इ­ति चे­त्­, न­, गु­रु­द­क्षि­णा­यां य­थो­क्ता­यां स­त्या­म् अ­पि वि­न­य­प्र­ण­म­न­न­म­स्का­रा­त्म­स­म­र्प­ण­स­द्भा­वे ऽ­पि­चो- च्चै­र् अ­ना­चा­र­प­थ­प्र­वृ­त्ति­द­र्श­ना­त् । स­क­ला सा­म­ग्री­श्र­द्धा­वि­शे­षो- प­गृ­ही­त­द्र­व्य­गु­ण­क­र्म­ल­क्ष­णा नि­व­र्त्त­क­ध­र्म­वि­शे­ष­ज­नि­का­दी­क्षा­याः २­०सा­म­र्थ्य­म् इ­ति चे­त्­, कः पु­नः श्र­द्धा­वि­शे­षो ना­म ? हे­ये­जि­हा­सा श­श्व­दु­पा­दे­ये चो­पा­दि­त्सा श्र­द्धा­वि­शे­ष इ­ति चे­त्­, त­र्हि हे­यं दुः­ख­म् अ­ना­र­तं त­त्का­र­णं च मि­थ्या­द­र्श­नं रा­गा­दि­दो­ष­प­श्चे­ति ८­३क­थ­म् अ­ना­चा­र­प­थे­ष्व् अ­दो­षो नि­र्घु­ष्य­ते । श्र­द्धा­वि­शे­ष­श् च स­म्य­ग्द- र्श­नं त­द­नु­गृ­ही­ता दी­क्षा स­म्य­ग्ज्ञा­न­पू­र्वि­का स­म्य­क्चा­रि­त्रा­मि­ति स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­या­द् ए­व सा­त्मी­भा­व­म् आ­प­न्ना­न्मु­क्ति­र् उ­क्ता स्या­त् त­था च त्व­द्दृ­ष्टि­र् ए­व श्रे­य­सी । त­द्वा­ह्या­स् तु­वि­भ्र­म­न्त्य् ए­वे­ति ०­५सू­क्त­म् । अ­थ­वा दी­क्षा­सं य­था भ­व­त्य् ए­व­म् अ­मु­क्ति­मा­ना मी­मां­स- का­स् त्व­द्दृ­ष्टि­वा­ह्या व­त क­ष्टं वि­भ्र­मं­ति ! किं कृ­त्वा­उ­च्चै­र् अ­ना- चा­र­प­थे­ष्व् अ­दो­षं नि­र्घु­ष्य — "न मां­स­भ­क्ष­णे दो­षो न म­द्ये न च मै­थु­ने । " १­०इ­ति व­च­ना­त् । कु­तः ? इ­त्य् उ­प­प­त्ति­म् आ­च­क्ष­ते — स्व­च्छं­द­वृ­त्ते­र् ज- ग­तः स्व­भा­वा­द् इ­ति प्र­वृ­त्ति­र् ए­व भू­ता­ना­म् इ­ति व­च­ना­त्­, न­क­दा- चि­द् अ­नी­दृ­शं ज­ग­द् इ­त्य् अ­भ्यु­प­ग­मा­च् च । कु­त­स् ते­षां­वि­भ्र­म इ­ति चे­त्­, दो­षे ऽ­प्य् अ­दो­ष­नि­र्घो­ष­णा­त् वे­द­वि­हि­ते­षू­च्चै­र् अ­ना­चा­र­प­थे­षु­प­शु­व­धा- दि­ष्व् अ­दो­षो नि­र्घु­ष्य­ते न पु­न­र् वे­द­वा­ह्ये­षु ब्र­ह्म­ह­त्या­दि­षु­त­त्र दो­ष- १­५स्यै­व नि­र्घो­ष­णा­त्­, "­ब्रा­ह्म­णो न ह­न्त­व्यः सु­रा न­पा­त­व्ये­ति­" नि­षे­ध­व­च­ना­त् । स्व­च्छ­न्द­वृ­त्ते­र् अ­पि ज­ग­तः स्व­भा­वा­द्वे­दे­न श्रे­यः- प्र­त्य­वा­य­सा­ध­न­प्र­का­शि­ना नि­य­मि­त­त्वा­त्­, त­था­वे­द­वि­हि­त­दी­क्षा- या­श् चा­प्र­ति­क्षे­पा­त् पा­खं­डि­दी­क्षा­या ए­व नि­र­स­ना­त् । ना­मु­क्ति­मा­नाः श्रो­त्रि­याः प­र­म­ब्र­ह्म­प­दा­वा­प्ति­ल­क्ष­ण­स्य­मो­क्ष­स्या­नं­द­रू­प­स्य तैः २­०स्व­य­म् अ­भ्यु­प­ग­मा­त् । अ­नं­त­ज्ञा­ना­दि­रू­पा­या ए­व मु­क्ते­र्नि­रा­क­र- णा­द् इ­ति के­चि­त् ते ऽ­पि स्व­गृ­ह­मा­न्या ए­व­, वे­द­वि­हि­ते­ष्व् अ­प्य् अ- ना­चा­रे­षु दो­षा­भा­व­स्य व्य­व­स्था­प­यि­तु­म् अ­श­क्तेः । खा­र­प­टि­क­शा- ८­४स्त्र­वि­हि­ते­षु स­ध­न­ग­र्भि­णी­व­धा­दि­षु­दो­षा­भा­वा­नु­षं­गा­त् । खा­र- प­टि­का­ग­म­ज्ञा­न­स्या­प्य् अ­प्र­मा­ण­त्वा­न् न त­द्वि­हि­ते­ष्व् अ­ना­चा­रे­षु­दो­षा- भा­व­प्र­सं­ग इ­ति चे­त्­, वे­द­ज्ञा­न­स्य कु­तः प्रा­मा­ण्यं ये­न­त­द्वि- हि­ते­षु प­शु­व­धा­दि­षु दो­षा­भा­वो व्य­व­ति­ष्ठ­ते । दो­ष­व­र्जि­तैः ०­५का­र­णै­र् ज­न्य­मा­न­त्वा­द् इ­ति चे­त्­, न स्व­रू­पे ऽ­पि वे­द­ज्ञा­न­स्य­प्रा­मा- ण्य­प्र­सं­गा­त्­, दो­षा­श्र­य­पु­रु­षे­णा­कृ­त­स्य स्व­रू­प­वा­द­स्या­पि­सि­द्धेः । त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं नि­श्चि­तं बा­ध­व­र्जि­त­म् । अ­दु­ष्ट­का­र­णा­र­ब्धं प्र­मा­णं लो­क­स­म्म­त­म् ॥ का­र्य­वा­द­व­त् दो­ष­व­र्जि­तैः का­र­णै­र् ज­न्य­मा­न­त्वा­वि­शे­षा­त् १­०बा­ध­व­र्जि­त­त्वा­च् चो­द­ना­ज्ञा­न­स्य प्रा­मा­ण्य­म् इ­ति चे­त्­, ना­सि- द्ध­त्वा­द् अ­ना­चा­र­वि­धा­यि­न­श् चो­द­ना­ज्ञा­न­स्य बा­ध­स­द्भा­वा­त् । त­था हि — प­शु­ब­धा­द­यः प्र­त्य­वा­य­हे­त­व ए­व प्र­म­त्त­यो­गा­त्प्रा­णा­ति­पा­ता- दि­त्वा­त् ख­र­प­टा­ग­म­वि­हि­त­स­ध­न­व­धा­दि­व­त् । प्र­म­त्त­यो­गो­ऽ­सि­द्ध इ­ति चे­त् न­, का­म्या­नु­ष्ठा­न­स्य रा­गा­दि­प्र­मा­द­पू­र्व­क­स्य­प्र­म­त्त- १­५यो­ग­नि­बं­ध­न­त्वा­त् । स­त्य् अ­पि रा­गा­दि­प्र­मा­द­यो­गे­प­शु­व­धा­दि­षु प्र­त्य­वा­या­सं­भ­वे स­ध­न­व­धा­दि­ष्व् अ­पि कु­तः प्र­त्य­वा­यः­सं­भा­व्य­ते स­र्व­था वि­शे­षा­भा­वा­त् । प­शु­व­धा­दी­नां­स्व­र्गा­दि­श्रे­यः­सा­ध­न- त्वा­न् न प्र­त्य­वा­य­सा­ध­न­त्व­म् इ­ति चे­त्­, न स­ध­न­व­धा­दी­ना­म­पि ध­नै- श्व­र्या­दि­श्रे­यः­सा­ध­न­त्वा­त् प्र­त्य­वा­य­हे­तु­त्वं मा भू­त्­, त­दा­त्व् अ- २­०स्तो­क­श्रे­यः­सा­ध­न­त्वे ऽ­पि स­ध­न­व­धा­दी­नां­पा­र­त्रि­क­बृ­ह­त्प्र- त्य­वा­य­सा­ध­न­त्व­म् अ­पि वि­रु­द्ध­म् ए­वे­ति चे­त् त­र्हि­प­शु­व­धा­दी­ना­म् अ­पि प­शु­ला­भा­र्थ­ला­भा­दि­स्व­ल्प­श्रे­यः­सा­ध­न­त्वे ऽ­पि­पा­र­त्रि­क­बृ­ह­त्प्र­त्य- ८­५वा­य­सा­ध­न­त्वा­द् ए­व स्व­र्गा­दि­श्रे­यः­सा­ध­न­त्वं मा भू­द्वि­रो­धा­त् । ऋ­त्वि­गा­दि­द­क्षि­णा­वि­शे­षा­द् दी­ना­ना­थ­स­क­ल­ज­ना­नं­दि­दा­न­वि­शे- षा­च् च श्र­द्धा­पू­र्व­क­व्र­त­नि­य­मा­भि­सं­बं­धा­च् च य­ज­मा­न­स्य­स्व­र्गा- दि­श्रे­यः­सा­ध­न­त्वं प­शु­व­धे ऽ­पि न वि­रु­ध्य­त इ­ति चे­त् कि­मे­वं ०­५प­शु­व­धा­दि­ना­, द­क्षि­णा­दि­भ्य ए­व श्रे­यः­सं­प्रा­प्ते­स् त­द­भा­वे प्र­त्य­वा­य­स्यै­व सि­द्धे­स् त­स्य श्रे­यः­सा­ध­न­त्वा­सं­भ­वा­त् । क­थं चा­यं स­ध­न­व­ध­का­दी­ना­म् अ­पि दा­ना­दि­वि­धा­यि­नां ध­र्मा­द्य­भि- सं­धि­श्र­द्धा­वि­शे­ष­शा­लि­नां स्वा­ग­म­वि­हि­त­मा­र्गा­दि­गा­मि­नां स्व- र्गा­दि­श्रे­यः­प्रा­प्ति­प्र­ति­षे­ध­स­म­र्थः । न­नु च­ध­र्मा­भि­सं­धी­नां १­०स­ध­न­व­धा­दि­र् अ­ध­र्म­हे­तु­र् वि­रु­द्ध इ­ति चे­त्­, प­शु­व­धा­दि­स्ता­दृ­क् क­थ- म् अ­वि­रु­द्धः ? त­था वे­द­वि­हि­त­त्वा­द् इ­ति चे­त्ख­र­प­ट­शा­स्त्र­वि­हि­त- त्वा­त् स­ध­न­व­धा­दि­र् अ­पि वि­रु­द्धो मा भू­त् । ध­न­लो­भा­दि­नि­बं­ध­न- त्वा­त् स­ध­न­व­धा­दे­र् ध­र्मा­भि­सं­धि­वि­रो­धे­स्व­र्गा­दि­लो­भ­नि­मि­त्त­त्त्वा- त् प­शु­व­धा­दे­र् ध­र्मा­भि­सं­धि­वि­रो­धो ऽ­स्तु वि­शे­षा­भा­वा­त् । दृ­ष्टा­र्थ­ध­न- १­५लो­भा­दे­र् अ­दृ­ष्टा­र्थ­स्व­र्गा­दि­लो­भा­दी­नां म­ह­त्त्वा­च् च­त­न्नि­बं­ध­न­स्यै­व प­शु­व­धा­दे­र् ध­र्म­वि­रो­धो म­हा­ने­वे­ति च यु­क्तं व­क्तुं । न­न्व् अ­नं­त- नि­र्वा­ण­सु­ख­लो­भ­नि­बं­ध­न­स्य स्व­प­र­का­य­प­रि­ता­प­न­स्या­प्ये­वं ध- र्म­वि­रो­धः क­थं म­ह­त्त­मो न स्या­द् इ­ति चे­त् न­, यो­गि­नां­नि­र्वा- ण­सु­ख­श्र­द्धा­या­म् अ­पि लो­भा­भा­वा­द् इ­ति­, ब्रू­म­स् ते­षा­मा­त्म­स्व­रू­प- २­०प्र­ति­बं­धि­क­र्म­म­ल­वि­ग­मा­यै­व स­मा­धि­वि­शे­ष­प्र­वृ­त्तेः­क्व­चि­ल् लो­भ­मा- त्रे ऽ­पि नि­र्वा­ण­प्रा­प्ति­वि­रो­धा­त् । त­द् उ­क्त­म् — "­मो­क्षे ऽ­पि न­य­स्य कां­क्षा स मो­क्ष­म् अ­धि­ग­च्छ­ती­ति­" । त­र्हि या­ज्ञि­का­ना­म् अ­पि­प्र­त्य- ८­६वा­य­जि­हा­स­या नि­त्य­नै­मि­त्ति­क­यो­र् वे­द­वि­हि­त­योः­प्र­वृ­त्ते­र् न स्व- र्गा­दि­लो­भ­नि­बं­ध­न­त्व­म् इ­ति चे­त्­, कि­म् ए­वं खा­र­प­टि­का­नां­दौ­र्ग­त्य- जि­हा­स­या स­ध­न­व­धा­दि­षु प्र­वृ­त्ति­र्ध­न­लो­भ­नि­बं­ध­ना­ऽ­भि­धी­य­ते ? दौ­र्ग­त्य­जि­हा­सै­व ध­न­लो­भ इ­ति चे­त्­, प्र­त्य­वा­य­जि­हा­सै­व ०­५स्व­र्गा­दि­श्रे­यो­लो­भः क­थं न स्या­त् । न चै­वं यो­गि­नां सं­सा­र­का­र­ण­क्रो­ध­लो­भा­दि­नि­रा­चि­की­र्षै­व नि­श्रे­य­सो लो­भ इ­ति व­क्तुं यु­क्तं व्या­घा­ता­त्­, मो­क्षा­र्थि­नां स­र्व­त्रा­प्र­वृ­त्ते­र्न लो­भ­नि­बं­ध­ना प्र­वृ­त्ति­र् इ­ति वि­ष­मो ऽ­य­म् उ­प­न्या­सः । त­तः­सू­क्त- म् इ­द[­? ṃ­] प­शु­व­धा­दि­य­ज्ञ­वा­दि­नां वे­द­वा­क्या­नां बा­ध­क­म­नु­मा­नं­, प­शु- १­०व­धा­द­यः प्र­त्य­वा­य­हे­त­वः प्र­म­त्त­यो­गा­त्­, प्रा­णा­ति­पा­ता­दि­त्वा­त् स­ध­न­व­धा­दि­व­द् इ­ति । चै­त्या­ल­य­क­र­णा­दि­षु­ना­ना­प्रा­णि­ग­ण­प्रा- णा­ति­पा­ता­दि­भि­र् अ­ने­कां­त इ­ति चे­त्­, न प्र­म­त्त­यो­गा­द् इ­ति व­च- ना­त्­, न च चै­त्या­ल­य­क­र­णा­दि­षु प्र­म­त्त­यो­गो ऽ­स्ति स­म्य- क्त्व­व­र्ध­न­क्रि­या­याः स­मी­हि­त­त्वा­त्­, त­त्रा­ऽ­पि नि­दा­न­क­र­णे­प्र­त्य- १­५वा­य­हे­तु­त्व­स्या­भ्य­नु­ज्ञा­ना­त् प­क्षा­न्त­र­व­र्त्ति­त्वा­न् न तै­रे­नै­कां­ति­क- तो­द्भा­व­यि­तुं यु­क्ता । त­न् न वा­ध­व­र्जि­त­त्वे­ना­ऽ­पि­चो­द­ना­प्र­मा­णं बा­ध­क­स्य व्य­व­स्थि­तेः खा­र­प­टि­क­शा­स्त्र­व­त् अ­प्र­मा­ण­कं चो­च्चै­र् अ­ना­चा­र­प­थे­ष्व् अ­दो­षं नि­र्घो­ष­य­न्तः क­थं न­वि­भ्र­म­यं­ति मी­मां­स­काः । २­०इ­ति त्व­द्दृ­ष्टि­बा­ह्या­नां क­ष्ट­म् अ­नि­वा­र्यं त­त­स् त­म ए­व­प्र­रू­ढं या­ज्ञि­का­नां स­र्व­चे­ष्टि­त­म् इ­ति सू­र­यो नि­वे­द­य­न्ति — प्र­वृ­त्ति­र­क्तैः श­म­तु­ष्टि­रि­क्तै-८­७र् उ­पे­त्य हिं­सा­ऽ­भ्यु­द­या­ङ्ग­नि­ष्ठा । प्र­वृ­त्ति­तः शां­ति­र् अ­पि प्र­रू­ढं त­मः प­रे­षां त­व सु­प्र­भा­त­म् ॥ ३­८ ॥ टी­का — हिं­सा­नृ­त­स्ते­या­ब्र­ह्म­प­रि­ग्र­हे­षु नि­य­म­म् अं­त­रे­ण­प्र­क- ०­५र्षे­ण वृ­त्तिः प्र­वृ­त्ति­स् त­त्र र­क्ता मी­मां­स­का­स्त­था­ऽ­भि­नि­वे­शा­त् । तै­र् उ­पे­त्य प्र­वृ­त्तिं स्व­यं प्र­ति­प­द्य हिं­सा­भ्यु­द­य­क­स्य­स्व­र्गा­दे­र् अं­गं- का­र­णं नि­ष्ठा­, किं भू­तै­स् तैः श­म­तु­ष्टि­रि­क्तै­र् इ­ति­हे­तु­व­च­नं ते­न श­म- तु­ष्टि­रि­क्त­त्वा­द् इ­त्य् अ­र्थः­, क्रो­धा­दि­शा­न्तिः श­मः­, तु­ष्टिः­, स­न्तो­षः श­मे­न तु­ष्टिः श­म­तु­ष्टि­स् त­या रि­क्तै­र् इ­ति प्र­त्ये­यं । त­दे­त­त् प्र­रू­ढं १­०वृ­ह­त्त­मं त­मः प­रे­षां य­ज्ञ­वा­दि­ना­म् अ­ज्ञा­न­त्व­म् इ­त्य् अ­र्थः­, त­था­प्र­वृ- त्ति­तः शा­न्ति­र् अ­पि प्र­रू­ढं त­मः प­रे­षां त­स्याः­शां­ति­प्र­ति­प­क्षि- त्वा­त् । प्र­वृ­त्ति­र् हि रा­गा­द्यु­द्रे­क­स्य का­र­णं न पु­ना­रा­गा­दि­शा- न्ते­र् व्या­घा­ता­त् । स्या­न् म­तं­, ते­षां­, प्र­वृ­त्ति­र् द्वे­धा­, रा­गा­दि­हे­तुः­शां­ति­हे­तु­श् च । १­५त­त्र या वे­द­वा­क्ये­ना­वि­हि­ता सा रा­गा­द्यु­द­य­नि­मि­त्तं य­था ब्रा- ह्म­ण­व­ध­सु­रा­पा­ना­दि । वे­द­वि­हि­ता तु शां­ति­हे­तु­र् य­था य­ज्ञे­प­शु- व­धा­दि­स् त­स्या अ­दृ­ष्टा­र्थ­त्वा­त्क्रो­धा­द्यु­द­य­नि­बं­ध­न­त्वा­भा­वा­द् इ­ति । त­द् अ­प्य् अ­स­त् । वे­द­वि­हि­ता­याः प्र­वृ­त्तेः­शां­ति­हे­तु­त्व­नि­य­मा­नु­प­प­त्तेः अ­न्य­था मा­त­र­म् उ­पै­हि स्व­सा­र­म् उ­पै­ही­ति वे­द­वा­क्य­वि­हि­ता­या­मा­तृ- २­०स्व­सृ­ग­म­न­ल­क्ष­णा­याः प्र­वृ­त्तेः शां­ति­हे­तु­त्व­प्र­सं­गा­त् । वे­दा­वि­हि- ता­या­श् च प्र­वृ­त्तेः स­त्पा­त्र­दा­ना­दि­ल­क्ष­णा­याः­शां­ति­प्र­ति­प­क्ष­त्वा- ८­८प­त्तेः । अ­थ म­त­म् ए­त­त् — प­रं­प­र­या प्र­वृ­त्ति­र् अ­पि­शां­ति­हे­तु­र् उ­प­प­द्य­त ए­व य­था दे­व­ता­रा­ध­ना­दि­प्र­वृ­त्ति­र् इ­ति । त­द् अ­प्य् अ­सं­भा­व्यं­, वे­द­वि­हि- त­हिं­सा­दि­प्र­वृ­त्तेः­, प­रं­प­र­या शां­ति­हे­तु­त्वा­नु­प­प­त्तेः । न­च शा­न्त्य- र्थि­नः शां­ति­प्र­ति­कू­ले­षु हिं­सा­दि­षु व­र्त­मा­नाः­प्रे­क्षा­पू­र्व­का­रि­णः ०­५स्यु­र् म­दा­भा­वा­य म­द्य­पा­ने प्र­व­र्त्त­मा­न­ज­न­व­त् । स­त्पा­त्र­दा­न­दे­व­ता­र्च- ना­दि­षु स्व­य­म् अ­न­भि­सं­धि­त­सू­क्ष्म­प्रा­णि­व­धा­दि­प्र­वृ­त्ति­स् तु­प­रं­प­र­या शां­ति­हे­तु­र् उ­प­प­द्य­त ए­व­द­र्श­न­वि­शु­द्धि­प­रि­ग्र­ह­प­रि­त्या­ग­प्र­धा­न­त­या त­स्याः स­म­व­स्थि­त­त्वा­द् अ­न्य­था त­द­भा­व­वि­रो­धा­त् । इ­ति­सू­क्त- म् ए­त­त् प्र­वृ­त्ति­तः शां­ति­र् इ­ति व­च­नं म­हा­त­मो­वि­जृ­म्भि­तं­प­रे­षा- १­०म् इ­ति त­त­स् त­वै­व म­तं सु­प्र­भा­तं­स­क­ल­त­मो­नि­र­स­न­प­टी­य­स्त्वा- द् इ­ति सि­द्ध­म् । सा­म्प्र­तं म­ता­न्त­रं नि­रा­चि­की­र्ष­वः प्रा­हुः — शी­र्षो­प­हा­रा­दि­भि­र् आ­त्म­दुः­खै- र् दे­वा­न् कि­ला­रा­ध्य सु­खा­भि­गृ­द्धाः । १­५सि­द्ध्य­न्ति दो­षा­प­च­या­न­पे­क्षा यु­क्तं च ते­षां त्व­म् ऋ­षि­र् न ये­षा­म् ॥ ३­९ ॥ टी­का — शी­र्षो­प­हा­रः स्व­शि­रो­व­लि­श् छा­गा­दि­शि­रो­व­लि­र् वा । स आ­दि­र् ये­षां गु­ग्गु­ल­धा­र­ण­म­क­र­भो­ज­न­भृ­गु­प­त­न­प्र­का­रा­णां­ते शी- र्षो­प­हा­रा­द­य­स् तै­र् आ­त्म­दुः­खै­र् जी­व­दुः­ख­नि­मि­त्तै­र् दे­वा­न्य­क्ष­म­हे­श्व­रा­दी- २­०न् आ­रा­ध्य सि­ध्य­न्ति दो­षा­प­च­या­न­पे­क्षा दो­षा­प­च­य­म­न­पे­क्ष­मा­णाः सु­खा­भि­गृ­द्धाः का­म­सु­खा­दि­लो­लु­पाः कि­ले­ति सू­र­यः प्र­मा- ८­९णा­नु­प­प­न्न­त्वे­न रु­चिं प्र­का­श­य­न्ति । के­षां पु­न­रि­दं यु­क्त­म् इ­त्य् अ­भि- धी­य­ते — "­यु­क्तं च ते­षां त्व­म् ऋ­षि­र् न ये­षा­म्­" इ­ति । ये­षां न­त्व- म् ऋ­षि­र् गु­रु­र् वी­त­दो­षः स­र्व­ज्ञ­स्वा­मी न भ­व­सि ते­षा­म् ए­व­मि­थ्या­दृ­शां यु­क्तं उ­प­प­न्न­म् ए­वै­त­त् प्र­रू­ढं त­मो न पु­न­र् ये­षां त्वं­गु­रुः शु­द्धि- ०­५श­क्त्योः प­रां का­ष्ठा­म् अ­धि­ति­ष्ठ­न्न् अ­भि­म­तो ऽ­सि ते­षां­स­भ्य­ग्दृ­ष्टी- नां हिं­सा­दि­वि­र­ति­चे­त­सां द­या­द­म् अ­त्या­ग­स­मा­धि­नि­ष्ठं­त्व­दी­यं म- त­म् अ­द्वी­ती­यं प्र­ति­प­द्य­मा­ना­नां­न­य­प्र­मा­ण­वि­नि­श्चि­त­प­र­मा­र्थ­य­था­व- ता­रि­जी­वा­दि­त­त्त्वा­र्थ­प्र­ति­प­त्ति­कु­श­ल­म­न­सां प्र­मा­द­तो­ऽ­श­क्ति­तो वा । क्व­चि­त् प्र­वृ­त्ति­म् आ­च­र­ता­म् अ­पि ते­षां­त­त्रा­भि­नि­वे­श­पा­शा­न­व­का­शा­त् । १­०त­द् इ­त्थं स­मं­त­दो­षं म­त­म् अ­न्य­दी­यं सं­क्षे­प­तो द­र्शि­त­म् । वि­स्त­र- तो दे­वा­ग­मे त­स्य स­म­न्त­भ­द्र­स्वा­मि­भिः प्र­ति­पा­द­ना­त्­"­भा­वै­का- न्ते प­दा­र्था­ना­" मि­त्या­दि­ना । त­त ए­व त्व­दी­यं म­त­म­द्वि­ती­य­म् इ­ति च स­मा­स­तो व्य­व­स्थि­तं । व्या­स­तो दे­वा­ग­मे ए­व त­स्य त- था व्य­व­स्था­पि­त­त्वा­त्­, "­क­थ­ञ्चि­त् ते स­दे­वे­ष्टं क­थं­चि­द­स­द् ए­व १­५त­द्­" इ­त्या­दि­ना त­थै­व स्वा­मि­भि­र् अ­भि­धा­ना­त् । स्तो­त्रे यु­क्त्य­नु­शा­स­ने जि­न­प­ते­र् वी­र­स्य निः­शे­ष­तः सं­प्रा­प्त­स्य वि­शु­द्धि­श­क्ति­प­द­वीं का­ष्ठां प­रा­मा­श्रि­ता­म् । नि­र्णी­तं म­त­म् अ­द्वि­ती­य­म् अ­म­लं सं­क्षे­प­तो ऽ­पा­कृ­तं त­द् वा­ह्यं वि­त­थं म­तं च स­क­लं स­द्धी­ध­नै­र् बु­ध्य­ता­म् ॥ २­०इ­ति यु­क्त्य­नु­शा­स­ने प­र­मे­ष्ठि­स्तो­त्रे प्र­थ­मः प्र­स्ता­वः । ९­०अ­थ भे­दा­भे­दा­त्म­कं सा­मा­न्य­वि­शे­षा­त्म­क­म­र्थ­त­त्त्वं म­दी­यं म­त­म् अ­द्वि­ती­यं न­य­प्र­मा­ण­प्र­कृ­तां­ज­सा­र्थ­त्वा­द् अ­स्तु ना­म­के­व­लं सा­मा- न्य­नि­ष्ठाः वि­शे­षाः स्यु­र् वि­शे­ष­नि­ष्ठं वा सा­मा­न्यं स्या­दु­भ­यं वा प­र­स्प­र­नि­ष्ठ­म् इ­ति भ­ग­व­त्प­र्य­नु­यो­गे सू­र­यः प्रा­हुः — ०­५"­सा­मा­न्य­नि­ष्ठा वि­वि­धा वि­शे­षाः­" इ­ति सा­मा­न्यं द्वि­वि­ध­म् ऊ­र्ध्व­ता­सा­मा­न्यं ति­र्य­क्सा­मा­न्यं चे­ति । त­त्रो­र्ध्व­ता­सा­मा­न्यं क्र­म­भा­वि­षु प­र्या­ये­ष्व् ए­क­त्वा­न्व­य­प्र­त्य­ग्रा­ह्यं द्र­व्यं । ति­र्य­क्सा­मा­न्यं ना­ना­द्र­व्ये­षु प­र्या­ये­षु च सा­दृ­श्य­प्र­त्य­य­ग्रा­ह्यं­स­दृ­श­प­रि­णा­म­रू­पं । त­त्र सा­मा­न्ये नि­ष्ठा प­रि­स­मा­प्ति­र् ये­षां ते सा­मा­न्य­नि­ष्ठाः । के ते ? १­०वि­शे­षाः प­र्या­याः । किं प्र­का­राः ? वि­वि­धाः के­चि­त् क्र­म­भु­वः के­चि­त् स­ह­भु­व ए­क­द्र­व्य­वृ­त्त­यः । त­त्र क्र­म­भु­वः­प­रि­स्पं­द­रू­पा उ­त्क्षे­प­णा­द­यः­, अ­प­रि­स्पं­दा­त्म­काः सा­धा­र­णाः सा­धा­र­णा­सा­धा- र­णा­श् च अ­सा­धा­र­णा­श् चे­ति त्रि­वि­धाः । सा­धा­र­ण­ध­र्माः­स­त्त्व­प्र­मे- य­त्वा­द­यः­, सा­धा­र­णा­सा­धा­र­णाः द्र­व्य­त्व­जी­व­त्वा­द­यः­, अ­सा­धा- १­५र­णाः प्र­ति­द्र­व्यं प्र­भि­द्य­मा­नाः प्र­ति­नि­य­ता अ­र्थ­प­र्या­या­इ­ति वि­वि­ध­प्र­का­रा वि­शे­षा ए­क­द्र­व्य­नि­ष्ठ­त्वा­दू­र्ध्व­ता­सा­मा­न्य­नि­ष्ठा- स् त­द्व्य­ति­रे­के­णा­सं­भा­व्य­मा­न­त्वा­त् । न­न्व् ए­वं वि­धं­वि­शे­ष­नि­ष्ठं सा- मा­न्यं क­स्मा­न् न स्या­द् इ­ति चे­त्­, न­, क­स्य­चि­द् वि­शे­ष­स्या­पा­ये­ऽ­पि सा­मा­न्य­स्य वि­शे­षा­न्त­रे­षू­प­ल­ब्धेः­स­र्व­वि­शे­ष­नि­ष्ठ­त्व­वि­रो­धा­त् । २­०क­ति­प­य­वि­शे­ष­नि­ष्ठ­त्वे तु सा­मा­न्य­स्य त­द­न्य­वि­शे­षा­णां निः- सा­मा­न्य­त्व­प्र­सं­गा­त् । वि­न­ष्टा­नु­त्प­न्न­वि­शे­ष­नि­ष्ठ­त्वे­सा­मा­न्य­स्य वि- ना­शा­नु­त्पा­द­प्र­सं­गो व्या­ह­तः प्र­स­ज्ये­त । वि­शे­षा­णां वि­ना­शे­ऽ­पि ९­१सा­मा­न्य­स्या­वि­ना­शे­ना­ग­त­त्वे ऽ­पि व­र्त्त­मा­न­त्वे च­वि­रु­द्ध­ध­र्मा­ध्या- सा­त् भे­द­प्र­सं­गा­न् न वि­शे­ष­नि­ष्ठ­त्वं सा­मा­न्य­स्य­प्र­स­ज्ये­ता­ति­प्र- सं­गा­त् । वि­शे­षे­षु व्य­क्ति­रू­पे­षु द्र­व्य­गु­ण­क­र्म­सु सा­मा­न्य­स्य­स­म- वा­या­द् वि­शे­ष­नि­ष्ठं सा­मा­न्य­म् इ­ति चे­त् न­, त­स्य­ति­र्य­क्सा­मा­न्य­रू­प- ०­५त्वा­त्­, न चै­त­द् अ­पि वि­शे­ष­नि­ष्ठं द्र­व्य­त्व­स्य­स­क­ल­द्र­व्य­व्य­क्ति­नि­ष्ठ­त्वे का­र्य­द्र­व्य­व्य­क्ति­वि­ना­श­प्र­सं­गा­त्क­ति­प­य­द्र­व्य­व्य­क्ति­नि­ष्ठ­त्वे द्र­व्य- व्य­क्त्यं­त­रा­णां निः­सा­मा­न्य­त्व­प्र­सं­ग­स्य त­द­व­स्थ­त्वा­त् । नि­त्य- स­र्व­ग­त­त्वा­त् सा­मा­न्य­स्या­य­म­दो­ष इ­ति चे­त्­, न­, स­र्व­व्य­क्ती­नां नि­त्य­त्व­प्र­सं­गा­त् त­त्र नि­त्य­सा­मा­न्य­स्य नि­ष्ठ­ना­त् । य­दि­पु­न- १­०र् व्या­प­कं सा­मा­न्यं (व्य­क्ती­नां) व्या­प्या­स् तु व्य­क्त­य­स् त­तो­व्या­प्या- भा­वे ऽ­पि व्या­प­क­स्य स­द्भा­वा­वि­रो­धा­त् स­त्य् अ­पि नि­त्ये सा­मा­न्ये व्य­क्ती­ना­म् अ­भा­वा­वि­रो­धा­न् न नि­त्य­ता­प­त्ति­र् इ­ति म­त­म् त­दा सा­मा­न्य­नि­ष्ठा ए­व वि­शे­षाः स्यु­र् अ­व­स्थि­ते सा­मा­न्ये वि­शे­षा­णा­मु- त्पा­दा­द् वि­ना­शा­च् चे­ति सि­द्धाः सा­मा­न्य­नि­ष्ठा वि­वि­धा वि­शे­षाः­, १­५न पु­न­र्वि­शे­ष­नि­ष्ठं सा­मा­न्यं । ए­ते­न प­र­स्प­र­नि­ष्ठ­मु­भ­य­म् इ­त्य् अ­पि प­क्षः प्र­ति­क्षि­प्तः । य­दि सा­मा­न्य­नि­ष्ठा वि­शे­षा­स् त­दा प­दं किं वि­शे­षं न­य­ते सा­मा­न्यं वा त­द् उ­भ­यं वा­ऽ­नु­भ­यं वे­ति शं­का­या­म् इ­द­म­भि­धी­य­ते सू­रि­भिः — "­प­दं वि­शे­षा­न्त­र­प­क्ष­पा­ति­" वि­शे­षं न­य­त इ­ति २­०वि­शे­षो द्र­व्य­गु­ण­क­र्म­भे­दा­त् त्रि­वि­धः । त­त्र द्न­व्ये­प्र­व­र्त्त­मा­नं प­दं द्र­व्य­द्वा­रे­ण वि­शे­षां­त­रं गु­णं क­र्म वा स्वी­क­रो­ती­ति­वि­शे- षा­न्त­र­प­क्ष­पा­ति­, प­क्ष­पा­तो हि स्वी­का­रः प­रि­ग्र­हः सो­ऽ­स्या­स्ती­ति ९­२प­क्ष­पा­ति वि­शे­षां­त­रे प­क्ष­पा­ति वि­शे­षा­न्त­र­प­क्ष­पा­ति । य­था दं­डी- ति­प­दं सं­यो­गि­द्र­व्य­द्वा­रे­ण द्र­व्ये दे­व­द­त्ता­दौ­प्र­व­र्त­मा­नं गु­ण­म् अ­पि दं­ड­पु­रु­ष­सं­यो­ग­ल­क्ष­णं प­रि­गृ­ह्णा­ति­, क­र्म च दं­ड­ग­तं­पु­रु­ष­ग­तं च प­रि­स्प­न्द­ल­क्ष­णं वि­शे­षा­न्त­रं स्वी­क­रो­ती­ति । त­द­स्वी­का­र­णे­दं- ०­५डी­ति­प­द­स्य द्र­व्ये प्र­वृ­त्ति­वि­रो­धा­त् । त­था वि­षा­णी­ति प­दं­स­म­वा- यि­द्र­व्य­वि­ष­यं स­म­वा­यि­वि­षा­णि­द्वा­रे­ण­, ग­वा­दि­स­म­वा­यि­नि­प्र­व- र्त­मा­न­त्वा­त् । त­त्र च वि­षा­णि­द्र­व्ये प्र­व­र्त्त­मा­नं­त­द्गु­ण­म­पि वि­शे- षां­त­रं ध­व­ला­दि गृ­ह्णा­त्य् ए­व­, क्रि­यां च वि­शे­षां­त­रं­ग­वा­दि­ग­तं वि­षा­ण­ग­तं वा स्वी­का­रो­त्य् ए­वे­ति वि­शे­षां­त­र­प­क्ष­पा­ती­त्य् उ­च्य­ते । १­०त­था शु­क्ल इ­ति प­दं­, गु­ण­द्वा­रे­ण द्र­व्ये प्र­व­र्त्त­मा­नं­गु­ण­वि­ष­य­तां स्वी­कु­र्व­त् त­द­न्व­य­द्र­व्यं वि­शे­षां­त­रं प­रि­गृ­ह्णा­ती­ति­वि­शे­षा­न्त­र­प­क्ष- पा­ति । त­ता च­र­ती­ति प­दं क्रि­या­द्वा­रे­ण द्र­व्ये­प्र­व­र्त्त­मा­नं क्रि- या­वि­ष­य­तां प्र­ति­प­द्य­मा­न­म् अ­पि वि­शे­षां­त­रं­त­दा­धा­र­द्र­व्यं त­दे­का- र्थ­स­म­वा­यि क­र्म च स्वी­क­रो­ती­ति वि­शे­षां­त­र­प­क्ष­पा­ति­सि­द्धं­, १­५वि­शे­षं न­य­त इ­ति द्र­व्यं गु­णं क­र्म च न­य­ते प्रा­प­य­ती­त्य­र्थः । च­तु­र्वि­धं हि प­दं ना­मा­ख्या­त­नि­पा­तो­प­स­र्ग­भे­दा­त् के­चि- द् अ­मं­स­त । क­र्म­प्र­व­च­नी­यं च प­द­म् इ­ति­प­चं[­? पं­च­]वि­ध­म् अ­न्ये । त­त्र ना­म प­दं किं­चि­द् द्र­व्य­म­भि­ध­त्ते गु­णं वा­, त­द्व­न्नि­पा­त­प­दं । आ­ख्या- त­प­दं तु क्रि­य­म् अ­भि­द­धा­ति त­था चो­प­स­र्ग­प­दं त­स्य­क्रि­यो- २­०द्यो­त­क­त्वा­त् । क­र्म­प्र­व­च­नी­य­प­दं तु पा­रि­भा­षि­कं क­र्मे­ति­सं- प्र­ति­प­द्य­ते । त­द् ए­वं सु­प्ति­ङ­न्त­वि­क­ल्पा­द् वि­वि­ध­म् अ­पि­प­दं चा­तु­र्वि­ध्यं पां­च­वि­ध्यं वा स­मा­स्क­न्द­द्वि­शे­षां­त­र­वृ­त्ति­स­द्वि­शे­षं न­य­ते­स­मा­न- ९­३भा­वं स­मा­न­त्व­म् इ­ति । न­य­ते­र् द्वि­क­र्म­क­त्वा­द­भि­स­बं­धः क­र्त्त­व्य­स् त­द् अ- ने­न प्र­धा­न­भा­वे­न द्र­व्या­दि­व्य­क्ति­रू­पं वि­शे­षं गु­णी­भू­तं­सा­मा­न्यं प­दं प्र­ति­पा­द­य­ती­त्य् अ­भि­हि­त­म् । अ­न्य­त्प­दं जा­ति­वि­ष­यं­स­मा­न­भा­वं सा­मा­न्यं वि­शे­षं न­य­ते य­था गौ­र् इ­ति प­दं­गो­त्व­जा­ति­द्वा­रे­ण ०­५द्र­व्ये प्र­व­र्त्त­मा­नं जा­ति­प­दं स्वा­श्र­य­भू­त­द्र­व्य­वि­शे­ष­म­पि सा­मा­न्य- रू­पं प्रा­प­य­ति त­था गु­ण­त्व­जा­ति­प­दं गु­ण­त्व­जा­ति­द्वा­रे­ण­गु­णे व­र्त्त­मा­नं गु­ण­म् अ­पि स्वा­श्र­यं वि­शे­षं जा­ति­रू­प­तां न­य­ते । त­था क­र्म­त्व­जा­ति­प­दं क­र्म­त्व­जा­ति­द्वा­रे­ण क­र्म­णि प्र­व­र्त­मा­नं­क­र्मा­पि स्वा­धि­क­र­णं वि­शे­षं स­मा­न­भा­वं न­य­ते । कु­त इ­त्य् उ­च्य­ते­, "­अ- १­०न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तः­" इ­ति अ­न्त­र्ग­तं वि­शे­षां­त­र­म् अ­स्ये­त्यं­त­र्वि- शे­षा­न्त­रः स­मा­न­भा­वः स­मा­न­प­रि­णा­म­स् त­त्र वृ­त्तेः­प्र­व­र्त्त­ना- त् प­द­स्ये­त्य् अ­र्थ­व­शा­द् वि­भ­क्ति­प­रि­णा­मः । त­द् ए­ते­न­प्र­धा­न­भू­त­सा­मा- न्यं गु­णी­भू­तं वि­शे­षं प­दं प्र­का­श­य­ती­ति नि­ग­दि­तं । त­तो­नि­र्वि- शे­ष­म् ए­व प­द न न­य­ते सा­मा­न्यं नि­र­पे­क्षं त­स्या­सं­भा­वा­त्ख­र- १­५वि­षा­ण­व­द् इ­ति न व्य­क्ति­वा­दे प­दा­र्थः स­ग­च्छ­ते त­त्र­त­स्या­स- त्य­त्व­प्र­सं­गा­त् । ना­ऽ­पि सा­मा­न्यं के­व­लं वि­शे­ष­नि­र­पे­क्षं­प­दं प्र­का­श­य­ति त­स्या­ऽ­प्य् अ­सं­भ­वा­त् कू­र्म­रो­गा­दि­व­द् इ­ति । न­जा­ति­र् वा व्य­क्ति­र् वा­ऽ­स्य प­दा­र्थः स­म­व­ति­ष्ठ­ते त­स्या­पि त­न्मा­त्रे­प्र­व­र्त्त­मा­न- स्या­स­त्य­ता­प­त्तेः । न च प­र­स्प­रा­नि­र­पे­क्ष­म् उ­भ­यं­प­दा­र्थ­स् त­स्या- २­०प्य् अ­प्र­ती­य­मा­न­त्वा­त् वं­ध्या­पु­त्रा­दि­व­त् । त­त्र­प्र­व­र्त्त­मा­न­स्य प­द- स्या­य­था­र्थ­त्व­प्र­स­क्तेः । न चा­प्य् अ­नु­भ­यं प­द­म् आ­वे­द­य­ति­त­स्या­प्य् अ­न्य- था वृ­त्ति­मा­त्र­स्या­व­स्तु­भू­त­स्य प्र­ति­पा­द­ने प­दा­त्प्र­वृ­त्ति­वि­रो­धा­त् । ९­४जा­त्य­न्त­रं तु सा­मा­न्य­वि­शे­षा­त्म­कं व­स्तु­प्र­धा­न­गु­ण­भा­वे­न प­दं प्र­का­श­य­त् य­था­र्थ­तां ना­ति­क्रा­म­ति प्र­ति­प­त्तुः­प्र­वृ­त्ति­प्रा­प्ति­घ­ट­ना­त् प्र­त्य­क्षा­दि­प्र­मा­णा­द् इ­वे­ति दे­वा­ग­म­प­द्य­वा­र्ति­का­लं­का­रे­नि­रू­पि- त­प्रा­य­म् । त­द्य­था — ०­५सा­मा­न्य­नि­ष्ठा वि­वि­धा वि­शे­षाः प­दं वि­शे­षां­त­र­प­क्ष­पा­ति । अ­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तो ऽ­न्य- त् स­मा­न­भा­वं न­य­ते वि­शे­ष­म् ॥ ४­० ॥ इ­ति वृ­त्तं खं­ड­शो व्या­ख्या­त­म् । १­०अ­थ­वा प­दं किं­चि­द् वि­शे­षं सं­के­त­का­ल­व­र्ति­नं­स­मा­न­भा­वं न­य­ते कु­तो य­स्मा­द् वि­शे­षा­न्त­र­प­क्ष­पा­ति­, सं­के­त­का­ल­व­र्ति­नो­वि- शे­षा­द् अ­व्य­व­हा­र­का­ल­व­र्ति­वि­शे­षो ऽ­न्यो वि­शे­षां­त­रं­त­त्प­क्ष­पा­ति- त्वा­द् इ­त्य् अ­र्थः । अ­न्य­त्प­दं स­मा­न­भा­व­म् अ­पि वि­शे­षं न­य­ते­क­स्मा- द् अ­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­तः­, वि­शे­षा­न्त­रा­णा­म् अ­न्तः­अ­न्त­र्वि­शे­षा- १­५न्त­रं । अं­तः­श­ब्द­स्य पू­र्व­नि­पा­तो "­अ­न्त­रा­दे­ष्ठ­ण्­" इ­ति­ज्ञा­प­का- द् अ­न्त­र्मु­हू­र्त्त­व­त् । अ­न्त­र्वि­शे­षा­न्त­रे वृ­त्ति­र­न्त­र्वि­शे­षा­न्त­र­वृ­त्ति­स् त­तो वि­शे­षा­न्त­रा­णां सं­के­त­स­म­य­व­र्त्ति­सा­मा­न्य­वि­शे­ष­ण­वि­शे­षे­भ्यो­ऽ- न्ये­षां वि­शे­षा­णा­म् अ­न्त­र्वृ­त्ति­त्त्वा­द् वि­शे­षा­न्त­रा­द्व्[­? ब्­]अ­हि­र्भा­वा­द् इ­त्य् अ­र्थः । कु­तः ? पु­नः किं­चि­त् प­दं वि­शे­षे द्र­व्या­दौ प्र­व­र्त्त­मा­नं­तं वि­शे­षं २­०सा­मा­न्य­रू­प­तां न­य­ते प­र­न्तु सा­मा­न्ये प्र­व­र्त्त­मा­नं­द्र­व्य­त्वा­दौ सा­मा­न्य­म् अ­पि वि­शे­ष­रू­प­तां प्रा­प­य­ती­ति चे­त्­, य­तः सा­मा­न्य- ९­५नि­ष्ठा वि­वि­धा वि­शे­षा इ­त्य् उ­प­प­त्ति­र् अ­भि­हि­ता य­स्मा­त्सा­मा­न्ये नि­ष्ठा वि­शे­षा­णां त­स्मा­त् प­दं वि­शे­षं सा­मा­न्य­रू­प­तां न­य­ते­य- स्मा­च् च सा­मा­न्य­म् अ­पि प­दं वि­शे­षं न­य­त इ­त्य् अ­र्थः । किं पु­न­स् त­त्प­दं व्[­? ब्­]अ­हि­र्भू­तं व­र्णा­त्म­क­म­न्त­र्भू­तं वा चि­दा­त्म- ०­५कि­म् इ­ति शं­का­यां प­द­स्य वि­शे­ष­ण­म् अ­न्त­र् इ­ति । ते­नै­वं­व्या­ख्या- य­ते — य­द् अ­न्तः­प­दं ज्ञा­ना­त्म­कं त­द् अ­न्य­द् ए­व­व­र्णा­त्म­क­प­दा­त् वि­शे- षां­त­र­वृ­त्ति­तो वि­शे­षा­न्त­र­प­क्ष­पा­ति स­द्वि­शे­षं स­मा­न­भा­वं­न­य­ते न पु­न­र् व­र्ण­स­मू­ह­ल­क्ष­णं व­र्णा­ना­म् उ­त्प­न्ना­प­व­र्गि­त्वा­त्स­मू­हा­नु­प­प­त्तेः प­द­स्यै­वा­सं­भ­वा­त् । व­र्ण­नि­त्य­ता­या­म् अ­पि त­द­भि­व्य­क्ते­र­नि­त्य­त्वा­द् अ- १­०भि­व्य­क्त­व­र्ण­स­मू­हा­त्म­कं प­दं न सं­भा­व­यि­तुं श­क्यं­, गौ­र् इ­ति प­दे ग­का­रा­भि­व्य­क्ति­का­ले त­द­व­य­व­भू­त­यो­र् औ­का­र­वि­स­र्ग­यो­र­भि­व्य- क्त्य­भा­वा­त् त­द­भि­व्य­क्ति­का­ले च ग­का­रा­भि­व्य­क्ते­र् वि­ना­शा­त् । न चा­भि­व्य­क्ता­न् अ­भि­व्य­क्त­व­र्णा­नां स­मू­हः सं­भ­व­ति । य­दि­पु­नः क्र­मे- णो­त्प­न्ना­ना­म् अ­भि­व्य­क्ता­नां वा बु­द्धौ वि­प­रि­व­र्त­मा­ना­नां­क्र­म­वि­शे- १­५षा­त्म­कः स­मू­हः प­द­म् इ­त्य् अ­भि­धी­य­ते त­दा­ऽ­प्ये­क­व­र्ण­बु­द्धि­का­ले व­र्णा­न्त­र­बु­द्धे­र् अ­नु­त्प­त्ते­र् उ­त्त­र­व­र्ण­बु­द्धे­र् उ­त्प­त्ति­का­ले­च पू­र्व­व­र्ण­बु­द्धेः प्र­ध्वं­सा­न्ने­क­बु­द्धौ व­र्णा­नां ना­ना­त्म­नां वि­प­रि­व­र्त्त­नं­सं­भ­व­ति । न चै­का बु­द्धि­र् ना­ना­क्रं­म­व­र्त्त्यै­क­व­र्ण­का­ल­व्या­पि­नी­सं­भ­व­ति त­स्याः का­ला­न्त­र­स्था­यि­त्वा­सं­भ­वा­त् । बु­द्धि­ज­नि­त­सं­स्का­रः­का­ला­न्त­र- २­०स्था­यी­ति चे­त्­, न­, ना­ना­व­र्ण­वि­ज्ञा­न­ज­नि­त­सं­स्का­रा­णां क्र­म- भु­वां व­र्ण­स्म­र­ण­ज­न­य­ता­म् अ­स­त्क­ल्प­त्वा­त्­, ज­न­य­तां तु न­यु­ग­प­त् स्म­र­णं सं­भ­व­ति­, क्र­म­तो व­र्ण­स्म­र­ण­सं­भ­वे ऽ­पि­नै­क­व­र्ण­स्म­र­ण­का- ९­६ले व­र्णा­न्त­र­स्म­र­ण­म् अ­स्ति वि­रो­धा­त् कु­तः­स्म­र्य­मा­णा­ना­म् अ­पि व­र्णा­नां स­मू­हः­, त­त ए­व प­द­स्फो­टः­प­दा­र्थ­प्र­ति­प­त्ति­नि­मि­त्तं­, व­र्णा­नां प्र­त्ये­क­म् अ­र्थ­प्र­ति­प­त्ति­नि­मि­त्त­त्वे­व­र्णा­न्त­र­वै­य­र्थ्य­प्र­सं­गा­त् स- मू­ह­स्या­सं­भ­वा­त् त­द्बु­द्धि­स्म­र­ण­स­मू­ह­व­द् इ­त्य् अ­प­रे । ते­षा­म­पि प­द- ०­५स्फो­टो नि­त्यो नि­रं­शः स­र्व­ग­तो ऽ­मू­र्तः कि­म् अ­न­भि­व्य­क्त­ए­वा­र्थ­प्र­ति- प­त्ति­हे­तु­र् अ­भि­व्य­क्तो वा ? प्र­थ­म­प­क्षे­व­र्णो­च्चा­र­णा­न­र्थ­क्यं स­र्व- दा स­र्व­त्र स­र्व­था­ऽ­प्र­ति­ह­ता­र्थ­प्र­ति­प­त्तिः प्र­स­ज्ये­त ? क­दा­चि­त् क्व- चि­त् क­थं­चि­द् अ­सं­भ­वा­भा­वा­त् । द्वि­ती­य­प­क्षे तु प­द­स्फो­टो­ऽ­भि­व्य- ज्य­मा­नः प्र­त्ये­कं व­र्णे­ना­भि­व्य­ज्य­ते व­र्ण­स­मू­हे­न वा ? य­दि प्र­त्ये­कं १­०व­र्णे­ना­भि­व्य­ज्य­ते त­दै­क­व­र्णे­न स­र्वा­त्म­नां­त­स्या­भि­व्य­क्त­त्वा­त् स­र्व­त्र स­र्व­था व­र्णा­न्त­रो­च्चा­र­ण­वै­य­र्थ्यं क­थं­वि­नि­वा­र्ये­त ? । प­दा­र्था­न्त­र­प्र­ति­प­त्ति­व्य­व­च्छे­दा­र्थ­त्वा­द्व­र्णा­न्त­रो­च्चा­र­ण­स्य न वै- य­र्थ्य­म् इ­ति चे­त् न­, व­र्णा­न्त­रो­च्चा­र­णा­द् अ­पि­प­दा­र्था­न्त­र­प्र­ति- प­त्ते­र् ए­वा­नु­षं­गा­त्­, य­था हि गौ­र् इ­ति प­द­स्या­र्थो­ग­का­रो­च्चा­र­णा- १­५त् प्र­ती­ये­त त­थौ­का­रो­च्चा­र­ण­दौ­श­न­स इ­ति प­द­स्या­र्थः­प्र­ति­प­द्ये­ता- द्ये­न ग­का­रे­ण गौ­र् इ­ति प­द­स्ये­व प्र­थ­म­मौ­का­रे­णौ­श­न­सै­ति प­द­स्य स्फो­ट­स्या­भि­व्य­क्तेः । त­था च गौ­र् इ­ति प­दा­द् ए­व­गौ­र् औ- श­न­स इ­ति वा­क्या­र्थ­प्र­ति­प­त्तिः प्र­स­ज्ये­त­, सं­श­यो वा स्या­त् । कि­म् ए­क­प­द­स्फो­टा­भि­व्य­क्त­ये­, ग­का­रा­द्य­ने­क­व­र्णो­च्चा­र­णं­प­दां- २­०त­र­स्फो­ट­व्य­व­च्छे­दे­न­, किं­वा­ऽ­ने­क­प­द­स्फो­टा­भि­व्य­क्त­ये­ग­का- रा­द्य­ने­क­व­र्णो­च्चा­र­ण­म् इ­ति त­तो नै­के­नै­व व­र्णे­न­प­द­स्फो­ट­स्य स- र्वा­त्म­ना­ऽ­भि­व्य­क्ति­र् घ­ट­ते । ना­ऽ­प्य् ए­क­दे­शे­न­सां­श­त्व­प्र­सं­गा­त्­, ९­७सां­श­स्य च स्वां­शे­भ्यो ऽ­न­र्था­न्त­र­त्वे­ना­ना­त्व­प्र­सं­गो ना­ना- व­य­वे­भ्यो­न­र्था­न्त­र­स्यै­क­त्व­वि­रो­धा­त् । ए­क­स्मा­द­न­र्था­न्त­र­भू­ता­नां ना­ना­व­य­वा­नां ना­ना­त्व­वि­रो­ध­व­त् । स्वां­शे­भ्यो ऽ­र्था­न्त­र­त्वे त­स्या­न­भि­व्य­क्ति­प्र­स­क्ति­स् त­तो भि­न्ना­ना­म् ए­वां­शा­नां­ना­ना­व­र्णै­र् अ- ०­५भि­व्य­क्ति­त्वा­त् । य­दि पु­न­र्ना­ना­व­र्णा­भि­व्य­क्तैः­प­ट­स्फो­ट­स्यां- शै­र् अ­भि­व्य­क्ति­र् अ­भि­धी­य­ते­त­दै­क­व­र्णा­भि­व्य­क्त­प­द­स्फो­टा­व­य­वे­न स­र्वा­त्म­ना प­द­स्फो­ट­स्या­भि­व्य­क्तौ­व­र्णा­न्त­रा­भि­व्य­क्त­त­द­व­य­व- वै­य­र्थ्य­म् आ­स­ज्ये­त­, त­स्यै­क­दे­शे­ना­ऽ­भि­व्य­क्तौ­ना­ना­व­य­व­त्व­म् अ­व­य­वा- न्त­रै­र् इ­ति­, ते­भ्यो ऽ­पि­त­स्या­न­र्था­न्त­र­त्वा­र्था­न्त­र­त्व­वि­क­ल्प­यो­स् त­द् ए- १­०व दू­ष­ण­म् अ­न­व­स्था च दु­र्नि­वा­रा स्या­त् । य­दि व­र्ण­स­मू­हे­न­प­द- स्फो­टो ऽ­भि­व्य­ज्य­त इ­ति म­तं­, त­दा­पि क्ष­ण­प्र­ध्वं­सि­नां­व­र्णा­नां क­थं स­मू­हः सि­द्ध्ये­त् यो ऽ­भि­व्यं­ज­कः स्या­त्­, नि­त्या­ना­म् अ­पि व­र्णा­ना­म् अ­न­भि­व्य­क्ता­नां स­मू­हो न व्यं­ज­कः­स­र्व­दा­भि­व्य­क्ति- प्र­सं­गा­त् । अ­भि­व्य­क्ता­नां तु स­मू­हो न सं­भ­व­त्य् ए­व­त­दे­क­व­र्णा­भि- १­५व्य­क्ति­स­म­ये व­र्णा­न्त­रा­भि­व्य­क्त्य­यो­गा­त्­, व्य­क्ता­व्य­क्ता­त्म­का­नां तु व­र्णा­नां स­मू­हो न प­द­स्फो­ट­स्या­भि­व्यं­ज­कः स्या­त् त­दु- भ­य­दो­षा­नु­षं­गा­त् । स्या­न् म­तं­, पू­र्व­पू­र्व­व­र्ण­श्र­व­ण­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो­ऽ- न्त्य­व­र्ण­श्र­व­ण­ज्ञा­ना­नं­त­रं प­द­स्फो­ट­स्या­भि­व्य­क्तेः­प­दा­र्थ­प्र­ति­प­त्ति- २­०र् इ­ति । त­द् अ­प्य् अ­स­त् । त­थै­व प­दा­र्थ­प्र­ति­प­त्ति­सि­द्धेः­स्फो­ट­प­रि­क­ल्प- ना­न­र्थ­क्या­त् । चि­दा­त्म­व्य­ति­र् ए­के­ण त­त्त्वां­त­र­स्य­स्फो­ट­स्या­र्थ­प्र­का- श­न­सा­म­र्थ्या­नु­प­प­त्तेः । स ए­व चि­दा­त्मा वि­शि­ष्ट­श­क्तिः स्फो- ९­८टो ऽ­स्तु "­स्फो­ट­ति प्र­क­टी­भ­व­त्य­र्थो ऽ­स्मि­न्न् इ­ति­स्फो­ट­" श् चि­दा­त्मा­, प­दा­र्थ­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शि­ष्टः­प­द­स्फो­टो­, वा- क्या­र्थ­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शि­ष्टो वा­क्य­स्फो­टै­ति प्र­क­र­णा­ह्नि­का­ध्या­य­शा­स्त्र­म­हा­शा­स्त्रा­दि­रं­ग­प्र­वि­ष्टां­ग­वा­ह्य­वि­क­ल्पः ०­५स्फो­टः प्र­सि­द्धो भ­व­ति­, भा­व­श्रु­त­ज्ञा­न­प­रि­ण­त­स्या­त्म­न­स्त­था­भि- धा­ना­वि­रो­धा­त् । न हि नि­र­ति­श­य­नि­त्यै­का­न्त­स्व­भा­वो ऽ­य­मा­त्मा ना­ना­र्थ­ग्र­ह­ण­प­रि­णा­म­वि­रो­धा­न्नि­र­न्व­य­वि­न­श्व­र­क्ष­णि­क­चि­त्त­व­त् क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् । ना­पि­सा­ति­श­य­नि­त्यै­का­न्त­स्व­भा­वो­त्य- न्ता­र्था­न्त­र­भू­तै­र् अ­ति­श­यैः सं­बं­धा­नु­प­प­त्तेः । ज्ञा­ना­दि­प­रि­णा­मा­ना­म् आ- १­०त्म­नि स­म­वा­य­सं­बं­ध इ­ति चे­त् न­, त­स्य­क­थं­चि­त्ता­दा­त्म्य­व्य­ति­र् ए­के- ण प­दा­र्था­न्त­र­स्या­सं­भ­वा­त् । प­रि­णा­मि­न् अ­स्तु प्र­मा­ण­ब­ला­दे­व स्थि­त- स्या­त्म­नो ना­ना­र्थ­ग्र­ह­ण­प­रि­णा­मो­प­प­त्ते­र् अ­न्तः­स्व­रू­पं प­दं­चि­दा­त्म- क­म् इ­ति व्य­व­ति­ष्ठ­ते । त­स्मि­न् स­ति व­क्तुः­क्र­म­वि­शे­ष­वि­शि­ष्ट­व­र्ण- स­मू­ह­ल­क्ष­णं वा­ह्यं प­दं श्रो­त्र­ज्ञा­न­वि­ष­य­भा­व­मा­प­द्य­मा­न­म् अ­नु­म­न्या- १­५म­हे त­स्यै­व­श्रो­त्रि­ज­न­प­दा­र्थ­ज्ञा­न­ज­न­न­नि­बं­ध­न­त्व­नि­र्ण­या­त् । त­त- स् त­द् ए­व वि­शे­षं स­मा­न­भा­वं न­य­ते­वि­शे­षां­त­र­प­क्ष­पा­ति­त्वा­त् सा- मा­न्यं च वि­शे­षं न­य­ते वि­शे­षा­न्त­र­वृ­त्तेः स्व­यं सा­मा­न्य­नि­ष्ठ­वि- वि­ध­वि­शे­ष­वि­ष­यी­क­र­ण­स­म­र्थ­त्वा­त् । ए­ते­नां­त­रं­गं वा­क्यं प्र­क­र­ण­मा­न्हि­क­म् अ­ध्या­यः शा­स्त्रा­दि २­०भा­व­श्रु­त­वि­शे­षं वि­वि­धं स­मा­न­भा­वं न­य­ते­, सा­मा­न्यं वा­नै­क­प्र­का­रं वि­शे­षं न­य­त इ­ति प्र­ति­प­त्त­व्य­म् । ९­९अ­था­ऽ­स्ति जी­व इ­त्य् अ­त्रा­ऽ­स्त्य् ए­व जी­व इ­त्य­व­धा­र्य­ते वा न वे­ति प्र­थ­म­क­ल्प­ना­यां दू­ष­ण­म् आ­वे­द­यं­ति सू­र­यः — य­द् ए­व का­रो­प­हि­तं प­दं त- द् अ­स्वा­र्थ­तः स्वा­र्थ­म् अ­व­च्छि­न­त्ति । ०­५प­र्या­य­सा­मा­न्य­वि­शे­ष­स­र्वं­, प­दा­र्थ­हा­नि­श् च वि­रो­धि­व­त् स्या­त् ॥ ४­१ ॥ टी­का — ए­व का­रे­णा­व­धा­र­णा­र्थे­न नि­पा­ते­नो­प­हि­तं वि­शि­ष्टं य­त् प­दं त­त् स्वा­र्थ­म् अ­स्वा­र्था­द् व्य­व­च्छि­न­त्ति य­था त­था­स्वा­र्थ­प- र्या­या­न् व्य­व­च्छि­न­त्त्य् ए­व । त­द्य­था — जी­व ए­वे­ति प­द­स्य­जी­व­त्वं १­०स्वा­र्थ­स् त­द्वि­रो­धी चा­स्वा­र्थः स्या­द् अ­जी­व­त्वं त­च् च­य­थै­व जी­व­त्वं व्य­व­च्छि­न­त्ति त­था जी­व­प­र्या­या­न् अ­पि सु­र­व­ज्ञा­ना­दी­न् व्य­व- च्छि­न­त्त्य् ए­वा­न्य­था सु­खा­दि­प­दो­प­न्या­स­वै­य­र्थ्या­त्जी­व­प­दे­नै­व ते­षां वि­ष­यी­कृ­त­त्वा­त्­, त­था चा­हं सु­खी­त्य् आ­दि­प्र­यो­गो न भ­वे­त् । सा­मा­न्य­म् अ­पि द्र­व्य­त्व­चे­त­न­त्वा­दि स­र्वं­व्य­व­च्छिं­द्या­त् १­५अ­न्य­था द्र­व्य­म­हं चे­त­नो ऽ­ह­म् इ­ति प्र­यो­गो वि­रु­ध्य­ते­जी­व­प­दे- नै­व द्र­व्य­त्वा­दे­र् अ­भि­धा­ना­त् । त­था वि­शे­षा­न् अ­प्य­र्थ­प­र्या­या­न् अ­नं­ता­न- भि­धा­ना­वि­ष­या­न् व्य­व­च्छिं­द्या­द् अ­न्य­था­त­द्वि­ष­यी­क­र­ण­प्र­सं­गा­त् । त­था च प­र्या­या­णां क्र­म­भु­वां ध­र्मा­णां सा­मा­न्या­नां च­स­ह­भु­वां वि­शे­षा­णां चा­न­भि­धे­या­नां व्य­व­च्छे­दे प­दा­र्थ­स्य­जी­व­प­दा­भि­धे- २­०य­स्य जी­व­त्व­स्या­ऽ­पि हा­निः स्या­त् त­द्वि­रो­ध्य­जी­व­त्व­व­त् (ते­षा­म­भा­वे प्य् अ­जी­व­त्व­व­त्) ते­षा­म् अ­भा­वे त­द­सं­भ­वा­त् । प्र­ति­यो­गि­न­म् ए­वा­जी­व­प­दं १­०­०व्य­व­च्छि­न­त्ति न पु­न­र् अ­प्र­ति­यो­गि­न­स्त­त्प­र्या­य­सा­मा­न्य वि­शे­षा­न् ते­षा­म् अ­प्र­स्तु­त­त्वा­द् इ­ति चे­त्­, नै­वं­स्या­द्वा­दा­नु­प्र­वे­श­प्र­सं­गा­त् । त­र्हि द्वि­ती­य­क­ल्प­ना­स् तु स­र्वं प­द­म् अ­ने­व­का­र­म् इ­ति­व­दं­तं प्र­त्या­हुः — अ­नु­क्त­तु­ल्यं य­द् अ­ने­व­का­रं ०­५व्या­वृ­त्त्य­भा­वा­न् नि­य­म­द्व­ये ऽ­पि । प­र्या­य­भा­वे ऽ­न्य­त­रा­प्र­यो­ग- स् त­त् स­र्व­म् अ­न्य­च्यु­त­म् आ­त्म­ही­न­म् ॥ ४­२ ॥ टी­का — अ­स्ति जी­व इ­त्य् अ­त्रा­स्ती­ति य­त् प­द­म् अ­ने­व­का­रं त­द- नु­क्त­तु­ल्यं ना­स्ति­त्व­व्य­व­च्छे­दा­भा­वा­न्ना­स्ति­त्व­स्या­प्र­ति­पा­द­ना­त् । १­०त­था जी­व इ­ति प­द­म् अ­ने­व­का­र­म् अ­जी­व­त्व­स्या­पि ते­ना­क­थ­ना­त् । नि­य- म­द्व­ये ऽ­पि व्या­वृ­त्त्य­भा­वा­त् । अ­स्त्य् ए­वे­ति पू­र्वा­व­धा­र­णं­, जी­व ए­वे- त्य् उ­त्त­रा­व­धा­र­णं नि­य­म­द्व­यं । त­स्मि­न्न् इ­ष्ठे ऽ­प्ये­व­का­रा­भा­वे व्या­वृ- त्त्य­भा­वा­त् प्र­ति­प­क्ष­नि­वृ­त्त्य­सं­भ­वा­द् इ­त्य् अ­र्थः । त­था­चा­स्ति­ना­स्ति- प­द­यो­र् जी­वा­जी­व­प­द­यो­श् च प­र्या­य­भा­वः स्या­द्ध­ट­कु­ट­श­ब्द­व­त् अ­स्ती- १­५ति प­दे­न ना­स्ति­त्व­स्या­पि प्र­ति­पा­द­ना­न् ना­स्ती­ति प­दे­न­चा­स्ति­त्व- स्या­पि प्र­ति­पा­द­ना­त् । त­था जी­व­प­दे­ना­जी­वा­र्थ­स्या­पि व­च­ना­त्­, अ- जी­व­प­दे­ना­पि जी­वा­र्थ­स्या­पी­ति­, प­र्या­य­भा­वे च­प­र­स्प­र­प्र­ति­यो­गि­प- द­यो­र् अ­पि स­क­ल­ज­न­स्या­न्य­त­रा­प्र­यो­गः स्या­त् घ­ट­कु­ट­प­द­व­दे­व­, त­द- न्य­त­रा­प्र­यो­गे च स­र्व­म् अ­भि­धे­यं व­स्तु­जा­त­म् अ­न्ये­न­प्र­ति­यो­गि­ना च्यु­तं २­०त्य­क्तं स्या­द् अ­स्ति­त्वं ना­स्ति­त्व­र­हि­तं भ­वे­द् इ­ति­स­त्ता­द्वै­त­म् आ­प­द्ये­त । ना­स्ति­त्वा­भा­वे च स­त्ता­द्वै­त­म् आ­त्म­ही­नं प्र­स­ज्ये­त­, प­र­रू­पा­पो­ह­ना- १­०­१भा­वे स्व­रू­पो­पा­दा­ना­नु­प­प­त्तेः कु­ट­स्या­कु­टा­पो­ह­ना­भा­वे­स्वा­त्मो­पा- दा­ना­सं­भ­वा­त् । ना­स्ति­त्व­स्य चा­स्ति­त्व­च्यु­तौ शू­न्य­वा­दा­नु­षं­गः । न चा­भा­वो भा­व­म् अ­न्त­रे­ण सं­भ­व­ती­ति शू­न्य­म् अ­प्य् आ­त्म­ही­न­मे­व स्या­त्­, शू­न्य­स्य स्व­रू­पे­णा­ऽ­प्य् अ­भा­वे प­र­रू­पा­पो­ह­ना­सं­भ­वा­त् प­ट­स्य ०­५स्व­रू­पो­पा­दा­ना­भा­वे श­श्व­द­प­ट­रू­पा­पो­ह­ना­सं­भ­वा­त्­, स्व­प­र­रू­पो­पा- दा­ना­पो­ह­न­व्य­व­स्था­पा­द्य­त्वा­द् व­स्तु­नो व­स्तु­त्व­स्य । न­न्व् ए­वं­व­स्तु­नो ऽ- प्य् अ­व­स्तु[­? व­]पो­ह­ने­न भ­वि­त­व्यं व­स्तु­त्वो­पा­दा­न­व­त् त­था­चा­व­स्तु किं- चि­द् अ­भ्यु­प­ग­न्त­व्य­म् इ­ति चे­त्­, न व­स्तु­न ए­व­प­र­द्र­व्य­क्षे­त्र­का­ल- भा­व­च­तु­ष्ट­या­पे­क्षा­या­म् अ­व­स्तु­त्व­सि­द्धेः­स­क­ल­स्व­रू­प­शू­न्य­स्या­व­स्तु- १­०नो ऽ­प्य् अ­सं­भ­वा­त् । त­था चो­क्त­म् — व­स्[­? त्­]व् ए­वा­व­स्तु­तां या­ति प्र­क्रि­या­या वि­प­र्य­या­द् इ­ति त­तो न किं­चि­द् व­स्तु­प्र­ति­प­क्ष­भू­ता­व­स्तु­व­र्जि­त­म् आ­त्मा­नं­ल­भ­ते य­तः स­र्व­म् अ­न्य­च्यु­त­म् आ­त्म­ही­नं भ­वे­त् । सु­दू­र­म् अ­प्य् अ­नु­सृ­त्य­क­स्य­चि­द् इ­ष्ट­स्य १­५त­त्त्व­स्या­त्म­ही­न­त्व­म् अ­न­भ्यु­प­ग­च्छ­ता­न्य­ही­न­त्वं­ना­नु­म­न्त­व्यं । त­द् अ- प्य् अ­न­नु­म­न्य­मा­ने­न ना­न्य­त­रा­प्र­यो­गो ऽ­नु­म­न्त­व्यः­, तं­चा­न­नु­ग- च्छ­ता न प­र्या­य­भा­वः प्र­त्ये­य­स् त­म् अ­प्र­ती­य­ता नि­य­म­द्व­ये­ऽ­पि व्या­वृ­त्य- भा­वो ना­भ्य­नु­ज्ञा­त­व्यः । त­म् अ­प्य् अ­न­भ्य­नु­जा­न­ता­ना­ने­व­का­रं प­द- म् अं­गी­क­र्त्त­व्य­म् इ­ति स­र्वं प­द­म् ए­व­का­रो­प­हि­त­म् ए­व­व­क्त­व्यं त­त्र चो­क्तो २­०दो­षः । न­न्व् ए­व­का­र­प्र­यो­गा­भा­वे ऽ­पि प्र­ति­प­त्तु­र­र्थ­प्र­क­र­ण­लिं­ग­श- ब्दां­त­र­स­न्नि­धि­सा­म­र्थ्या­त् सा­मा­न्य­वा­चि­ना­म् अ­पि वि­शे­षे स्थि­ति­र्भ- वि­ष्य­ती­ति त­थै­व व्य­व­हा­र­स्य प्र­वृ­त्तेः । १­०­२त­दु­क्त­म् — अ­र्थः प्र­क­र­णं लिं­गं श­ब्द­स्या­न्य­स्य स­न्नि­धिः । सा­मा­न्य­वा­चि­श­ब्दा­नां वि­शे­षे स्थि­ति­हे­त­वः ॥ इ­ति ॥ त­द् अ­प्य् अ­ना­लो­चि­ता­भि­धा­नं । अ­र्थ­प्र­क­र­णा­दि­भि­र् अ­पि­य­द्य् ए­व­का- ०­५रा­र्थे वि­शे­षे स्थि­तिः क्रि­य­ते­त­दै­व­का­रो­प­हि­त­प­द­प्र­यो­ग­प­क्ष­भा- वि­दू­ष­ण­ग­णः प­रि­ह­र्तु­म् अ­श­क्यः । अ­थ त­तो ऽ­न्य­त्र वि­शे­षे­स्थि- ति­हे­त­वो ऽ­र्थ­प्र­क­र­णा­द­य­स् त­दा­ऽ­ने­व­का­र­प­द­प्र­यो­ग ए­व­स­म­र्थि­तः स्या­त् । त­त्र चो­क्तो दो­षः । स्या­न् म­तं — क्व­चि­द् ए­व­का­रो­प­हि­तं प­दं क्व­चि­द् अ­ने­व­का­रं­य­था १­०पू­र्वा­व­धा­र­णे पू­र्वं प­द­म् ए­व­का­रो­प­हि­त­म् उ­त्त­र­म­ने­व­का­रं­, उ­त्त­रा­व­धा- र­णे पु­न­र् उ­त्त­रं प­द­म् ए­व­का­रो­प­ल­क्षि­तं पू­र्व­म् अ­ने­व­का­र­मि­ति । त­द् अ­प्य् अ- स­त् प­क्ष­द्व­या­क्षि­प्त­दो­ष­नु­षं­गा­त् । य­दि पु­न­र् अ­स्ती­ति प­दे­ना- भि­धे­य­म् अ­स्ति­त्व­म् अ­ने­व­का­रे­णा­पि ना­न्ये­न­त­त्प्र­ति­प­क्ष­भू­ते­न ना­स्ति- त्वे­न च्यु­तं भ­व­ति­, त­स्य त­द­भे­दि­त्वा­त्­, स­त्त्वा­द्वै­त­वा­दि­नो ऽ- १­५स्ति­त्व­व्य­ति­रे­के­ण ना­स्ति­त्वा­सं­भ­वा­द­न्य­त्रा­ना­द्य­वि­द्यो­प­प्ल­वा­त् । त­त् स­र्व­था शू­न्य­वा­दि­नो ना­स्ति­त्व­व्य­ति­रे­के­णा­स्ति­त्वे च व­र्त्त­ने­ना­त्म­ही­नं प्र­सं­ज­न­यि­तुं श­क्य­म् इ­ति म­तं त­दा­पि­दू­ष­ण- म् आ­हुः स्वा­मि­नः — वि­रो­धि चा­भे­द्य­वि­शे­ष­भा­वा­त् इ­ति । २­०ना­स्ति­त्व­म् अ­स्ति­त्वा­त् स­र्व­था­प्य् अ­भे­दि ये­ना­भि­धी­य­ते त­स्य त­द्वि­रो­ध­स्य भे­द­व­द् भ­वे­त् स­त्ता­द्वै­ते­ऽ­भि­धा­ना­भि­धे­य­यो­र् वि­रो­धा­त् । क­स्मा­द् ? अ­वि­शे­ष­भा­वा­द् अ­वि­शे­ष­त्वा­त् स­क­ल­वि­शे­षा­णा­म् अ­भा­वा- १­०­३द् इ­त्य् अ­र्थः । अ­ना­द्य­वि­द्या­व­शा­द् वि­शे­ष­स­द्भा­वा­द­दो­ष इ­ति चे­त्­, न­, वि­द्या­वि­द्या­वि­शे­ष­यो­र् अ­प्य् अ­यो­गा­त्­, अ­न्य­था द्वै­त­प्र­सं­गा­त् । अ­थ­वा ना­स्ति­त्व­म् अ­स्ति­त्वा­द् अ­भे­दी­ति वि­रो­धि च स्या­न् न के­व­ल­मा­त्म­ही­न­म् इ- ति च­श­ब्दा­र्थः । क­स्मा­त् ? अ­वि­शे­ष­भा­वा­द्वि­शे­ष­स्य­भे­द­स्या­स्ति­त्व- ०­५ना­स्ति­त्व­यो­र­भा­वा­त् । यो हि ब्रू­या­दि­द­म­स्मा­द­भे­दी­ति ते­न­त­योः क­थं­चि­द्भे­दो­ऽ­भ्यु­प­ग­तः स्या­द­न्य­था त­द्व­च­ना­यो­गा­त्­, क­थं­चि­द­पि भे­दि­नो­र­भा­वे त­त्प्र­ति­षे­ध­वि­रो­धा­त् । अ­थ­श­ब्दा­द्वि­क­ल्प­भे­दा­द्भे- दि­नोः स्व­रू­प­भे­दः प्र­ति­षि­ध्य­ते त­दा­पि­श­ब्द­यो­र्वि­क­ल्प­यो­श्च भे­दं स्व­य­म­नि­च्छ­न्ने­व सं­ज्ञि­नो भे­दं क­थ­म­पा­कु­र्वी­त ? प­रा­भ्यु­प­ग­मा­दे­व १­०श­ब्द­वि­क­ल्प­भे­द­स्ये­ष्टे­र्न दो­ष इ­ति चे­त्­, न­, स्व­प­र­भे­दा­न­भ्यु­प- ग­मे प­रा­भ्यु­प­ग­मा­सि­द्धेः । वि­चा­रा­त् पू­र्वं स्व­प­र­भे­दः­प्र­सि­द्ध ए­वे­ति चे­त्­, न­, त­दा­ऽ­पि पू­र्वा­प­र­का­ल­भे­द­स्या­सि­द्धेः । त­त्स­र्व­था­भे­दा- य­ह्न­वे स्या­दे­वा­भे­दी­ति व­चो वि­रो­धि वि­शे­षा­भा­वा­दि­ति स्थि­तं । न­न्वे[­? व­]म् अ­स्ति­त्व­वि­रो­धा­न् ना­स्ति­त्वं व­स्तु­नि क­थ­म­भि­धी­य­ते १­५स्या­द्वा­दि­भि­र् ए­व­का­रो­प­हि­ते­ना­स्ती­ति­प­दे­न त­स्य व्य­व­च्छे­दा­द- ने­व­का­रे­ण त­स्य व­क्तु­म् अ­श­क्य­त्वा­द् अ­नु­क्त­स­म­त्वा­त् । त­त­श्चा­वा­च्य- तै­वा­प­ते­त् प्र­का­रां­त­रा­भा­वा­द् इ­त्य् आ­शं­का­या­म् इ­द­म् उ­च्य­ते — त­द्द्यो­त­नः स्या­द् गु­ण­तो नि­पा­तः । वि­पा­द्य­स­न्धि­श् च त­थां­ग­भा­वा- २­०द् अ­वा­च्य­ता श्रा­य­स­लो­प­हे­तुः ॥ ४­४ ॥ १­०­४टी­का — त­स्य वि­रो­धि­नो ध­र्म­स्य द्यो­त­नः स्या­द् इ­ति­नि- पा­तः स्या­द्वा­दि­भिः सं­प्र­यु­ज्य­ते । य­द्य् ए­वं वि­ध्य­र्थि­नः­प्र­ति­षे­धे-[­? ओ­म्­.­] ऽ­पि प्र­वृ­त्ति­र् भ­वे­त् द्व­यो­र् अ­पि प्र­का­श­न­प्र­ति­पा­द­ना­द् इ­ति न­म­न्त­व्यं गु­ण इ­ति व­च­ना­त् । वि­धौ प्र­यु­ज्य­मा­नं प­द­म् अ­स्ती­ति­प्र­ति­षे­धं ०­५गु­ण­भा­वे­न प्र­का­श­य­ति स्या­द् इ­ति नि­पा­ते­न त­थै­व द्यो­त­ना­त् । त­था वि­पा­द्य­स्य वि­प­क्ष­भू­त­स्य ध­र्म­स्य सं­धि­श् च स्या­दं­ग­भा­वा­द् अं­ग­स्या­व- य­व­स्य भा­वा­द् अ­व­य­व­त्वा­द् इ­त्य् अ­र्थः । स­र्व­था­ऽ­प्य् अ­वा­च्य­ता­तु न यु­क्ता त­स्याः श्रा­य­स­लो­प­हे­तु­त्वा­न् नि[­? :­ḥ­]श्रे­य­स­त­त्त्व­स्या­प्य­वा­च्य­त्वा­त् त­दु­पा- य­त­त्त्व­व­त् । न चो­पे­य­स्यो­पा­य­स्य व­च­ना­भा­वे त­दु­प­दे­शः­सं­भ­व­ति­, १­०न चो­प­दे­शा­भा­वे श्रा­य­सो­पा­या­नु­ष्ठा­नं सं­भ­व­ति­, ना­प्यु­पा­या- नु­ष्ठा­ना­नु­प­प­त्तौ श्रा­य­स­मि­त्य­वा­च्य­ता श्रा­य­स­लो­प­हे­तुः स्या­त्त­तः स्या­त्का­र­ला­ञ्छ­नं प­द­म् ए­व­का­रो­प­हि­त­म् अ­र्थ­व­त्प्र­ति­प­त्त­व्य­म् इ­ति ता­त्प­र्या­र्थः । न­न्व् ए­वं स­र्व­त्र स्या­द् इ­ति नि­पा­त­स्य प्र­यो­ग­प्र­सं­गा­त्प्र­ति- १­५प­दं त­द­प्र­यो­गः शा­स्त्रे लो­के च कु­तः प्र­ती­य­त इ­ति शं­कां प्र­ति­घ्नं­ति सू­र­यः — त­था प्र­ति­ज्ञा­श­य­तो प्र­यो­गः सा­म­र्थ्य­तो वा प्र­ति­षे­ध­यु­क्तिः । इ­ति त्व­दी­या जि­न­ना­ग ! दृ­ष्टिः २­०प­रा­प्र­धृ­ष्या प­र­ध­र्षि­णी च ॥ ४­५ ॥ टी­का — त­था स्या­ज् जी­व ए­वे­ति प्र­का­रे­ण या प्र­ति­ज्ञा १­०­५त­स्या­म् आ­श­यो ऽ­भि­प्रा­य­स् त­था प्र­ति­ज्ञा­श­यः­प्र­ति­पा­द­यि­तु­र् अ­भि­प्रा- य­स् त­स्मा­त् प्र­ति­प­दं स्या­द् इ­ति नि­पा­त­स्या­प्र­यो­गः शा­स्त्रे लो­के च प्र­ती­य­ते ए­व­का­रा­प्र­यो­ग­व­त् । शा­स्त्रे ता­व­त्स­म्य­ग्द­र्श­न­ज्ञा­न- चा­रि­त्रा­णि मो­क्ष­मा­र्ग इ­त्य् आ­दौ न क्व­चि­त् स्या­त्का­र ए­व­का­रो वा ०­५प्र­यु­ज्य­ते­, शा­स्त्र­का­रै­र् अ­प्र­यु­क्तो ऽ­पि वि­ज्ञा­य­ते ते­षां त­था­प्र­ति- ज्ञा­श­य­स­द्भा­वा­त् सा­म­र्थ्य­तो वा प्र­ति­षे­ध­स्य­स­र्व­थै­का­न्त­व्य­व­च्छे- द­स्य यु­क्तिः स्या­द्वा­दि­ना­म् अ­न्य­था त­द­यो­गा­त्­, न हि स्या­त्का- र­प्र­यो­ग­म् अ­न्त­रे­णा­ने­का­न्ता­त्म­क­त्व­सि­द्धि­रे­व­का­र­प्र­यो­ग­म­न्त­रे­ण स- म्य­गे­का­न्ता­व­धा­र­ण­सि­द्धि­व­त् । "­स­द् ए­व स­र्वं को ने­च्छे­त्स्व­रू- १­०पा­दि­च­तु­ष्ट­या­द्­" इ­त्य् आ­दौ स्या­त्का­रा­प्र­यो­ग इ­ति न म­न्त­व्यं­, स्व­रू­पा­दि­च­तु­ष्ट­या­द् इ­ति व­च­ना­त् स्या­त्का­रा­र्थ­प्र­ति­प­त्तेः­, "­क­थं[­? :-] चि­त् ते स­द् ए­वे­ष्टं­ऽ इ­त्या­दौ क­थं­चि­द् इ­ति व­च­ना­त्त­त्प्र­यो­ग­व­त्­, त­था लो­के घ­ट­मा­न­ये­त्या­दि­षु त­द­प्र­यो­गः सि­द्ध ए­व । इ­त्ये­वं जि­न­ना­ग ! जि­न­कुं­ज­र ! त्व­दी­या दृ­ष्टिः प­रैः­स­र्व­थै­का­न्त­वा- १­५दि­भि­र् अ­प्र­धृ­ष्या प्र­मा­ण­न­य­सि­द्धा­र्थ­त्वा­त् । प­रे­षां­भा­वै­का­न्त­वा- दि­नां प्र­ध­र्षि­णी च त्व­दी­या दृ­ष्टि­र् इ­ति सं­बं­धः । ते­षां­स­र्व­था­ऽ- वि­चा­र्य­मा­णा­ना­म् अ­प्र­यो­गः — य­था चा­भा­वै­का­न्ता­दि­प­क्षा न्य­क्षे­ण प्र­ति­क्षि­प्ता दे­वा­ग­मा­प्त­मी­मां­सा­यां त­थे­ह प्र­ति­प­त्त­व्या इ­त्य­ल­म् इ­ह वि­स्त­रे­ण । २­०क­थं पु­न­र्वि­पा­द्य­सं­धि­श् च प­द­स्या­भि­धे­यः स्या­द् इ­ति­स्व­यं सू­र­यः प्र­का­श­य­न्ति — वि­धि­र् नि­षे­धो ऽ­न­भि­ला­प्य­ता च१­०­६त्रि­रे­क­शा­स्त्रि­द्वि­श ए­क ए­व । त्र­यो वि­क­ल्पा­स् त­व स­प्त­धा­मी स्या­च्छ­ब्द­ने­याः स­क­ले ऽ­र्थ­भे­दे ॥ ४­६ ॥ टी­का — स्या­द् अ­स्त्य् ए­वे­ति वि­धिः स्या­न् ना­स्त्य् ए­वे­ति नि­षे­धः ०­५स्या­द् अ­न­भि­ला­प्य­म् ए­व स­र्व­म् अ­र्थ­जा­त­म् इ­त्य् अ­न­भि­ला­प्य­ता­, ते ऽ­मी त्र­यो वि­क­ल्पाः ए­क­श­स्त्रि­र् इ­ति व­च­ना­त्­, प­द­स्ये­त्य् अ­र्थ­व­शा­द्वि­भ­क्ति­प­रि- णा­मः । ए­षां वि­पा­द्ये­न वि­प­क्षे­ण सं­धिः सं­यो­ज­ना स्या­द् अ­स्ति ना­स्त्य् ए­व स्या­द् अ­स्त्य् अ­व­क्त­व्य­म् ए­व स्या­न् ना­स्त्य् अ­व­क्त­व्य­मे­वे­ति त्रि­र् द्वि­शो भ­व­ति । द्वा­भ्यां द्वि­श इ­ति द्वि­सं­यो­ग­जा वि­क­ल्पा­स् त्रि­र् इ­ति­त्रि­प्र- १­०का­रा भ­व­न्ति । स्या­द् अ­स्ति ना­स्त्य् अ­व­क्त­व्य­म् ए­वे­त्य् ए­क ए­व­वि­क­ल्पो भ­व­ति । त­द् ए­वं वि­पा­द्य­सं­धि­प्र­का­रे­ण त्र­यो ऽ­मी­मू­ल­वि­क­ल्पाः स­प्त­धा भ­वं­ति । किं क्व­चि­द् ए­वा­र्थे किं वा स­र्व­त्रे­ति­शं­का­या­म् इ- द­म् उ­च्य­ते — स­क­ले ऽ­र्थ­भे­दे नि­र­व­शे­षे­जी­वा­दि­त­त्त्वा­र्थ­प­र्या­ये­, न पु­नः क्व­चि­द् ए­वा­र्थ­प­र्या­य­भे­दे­, प्र­ति­प­र्या­यं­स­प्त­भं­गी­ति व­च­ना­त् । १­५वि­क­ल्पाः स­प्त­धा भ­वं­ति त­वे­ति व­च­ना­त्­, न च प­रे­षा­म् अ­प्य­मी । न­न्व् अ­स्ति­त्वं प्र­ति वि­प्र­ति­प­न्न­म­न­सां त­त्प्र­त्या­य­ना­य­य­था स्या­द् अ- स्त्य् ए­वे­ति प­दं प्र­यो­ग­म् अ­र्ह­ति त­था स्या­न् ना­स्त्य् ए­वे­त्या­दि­प­दा­न्य् अ­पि प्र­यो­ग­म् अ­र्हे­युः स­प्त­धा­व­च­न­मा­र्ग­स्य व्य­व­स्थि­ते­र् इ­ति­प­रा­कू­तं नि- रा­चि­की­र्ष­वः स्या­च्छ­ब्द­ने­या इ­ति प्र­ति­पा­द­यं­ति । य­था­वि­धि­वि- २­०क­ल्प­स्य प्र­यो­ग­स् त­द्वि­वा­द­वि­नि­वृ­त्त­ये स्या­द्वा­दि­भि­र्वि­धी­य­ते त­दा नि­षे­धा­दि­वि­क­ल्पाः शे­षाः ष­ड् अ­पि स्या­च्छ­ब्दे­न ने­याः स्युः । न १­०­७पु­नः प्र­यो­ग­म् अं­र्ह­ति त­द­र्थे वि­वा­दा­भा­वा­त्त­द्वि­वा­दे तु क्र­म­श­स् त­त्प्र- यो­गे ऽ­पि न क­श्चि­द् दो­षः प्र­ति­भा­ति प्र­ति­पा­द्य­स्यै­क­स्या­पि­स­प्त­धा­वि- प्र­ति­प­त्ति­स­द्भा­वा­त् । ता­व­त् कृ­त्वः सं­श­यो­प­ज­न­ना­त् ता­व­ज्जि­ज्ञा­सो- प­प­त्ते­स् ता­व­द् ए­व च प्र­श्न­व­च­न­प्र­वृ­त्तेः "­प्र­श्न­व­शा­दे­क­व­स्तु­न्य­वि­रो­धे­न ०­५वि­धि­प्र­ति­षे­ध­क­ल्प­ना स­प्त­भं­गी­ति­" वा­र्त्ति­क­का­र­व­च­ना­त् । ना­ना- प्र­ति­पा­द्य­ज­ना­नि­वै­क­प्र­ति­पा­द्य­ज­न­म् अ­पि प्र­ति­पा­द­यि­तु­म­न­सां स­प्त- वि­क­ल्प­व­च­नं न वि­रु­ध्य­त ए­व । न­नु च स्या­द् इ­ति नि­पा­तो­ऽ­ने- कां­त­स्य द्यो­त­को वा­च­को वा­, गु­ण­भा­वे­न भ­वे­त्प्र­धा­न­भा­वे­न वा ? त­त्र य­दि गु­ण­क­ल्प­न­या द्यो­त­को ऽ­भि­धी­य­ते त­दा­त­द्वा­च­क­प­दा- १­०न्त­रे­णा­ऽ­पि गु­ण­क­ल्प­न­यै­व वा­च्य­त्व­प्र­सं­गः स­र्व­त्र­प­दा­भि­धे­य­स्यै- व नि­पा­ते­न द्यो­त­यि­तुं श­क्य­त्वा­त्­, त­द­नु­क्त­स्या­र्थ­स्य ते­न­द्यो­त­ने त­स्य वा­च­क­त्व­प्र­स­क्ते­स् त­त्प्र­यो­ग­सा­म­र्थ्या­त्त­द­र्थ­प्र­ति­प­त्तेः । स्या­न् म­त­म् ए­त­त् — अ­स्ती­ति प­दे­न नि­पा­ते­न ता­व­द् अ­स्ति­त्वं­प्र- धा­न­क­ल्प­न­यो­च्य­ते स्या­द् इ­ति प­दे­न नि­पा­ते­न ना­स्ति­त्वा­द­यो १­५ध­र्मा द्यो­त्यं­त इ­ति­प्र­धा­न­गु­ण­क­ल्प­न­या­ऽ­ने­का­न्त­प्र­ति­प­त्ति­र् ए­व- का­र­प्र­यो­गा­द् अ­न्य­व्य­व­च्छे­द­सि­द्धे­र् इ­ति । त­द् अ­प्य् अ­स­म्य­क्­;­अ­स्ती- ति प­दे­ना­नु­क्ता­नां ना­स्ति­त्वा­दि­ध­र्मा­णां स्या­च् छ­ब्दे­न द्यो­त­ने स­र्वा­र्थ­द्यो­त­न­प्र­सं­गा­त् । स­र्वा­र्था­ना­म् ए­व­का­रे­ण­व्य­व­च्छे­दा­न् न त­द्- द्यो­त­न­प्र­सं­ग इ­ति व­च­नं न यु­क्ति­म­त् ना­स्ति­त्वा­दी­ना­म् अ­पि­ते­न २­०व्य­व­च्छे­दा­द् अ­नु­द्यो­त­न­प्र­सं­गा­त् त­तो न द्यो­त­कः स्या­च्छ­ब्दो ऽ­ने- कां­त­स्य यु­ज्य­ते ना­ऽ­पि वा­च­कः स्या­द् इ­ति नि­पा­त­प्र­यो­गा­द् ए­व त­त्प्र­ति­प­त्ते­र् अ­स्ती­त्या­दि­प­द­प्र­यो­गा­न­र्थ­क्या­त् । १­०­८स­र्वा­र्थ­प्र­ति­पा­द­ने ते­नै­व प­र्या­प्त­त्ब्[­? :­व्­]आ­त्प­दा­न्त­र­स्य प्र­यो­गो वा पु­न­रु­क्त­त्व­म् अ­नि­वा­र्य­म् इ­ति के­चि­त्­, ता­न् प्र­ति सू­र­यः­प्रा­हुः — स्या­द् इ­त्य् अ­पि स्या­द् गु­ण­मु­ख्य­क­ल्पै- का­न्तो य­थो­पा­धि­वि­शे­ष­वी­क्ष्यः । ०­५त­त्त्वं त्व् अ­ने­कां­त­म् अ­शे­ष­रू­पं द्वि­धा भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­त् ॥ ४­७ ॥ टी­का — अ­स्या­य­म् अ­र्थः स्या­द् इ­त्य् अ­पि नि­पा­तो गु­ण­मु­ख्य- क­ल्पै­का­न्तः स्या­त्­, गु­ण­श् च मु­ख्य­श् च गु­ण­मु­ख्यौ स्व­भा­वौ ता­भ्यां क­ल्प्य­न्त इ­ति गु­ण­मु­ख्य­क­ल्पाः­, गु­णु­म­ख्य­क­ल्पा १­०ए­का­न्ता य­स्य सो ऽ­यं गु­ण­मु­ख्य­क­ल्पै­का­न्तः स्या­द् भ­वे­न्न­या­दे­शा- द् इ­त्य् अ­भि­प्रा­यः । शु­द्ध­द्र­व्या­र्थि­क­प्र­धा­न­भा­वा­द­स्ति­त्वै­का­न्तो मु­ख्यः­, शे­षा ना­स्ति­त्वा­द्यै­का­न्ता गु­णाः­, प्र­धा­न­भा­वे­ना­न­र्प­णा- द् अ­नि­रा­क­र­णा­च् च ना­स्ति­त्वा­दि­नि­र­पे­क्ष­स्या­स्ति­त्व­स्या­सं­भ­वा­त् ख­र­वि­षा­ण­व­त् । स्या­च्छ­ब्द­स् तु त­द्द्यो­त­नः­प्र­धा­न­गु­ण­भा­वे­नै­व १­५भ­वे­त् त­थै­वा­स्ती­ति प­दे­ना­भि­धा­ना­त् प­दा­न्त­रे­ण­य­था­भि­धा­नं नि­पा­त­प­दे­न द्यो­त­यि­तुं श­क्य­त्वा­त् । व्य­व­हा­र­न­या­दे­शा­त् तु­ना- स्ति­त्वै­का­न्ता मु­ख्याः स्यु­र् अ­स्ति­त्वै­कां­त­स् तु गु­णः­प्रा­धा­न्ये­ना- वि­व­क्षि­त­त्वा­त् त­द­प्र­ति­क्षे­पा­च् च त­त्रा­स्ति­त्व­नि­रा­क­र­णे तु­ना­स्ति- त्वा­दि­ध­र्मा­णा­म् अ­नु­प­प­त्तेः कू­र्म­रो­मा­दि­व­त् । ना­स्ति­त्वा­दि­भि­र­पे­क्ष- २­०मा­णं तु व­स्तु­नो ऽ­स्ति­त्वं स्या­च्छ­ब्दे­न द्यो­त्य­त इ­ति­प्र­धा­न­गु- ण­भा­वे­नै­व स्या­द् इ­ति नि­पा­तः क­ल्प­य­त्य् ए­कां­ता­च् छु­द्ध­न­या­दे­शा- १­०­९न् ना­न्य­था । कु­त इ­ति चे­त्­, य­थो­पा­धि य­था­वि­शे­ष­णं­वि­शे­ष­स्य भे­द­स्य भा­वा­त् स­द्भा­वा­त् "­ध­र्मे ध­र्मे ऽ­न्य ए­वा­ऽ­र्थो­ध­र्मि­णो- ऽ­नं­त­ध­र्मि­णः " इ­त्य् अ­न्य­त्रा­पि व­च­ना­त् । न­या­दे­शो हि­व­स्तु­नो ध­र्म­भे­दा­द् वि­शे­षो न प्र­मा­ण­दे­श इ­ति । जी­वा­दि त­त्त्व­म् अ­पि­त­र्हि ०­५प्र­धा­न­गु­ण­भू­तै­का­न्त­मा­या­त­म् इ­ति न शं­क­नी­यं । "­त­त्त्वं­त्व् अ­ने- का­न्त­म् अ­शे­ष­रू­पं­" इ­ति व­च­ना­त् । त­त्त्वं जी­वा­दि­प्र­मा­णा­र्पि­तं स­क­ला­दे­शा­त् "­स­क­ला­दे­शः प्र­मा­णा­धी­नः­" इ­ति व­च­ना­त् त­द­ने­का­न्त­म् ए­व स्या­द् अ­ने­का­न्तो ऽ­प्य् अ­ने­कां­तो न पु­न­र् ए­का­न्त­स्त- स्य न­या­र्प­ण­यो­क्त­त्वा­त् । कु­त­स् त­द­ने­कां­त­म् इ­त्य् उ­च्य­ते — य­तो­ऽ­शे- १­०ष­रू­पं[­? :­म्­] अ­शे­षं स­क­लं रू­पं य­स्य त­द­शे­ष­रू­पं­वि­क­ल­रू­प­स्य त­त्त्वै- क­दे­श­त्वा­त् । क­थ­म् इ­दा­नीं स्या­ज् जी­व ए­व स्या­द् अ­जी­व ए­वे­त्या­दि­ना प्र­मा­ण­वा­क्ये­ना­भि­धी­य­त इ­ति शं­का­या­म् इ­द­म् उ­च्य­ते — "­द्वि­धा भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­द् इ­ति­" १­५त­त्त्वं द्वा­भ्यां प्र­का­रा­भ्यां व्य­व­स्थि­तं द्र­व्य­रू­पं­भ­वा­र्थ- व­त्त्वा­त् प­र्या­य­रू­पं व्य­व­हा­र­व­त्त्वा­त् । भ­वा­र्थो हि­स­द्द्र­व्यं वि­धि- र् व्य­व­हा­रो ऽ­स­द्द्र­व्यं गु­णः प­र्या­यः प्र­ति­षे­धः­, त­त्त­त्त्व­म् ए­व व­स्तु­न इ­ति द्वि­प्र­का­रं त­त्त्वं प्र­का­रा­न्त­रा­भा­वा­त् । त­त्र य­दा य­दा­स­द्द्र­व्यं जी­वो ध­र्मा­स्ति­का­यो ऽ­ध­र्मा­स्ति­का­य आ­का­शं का­लः पु­द्ग­लो २­०म­नु­ष्या­दि­र् इ­ति वा वि­धि­ल­क्ष­ण­भ­वा­र्थ­प्र­रू­प­णा­यां स­द् इ­ति­श­ब्दः प्र­यु­ज्य­ते त­दा­का­ला­त्म­रू­प­सं­स­र्ग­गु­णि­दे­शा­र्थ­सं­बं­धो­प­का­र- श­ब्दै­र् अ­भे­दे­ना­भे­दा­त्म­क­स्य व­स्तु­नो ऽ­भि­धा­ना­त्स­क­ला­दे­श­स्य १­१­०प्र­मा­णा­धी­न­स्य प्र­यो­गा­द­शे­ष­रू­पं त­त्त्व­म­भि­धी­य­ते । स­द् इ­ति श­ब्दो हि स­क­ल­स­द्वि­शे­षा­त्म­कं स­दि­त­रा­त्म­का­स­द्वि­शे­षा­त्म­कं च त­त्त्वं प्र­ति­पा­द­य­ति का­ला­दि­भि­र् अ­भे­दा­त् । त­था द्र­व्य­मि­ति श­ब्दो निः­शे­ष­द्र­व्य­वि­शे­षा­त्म­कं द्र­व्य­त­त्त्वं­स­क­ल­प­र्या­य­वि­शे­षा- ०­५त्म­क­म् अ­द्र­व्य­गु­णा­द्या­त्म­कं च प्र­का­श­य­ति । त­थै­व जी­वै­ति श­ब्दो जी­व­त­त्त्वं स­क­ल­जी­व­वि­शे­षा­त्म­कं जी­व­प­र्या­य­रू­पं­जी­वा­जी­व­वि- शे­षा­त्म­कं च क­थ­य­ति । त­थै­व ध­र्म इ­त्य् अ­ध­र्म इ­त्या­का­श इ­ति का­ल इ­ति च श­ब्दो ध­र्म­म् अ­ध­र्म­म् आ­का­शं का­लं च­स­क­ल­स्व­वि­शे- षा­त्म­कं नि­वे­द­य­ति । पु­द्ग­ल इ­ति श­ब्दो­ऽ­खि­ल­पु­द्ग­ल­वि­शे­षा­त्म­कं १­०पु­द्ग­ल­द्र­व्य­म् ए­वे­ति प्र­ति­प­त्त­व्यं वि­धि­रू­प­स्य­भ­वा­र्थ­स्य प्रा­धा­न्या­त् । य­दा पु­न­र् अ­स­दि­ति­श­ब्दः प्र­यु­ज्य­ते त­दा­ऽ­प्य् अ­स­त्त­त्त्वं­प­र­रू­पा­दि- च­तु­ष्ट­या­पे­क्षं का­ला­दि­भि­र् अ­भे­दे­ना­भे­दो­प­चा­रे­ण­स­क­ला­स­द्वि­शे- षा­त्म­कं त­त्त्वं ख्या­प­य­ति­, व्य­व­हा­र­स्य भे­द­प्रा­धा­न्या­त् । त­थै­वा- द्र­व्य­म् अ­जी­व इ­त्या­दि प्र­ति­षे­ध­श­ब्दः स­क­ला­स­द्वि­शे­षा­त्म­क­म­द्र­व्य- १­५त्व­म् अ­जी­वा­दि­त­त्त्वं च प्र­त्या­य­य­ति । स्या­द् इ­ति नि­पा­ते­न­त­था त­स्यो­द्यो­त­ना­द् ए­व­का­रे­णा­न्य­था­भा­व­नि­रा­क­र­णा­त् । व­स्तु­त्व­मि­ति श­ब्द­स् तु स्या­त्का­र­लां­छ­नः सै­व­का­रः­स­क­ल­व­स्तु­वि­शे­ष­स­द­स­दा- दि­रू­पं त­त्त्वं का­ला­दि­भि­र् अ­भे­दे­ना­भे­दो­प­चा­रे­ण­प्र­ख्या­प­य­ति त­स्य भ­वा­र्थ­व्य­व­हा­र­व­त्त्वा­द् वि­धि­नि­षे­ध­प्रा­धा­न्ये­न­यु­ग­प­द­भि­धा­ना­त्­, २­०य­त्का­ले व­स्तु­नो व­स्तु­त्वं त­त्का­ल ए­व­स­क­ल­व­स्तु­वि­शे­षा­स्त­स्य त­द्व्या­प­क­त्वा­द् इ­ति का­ले­ना­भे­द­स् ते­भ्यो­द्र­व्या­र्थि­क­प्रा­धा­न्या­त् । य­था च व­स्तु­नो व­स्तु­त्व­म् आ­त्म­रू­पं त­था स­र्वे­व­स्तु­वि­शे­षाः १­१­१इ­त्य् आ­त्म­रू­पे­णा­भे­दः । य­था च व­स्तु­त्वे­न व­स्तु­नः­सं­स­र्ग­स् त­था व­स्तु­वि­शे­षै­र् अ­पि­, स­वि­शे­ष­स्यै­व त­स्य स­म्य­क् सृ­ष्टौ व्या­पा- रा­त् त­तः सं­स­र्गे­णा­प्य् अ­भे­दः । य­स् तु व­स्तु­त्व­स्य गु­ण­स्य व­स्तु­गु­णि­दे­शः स ए­व व­स्तु­वि­शे­षा­णा­म् इ­ति गु­णि­दे­शे­ना­ऽ­पि ०­५त­द­भे­दः । य ए­व चा­र्थो व­स्तु­त्व­स्या­धि­क­र­ण­ल­क्ष­णो­व­स्त्वा­त्मा स ए­व स­क­ल­व­स्तु­ध­र्मा­णा­म् इ­त्य् अ­र्थ­तो ऽ­पि त­द­भे­दः । य­श् च­व­स्तु­नि व­स्तु­त्व­सं­बं­धः स­म­वा­यो ऽ­वि­ष्व­ग्भा­व­ल­क्ष­णः स ए­व­स­क­ल­ध­र्मा- णा­म् इ­ति सं­बं­धे­न त­द­भे­दः । य ए­व चो­प­का­रो व­स्तु­नो­व­स्तु- त्वे­न क्रि­य­ते ऽ­र्थ­क्रि­या­सा­म् अ­र्थ्य­ल­क्ष­णः स ए­व­स­क­ल­ध­र्मै­र् इ­त्य् उ- १­०प­का­रे­णै­व त­द­भे­दः । य­था च व­स्तु­श­ब्दो व­स्तु­त्वं­प्र­ति­पा­द­य­ति त­था स­क­ल­व­स्तु­ध­र्मा­न् अ­पि तै­र् वि­ना त­स्य­व­स्तु­त्वा­नु­प­प­त्ते­र् इ­ति श- ब्दे­ना­ऽ­पि त­द­भे­दः । प­र्या­या­र्थि­क­प्रा­धा­न्ये­न तु­प­र­मा­र्थ­तः का- ला­दि­भि­र् भे­द ए­व ध­र्म­ध­र्मि­णो­र् अ­भे­दो­प­चा­रा­त् । व­स्तु­श­ब्दे­न स­क­ल- ध­र्म­वि­शि­ष्ट­स्य व­स्तु­नो ऽ­भि­धा­ना­त् स­क­ला­दे­शो न वि­रु­ध्य­ते । १­५त­तः स्या­द् व­स्त्व् ए­वे­त्य् आ­दि­श­ब्दः त­त्त्व­म् अ­शे­ष­रू­पं­प्र­ति­पा­द­य­ती­ति ना- ना­त्व­रू­प­स्या­पि व­स्तु­नो वा­च­क­सं­भ­वः स­क­ला­दे­श­वा­क्ये­न­त­स्य त­था व­क्तुं श­क्य­त्वा­त् । न­नु च द्र­व्य­मा­त्रं त­त्त्वं त­स्य­द्र­व्य­प­दे­ना- भि­धा­ना­त् प­दा­न्त­रा­णा­म­पि त­त्रै­व व्या­पा­रा­त् त­द्व्य­ति­रे­के­ण प­दा­र्था­सं­भ­वा­द् इ­त्य् ए­के । प­र्या­य­मा­त्र­म् ए­व त­त्त्वं­द्र­व्य­स्य स­क­ल­प- २­०र्या­य­व्या­पि­नो वि­चा­र्य­मा­ण­स्या­यो­गा­त्­, द्र­व्या­दि­प­दे­ना­पि प­र्या- य­मा­त्र­स्यै­व क­थ­ना­त् त­त्र प्र­वृ­त्ति­प्रा­प्ति­द­र्श­ना­च् चे­त्य­न्ये । द्र­व्यं प- र्या­य­श् च पृ­थ­ग् ए­व त­त्त्वं त­यो­स् ता­दा­त्म्य­वि­रो­धा­त्द्र­व्य­प­दे­न द्र­व्य- १­१­२स्यै­वा­भि­धा­ना­त् प­र्या­य­प­दे­न प­र्या­य­स्यै­व­नि­वे­द­ना­द् अ­न्य­था­सं­क­र­व्य- ति­क­र­प्र­सं­गा­द् इ­त्य् अ­प­रे । द्र­व्य­प­र्या­य­द्व­या­त्म­कं­त­त्त्वं­, द्र­व्य­प­दे­न प- र्या­य­प­दे­न वा त­स्यै­वा­भि­धा­ना­त् स­र्व­त्रा­प­र्या­या­त्म­क­स्य­द्र­व्य­स्या- सं­भ­वा­त् स­क­ल­प­र्या­य­शू­न्य­स्य च द्र­व्य­स्या­प्र­ती­ते­र् इ­ती­त­रे । ०­५ता­न् प्र­ति सू­र­यो व­क्तु­म् आ­र­भ­न्ते — न द्र­व्य­प­र्या­य­पृ­थ­ग्व्य­व­स्था- द्वै­या­त्म्य­म् ए­का­र्प­ण­या वि­रु­द्ध­म् । ध­र्म­श् च ध­र्मी च मि­थ­स् त्रि­धे­मौ- न स­र्व­था ते ऽ­भि­म­तौ वि­रु­द्धौ ॥ ४­८ ॥ १­०टी­का — न ता­व­त् द्र­व्य­म् ए­वे­ति द्र­व्य­स्य व्य­व­स्था­स­क­ल­प­र्या­य- र­हि­त­स्य प्र­मा­णा­गो­च­र­त्वा­त्­, न हि प्र­त्य­क्षं द्र­व्य­वि­ष­यं­त­स्य व- र्त­मा­न­वि­ष­य­त्वा­त् द्र­व्य­स्य­त्रि­का­ल­गो­च­रा­नं­त­वि­व­र्त­व्या­पि­त्वा­त् । न च व­र्त­मा­न­मा­त्र­वि­ष­य­त्वे प्र­त्य­क्ष­स्य स­र्वा­त्म­ना­त्रि­का­ल­वि- ष­य­द्र­व्य­ग्रा­हि­त्वं यु­क्तं यो­गि­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । त­र्हि­यो­गि­प्र- १­५त्य­क्ष­म् ए­व द्र­व्य­वि­ष­य­म् इ­ति चे­त् न­, अ­स्म­दा­दि­प्र­त्य­क्ष­स्य नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । न­नु अ­स्म­दा­दि­प्र­त्य­क्ष­स्या­पि­वि­धा­तृ­त्वा­त् स­र्व­दा नि­षे­द्धृ­त्वे वि­धि­वि­ष­य­त्व­वि­रो­धा­त्नि­षे­ध्या­ना­मा­नं­त्या­द- नं ते­ना­पि का­ले­न नि­षे­ध­स्य क­र्तु­म् अ­श­क्ते­स्त­त्रै­वो­प­क्षी­ण­श­क्ति­क- त्वा­त् क­दा­चि­त् क­स्य­चि­द् वि­धौ प्र­वृ­त्त्य­नु­प­प­त्ते­र्वि­धि­वि­ष­य­त्व­स्यै­व २­०यु­क्ति­म­त्त्व­म् इ­ति चे­त्­, नै­त­त्सा­रं­, स­द्द्र­व्य­मा­त्रे­प्र­त्य­क्ष­स्य प्र­वृ­त्तौ श­श्व­द­स­त्त्वे प्र­वृ­त्त्य­भा­वा­त् त­द­व्य­व­च्छे­द­प्र­सं­गा­त् । य­दि पु­नः १­१­३स­न्मा­त्रे वि­धौ प्र­व­र्त­मा­नं प्र­त्य­क्षं­त­द्वि­रु­द्ध­म् अ­स­त्त्वं व्य­व­च्छि­न- त्ती­ति क­थ्य­ते त­दा­ऽ­पि नि­षे­द्धृ प्र­त्य­क्षं क­थं न स्या­त् ? य­दि पु- नः प्र­थ­मा­क्ष­स­न्नि­पा­त­वे­ला­यां नि­र्वि­क­ल्पं प्र­त्य­क्षं­स­न्मा­त्र­म् ए­व सा­क्षा­त्कु­रु­ते­, प­श्चा­द् अ­ना­द्य­वि­द्या­वा­स­ना­सा­म­र्थ्या­द् अ­स­त्­, नि­वृ­त्ति- ०­५वि­क­ल्पो­त्प­त्तेः प्र­ति­षे­ध­व्य­व­हा­रो ऽ­स्म­दा­देः प्र­व­र्त्त­त इ­ति­म­तं­, त­दा प­र­मा­र्थ­तो ना­स­त्त्व­नि­वृ­त्ति­र् इ­ति­स­द­स­दा­त्म­क­व­स्तु­वि­ष­यं प्र­त्य­क्षं प्र­स­ज्ये­त । स­न्मा­त्र­स्य वि­धि­रे­वा­स­त्त्व­प्र­ति­षे­ध इ­ति चे­त्­, (­न­) क­थ­म् ए­वं वि­धा­त्रे­व प्र­त्य­क्षं नि­षे­द्धृ­त्व­स्या­पि­त­त्रे­ष्टेः ? क­थं च स्व­य­म् ए­व न नि­षे­द्धृ प्र­त्य­क्ष­म् इ­ति ब्रु­वा­णः प्र­ति­षे­धं­स­र्व­था नि­रा- १­०कु­र्वी­त न चे­द­स्व­स्थः । अ­था­वि­द्या­ब­ला­न् न नि­षे­द्धृ­प्र­त्य­क्ष­म् इ­ति नि­षे­ध­व्य­व­हा­रः क्रि­य­ते प­र­मा­र्थ­त­स् त­स्या­प्य् अ­न­भि­धा­ना­त्कि­म् ए- व­म् अ­वा­च्यं प्र­त्य­क्ष­म् इ­ष्य­ते ? त­थे­ष्टौ स­न्मा­त्र­म् अ­प्य­वा­च्यं स्या­त्­, त­त्त्व­यु­क्त­त­रं प­र­प्र­त्या­य­ना­यो­गा­त् — स­न्मा­त्रं हि त­त्त्वं­प­रं प्र­त्या­य­ये­न् न सं­वि­न्मा­त्रे­ण प­रा­प्र­त्य­क्षे­ण प्र­त्या­य­यि­तु­मी­शः­, १­५प­र­मा­र्थ­तः प्र­त्या­य्य­प्र­त्या­य­क­भा­वा­भा­वा­त् न क्व­चि­त्किं­चि­त् क­थं­चि­त् प्र­त्या­य­य­ति स­र्व­स्य स्व­त ए­व­स­न्मा­त्र­त­त्त्व­प्र­ति­प­त्ते­र् इ­ति चे­त्­, न वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । य­दि पु­नः स­न्मा­त्रे­त­त्त्वे स्व­प­र­वि­भा­गा­भा­वा­त् स­र्व­स्य भे­द­स्य त­त्रै­वा­नु­प्र­वे­शा­न् न­क­श्चि- त् कु­त­श्चि­त् क­थं­चि­त् क­दा­चि­द् वि­प्र­ति­प­द्य­त इ­ति चे­त्­, न स्या­दे­त­द् ए- २­०वं य­दि स्व­प­र­वि­भा­गा­भा­वः सि­द्ध्ये­त्­, स हि न ता­व­त्प्र­त्य­क्ष­तः सि­द्ध­स् त­स्या­भा­व­वि­ष­य­त्व­प्र­सं­गा­त्­, ना­ऽ­प्य् अ­नु­मा­ना­त्प­क्ष­हे­तु­दृ­ष्टां­त- भे­दा­भा­वे ऽ­नु­मा­ना­नु­प­प­त्तेः­, क­ल्पि­त­स्या­प्य् अ­नु­मा­न­स्य­वि­धि­वि- १­१­४ष­य­त्व­नि­य­मा­त्­, त­स्य प्र­ति­षे­ध­वि­ष­य­त्वे­प्र­त्य­क्ष­स्या­पि प्र­ति­षे­ध­वि- ष­य­त्व­सि­द्धेः कु­तः स­न्मा­त्र­त्व­सि­द्धिः­? । आ­ग­मा­त्स्व­प­र­वि­भा­गा­भा- वः सा­ध्य­त इ­ति चे­त्­, न­, स्व­प­र­वि­भा­गा­भा­वे क्व­चि­द् आ­ग­मा- नु­प­प­त्तेः । आ­ग­मो ह्य् आ­प्त­व­च­न­म् अ­पौ­रु­षे­यं वा व­च­नं­स्या­त् ? न ०­५ता­व­द् आ­प्त­स्य त­त्प्र­ति­पा­द्य­स्य च वि­ने­य­स्या­भा­वे व­च­न­मा­प्त­स्य प्र- व­र्त्त­ते । त­त्स­द्भा­वे च सि­द्धः स्व­प­र­वि­भा­ग इ­ति क­थ­मा­ग­मा­त् त- द­भा­वः सि­ध्ये­त् ? य­दि पु­न­र् अ­पौ­रु­षे­यं व­च­न­म् आ­ग­म­स्त­दा­ऽ­पि स्व­प­र­वि­भा­गः सि­द्ध­स् त­द्व्या­ख्या­तुः श्रो­तु­श् च सि­ए­द्धेः­स्व­प­र­वि­भा- गो­प­प­त्तेः । स्या­न् म­तं­, स्व­प­र­वि­भा­गा­भा­वो ऽ­पि न कु­त­श्चि­त्प्र­मा- १­०णा­त् सा­ध्य­ते प्र­त्य­क्ष­तः स­न्मा­त्र­सि­द्धे­र् ए­व­स्व­प­र­वि­भा­गा­भा­व­स्य सा­ध­ना­त् के­व­ल­म् अ­वि­द्या­वि­ला­स­मा­त्रं­प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वः सं- वे­द्य­सं­वे­द­क­भा­व­व­द् इ­ति । त­द् अ­प्य् अ­स­म्य­क्­, सं­वे­द्य­सं­वे­द­क­भा­व­प्र- ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­भा­वे स्व­प­र­प्र­ति­प­त्ति­वि­रो­धा­त्स­र्व­था शू­न्य­वा­दा­व­का­श­प्र­सं­गा­त् । १­५त­द् उ­क्त­म् — स­र्व­था स­दु­पा­या­नां वा­द­मा­र्गः प्र­व­र्त्त­ते । अ­धि­का­रो ऽ­नु­पा­य­त्वा­न् न वा­दे शू­न्य­वा­दि­नः ॥ इ­ति ॥ त­द् ए­त­द् अ­त्रा­पि सं­प्रा­प्तं । त­था हि — स­र्व­था स­दु­पा­या­नां वा­द­मा­र्गः प्र­व­र्त­ते । २­०अ­धि­का­रो ऽ­नु­पा­य­त्वा­न् न वा­दे स­त्त्व­वा­दि­नः ॥ न­नु च वि­चा­रा­त्पू­र्वं त­त्त्वा­भ्यु­प­ग­मः प­श्चा­द् वा ? य­दि­पू­र्वं त­दा नि­ष्फ­लो वि­चा­रः स्या­त्­, त­त्त्वा­भ्यु­प­ग­म­फ­ल­त्वा­द् वि­चा­र­स्य­, १­१­५त­स्य वि­चा­रा­त् प्रा­ग् ए­व सि­द्धेः । प­श्चा­च् चे­त्स­र्व­स्या­वि­चा­र­र­म­णी­ये­न लो­क­व्य­व­हा­रे­ण वि­चा­र­स्य प्र­वृ­त्ते­र् न प­र्य­नु­यो­गो यु­क्तः­, वि­चा- र­का­ले हि न क­श्चि­द् अ­पि शू­न्य­वा­दी स­त्ता­द्वै­त­वा­दी वा­, ये­न स­र्व­था­ऽ­नु­पा­य­त्वा­द् वा­दे ऽ­न­धि­का­रः प्र­स­ज्ये­त !­अ­ने­का­न्त­वा­दि- ०­५ना­म् अ­पि त­द्वि­चा­रो­त्त­र­का­ल­म् ए­व स­र्व­म् अ­ने­का­न्ता­त्म­कं­त­त्त्व­म् इ­ति प्र­ति­प­त्त­व्यं­, क­थ­म् अ­न्य­था प­र­स्प­रा­श्र­या­ख्यो दो­षो न­स्या­त्­, प्र­सि­द्धे ऽ­ने­का­न्त­त्वे वि­चा­र­प्र­वृ­त्ति­स् त­स्यां च स­त्या­म­ने­का­न्त­प्र- सि­द्धि­र् इ­ति ग­त्यं­त­रा­भा­वा­त् । किं­चि­द् अ­पि त­त्त्व­म­न­भ्यु­प­ग­म्य प­री­क्षा­प्र­वृ­त्तौ तु न क­श्चि­द् दो­षः प­री­क्षो­त्त­र­का­लं य­द्वि­नि­श्चि­तं १­०त­त् त­त्त्व­म् इ­ति व्य­व­स्था­ना­त् । त­था च स­त्ता­द्वै­त­वा­दि­नो­ऽ­पि वि- चा­र­सा­म­र्थ्या­त् स­त्ता­द्वै­त­त­त्त्व­व्य­व­स्थि­तौ य­था­द­र्श­नं­सं­वे­द्य­सं­वे­द- क­भा­व­स्य प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­व­स्य वा­स्व­प­र­वि­भा­ग­भा­व- ना­धी­न­स्य प्र­ति­बं­ध­क­भा­वा­त् स­र्व­म् अ­न­व­द्य­म् इ­ति के­चि­त् । त­द् अ­प्य् अ­ति- मु­ग्ध­बु­द्धि­वि­जृं­भि­तं­, किं­चि­न् नि­र्णी­त­म् अ­ना­श्रि­त्य­वि­चा­र­स्थै­वा­प्र- १­५वृ­त्ते­स् त­स्य सं­श­य­पू­र्व­क­त्वा­त्­, सं­श­य­स्य च­नि­र्ण­य­नि­बं­ध­न­त्वा­त् पू- र्व­म् अ­नि­र्णी­त­वि­शे­ष­स्य प­श्चा­त् क्व­चि­त् सं­श­य­स्या­नु­प­ल­ब्धेः­स्था- णु­पु­रु­ष­सं­श­य­व­त् । य ए­व हि­पू­र्व­नि­श्चि­त­स्था­णु­पु­रु­ष­वि­शे­षः प्र- ति­प­त्ता त­स्यै­वा­न्य­त्रो­र्ध्व­ता­सा­मा­न्यं प्र­त्य­क्ष­तो­नि­श्चि­त­व­त­स्[­? ]- द्वि­शे­ष­योः स्म­र­तः सं­श­यो­त्प­त्ति­द­र्श­ना­त् । न चै­वं­स­त्ता­द्वै­त­त­त्त्वं २­०किं वा स­र्व­था शू­न्य­म् इ­ति सं­श­य उ­त्प­द्य­ते पू­र्वं­त­द्वि­ष­य­नि­र्ण- या­नु­प­प­त्तेः । क्व­चि­त् त­न्नि­र्ण­यो­त्प­त्तौ वा न­स­त्ता­द्वै­त­वा­दि­नः शू­न्य- वा­दि­नो व स्वे­ष्ट­सि­द्धिः । य­दि पु­नः स­र्व­म् अ­भ्यु­प­ग­भ्य­स­त्ता- १­१­६द्वै­त­शू­न्य­वा­द­यो­र् अ­पि क्व­चि­त् क­दा­चि­त् त­न्नि­र्ण­या­त्पु­न­र् अ­न्य­त्र त­त्त्व- सा­मा­न्य­म् उ­प­ल­ब्ध­व­त­स् त­यो­श् चा­नु­स्म­र­तः सं­श­य­प्र­वृ­त्ते­र्वि­चा­रः­, प्र­व- र्त्त­त ए­वे­ति म­तं­, त­दा­पि ये­ना­त्म­ना स­त्ता­द्वै­तं पू­र्वं­नि­र्णी­तं ते­नै­व स­र्व­शू­न्य­त्वं रू­पा­न्त­रे­णा वा ? न ता­व­त् प्र­थ­मः प­क्षो­व्या­धा­ता­त्­, ०­५रू­पा­न्त­रे­ण तु त­न्नि­र्ण­ये स्या­द्वा­द­म् आ­श्रि­त्य वि­चा­रः­प्र­व­र्त्त­त इ­त्य् ए­त­द् आ­या­तं । त­था च ना­ने­कां­त­वा­दि­नां वि­चा­रा­त् पू­र्व­म­ने­कां­त- त्वा­प्र­सि­द्धि­स् त­द­प्र­सि­द्धौ वि­चा­रा­प्र­वृ­त्तेः । न च वि­चा­रा­दे­वा­ने­कां- त­त्व­सि­द्धिः­, प्र­त्य­क्ष­तः प­र­मा­ग­मा­च् च­सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र- मा­णा­द् अ­ने­कां­त­त्व­सि­द्धे­र् अ­प्र­ति­बं­धा­त्­, न चै­वं­वि­चा­रा­न­र्थ­क्यं त­द्ब- १­०ला­द् ए­व त­त्त्व­सि­द्धे­र् अ­भ्यु­प­ग­मा­त्­, प्र­त्य­क्षा­द् आ­ग­मा­च् च­प्र­ति­प­न्न­त­त्त्व­स्या- पि कु­त­श्चि­द् दृ­ष्टा­दृ­ष्टा­नि­मि­त्त­व­शा­त् क­स्य­चि­त् क्व­चि­त् क­थं­चि­त्सं­श- यो­त्प­त्तौ वि­चा­र­स्या­व­का­शा­त्स­र्व­त्रा­ऽ­हे­तु­वा­द­हे­तु­वा­दा­भ्या­मा­ज्ञा- प्र­धा­न­यु­क्ति­प्र­धा­न­यो­स् त­त्त्व­प्र­ति­प­त्ति­वि­धा­ना­त् । त­तो­ऽ­ने­का­न्त­वा- दि­न ए­व वा­दे ऽ­धि­का­रः स­दु­पा­य­त्वा­त् । क्व­चि­त् क­दा­चि­त्क­थं- १­५चि­त् कु­त­श्चि­त् क­स्य­चि­न् नि­श्च­य­स­द्भा­वा­त् । किं­चि­न् नि­र्णी­त­म् आ- श्रि­त्य क्व­चि­द् अ­न्य­त्रा­नि­र्णी­ते वि­चा­र­प्र­वृ­त्तेः स­र्व­त्र­वि­प्र­ति­प­द्य­मा­ना- नां नि­रा­श्र­य­वि­चा­र­णा­नु­प­प­त्तेः । त­था चो­क्तं त­त्त्वा­र्था­लं­का­रे किं­चि­न् नि­र्णी­त­म् आ­श्रि­त्य वि­चा­रो ऽ­न्य­त्र व­र्त्त­ते । २­०स­र्व­वि­प्र­ति­प­त्तौ तु क्व­चि­न् ना­स्ति वि­चा­र­णा ॥ इ­ति ॥ त­तो न वि­चा­र­सा­म­र्थ्या­त् स­द्द्र­व्य­त­त्त्व­व्य­व­स्था ना­ऽ­पि­प­र्या­य- त­त्त्व­व्य­व­स्था­, द्र­व्य­वि­क­ल­स्य प­र्या­य­मा­त्र­स्य­स­क­ल­प्र­मा­णा­वि- १­१­७ष­य­त्वा­त् द्र­व्यै­का­न्त­व­त् । प्र­त्य­क्ष­तो­व­र्त्त­मा­न­प­र्या­यः प्र­ति­भा- स­त ए­व स­र्व­स्ये­दा­नीं­त­न­त­या प्र­ति­भा­स­मा­न­त्वा­त् । न­ष्टा­नु­त्प­न्न- यो­र् इ­दा­नीं­त­न­त­या प्र­ति­भा­सा­भा­वा­द् इ­ति चे­त्­, ने­दा­नीं­त­न­ता­या ए­व द्र­व्या­भा­वे प्र­ति­भा­स­वि­रो­धा­त्­, न­ष्टा­नु­त्प­न्ना­व­स्था­द्वि­त­य­म­न­पे- ०­५क्ष­मा­ण­स्य व­र्त­मा­न­ता­प्र­ती­ते­र् अ­यो­गा­त्­, नि­त्य­त्व­सा­ध­ना­च्चे­दा­नीं­त­न- ता­प्र­ती­तेः श­श्व­द­वि­च्छे­दा­दा­त्म­नो ऽ­हं­ता­प्र­ती­ति­व­त् — य­थै­व­ह्य् आ­त्मा सु­ख्य् अ­हं दुः­ख्य् अ­ह­म् इ­ति स­र्व­दा­ऽ­प्य् अ­व­च्छि­न्ना­हं­प्र­त्य­य­वि­ष­य­भा­व­म् अ- नु­भ­व­न् न क­दा­चि­द् अ­हं­तां सं­त्य­ज­ती­ति नि­त्यः­, त­था­व्[­? ब्­]अ­हि­र्व­स्त्व् अ­पि स­त­त­म् इ­दा­नीं­त­न­तां न ज­हा­ति प्रा­ग् अ­पि इ­दा­नीं प­श्या­मि­प­श्चा- १­०द् अ­पी­दा­नीं प­श्या­मी­ति न स­क­लो दे­शो वा क­श्चि­द् वि­द्य­ते य­त्रे- दा­नीं­त­न­ता­प्र­ती­ति­र् ना­स्ती­ति त­द­व्य­व­च्छे­दः सि­द्धः । त­तः स­म­स्तं व­स्तु वि­वा­दा­प­न्नं नि­त्य­म् ए­वे­दा­नी­न्त­न­त­या­प्र­ती­य­मा­न- त्वा­त्­, प्र­ति­क्ष­ण­वि­ना­शि­त्वे त­द्वि­रो­धा­त् । स्या­न्म­तं­, पू­र्वे­दा­नीं­त­न­ता­न्या पा­श्चा­त्या च­व­र्त्त­मा­ने­दा­नीं­त- १­५न­ता­, न त­त­स् त­योः सं­ता­ना­वि­च्छे­दः­, प्र­ति­क्ष­णं­त­द्वि­च्छे­दा­द् इ- ति । त­द् अ­स­त्­, त­द्वि­च्छे­द­ग्रा­हि­णः क­स्य­चि­द् अ­सं­भ­वा­त् । न­हि ता- व­त् सां­प्र­ति­क­म् इ­द­नीं­त­न­ता­याः सं­वे­द­नं­पू­र्वा­प­रे­दा­नीं­त­न­ता­सं­वे- द­न­वि­च्छे­दं ग्र­ही­तु­म् अ­लं त­दा स्व­य­म् अ­भा­वा­त् । ना­प्य­नु­मा­नं त- द्वि­च्छे­दा­वि­ना­भा­वि­लिं­ग­ग्र­ह­णा­सं­भ­वा­त् । यो हि क­दा­चि­त् २­०क्व­चि­त् पू­र्वा­प­रे­दा­नीं­त­न­वि­च्छे­द­म् उ­प­ल­भ­ते स ए­व­त­त्स्व­भा­व­स्य त­त्का­र्य­स्य वा लिं­ग­स्य ते­ना­वि­ना­भा­वं सा­क­ल्ये­न त­र्क­ये­त् न पु­न­र् अ­न्यो ऽ­ति­प्र­सं­गा­त् । न च स्व­यं­पू­र्वा­प­र­का­ल­म­व्या­प्नु­व­न् १­१­८पू­र्वा­प­रे­दा­नीं­त­न­ता­सं­व­दे­न­यो­र् वि­च्छे­द­मु­प­ल­ब्धुं स­म­र्थः । स­न्ता­न- स् ता­दृ­क् स­म­र्थ इ­ति चे­त्­, न­, त­स्या­व­स्तु­त्वे स­क­ल­सा­म­र्थ्या- नु­प­प­त्तेः­, व­स्तु­त्वे पु­न­र् आ­त्म­न ए­व सं­ता­न इ­ति­ना­म­क­र­णा- न् नि­त्या­त्म­सि­द्धेः । स्या­न् म­ति­र् ए­षा ते­, पू­र्वा­पू­र्वे­दा­नीं­त­न­ता­सं­वे­द- ०­५ना­हि­त­वा­स­ना­प्र­बो­धा­त् त­द्वि­च्छे­द­नि­श्च­यो­त्प­त्ते­र् न­नि­त्या­त्म­सं­सि- द्धि­र् इ­ति­, सा­ऽ­पि न स­म्य­क् । पू­र्वा­प­रे­दा­नीं­त­न­ता­नि­श्च­य­स्यै­व त­त्सं­वे­द­ना­हि­त­वा­स­ना­प्र­बो­धा­द् उ­त्प­त्ते­र्य­था­नु­भ­व­नि­श्च­यो­प­ज­न­न­सं- भ­वा­त् न पू­र्वा­पू­र्व­वि­च्छे­दो ऽ­नु­भू­तः । न­नु प्र­त्य­क्ष­तः­स्व­रू­पा- नु­भ­व ए­व सं­वे­द­न­स्य पू­र्वा­प­र­सं­वे­द­न­वि­च्छे­दा­नु­भ­वै­ति चे­न् न १­०त­द­वि­च्छे­दा­नु­भ­व­स्या­पि स्व­रू­पा­नु­भ­व­रू­प­त्व­सि­द्धे­र­प्र­ति­बं­धा­त् । पू­र्व­स्मा­त् प­र­स्मा­च् च सं­वे­द­ना­द् इ­दं सं­वे­द­नं वि­च्छि­न्न­मि­ति नि­श्च- यो­त्प­त्तेः सं­वे­द­न­स्व­रू­पा­नु­भ­व­स् त­द्वि­च्छे­दा­नु­भ­व ए­वे­ति­चे­त्­, ना­वि­च्छि­न्न­म् अ­ह­म् आ­मु­हू­र्त्ता­दे­र् अ­न्व­भ­व­म् इ­त्य­वि­च्छे­द­नि­श्च­य­प्रा­दु­र्भा­वा- त् त­द­वि­च्छे­दा­नु­भ­व­स्यै­व सि­द्धे­स् त­तो नि­रं­त­र­मि­दा­नीं­त­न­त­या १­५v[­? :­ब्­]अ­हि­र­न्त­श् च व­स्तु­नः प्र­ती­य­मा­न­त्वं क­थं­चि­न्नि­त्य­त्व­म् ए­व सा­ध- य­ती­ति ना­तः क्ष­ण­स्थि­ति­प­र्या­य­मा­त्र­सि­द्धिः ना­प्य् अ­नु­मा­ना­ल्लिं- गा­भा­वा­त् । य­त् स­त् त­त् स­र्वं क्ष­ण­स्थि­ती­ति प­र्या­य­मा­त्रं­नि­त्य­द्र- व्य­मा­त्रे क्र­म­यौ­ग­प­द्या­भ्या­म­र्थ­क्रि­या­वि­रो­धा­त्स­र्वा­नु­प­प­त्ते­र् इ­त्य् अ­नु- मा­नं प­र्या­य­मा­त्र­व­स्तु­सा­ध­न­म् इ­ति चे­त्­, न­, वि­रु­द्ध­सा­ध­ना­द् अ­स्य २­०वि­रु­द्ध­त्वा­त् । त­था हि — य­त् स­त् त­त् स­र्वं­द्र­व्य­प­र्या­य­रू­पं जा­त्यं­त­रं प­र्या­य­मा­त्रे स­र्व­था­ऽ­र्थ­क्रि­या­वि­रो­धा­त्द्र­व्य­मा­त्र­व­त् स­त्त्वा­यो­गा­द् इ­ति नि­रू­पि­त­प्रा­यं । त­तः सू­क्तं न­प­र्या­यै­कां­त- १­१­९व्य­व­स्था प्र­मा­णा­भा­वा­त् द्र­व्यै­कां­त­वि­द् इ­ति । पृ­थ­ग्भू­त­प­र­स्प­र- नि­र­पे­क्ष­द्र­व्य­प­र्या­य­व्य­व­स्था­ऽ­प्य् अ­ने­न प्र­त्यु­क्ता त­त्रा­ऽ­पि­प्र­मा­णा- भा­वा­वि­शे­षा­त् । न हि प्र­त्य­क्ष­तः स­र्व­था पृ­थ­ग्भू­त­यो­र्द्र­व्य­प- र्या­य­योः प्र­ती­ति­र् अ­स्ति त­यो­र् अ­वि­ष्व­ग्भू­त­यो­र् ए­व स­र्व­दा­सं­वे­द­ना­त् । ०­५स­म­वा­या­त् त­था प्र­ती­ति­र् इ­ति चे­त्­, सो ऽ­पि स­म­वा­य­स् ता­भ्यां प­दा­र्था­न्त­र­भू­तो न प्र­त्य­क्ष­तः सि­द्ध­स् त­दा­त्म­क­स्यै­व­क­थं­चि­त् त­स्य प्र­ती­तेः । अ­थ स­म­वा­य­स­म­वा­यि­नोः प­र­स्प­र­म् आ­त्म­नो­श् च­ता­भ्या- म् अ­भे­द­प्र­त्य­य­हे­तु­र् इ­त्य् अ­भि­धी­य­ते­, न त­र्हि प्र­त्य­क्ष­तो­भे­द­प्र­ति- भा­सो ना­ऽ­प्य् अ­नु­मा­ना­त् द्र­व्य­प­र्या­य­यो­र् भे­दै­का­न्तः सि­द्ध­स्त­था­वि- १­०ध­हे­त्व­भा­वा­त् । न­नु द्र­व्य­प­र्या­यौ मि­थो भि­न्नौ­भि­न्न­प्र­ति­भा­स- त्वा­त् । यौ यौ भि­न्न­प्र­ति­भा­सौ तौ तौ भि­न्नौ य­था­घ­ट­प­टौ त­था च द्र­व्य­प­र्या­यौ भि­न्न­प्र­ति­भा­सौ त­स्मा­द् भि­न्ना­व् इ­त्य­नु­मा­ना­त् मि­थो भि­न्न­द्र­व्य­प­र्या­य­व्य­व­स्था भ­व­त्य् ए­वे­ति चे­त्­, न­, हे­तो­र­सि­द्ध­त्वा- त्­, भि­न्न­प्र­ति­भा­स­त्वं हि द्र­व्य­प­र्या­य­यो­र् न प्र­त्य­क्ष­तः­स­र्व­था­ऽ­स्ती- १­५ति स­म­र्थि­तं प्रा­क् । अ­नु­मा­ना­द् भि­न्न­प्र­ति­भा­स­त्व­म् इ­ति चे­त्कि­म् अ- स्मा­द् ए­वा­नु­मा­ना­द् अ­नु­मा­ना­न्त­रा­द् वा । न ता­व­दा­द्यः प­क्षः­प­र­स्प­रा- श्र­या­नु­षं­गा­त् । सि­द्धे ह्य् अ­तो ऽ­नु­मा­ना­द् भि­न्न­प्र­ति­भा­सि­त्वे­स­ती­द­म् अ­नु- मा­नं सि­ध्य­ति­, सि­द्धे वा­ऽ­स्मि­न्न् अ­नु­मा­ने भि­न्न­प्र­ति­भा­स­त्व­मि­ति ग­त्य­न्त­रा­भा­वा­त् । अ­नु­मा­ना­न्त­रा­द् भि­न्न­प्र­ति­भा­स­त्व­सि­द्धौ­त­द् ए­व २­०वा­च्यं द्र­व्य­प­र्या­यौ भि­न्न­प्र­ति­भा­सौ­वि­रु­द्ध­ध­र्मा­धि­क­र­णा­त्वा­त् यौ यौ वि­रु­द्ध­ध­र्मा­धि­क­र­णौ तौ तौ स­र्व­था­भि­न्न­प्र­ति­भा­सौ य­था ज­ला­न­लौ त­था च द्र­व्य­प­र्या­यौ त­स्मा­द् भि­न्न­प्र­ति­भा­सा­वि­त्य् अ­नु­मा- १­२­०न­स्य प्र­त्य­क्ष­वि­रु­द्ध­प­क्ष­त्वा­त्का­ला­त्य­या­प­दि­ष्ट­त्वा­च् च हे­तो­र् ना­तः सा­ध्य­सि­द्धिः । ए­ते­ना­व­य­वा­व­य­वि­नो­र् गु­ण­गु­णि­नोः क्रि­या­क्रि- या­व­तोः सा­मा­न्य­त­द्व­तोः वि­शे­ष­त­द्व­तो­श् च प­र­स्प­र­तः­स­र्व­था भे­दे सा­ध्ये प्र­यु­ज्य­मा­न­स्य हे­तोः का­ला­त्य­या­प­दि­ष्ट­त्वं­प्र­ति­व­र्णि­तं ०­५प­क्ष­स्य प्र­त्य­क्ष­बा­धि­त­त्वा­त् । क­थं­चि­त् ता­दा­त्म्य­व­र्त्ति­नो­रे­वा­वि- ष्व­ग्भू­त­यो­स् त­योः प्र­त्य­क्ष­बु­द्धौ प्र­ति­भा­स­ना­त् । क­थं­चि­द्भे­दे सा­ध्ये सि­द्ध­सा­ध्य­ता­प­त्ति­स् त­त्र प्र­त्य­क्ष­स्य भ्रां­त­त्वा­द­बा­ध­क­त्वे व्[­? :­ब्­]अ­हि­रं- त­श् च न किं­चि­त् प्र­त्य­क्ष­तः सि­ध्ये­त् भ्रां­ता­द् अ­पि­प्र­त्य­क्षा­त् क­स्य­चि­त् सि­द्धौ प्र­त्य­क्ष­त­दा­भा­स­व्य­व­स्था कि­म् अ­र्थ­मा­स्थी­ये­त ? १­०न च भ्रां­तं प्र­त्य­क्षं­ध­र्मि­दृ­ष्टा­न्त­हे­तु­व्य­व­स्था­प­ना­या­लं­, य­तो ऽ- नु­मा­न­म् अ­त्यं­त­भे­द­म् अ­व­य­वा­व­य­व्या­दी­नां­व्य­व­स्था­प­य­द­भे­द­प्र­ति­भा- सि­नः प्र­त्य­क्ष­स्य बा­ध­क­म् अ­नु­म­न्ये­म­हि त­तो ऽ­नु­मा­नं­क­स्य­चि­द् बा- ध­कं सा­ध­कं वा स्व­य­म् अ­नु­रु­च्य­मा­ने­न प्र­त्य­क्ष­म­भ्रा­न्तं ध­र्मि­दृ­ष्टां- त­हे­तु­वि­ष­य­म् उ­र­री­क­र्त्त­व्यं त­च् चो­र­री­कु­र्व­ता न­द्र­व्य­प­र्या­यौ प­र- १­५स्प­र­म् अ­त्यं­त­भि­न्नौ प्र­ति­ज्ञा­त­व्यौ प्र­त्य­क्ष­बु­द्धौ स­कृ­द­पि त­था प्र­ति­भा­सा­भा­वा­त् त­तो न द्र­व्य­प­र्या­य­पृ­थ­ग्व्य­व­स्था­यु­क्ति­म­ती द्र­व्य­व्य­व­स्था­व­त् प­र्या­य­व्य­व­स्था­व­च् चे­ति प्र­पं­च­तो­ऽ­न्य­त्र प­री­क्षि­तं प्र­ति­प­त्त­व्य­म् । अ­त्राप­रः प्रा­ह­, द्व­या­त्म­क­म् ए­कं त­त्त्वं­व्य­व­ति­ष्ठ­ते द्र­व्य­मा­त्र­स्य २­०प­र्या­य­मा­त्र­स्य च पृ­थ­ग्भू­त­द्र­व्य­प­र्या­य­मा­त्र­व­त्व्य­व­स्था­नु­प­प­त्ते­र् इ­ति । सो ऽ­प्य् ए­वं प्र­ष्ट­व्यः­, किं स­र्व­था द्वै­या­त्म­क­मे­क­स्या­र्प्य­ते क­थं­चि­द् वा ? प्र­थ­म­प­क्षे द्वै­या­त्म्य­म् ए­का­र्प­ण­या वि­रु­द्धं न­व्य­व­ति­ष्ठ­त ए­व­, यो ह्य् आ­त्म[­? :-]१­२­१द्र­व्य­प्र­ती­त­हे­तु­र् य­श् च प­र्या­य­प्र­ती­ति­नि­मि­त्तं तौ­चे­त् प­र­स्प­रं भि­न्ना­व् आ- त्मा­नौ क­थं त­दा­त्म­क­म् ए­कं तत्त्वं स­र्व­था­व्य­व­ति­ष्ठ­ते भि­न्ना­भ्या­मा­त्म- भ्या­म् अ­भि­न्न­स्यै­क­त्व­वि­रो­धा­त् । य­दा त्व् ए­क­स्मा­द् अ­भि­न्नौ­ता­वा­त्मा­नौ स्या­तां त­दा­प्य् ए­क­म् ए­वा­व­ति­ष्ठ­ते स­र्व­थै­क­स्मा­द् अ­भि­न्न­यो­स्त­यो­र् ए­क­त्व- ०­५सि­द्धे­र् इ­ति न द्वै­या­त्म्यं वि­रु­द्ध­त्वा­त् । को ह्य् अ­बा­लि­शः­प्र­मा­ण­म् अं­गी- कु­र्व­न् द्वा­वा­त्मा­नौ स­र्व­थै­क­स्य व­स्तु­नो भि­न्नो स्व­य­म­र्प­ये­त्­, त­तो द्वै­या- त्म्यं द्व्या­त्म­क­त्वं त­त्त्वं स­र्व­थै­का­र्प­ण­या वि­रु­द्ध­मे­वे­ति म­न्त­व्य­म् । क­थ­म् इ­दा­नी­म् अ­वि­रु­द्धं त­त्त्वं सि­ध्ये­द् इ­ति चे­त्­, उ­च्य­ते — "­ध­र्मी च ध­र्म­श् च मि­थ­स् त्रि­धे­मौ न स­र्व­था ते­ऽ­भि­म­तौ वि­रु­द्धौ­" । १­०ते त­वः भ­ग­व­तो ऽ­र्ह­तः स्या­द्वा­दि­न इ­मौ प्र­त्य­क्ष­तः­प्र­ति­भा­स­मा­नौ स­र्व­था स­र्वे­णा­ऽ­पि प्र­का­रे­णा­नु­मा­ना­दि­प्र­ति­भा­स­वि­शे­षे­ण वि- रु­द्धौ ने­ति सं­बं­धः । कौ ता­व् इ­मौ ध­र्मी च ध­र्म­श्चे­ति ध­र्मि­ध­र्मा­व् इ- त्य् अ­र्थः । किं तौ स­र्व­था मि­थो भि­न्ना­व् ए­वा­भि­न्ना­व् ए­व­भि­न्ना­भि- न्ना­व् ए­व त्रि­धा वा क­ल्प्ये­ते । न ता­व­त् प्र­थ­मः प­क्षः­प्र­मा­ण­वि­रो­धा­त् । १­५ना­ऽ­पि द्वि­ती­यः स­हा­न­व­स्था­वि­रो­धा­त् । ना­ऽ­पि तृ­ती­यो वि­क­ल्पः­, भि­न्नौ चा­भि­न्नौ चे­त्य् उ­भ­य­दो­षा­नु­षं­गे­ण वि­रु­द्ध­त्वा­द् इ­ति­क­थ­म् अ­वि- रु­द्धौ तौ य­त­स् ते ऽ­भि­म­ता­व् इ­ति न म­न्त­व्य­म्­, त्रि­धा­पि­त­यो­र् अ­भि­म­त- त्वा­त् । त­था हि — ध­र्मि­ध­र्मौ स्या­द् अ­भि­न्नौ­द्र­व्या­र्थि­क­प्रा­धा­न्या­त्­, स्या­द् भि­न्नौ प­र्या­या­र्थि­क­प्रा­धा­न्या­त्­, स्या­न् मि­थो भि­न्नौ­चा­भि­न्नौ २­०च क्र­मा­र्पि­त­द्व­या­द् इ­ति त्रि­भिः प्र­का­रैः­स्या­द्वा­द­न्या­य­वा­दि­भि- र् व्य­व­स्था­प्य­ते । न पु­नः स­र्व­था­ऽ­र्पि­तौ त्रि­धा­पि­ध­र्म­ध­र्मि­णौ प्र­त्य- १ द्र­व्य­म् इ­ति पु­स्त­का­न्त­रे । १­२­२क्षा­दि­प्र­मा­ण­वि­रु­द्धौ ते ऽ­भि­म­तौ­, त­तो वा­क्यं­न ध­र्म­मा­त्रं न ध- र्मि­मा­त्रं वा प्र­ति­पा­द­य­ती­ति न स­र्व­था­प्य् अ­भि­न्नौ­ध­र्म­ध­र्मि­णौ न स­र्व­था भि­न्नौ ना­ऽ­पि स­र्व­था भि­न्ना­भि­न्नौ­प्र­ती­ति­वि­रो­धा­त् । द्र­व्यै­का­न्त­स्य प­र्या­यै­का­न्त­स्य च­प­र­स्प­र­नि­र­पे­क्ष­पृ­थ­ग्भू­त­द्र- ०­५व्य­प­र्या­यै­का­न्त­व­त् व्य­व­स्था­नु­प­प­त्तेः स­म­र्थ­ना­त्­, त­त्र­यु­क्त्य­नु­शा- स­ना­यो­गा­त् । किं पु­न­र् यु­क्त्य­नु­शा­स­न­म् इ­त्य् आ­हुः — दृ­ष्टा­ग­मा­भ्या­म् अ­वि­रु­द्ध­म् अ­र्थ- प्र­रू­प­णं यु­क्त्य­नु­शा­स­नं ते । प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म- १­०त­त्त्व­व्य­व­स्थं स­द् इ­हा­र्थ­रू­प­म् ॥ ४­९ ॥ टी­का — द­र्श­नं दृ­ष्टं प्र­त्य­क्षं­, आ­प्त­व­च­न­म् आ­ग­मः । दृ­ष्टं चा­ग­म­श् च दृ­ष्टा­ग­मौ ता­भ्या­म् अ­वि­रु­द्ध­म् अ­बा­धि­त­वि­ष­यं य­द् अ­र्था­त्सा­ध­न­रू­पा­द् अ- र्थ­स्य सा­ध्य­स्य प्र­रू­प­णं त­द् ए­व यु­क्त्य­नु­शा­स­नं­यु­क्ति­व­च­नं ते त­व भ­ग­व­तो ऽ­भि­म­ता­म् इ­ति प­द­घ­ट­ना । त­त्रा­र्थ­स्य­प्र­रू­प­णं यु­क्त्य­नु­शा- १­५स­न­म् इ­ति व­च­ने प्र­त्य­क्ष­म् अ­पि यु­क्त्य­नु­शा­स­नं प्र­स­ज्ये­त­त­द्व्य- व­च्छे­दा­र्थ­म् अ­र्था­त् प्र­रू­प­ण­म् इ­ति व्या­ख्या­य­ते सा­म­र्थ्या­द­र्थ­स्य त- द् इ­ति प्र­ती­तेः । त­था­ऽ­पि शी­तो ऽ­ग्नि­र् द्र­व्य­त्वा­ज् ज­ल­व­द् इ­ति­, प्रे- त्या­सु­ख­प्र­दो ध­र्मः क­र्म­त्वा­द् अ­ध­र्म­व­द् इ­ति च­प्र­त्य­क्ष­वि­रु­द्ध­म् आ­ग­म­वि- रु­द्धं चा­र्थ­प्र­रू­प­णं यु­क्त्य­नु­शा­स­नं प्रा­प्त­म् इ­ति न­शं­क­नी­य­म् । दृ­ष्टा- २­०ग­मा­भ्या­म् अ­वि­रु­द्ध­म् इ­त्य् आ­भि­धा­ना­त् । त­था­चा­न्य­था­ऽ­नु­प­प­न्न­त्व- नि­य­म­नि­श्च­य­ल­क्ष­णा­त् सा­ध­ना­त् सा­ध्या­र्थ­प्र­रू­प­णं­यु­क्त्य­नु­शा­स­न- १­२­३म् इ­ति प्र­का­शि­तं भ­व­ति दृ­ष्टा­ग­मा­भ्या­म­वि­रो­ध­स्या­न्य­था­नु­प­प­त्ते- र् इ­ति दे­वा­ग­मा­दौ नि­र्णी­त­प्रा­य­म् । अ­त्रो­दा­ह­र­णा­मु­च्य­ते — प्र­ति- क्ष­णं स्थि­त्यु­द­य­व्य­या­त्मा­र्थ­रू­पं स­त्त्वा­द् इ­ति । न ता­व­त्प्र­त्य­क्ष- वि­रु­द्धः प­क्षः­, स्थि­त्यु­द­य­व्य­या­त्म­नो ऽ­र्थ­रू­प­स्य­व्[­? :­ब्­]अ­हि­र्घ­टा­दे­र् इ­वां­त- ०­५रा­त्म­नो ऽ­पि सा­क्षा­द­नु­भ­वा­त्­, स्थि­ति­मा­त्र­स्य­स­र्व­त्रा­सा­क्षा­त्क­र- णा­द् उ­द­य­व्य­य­मा­त्र­व­त् । न चा­यं स्थि­त्यु­द­य­व्य­या­त्म­नो­ऽ­र्थ­रू­प- स्या­नु­भ­वः सु­नि­श्चि­ता­सं­भ­व­द् बा­ध­क­प्र­मा­णा­त् प्र­ति­क्ष­ण­म­नु­प­प­न्नः का­ला­न्त­रे स्थि­त्यु­द­य­व्य­य­द­र्श­ना­त् त­त्प्र­ती­ति­सि­द्धे­र् अ­न्य­था­स­कृ­द् अ­पि त­द­यो­गा­त् ख­र­वि­षा­णा­दि­व­द् इ­ति न प्र­त्य­क्ष­वि­रो­धः । ना­ऽ­प्या­ग- १­०म­वि­रो­धो ऽ­स्य यु­क्त्य­नु­शा­स­न­स्य सं­भा­व्य­ते । "­उ­त्पा­द­व्य­य­ध्रौ­व्य- यु­क्तं स­द् इ­ति­" प­र­मा­ग­म­स्य प्र­सि­द्घ­त्वा­त्स­र्व­थै­का­न्ता­ग­म­स्या- प्र­सि­द्धे­र् दृ­ष्टे­ष्ट­वि­रु­द्धा­र्था­भि­धा­यि­त्वा­त्प्र­ता­र­क­पु­रु­ष­व­च­न­व­द् इ­ति नि- र­व­द्यः प­क्षः प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­स्य­वि­वा­दा­ध्या- सि­त­स्य सा­ध्य­ध­र्म­स्य जी­वा­दे­र् अ­र्थ­रू­प­स्य च­सा­ध्य­ध­र्मि­णः प्र- १­५सि­द्ध­स्या­भि­धा­ना­त् । त­था हे­तु­श् च स­त्त्वा­द् इ­ति ना­सि­द्धः­स­र्व- त्रा­र्थ­रू­पे त­द­भा­वे स­र्वा­भा­व­प्र­सं­गा­त् । ना­ऽ­पि सं­दि­ग्धः­स­र्व­त्र स­त्त्व­स्य सं­दे­हे सं­दे­ह­स्या­ऽ­पि स­त्त्व­नि­श्च­य­वि­रु­द्ध­त्वा­त् । ना­प्य् अ- ज्ञा­ता­सि­द्धो हे­तुः स­र्व­स्य वा­दि­नः स­त्त्व­प­रि­ज्ञा­ना­भा­वे­वा­दि­त्व- वि­रो­धा­त् । ना­प्य् अ­नै­का­न्ति­कः का­र्त्स्न्य­तो दे­श­तो वा वि­प­क्षा­वृ- २­०त्ति­त्वा­त् । द्र­व्ये­ण स्थि­ति­म­ता ज­न्म­व्य­य­र­हि­ते­न स­ता­प­र्या­य­मा- त्रे­ण चो­त्पा­द­व्य­य­व­ता स्थि­ति­शू­न्ये­न हे­तो­र् अ­ने­का­न्त इ­ति चे­त्­, न स­त्त्व­स्य व­स्तु­त्व­स्व­रू­प­स्य हे­तु­त्वा­त् स­त्त्व­ध­र्म­स्य­न­य­वि­ष­य­स्य १­२­४हे­तु­त्वा­न­भ्यु­प­ग­मा­त् । न च द्र­व्य­मा­त्रं व­स्तु­प­र्या­य­मा­त्रं वा त­स्य व­स्त्वे­क­दे­श­त्वा­त् द्र­व्य­प­र्या­या­त्म­नो जा­त्यं­त­र­स्य व­स्तु­नः­प्र­मा­ण- सि­द्ध­त्वा­त् । न च द्र­व्य­स्य प­र्या­य­स्य वा­व­स्तु­त्वा­भा­वा­द­व­स्तु- त्व­प्र­सं­ग­स् त­स्य व­स्त्वे­क­दे­श­त्वे­न व­स्तु­त्वा­व­स्तु­त्वा­भ्या­म­व्य­व­स्था- ०­५ना­त् स­मु­द्रै­क­दे­श­स्य स­मु­द्र­त्वा­स­मु­द्र­त्वा­भ्या­म­व्य­व­स्था­न­व­त् । न च व­स्तु­त्व­स्य स­त्त्व­स्य हे­तु­त्वे त­दे­क­दे­शे­न­द्र­व्य­स­त्त्वे­न प­र्या- य­स­त्त्वे­न वा व्य­भि­चा­रो­द्भा­व­ना यु­क्ता स­र्व­स्य हे­तो­र्व्य­भि­चा­र­प्र- सं­गा­त् स­क­ल­ज­न­प्र­सि­द्ध­स्य व­ह्न्या­दि­सि­द्धौ­धू­मा­दि­सा­ध­न- स्या­पि त­दे­क­दे­शे­न पां­डु­त्वा­दि­ना व्य­भि­चा­र­म् उ­द्भा­व­य­न्क­थ- १­०म् अ­ने­ना­पा­क्रि­ये­त ? धू­म­स्य हे­तु­त्वे त­दे­क­दे­शे­न­पां­डु­त्वा­दि­ना न व्य­भि­चा­र­स् त­न्मा­त्र­स्या­हे­तु­त्वा­द् इ­ति चे­त् त­र्हि स­त्त्व­स्य­व­स्तु- त्व­रू­प­स्य हे­तु­त्वे­न त­दे­क­दे­शे­न द्र­व्य­स­त्त्वे­न­प­र्या­य­स­त्त्वे­न वा क­थ­म् अ­नै­कां­ति­क­त्व­म् उ­द्भा­व­ये­त् न चे­द् अ­स्व­स्थः । न­नु च­स­त्त्वं व­स्तु­त्व­वि­रु­द्धं वि­प­र्य­य­स्यै­व सा­ध­ना­द् इ­ति न म­न्त­व्य­म् । १­५स्थि­ति­मा­त्र इ­वो­द­य­व्य­य­मा­त्रे ऽ­पि त­द­सं­भ­वा­त् । त­था­हि — स­त्त्व- म् इ­द­म् अ­र्थ­क्रि­य­या व्या­प्तं त­द­भा­वे त­द्वि­रो­धा­त्ख­पु­ष्प­व­त्­, सा च क्र­म­यौ­ग­प­द्या­भ्यां व्या­प्ता त­द­भा­वे त­द­भा­वा­त् त­द्व­त् । ते­च क्र­म­यौ­ग­प­द्ये प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­त्वे­न­व्या­प्ते त­द्स्थि- त्ये­का­न्ता­द् उ­द­य­व्य­यै­का­न्ता­द् इ­व नि­व­र्त्त­मा­नं त­तः­क्र­म­यौ­ग­प­द्ये २­०नि­व­र्त्त­ये­त्­, ते च नि­व­र्त्त­मा­ने स्व­व्या­प्या­म् अ­र्थ­क्रि­यां­नि­व­र्त्त­य­तः­, सा च नि­व­र्त्त­मा­ना स्व­व्या­प्यं स­त्त्वं नि­व­र्त्त­य­ती­ति­, त­तो नि­व­र्त्त­मा­नं स­त्त्वं ती­रा­द­र्शि­श­कु­नि­न्या­ये­न प्र­ति­क्ष­णं­स्थि­त्यु- १­२­५द­य­व्य­या­त्म­न्ये­वा­र्थ­रू­पे ब्[­? :­]य­ति­ष्ठ­त इ­ति क­थं­वि­प­र्य­यं सा­ध- ये­द् य­तो वि­रु­द्ध­म् अ­भि­धी­ये­त । स­प­क्षे स­त्त्वा­भा­वा­द­सा­धा­र­णा­नै- का­न्ति­को हे­तु­र् इ­ति चे­त्­, को ऽ­य­म् अ­सा­धा­र­णो ना­म ? स­प­क्ष­वि- प­क्ष­यो­र् अ­स­न्न् अ­सा­धा­र­ण इ­ति चे­त् स किं त­त्र­नि­श्चि­ता­स­द्भा­वः ०­५सं­दि­ग्धा­स­द्भा­वो वा ? प्र­थ­म­प­क्षे ना­नै­कां­ति­कः स्या­त्­, स­र्व­था वि­प­क्षे नि­श्चि­ता­स­त्त्व­स्य स­म्य­ग्धे­तु­त्वा­त्­, स­म्य­घे­तो­र्वि­प­क्षा­स­त्त्व- नि­य­म­नि­श्च­य­ल­क्ष­ण­त्वा­त् त­द­भा­वे स­प­क्षे स­तो ऽ­पि­ग­म­क­त्वा­यो- गा­त् । स­प­क्ष­स­त्त्व­नि­य­म­स्य हे­तु­ल­क्ष­ण­त्वा­व्य­व­स्थि­ते­स्त­द­भा­वे- ऽ­पि हे­तो­र् ग­म­क­त्व­सि­द्धेः । य­दि पु­न­र्द्वि­ती­यः प­क्षः­स­प­क्ष­वि­प- १­०क्ष­योः सं­दि­ग्धा­स­द्भा­वो ऽ­नै­कां­ति­क इ­ति चे­त् त­दा न स­त्त्वा­दि­ति हे­तु­र् अ­सा­धा­र­णा­नै­कां­ति­कः प्र­मा­ण­ब­ला­द् वि­प­क्षे­त­स्या­स­द्भा­व­नि- श्च­या­त् सं­श­या­सं­भ­वा­द् अ­नै­कां­ति­क­त्व­वि­रो­धा­त् । सं­श­य­हे­तु­र् अ- नै­कां­ति­क इ­ति सा­मा­न्य­तो ऽ­नै­का­न्ति­क­ल­क्ष­ण­प्र­सि­द्धेः । त­तो ऽ­सि­द्ध­वि­रु­द्धा­नै­कां­ति­क­त्व­वि­मु­क्त­त्वा­त् सू­क्त­म् इ­दं­यु­क्त्य­नु­शा- १­५स­नो­दा­ह­र­णं प्र­ति­क्ष­णं स्थि­त्यु­द­य­व्य­या­त्म­क­म­र्थ­रू­पं­स­त्त्वा­द् इ- ति । न­नु च ये­न रू­पे­ण स्थि­ति­र् व­स्तु­न­स् ते­न स्थि­ति­र् ए­व­ये­नो­द- य­स् ते­नो­द­य ए­व ये­न व्य­य­स् ते­न व्य­य ए­वे­ति व्य­व­स्था­यां­ना­ने- का­न्ता­त्म­क­व­स्तु­सि­द्धिः स्थि­त्या­द्ये­का­न्त­स्यै­व प्र­सि­द्धेः­, इ­ति­न म­न्त­व्यं­, त­त्त्व­व्य­व­स्थ­म् इ­ति व­च­ना­त्­, त­त्र­स्थि­त्यु­द­य­व्य­या­त्मा­र्थ- २­०रू­पं प्र­ति­क्ष­ण­म् अ­व्य­व­स्थं न वि­द्य­ते व्य­व­स्था­ऽ­स्ये­ति­व्या­ख्या­ना­त् । ये­न हि रू­पे­ण व­स्तु ति­ष्ठ­ति ते­नो­त्प­द्य­ते न­श्य­ति च­, स्थि­तं स्था­स्य­ति च उ­त्प­न्न­म् उ­त्प­त्स्य­ते च न­ष्टं नं­क्ष्य­ति च । ये­न १­२­६चो­त्प­द्य­ते ते­न ति­ष्ठ­ति न­श्य­ति च उ­त्प­न्नं स्थि­तं­न­ष्टं च उ­त्प- त्स्य­मा­नं स्था­स्य­न्नं­क्ष्यं­श् च । ये­न च न­श्य­ति­ते­नो­त्प­द्य­ते ति­ष्ठ­ति च त­था न­ष्ट­म् उ­त्प­न्नं स्थि­तं च नं­क्ष्य­त्य् उ­त्प­त्स्य­ते­स्था­स्य­ति चे­ति न क्व­चि­द् व्य­व­स्था ये­नै­का­न्त­प्र­सं­गः­; क­थं­चि­द­व्य­व­स्थि­त­स्यै­व ०­५त­त्त्व­स्या­र्थ­क्रि­या­का­रि­त्व­प्र­सि­द्धेः । प­ट­म् उ­दा­ह­र­णी­कृ­त्य­स­र्व­म् ए­त- द् व­क्त­व्यं­, त­था हि — प­टः प्रा­रं­भ­क्ष­णा­पे­क्ष­यो­त्प­द्य­ते­ति­ष्ठ­ति वि­न­श्य­ति चा­ना­रं­भ­स­म­या­पे­क्ष­या द्वि­ती­य­क्ष­णा­पे­क्ष­या तू­त्प­त्स्य­ते­स्था­स्य­ति नं­क्ष्य­ति च नि­र्वृ­त्त­स्व­रू­पा­पे­क्ष­यो­त्प­न्नः स्थि­तो न­ष्ट­श् च­पू­र्वा­वि- नि­र्वृ­त्त­रू­पे­णे­ति­, प्रा­ती­ति­क­म् ए­त­त् । १­०न­नु चै­क­म् ए­व व­स्तु ना­ना­स्व­भा­व­म् ए­व­म् आ­या­तं त­च् च­वि­रु­द्धं कु­तो ऽ­व­ति­ष्ठ­त इ­त्य् आ­हुः — ना­ना­त्म­ता­म् अ­प्र­ज­ह­त् त­द् ए­क- म् ए­का­त्म­ता­म् अ­प्र­ज­ह­च् च ना­ना । अं­गां­गि­भा­वा­त् त­व व­स्तु त­द् य­त् १­५क्र­मे­ण वा­ग् वा­च्य­म् अ­नं­त­रू­प­म् ॥ ५­० ॥ टी­का — य­द् ए­कं व­स्तु स­त्त्वै­क­त्व­प्र­त्य­भि­ज्ञा­ना­त् सि­द्धं त­न् ना­ना­त्म­ता­म् अ­प­रि­त्य­ज­द् ए­व व­स्तु­त्वं ल­भ­ते­, स­मी­ची­न­ना­ना­प्र- त्य­य­वि­ष­य­त्वा­त् य­त् तु ना­ना­त्म­तां ज­हा­ति न त­द् व­स्तु य­था­प­र- प­रि­क­ल्पि­ता­त्मा­द्य­द्वै­तं­, व­स्तु च वि­वा­दा­प­न्नं जी­वा­दि­त­स्मा­न् ना- २­०ना­त्म­ता­म् अ­प्र­ज­ह­द् ए­व प्र­ति­प­त्त­व्यं । त­था य­द­बा­धि­त­ना­ना­प्र­त्य­य­ब- ला­न् ना­ना प्र­सि­द्धं त­द् ए­का­त्म­ता­म् अ­ज­ह­द् ए­व त­व व­स्तु­स­म्म­तं त­स्या- १­२­७न्य­था व­स्तु­त्व­वि­रो­धा­त्प­रा­भ्यु­प­ग­त­नि­र­न्व­य­ना­ना­क्ष­ण­व­त् । त­तो जी­वा­दि­प­दा­र्थ­जा­तं प­र­स्प­रा­ज­ह­द्वृ­त्त्ये­का­ने­क­स्व­भा­वं­व­स्तु- त्वा­न्य­था­नु­प­प­त्ते­र् इ­ति यु­क्त्य­नु­शा­स­नं । त­त् क­थं वा­चा­व­क्तुं श­क्य­त इ­ति न शं­क­नी­यं क्र­मे­ण त­स्य वा­ग्वा­चि­त्वा­त् । न हि ०­५यु­ग­प­द् ए­का­त्म­त­या ना­ना­त्म­त­या च व­स्तू­च्य­ते वा­चा ता­दृ­श्या वा­चो ऽ­सं­भ­वा­त् । न चै­वं क्र­मे­ण प्र­व­र्त्त­मा­ना­या वा­चो­ऽ­स­त्य­त्व- प्र­सं­ग­स् त­स्याः स्व­वि­ष­ये ना­ना­त्वे चै­क­त्वे चां­गां­गि­भा­वा­त्प्र­वृ- त्तेः । स्या­द् ए­क­म् ए­वे­ति वा­चा हि प्र­धा­न­भा­वे­नै­क­त्वं वा­च्यं­गु­ण- भा­वे­न ना­ना­त्वं स्या­न् ना­नै­व व­स्त्व् इ­ति वा­चा प्र­धा­न्ये­न­ना­ना­त्वं १­०वा­च्यं गु­ण­भा­वे­नै­क­त्व­म् इ­ति क­थ­म् ए­व­मे­क­त्व­ना­ना­त्व­वा­चो­र- स­त्य­ता स्या­त् ? स­र्व­थै­क­त्व­वा­चा ना­ना­त्व­नि­रा­क­र­णा­त् ना­ना- त्व­नि­रा­क­र­णे हि त­थै­क­त्व­स्या­पि त­द­वि­ना­भा­वि­नो­नि­रा­क­र­ण- प्र­सं­गा­द् अ­स­त्य­त्व­प­रि­प्रा­प्ते­र् अ­भी­ष्ट­त्वा­त्त­था­ऽ­नु­प­ल­भ्य­मा­न­त्वा­त् । ना­ना­त्व­वा­चा चै­क­त्व­स्य नि­रा­क­र­णा­त् त­न्नि­रा­क­र­णे त­द­वि­ना- १­५भा­वि­ना­ना­त्व­नि­रा­कृ­ति­प्र­सं­गा­त् स­त्य­त्व­वि­रो­धा­त् । त­तः­क्र­मे- णा­नं­त­रू­पं य­द् व­स्तु त­त् त­वां­गां­गि­भा­वा­द् ए­व वा­ग्वा­च्यं­बो­द्ध­व्य­म् । अं­गं ह्य् अ­प्र­धा­न­मं­गि प्र­धा­नं त­द्भा­वो­गु­ण­प्र­धा­न­भा­व­स् त­म् आ- श्रि­त्य ना­ना­त्वै­क­त्व­व­च­ने य­था­र्था­भि­धा­यि­त्व­म् ए­व वा­च्यं­व्य­व- ति­ष्ठ­ते । २­०न­नु च भ­व­तु ना­मा­नं­त­ध­र्म­वि­शि­ष्टं व­स्तु ते तु­ध­र्माः प­र- स्प­र­नि­र­पे­क्षा ए­व­, पृ­थ­ग्भू­त­श् च ते­भ्यो ध­र्मी­ति म­त­म­पा­चि­की- र्ष­वः प्रा­हुः — १­२­८मि­थो ऽ­न­पे­क्षाः पु­रु­षा­र्थ­हे­तु- र् नां­शा न चां­शी पृ­थ­ग् अ­स्ति ते­भ्यः । प­र­स्प­रे­क्षाः पु­रु­षा­र्थ­हे­तु- र् दृ­ष्टा न­या­स् त­द्व­द् अ­सि क्रि­या­या­म् ॥ ५­१ ॥ ०­५टी­का — अं­शा ध­र्मा व­स्तु­नो ऽ­व­य­वा­स्ते च प­र­स्प­र­नि­र­पे- क्षाः पु­रु­षा­र्थ­स्य हे­त­वो न सं­भ­व­न्ति­त­था­ऽ­नु­प­ल­भ्य­मा­न­त्वा­त् । य­द् य­था­ऽ­नु­प­ल­भ्य­मा­नं त­त् त­था न व्य­व­ति­ष्ठ­ते­य­था­ऽ­ग्निः शी­त­त- या­ऽ­नु­प­ल­भ्य­मा­न­स् त­द्रू­प­त­या­ऽ­नु­प­ल­भ्य­मा­ना­श् च­पु­रु­षा­र्थ­हे­तु­त­या प­र­स्प­र­नि­र­पे­क्षाः स­त्त्वा­द­यो ध­र्माः क्व­चि­द् अ­व­य­वा वा­त­स्मा­न् न १­०पु­रु­षा­र्थ­हे­तु­त­या व्य­व­ति­ष्ठ­न्त इ­ति यु­क्त्य­नु­शा­स­नं­दृ­ष्टा­ग­मा­भ्या- म् अ­वि­रु­द्ध­त्वा­त्­, त­थां­शाः प­र­स्प­रा­पे­क्षाः­पु­रु­षा­र्थ­हे­तु­त­या व्य­व- ति­ष्ठं­ते त­थै­व दृ­ष्ट­त्वा­त् । य­द् य­था दृ­ष्टं त­त् त­थै­व­व्य­व­ति­ष्ठ­ते­, य­था द­ह­नो द­ह­न­त­या दृ­ष्टः­, त­त्स्व­भा­व­त­या दृ­ष्टा­श् च­पु­रु­षा­र्थ­हे­तु- त­यां­ऽ­शाः प­र­स्प­रा­पे­क्षाः त­स्मा­त् त­थै­व व्य­व­ति­ष्ठं­त इ­ति­स्व­भा­वो- १­५प­ल­ब्धिः स्व­भा­व­वि­रु­द्धो­प­ल­ब्धि­र् वा­स्व­प­र­प­क्ष­वि­धा­न­प्र­ति­षे­ध­यो- र् बो­द्ध­व्या । त­था नां­शे­भ्यो ऽ­ṃ­शी पृ­थ­ग् अ­स्ति­त­था­ऽ­नु­प­ल­भ्य­मा­न- त्वा­त्­, य­द् य­था­ऽ­नु­प­ल­भ्य­मा­नं त­त् त­था ना­स्त्य् ए­व य­था­ते­जः शी­त- त­या­, स­र्व­दा­ऽ­नु­प­ल­भ्य­मा­न­श् चां­शे­भ्यः पृ­थ­गं­शी त­स्मा­न्ना- स्ती­ति स्व­भा­वा­नु­प­ल­ब्धिः । न चा­त्र दृ­ष्टि­वि­रो­धः­प­र­स्प­र­वि­भि- २­०न्ना­ना­म् अ­र्था­नां स­ह्य­विं­ध्या­दी­ना­म् अं­शां­शि­भा­व­स्या­दृ­ष्ट­त्वा­त् । न चा­ग­म­वि­रो­ध­स् त­त्प्र­ति­पा­द­का­ग­मा­भा­वा­त्­, प­र­स्प­र­वि­भि­न्नां­शां- १­२­९शि­भा­व­प्र­ति­पा­द­का­ग­म­स्य यु­क्ति वि­रु­द्ध­त्वा­दा­ग­मा­भा­स­त्व­सि­द्धेः । स्या­न् म­त­म् अं­शे­भ्यो ऽ­ṃ­शी पृ­थ­गे­व­पृ­थ­क्प्र­त्य­य­वि­ष­य­त्वा­त् । यो य­तः पृ­थ­क्प्र­त्य­य­वि­ष­यः स [­[­? ]त­तः पृ­थ­गे­व­य­था­स्त­म्भे­भ्यः कु- ड्यं­, पृ­थ­क्प्र­त्य­य­वि­ष­य­श् चां­शे­भ्यो ऽ­ṃ­शी­, त­स्मा­त् पृ­थ­गे­वे­ति । त­द् अ­प्य् अ- ०­५स­म्य­क्­, स­र्व­था पृ­थ­क्प्र­त्य­य­वि­ष­य­त्व­स्य हे­तो­र­सि­द्ध­त्वा­त् क­थं­चि- द् अ­पृ­थ­क्प्र­त्य­य­वि­ष­य­त्वा­त् । स­म­वा­या­द् अ­पृ­थ­क­प्र­त्य­य इ­ति­चे­त्­, न­, स­र्व­था भि­न्न­योः स­म­वा­या­सं­भ­वा­त् स­ह्य­विं­ध्य­व­त् । सं­भ­व- न्न् अ­पि स­म­वा­यः प­दा­र्था­न्त­र­भू­तः क­थ­म् इ­हां­शे­ष्व् अं­शी­ति­प्र­त्य­य- हे­तु­र् उ­प­प­द्य­ते ! स­ह्ये बिं­ध्य इ­ति­प्र­त्य­य­हे­तु­त्व­प्र­सं­गा­त् । प्र­त्या- १­०स­त्ति­वि­शे­षा­दि­हां­शे­ष्व् अं­शी­ति प्र­त्य­य­म् उ­प­ज­न­य­ति स­म­वा­यो­न पु­न­र् इ­ह स­ह्ये विं­ध्य इ­ति प्र­त्य­य­म् उ­त्पा­द­य­ति­प्र­त्या­स­त्ति­वि­शे- षा­भा­वा­द् इ­ति चे­त्­, कः पु­नः प्र­त्या­य­स­त्ति­वि­शे­षः­स­म­वा­य­स­म­वा- यि­नोः सं­भा­व्ये­त ? वि­शे­ष­ण­वि­शे­ष्य­भा­व इ­ति चे­त्­, त­र्हि स­म­वा­यि­नोः स­म­वा­यो वि­शे­ष­णं कि­म् अ­र्था­न्त­र­भू­त­म­न­र्था­न्त­भू­तं १­५वा ? य­द्य् अ­र्था­न्त­र­भू­तं वि­शे­ष­णं त­दां­शां­शि­नो­र् इ­व­स­ह्य­विं­ध्य­यो- र् अ­पि स­म­वा­यो वि­शे­ष­णं स्या­द् अ­र्था­न्त­र­भू­त­त्वा­वि­शे­षा­त् । य­दि पु­न­र् अ­न­र्था­न्त­र­भू­तं वि­शे­ष­णं स­म­वा­यः स­म­वा­यि­नो­र­ग्ने­र् औ­ष्ण­य­व­द् उ- प­व­र्ण्य­ते त­दा [­? ] क­थं­चि­त्ता­दा­त्म्य­म् ए­व स­म­वा­य इ­ति­नां­शे­भ्यो- ऽ­ṃ­शी स­र्व­था पृ­थ­ग् अ­व­ति­ष्ठ­ते­त­त्स­म­वा­य­स्या­वि­ष्व­ग्भा­व­ल­क्ष­ण­स्य २­०क­थं­चि­त्ता­दा­त्म्य­स्यै­व प्र­सि­द्धे­स् त­तः प­र­स्प­रा­पे­क्षा­ए­वां­शां­शि­नः पु­रु­षा­र्थ­हे­तु­र् इ­ति नि­श्चि­त­प्रा­यं । त­द्व­द् ए­व न­या­नै­ग­मा­द­यः प­र- स्प­रा­पे­क्षा ए­वा­सि­क्रि­या­यां दृ­ष्टा इ­ति घ­ट­नी­यं । त­था हि- १­३­०नै­ग­मा­द­यो न­याः प­र­स्प­रा­पे­क्षाः पु­रु­षा­र्थ­हे­त­व­स्त­था­दृ­ष्ट­त्वा- द् अं­शां­शि­व­त् । त­द् अ­ने­न स्थि­ति­ग्रा­हि­णो द्र­व्या­र्थि­क­भे­दा­नै­ग­म- सं­ग्र­ह­व्य­व­हा­राः­, प्र­ति­क्ष­ण­म् उ­त्पा­द­व्य­य­ग्रा­हि­णा­श् च­प­र्या­या­र्थि­क- भे­दा ऋ­जु­सू­त्र­श­ब्द­स­म­भि­रू­ढै­वं भू­ताः प­र­स्प­रा­पे­क्षा­ए­व व­स्तु- ०­५सा­ध्या­र्थ­क्रि­या­ल­क्ष­ण­पु­रु­षा­र्थ­नि­र्ण­य­हे­त­वो ना­न्य­थे­ति­दृ­ष्टा­ग- मा­भ्या­म् अ­वि­रु­द्ध­म् अ­र्थ­प्र­रू­प­णं य­त् स­त् त­त् स­र्वं­प्र­ति­क्ष­णं स्थि­त्यु­द­य- व्य­या­त्म­क­म् अ­न्य­था स­त्त्वा­नु­प­प­त्ते­र् इ­ति यु­क्त्य­नु­शा­स­न­मु­दा­हृ­तं प्र­ति­प­त्त­व्य­म् । न­नु च प­र­स्प­र­नि­र­पे­क्षाः न­याः क्व­चि­द् अ­पि पु­रु­षा­र्थ­म­सा- १­०ध­य­न्तो ऽ­पि स­त्ता­मा­त्रे­ण व्य­व­स्थि­तिं प्र­ति­प­द्यं­त ए­व­सां­ख्या- भि­म­त­पु­रु­ष­व­द् इ­ति न म­न्त­व्य­म् । ते­षा­म् अ­सि­क्रि­या­या­म् अ­पि­हे­तु- त्वा­नु­प­प­त्ते­स् त­द्व­त्­, य­थै­व हि प­र­स्प­र­नि­र­पे­क्षा न­याः­पु­रु­षा­र्थ- क्रि­या­यां ध­र्मा­र्थ­का­म­मो­क्ष­ल­क्ष­णा­यां हे­त­वो न सं­भ­वं­ति­त­था- सि­क्रि­या­या­म् अ­पि स­त्ता­ल­क्ष­णा­यां ख­र­वि­षा­णा­दि­व­त्­, त­तः १­५प­र­स्प­रा­पे­क्षा ए­व प्र­ति­क्ष­णं स्थि­त्यु­त्प­त्ति­व्य­याः स­त्त्वं­व­स्तु­ल- क्ष­णं प्र­ति­प­द्यं­त इ­त्य् अ­ने­कां­त­सि­द्धिः । स्या­द् आ­कू­तं­, जी­वा­दि­व- स्तु­नो ऽ­ने­कां­ता­त्म­क­त्वे­न नि­श्च­ये स्वा­त्म­नी­व प­रा­त्म­न्य­पि­रा­गः स्या­त् क­थं­चि­त् स्वा­त्म­प­रा­त्म­नो­र् अ­भे­दा­त् त­था प­रा­त्म­नी­व­स्वा­त्म­न्य् अ­पि द्वे­षः स्या­त् त­योः क­थं­चि­द्भे­दा­त्­, रा­ग­द्वे­ष­नि­बं­ध­ना­श्चे­र्ष्या­सू- २­०या­म­द­मा­ना­द­यो दो­षाः सं­सा­र­हे­त­वः स­क­ल­वि­क्षे­प­का­रि­णः स्व­र्गा­प­व­र्ग­प्र­ति­बं­ध­का­रि­णः प्र­व­र्त्त­न्ते­, ते च­प्र­व­र्त­मा­नाः स­म­त्वं म­न­सो नि­व­र्त्त्य­य­न्ति­, त­द्वि­नि­व­र्त­नं स­मा­धिं­नि­रु­ण­द्धी­ति १­३­१स­मा­धि­हे­तु­कं नि­र्वा­णं क­स्य­चि­न् न स्या­त् त­तो­मो­क्ष­का­र­णं म­नः- स­म­त्वं स­मा­धि­ल­क्ष­ण­म् इ­च्छ­ता ना­ने­कां­ता­त्म­क­त्वं­जी­वा­दि­व­स्तु- नो ऽ­भ्यु­प­ग­न्त­व्य­म् इ­ति । त­द् अ­पि न स­मी­ची­न­म् इ­त्य् आ­हुः — ए­का­न्त­ध­र्मा­भि­नि­वे­श­मू­ला ०­५रा­गा­द­यो ऽ­हं­कृ­ति­जा ज­ना­ना­म् । ए­का­न्त­हा­ना­च् च स य­त् त­द् ए­व स्वा­भा­वि­क­त्वा­च् च स­मं म­न­स्ते ॥ ५­२ ॥ टी­का — ए­का­न्तो नि­य­मो ऽ­व­धा­र­णं­, ध­र्मो नि­त्य­त्वा­दि­स्व भा­वः­, ए­का­न्ते­न नि­श्चि­तो ध­र्म ए­का­न्त­ध­र्म इ­ति­म­ध्य­म­प­द- १­०लो­पी स­मा­सः । ऽ­तृ­ती­या­न्ता­त् क्त उ­त्त­र­प­दे­ऽ इ­त्य् उ­प­सं­ख्या­ना­त् "­गु­डे­न सं­स्कृ­ता धा­ना गु­ड­धा­नाः­" इ­त्या­दि­व­त् । ए­का­न्त­ध­र्मे­ऽ- भि­नि­वे­श ए­का­न्त­ध­र्मा­भि­नि­वे­शः­, नि­त्य­म् ए­व स­र्व­था न­क­थं[­? :-] चि­द् अ­नि­त्य­म् इ­त्या­दि मि­थ्या­त्व­श्र­द्धा­नं मि­थ्या­द­र्श­न­म् इ­ति­या­व­त् । ए­कां­त­ध­र्मा­भि­नि­वे­शो मू­लं का­र­णं ये­षां ते­ए­का­न्त­ध­र्मा­भि­नि­वे- १­५श­मू­लाः­, रा­गा­द­यो रा­ग­द्वे­ष­मा­या­मा­ना अ­नं­ता­नु­ब­न्धि­नो­ऽ­प्र­त्या- ख्या­ना­व­र­णाः प्र­त्या­ख्या­ना­व­र­णाः सं­ज्व­ल­ना­श् च क­षा­याः­, त­था हा­स्या­द­यो न­व नो­क­षा­या­श् चा­दि­ग्र­ह­णे­न गृ­ह्य­न्ते । न­नु च रा­गो लो­भ­स् त­दा­द­यो दो­षाः क­थं मि­थ्या­द­र्श­न­मू­लाः स्यु­र् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु सू­क्ष्म­सां­प­रा­यां ते­षु­मि­थ्या­द­र्श­ना- २­०भा­वे ऽ­पि भा­वा­त् इ­ति न म­न्त­व्य­म्­, ते­षा­म् अ­न­न्त­सं­सा­र­का­र- णा­नां मि­थ्या­द­र्श­ना­भा­वे सं­भ­वा­भा­वा­त् मि­थ्या­दृ­शां मि­थ्या- १­३­२द­र्श­न­स­द्भा­व ए­व भा­वा­त्मि­थ्या­द­र्श­न­मू­ल­त्व­सि­द्धेः । प­रे­षां पु­न­र् अ­सं­य­त­स­म्य­ग्दृ­ष्ट्या­दि­षु लो­भा­दी­ना­म­सं­य­म­प्र­मा­द­क­षा­य­प­रि- णा­म­मू­ल­त्वे ऽ­पि मि­थ्या­दृ­शि मि­थ्या­द­र्श­न­स­द्भा­व ए­व भा­वा- न् मि­थ्या­द­र्श­न­मू­ल­त्व­सि­द्धिः । य­द्य् ए­व­म् उ­दा­सी­ना­व­स्था­या­म­पि ०­५मि­थ्या­द­र्श­ना­ना­म् ए­कां­त­वा­दि­नां रा­गा­द­यो जा­ये­र­न्न् इ­ति न­शं­क- नी­य­म् अ­हं­कृ­ति­जा इ­ति व­च­ना­त् । अ­हं­कृ­ति­र् अ­हं­का­रो ऽ­ह­म­स्य स्वा­मी­ति जी­व­प­रि­णा­मः सा­म­र्थ्या­द् इ­दं म­म भो­ग्य­म् इ­त्य् आ­त्म- प­रि­णा­मो म­म­का­रः प्र­ति­पा­दि­तो भ­व­ति­, अ­हं­कृ­ते­र् जा­ता अ­हं- कृ­ति­जा म­म­का­रा­हं­का­र­जा इ­त्य् अ­र्थः । ते­न मि­थ्या­द­र्श­न­प- १­०रि­णा­म ए­व य­दा म­म­का­रो ऽ­हं­का­र­स­चि­वो भ­व­ति त­दै­व­रा­गा- दी­नु­प­ज­न­य­ति न पु­न­र् उ­दा­सी­न­द­शा­या­म् इ­त्य् ए­का­न्ता­भि­नि­वे- श­म­हा­मो­ह­रा­ज­ज­नि­ता ए­व रा­गा­द­यः । त­था चो­क्त­म् — म­म­का­रा­हं­का­रौ स­चि­वा­व् इ­व मो­ह­नी­य­रा­ज­स्य । १­५रा­गा­दि­स­क­ल­प­रि­क­र­प­रि­पो­ष­ण­त­त्प­रौ स­त­त­म् ॥ इ­ति ॥ न­नु च भ­वं­तु ना­म रा­गा­द­यो ऽ­हं­का­र­ज­न्मा­नो जा­ना­नां­मो­ह­व­तां­, वी­त­मो­हा­नां तु स­त्य् अ­प्य् अ­हं­का­रे रा­गा­द्य­भा­वा­त् क­थं ते­त­ज्जाः स्यु­र् इ­ति न चो­द्यं­, मि­थ्या­द­र्श­ना­दि­स­ह­का­रि­ण ए­वा­हं­का­र­स्य­रा­गा- दि­ज­न­ने सा­म­र्थ्या­त् त­द्वि­क­ल­स्या­सा­म­र्थ्या­त् । न चा­व­श्यं­का­र­णा- २­०नि का­र्यं ज­न­यं­ति मु­र्मु­रां­गां­गा­रा­व­स्था­ग्नि­व­त् । न­नु­चै­का­न्ता­भि­नि- वे­शो मि­थ्या­द­र्श­न­म् इ­ति कु­तो नि­श्ची­य­त इ­ति चे­त्­, अ­ने­कां- ता­त्म­क­स्यै­व व­स्तु­नः प्र­मा­ण­तो नि­श्च­या­त्­, स­न्न­या­च् च­स­म्य­ग् ए- १­३­३का­न्त­स्य प्र­ति­प­क्षा­पे­क्ष­स्य व्य­व­स्था­प­ना­च्चै­का­न्ता­भि­नि­वे­श­स्य मि­थ्या­द­र्श­न­त्व­प्र­सि­द्धे­र् इ­ति नि­र्णी­त­प्रा­यं । त­तः­स­म्य­ग्दृ­ष्टे­र् ए- कां­त­हा­ने त­द्वि­रो­धि­नो ऽ­ने­कां­त­स्य नि­श्च­या­त्त­स्यै­वै­कां­त­हा­ना­च् च स ए­कां­त­ध­र्मा­भि­नि­वे­शो य­त् त­द् ए­व स्या­त् य­त् किं­चि­त् स्या­न् न ०­५स्या­द् इ­त्य् अ­र्थः । स­ति ह्य् ए­कां­त­ध­र्मे क­स्य­चि­त्त­द­भि­नि­वे­शः सं­भा- व्य­ते त­स्य त­द्वि­ष­य­त्वा­त्­, त­द­भा­वे तु य­द् वा­स्त­वं रू­प­मा­त्म­नो य­था­र्थ­द­र्श­नं त­द् ए­व स्या­द् ए­कां­ता­भि­नि­वे­शा­भा­व­स्य­स­म्य­ग्द­र्श- न­भा­व­रू­प­त्वा­त्­, त­स्यै­व स्वा­भा­वि­क­त्वं सि­द्ध्ये­द् आ­त्म­नः­स्वा­भा- वि­क­त्वा­च् च स­मं म­न­स्ते त­व भ­ग­व­तो ऽ­र्ह­तो­यु­क्त्य­नु­शा­स­ने १­०स­द्दृ­ष्टे­र् भ­व­ती­ति वा­क्या­र्थः । द­र्श­न­मो­हो­द­य­मू­ले हि­चा­रि­त्र­मो- हो­द­ये जा­य­मा­ना रा­गा­द­यो ज­ना­ना­म् अ­स्वा­भा­वि­का ए­व ते- षा­म् औ­द­यि­क­त्वा­त्­, दृ­ङ्मो­ह­हा­ना­च् च चा­रि­त्र­मो­हो­द­य­हा­ने रा­गा­दी­ना­म् अ­भ­वा­त् स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­प­रि­णा­मा­नां स्वा- भा­वि­क­त्वं । त­त्स­म्य­ग्द­र्श­न­स्यौ­प­श­मि­क­त्वं­क्षा­यो­प­श­मि­क­त्वं १­५क्षा­यि­क­त्वं वा स्वा­भा­वि­क­त्व­म् आ­त्म­रू­प­त्वा­त् । स­म्य­ग्ज्ञा­न­स्य­च क्षा­यो­प­श­मि­क­त्वं क्षा­यि­क­त्वं वा । स­च्चा­रि­त्र­स्य तु­स­द्द­र्श­न­व­दौ- प­श­मि­क­त्वा­दि­त्र­यं स्वा­भा­वि­क­त्वं न पु­नः पा­रि­णा­मि­क­त्वं त­स्य क­र्मो­प­श­मा­दि­नि­र­पे­क्ष­त्वा­त् । क­थ­म­सं­य­त­स­म्य­ग्दृ­ष्टेः स­मं म­नः स्या­द­प्तं­य­म­स्य[­? ] रा­ग­द्वे­षा­त्म­नः स­द्भा­वा­द् इ­ति चे­त्­, क्व­चि- २­०द् ए­कां­ते रा­गा­भा­वा­त् प­र­त्र द्वे­षा­भा­वा­च् च­वि­व­क्षि­ता­वि­व­क्षि­त­यो­र् ए- का­न्त­यो­र् उ­दा­सी­न­त्व­सि­द्धे­र् अ­वि­व­क्षि­त­स्या­प्य् अ­नि­रा­क­र­णा­त्­, त­न्मा- त्र­स्य म­नः­स­म­स्य स­द्भा­वा­द् इ­ति ब्रू­मः । न­न्व् ए­व­म­सं­य­त­स­म्य­ग्दृ- १­३­४ष्टे­र् अ­पि सं­य­त­त्व­प्र­सं­गो म­न­सः स­म­त्व­स्यै­व­सं­य­म­रू­प­त्वा­द् इ­ति चे­त्­, क ए­व­म् आ­ह स­र्व­था सं­य­म­स्या­भा­वो­ऽ­सं­य­त­स­म्य­ग्दृ­ष्टे­र् इ­ति त­स्या­नं­ता­नु­बं­धि­क­षा­या­त्म­नो ऽ­सं­य­म­स्या­भा­वा­त्सं­य­त­त्व­सि­द्धेः । क­थ­म् अ­स्या­सं­य­त­त्व­म् इ­ति चे­त्­, मो­ह­द्वा­द­श­का­त्म­नो­ऽ­सं­य­म­स्य स- ०­५द्भा­वा­त् त­त ए­वा­नं­ता­नु­बं­ध्य­प्र­त्या­ख्या­न­क­षा­या­त्म­नो­ऽ­सं­य­म­स्या- भा­वा­त् प्र­त्या­ख्या­न­सं­ज्व­ल­न­क­षा­या­त्म­नो ऽ­सं­य­म­स्य­स­द्भा­वा­त् सं- य­ता­सं­य­त­स­म्य­ग्दृ­ष्टिः स­म­भि­धी­य­ते । न­न्व् ए­वं­प्र­म­त्त­सं­य­ता­दि सू­क्ष्म­सा­म्प­रा­या­न्तः सं­य­ता­सं­य­तः प्र­स­ज्ये­त­सं­ज्व­ल­न­क­षा­या- त्म­नो नो­क­षा­या­त्म­न­श् चा­सं­य­म­स्य स­द्भा­वा­द् इ­ति चे­त्­, न­, १­०सं­ज्व­ल­न­क­षा­या­दे­र् अ­सं­य­म­त्वे­ना­वि­व­क्षि­त­त्वा­दु­द­क­रा­जि­स­मा­न­त्वे­न मो­ह­द्वा­द­श­का­भा­व­रू­प­सं­य­मा­वि­रो­धि­त्वा­त्प­र­म­सं­य­मा­नु­कू­ल­त्वा­च् चे­ति क­षा­य­प्रा­भृ­ता­द् अ­व­बो­द्ध­व्य­म् । य­था चा­सं­य­त­स­म्य­ग्दृ­ष्टेः­स्वा­नु­रू­प- म­नः­सा­भ्या­पे­क्ष­या स­मं म­नः सि­द्धं त­था­सं­य­ता­सं­य­त­स्य च न­व­वि­ध­स्ये­ति न किं­चि­द् अ­सं­भा­व्यं त­तो­ऽ­ने­का­न्त­यु­क्त्य­नु­शा- १­५स­नं न रा­गा­दि­नि­मि­त्तं त­स्य म­नः स­म­त्व­नि­मि­त्त­त्वा­त् । न­न्व् अ­ने­का­न्त­वा­दि­नो ऽ­प्य् अ­ने­का­न्ते रा­गा­त् स­र्व­थै­का­न्ते च द्वे­षा­त् क­थ­म् इ­व स­मं म­नः स्या­त् य­तो मो­क्ष उ­प­प­द्य­ते ? स­र्व­दा म­नः­स­म­त्वे वा न बं­ध इ­ति स्व­म­ता­द्वा­ह्यौ बं­ध­मो­क्षौ­स्या­तां म­न­सः स­म­त्वे चा­स­म­त्वे च त­द­नु­प­प­त्ते­र् इ­ति व­द­न्तं­प्र­त्या­हुः — २­०प्र­मु­च्य­ते च प्र­ति­प­क्ष­दू­षी जि­न ! त्व­दी­यैः प­टु­सिं­ह­ना­दैः । १­३­५ए­क­स्य ना­ना­त्म­त­या­ज्ञ­वृ­त्ते- स् तौ बं­ध­मो­क्षौ स्व­म­ता­द­वा­ह्यौ ॥ ५­३ ॥ टी­का — प्र­ति­प­क्षं प्र­ति­द्वं­द्वि­नं दृ­ष­य­ति नि­रा­क­रो­त्य् ए­वं­शी­लः प्र­ति­प­क्ष­दू­षी प्र­ति­द्वा­न्द्वि­नि­रा­का­री नि­त्य­त्वै­का­न्त­वा­दी­क्ष­णि­का- ०­५द्ये­का­न्त­वा­दी च । स प्र­मु­च्य­ते च प्र­मु­च्य­त­ए­वा­ने­कां­त­वा­दि­ना न पु­न­स् त­त्र द्वे­षः क्रि­य­ते सा­म­र्थ्या­त् प्र­ति­प­क्ष­स्वी­का­री­वा­ऽ­ने­कां­त­वा­दी स्वी­कृ­त ए­व न पु­न­स् त­त्र रा­गः क्रि­य­त इ­ति च­श­ब्द­स्यै­व­का­रा­र्थ- त्वा­द् व्या­ख्या­य­ते । कैः पु­न­र् हे­तु­भू­तै­र् इ­त्य् उ­च्य­ते — जि­न !­त्व­दी­यैः प­टु­सिं­ह­ना­दैः । किं रू­प­त­ये­त्य् अ­भि­धी­य­ते — ए­क­स्य­ना­ना­त्म­त­ये­ति १­०स्या­द् ए­क­म् ए­व व­स्तु स्या­न् ना­ना­त्मे­त्य् आ­दा­यः श­ब्दाः सिं­ह­ना­दाः । सिं­ह­ना­दा इ­व सिं­ह­ना­दा इ­ति स­मा­धिः श­ब्दा­न्त­रै­र्न्य­क्क­र्तु­म­श- क्य­त्वा­त् । य­थै­व हि सिं­ह­ना­दा कुं­ज­रा­दि­ना­दै­र् न­ति­र­स्क­र्तुं श- क्य­न्ते त­था जि­न­ना­थ­स्य ना­दाः स­म्य­ग­ने­का­न्त­प्र­ति­पा­द­काः क्ष­णि­का­द्ये­का­न्त­प्र­ति­पा­द­कैः सु­ग­ता­दि­श­ब्दै­र् न क­थं­चि­न्नि­रा­क्रि- १­५य­न्ते इ­त्य् उ­क्तं भ­व­ति । प­ट­व­श् चै­ते निः­सं­श­य­त्वा­त्सिं­ह­ना­दा- श् चा­बा­ध्य­त्वा­त् प­टु­सिं­ह­ना­दा­स् तै­र् ए­व हे­तु­भू­तैः­प्र­ति­प­क्ष­दू­षी प्र­मु- च्य­ते व्य­व­च्छि­द्य­ते यु­क्ति­शा­स्त्रा­वि­रो­धि­भिः­प­र­मा­ग­म­वा­क्यै­र् ना- ना­त्म­कै­क­व­स्तु­नि­श्च­य­स्यै­व स­र्व­थै­का­न्त­प्र­मो­च­न­स्य­सि­द्धे­स् त­त्र द्वे­षा­सं­भ­वा­द् अ­ने­का­न्त­रा­गा­सं­भ­व­व­त् । न हि त­त्त्व­नि­श्च­य­ए­व २­०रा­गः क्षी­ण­मो­ह­स्या­पि रा­ग­प्र­सं­गा­त्­, ना­प्य् अ­त­त्त्व­व्य­व­च्छे­द­ए­व द्वे­षः श­क्यः प्र­ति­पा­द­यि­तुं य­तो ऽ­ने­कां­त­वा­दि­नः स­मं म­नो­न भ­वे­त्­, त­न् नि­मि­त्त­श् च मो­क्षः क­थं न स्या­त् ? न च­स­र्व­था स­म- १­३­६त्व­मे­व म­न­सः स­र्व­त्र स­र्व­दो­त्प­द्य­ते य­तो­रा­ग­द्वे­षा­भा­वा­द् बं­धा­भा­वः प्र­स­ज्ये­त ? क­थं­चि­त् क्व­चि­त् किं­चि­त् क­दा­चि­त् गु­ण­स्था­ना­पे- क्ष­या पु­ण्य­बं­ध­स्यो­प­प­त्ते­स् त­त­स् तौ बं­ध­मो­क्षौ स्व­म­ता­द­नं­ता­त्म­क­त- त्त्व­वि­ष­या­द­वा­ह्यौ त­त्रै­व भा­वा­त् त­यो­र् ज्ञ­वृ­त्तेः । जा­ना­ती­ति ज्ञ ०­५आ­त्मा । ज्ञे वृ­त्ति­र् ज्ञ­वृ­त्ति­स् त­त इ­ति प्र­धा­ने नै­का­त्म­म­न्य­पि तौ त­स्या­ज्ञ­त्वा­द् इ­ति नि­वे­दि­तं भ­व­ति । स्या­न् म­तं­, नै­क­स्य ना­ना­त्म­नो ऽ­र्थ­स्य प्र­ति­पा­द­काः­श­ब्दाः ष­टु­सिं­ह­ना­दाः प्र­सि­द्धाः सौ­ग­ता­ना­म् अ­न्या­पो­ह­सा­मा­न्य­स्य­वा­गा- स्प­द­त्वा­द् वा­चां व­स्तु­वि­ष­य­त्वा­सं­भ­वा­द् इ­ति । त­द् अ­स­द् ए­व­य­स्मा­त् — १­०आ­त्मा­न्त­रा­भा­व­स­मा­न­ता न वा­गा­स्प­दं स्वा­श्र­य­भे­द­ही­ना । भा­व­स्य सा­मा­न्य­वि­शे­ष­व­त्त्वा- द् ऐ­क्ये त­यो­र् अ­न्य­त­र­न्नि­रा­त्म ॥ ५­४ ॥ टी­का — गोः स्व­भा­वा­द­न्यः स्व­भा­वः स्व­भा­वा­न्त­र­म् आ­त्मा­न्त- १­५र­म­ग­वा­त्मा ? त­स्या­भा­वो व्या­वृ­त्तिः स ए­व स­मा­न­ता सा­मा- न्यं­, सा वा­चा­म् आ­स्प­दं न भ­व­त्य् ए­व­, की­दृ­शी सा न­वा­गा­स्प­दं­, स्वा­श्र­य­भे­द­ही­ना स्व­स्था आ­त्मा­न्त­रा­भा­व­स­मा­न­ता­या आ­श्र­याः स्वा­श्र­याः । स्वा­श्र­या­स् ते च भे­दा­श् च­, तै­र् ही­ना­अ­न्या­पो­ह­सा­मा- न्य­वि­शे­ष­वा­क्शू­न्ये­ति या­व­त् । कु­तः सा न ता­दृ­शी वा­गा­स्प­द- २­०म् इ­ति सा­ध्य­ते ? भा­व­स्य व­स्तु­नः सा­मा­न्य­वि­शे­ष­व­त्त्वा­त् । न­नु च स­मा­न्य­वि­शे­ष­व­त्त्वे ऽ­पि भा­व­स्य सा­मा­न्य­स्यै­व­वा­गा­स्प­द­त्वं १­३­७यु­क्तं वि­शे­ष­स्य त­दा­त्म­क­त्वा­त् सा­मा­न्य­वि­शे­ष­यो­रै­क्य­सि­द्धि­र् इ­ति व­च­ने दू­ष­ण­म् उ­च्य­ते — ऐ­क्ये त­योः सा­मा­न्य­वि­शे­ष­यो­र­न्य­त­र­त्सा- मा­न्य­रू­पं वि­शे­ष­रू­पं वा नि­रा­त्म स्या­त् । त­त्र वि­शे­ष­रू­प­स्य नि­रा­त्म­त्वे त­द­वि­ना­भा­वि­नः सा­मा­न्य­रू­प­स्या­पि­नि­रा­त्म­त्वा­प­त्तेः ०­५स­र्वं नि­रा­त्म­क­त्वं प्र­स­ज्ये­त­, सा­मा­न्य­रू­प­स्य च­नि­रा­त्म­त्वे वि­शे­ष­रू­प­स्या­पि त­द­वि­ना­भा­वि­नो नि­रा­त्म­त्वा­नु­षं­गा­न् न त­यो­रै- क्य­म् अ­भ्यु­प­ग­न्त­व्य­म् । न­नु च स­र्व­ग­तं सा­मा­न्यं वि­शे­षै­र् अ­श्लि­ष्ट­म् ए­व­वा­गा­स्प­दं­, न पु­न­रा­त्मा­न्त­रा­पो­ह­सा­मा­न्यं त­स्या­व­स्तु­त्वा­द् इ­ति व­दं­तं­प्र­ति १­०व­द­न्ति — अ­मे­य­म् अ­श्लि­ष्ट­म् अ­मे­य­म् ए­व भे­दे ऽ­पि­, त­द्वृ­त्त्य­प­वृ­त्ति­भा­वा­त् । वृ­त्ति­श् च कृ­त्स्नां­श­वि­क­ल्प­तो न­, मा­नं च ना­न­न्त­स­मा­श्र­य­स्य ॥ ५­५ ॥ १­५टी­का — नि­य­त­दे­श­का­ला­का­र­त­या न मी­य­त इ­त्य् अ­मे­यं­, स­र्व व्या­पि नि­त्यं नि­रा­का­रं स­त्त्वा­दि­सा­मा­न्यं त­द­श्लि­ष्टं वि­शे­षै­र- मे­य­म् ए­वा­प्र­मे­य­म् ए­व प्र­मा­ण­तः प्र­मा­तु­म् अ­श­क्तेः । प्र­त्य­क्ष­त­स् त­त्प्र­मि­ति- र् अ­प्र­सि­द्धा त­त्र त­द­प्र­ति­भा­स­ना­त् ब्र­ह्म­व­त् । ना­प्य­नु­मा­न­त­स् त­त् प्र- मी­य­ते त­द­वि­ना­भा­वि­लिं­गा­भा­वा­त् । स­त् स­दि­त्या­द्य­नु­वृ­त्ति­प्र­त्य- २­०यो लिं­ग­म् इ­ति चे­त् न­, अ­स­द् अ­स­द् इ­त्या­द्य­नु­वृ­त्ति­प्र­त्य­ये­न­व्य­भि­चा- रा­त्­, त­स्या­स­त्त्व­सा­मा­न्या­भा­वे ऽ­पि भा­वा­त्प­दा­र्थ­त्व­सा­मा­न्या­भा- १­३­८वे ऽ­पि ष­ट्सु प­दा­र्थे­षु प­दा­र्थः प­दा­र्थ इ­त्य­नु­वृ­त्ति­प्र­त्य­य­स्य सि­द्धेः । स्या­दा­कू­तं­, प्रा­ग­स­दा­दि­ष्व् अ­स­द् अ­स­द् इ­त्य् अ­नु­वृ­त्ति­प्र­त्य­ये­न­न व्य­भि- चा­र­स् त­स्य मि­थ्या­त्वा­त् न हि स­भ्य­ग­नु­वृ­त्ति­प्र­त्य­य­स्य­मि­थ्या­त्वा­नु- वृ­त्ति­प्र­त्य­ये­न व्य­भि­चा­रो यु­क्तो ऽ­ति­प्र­सं­गा­द् इ­ति । त­द् अ­प्य­स­म्य­क्­, ०­५त­स्य मि­थ्या­त्वा­सि­द्धेः । प्रा­ग­स­दा­दि­षु मि­थ्यै­वा­स­द् इ­त्य­नु­वृ­त्ति- प्र­त्य­यो बा­ध­क­स­द्भा­वा­द् इ­ति चे­त्­, किं त­द्बा­ध­कं ? प्रा­ग­भा­वा­द­यो न सा­मा­न्य­वं­तो द्र­व्य­गु­ण­क­र्म­भ्यो ऽ­न्य­त्वा­त्सा­मा­न्य­वि­शे­ष­स­म­वा- य­व­द् इ­त्य् अ­नु­मा­नं त­द्बा­ध­कं । त­द­वि­ष­य­स्य सा­मा­न्य­स्य­ते­न नि­रा­क­र- णा­द् इ­ति चे­त्­, न­, अ­स्या­नु­मा­न­स्य सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च- १­०या­स­त्त्वा­त् । य­स् तु सा­मा­न्य­वा­न् न स द्र­व्य­गु­ण­क­र्म­भ्यो ऽ­न्यो­य­था­ऽ- य­म् अ­र्थ इ­ति व्य­ति­रे­का­श्र­या­सि­द्धिः । स्या­न् म­ति­र् ए­षा­द्र­व्या­दि­प­दा­र्थ- त्वे­न सा­मा­न्य­व­त्त्वं व्या­प्तं वि­नि­श्चि­त्य प्रा­ग­भा­वा­दि­षु­द्र­व्य- गु­ण­क­र्म­प­दा­र्थ­त्व­स्य व्या­प­क­त्व­स्या­भा­वा­त् त­द्व्या­प्य­स्य­सा­मा- न्य­त्व­स्या­भा­वः सा­ध्य­ते त­तो ना­वि­ना­भा­व­नि­य­मो ऽ­सि­द्ध इ­ति­, १­५सा­ऽ­पि न सा­ध्वी द्र­व्या­दि­प­दा­र्थ­त्वे­न सा­मा­न्य­व­त् त्व् अ­स्य­व्या­प्त्य- सि­द्धे­स् ते­षा­म् अ­पि सा­मा­न्य­शू­न्य­त्वा­त् । त­था हि — सा­मा­न्य­शू­न्या­नि द्र­व्य­गु­ण­क­र्मा­णि त­त्त्वा­त्म­क­त्वा­त् प्रा­ग­भा­वा­दि­व­त् । ने­ह­सा­ध- न­शू­न्यो दृ­ष्टा­न्तः प्रा­ग­भा­वा­दे­र् अ­स­द्व­र्ग­स्य­त­त्त्व­रू­प­त्वा­भ्य­नु- ज्ञा­ना­त् स­द­स­द्व­र्ग­स् त­त्त्व­म् इ­ति व­च­ना­त् त­स्या­त­त्त्व­रू­प­त्वे­स­र्व­त्रा- २­०स­त्प्र­त्य­य­स्य मि­थ्या­त्वा­प­त्ते­र­ना­द्य­नं­त­स­र्वा­त्म­त­त्त्वा­नु­षं­गा­त् । त­था चो­क्त­म् — "­का­र्य­द्र­व्य­म् अ­ना­दि स्या­त् प्रा­ग­भा­व­स्य नि­ह्न­वे । १­३­९प्र­ध्वं­स­स्य च ध­र्म­स्य प्र­च्य­वे ऽ­नं­त­तां­व्र­जे­त् ॥ स­र्वा­त्म­कं त­दे­कं स्या­द् अ­न्या­पो­ह­व्य­ति­क्र­मे । अ­न्य­त्र स­म­वा­ये­न व्य­प­दि­श्ये­त स­र्व­था ॥ " इ­ति । द्र­व्य­गु­ण­क­र्मा­णि सा­मा­न्य­वं­ति मु­ख्य­स­द्व­र्ग­त्वा­त्­, ये ०­५तु न सा­मा­न्य­वं­त­स् ते न मु­ख्य­स­द्व­र्गां य­था­सा­मा­न्य­वि­शे­ष­स- म­वा­या इ­ति के­व­ल­व्य­ति­रे­कि­णा­नु­मा­ने­न प्र­ति­प­क्षे­ण स­त्प्र- ति­प­क्ष­त्वा­त् सा­मा­न्य­व­त्त्वा­भा­व­सा­ध­न­स्य त­त्त्वा­त्म­क­त्वा- द् इ­त्य् ए­त­स्य हे­तो­र् न ग­म­क­त्व­म् इ­ति चे­त्­, ना­ऽ­स्य­प्र­ति­प­क्षा­नु­मा- न­स्य प्र­त्य­क्ष­बा­धि­त­वि­ष­य­त­या का­ला­त्य­या­पा­दि­ष्ट­त्वा­त् । न­हि १­०प्र­त्य­क्ष­बु­द्धौ द्र­व्या­दि­षु सा­मा­न्य­म् ए­कं प­दा­र्था­न्त­रं­प्र­ति­भा­स­ते स­मा­ना­नि द्र­व्या­णी­मा­नि गु­णा वा क­र्मा­णि वे­ति प्र­ति­भा­स- ना­त् स­दृ­श­प­रि­णा­म­स्यै­व प्र­ती­ते­स् त­द् अ­य­म् अ­नु­वृ­त्ति­प्र­त्य­य­स्त­द् ए­वे­द­म् इ- त्य् आ­का­रो ऽ­सि­द्ध ए­वे­ति । न सा­मा­न्ये लिं­गं य­तः सा­मा­न्य­म­नु- मा­न­तो मे­यं स्या­त् । त­त ए­व ना­ग­म­तो मे­यं­यु­क्त्य­न­नु­गृ­ही­त- १­५स्या­ग­म­स्या­प्र­मा­ण­त्वा­द् अ­न्य­था­ऽ­ति­प्र­सं­गा­त् । न चो­प­मा­न­तो­मे­यं सा­मा­न्य­स­दृ­श­स्य क­स्य­चि­द् व­स्तु­नो ऽ­सं­भ­वा­द् इ­ति न सा­मा­न्यं त­द्व­तो भि­न्न­म् अ­नि­य­त­दे­श­का­ला­का­रं प्र­मे­य­म् अ­व­ति­ष्ठ­ते । त­था भे- दे [­? :­’­]प्य् अ­भ्यु­प­ग­म्य­मा­ने सा­मा­न्य­स्य स्वा­श्र­ये­भ्यो न त­त्प्र­मे­यं त­द्वृ- त्त्य­प­वृ­त्ति­भा­वा­त् । ते­षु द्र­व्या­दि­षु वृ­त्ति­स् त­द्वृ­त्ति­स् त­स्या­अ­प­वृ- २­०त्ति­र् व्या­वृ­त्ति­स् त­स्या भा­वः स­द्भा­व­स् त­स्मा­त्त­द्वृ­त्त्य­प­वृ­त्ति­भा- वा­न् न सा­मा­न्यं प्र­मे­यं भे­दे ऽ­पी­त्य् अ­र्थः । सा­मा­न्य­स्य­स्वा­श्र­ये­षु वृ­त्ति­र् न ता­व­त् सं­यो­गः कुं­डे व­द­र­व­त् सं­भ­व­ति­त­स्या­द्र­व्य­त्वा­त् १­४­०सं­यो­गा­ना­श्र­य­त्वा­त्­, सं­यो­ग­स्य द्र­व्य­नि­ष्ठ­त्वा­त् । ना­ऽ­पि स­म- वा­यो वृ­त्ति­स्त­स्या­यु­त­सि­द्धि­वि­ष­य­त्वा­त्­, न च सा­मा­न्य­त­द्व­तो­र- यु­त­सि­द्धिः सं­भ­व­ति । सा हि शा­स्त्री­या वा स्या­ल् लौ­कि­की वा ? न ता­व­त् शा­स्त्री­या त­योः पृ­थ­गा­श्र­या­श्र­यि­त्वे­न यु­त­सि­द्धे­र् ए­व­सं­भ­वा­त्­, ०­५पृ­थ­गा­श्र­या­श्र­यि­त्वं यु­त­सि­द्धि­र् इ­ति व­च­ना­त् । य­थै­व हि­कुं­डे प­र­मा­णु­र् इ­त्य् अ­त्र प­र­मा­णोः पृ­थ­ग्भू­ते­षु कुं­डा­व­य­वे­षु­स्वा­श्र­ये­षु कुं­ड- स्या­श्र­यि­त्वं पृ­थ­गा­श्र­यि­त्वं त­था सा­मा­न्या­त्पृ­थ­ग्भू­ते­षु­स्वा­श्र­ये­षु द्र­व्या­दे­र् आ­श्र­यि­त्वं पृ­थ­गा­श्र­यि­त्वं यु­त­सि­द्धि­ल­क्ष­णं­वि­द्य­त ए­व । य­दि पु­नः कुं­ड­स्य स्वा­श्र­ये­षु स्वा­व­य­वे­षु व­द­र­स्य च­स्वा­व­य- १­०वे­ष्व् आ­श्र­ये­ष्व् आ­श्र­यि­त्व­म् इ­ति कुं­ड­व­द­र­योः­पृ­थ­गा­श्र­या­श्र­यि­त्वं पृ­थ- गा­श्र­य­यो­र् आ­श्र­य­णी पृ­थ­गा­श्र­य­णी त­यो­र् भा­वः­पृ­थ­गा­श्र­या­श्र­यि­त्वं च­तु­रा­श्र­य­म् ए­वा­भि­धी­य­ते त­दा क­थ­म् इ­ह कुं­डे प­र­मा­णु­रि­ति प­र­मा- णु­कुं­ड­यो­र् यु­त­सि­द्धिः स्या­त् त­ल्ल­क्ष­णा­भा­वा­त् । अ­थ म­त­मे­त­त्­, न प­र­मा­णोः कुं­डे वृ­त्ति­स् त­स्य नि­र­व­य­व­त्वा­द् आ­का­शा­दि­व­त् । त­द- १­५प्य् अ­सा­रं­, भ­व­द­भ्यु­प­ग­त­स्य सा­मा­न्य­स्य नि­र­व­य­वि­नो­गु­णा­दे­श् च क्व­चि­द् वृ­त्त्य­भा­व­प्र­सं­गा­न् नि­रं­श­त्वा­वि­शे­षा­त्­, प­र­मा­णु­कुं­ड­यो­र् यु­त­सि- द्ध्य­भा­वे चा­यु­त­सि­द्धि­प्र­सं­गा­त् सं­यो­ग­वि­रो­धा­त्स­म­वा­य­प्र­सं­गो दु- र्नि­वा­र इ­ति त­योः सं­यो­ग­म् इ­च्छ­ता पृ­थ­गा­श्र­या­श्र­यि­त्वं­यु­त­सि- द्धि­ल­क्ष­णं त्र्या­श्र­य­म् अ­पि प्र­ति­प­त्त­व्यं । नि­त्या­नां च­पृ­थ­ग्ग­ति- २­०म­त्त्व­म् इ­ति ल­क्ष­णां­त­र­स्या­सं­भ­वा­द् आ­त्मा­का­शा­दी­ना­म­यु­त­सि­द्धि- प्र­सं­गा­त् त­द्व­त्सा­मा­न्य­त­द्व­तो­र् अ­पि त­त्सि­द्ध­म् इ­ति न­शा­स्त्री­या­ऽ­यु­त- सि­द्धिः । ना­ऽ­पि लौ­कि­की दे­श­का­ला­भे­द­ल­क्ष­णा दु­ग्धां­भ­सो­र- १­४­१प्य् अ­यु­त­सि­द्धि­प्र­सं­गा­त् त­तो न सा­मा­न्य­स्य­द्र­व्या­दि­षु वृ­त्तिः सं­भ- व­ति । ऽ­वृ­त्ति­श् च कु­त्स्नां­श­वि­क­ल्प­तो न­ऽ­वृ­त्ति­र­भ्यु­प­ग­म्य­मा­ना­पि सा­मा­न्य­स्य त­द्व­स्तु­ने­ति सं­बं­धः­, च­श­ब्द­स्या­पि­श­ब्दा­र्थ­त्वा­त् । त­था हि — कु­त्स्न­वि­क­ल्पे वृ­त्तिः स्या­द् अं­श­वि­क­ल्पे वा ? न ता­व­त् ०­५कु­त्स्न­वि­क­ल्पे कृ­त्स्न­स्य सा­मा­न्य­स्य दे­श­का­ला­का­र­भि­न्ना­सु व्य­क्ति­षु स­कृ­द्वृ­त्तिः सा­ध­यि­तुं श­क्या­सा­मा­न्य­ब­हु­त्व­प्र­सं­गा­त् त­स्यै­क­स्या­नं­श­स्य त­द­यो­गा­त्­, सा­मा­न्यं­यु­ग­प­द्भि­न्न­दे­श­का­ल­व्य- क्ति­सं­बं­धि स­र्व­ग­त­नि­त्या­मू­र्त­त्वा­द् आ­का­श­व­द् इ­त्य् अ­नु­मा­न­म­पि न स­म्य­क् । सा­ध­न­स्ये­ष्ट­वि­घा­त­का­रि­त्वा­त् । य­थै­व ह्य् अ­यं­हे­तुः सा- १­०मा­न्य­स्य यु­ग­प­द्भि­न्न­दे­श­का­ल­व्य­क्ति­सं­बं­धि­त्वं सा­ध­य­ति­त­था सां­श­त्व­म् अ­पि व्यो­म­व­द् ए­व­, नि­रं­शे­स­कृ­त्स­र्व­ग­त­त्व­वि­रो­धा­द् ए­क­प­र- मा­णु­व­त् । न­नु नि­रं­श­म् ए­वा­का­श­म् अ­का­र्य­द्र­व्य­त्वा­त्प­र­मा­णु­व­त्­, य­त् तु सां­शं त­त्का­र्य­द्र­व्यं दृ­ष्टं य­था प­टा­दि­क­म् अ­का­र्य­द्र­व्यं­चा­का­शं त­स्मा­न् नि­रं­श­म् ए­व त­द्व­त् सा­मा­न्य­म् इ­ति ने­ष्ट­वि­घा­त­का­री­हे­तुः स­र्व- १­५ग­त­त्वा­दि स्वे­ष्ट­सा­ध्य­सा­ध­न­त्वा­द् इ­ति चे­त्­, कि­म­ने­ना­का­र्य­द्र- व्य­त्वे­ना­रं­भ­का­भा­वा­न् नि­रं­श­त्वं सा­ध्य­ते­, स्वा­त्म­भू­त­प्र­दे­शा­भा­वा- द् वा ? प्र­थ­म­वि­क­ल्पे सि­द्ध­सा­ध्य­ता स्या­दा­का­श­स्या­रं­भ­का­व­य- वा­न­भ्यु­प­ग­मा­त् नि­र­व­य­व­त्व­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे तु­सा­ध्य- शू­न्यो दृ­ष्टां­तः प­र­मा­णो­र् अ­पि स्वा­त्म­भू­ते­नै­के­न प्र­दे­शे­न­सां­श­त्व- २­०व्य­व­स्थि­तेः । स्या­द्वा­दि­नां म­ते सा­ध­न­शू­न्य­श् च दृ­ष्टां­तः­प­र­मा­णो र् अ­का­र्य­द्र­व्य­त्वा­सि­द्धेः । स्या­न् म­तं ते ऽ­का­र्य­द्र­व्यं प­र­मा­णु­र् आ­रं­भ­क­र­हि­त­त्वा­दा­का­श­व- १­४­२द् इ­ति । त­द् अ­प्य् अ­त­थ्यं हे­तो­र् अ­सि­द्ध­त्वा­त् । आ­रं­भ­क­र­हि­त­त्वं हि य­द्य् उ­त्पा­द­क­का­र­ण­र­हि­त्वं हे­तु­स् त­दा प­र­मा­णो­र्द्व्य­णु­क­वि­ना­शा- द् उ­त्प­त्तिः क­थं सि­ध्ये­त् ? द्व्य­णु­क­वि­ना­शो न प­र­मा­णो­रु­त्पा­द­कः सं­भ­व­ति द्व्य­णु­को­त्पा­दा­त् पू­र्व­म् अ­पि स­द्भा­वा­त् । का­ला­दि­व­दि­ति ०­५चे­त्­, न­, त­स्य द्व्य­णु­को­त्पा­दे वि­ना­शा­द् अ­वि­ना­शे तु द्व्य­णु­का- दि­का­ले ऽ­पि प्र­ती­ति­प्र­सं­गा­त् । त­था च घ­ट­प्र­ती­ति­का­ले ऽ­पि­घ- टा­रं­भ­क­प­र­मा­णू­प­ल­ब्धिः क­थं वा­र्ये­त ? स्या­न् म­तं — प­ट­प्र­ती­तौ त­दा­रं­भ­का­स् तं­त­वः प्र­ती­य­न्त­ए­व सा- क्षा­त् प­रं­प­र­या तु त­दा­रं­भ­काः प­र­मा­ण­वो­ऽ­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­न् न १­०प्र­ती­य­न्ते ऽ­स्म­दा­दि­भि­र् अ­न­ध्य­क्ष­त­स् ते­षा­म् अ­नु­मे­य­त्वा­त् । त­था हि द्व्य­णु­का­व­य­वि द्र­व्यं स्व­प­रि­मा­णा­द् अ­णु­प­रि­मा­ण­का­र­णा­र­ब्धं­का- र्य­द्र­व्य­त्वा­त् प­टा­दि­व­त् य­द् द्व्य­णु­क­प­रि­मा­ण­का­र­णं तौ­प­र­मा­णू स- म­नु­मी­ये­ते । प­र­मा­णोः का­र­ण­स्या­सं­भ­वा­न् न­त­दा­र­भं­क­त्वं सं­भा­व्य­ते य­त­स् त­स्य का­र्य­द्र­व्य­त्वं स्या­त् त­तो ना­का­शा­दे­र् अ­नं­श­त्वे­सा­ध्ये १­५प­र­मा­णु­व­द् इ­ति दृ­ष्टां­तः सा­ध­न­शू­न्य इ­ति । त­द् ए­त­द् अ­पि­स्व­द­र्श- न­रु­चि­प्र­का­श­न­मा­त्रं­, प­र­मा­णो­र् अ­प्य् अ­नु­मा­ना­त्का­र्य­द्र­व्य­त्व­सि­द्धेः । त­था हि — प­र­मा­ण­वः स्व­प­रि­मा­णा­न्म­हा­प­रि­मा­णा­व­य­वि­स्कं­ध­वि- ना­श­का­र­ण­का­स् त­द्भा­व­भा­वि­त्वा­त् कुं­भ­वि­ना­श­पू­र्व­क­क­पा­ल­व­त्य- द् वि­ना­शा­त् प­र­मा­ण­वः प्रा­दु­र्भ­वं­ति त­त् द्व्य­णु­का­दि द्र­व्य­मि­त्य् अ­नु­मा- २­०न­सि­द्धं प­र­मा­णोः का­र्य­द्र­व्य­त्वं त­तः सा­ध­न­शू­न्य­मे­वो­दा­ह­र­णं । न च प­र­मा­णू­नां स्क­न्ध­वि­भे­द­न­भा­व­भा­वि­त्व­म् अ­सि­द्धं­द्व­य­णु­का- दि­वि­ना­श­स्य भा­वे स­द्भा­वा­भ्यु­प­ग­मा­त् । स­र्व­दा­स्व­तं­त्र­प­र­मा- १­४­३णू­नां स्क­न्ध­भे­द­म् अ­न्त­रे­णा­भा­वा­द् अ­सि­द्धो­व्य­ति­रे­क­स् त­त­स् त­द्भा­व ए­व भ­व­न­शी­ल­त्वा­भा­वा­द् अ­सि­द्धं सा­ध­न­म् इ­ति चे­त्­, न­, स­दा स्व­तं­त्र­प­र­मा­णू­ना­म् अ­सं­भ­वा­त् । त­था हि — वि­वा­दा­प­न्नाः­प­र­मा­ण­वः स्कं­ध­भे­द­पू­र्व­काः प­र­मा­णु­त्वा­त्द्व्य­णु­का­दि­भे­द­पू­र्व­क­प­र­मा­णु- ०­५व­द् इ­ति न ते स­र्व­दा स्व­तं­त्रा­स् त­त­स् त­द्भा­व­भा­वि­त्त्वं­सा­ध­नं सि­द्ध- म् ए­व । ए­ते­न क­पा­ला­नां कुं­भ­भे­द­का­र­ण­त्वं सा­धि­तं­त­द्भा­व­भा­वि- त्वा­वि­शे­षा­त् । न­नु च प­ट­भे­द­पू­र्व­का­णां के­षां­चि­त् त­न्तू­ना­मु­प­लं­भा- त् त­द्भा­वे भा­व­स्य प्र­सि­द्धा­व् अ­पि प­रे­षां­प­ट­पू­र्व­का­ल­भा­वि­नां प­ट­भे- दा­भा­वे ऽ­पि भा­वा­न् न त­द्भा­व ए­व भा­वः सि­ध्ये­द् इ­ति चे­त्न­, १­०ते­षा­म् अ­पि का­र्पा­स­प्र­वे­णी­भे­द­पू­र्व­क­त्वे­नो­पा­लं­भा­त्स्कं­ध­भे­द­पू­र्व­क- त्व­सि­द्धेः । स्या­न् म­तं­, म­हा­प­रि­मा­ण­प्र­शि­थि­ला­व­य­व­का­र्पा­स­पिं- ड­सं­घा­त­पू­र्व­क­स्या­ल्प­प­रि­मा­ण­घ­ना­व­य­व­का­र्पा­स­पिं­ड­स्य­स्कं­ध­भे- द­म् अ­न्त­रे­ण भा­वा­त् क­थं प­र­मा­णू­नां­स्कं­ध­भे­द­पू­र्व­क­त्व­सि­द्धि- र् इ­ति । त­द् अ­प्य् अ­स­त्­, प­र­मा­णू­ना­म् ए­व­स्कं­ध­भे­द­पू­र्व­क­त्व­नि­य­म­सा­ध- १­५ना­त्­, प­रे­षां स्कं­धा­नां स्कं­धा­न्त­र­सं­घा­त­पू­र्व­क­त्व­स्या­ऽ­पि­प्र­सि- द्धेः­, य­द् धि य­द्भा­व­भा­व्ये­व प्र­सि­द्धं त­त्का­र­ण­म् इ­ति­स्या­द्वा­दि­नां म­तं­, त­तो ये स्कं­ध­भे­द­भा­व­भा­वि­न ए­व ते­स्कं­ध­भे­द­पू­र्व­का ए­व य­था प­र­मा­ण­वो ऽ­भे­दा­द­णु­र्­ऽ इ­ति व­च­ना­त् । ये तु­सं­घा­त­भा­व- भा­वि­न ए­व ते सं­घा­त­पू­र्व­का ए­व य­था घ­नः का­र्पा­स­पिं­डै­ति २­०स­र्व­म् अ­न­व­द्यं प­र­मा­णो­र् अ­पि का­र्य­द्र­व्य­त्व­सि­द्धेः । त­दे­व­म् आ­का­श- म् अ­नं­श­म् अ­का­र्य­द्र­व्य­त्वा­त् प­र­मा­णु­व­द् इ­त्य् अ­नु­मा­नं न­सा­ध्य­सि­द्धि- नि­बं­ध­न­म् उ­दा­ह­र­ण­स्य सा­ध­न­वि­क­ल­त्वा­द् धे­तो­श्चा­सि­द्ध­त्वा­त् प­र्या- १­४­४या­र्था­दे­शा­द् आ­का­श­स्या­पि का­र्य­द्र­व्य­त्व­सि­द्धेः­स्या­द्वा­दि­नां स­र्व­था नि­त्य­स्य क­स्य­चि­द् अ­र्थ­स्या­भा­वा­त् । ख­स्या­नं­श­त्वा­प्र­सि­द्धौ­चा­नं- शं सा­मा­न्यं स­र्व­ग­त­त्वा­द् आ­का­श­व­द् इ­त्य् अ­त्र सा­ध्य­शू­न्य­त्वा­दु­दा- ह­र­ण­स्य ना­तः सा­मा­न्य­स्य नि­रं­श­त्व­सि­द्धिः । स­र्व­ग­त­त्वा­दि­त्य् अ­स्य ०­५हे­तो­र् अ­सि­द्ध­त्वा­च् च न हि सा­मा­न्यं स­र्वं स­र्व­ग­तं­प्र­मा­ण­तः सि­द्धं । स­त्ता­म­हा­सा­मा­न्यं स­र्वं स­र्व­ग­तं सि­द्ध­म् ए­व­स­र्व­त्र स­त्प्र- त्य­य­हे­तु­त्वा­द् इ­ति चे­त् न­, त­स्या­नं­त­व्य­क्ति­स­मा­श्र­य­स्यै­क­स्य ग्रा­ह­क­प्र­मा­णा­भा­वा­त् । त­द् ए­वा­हुः सू­र­यः "­मा­नं च ना­नं­त­स­मा­श्र­य­स्य­" इ­ति । १­०न ह्य् अ­नं­त­स­द्व्य­क्ति­ग्र­ह­ण­म् अ­न्त­रे­ण त­त्र स­कृ­त् स­न्नि­ति प्र­त्य­य­स्यो- त्प­त्ति­र् अ­स­र्व­वि­दां सं­भ­व­ति य­तः स­र्व­त्र­स­त्प्र­त्य­य­हे­तु­त्वं सि­द्ध्ये- त् । त­द­सि­द्धौ च न त­द­नु­मा­नं प्र­मा­णं सा­मा­न्य­स्या­नं­त- स­मा­श्र­य­स्या­स्ती­ति न कृ­त्स्न­वि­क­ल्प­तो वृ­त्तिः सा­मा­न्य­स्य सा­मा­न्य­ब­हु­त्व­प्र­सं­गा­द् इ­ति स्थि­तं । ए­ते­न व्य­क्ति­स­र्व­ग­तं­सा­मा- १­५न्यं कु­त्स्न­तः स्वा­श्र­ये­षु प्र­व­र्त्त­त इ­ति व­द­न्न् अ­पि­नि­र­स्तः त­स्या- प्य् अ­नं­त­व्य­क्ति­स­मा­श्र­य­स्य मा­ना­भा­वा­वि­शे­षा­त् । ए­ते­न दे­श­तः सा­मा­न्य­स्य स्वा­श्र­ये­षु वृ­त्ति­र् इ­त्य् अ­पि वि­क­ल्पो दू­षि­तः­, दे­श­तो ऽ­नं­ते­षु स्वा­श्र­ये­षु यु­ग­प­त्सा­मा­न्य­स्य वृ­त्ति­र् इ­त्य् अ­त्र­प्र­मा­णा­भा- वा­त्­, त­तो ऽ­स्मि­न्न् अ­पि प­क्षे "­मा­नं च ना­नं­त­स­मा­श्र­य­स्य­"­इ­ति २­०सं­बं­ध­नी­यं । स­प्र­दे­श­त्व­प्र­सं­गा­च् च सा­मा­न्य­स्य न­चै­व­म् अ­भ्यु­प­ग­न्तुं यु­क्तं स्व­सि­द्धा­न्त­वि­रो­धा­त् त­स्य नि­रं­श­त्व­व­च­ना­त् । त­तो­नै­कं सा­मा­न्य­म् अ­मे­य­रू­पं कु­त­श्चि­त् प्र­मा­णा­त् सि­द्धं य­त­स् त­द­मे­य­म् ए­व न स्या­त् । १­४­५सं­प्र­ति सा­मा­न्य­म् अ­नं­त­स­मा­श्र­य­म् अ­प्र­मा­ण­क­म­व­स्था­प्य प­क्षां- त­र­म् अ­नू­द्य दू­ष­यं­ति — ना­ना­स­दे­का­त्म­स­मा­श्र­यं चे- द् अ­न्य­त्व­म् अ­द्वि­ष्ठ­म­ना­त्म­नोः क्व । ०­५वि­क­ल्प­शू­न्य­त्व­म् अ­व­स्तु­न­श् चे- त् त­स्मि­न्न् अ­मे­ये क्व ख­लु प्र­मा­ण­म् ॥ ५­६ ॥ टी­का — ना­ना च ता­नि सं­ति च ना­ना­सं­ति वि­वि­ध­द्र- व्य­गु­ण­क­र्मा­णि ते­षां ना­ना­स­ता­म् ए­का­त्मा स­दा­त्मा वा द्र­व्या- त्मा वा गु­णा­त्मा वा क­र्मा­त्मा वा स ए­वा­श्र­यो य­स्य सा­मा- १­०न्य­स्य त­न्ना­ना­स­दे­का­त्म­स­मा­श्र­यं । ए­को हि स­दा­त्मा स­मा- श्र­यः स­त्ता­सा­मा­न्य­स्य स चै­क­स­द्व्य­क्ति­प्र­ति­भा­स­का­ले प्र­मा­ण­तः प्र­ती­य­त ए­व­त­द­न्य­द्वि­ती­या­दि­स­द्व्य­क्ति­प्र­ति­प­त्ति- का­ले ऽ­पि स ए­वा­भि­व्य­क्त­ता­म् इ­य­र्ती­ति त­न्मा­त्रा­श्र­य­स्य सा­मा- न्य­स्य प्र­मा­णं ग्र­ह­ण­नि­मि­त्त­म् अ­स्त्य् ए­व­त­स्या­नं­त­स्व­भा­वा­स­मा­श्र­य­स्यै­व १­५मा­नं ना­स्ति­ति व्य­व­स्थि­तेः । त­थै­को द्र­व्या­त्मा स­मा­श्र­यो­द्र­व्य- त्व­सा­मा­न्य­स्य­, गु­णा­त्मा गु­ण­त्व­सा­मा­न्य­स्य­, क­र्मा­त्मा­क­र्म­त्व­सा- मा­न्य­स्ये­ति­, त­स्यै­कां द्र­व्य­व्य­क्तिं द्वि­ती­यां च प्र­ती­य­न्द्र­व्य­स्व- भा­व­म् ए­क­म् ए­व प्र­त्ये­ति त­त्स­मा­श्र­यं च द्र­व्य­त्व­सा­मा­न्य­मि­ति स- दा­त्मा स­मा­श्र­यः­, न त­स्या­मा­न­ता­, ए­वं गु­ण­व्य­क्तीः­क­र्म­व्य­क्ती­र् वा २­०द्वि­व्[­? :­त्र्­]आः प­श्य­न् गु­ण­स्व­भा­वं क­र्म­स्व­भा­वं च­प­श्य­ती­ति गु­णै­का- त्म­स­मा­श्र­यं क­र्मै­का­त्म­स­मा­श्र­यं वा गु­ण­त्व­सा­मा­न्यं­क­र्म­त्व­सा- १­४­६मा­न्यं वा प्र­त्ये­तुं प्र­मा­ण­तः श­क्नो­ती­ति न­त­स्या­प्र­मा­ण­ता श­क्या स­मा­पा­द­यि­तु­म् अ­नं­त­स­मा­श्र­य­स्यै­व सा­मा­न्य­स्य­मा­न­ता­ऽ­घ- ट­ना­द् इ­ति य­दि म­न्य­न्ते सा­मा­न्य­वा­दि­न­स् त­दै­वं­प्र­ष्ट­व्याः-[­? :­ओ­म्­] कि­म् ए­त­त् सा­मा­न्यं स्व­व्य­क्ति­भ्यो ऽ­न्य­द् अ­न­न्य­द् वा ? न ता­व­द­न्य­त्व- ०­५म् अ­स्य स­दे­क­स्व­भा­वा­श्र­य­सा­मा­न्य­स्य स्व­व्य­क्ति­भ्यो भे­दे­ता­सा­म् अ- स­दा­त्म­क­त्व­प्र­सं­गा­त् प्रा­ग­भा­वा­दि­व­त्­, व्य­क्ते­र् अ­स­दा­त्म­क­त्वे­च स­त्सा- मा­न्य­स्या­प्य् अ­स­दा­त्म­क­त्वा­प­त्ति­र् अ­स­द्व्य­क्ति­त्वा­द् अ­भा­वा­मा­त्र­व­त् । त­त- श् चा­ना­त्म­नो­र् व्य­क्ति­सा­मा­न्य­यो­र् अ­न्य­त्वं क्व स्या­न् नै­व स्या­दि­त्य् अ­र्थः । त- द् अ­द्वि­ष्ठ­म् इ­ह प्र­सि­द्धं द्व­यो­र् अ­भा­वे पु­न­र­द्वि­ष्ठ­म­न्य­त्वं क्वे­ति सं­बं­ध­नी­यं १­०ए­वं द्र­व्य­व्य­क्ते­र् द्र­व्यै­का­त्म­स­मा­श्र­य­स्य­द्र­व्य­त्व­सा­मा­न्य­स्य भे­दे ऽ- प्य् अ­द्र­व्य­त्व­प्र­सं­गो गु­णा­दि­व­त् । त­द­द्र­व्य­त्वे च­द्र­व्य­त्व­सा­मा­न्य- स्या­ना­त्म­त्वा­प­त्ति­र् इ­त्य् अ­ना­त्म­नो­र्द्र­व्य­व्य­क्ति­द्र­व्य­त्व­सा­मा­न्य­यो­र् अ- न्य­त्वं क्व स्या­त् ? त­स्या­द्वि­ष्ठ­त्वे­न च द्व­यो­र् अ­भा­वे­क्वा­द्वि­ष्ठ­म­न्य­त्व­म् इ­ति घ­ट­नी­यं । त­था गु­ण­त्व­सा­मा­न्य­स्य क­र्म­त्व­सा­मा­न्य­स्य­चै­क­गु- १­५णा­त्म­स­मा­श्र­य­स्यै­क­क­र्मा­त्म­स­मा­श्र­य­स्य च गु­ण­व्य­क्तेः­क­र्म­व्य- क्ते­र् वा भे­दे गु­ण­व्य­क्ते­र् अ­गु­ण­त्व­प्र­सं­गः क­र्म­व्य­क्ते­श्चा­क­र्म­त्व­प्र­सं­ग- स् त­द­ना­त्म­क­त्वे च गु­ण­त्व­सा­मा­न्य­स्य क­र्म­त्व­सा­मा­न्य­स्य­चा­ऽ- ना­त्म­क­त्वा­प­त्ति­र् इ­त्य् अ­ना­त्म­नो­र् गु­ण­व्य­क्ति­गु­ण­त्व­सा­मा­न्य­योः­क­र्म- व्य­क्ति­क­र्म­त्व­सा­मा­न्य­यो­श् चा­न्य­त्वं क्व स्या­त् ? द्व­यो­र् अ­भा­वे­चा- २­०द्वि­ष्ठ­म् अ­न्य­त्वं क्वे­ति प्र­ति­प­त्त­व्यं त­तो ना­न्य­त् सा­मा­न्यं­स्व­व्य­क्ति­भ्यो व्य­व­ति­ष्ठ­ते । ना­ऽ­प्य् अ­न­न्य­त्­, सा­मा­न्य­स्य व्य­क्तौ प्र­वे­शे­व्य­क्ति­र् ए­व स्या­न् न च सा­मा­न्या­भा­वे सा सं­भ­व­ती­त्य् अ­ना­त्मा स्या­त्त­द­ना­त्म­त्वे १­४­७सा­मा­न्य­स्या­प्य् अ­ना­त्म­त्व­म् इ­त्य् अ­ना­त्म­नो­र्व्य­क्ति­सा­मा­न्य­यो­र् अ­न­न्य­त्वं क्व्[­? ]ए­ति यो­ज­नी­यं । न च त­द्द्वि­ष्ठ­म् अ­न­न्य­त्व­म् अ­स्ती­ति­क्वा­न­न्य­त्वं । ए­ते­नो­भ­य­म् अ­पि नि­र­स्त­म् उ­भ­य­दो­षा­नु­षं­गा­त् । न­नु च­व­स्तु­भू­त­स्य सा­मा­न्य­स्या­न­भ्यु­प­ग­मा­द् अ­व­स्तु­न ए­व सा­मा­न्य­स्या­न्या­पो­ह­ल­क्ष- ०­५ण­स्ये­ष्ट­त्वा­त् त­स्य चा­न्य­त्वा­न­न्य­त्वा­दि­वि­क­ल्प­शू­न्य­त्वं­ख­र­वि­षा- ण­व­द् इ­ति चे­त्­, त­र्हि त­स्मि­न्न् अ­व­स्तु­नि सा­मा­न्ये क्व ख­लु­प्र­मा­णं सं­प्र­व­र्त्ते­त नै­व किं­चि­त् प्र­मा­णं स्या­त् त­स्या­मे­य­त्वा­द­न्या­पो­ह­स्य स­र्व­प्र­मा­णा­ति­क्रा­न्त­त्वा­त् । त­था­हि — न ता­व­त् प्र­त्य­क्ष­म­व­स्तु­नि प्र­व- र्त्त­ते त­स्य व­स्तु­वि­ष­य­त्वा­त् । ना­प्य् अ­नु­मा­नं लिं­गा­भा­वा­त् । न हि १­०त­त्र स्व­भा­व­लिं­गं निः­स्व­भा­व­स्या­व­स्तु­नः­स्व­भा­व­वि­रो­धा­त्­, स्व- भा­व­स्य क­स्य­चि­त् स­द्भा­वे व­स्तु­त्व­प्र­सं­गा­त् । ना­ऽ­पि­का­र्य­लिं­गं स­क- ल­का­र्य­शू­न्य­त्वा­द् अ­व­स्तु­नः­, क­स्य­चि­त् का­र्य­स्य भा­वे­त­स्या­व­स्तु­त्व- वि­रो­धा­त् । त­त्रा­नु­प­लं­भो लिं­ग­म् इ­ति चे­त्­, सो ऽ­पि क्व­चि­द­ग्नौ त­द­न्य­स्या­न­ग्ने­र् अ­भा­वो ह्य् अ­न्या­पो­हः सा­मा­न्यं­, त­स्य­चा­न­ग्नेः क- १­५स्य­चि­द् ए­वो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्य ज­ला­दे­र् अ­नु­प­लं­भः स्या­त्स­र्व­स्य वा ? प्र­थ­म­वि­क­ल्पे न स­र्व­स्मा­द् अ­न­ग्ने­र् अ­पो­हः सि­ध्ये­त् । द्वि­ती­य- वि­क­ल्पे दे­श­का­ल­स्व­भा­व­वि­प्र­कृ­ष्ट­स्य­द्वी­पा­न्त­र­रा­व­ण­प­र­मा­ष्वा- दे­र् अ­न­ग्ने­र् अ­नु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त­स्या­नु­प­लं­भः क­थ­म­भा­वं क्व­चि­द् अ­ग्नौ सा­ध­ये­द् अ­भा­व­व्य­व­हा­रं वा स्वा­भ्यु­प­ग­म­वि­रो­धा­द् इ­ति­, ना­व­स्तु २­०सा­मा­न्यं के­न­चि­त् प्र­मा­णे­न मे­यं­, त­स्मिं­श् चा­मे­ये क्व ख­लु­प्र­मा­णं प्र­व­र्त्त­ते प­रा­भ्यु­प­ग­त­व­स्तु­भू­त­सा­मा­न्य­व­द् इ­ति न किं­चि­त्सा­मा­न्यं प­रे­षां व्य­व­ति­ष्ठ­ते प्र­मा­णा­भा­वा­त् । १­४­८न­नु चा­नु­वृ­त्ति­प्र­त्य­य­लिं­ग सा­मा­न्यं क­थ­म­प्र­मा­ण­म् इ­त्य् अ­प­रे । अ­त­द्व्या­वृ­त्ति­प्र­त्य­य­सा­ध्य­म­न्या­पो­ह­सा­मा­न्य­म् इ­त्य् अ­न्ये । स्व­स्व­सं वे­द­न­मा­त्रं सा­ध्यं स­न्मा­त्रं श­री­रं व्[­? :­ब्­]र­ह्मे­ति के­चि­त्सं­प्र­ति­प­द्य­न्ते­, ता­न् प्र­ति प्रा­हु­र् आ­चा­र्याः — ०­५व्या­वृ­त्ति­ही­ना­न्व­य­तो न सि­द्ध्ये- द् वि­प­र्य­ये ऽ­प्य् अ­द्वि­त­ये ऽ­पि सा­ध्य­म् । अ­त­द्व्यु­दा­सा­भि­नि­वे­श­वा­दः प­रा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः ॥ ५­७ ॥ टी­का — ये­षां ता­व­त् — द्वि­वि­धं सा­मा­न्यं प­र­म­प­रं चे­ति­ते­षां १­०च न प­रं सा­मा­न्यं स­त्ता­ख्यं सा­ध्यं स­द् इ­त्य् अ­न्व­या­द­स­द्व्या­वृ­त्ति- ही­ना­द् ए­व सि­द्ध्ये­त् स­द­स­तोः सं­क­रे­ण सि­द्धि­प्र­सं­गा­त् । स­द­न्व­य ए­वा­स­द्व्या­वृ­त्ति­र् इ­त्य् अ­यु­क्त­म् अ­नु­वृ­त्ति­व्या­वृ­त्त्यो­र्भा­वा­भा­व­स्व­भा­व­यो- र् भे­दा­भ्यु­प­ग­मा­त् । सा­म­र्थ्या­त् स­द­न्व­ये ऽ­स­द्व्या­वृ­त्तिः­सि­द्ध्ये- द् इ­ति चे­त्­, त­र्हि न व्या­वृ­त्ति­ही­ना­द् अ­न्व­य­तः सा­ध्यं सि­ध्ये­त् । १­५ए­ते­ना­प­रं सा­मा­न्यं द्र­व्य­त्वा­दि द्र­व्य­म् इ­त्य् आ­द्य­न्व­या­द­द्र­व्या­दि­व्या- वृ­त्ति­ही­ना­न् न सि­ध्ये­द् इ­ति नि­वे­दि­तं­, सा­म­र्थ्य­सि­द्धा­द­द्र­व्या­दि­व्या- वृ­त्ति­स­हि­ता­द् ए­व द्र­व्या­द्य­न्व­या­त् द्र­व्य­त्वा­दि­सा­मा­न्य­स्य­सि­द्धेः त­त ए­व त­स्य सा­मा­न्य­वि­शे­षा­ख्य­त्व­व्य­व­स्था­प­ना­त् । ये ऽ­पि­के- षां­चि­द् वि­प­र्य­ये त­द्व्या­वृ­त्ते­र् ए­वा­न्व­य­ही­ना­याः सा­मा­न्यं­प्र­ती­य­न्त २­०इ­ति त­स्मि­न् वि­प­र्य­ये ऽ­पि सा­ध्यं न सि­द्ध्ये­त्स­र्व­था­न्व­य­र­हि­ता- द् अ­त­द्व्या­वृ­त्ति­प्र­त्य­या­द् अ­न्या­पो­ह­सि­द्धा­व् अ­पि त­द्वि­धे­र­सि­द्धे­स् त­त्र प्र­वृ- १­४­९त्ति­वि­रो­धा­त् त­द­र्थ­क्रि­या­ल­क्ष­ण­स्य सा­ध्य­स्य­सि­द्ध्य­भा­वा­त् । दृ- श्य­वि­क­ल्प्य­यो­र् ए­क­त्वा­ध्य­व­सा­या­त् प्र­वृ­त्तौ सा­ध्यं­सि­द्ध्य­ती­ति चे­त्­, न­, त­दे­क­त्वा­ध्य­व­सा­य­स्या­सं­भ­वा­त्­, न हि द­र्श­नं­त­दे­क- त्व­म् अ­ध्य­व­स्य­ति त­स्य वि­क­ल्पा­वि­ष­य­त्वा­त्­, ना­पि­त­त्पृ­ष्ठ­भा­वि­वि­क- ०­५ल्प­स् त­स्य दृ­श्या­वि­ष­त्वा­न् न चो­भ­य­वि­ष­यं ज्ञा­ना­न्त­र­म् ए­कं­सं­भ- व­ति य­त­स् त­दे­क­त्वा­ध्य­व­सा­या­त् व्या­वृ­त्ति­मा­त्रा­द् अ­न्व­य­ही­ना­द- न्या­पो­ह­सा­मा­न्यं सि­द्ध्ये­त् । स्व­ल­क्ष­णे­ष्व् इ­ति न सा­ध्य­सि­द्धिः । त­था­न्व­य­व्या­वृ­त्ति­ही­ना­द् अ­द्वि­त­या­द् ए­व स­न्मा­त्र­प्र­ति­भा­सा­त्स­त्ता­द्वै­त- सि­द्धि­र् इ­त्य् अ­पि न स­म्य­क्­, स­र्व­था­ऽ­प्य् अ­द्वि­त­ये­सा­ध्य­सा­ध­न­यो­र् भे- १­०दा­सि­द्धौ कु­तः सा­ध­ना­त् सा­ध्यं सि­द्ध्ये­द् अ­सि­द्धौ­चा­द्वि­त­य­वि- रो­धा­त् । य­दि पु­न­र् अ­द्वि­त­ये ऽ­पि सं­वि­न्मा­त्रे­ऽ­सा­ध­न­व्या­वृ­त्त्या सा- ध­न­म् अ­सा­ध्य­व्या­वृ­त्त्या च सा­ध्य­म् इ­त्य­त­द्व्यु­दा­सा­भि­नि­वे­श­वा­दः स- मा­श्री­य­ते­, त­दा­ऽ­पि प­रा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः सौ­ग­त­स्य­स्या­त् । प­रा­भ्यु­प­ग­तो हि सं­वि­द­द्वै­त­ल­क्ष­णो ऽ­र्थ­स् ता­था­ग­तैः स­चा­त- १­५द्व्यु­दा­सा­भि­नि­वे­श­वा­दे­ना­त­द्व्या­वृ­त्ति­मा­त्रा­ग्र­ह­व­च­न­रू­पे­ण वि- रु­ध्य­ते क­स्य­चि­द् अ­सा­ध­न­स्या­सा­ध्य­स्य चा­र्था­भा­वे­त­द­व्या­वृ­त्त्या सा­ध्य­सा­ध­न­व्य­व­हा­रा­नु­प­प­त्ते­र् भा­वे च द्वै­त­सि­द्धे­र­प्र­ति­क्षे­पा­र्ह­त्वा- द् इ­ति सौ­ग­ता­नां पू­र्वा­भ्यु­पे­ता­र्थ­वि­रो­ध­वा­दः प्र­स­ज्ये­त । य­दि तु सा­ध­न­म् अ­ना­त्म­क­म् ए­व न वा­स्त­वं सौ­ग­तै­र­भ्यु­पे­य­ते २­०ना­ऽ­पि सा­ध्यं त­स्य सं­वृ­त्या क­ल्पि­ता­का­र­त्वा­त् त­तो न­प­रा­भ्यु- पे­ता­र्थ­वि­रो­ध­वा­दः स्या­द् इ­ति नि­ग­द्य­ते । त­दा दू­ष­ण­म् आ­वे- द­य­न्ति — १­५­०अ­ना­त्म­ना­ना­त्म­ग­ते­र् अ­यु­क्तिः­,  ॥ ५­८­अ ॥ इ­ति । अ­ना­त्म­ना निः­स्व­भा­वे­न सां­वृ­ते­ना­सा­ध­न­व्या­वृ­त्ति- मा­त्र­रू­पे­ण सा­ध­ने­न सा­ध्य­स्या­पि त­था­वि­ध­स्या­ना­त्म­नो या ग­तिः प्र­ति­प­त्ति­स् त­स्याः स­र्व­था­प्य् अ­यु­क्ति­र् अ­यो­ग ए­व । ०­५अ­त्र प­रि­हा­र­म् आ­शं­क्य नि­रा­कु­र्व­न्ति — व­स्तु­न्य­यु­क्ते­र् य­दि प­क्ष­सि­द्धिः । अ­व­स्त्व­यु­क्तेः प्र­ति­प­क्ष­सि­द्धिः­,  ॥ ५­८­ब्च् ॥ इ­ति । व­स्तु­नि सं­वि­द­द्वै­त­रू­पे सा­ध­ने­ना­ना­त्म­ना सा- ध्य­स्या­ना­त्म­नो ग­ते­र् अ­यु­क्तेः प­क्ष­सि­द्धे­र् ए­वं­सं­वि­द­द्वै­त­वा­दि­नः १­०सा­ध्य­सा­ध­न­भा­व­शू­न्य­स्य सं­वे­द­न­मा­त्र­स्य प­क्ष­त्वा­त्सि­द्धं न­स्त- त्त्व­म् इ­ति य­दि म­न्य­ते प­र­स् त­दा­प्य् अ­व­स्तु­नि वि­क­ल्पि­ता­का­रे­सा- ध्य­सा­ध­न­यो­र् अ­यु­क्तेः प्र­ति­प­क्ष­स्य द्वै­त­स्य सि­द्धिः स्या­त् । न ह्य् अ­व­स्तु सा­ध­नं सा­ध­य­ति सा­ध्य­म् अ­द्वै­त­त­त्त्व­म­ति­प्र­सं­गा­त् । सा­ध­ना­द् वि­ना स्व­त ए­व सं­वि­द­द्वै­त­सा­ध्य­सि­द्धि­र् इ­ति­प­र­म- १­५त­म् अ­पा­कु­र्व­न्ति — न च स्व­यं सा­ध­न­रि­क्त­सि­द्धिः ॥ ५­८ ॥  ॥ ५­८­द् ॥ सा­ध­ने­न रि­क्ता शू­न्या सि­द्धिः स्व­यं सं­वि­द­द्वै­त­स्य न पु­ज्य­ते­, पु­रु­षा­द्वै­त­स्या­पि स्व­यं सि­द्धि­प्र­सं­गा­त् क­स्य­चि­त्त­त्र वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­च् च । २­०त­द् ए­व­म् — १­५­१नि­शा­यि­त­स् तैः प­र­शुः प­र­घ्नः स्व­मू­र्ध्नि नि­र्भे­द­भ­या­न­भि­ज्ञैः । वै­त­ण्डि­कै­र् यैः कु­सृ­तिः प्र­णी­ता मु­ने ! भ­व­च्छा­स­न­दृ­क्प्र­मू­ढैः ॥ ५­९ ॥ ०­५टी­का — प­र­प­क्ष­दू­ष­ण­प्र­धा­नै­र् वै­त­ण्डि­कैः­सं­वे­द­ना­द्वै­त­वा­दि­भि­र् यैः कु­सृ­तिः कु­त्सि­ता ग­तिः प्र­ती­तिः प्र­णी­ता । मु­ने ! भ­ग­व­न् ! भ­व­तः शा­स­न­स्य स्या­द्वा­द­स्य दृ­शि प्र­मू­ढै­स् तैः­स्व­मू­र्ध्नि नि- र्भे­द­भ­य­स्या­न­भि­ज्ञै­र् नि­र्भे­द­भ­य­म् अ­जा­न­द्भिः प­र­घ्नः­प­र­शु­र् नि­शा­यि­त इ­ति वा­क्या­र्थ­घ­ट­ना । य­थै­व हि कै­श्चि­त् प­र­शुः­प­र­घा­ता­य नि- १­०शा­यि­तः स्व­मू­र्ध्नि भे­दा­य च प्र­व­र्त्त­त इ­ति­त­द्भ­या­न­भि­ज्ञा­स् ते­, त- थै­व वै­त­ण्डि­कैः प­र­प­क्ष­नि­रा­क­र­णा­य­मा­नैः प्र­णी­य­मा­नो­न्या­यः स्व­प­क्ष­म् अ­पि नि­रा­क­रो­ती­ति ते ऽ­पि स्व­प­क्ष­घा­त­भ­या­न­भि­ज्ञा­ए­व । ते हि स्या­द्वा­द­न्या­य­ना­य­क­स्य गु­रोः शा­स­न­दृ­क्प्र­मू­ढाः किं­जा- नं­ते द­र्श­न­मो­हो­द­या­क्रा­न्ता­न्तः­क­र­ण­त्वा­द् इ­ति वि­स्त­र­त­स्त­त्त्वा- १­५र्था­ल­ङ्का­र प्र­ति­प­त्त­व्यं । न­नु च य­द् उ­क्तं "­न च स्व­यं सा­ध­न­रि­क्त­सि­द्धिः­" इ­ति । त­त्र­, सं­वि­द­द्वै­त­स्या­पि सि­द्धि­र् मा भू­त् स­र्वा­भा­व­स्य­शू­न्य­ता­ल­क्ष­ण­स्य वि­चा­र­ब­ला­द् आ­ग­त­स्य प­रि­ह­र्त्तु­म् अ­श­क्य­त्वा­द् इ­ति के­चि­दा­च­क्ष­ते ता­न् प्र­त्या­हुः — २­०भ­व­त्य­भा­वो ऽ­पि च व­स्तु­ध­र्मो भा­वा­न्त­रं भा­व­व­द् अ­र्ह­त­स् ते । १­५­२प्र­मी­य­ते च व्य­प­दि­श्य­ते च व­स्तु­व्य­व­स्थां­ग­म् अ­मे­य­म् अ­न्य­त् ॥ ६­० ॥ टी­का — न हि व­हि­र­न्त­श् च व­स्तु­नो ऽ­सं­भ­वे त­द­भा­वः­स­र्व- शू­न्य­ता­ल­क्ष­णः सं­भ­व­ति त­स्य व­स्तु­ध­र्म­त्वा­त्­, स्व­ध­र्मि­णो ऽ­सं­भ­वे ०­५क­स्य­चि­द् ध­र्म­स्या­प्र­ती­तेः । स ह्य् अ­भा­वः स्व­रू­पे­ण भ­व­ति­न वा ? भ­व­ति चे­द् अ­भा­वे ऽ­पि व­स्तु­ध­र्म­सि­द्धेः क­स्य­चि­द्ध­र्म­स्या­भा­वे ध­र्मा- न्त­र­म् ए­व स च क­थं व­स्तु­ध­र्मो न सि­द्ध्ये­त् । न भ­व­ति­चे­द् अ­भा­व ए­व न स्या­द् अ­भा­व­स्या­भा­वे भा­व­स्य वि­धा­ना­त् । अ­थ­ध­र्मि­णो- ऽ­भा­वा­स् त­दा भा­वा­न्त­रं स्या­द्भा­व­व­त् कुं­भ­स्या­भा­वो हि­भू­भा­गो १­०भा­वा­न्त­र­म् ए­वा­र्ह­तो भ­ग­व­त­स् ते­, न पु­न­स् तु­च्छः­स­क­ल­श­क्ति­वि- र­ह­ल­क्ष­णो यौ­ग­स्ये­वे­ति प्र­त्ये­त­व्यं । कु­त ए­त­त् ? य­स्मा­त्प्र­मी­य­ते चा­भा­वो व्य­प­दि­श्य­ते च व­स्तु­व्य­व­स्थां­गं च नि­ग­द्य­ते । अ­भा­वो हि ध­र्म­स्य ध­र्मि­णो वा य­दि कु­त­श्चि­त् प्र­मा­णा­न् न प्र­मी­य­ते­त­दा क­थं व्य­व­ति­ष्ठ­ते ? प्र­मी­य­ते चे­त्­, त­दा स च व­स्तु­ध­र्मो­भा­वा­न्त­रं १­५वा ध­र्म­ध­र्मि­स्व­भा­व­भा­व­व­त् । त­था य­द्य् अ­भा­वो न­व्य­प­दि­श्य­ते त­दा क­थं प्र­ति­प­द्य­ते ? व्य­प­दि­श्य­ते चे­त्­, व­स्तु­ध­र्मो­व­स्त्वं­त­रं वा स्या­द् अ­न्य­था व्य­प­दे­शा­नु­प­प­त्तेः­, त­था व­स्तु­नो घ­टा­दे­र्व्य­व­स्था­या­म् अं- ग­म् अ­भा­वो ऽ­नं­गं वा । य­द्य् अ­नं­गं­, किं त­त्प­रि­क­ल्प­न­या । घ­टे प­टा­दे­र् अ- भा­व इ­ति प­टा­दि­प­रि­हा­रे­ण (­तु­) घ­ट­व्य­व­स्था­का­र­ण­म­भा­वः प­रि- २­०क­ल­प्य­ते ऽ­न्य­था व­स्तु­सं­क­र­प्र­सं­गा­द् इ­ति­व­स्तु­व्य­व­स्थां­ग­म­भा­वो ऽ- भ्यु­प­ग­न्त­व्यः । त­तो व­स्तु ध­र्म ए­वा­भा­वो­व­स्तु­व्य­व­स्थां­ग­त्वा­द् भा­व- १­५­३व­त् । न­नु च य­था प्र­मा­णं प्र­मे­य­व्य­व­स्थां­ग­म­पि न प्र­मे­य­ध­र्म- स् त­था व­स्तु­व्य­व­स्थां­ग­म् अ­प्य् अ­भा­वो न व­स्तु­ध­र्मः स्या­त्­, यो य­द् व्य- व­स्थां­गं स त­द् ध­र्म इ­ति नि­य­मा­भा­वा­त्­, व्य­भि­चा­र­द­र्श­ना­त्­, न ह्य् अ­भा­व­व्य­स्थां­गं घ­ट­दि­र् भा­ग इ­ति त­स्या­भा­व­ध­र्म­त्वं­प्र­ती­ये- ०­५ते­ति क­श्चि­त् । सो ऽ­प्य् अ­ना­लो­चि­त­व­च­नः­, प्र­मा­ण­स्या­पि प्र­मे­य- ध­र्म­त्वा­वि­रो­धा­त् । प्र­मा­णं हि ज्ञा­न­म् अ­वि­सं­वा­द­क­म् इ­ष्य­ते­त­च् च प्र­मे­य­स्या­त्म­नो ध­र्मः क­र­ण­सा­ध­न­ता­पे­क्षा­यां प्र­ती­य­ते­, ए­वं प्र- मि­तिः प्र­मा­ण­म् इ­ति भा­व­सा­ध­ना­पे­क्षा­यां तु­प्र­मा­ण­स्या­त्मा­र्थ­स्य ध­र्म­त्व­म् अ­पी­ति सि­द्धं प्र­मे­य­ध­र्म­त्व­म् आ­त्म­नः प्र­मि­ति­र­र्थ­स्य प्र­मि­ति- १­०र् इ­ति सं­प्र­त्य­या­त् । त­था घ­टा­दे­र् भा­व­स्या­भा­व­ध­र्म­त्व­म­पि न वि­रु­द्ध्य­ते­, मृ­दो घ­ट इ­ति य­था मृ­द्ध­र्मो घ­ट इ­ति त­था­सु­व­र्णा­द्य- भा­व­स्य मृ­दो ध­र्म इ­त्य् अ­पि प्र­यु­ज्य­त ए­व­सु­व­र्णा­द्य­भा­व­स्या­सु­व- र्ण­मृ­दा­दि­स्व­रू­प­त्वा­त् त­तो न व्य­भि­चा­रः । किं च हे­तो­र्वि­प­क्षे का- र्त्स्न्ये­ना­भा­वो हे­तु­ध­र्म इ­ति स्व­य­म् इ­च्छ­न् क­थं­हे­तु­ल­क्ष­ण­व­स्तु­व्य- १­५व­स्तां­ग­स्या­भा­व­स्य हे­तु­रू­प­व­स्तु­ध­र्म­त्वं ने­च्छे­त् । य­त्तु­न व­स्तु व्य­व­स्थां­ग­म् अ­भा­व­त­त्त्वं त­द् अ­मे­य­म् ए­वं­भा­वै­का­न्त­त­त्त्व­व­त् । त­द् ए­वं प­र­प­रि­क­ल्पि­तं सा­मा­न्यं व­स्तु­रू­प­म् अ­रू­पं वा­य­था न वा­क्या­र्थ­स् त­था व्य­क्ति­मा­त्रं प­र­स्प­र­नि­र­पे­क्ष­म् उ­भ­यं­वा न वा- क्या­र्थः स­म­व­ति­ष्ठ­ते त­स्या­मे­य­त्वा­त्स­क­ल­प्र­मा­ण­गो­च­रा­ति­क्रां- २­०त­त्त्वा­त् । किं त­र्हि वा­क्य­म् अ­भि­द­धा­ती­ति सू­रि­भि­र् अ­व­स्था­प्य­ते । — वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द-१­५­४वि­धि­व्य­व­च्छे­द­वि­धा­यि वा­क्य­म् । अ­भे­द­बु­द्धे­र् अ­वि­शि­ष्ट­ता स्या­द् व्य­वृ­त्ति­बु­द्धे­श् च वि­शि­ष्ट­ता ते ॥ ६­१ ॥ टी­का — वि­स­दृ­श­प­रि­णा­मो वि­शे­षः स­दृ­श­प­रि­णा­मः सा- ०­५मा­न्यं । ता­भ्यां वि­ष­क्ता­श् च ते च ते भे­दा­श् च­द्र­व्य­प­र्या­य­व्य­क्ति­रू- पा­स् ते­षां वि­धि­व्य­व­च्छे­दौ त­द्वि­धा­यि वा­क्य­म् इ­ति घ­ट­ना । त­त्र घ­ट­मा­न­ये­ति वा­क्यं ना­घ­टा­न­य­न­व्य­व­च्छे­द­मा­त्र­वि­धा­यी­ति­घ- टा­न­य­न­वि­धे­र् अ­पि ते­ना­भि­धा­ना­त्­, अ­न्य­था त­द्वि­धा­ना­य­वा­क्या- न्त­र­प्र­यो­ग­प्र­सं­गा­त्­, त­स्या­प्य् अ­त­द्व्य­व­च्छे­द­वि­धा­यि­त्वे­त­द्वि­धा­ना- १­०या­प­र­वा­क्य­प्र­यो­ग इ­त्य् अ­न­व­स्था­नु­षं­गा­त् न क­दा­चि­द्घ­टा­न­य­न- वि­धि­प्र­ति­प­त्तिः स्या­द् इ­ति प्र­धा­न­भा­वे­न व्य­व­च्छे­द­वि­धा­य्य­पि वा­क्यं गु­ण­भा­वे­न वि­धि­वि­धा­यि प्र­ति­प­त्त­व्यं । वि­धि­मा­त्र­वि­धा- य्य् ए­व वा­क्य­म् इ­त्य् अ­प्य् अ­यु­क्तं त­द­न्य­व्य­च्छे­दे­न वि­ना­वि­धि­प्र­ति- प­त्ते­र् अ­यो­गा­त्­, त­दि­त­र­व्य­व­च्छे­दा­य वा­क्या­न्त­र­प्र­यो­गा­प­त्ते­स्त- १­५स्या­पि त­द्वि­धि­मा­त्र­वि­धा­यि­त्वे ऽ­त­द्व्य­व­च्छे­दा­य­वा­क्या­न्त­र­प्र­यो- गा­द् अ­न­व­स्थि­ति­प्र­सं­गा­त्­, त­तः प्र­धा­न­भा­वे­न­वि­धि­प्र­ति­पा­द­कं वा­क्यं गु­ण­भा­वे­न व्य­व­च्छे­द­वि­धा­यि प्र­ति­पा­द­नी­यं । जा­ते­र् ए­व वि­धि­व्य­व­च्छे­दो­भ­यं प्र­धा­न­गु­ण­भा­वे­न वा­क्य­म­भि- ध­त्ते­, घ­टा­न­य­न­सा­मा­न्य­स्य वि­धा­ना­द­घ­टा­न­य­ना­दि­सा­मा­न्य­स्य २­०त­त्प्र­ति­प­क्ष­स्य व्य­व­च्छे­दा­द् इ­ति म­ता­न्त­र­म् अ­पि न यु­क्ति­म­त् । भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­, भे­दो हि व्य­क्ति­र्द्रं- १­५­५व्य­गु­ण­क­र्म­ल­क्ष­णा­, त­त्र द्र­व्य­गु­ण­यो­र् गु­ण­भा­वे­न­क्रि­या­याः­, प्रा­धा- न्ये­न वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्व­प्र­ती­ते­र् वा­क्य­स्य न जा­ते­रे­व वि- धि­व्य­व­च्छे­द­वि­धा­यि वा­क्यं व्य­व­ति­ष्ठ­ते । ए­ते­न क­रो­त्य­र्थ­स्य क्रि- या­सा­मा­न्य­स्या­र्थ­भा­व­ना­रू­प­स्य वि­धा­य­कं वा­क्यं­श­ब्द­भा­व­ना­रू- ०­५प­स्य वा श­ब्द­व्या­पा­र­ल­क्ष­ण­स्ये­ति प्र­ति­क्षि­प्तं­, य­ज्या­दि­क्रि­या- वि­शे­ष­स्या­पि वा­क्ये­ना­भि­धा­ना­न् नि­यो­ग­वि­शे­ष­व­द् अ­न्य­था त­द्वि- शे­षे प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त्­, ल­क्षि­त­ल­क्ष­ण­या त­त्र­प्र­वृ­त्तौ श­ब्द­प्र­वृ- त्ति­वि­रो­धा­त्­, श­ब्द­प्र­ति­प­न्न­सा­मा­न्य­लिं­गा­दे­व वि­शे­षे­प्र­व­र्त्त­ना­त्­, श­ब्द­मू­ल­त्वा­त् त­त्प्र­वृ­त्तेः शा­ब्द­त्वे प­रं­प­र­या­श्रो­त्रें­द्रि­य­पू­र्व­क­त्वा­त् १­०त­त्प्र­वृ­त्तेः अ­क्ष­ज­ज्ञा­न­नि­मि­त्त­त्व­प्र­सं­गा­त् । ए­ते­नै­व­स­न्मा­त्र­सा­मा­न्य- स्य वि­धा­य­कं वा­क्य­म् इ­त्य् अ­पि व्यु­द­स्तं स­द्वि­शे­ष­स्या­पि­वा­क्ये­ना- भि­धी­य­मा­न­स्य प्र­ती­ते­र् धा­त्व­र्थ­वि­शे­ष­व­त् । भे­द­स्यै­व­वि­धि­व्य­व­च्छे- द­वि­धा­यि वा­क्य­म् इ­ति म­त­म् अ­पि न श्रे­यः­, सा­मा­न्य­वि­ष­क्त­भे­द- वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­स­दृ­श­प­रि­णा­म­ल­क्ष­णा­सा- १­५मा­न्य­वि­शि­ष्ट­स्यै­व हि भे­द­स्य द्र­व्य­गु­ण­क्रि­या­ख्य­स्य­वि­धि­व्य- व­च्छे­द­वि­धा­यि­ता­यां वा­क्य­स्य सं­के­त­व्य­व­हा­र­का­ला­न्व­यः­स्या- न् ना­न्य­था­ऽ­ति­प्र­सं­गा­त् । सा­मा­न्य­वि­ष­क्त­भे­द­स्यै­व­वि­धि­व्य­व­च्छे- द­वि­धा­यि वा­क्य­म् इ­ति द­र्श­न­म् अ­पि स्व­रु­चि­वि­र­चि­त­म् ए­व । वि­शे- ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्वा­द् वा­क्य­स्य­सा- २­०दृ­श्य­सा­मा­न्य­वि­शि­ष्ट­स्ये­व वि­स­दृ­श­प­रि­णा­म­ल­क्ष­ण­वि­शे­ष­वि­शि- ष्ट­स्या­पि भे­द­स्य वि­धि­व्य­व­च्छे­द­वि­धा­न­प्र­ती­ते­र­बा­ध्य­मा­ना­याः प्रे­क्षा­व­द्भि­र् आ­श्र­य­णी­य­त्वा­त् । त­त्र भे­द­स्य­द्र­व्या­दि­व्य­क्ति­रू­प­स्या- १­५­६वि­शि­ष्ट­ता स­मा­न­ता सा­मा­न्य­वि­ष­क्त­ता स्या­द­भे­द­बु­द्धेः स­मा- न­बु­द्धे­स् ते­न स­मा­नो ऽ­य­म् अ­ने­न स­मा­नः स इ­त्य­भे­द­बु­द्धिः स­दृ­श­प­रि- णा­मा­त्म­क­सा­मा­न्य­म् अं­त­रे­णा­नु­प­प­द्य­मा­ना त­द् ए­व सा­ध­य­ती­ति­किं न­श्चि­न्त­या । न­न्व् ए­क­सा­मा­न्य­यो­गा­त् स­मा­न­बु­द्धि­र् अ­न्वा­यि­नी न­पु­नः ०­५स­मा­न­प­रि­णा­म­यो­गा­द् इ­ति चे­त्­, न­, सा­मा­न्य­वा­न् इ­ति प्र­त्य­य- प्र­सं­गा­त्­, सा­मा­न्य­त­द्व­तो­र् भे­दा­त् त­यो­र् अ­भे­दो­प­चा­रा­त्स­मा­न­प्र­त्य­य इ­ति चे­त्­, न­, त­था­ऽ­पि सा­मा­न्य­म् इ­ति प्र­त्य­य­प्र­सं­गा­त् । य­थै­व­हि य­ष्टि­यो­गा­त् पु­रु­षो य­ष्टि­र् इ­ति प्र­ती­य­ते त­द­भे­दो­प­चा­रा­त्त­था सा­मा­न्य­यो­गा­त् द्र­व्या­दिः सा­मा­न्य­म् इ­ति स्या­न् न तु स­मा­न इ­ति १­०भा­व­प्र­त्य­य­लो­प­ल­क्ष­णा­भा­वा­त् । स्या­न् म­तं­, सा­मा­न्य­स्य वा­च­कः स­मा­न­ता­श­ब्दो ऽ­स्ती­ति ते­न स­मा­ने­न यो­गा­त् सा­मा­नो द्र­व्या­दि­र् इ­ति प्र­त्य­यः स्या­द् इ­ति त­द् अ­प्य् अ­स­द् ए­व । सा­मा­न्य­श­ब्द­वा­च्य­स्य व­स्तु­नः­स­मा­न­श­ब्द­वा- च्य­त्वा­प्र­ती­तेः स­मा­ना­नां भा­वः सा­मा­न्यं जा­ति­र् न पु­नः­स­मा­न १­५ए­व सा­मा­न्य­म् इ­ति स्वा­र्थि­क­ष्ट्य­ण्[­? ]प्र­त्य­यः क्रि­य­ते ये­न­स­मा­न- श­व्द­वा­च्यं सा­मा­न्यं स्या­त् । न च द्र­व्या­दि­भ्यो भि­न्नं­सा­मा­न्य- म् अ­न्व­य­प्र­त्य­या­त् सि­द्ध्य­ति ना­म­, प­रा­प­र­सा­मा­न्ये­षु­सा­मा­न्या­न्त­र- सि­द्धि­प्र­सं­गा­त्­, त­था चा­न­व­स्था स्या­त् सु­दू­र­म् अ­पि­ग­त्वा­ऽ­न्व­य­प्र- त्य­या­त् सा­मा­न्या­न्त­र­स्या­सि­द्धौ प्र­थ­म­तो ऽ­पि­त­द­न्व­य­प्र­त्य­या­त् सा- २­०मा­न्यं मा भ­व­तु (­सि­द्धे­त्­) स­र्व­था वि­शे­षा­भा­वा­त् । द्र­व्या­दि­ष्व् अ­न्व- य­बु­द्धि­र् अ­बा­धि­त­त­या­ऽ­नु­प­च­रि­ता सा­मा­न्ये­ष्व् अ­न्व­य­बु­द्धि­रु­प­च­रि­ता- ऽ­न­व­स्था प्र­सं­गे­न बा­धि­त­त्वा­द् इ­ति वि­शे­षा­भ्यु­प­ग­मो ऽ­पि न­यु­क्तः १­५­७स­र्व­व्य­क्ति­षु सा­मा­न्य­स्यै­क­स्या­ने­श­स्य­दे­श­का­ला­दि­भि­न्ना­सु यु­ग- प­द्वृ­त्ति­वि­रो­धे­न बा­धि­त­स्या­न्व­य­बु­द्ध­या­वि­ष­यी­क्रि­य­मा­ण­स्या­सं- भ­वा­द् अ­स्या­प्य् अ­न्व­य­प्र­त्य­य­स्या­नु­प­च­रि­त­त्वा­सि­द्धेः­स­म­र्थ­ना­त् । न­न्व् ए- वं स­दृ­श­प­रि­णा­म­रू­प­स्या­पि सा­मा­न्य­स्या­न्व­य­बु­द्धेः कु­तः­प्र­सि­द्धिः ०­५स­मा­न­प­रि­णा­मे­ष्व् अ­प्य् अ­न्व­य­बु­द्धेः­स­मा­न­प­रि­णा­मा­न्त­र­प्र­सं­गा­द् अ­न­व- स्था­याः बा­धि­का­याः सं­भ­व­ता­, स­मा­न­प­रि­णा­म­स्यै­कै­क­त्र­भे­दे बा­धा­सं­भ­वा­त् त­स्या­ने­क­स्थ­त्वा­द् इ­ति चे­त्­, न­, स­मा­न­प­रि­णा- मा­ना­म् अ­पि स­मा­न­प­रि­णा­मा­न्त­र­प्र­ती­ते­स् ते­षा­म् अ­न­न्त­त्वा­द­न­व­स्था­न[­? :­आ­]- व­का­शा­त् । य­थै­व हि घ­टे­षु घ­टा­का­र­स­मा­न­प­रि­णा­मः­प्र­त्ये­क- १­०म् अ­प­र­घ­ट­प­रि­णा­मा­पे­क्षः प्र­ती­य­ते "­स­मा­ना ए­ते घ­टाः­" इ­ति­त­था घ­ट­स­मा­न­प­रि­णा­मे­ष्व् अ­पि मृ­दा­का­र­स­मा­न­प­रि­णा­मा­न्त­रं­प्र­ति­भा- स­त ए­व ऽ­मृ­दा­का­रे­ण स­मा­ना ए­ते घ­ट­स­मा­न­प­रि­णा­माः­ऽ इ­ति ते­ष्व् अ­पि मृ­दा­का­र­स­मा­न­प­रि­णा­मा­न्त­रे­षु­पा­र्थि­वा­का­र­स­मा­न­प­रि- णा­मा­न्त­रा­णि पा­र्थि­वा­का­रे­ण स­मा­ना ए­ते मृ­दा­का­र­स­मा­न­प- १­५रि­णा­मा इ­ति प्र­ति­भा­स­ना­त् । पा­र्थि­वा­का­र­स­मा­न­प­रि­णा­मे­ष्व् अ­पि मू­र्त्त­त्वा­का­र­स­मा­न­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व् अ­पि­द्र­व्य­त्वा­का­र­स- मा­न­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व् अ­पि स­त्त्व­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व­पि व­स्तु­त्व­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व् अ­पि प्र­मे­य­त्व­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व् अ­पि वा­च्य­त्व­प­रि­णा­मा­न्त­रा­णि­, ते­ष्व् अ­पि­ज्ञे­य­त्व­प­रि­णा­मा­न्त- २­०रा­णि ते­ष्व् अ­पि पु­नः स­त्त्वा­दि­प­रि­णा­मा­न्त­रा­णि प्र­ति­च­का­सं­ति भे­द­न­य प्रा­धा­न्या­न् न ते­षां व­ल­य­व­दा­दि­र् अं­तो वा वि­द्य­ते­य­तो ऽ­न­व­स्था बा­धि­का स्या­त् । ना­प्य् ए­कै­क­त्र भे­दे स­मा­न­प­रि­णा­मो वि­रु­ध्य- १­५­८ते त­स्य संयो­ग­व­द­ने­क­स्थ­त्वा­भा­बा­त् । ब्[­? :­व्­]इ­शे­ष­व­द­ने­का­पे­क्ष- यै­व त­द­भि­व्य­क्तेः कृ­श­त्वा­द्य­पे­क्ष­या स्थू­ल­त्वा­दि­व­त् । न­च स- मा­न­प­रि­णा­मो ऽ­र्था­ना­म् अ­पा­र­मा­र्थि­क ए­वा­पे­क्षि­क­त्वा­द् इ­ति­नि­श्चे­तुं श­क्यं सं­वि­द्वै­श­द्ये­न व्य­भि­चा­रा­त् । न हि­वृ­द्धा­क्ष­सं­वे­द­ना­पे- ०­५क्ष­या कु­मा­र­सं­वे­द­ना­नां वि­श­द­त­र­त्व­म् आ­पे­क्षि­कं न भ­व­ति­त­द­वि­शे- ष­प्र­सं­गा­त् । ना­ऽ­पि त­द­पा­रि­मा­र्थि­कं ये­न न व्य­भि­चा­रः­स्या­त् । य­दा तु प­रि­णा­म­प­रि­णा­मि­नो­र् अ­भे­द­नय­प्रा­धा­न्या­त् क­थं­चि­त्ता­दा­त्म्यं प्र­ति­पा­द्य­ते त­दा द्र­व्ये­षु द्र­व्य­त्व­स­मा­न­प­रि­णा­मो­द्र­व्य­स्व­रू­प- म् ए­व­, त­स्य च द्र­व्य­त्व­प­रि­णा­म­स्य स­त्त्वा­दि­स­मा­न­प­रि­णा­मा- १­०न्त­रं द्र­व्य­स्यै­व प्र­ती­य­ते त­तो ऽ­र्था­न्त­र­भू­त­स्य­द्र­व्य­त्व­प­रि­णा­म- स्या­सं­भ­वा­द् इ­ति कु­तो ऽ­न­व­स्था­ऽ­व­का­शं ल­भ­ते ? य­दि वा­ये­ष्व् ए­व द्र­व्ये­षु द्र­व्य­त्व­स­मा­न­प­रि­णा­म­स् ते­ष्व् ए­व­स­त्त्वा­दि­प­रि­णा­मा­न्त­रा­णि व्य­व­ति­ष्ठं­ते­, के­व­लं तै­र् इ­वै­का­र्थ­स­म­वा­य­ब­ला­त्द्र­व्य­त्व­स­मा­न­प­रि- णा­मो व्य­प­दि­श्य­ते सं­ख्या­दि­गु­णा­न्त­रै­र् इ­व रू­पा­दि­गु­णा इ­ति­स­र्वं १­५नि­र­व­द्यं­भे­दा­भे­दो­भ­य­न­य­प्र­धा­न­भा­वा­र्पि­त­स­मा­न­प­रि­णा­म­ल- क्ष­णा­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि­धा­यि­त्व­नि­श्च­या­द्वा­क्य- स्या­न्य­था नि­र्वि­ष­य­त्व­प्र­सं­गा­त् । य­था चा­भे­द­बु­द्धे­र्द्र­व्य­त्वा­दि- व्य­क्ते­र् अ­वि­शि­ष्ट­ता स्या­त् त­था व्या­वृ­त्ति­बु­द्धे­श् च वि­शि­ष्ट­ता­ते भ­ग­व­तः स्या­द् वा­द­दि­वा­क­र­स्ये­ति सं­प्र­ती­य­ते­, वि­स­दृ­श­प­रि­णा­म­ल­क्ष­णो­हि २­०वि­शे­ष­स् त­द्वि­ष­क्त­ता­वि­शि­ष्ट­ता सा चे­द­म् अ­स्मा­द्व्या­वृ­त्त­म् इ­ति­व्या- १ प्र­थ­म­पु­स्त­के ऽ­अ­ने­क­र्था­त्वा­भा­वा­द् इ­ति पा­ठः­ऽ । २ द्वि­ती­य­पु­स्त­के "­भे­द- न­या­दा­ना­त्­" । इ­ति पा­ठः १­५­९वृ­त्ति­बु­द्धे­र् अ­ध्य­व­सी­य­ते । न­नु चा­यं वि­शे­षो­ऽ­स्मा­द्वि­शे­षा­न्त­रा­द् व्या­वृ­त्त इ­ति व्या­वृ­त्ति­बु­द्धे­र् अ­पि वि­शे­षे­षु­वि­शे­षां­त­र­सि­द्धि­प्र­सं- गा­द् अ­न­व­स्था स्या­त् त­त्र वि­शे­षा­न्त­रा­भा­वे ऽ­पि­व्या­वृ­त्ति­बु­द्धेः सं­भ- वे स­र्व­त्र त­तो वि­शे­ष­सि­द्धि­र् न भ­वे­द् इ­ति के­चि­त् । ते ऽ­पि­न ०­५स­मी­ची­न­बु­द्ध­यः­, स­मा­न­प­रि­णा­म­द्भे­दा­भे­द­न­य­प्रा­धा­न्या­द­न­व- स्था­नु­प­प­त्तेः­, भे­द­न­या­द् आ­नं­त्य­सि­द्धे­र् वि­शे­षा­णा­म­भे­द­न­या­च् च द्र­व्ये­ष्व् ए­व वि­शे­षा­न्त­रा­णा­म् अ­पि सं­भ­वा­त्­, भे­दा­भे­द­न­या­त्तु त­दे- का­र्थ­स­म­वा­यि­भि­र् वि­शे­षा­न्त­रै­र् वि­शे­ष­स्य­वि­व­क्षि­त­व्य­प­दे­श­सि­द्धेः व्या­वृ­त्ति­बु­द्धे­र् वि­शि­ष्ट­ता­सा­ध­नं सा­धी­य ए­वा­न्व­य­बु­द्धेः­स­मा­न- १­०ता­सा­ध­न­व­त् त­तो­वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­द­वि- वा­यि वा­क्य­म् इ­ति सू­रि­भि­र् अ­भि­धी­य­ते प्रा­ती­ति­क­त्वा­त् । य­था च वि­शे­ष­सा­मा­न्य­वि­ष­क्त­भे­द­वि­धि­व्य­व­च्छे­दा­त्म­को वि­ष­यः प्र­ती­ति­ब­ला­द् वा­क्य­स्य व्य­व­स्था­पि­त­स् त­था वा­क्य­म­पि प­र­मा­ग­म­ल­क्ष­णं त­दा­त्म­क­म् ए­वे­ति प्र­ति­पा­द­य­न्ति — १­५स­र्वा­न्त­व­त् त­द्गु­ण­मु­ख्य­क­ल्पं स­र्वा­न्त­शू­न्यं च मि­थो­न­पे­क्ष­म् । स­र्वा­प­दा­म् अ­न्त­क­रं नि­र­न्तं स­र्वो­द­यं ती­र्थ­म् इ­दं त­वै­व ॥ ६­२ ॥ टी­का — स­र्वे च ते ऽ­न्ता­श् चे­ति स्व­प­दा­र्थ­वृ­त्ते­र्म­त्व­र्थी­यः प्र­त्य­यो २­०यु­ज्य­ते ऽ­न्य­प­दा­र्थ­वृ­त्तेः प­र­त्वे ऽ­पि स­र्व­श­द्बा­दौ­त­द­प­वा­दा­ज् जा­त्य- र्था­दि­व­त्­, स­र्वे ऽ­न्ताः य­स्य त­त्स­र्वा­न्त­म् इ­ति प­र­त्वा­द्ब­हु­ब्[­? :­व्­]री­हौ स­ति १­६­०ते­नै­व म­त्त्व­र्थ­स्य प्र­ति­पा­द­ना­त् म­त्व­र्थी­यो न­स्या­द् वी­र­पु­रु­ष­को ग्रा­म इ­ति य­था­, स­र्व­श­ब्दा­दे­स् तु प­दा­द् अ­न्य­त्र­ब­हु­ब्[­? :­व्­]री­हि­र् इ­त्य् अ­प- वा­द­व­च­ना­त् स­र्व­श­ब्दा­देः प­द­स्य क­र्म­धा­र­य ए­व भ­व­ति­य­था स­र्व- वी­जी क­र्ष­कः स­र्व­के­शी न­ट इ­ति ते­न स­र्वा­न्ताः सं­त्य­स्मि­न्नि­ति ०­५स­र्वा­न्त­व­त्ती­र्थ­म् इ­दं प­र­मा­ग­म­वा­क्य­म् इ­ति सं­बं­ध­नी­यं । त­र­ति सं­सा­र­म­हा­र्ण­वं ये­न नि­मि­त्ते­न त­त् ती­र्थ­म् इ­ति व्यु­त्प­त्तेः । स­र्वा- न्ताः पु­न­र­शे­ष­ध­र्मा­वि­शे­ष­सा­मा­न्या­त्म­क­द्र­व्य­प­र्या­य­व्य­क्ति­वि- धि­व्य­व­च्छे­दाः प्र­ति­प­त्त­व्याः स­मा­स­त­स् तै­र् ए­वा­नं­ता­ना­म­पि ध­र्मा- णां सं­ग्र­हा­त् । त­त्र स्या­द् अ­स्त्य् ए­व वा­क्यं­स्व­रू­पा­दि­च­तु­ष्ट­या- १­०द् इ­ति वि­धि­ध­र्म­वा­क्यं­, स्या­न् ना­स्त्य् ए­व प­र­रू­पा­दि­च­तु­ष्ट­या­दि­ति व्य­व­च्छे­द­ध­र्म­वा­क्यं स्व­रू­पं तु व्[­? :­ब्­]अ­हि­र्वा­क्य­स्य­प­र­स्प­रा­पे­क्ष­या प­द­स­मू­हो नि­रा­कां­क्षः स­ह­भु­वा­म् इ­व नाना­प्र­व­क्तृ­का­णां­क्र­म­भु­वा- म् अ­पि स­मू­ह­स्य व्य­व­हा­र­सि­द्धेः प्र­त्या­स­त्ति­वि­शे­ष­स­द्भा­वा­त् । अ- न्त­र्वा­क्य­स्य तु पू­र्व­पू­र्व­प­द­ज्ञा­ना­हि­त­सं­स्का­र­स्या­त्म­नो­ऽ­न्त्य­प­द­ज्ञा- १­५ना­त् स­मु­दा­या­र्थ­प्र­ति­भा­स­स् त­द्व्य­ति­रि­क्त­स्य स्फो­ट­स्य प्रा­गे­व प्र- ति­क्षि­प्त­त्वा­त् त­द् ए­त­त् द्वि­वि­ध­म् अ­पि वा­क्यं स्व­रू­प­त ए­वा­स्ति­न पु­नः प­र­रू­प­तः स­र्वा­त्म­क­त्व­प्र­सं­गा­त्­, प­र­रू­प­त ए­व च ना­स्ति­न पु­नः स्व­रू­प­तः स­र्वा­भा­व­प्र­सं­गा­त् । त­तो व­स्तु­त्व­सि­द्धिः­स्प­प­र­रू­पो- पा­दा­ना­पो­ह­ना­त्म­क­त्वा­द् व­स्तु­नः त­था स्व­द्र­व्यं श­ब्द­स्य त­द्यो­ग्य- २­०पु­द्ग­ल­द्र­व्यं श­ब्दा­त्म­नो वा­क्य­स्य­शु­द्ग­ल­प­र्या­य­त्व­व्य­व­स्थि­तेः । प­र्या­यो हि का­र्य­द्र­व्य­रू­पो गु­ण­रू­पः क्रि­या­रू­पो­वा­ना­द्य­प­र्य­न्त­द्र- १ प्र­थ­म पु­स्त­के ऽ­अ­नं­त­प्र­व­क्तृ­का­णा­म्­ऽ इ­ति पा­ठः । १­६­१व्य­स्य स्या­द्वा­दि­भि­र् अ­भि­धी­य­ते । त­त्र­पु­द्ग­ल­द्र­व्य­स्या­ना­दि­नि­ध- न­स्य प­र्या­यः श­ब्दो द्र­व्य­म् अ­नि­त्य­म् इ­ति ता­व­न् नि­श्ची­य­ते­, द्र­व्यं श­ब्दः क्रि­या­गु­ण­यो­गि­त्वा­त् पृ­थि­व्या­दि­व­त्­, क्रि­या­वां­श् च श­ब्दः प्र­व- क्तृ­दे­शा­द् दे­शा­न्त­र­प्रा­प्ति­द­र्श­ना­त्­, सा­य­का­दि­व­त् त­था­सं­ख्या­सं­यो­ग- ०­५वि­भा­गा­दि­गु­णा­श्र­य­त्वे­न प्र­ती­य­मा­न­त्वा­त् गु­ण­वा­न् अ­पि श­ब्दः प्र­सि­द्धः पृ­थि­व्या­दि­व­द् ए­व । न हि श­ब्दे­षु सं­ख्या न­प्र­ति­भा­स­ते क­स्य­चि­द् ए­कं वा­क्यं द्वे वा­क्ये त्री­णि वा­क्या­नी­त्या­दि­सं­ख्या- प्र­त्य­य­स्या­बा­ध्य­मा­न­स्य प्र­ती­य­मा­न­त्वा­त्­, त­था क्ष­का­रा­दी­नां सं­यु­क्ता­क्ष­रा­णां प्र­ती­तेः सं­यो­गो [­? :­’­]पि श­ब्दा­नां प्र­ती­य­त­ए­व­, १­०क्ष­का­रा­दे­र् जा­त्य­न्त­र­स्यो­त्प­त्ते­र­सं­यो­गा­त्म­क­त्व­प­रि­क­ल्प­ना­यां दं­ड- पु­रु­ष­सं­यो­गो ऽ­पि मा भू­त् त­था दं­डि­नो जा­त्यं­त­र­स्य­द्र­व्य­स्य प्रा­दु- र्भा­वा­द् इ­ति स­र्वं प्र­ति­ति­बा­धि­त­म् अ­नु­ष­ज्य­ते । त­तः­प्र­ती­ति­म् अ- बा­धि­ता­म् इ­च्छ­द्भिः श­ब्दः क्रि­या­गु­ण­यो­गी त­था प्र­ती­ते­र­भ्यु­प­गं- त­व्यः । ए­ते­न न क्रि­या­गु­ण­यो­गी श­ब्दो ऽ­व­र­गु­ण­त्वा­त्त­न्म­ह­त्त्व­व- १­५द् इ­त्य् अ­नु­मा­नं प्र­त्यु­क्तं प­क्ष­स्य प्र­त्य­क्षा­नु­मा­न­बा­धि­त्वा­त्का­ला­त्य- या­प­दि­ष्ट­त्वा­च् च हे­तोः श­ब्द­स्या­का­श­गु­ण­त्वा­सि­द्धे­श् च । आ­का­श­वि- शे­ष­गु­णः श­ब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे­स­त्या­का­शा­त्म­क­क­र­ण­ग्रा­ह्य- त्वा­त् । यो प­दा­त्म­क­क­र­ण­ग्रा­ह्यः स त­द्वि­शे­ष­गु­णो दृ­ष्टो­य­था पृ­थि- व्या­त्म­क­क­र­ण­ग्रा­ह्यो गं­धः पृ­थि­वी­वि­शे­ष­गु­णः­, आ­का­शा­त्म­क­श्रो- २­०त्र­ग्रा­ह्य­श् च श­ब्द­स् त­स्मा­द् आ­का­श­वि­शे­ष­गु­ण इ­त्य­नु­मा­ना­दा­का­श­वि- शे­ष­गु­ण­त्व­सि­द्धि­र् इ­त्य् अ­पि न स­म्य­क्­, स­त्प्र­ति­प­क्ष­त्वा­द­नु­मा­न­स्य । त­था हि — ना­का­श­वि­शे­ष­गु­णः श­ब्दः सा­मा­न्य­वि­शे­ष­व­त्त्वे स­ति १­६­२वा­ह्यो­न्द्रि­य­प्र­त्य­क्ष­त्वा­द् गं­धा­दि­व­द् इ­ति­प्र­ति­प­क्षा­नु­मा­न­स्य स­त्य­स्य स­द्भा­वः­, त­था न गु­णः श­ब्दः सं­स्का­र­व­त्त्वा­द् वा­णा­दि­व­दि­त्य् अ­नु­मा- न­स्य च प्र­ति­द्वं­द्वि­नः सं­प्र­त्य­या­त् । सं­स्का­र­व­त्त्व­म­सि­द्धं श­ब्द­स्ये­ति चे­त्­, न­, वे­ग­स्य सं­स्का­र­स्य श­ब्दे­षु भा­वा­त् व­क्तृ­व्या­पा­रा­द् उ- ०­५त्प­न्न­स्य श­ब्द­स्य या­व­द् वे­गं प्र­स­र्प­णा­त् । श­ब्द­स्य­प्र­स­र्प­ण­म् अ­सि­द्धं श­ब्दा­न्त­रा­रं­भ­क­त्वा­द् इ­ति चे­त्­, स त­र्हि व­क्तृ­व्या­पा­रा­दे­कः­श­ब्दः प्रा­दु­र् भ­व­त्य् अ­ने­को वा ? य­द्य् ए­क­स् त­र्हि क­थं ना­ना­दि­क्का­न्ना­ना­श­ब्दा- न् आ­र­भे­त स­कृ­द् इ­ति चिं­त­नी­यं । स­र्व­दि­क्क­ना­ना­ता­ल्वा­दिं­सं­यो­ग­ज- नि­त­वा­य्वा­का­श­सं­यो­गा­ना­म् अ­स­म­वा­यि­का­र­णा­नां भा­वा­त्­, स­म- १­०वा­यि­का­र­ण­स्य चा­का­श­स्य स­र्व­ग­त­त्वा­त्­, स­र्वा­दि­क्क­ना­ना­श­ब्दा- न् आ­र­भ­ते स­कृ­द् ए­को ऽ­पि श­ब्द इ­ति चे­त्­; नै­वं­, ते­षां­श­ब्द­स्या­रं­भ- क­त्व­स्या­प्य् अ­नु­प­प­त्तेः । य­थै­व ह्य् आ­द्यः श­ब्दो न­श­ब्दा­न्त­र­ज­स्ता- ल्वा­द्या­का­श­सं­यो­गा­द् ए­वा­स­म­वा­यि­का­र­णा­द् उ­त्प­त्ते­स् त­था­स­र्व­दि­क्क- श­ब्दा­न्त­रा­ण्य् अ­पि न श­ब्दा­र­ब्धा­नि ता­ल्वा­दि­व्या­पा­र­ज­नि­त­वा- १­५य्वा­का­श­सं­यो­गे­भ्य ए­वा­स­म­वा­यि­का­र­णे­भ्य­स् ते­षा­मु­त्प­त्ति­घ­ट­ना- त्­, त­थो­प­ग­मे च सं­यो­गा­द् वि­भा­गा­च् छ­ब्दा­च् च­श­ब्दा­स्यो­त्प­त्ति­र् इ­ति सि­द्धां­त­व्या­घा­तः । श­ब्दा­न्त­रा­णां प्र­थ­मः श­ब्दो­ऽ­स­म­वा­यि­का­र­णं त­त्स­दृ­श­त्वा­द् अ­न्य­था त­द्वि­स­दृ­श­श­ब्दा­न्त­रो­त्प­त्ति­प्र­सं­गो­नि­या­म­का- भा­वा­द् इ­ति (­के­चि­) चे­त्­, न­, प्र­थ­म­श­ब्द­स्य­श­ब्दा­न्त­र­स­दृ­श­स्या­न्य- २­०श­ब्दा­द् अ­स­म­वा­यि­का­र­णा­द् उ­त्प­त्ति­प्र­सं­गा­त् त­स्या­प्य­प­र­पू­र्व­श­ब्दा­द् इ­ति श­ब्द­सं­ता­न­स्या­ना­दि­त्वा­प­त्तिः । य­दि पु­नः प्र­थ­मः श­ब्दः­प्र­व­क्तृ- व्या­पा­रा­द् ए­व प्र­ति­नि­य­ता­द् ए­वो­त्प­न्नः स्व­स­दृ­शा­नि­श­ब्दा­न्त­रा­ण्य् आ- १­६­३र­भ­त इ­ति म­तं त­दा त­त ए­व प्र­व­क्तृ­व्या­पा­रा­त्प्र­ति­नि­य­त­वा­य्वा­का- श­सं­यो­गे­भ्य­स् त­त्स­दृ­शा­नि श­ब्दा­न्त­रा­णि प्रा­दु­र्भ­व­न्तु कि­मा­द्ये­न श­ब्दे­ना­स­म­वा­यि­का­र­णे­ने­ति न श­ब्दा­च् छ­ब्द­स्यो­त्प­त्ति­र्घ­ट­ते­, नै­कः श­ब्दः श­ब्दा­न्त­रा­णा­म् आ­रं­भ­कः सं­भ­व­ति । अ­था­ऽ­ने­कः श­ब्दः ०­५प्र­थ­म­त उ­त्प­न्नः श­ब्दा­न्त­रा­णि ना­ना­दि­क्का­न्या­र­भ­ते इ­ति­द्वि­ती- यः प­क्षः क­क्षी­क्रि­य­ते त­त्रा­ऽ­प्य् ए­क­स्मा­त्ता­ल्वा­द्या­का­श­सं­यो­गा­त् क- थ­म् अ­ने­कः श­ब्दः प्रा­दु­र्भ­वे­द् अ­हे­तु­क­त्व­प्र­सं­गा­द् ए­क­स्मा­दे­क­स्यै­वो­त्प­त्तेः शे­ष­स्य हे­त्व­भा­वा­त् । न चा­ने­क­ता­ल्वा­द्या­का­श­सं­यो­गः स­कृ­द् ए- क­स्य व­क्तुः सं­भ­व­ति प्र­य­त्नै­क­त्वा­त्­, न च प्र­य­त्न­म­न्त­रे­ण ता­ल्वा- १­०दि­क्रि­या­पू­र्व­को ऽ­न्य­त­र­क­र्म­ज­स् ता­ल्वा­द्या­का­श­सं­यो­गः­प्र­सू­य­ते य­तो ऽ­ने­कः श­ब्दः स्या­त् । प्रा­दु­र्भ­व­न् वा कु­त­श्चि­द् आ­द्यः­श­ब्दो- ऽ­ने­कः स्व­दे­श श­ब्दा­न्त­रा­ण्य् आ­र­भ­ते दे­शा­न्त­रे वा ? न ता­व- त् स्व­दे­शे दे­शा­न्त­रे­षु त­च्छ्र­व­ण­वि­रो­धा­त्भि­न्न­दे­श­स्थ­श्रो­तृ­ज­न- श्रो­त्रे­षु स­म­वा­या­भा­वा­त्­, त­त्रा­स­म­वे­त­स्या­प्य् अ­ने­क­स्य­श­ब्दा­न्त­र­स्य १­५श्र­व­णो श्रो­त्र­स्या­प्रा­प्य­का­रि­त्वा­प­त्तेः­श­ब्दा­न्त­रा­रं­भ­प­रि­क­ल्प­ना- वै­प­र्थ्या­च् चा­द्य­स्यै­व श­ब्द­स्य ना­ना­दि­क्कै­र्यौ­ग्य­दे­श­स्थैः श्रो­तृ­भिः श्र­व­ण­स्यो­त्प­त्तेः­, अ­ने­का­द्य­श­ब्द­प­रि­क­ल्प­ना­वै­य­र्थ्या­च् च­त­स्यै­क­स्यै- व स्व­दे­शे प्रा­दु­र्भू­त­स्य ना­ना­श्रो­तृ­भि­र् उ­प­लं­भा­त् स्व­दे­शे­स­तो रू­प­स्य ना­ना­दृ­ष्टि­भि­र् उ­प­लं­भ­व­त् । स्या­न् म­तं­, ना­य­न­र­श­म­यः प्रा­प्य २­०रू­प­म् ए­क­दे­श­व­र्त्त्य् अ­पि ना­ना­द्र­ष्टृ­ज­ना­नां रू­पो­प­लं­भं­ज­न­यं­ति न पु­न­र् अ­प्रा­प्य ये­न रू­पो­प­लं­भो दृ­ष्टा­न्तः­श­ब्दो­प­लं­भ­स्या­प्रा­प्ते­र् ए­व श्रो­त्रैः सा­ध्य­त इ­ति त­द् अ­पि न श्रे­यः । श्रो­त्र­वि­व­त्त­वि­शे­षैः प्रा- १­६­४प्त­स्यै­व श­ब्द­स्यो­प­लं­भ­प्र­सं­गा­त् । श­क्यं हि­व­क्तुं ना­ना­दे­श­स्थ- ज­न­क­र­णा­नि प्रा­प्य श­ब्द­म् ए­क­म् उ­प­लं­भ­य­न्ति स­कृ­न्ना­ना­दि­ग्दे­श- व­र्ति­भिः प्र­ति­प­त्तृ­भि­र् उ­प­ल­भ्य­मा­न­त्वा­त् रू­प­व­द् इ­ति । गं­धे­न व्य- भि­चा­र इ­ति चे­त् न­, त­स्या­पि प­क्षी­कृ­त­त्वा­त्­, सो ऽ­पि क­स्तू­रि- ०­५का­दि­द्र­व्य­व­र्त्ती ना­ना­दि­ग्दे­श­व­र्ति­भि­र् ज­नै­र् उ­प­ल­भ्य­मा­नः­स्व­स्व- घ्रा­ण­क­र­णैः क­थं­चि­त् सं­प्रा­प्त ए­वो­प­लं­भ­हे­तु­र् घ­ट­ते­गं­ध­स्य दे­शा­न्त- र­स्थ­ज­न­घ्रा­णे­षु ग­म­ना­सं­भ­वा­द् गु­ण­स्य नि­ष्क्रि­य­त्वा­द्गं­ध­प­र­मा- णू­नां ग­म­ने ऽ­पि त­त्स­म­वे­त­गं­ध­स्या­नु­प­ल­भ्य­मा­न­त्वा­त्­, अ­ने­क­द्र­व्ये- ण स­म­वा­या­द्रु­प­वि­शे­षा­च् च रू­पो­प­ल­ब्धि­र् इ­त्य् अ­नु­व­र्त्त­मा­ने­, ए­ते­न गं­ध- १­०र­स­स्प­र्शे­षु ज्ञा­नं व्या­ख्या­त­म् इ­ति वै­शे­षि­कै­र् अ­भि­धा­ना­त् । ग­न्ध- द्र­व्या­व­य­वि­ना­म् उ­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नां दे­शा­न्त­रे­षु ग­म­ने­तु मौ­ल- क­स्तू­रि­का­दि­द्र­व्य­व्य­य­प्र­सं­ग­स् त­स्यै­व स­र्व­दि­क्कं­खं­डा­व­य­वि­रू­पा- व­य­वा­नां त­दा­रं­भ­का­नां ग­म­ना­त् । य­दि पु­न­ने क­स्तू­रि­का­दि- द्र­व्य­स्य प­र­मा­ण­वो गं­ध­स­म­वा­यि­नो ग­च्छं­ति ना­ऽ­पि­खं­डा­व­य- १­५वि­न­स् त­दा­रं­भ­का­व­य­वा­स् त­तो ग­न्ध­द्र­व्या­न्त­रा­णा­म् उ­त्प­त्ते­रि­ति म­तं­, त­दा­ऽ­पि त­दा­रं­भ­कैः पा­र्थि­वैः प­र­मा­णु­भि­र् भ­वि­त­व्यं­द्व्य­णु­का­दि- भि­र् वा­ऽ­नु­प­लं­भै­र् ए­वो­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्ता­नां­पा­र्थि­वा­व­य­वि­ना­म् उ­प- ल­ब्धि­प्र­सं­गा­त् । न चा­नु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्तैः­पा­र्थि­व­द्र­व्यै­र् आ­र­ब्धे­षु द्र­व्यां­त­रे­षु स­म­वे­त­स्य गं­ध­स्यो­प­ल­ब्धि­र् यु­ज्य­ते­प­र­मा­णु­स­म­वे­त­गं- २­०ध­व­द् इ­ति न ग­न्ध­द्र­व्या­न्त­रा­णि क­स्तू­रि­का­दि­ग­न्ध­द्र­व्या­मा­र­भ­न्ते य­तः प्रा­प्ता­न्य् ए­व दू­र­स्थ­प्र­ति­प­त्तृ­घ्रा­ण­त­द्वि­ष­य­ता­म­नु­भ­वे­यु­र् घ्रा­णे­न्द्रि- य­वि­वृ­ति­भि­स् तु ग­त्वा ग­न्ध­स्य ग्र­ह­णे प्रो­क्त­दो­षा­न­व­का­शै­ति १­६­५श्रो­त्र­घ्रा­ण­र­स­न­स्प­र्श­ना­नि ग­त्वा स्व­वि­ष­य­ज्ञा­नं­ज­न­य­न्ति वा- ह्ये­न्द्रि­य­त्वा­च् च­क्षु­र्व­द­न्य­था ते­षा­म् अ­प्रा­प्य­का­रि­त्व­प्र­सं­गा­त् । त­तो न व्य­भि­चा­रः श­ब्द­स्य ना­ना­दि­क्क­ज­न­क­र­णै­र्ग्र­ह­णा­सा­ध­न­स्यो­क्त­हे- तो­र् इ­ति ना­द्या­द् अ­ने­क­स्मा­द् अ­पि श­ब्दा­च् छा­ब्दा­न्त­रो­त्प­त्तिः­सं­भ­व- ०­५ती­ति स­र्व­दि­क्क­प­रा­प­र­श­ब्द­प्र­स­र्प­णं या­व­द् वे­ग­म­भ्यु­प­ग­न्त­व्यं । त­था च सं­स्का­रा­ख्य­गु­ण­यो­गि­त्वं ना­सि­द्धं य­तः सू­क्त­म् इ­दं न स्या­त्­ऽ­न गु­णः श­ब्दः सं­स्का­र­व­त्त्वा­द् वा­णा­दि­व­द् इ­ति । ऽ­पु­द्ग­ल­द्र­व्य­प­र्या­या­त्म- क­त्वे तु गं­धा­दि­व­द् इ­त्य् अ­भ्य­नु­ज्ञा­य­मा­ने न किं­चि­द् बा­ध­क­म­स्ति । न­नु च न स्प­र्श­व­त् द्र­व्य­गु­णः श­ब्दो ऽ­स्म­दा­दि­प्र­त्य­क्ष­त्वे­स­त्य­का­र­ण­गु- १­०ण­पू­र्व­क­त्वा­त् सु­खा­दि­व­द् इ­ति बा­ध­क­स­द्भा­वा­न् न­पु­द्ग­ल­द्र­व्य­प­र्या­य­त्वं श­ब्द­स्य व्य­व­ति­ष्ठ­ते सु­खा­दे­र् अ­पि त­था­भा­व­प्र­सं­गा­द् इ­ति­क­श्चि­त् । सो ऽ- पि स्व­द­र्श­न­प­क्ष­पा­ती­, प­री­क्ष्य­मा­ण­स्या­का­र­ण­गु­ण­पू­र्व­क­त्व­स्या­सि­द्ध- त्वा­त्­, का­र­ण­गु­ण­पू­र्व­कः श­ब्दः पु­द्ग­ल­स्क­न्ध­प­र्या­य­त्वा­च्छा­या­त- पा­दि­व­त्­, पु­द्ग­ल­स्कं­ध­प­र्या­यः श­ब्दो­ऽ­स्म­दा­दि­वा­ह्ये­न्द्रि­य­प्र­त्य­क्ष­त्वा- १­५त् त­द्व­त् । न घ­ट­त्वा­दि­सा­मा­न्ये­न व्य­भि­चा­र­स् त­स्या­पि­स­मा­न­प­रि­णा- म­ल­क्ष­ण­स्य पु­द्ग­ल­द्र­व्य­प­र्या­य­त्व­सि­द्धेः त­द­सि­द्ध­मे­वा­का­र­ण­गु­ण- पू­र्व­क­त्वं श­ब्द­स्य न सा­ध्य­सि­द्धि­नि­बं­ध­नं­का­र­ण­गु­ण­पू­र्व­क­त्वे­न सा­ध­ना­त् । हे­तु­वि­शे­ष­णं चा­स्म­दा­दि­प्र­त्य­क्ष­त्वे स­ती­ति­व्य­र्थ­म् ए­व । प­र­मा­णु­रू­पा­दि­व्य­भि­चा­र­नि­वृ­त्त्य­र्थं त­द् इ­ति चे­त् न­, प­र­मा­णु- २­०रू­पा­दी­ना­म् अ­पि का­र­ण­गु­ण­पू­र्व­क­त्व­सिं[­? :­ओ­म्­.­]द्धेः­, प­र­मा­णू­नां स्कं­ध­भे- द­का­र्य­त्वा­त् त­द­गु­ण­पू­र्व­क­व्य­व­स्थि­तेः प­र­मा­णु रू­पा­दी­ना­मि­ति नि­र्णी­त­प्रा­यं । य­द् अ­प्य् उ­क्तं न स्प­र्श­व­द्द्र­व्य­गु­णः श­ब्दो­ऽ­स्म­दा­दि- १­६­६प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्वा­त् सु­खा­दि­व­दि­ति­, त­द् अ­प्य् अ­यु­क्तं वि­रु­द्ध­त्वा­त् सा­ध­न­स्य । त­था हि — स्प­र्श­व­द्द्र­व्य­गु­णः­श­ब्दो ऽ­स्म­दा- दि­प्र­त्य­क्ष­त्वे स­त्य­या­व­द्द्र­व्य­भा­वि­त्त्वा­द् रू­पा­दि­वि­शे­ष­व­त्­, ना­त्र सा­ध­नि­वि­क­ल­म् उ­दा­ह­र­णं रू­पा­दि­वि­शे­षा­णां­या­व­त्पु­द्ग­ल­द्र­व्य­म् अ- ०­५भा­वा­त् पू­र्व­रू­पा­दि­वि­ना­शा­द् उ­त्त­र­रू­पा­दि­वि­शे­ष­प्रा­दु­र्भा­वा­त् । ना­ऽ­पि सा­ध्य­वि­क­लं रू­पा­दि­वि­शे­षा­णां स्प­र्श­व­द्द्र­व्य­गु­ण­त्वा­व- स्थि­तेः । सु­खा­दि­भि­र् व्या­भि­चा­रः सा­ध­न­स्ये­ति चे­त्­, ना­स्म­दा- दि­प्र­त्य­क्ष­त्वे स­ती­ति वि­शे­ष­णा­त् । न च सु­खा­द­यः­श­ब्द­व­द्­ऽ­स्म- दा­दी­नां ब­हू­नां प्र­त्य­क्षाः­, स्व­सं­वे­द­न­प्र­त्य­क्षे­ण तु­क­स्य­चि­त् १­०सु­खा­द­यः स्व­स्यै­व प्र­त्य­क्षा न पु­न­र् ना­ना­स्म­दा­दी­ना­म् इ­ति­न तै- र् व्य­भि­चा­रः । स्व­स्या­प्य् अ­स्म­दा­दि­ग्र­ह­णे­न गृ­ही­त­त्वा­त्स्व­प्र­त्य­क्ष- त्व­म् अ­प्य् अ­स्म­दा­दि­प्र­त्य­क्ष­त्वं सु­खा­दी­नां­प्र­त्य­क्ष­सा­मा­न्या­पे­क्ष­या­स्म- दा­दि­प्र­त्य­क्ष­त्व­व­च­ना­द् इ­ति चे­त्­, त­था­ऽ­पि न सु­खा­दि­भि­र्व्य- भि­चा­रः­, स्या­द्वा­दि­भिः सां­सा­रि­क­सु­खा­दी­नां क­थं­चि­त्स्प­र्श­व­द्- १­५द्र­व्य­गु­ण­त्व­स्य प्र­ति­ज्ञा­ना­त् । य­थै­व ह्य् आ­त्म­प­र्या­याः­सु­खा­द­य­श् चि­द्रू- प­स­म­न्व­या­स् त­था स­द्वे­द्या­दि­पौ­द्ग­लि­क­क­र्म­द्र­व्य­प­र्या­या­श्च­, स्व­प­र­तं- त्री­क­र­ण­रू­प­स­म­न्व­या­द् [­? ]औ­द­यि­क­भा­वा­नां­क­र्म­द्र­व्य­स्व­भा­व­त्व­सि­द्धेः । मु­क्त­सु­ख­ज्ञा­न­द­र्श­ना­दि­भि­स् तु गु­णै­र­स्प­र्श­व­द्द्र­व्या­त्म­गु­णै­र् न व्य- भि­चा­र­स् ते­षा­म् अ­स्म­दा­द्य­प्र­त्य­क्ष­त्वा­द­स्म­दा­दि­वि­शि­ष्ट­यो­गि­प्र­त्य­क्ष- २­०वि­ष­य­त्वा­त् ते­षा­म् अ­या­व­दू[­? ]द्र­व्य­भा­वि­त्वा­भा­वा­च् चा­नं­त­त्वे­न­या­व­द् आ­त्म- द्र­व्यं भ­व­न­शी­ल­त्वा­त् । त­तो नि­र­व­द्य­म् ए­व­वि­रु­द्ध­सा­ध­न­त्व­म् ए­त­स्य हे­तो­र् इ­ति स्प­र्श­व­द् द्र­व्य­प­र्या­य ए­व श­ब्दः प्र­ती­ति­ब­ला­त्सि­द्धिः । १­६­७श­ब्द­यो­ग्य­पु­द्ग­ला­नां स­र्व­त्र भा­वा­द् अ­न्य­था­क­चि­त्त[­? ]ल्वा­दि­का­र­ण- स­द्भा­वे ऽ­पि श­ब्द­प­रि­णा­मा­नु­त्प­त्ति­प्र­सं­गा­त् । न च­श­ब्द­प­रि­णा- म­नि­मि­त्त­स­न्नि­धौ क्व­चि­त् क­दा­चि­च् छ­ब्दा­नु­त्प­त्तिः स्या­त् स च­श- ब्द­प­रि­णा­मो नै­क ए­व ना­ना­श्रो­तृ­भिः श्र­व­ण­वि­रो­धा­त् । श्रो­त्र­स्या- ०­५प्रा­प्य­का­रि­त्वा­न् न त­द्वि­रो­ध इ­ति चे­त्­; न­, त­स्या­प्रा­प्य­का­रि­त्वे क­र्ण­श­ष्कु­ल्य­न्तः प्र­वि­ष्ट­म­श­क­श­ब्द­ग्र­ह­ण­यो­गा­त् च­क्षु­षो­ऽ­प्रा- प्य­का­रि­णः ता­र­का­प्रा­प्तां­ज­ना­दि­ग्र­ह­ण­द­र्श­ना­त् त­था चे­द­म­भि­धी- य­ते — ना­प्रा­प्य­का­रि श्रो­त्रं प्रा­प्त­श­ब्द­ग्र­ह­णा­त् स्प­र्श­ना­दि­व­त्­, य­त् पु- न­र् अ­प्रा­प्य­का­रि त­न् न प्रा­प्त­वि­ष­य­ग्रा­हि दृ­ष्टं य­था च­क्षु­रि­ति नि- १­०श्चि­त­व्य­ति­रे­का­द् अ­नु­मा­ना­द् अ­प्रा­प्य­का­रि­त्व­प्र­ति­षे­धः श्रो­त्र­स्य­श्रे­या- न् ए­व । न­नु चा­प्रा­प्य­का­रि­णा म­न­सा प्रा­प्त­स्य सु­खा­दे­र्ग्र­ह­णा­द् व्य­भि­चा­र इ­ति चे­न् न सु­खा­दे­र् आ­त्म­नि स­म­वे­त­स्य म­न­सा­प्रा­प्त्य- भा­वा­त् । म­न­सा सं­यु­क्ते पुं­सि सु­खा­देः स­म­वा­या­त्सं­यु­क्त­स- म­वा­या­प्रा­प्ति­र् इ­ति चे­त् न­, दू­र­स्थै­र् अ­पि म­न­सः­प्रा­प्ति­प्र­सं­गा­त्­, १­५म­न­सा सं­यु­क्त­स्या­त्म­न­स् तैः सं­यो­गा­त् सं­यु­क्त­सं­यो­ग­स्य­प्रा­प्ति- त्वा­त्­, सा­क्षा­त् तै­र् अ­प्रा­प्ति­र् म­न­स इ­ति चे­त्­, सु­खा­दि­भि­र् अ­पि­सा­क्षा- त्प्रा­प्तिः कि­म् अ­स्ति ? प­रं­प­र­या तै­र् भ­न­सः प्रा­प्ति­स् तु न­प्रा­प्य­का­रि­त्वं सा­ध­य­ति दू­रा­र्थै­र् इ­वे­ति स­र्व­त्रा­ऽ­प्य् अ­प्रा­प्य­का­रि­त्वे­म­न­स­स् त­तो न ते­न व्य­भि­चा­र इ­ति श्रे­या­न् ए­व श्रो­त्र­स्य­प्रा­प्य­का­रि­त्व­सा­ध­नो २­०हे­तुः । ये त्व् आ­हुः श­ब्दो ऽ­प्रा­प्त ए­वें­द्रि­ये­ण गृ­ह्य­ते­दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्वा­द् रू­प­व­द् इ­ति । ते ऽ­पि न प­री­क्ष­काः­, गं­धे­न­व्य­भि­चा- रा­त् सा­ध­न­स्य । ग­न्ध­द्र­व्य­स्य ग­न्धा­धि­ष्ठा­न­स्य­दू­रा­दि­त्वा­त् १­६­८गं­ध­स्य दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्वा­न् न ते­न­व्य­भि­चा­र इ­ति चे­त् न­, श­ब्द­स्या­पि त­द­धि­ष्ठा­न­भे­र्या­दि­दू­रा­दि­त्वे­न दू­रे श­ब्दो­दू­र­त­रे दू­र­त­मे वे­ति ग्र­ह­णा­द् उ­प­चा­रा­त्­, दू­रा­दि­त्वे­न गृ­ह्य­मा­ण­त्व­स्य­हे­तोः प­र­मा­र्थ­तो ऽ­सि­द्ध­त्वा­प­त्तेः । त­तः प्रा­प्त ए­व श­ब्दो­वि­वा­दा- ०­५प­न्नः प­रि­गृ­ह्य­ते श­ब्द­त्वा­त्क­र्ण­श­ष्कु­ल्य­न्तः­प्र­वि­ष्ट­म­श­क­श­ब्द- व­द् इ­ति प्रा­प्य­का­रि श्रो­त्रं सि­द्धं । त­था चै­क­स्य श­ब्द­स्य­यु­ग- न्ना­ना­दे­श­स्थ­ज­न­श्रो­त्रैः प्रा­प्त्य­सं­भ­वा­न्ना­ना­श­ब्द­प­रि­णा­माः स­र्व- दि­क्काः प्र­जा­य­न्ते स्व­प्र­ति­ब­न्ध­क­कु­ड्या­द्य­सं­भ­वे­स्वा­व­रो­ध­क­न­लि- का­द्य­सं­भ­वे च स्व­प्र­ति­घा­त­क­घ­न­त­र­कु­ड्या­दि­वि­र­हे च­स­ति गं­ध- १­०प­रि­णा­म­व­त्­, स­मा­ना­श् च स­र्वे ग­वा­दि­श­ब्द­वि­व­र्त्ताः­स­मा­न­ता­ल्वा- दि­का­र­ण­प्र­भ­व­त्वा­त् स­मा­न­क­स्त­रि­का­दि­द्र­व्य­प्र­भ­व­ग­न्ध­वि­व­र्त्त­व­त्­, श­ब्दो­पा­दा­न­पु­द्ग­ला­नां स­र्व­श­ब्द­प­रि­णा­म­स­म­र्था­नां स­र्व­त्र­स­द्भा- वे ऽ­पि प्र­ति­नि­य­त­हे­तु­व­शा­त् प्र­ति­वि­शि­ष्ट­श­ब्द­प­रि­णा­मा­श् च­नि­श्ची- य­न्ते­, ग­न्धो­पा­दा­न­पु­द्ग­ला­नां स­र्वे­षां स­र्व­त्र­स­र्व­ग­न्ध­प­रि­णा­म- १­५स­म­र्था­नां सं­भ­वे ऽ­पि प्र­ति­नि­य­त­हे­तु­ग­न्ध­व­शा­त्प्र­ति­वि­शि­ष्ट­ग­न्ध- प­रि­णा­म­व­त् । न­नु च वा­य­व ए­व श­ब्दो­पा­दा­नं ते­षां स­र्व­त्र स­र्व­दा­स­द्भा- वा­द् अ­न्य­था व्यं­ज­ना­दि­ना त­द­भि­व्य­क्ते­र् अ­यो­गा­द्वे­ग­व­द्वा­य्व­न्त­रे­णा- भि­घा­ता­च् चे­ति के­चि­त् । ते ऽ­पि वा­य­वी­यं श­ब्द­म् आ­च­क्षा­णाः­श्रो- २­०त्र­ग्रा­ह्यं क­थ­म् आ­च­क्षी­र­न् त­स्य स्प­र्श­न­ग्रा­ह्य­त्व­प्र­सं­गा­त्स्प­र्श­व­त् । त­था हि — वा­य­वी­य­स्प­र्श­ने­न्द्रि­य­ग्रा­ह्यः श­ब्दो­वा­य्व­सा­धा­र­ण­गु- ण­त्वा­त्­, यो य­द­सा­धा­र­ण­गु­णः स त­दि­न्द्रि­य­ग्रा­ह्यः सि­द्धो­य­था १­६­९पृ­थि­व्य­प्ते­जो ऽ­सा­धा­र­ण­गु­णो­गं­ध­र­स­रू­प­वि­शे­ष­गु­णः पा­र्थि­वा­प्य- तै­ज­स­घ्रा­ण­र­स­न­न­य­ने­न्द्रि­य­ग्रा­ह्यः­, वा­य्व­सा­धा­र­ण­गु­ण­श्च श­ब्द- स् त­स्मा­द् वा­य­वी­य­स्प­र्श­ने­न्द्रि­य­ग्रा­ह्य इ­ति­श्रो­त्र­प­रि­क­ल्प­ना­वै­य­र्थ्य- म् आ­प­द्य­ते । य­दि पु­न­र् आ­का­श­स­ह­का­रि­क­र­णा­त्वा­च्छ­ब्द­स्या­का­श- ०­५स­म­वा­ये­न श्रो­त्रे­ण ग्र­ह­ण­म् उ­र­री­क्रि­य­ते त­दा स्प­र्श­स्या­ऽ­पि­श्रो­त्र- ग्रा­ह्य­त्व­प्र­सं­ग स्त­स्या­प्य् आ­का­श­स­ह­का­रि­वा­यू­पा­दा­न­त्वा­च्छ­ब्द­व­त् । ग­न्धा­दी­नां च श्रो­त्र­वे­द्य­त्वं स्या­दा­का­श­स­ह­का­रि­पृ­थि­व्या­द्यु­पा- द­न­त्वा­त् । न ह्या­का­शं क­स्य­चि­द् उ­त्प­त्तौ स्वो­पा­दा­ना­त् स­ह­का­रि­न भ­वे­त्­, स­र्वो­त्प­त्ति­म­तां नि­मि­त्त­का­र­णा­त् का­ला­दि­व­त् । स्या­न्म­तं­, १­०ना­ऽ­यं नि­य­मो ऽ­स्ति यो य­द­सा­धा­र­ण­गु­णः स त­दि­न्द्रि­य- ग्रा­ह्य इ­ति पा­र्थि­व­स्य पं­च­प्र­का­र­स्य व­र्ण­स्य­ष­ट्प्र­का­र­स्य र­स­स्या- नु­ष्णा­शी­त­स्य पा­क­ज­स्य स्प­र्श­स्य च­पा­र्थि­व­घ्रा­णें­द्रि­य­ग्रा­ह्य­त्व- प्र­सं­गा­त् त­था शी­त­स्प­र्श­स्य शी­त­स्य च रू­प­स्या­प्य­र­स­ने­न्द्रि­य­वे­द्य- त्वं­, तै­ज­स­स्य चो­ष्ण­स्प­र्श­स्य तै­ज­स­च­क्षु­र् वे­द्य­त्वं­क­थं वि­नि­वा­र्ये­त ? १­५त­न्नि­य­म­क­ल्प­ना­या­म् इ­ति य­स्य य­स्मा­द् इं­द्रि­या­द् वि­ज्ञा­न­मु­त्प­द्य­ते त­स्य त­दिं­द्रि­य­ग्रा­ह्य­त्वं ब्य­व­ति­ष्ठ­ते त­था प्र­ती­ते­र­ति­लं­घ­यि­तु­म् अ­श­क्तेः के­व- ल­मिं­द्रि­य­स्य प्र­ति­नि­य­त­द्र­व्यो­पा­दा­न­त्वं सा­ध्य­ते­प्र­ति­नि­य­त­गु­ण- ग्रा­ह­य­क­त्वा­द् इ­ति । त­द् ए­त­द् अ­सा­रं­, प्र­ति­नि­य­त­द्र­व्यो­पा­द­न­त्व- स्य घ्रा­णा­दी­नां सा­ध­यि­तु­म् अ­श­क्य­त्वा­त् । पा­र्थि­वं घ्रा­णं­रू­पा- २­०दि­षु स­न्नि­हि­ते­षु पा­र्थि­व­ग­न्ध­स्यै­वा­भि­व्यं­ज­क­त्वा­न्ना­ग­क­र्णि- का­वि­म­र्द­क­क­र­त­ल­व­द् इ­त्य् अ­नु­मा­न­स्य सू­र्य­र­श्मि­भि­र् उ­द­क­से­के­न चा­ने­का­न्ता­त् । दृ­श्य­ते हि तै­ला­भ्य­क्त­स्य सू­र्य­म­री­चि- १­७­०भि­र् ग­न्धा­भि­व्य­क्ति­र् भू­मे­स् तू­द­क­स् ए­के­ने­ति । त­था­र­स­नें­द्रि­य­म् आ­प्य- म् ए­व रू­पा­दि­षु स­न्नि­हि­ते­षु र­स­स्यै­वा­भि­व्यं­ज­क­त्वा­ल् ला­ला­व­दि- त्य् अ­त्रा­ऽ­पि हे­तो­र् ल­व­णे­न व्य­भि­चा­रा­त् त­स्या­ना­प्य­त्वे­न­र­सा­भि­व्यं- ज­क­त्व­सि­द्धेः । त­था च­क्षु­स् तै­ज­स­म् ए­व रू­पा­दि­षु­स­न्नि­हि­ते­षु रू­प- ०­५स्यै­वा­भि­व्यं­ज­क­त्वा­त् प्र­दी­पा­दि­व­द् इ­त्य् अ­त्रा­ऽ­पि हे­तो­र्मा­णि­क्यो­द्यो- ते­न व्य­भि­चा­रा­त् । न च मा­णि­क्य­प्र­भा तै­ज­सी­मू­लो­ष्ण­द्र­व्य- व­ती प्र­भा ते­ज­स्त­द्वि­प­री­ता भू­र् इ­ति व­च­ना­त् । त­था­वा­य­व्यं स्प­र्श­नं रू­पा­दि­षु स­न्नि­हि­ते­षु स्प­र्श­स्यै­वा­भि­व्यं­ज­क­त्वा­त्तो­य­शी­त­स्प­र्श­व्यं­ज- क­वा­य्व­व­य­वि­व­द् इ­त्य् अ­त्रा­ऽ­पि क­र्पू­रा­दि­ना­स­लि­ल­शी­त­स्प­र्श­व्यं­ज­के­न १­०हे­तो­र् व्य­भि­चा­रा­त्­, पृ­थि­व्य­प्ते­जः­स्प­र्शा­भि­व्यं­ज­क­त्वा­च् च­स्प­र्श­ने­न्द्रि­य­स्य पृ­थि­व्या­दि­का­र्य­त्व­प्र­सं­गा­च् च वा­यु­स्प­र्शा­भि­व्यं­ज­क­त्वा­द्वा­यु­का­र्य­त्व­व­त् ए­ते­न च­क्षु­ष­स् ते­जो­रू­पा­भि­व्यं­ज­क­त्वा­त् ते­जः­का­र्य­त्व­व­त्पृ­थि­व्य­प्स- म­वा­यि­रू­प­व्यं­ज­क­त्वा­त् पृ­थि­व्य­प्का­र्य­त्व­प्र­सं­गः­प्र­ति­पा­दि­तः । र­स- न­स्य चा­प्य् अ­र­सा­भि­व्यं­ज­क­त्वा­द­प­का­र्य­त्व­व­त्पृ­थ्वी­र­सा­भि­व्यं­ज­क- १­५त्वा­त् पृ­थि­वी­का­र्य­त्व­प्र­सं­ग­श् च त­था ना­भ­सं श्रो­त्रं­रू­पा­दि­षु स­न्नि­हि- ते­षु श­ब्द­स्यै­वा­भि­व्यं­ज­क­त्वा­त्­, य­त् पु­न­र् न ना­भ­सं त­त्र­श­ब्दा­भि- व्यं­ज­कं य­था घ्रा­णा­दि­, श­ब्द­स्या­भि­व्यं­ज­कं च श्रो­त्रं­त- स्मा­न् ना­भ­स­म् इ­त्य् अ­नु­मा­न­स्या­प्य् अ­प्र­यो­ज­क­त्वा­त्न­भो­गु­ण­त्वा­सि­द्धेः श­ब्द­स्य स­म­र्थ­ना­त् न­भ­सि स­म­वे­त­स्य ग्र­ह­ण­सं­भ­वा­त् । त­तो २­०ने­न्द्रि­या­णि प्र­ति­नि­य­त­भू­त­प्र­कृ­ती­नि व्य­व­ति­ष्ठ­न्ते­प्र­मा­णा­भा- वा­त् प्र­ति­नि­य­तें­द्रि­य­यो­ग्य­पु­द्ग­ला­र­ब्धा­नि तु द्र­व्यें­द्रि­या­णि­प्र­ति- नि­य­त­भा­वे­न्द्रि­यो­प­क­र­ण­त्वा­न्य­था­ऽ­नु­प­प­त्ते­र् भा­वे­न्द्रि­या­णा­मे­व स्प- १­७­१र्श­ना­दी­नां­स्प­र्शा­दि­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा­य­क्ष­यो­प­श­म­वि­शे­ष­ल­क्ष- णा­नां स्प­र्शा­दि­प्र­का­श­क­त्व­सि­द्धे­र् इ­ति पौ­द्ग­लि­कः श­ब्दः­पौ­द्ग­लि- क­द्र­व्ये­न्द्रि­या­भि­व्यं­ग्य­त्वा­त् स्प­र्श­र­स­ग­न्ध­व­र्ण­व­त्­, न­पु­न­र्वा­य­वी­यो न­भो­गु­णो वा स­र्व­ग­त­मू­र्त्त­नि­त्य­द्र­व्य वा प्र­मा­णा­भा­वा­त् । प्र­पं- ०­५च­तः प्र­ति­पा­दि­तं चै­त­त् त­त्त्वा­र्था­लं­का­रे प्र­ति­प­त्त­व्यं । ते­न श­ब्द­स्य द्र­व्यं पु­द्ग­ला­ख्यं व्[­? :­ब्­]ब­हि­रं­ग­स्य नि­श्ची­य­ते­, त­था च स्व­द्र- व्य­तः श­ब्दा­त्म­कं वा­क्य­म् अ­स्ति न प­र­द्र­व्य­तः­स­र्वा­त्म­क­त्व­प्र­सं- गा­त्­, प­र­द्र­व्य­त­श् च ना­स्ति वा­क्यं न पु­नः स्व­द्र­व्य­त­स्त­स्या­द्र- व्या­त्म­क­त्व­प्र­सं­गा­द् इ­ति वि­धि­प्र­ति­षे­धा­त्म­कं वा­क्यं­सि­द्ध­म् । १­०त­था स्व­क्षे­त्र­का­ला­भ्या­म् अ­स्ति वा­क्यं न प­र­क्षे­त्र­का­ला­भ्यां­स­र्व- क्षे­त्र­का­ला­त्म­क­त्व­प्र­सं­गा­त्­, प­र­क्षे­त्र­का­ला­भ्या­म् ए­व ना­स्ति­न पु­नः स्व­क्षे­त्र­का­ला­भ्यां­, त­स्या­क्षे­त्र­का­ल­त्वा­प­त्तेः । त­द् ए­वं­सा­मा­न्य­तो वि­धि­नि­षे­धा­त्म­कं­, वा­क्यं स­र्वा­न्त­व­त् क­थ्य­ते स­र्वा­न्ता­नां­वि­धि­नि- षे­धा­भ्यां सं­ग्र­हा­त्­, त­द­ना­त्म­क­स्य क­स्य­चि­द­न्त­स्या­सं­भ­वा­त् । वि- १­५शे­ष­त­स् तु भे­दा­भे­दा­त्म­कं द्र­व्य­प­र्या­य­व्य­क्त्या­त्म­क­त्वा­त्­, त­त्र द्र­व्यं श­ब्दः क्रि­या­व­त्त्वा­द् वा­णा­दि­व­द् इ­ति­श­ब्द­यो­ग्य­पु­द्ग­ल­द्र­व्या­र्था­दे­शा­द् द्र­व्य­त्व­सि­द्धिः त­था प­र्या­यः श­ब्दः­प्रा­दु­र्भा­व­प्र­ध्वं­स­व­त्त्वा­द् गं­धा­दि­व- द् इ­ति श्र­व­ण­ज्ञा­न­ग्रा­ह्य­श­ब्द­प­र्या­या­र्था­दे­शा­द् इ­ति­प­र्या­य­त्व­सि­द्धिः । त­था वि­स­दृ­श­प­रि­णा­म­वि­शे­षा­त्म­कं­स­दृ­श­प­रि­णा­म­सा­मा­न्या­त्म­कं २­०च वा­क्यं श­ब्द­द्र­व्या­णां श­ब्द­प­र्या­या­णां च ना­ना­त्वा­त्प­र­स्प­रा- पे­क्ष­या स­मा­ने­त­र­प­रि­णा­म­सि­द्धे­र् ग­न्धा­दि­द्र­व्य­प­र्या­य­व­दि­ति स­र्वा- १­७­२न्त­व­द्वा­क्यं सि­द्धं द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षे­षु­स­र्वा­न्ता­ना­म् अ­न्त­र्भा- वा­त् स­र्व­स्या­न्त­स्य त­त्स्व­भा­वा­न­ति­क्र­मा­त् । न­न्व् ए­वं द्र­व्य­प­र्या­य­सा­मा­न्य­वि­शे­षा­त्म­क­स्य­स­र्वा­न्त­व­त्त्वे वा­क्य­स्य यु­ग­प­त् त­था व्य­व­हा­र­प्र­सं­ग इ­ति न शं­क­नी­यं­, त­द्गु- ०­५ण­मु­ख्य­क­ल्प­म् इ­ति व­च­ना­त् । द्र­व्य­स्य हि गु­ण­त्व­क­ल्प­ना­यां प­र्या­य­स्य मु­ख्य­त्व­क­ल्प­ना­त् प­र्या­यो वा­क्य­म् इ­ति व्य­व­हा­रः­प्र­व- र्त्त­ते प­र्या­य­स्य तु गु­ण­क­ल्प­न­त्वे मु­ख्य­क­ल्पं द्र­व्य­म् इ­ति­वा­क्ये द्र­व्य­त्व­व्य­व­हा­रः प्र­ती­य­ते त­था सा­मा­न्य­स्य गु­ण­क­ल्प­त्वे­वि­शे- ष­स्य मु­ख्य­क­ल्प­त्वा­द् वि­शे­षो वा­क्य­म् इ­ति व्य­व­ह्रि­य­ते­, वि­शे­ष­स्य १­०च गु­ण­क­ल्प­त्वे सा­मा­न्य­स्य मु­ख्य­क­ल्प­ना­त् सा­मा­न्यं वा­क्य­मि­ति व्य­व­हा­रा­त्­, सु­नि­र्णी­ता­सं­भ[­? :­व­]द्बा­ध­क­प्र­मा­णा­त्स­र्वा­न्त­व­द्वा­क्यं नि- श्ची­य­ते­, सं­क­र­व्य­ति­क­र­व्य­ति­र् ए­के­ण स­र्वा­न्ता­नां त­त्र­व्य­व­स्था- ना­द् वि­रो­धा­दी­नां त­त्रा­न­व­का­शा­त् प­र­स्प­रा­पे­क्ष­त्वा­त् । न­चै­वं प­र- स्प­र­नि­र­पे­क्ष­म् अ­पि स­र्वा­न्त­व­द् वा­क्यं क­ल्प­यि­तुं श­क्यं­"­स­र्वा­न्त­शू­न्यं १­५च मि­थो ऽ­न­पे­क्ष­म्­" इ­ति व­च­ना­त् । न हि वि­धि­नि­र­पे­क्षो­नि­षे­धो [­? :­’­]- स्ति क­स्य­चि­त् क­थं­चि­त् क्व­चि­द्वि­धी­य­मा­न­स्यै­वा­न्य­त्रा­ऽ­न्य­दा­न्य­था नि­षे­ध्य­मा­न­त्व­द­र्श­ना­त्­, ना­ऽ­पि नि­षे­ध­नि­र­पे­क्षो­वि[­? ]धि­र­स्ति स­र्व­स्य स­र्वा­त्म­क­त्व­प्र­सं­गा­त् । त­था न द्र­व्य­प­र्या­यौ मि­थो­ऽ­न­पे­क्षौ त­त्त- द्भा­वा­न्य­था­नु­प­प­त्तेः­, ना­पि सा­मा­न्य­वि­शे­षौ मि­थो ऽ­न­पे­क्षौ­वि­द्ये­ते २­०त­द्भा­व­वि­रो­धा­द् इ­ति स­र्वा­न्त­शू­न्यं न मि­थो­न­पे­क्षं वा­क्यं­सि­द्धं­; त­द्वि­ष­य­त्वा­त् प­र­स्प­र­नि­र­पे­क्षा­णां स­र्वे­षा­म् अ­न्ता­ना­मे­क­त्वा­दी­नां नि- रू­प्य­मा­णा­नां स­र्व­था­ऽ­प्य् अ­सं­भ­वा­त् । १­७­३ते­न य­द् उ­क्तं ध­र्म­की­र्ति­ना- भा­वा ये­न नि­रू­प्य­न्ते त­द्रू­पं ना­स्ति त­त्त्व­तः । य­स्मा­द् अ­ने­क­म् ए­कं च रू­पं ते­षां न वि­द्य­ते ॥ इ­ति । त­त् स्या­द्वा­दि­ना­म् अ­भि­म­त­म् ए­व । ०­५त­द् ए­त­त् तु स­मा­या­तं य­द् व­द­न्ति वि­प­श्चि­तः । य­था य­था­र्था­श् चिं­त्य­न्ते वि­शी­र्य­न्ते त­था त­था ॥ इ­त्या­दि­व­त् । प­र­स्प­र­नि­र­पे­क्षा­णां के­न­चि­द् रू­पे­णा­र्था­नां व्य­व­स्था­प­यि­तु­म् अ­श­क्य­त्वा­त् । त­तः स­र्वा­प­दा­म् अ­न्त­क­रं­त­वै­व प­र­मा­ग­म­ल­क्ष­णं ती­र्थं स­क­ल­दु­र्न­या­ना­म् अं­त­क­र­त्वा­त्त­त्का­र­ण­शा- १­०री­रि­क­मा­न­सि­क­वि­वि­ध­दुः­ख­ल­क्ष­णा­ना­म् आ­प­दा­म­न्त­क­र­त्वो­प­प­त्तः । मि­थ्या­द­र्श­न­नि­मि­त्ता हि स­र्वाः प्रा­णि­ना­म् आ­प­द इ­ति स­र्व­मि- थ्या­द­र्श­ना­ना­म् अ­न्त­क­रं ती­र्थं स­र्वा­प­दा­म् अ­न्त­क­रं­सि­द्धं । त­त ए­व नि­रं­तं के­न­चि­न् मि­थ्या­द­र्श­ने­न वि­च्छे­त्तु­म् अ­श­क्ते­र­वि­च्छे­द­त्व- सि­द्धेः । त­था स­र्वो­द­यं ती­र्थ­म् इ­दं त­वै­त्र स­र्वे­षा­म­भ्यु­द­य­का­र- १­५णा­नां स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­भे­दा­नां हे­तु­त्वा­द­भ्यु­द­य­हे­तु­त्वो­प- प­त्तेः । स­र्व उ­द­यो ऽ­भ्यु­द­यो ऽ­स्मा­द् इ­ति स­र्वो­द­यं ती­र्थ­मि­दं त­वै- वे­ति व­च­ना­त् । प­रे­षां त­द­सं­भ­वः सि­द्ध ए­व । न­नु प­रो ऽ­प्य् ए­वं ब्रू­या­न् नै­रा­त्म्य­वा­दि­न ए­व ती­र्थं­स­र्वो­द­यं स­र्वा­प­दा­म­न्त­क­रं न पु­नः प­रे­षा­म् इ­ति । त­द् उ­क्त­म् — २­०सा­हं­का­रे म­न­सि न श­मं या­ति ज­न्म­प्र­बं­धो ना­हं­का­र­श् च­ल­ति हृ­द­या­द् आ­त्म­दृ­ष्टौ च स­त्या­म् । अ­न्यः शा­स्ता ज­ग­ति च य­तो ना­स्ति नै­रा­त्म्य­वा­दा-१­७­४न् ना­न्य­स् त­स्मा­द् उ­प­श­म­वि­धे­स् त्व­न्म­ता­द् अ­स्ति मा­र्गः ॥ इ­ति त­था­ऽ­न्यः प­र­मा­त्म­वा­दी ब्रू­या­त् प­र­म­ब्र­ह्म­ण ए­व­ती­र्थं स- र्वो­द­यं न प­रे­षां नै­रा­त्म्य­वा­द्या­दी­नां त­त्र­सं­श­य­हे­तु­त्वा­त् । त­था चो­क्त­म् — ०­५यो लो­का­ञ्ज्व­ल­य­त्य् अ­न­ल्प­म् अ­हि­मा सो ऽ­प्य् ए­ष ते­जो­नि­धि- र् य­स्मि­न् स­त्य् अ­व­भा­ति ना­स­ति पु­न­र् दे­वो ऽ­ṃ­शु­मा­ली स्व­य­म् । त­स्मि­न् बो­ध­म­य­प्र­का­श­वि­श­दे मो­हा­न्ध­का­रा­प­हे­, ये ऽ­न्त­र्या­मि­नि पू­रु­षे प्र­ति­ह­ताः सं­शे­र­ते ते ह­ताः ॥ ए­व­म् अ­न्यो­पि­श्व­र­वा­दी­श्व­रा­दे­र् ए­व ती­र्थं स­र्वो­द­य­म् इ­ति­स्या- १­०द्वा­दि­ती­र्थ­म् अ­ने­क­धा द्वे­ष्टि । सो ऽ­पि — का­मं द्वि­ष­न्न् अ­प्य् उ­प­प­त्ति­च­क्षुः स­मी­क्ष­तां ते स­म­दृ­ष्टि­र् इ­ष्ट­म् । त्व­यि ध्रु­वं खं­डि­त­मा­न­शृं­गो भ­व­त्य् अ­भ­द्रो ऽ­पि स­म­न्त­भ­द्रः ॥ ६­३ ॥ १­५टी­का — का­मं य­थे­ष्टं स्व­दु­रा­ग­म­वा­स­ना­व­शी­कृ­ता­न्तः­क- र­णः स­र्व­थै­का­न्त­वा­दी द्वि­ष­न्न् अ­पि­त­वा­ने­का­न्ता­मृ­त­स­मु­द्र­स्य ती­र्थं द­र्श­न­मो­हो­द­या­कु­लि­त­बु­द्धि­स् ते त­वे­ष्ट­म् अ­ने­का­न्ता­त्म­क­म­न्त­र्व्[­? :­ब्­]अ­हि­श् च जी­वा­दि­त­त्त्वं स­मी­क्ष­तां प­री­क्ष­तां स­म­दृ­ष्टिः­स­न्म­ध्य­स्थ­वृ­त्ति­रू­प­प- त्ति­च­क्षु­र् भू­त्वा­, मा­त्स­र्य­च­क्षु­ष­स् त­त्त्व­स­मी­क्षा­या­म­न­धि­का­रा­द् अ­स­म­दृ- २­०ष्टे­श् च रा­ग­द्वे­ष­क­लु­षि­ता­त्म­न इ­त्य् उ­भ­य­वि­शे­षे­ण­व­च­न­मु­प­प­त्ति­च­क्षुः स- म­दृ­ष्टि­र् इ­ति­, स त­था स­मी­क्ष­मा­ण­स् त­वे­ष्टं शा­स­नं त्व­य्ये­व भ­ग­व­ति १­७­५खं­डि­त­मा­न­शृं­गो भ­व­ति ध्रु­व­म् इ­ति सं­बं­धः । मा­नो हि स­र्व­थै- का­न्ता­भि­मा­नः स ए­व शृं­गं स्वा­श्र­य­स्य वि­वे­क­शू­न्य­त­या­प­शु­क­र- णा­त्­, खं­डि­तं प्र­ति­ध्व­स्तं मा­न­शृं­गं य­स्य स­खं­डि­त­मा­न­शृं­गः­, प­रि­त्य­क्त­स­र्व­थै­का­न्ता­भि­मा­न इ­त्य् अ­र्थः । त­था चा­ऽ­भ­द्रो­ऽ­पि ०­५मि­थ्या­दृ­ष्टि­र् अ­पि स­मं­त­भ­द्रः स­म­न्त­तः स­म्य­ग्दृ­ष्टि­र्भ­व­ती­ति ता­त्प­र्यं । अ­भ­द्रं हि सं­सा­र­दुः­ख­म् अ­नं­तं त­त्का­र­ण­त्वा­न्मि­थ्या­द- र्श­न­म् अ­भ­द्रं त­द्यो­गा­न् मि­थ्या­दृ­ष्टि­र् अ­भ­द्र इ­ति क­थ्य­ते­स च स­म­दृ­ष्टि- र् भू­त्वो­प­प­त्ति­च­क्षु­षा स­मी­क्ष­मा­ण­स् त­वै­वे­ष्टं­श्र­द्ध­त्त्[­? :­ओ­म्­.­]ए स­र्व­थै­का­न्त- वा­दी­ष्ट­स्यो­प­प­त्ति­शू­न्य­त्वा­त् त­त्रो­प­प­त्ती­नां मि­थ्या­त्वा­त्त­द­भि­मा- १­०न­वि­ना­शा­त्­, त­था त­वे­ष्टं श्र­द्द­धा­न­श् च स­म्य­ग्दृ­ष्टिः स्या­त्स­म­न्ता­द् भ- द्र­स्य क­ल्या­ण­स्या­नं­त­सु­ख­का­र­ण­स्य स­म्य­ग्द­र्श­न­स्य­प्रा­दु­र्भा­वा- त् स­म­न्त­भ­द्रो भ­व­त्य् ए­व । स­ति द­र्श­न­मो­ह­वि­ग­मे­प­री­क्षा­या­स् त­त्का- र­ण­त्वा­त्­, त­त्त्व­प­रि­क्षा हि कु­त­श्चि­त्प­री­क्ष्य­ज्ञा­ना­व­र­ण­वी­र्या­न्त­रा- य­क्ष­यो­प­श­म­वि­शे­षा­त् क­स्य­चि­त् क्व­दा­चि­त् क­थं­चि­त्प्र­व­र्त्ते­त­, सा च १­५प्र­व­र्त­मा­ना त­त्त्व­नि­श्च­य­म् अ­त­त्त्व­व्य­व­च्छे­दे­न घ­ट­य­ति­, त­द्ध­ट­ना च द­र्श­न­मो­हो­प­श­म­क्ष­य­क्ष­यो­प­श­म­स­द्भा­वे त­त्त्व­श्र­द्धा­नं­स­म्य­ग्द­र्श­नं प्रा­दु­र्भा­व­य­ति । ते­नो­प­प­त्ति­च­क्षु­षा स­मी­क्षां वि­द­धा­नः­स­म्य­ग्दृ­ष्टिः स­मं­त­भ­द्रः स्या­द् इ­ति प्र­ति­प­द्ये­म­हि बा­ध­का­भा­वा­त् । न हि­प­री- क्षा­या­म् उ­प­प­त्ति­ब­ला­न् नै­रा­त्म्य­म् ए­वो­प­श­म­वि­धे­र् मा­र्ग इ­ति­व्य­व­ति­ष्ठ­ते । २­०स्या­न् म­तं­, ज­न्म­प्र­बं­ध­स्य का­र­ण­म् अ­हं­का­र­स् त­द्भा­वे­भा­वा­त् त­द- भा­वे चा­भा­वा­त् त­स्य चा­हं­का­र­स्य का­र­ण­मा­त्म­दृ­ष्टिः सा­च-[­? :­ओ­म्­.­] नै­रा­त्म्य­भा­व­न­या त­द्वि­रु­द्ध­या प्र­श­म्य­ते त­दु­प­श­मा­च्चा­हं­का­र­श् चे- १­७­६त­सि स­मू­ल­त­ल­म् उ­प­शा­म्य­ति त­दु­प­श­मा­च् च दे­हि­नां­ज­न्म­प्र­बं­ध- स्यो­प­श­मो नि­श्ची­य­ते ते­न त­त्का­र­णा­भा­वा­त् ते­नो­प­प­त्ति­व­ला­दे­वो- प­श­म­वि­धे­र् नै­रा­त्म्य­भा­व­नै­व मा­र्गः स­म­व­ति­ष्ठ­ते । त­द­स­द् ए­व­, आ- त्म­द­र्श­न­स्यै­व ज­न्म­प्र­बं­धो­प­श­म­वि­धि­मा­र्ग­त्वो­प­प­त्ते­स्त­था हि — ज- ०­५न्म­प्र­बं­ध­स्य हे­तु­र् अ­हं­का­रो मो­हो­द­य­नि­मि­त्तो­ऽ­हं­ता­मा­त्र­नि­मि­त्तो वा ? प्र­थ­म­प­क्षे ना­त्म­दृ­ष्टि­हे­तु­कः स्या­द् अ­वि­द्या­तृ­ष्णा­क्ष­ये­ऽ­पि चि- त्त­मा­त्र­नि­बं­ध­न­त्व­प्र­सं­गा­त् । स­त्य् ए­वा­वि­द्या­तृ­ष्णो­द­ये­चि­त्त­म् अ­हं­का- र­स्य हे­तु­र् इ­ति चे­त्­, त­र्हि स­त्ये­व मो­हो­द­ये ऽ­हं­का­र­हे­तु­रा­त्म­दृ­ष्टि- र् इ­ति कि­म् अ­नु­प­प­न्नं । द्वि­ती­य­प­क्षे तु यु­क्ति­वि­रो­धः­सं­सा­र­स्या­हं- १­०ता­मा­त्र­नि­मि­त्त­त्वे मु­क्त­स्या­पि सं­सा­र­प्र­सं­गा­त्­, त­तो­ना­हं­ता­मा­त्रं ज­न्म­प्र­बं­ध­हे­तु­र् अ­वि­द्य तृ­ष्णा­शू­न्या­त्वा­त्सु­ग­त­चि­त्ता­हं­ता­मा­त्र­व­द् इ­त्य् उ- प­प­त्त्या­ऽ­हं­ता­मा­त्र­हे­तु­त्वं सं­सा­र­स्य बा­ध्य­त ए­व । न च­सु­ग­त­चि- त्त­स्या­हं­ता­मा­त्र­म् अ­पि ना­स्ती­ति यु­क्तं व­क्तुं­, स्व­सं­वे­द­न­स्या­हं सु- ग­त इ­ति प्र­ति­भा­स­मा­न­स्या­भा­व­प्र­सं­गा­त् । न ह्य् अ­ह­म् इ­ति­वि­क- १­५ल्पो ऽ­हं­ता­मा­त्रं स­क­ल­वि­क­ल्प­शू­न्य­स्य यो­गि­न­स्त­द­सं­भ­वा­त्­, ना- ऽ­प्य् अ­ह­म् अ­स्य स्वा­मी­ति म­मे­द[­? :­ṃ­]भा­वो ऽ­हं­ता­मा­त्रं त­स्य­मो­हो­द­य­नि- त्त­स्य क्षी­ण­मो­हे यो­गि­नि सं­भ­वा­भा­वा­त् । त­तो न सा­ध्य­शू­न्यो दृ­ष्टा­न्तः सा­ध­न­शू­न्यो वा सु­ग­त­चि­त्ते स्व­य­म­वि­द्या­तृ­ष्णा­शू­न्य- त्व­स्य सौ­ग­तै­र् अ­भी­ष्ट­त्वा­त् । न­न्व् आ­त्म­दृ­ष्टे­र­वि­द्या­तृ­ष्णा­शू­न्य­त्वा­सं- २­०भ­वा­द् आ­त्म­दृ­ष्टे­र् ए­वा­वि­द्या­त्वा­द् अ­वि­द्या­या ए­व च तृ­ष्णा­हे­तु­त्वा­द­वि­द्या- तृ­ष्णा­शू­न्य­त्व­म् अ­सि­द्ध­म् ए­वे­ति चे­त्­, ना­त्म­दृ­ष्टे­र­वि­द्या­त्वा­सि­द्धे­श् चि­त्त- क्ष­ण­दृ­ष्टि­व­त् य­थै­व हि प्र­ति­क्ष­णं चि­त्त­द­र्श­नं वि­द्या­त­द­न्त­रे­ण १­७­७बु­द्धि­सं­च­र­णा­नु­प­प­त्ते­स् त­था­ना­द्य­नं­ता­त्म­दृ­ष्टि­र­पि त­द­भा­वे ऽ­हं­ता­प्र- त्य­भि­ज्ञा­न­स्या­नु­प­प­त्तेः । चि­त्त­सं­ता­नो­ऽ­हं­ता­प्र­त्य­भि­ज्ञा­न­हे­तु­र् इ­ति चे­त् न­, त­स्या­व­स्तु­त्वा­त्­, व­स्तु­त्वे वा स ए­वा­त्मा स्या­न् ना­म- मा­त्र­भे­दा­त् । त­तः क­थं­चि­न् नि­त्य­स्य क्ष­णि­क­स्य चा­त्म­नो­द­र्श- ०­५र­हं­का­र­नि­बं­ध­न­ज­न्म­प्र­न्य­स्य­मा­ह­हे­तु­का­हं­का­र­नि­वृ­त्ति­हे­तु­त्व­सि­द्धे- न­स्या­वि­द्या­तृ­ष्णा­शू­बं­ध­स्यो­प­श­मो­प­प­त्ते­र् न­नै­रा­त्म्य­भा­व­नो­प­श­म- वि­धे­र् मा­र्गः सि­ध्ये­त् पु­रु­षा­द्वै­त­भा­व­ना­व­त् । न हि पु­रु­षा­द्वै­ते सं­सा­र­मो­क्ष­त­त्का­र­ण­सं­भ­वो­द्वै­त­प्र­सं­गा­त् । ना­ऽ­पि के­चि­ल् लो­काः स­न्ति ते­जो­नि­धि­र् वा य­स् ता­न् ज्वा­ल­य­ति १­०भा­ति च प­र­मा­त्म­नि स­त्य् ए­व ना­स­ती­ति मो­हा­न्ध­का­रा­प­हो­बो­ध- म­य­प्र­का­श­वि­श­दो ऽ­न्त­र्या­मी पु­रु­षः सि­द्ध्ये­त्­, त­स्मिं­श् च ये­सं­शे- र­ते ते ह­ताः स्युः । स­र्व­स्या­स्य प्र­पं­च­स्या­ना­द्य­वि­द्या­व­ला­त्प­रि­क- ल्प­ने च न प­र­मा­र्थ­तः क­श्चि­द् उ­प­श­म­वि­धे­र् मा­र्गः स्या­न्नै­रा­त्म्य­द­र्श- न­व­त् । ए­ते­ने­श्व­रा­दि­र् ए­वो­प­श­म­वि­धे­र् मा­र्ग इ­ति­ब्रु­व­न्नि­र­स्तः­, त­स्या- १­५प्य् उ­प­प­त्ति­वा­धि­त­त्वा­त् सु­ग­ता­दि­व­द् इ­त्य् आ­प्त­प­री­क्षा­यां­वि­स्त­र­त­स् त- त्त्वा­र्था­लं­का­रे च नि­रू­पि­तं त­तः प्र­ति­प­त्त­व्यं । न­न्व् ए­वं भ­ग­व­ति व­र्द्ध­मा­ने रा­गा­द् ए­व भ­व­तां­स्तो­त्रं द्वे­षा­द् ए­व वा­न्ये­षु दो­षो­द्भा­व­नं न पु­नः प­र­मा­र्थ­त इ­त्य् आ­शं­कां­नि­रा­कु­र्व­न्तो वृ­त्त­म् आ­हुः — २­०न रा­गा­न् नः स्तो­त्रं भ­व­ति भ­व­पा­श­च्छि­दि मु­नौ न चा­न्ये­षु द्वे­षा­द् अ­प­गु­ण­क­था­भ्या­स­ख­ल­ता । १­७­८कि­मु न्या­या­न्या­य­प्र­कृ­त­गु­ण­दो­ष­ज्ञ­म­न­सा हि­ता­न्वे­षो­पा­य­स् त­व गु­ण­क­था­सं­ग­ग­दि­तः ॥ ६­४ ॥ टी­का — न रा­गा­न् नो ऽ­स्मा­कं प­री­क्षा­प्रा­धा­ना­नं भ­व­ति व- र्द्ध­मा­ने ऽ­स्तो­त्रं प्र­वृ­त्तं की­र्त्या म­ह­त्या भु­वि­व­र्ध­मा­न­म् इ­त्य् आ­दि­कं ०­५भ­व­तो मु­ने­र् भ­व­पा­श­च्छे­दि­त्वा­त् त­द­र्थि­त­या­स्तो­त्र­स्यो­प­प­त्तः­, ऽ न चा- न्ये­ष्व् अ­ने­का­न्त­वा­दि­षु द्वे­षा­दे­वा­प­गु­ण­क­था­भ्या­से­न ख­ल­ता­न- स्त­त ए­व कि­मु­त न्या­या­न्या­य­ज्ञ­म­न­सां­प्र­कृ­त­गु­ण­दो­ष­ज्ञ­म­न­सां च [­? :­ओ­म्­. च­] हि­ता­हि­ता­न्वे­ष­णो­पा­य­स् त­व गु­ण­क­था­सं­गे­न­ग­दि­त इ­ति ना- प्रे­क्षा­पू­र्व­का­रि­ता सू­रेः­, श्र­द्धा­गु­ण­ज्ञ­त­यो­र् ए­व­प­र­मा­त्म­स्तो­त्रे यु­क्त्य- १­०नु­शा­स­ने प्र­यो­ज­क­त्वा­त् । सा­म्प्र­तं स्तो­त्र­फ­लं सू­र­यः­प्रा­र्थ­य­न्ति । इ­ति स्तु­त्यः स्तु­त्यै­स् त्रि­द­श­मु­नि­मु­ख्यैः प्र­णि­हि­तैः स्तु­तः श­क्त्या श्रे­यः­प­द­म् अ­धि­ग­त­स् त्वं जि­न म­या । म­हा­वी­रो वी­रो दु­रि­त­प­र­से­ना­भि­वि­ज­ये वि­धे­या मे भ­क्तिः प­थि भ­व­त ए­वा­प्र­ति­नि­धौ ॥ ६­५ ॥ १­५टी­का — भ­व­तो जि­न­स्य प­थि मा­र्गे स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि- त्र­ल­क्ष­णो ऽ­प्र­ति­नि­धौ — प्र­नि­नि­धि­र् अ­हि­ते­ऽ­न्य­यो­ग­व्य­व­च्छे­दे­न नि- र्णी­ते भ­क्ति­म् आ­रा­ध­नां वि­धे­या­स् त्वं जि­न ? मे भ­ग­व­न्नि­ति स्तो- त्र­फ­ल­प्रा­र्थ­ना प­र­म­नि­र्वा­ण­फ­ल­स्य त­न्मू­ल­त्वा­त् । कु­तः­स्व­प­थि भ­क्तिं वि­धे­या­स् त्व­म् इ­ति चे­त्­, य­तो दू­रि­त­प­र­से­ना­भि­वि­ज­ये­वी- २­०र­स् त्वं य­त­श् च म­हा­वी­रः श्रे­यः­प­द­म् अ­धि­ग­त­त्वा­त् य­त­श्च स्तु­तः श­क्त्या म­ये­ति । क­स्मा­त् त्वं स्तु­त इ­ति चे­त्­, स्तु­त्यो य­स्मा­त् १­७­९स्व­यं स्तु­त्यै­र् अ­पि त्रि­द­श­मु­ख्यैः सु­रे­न्द्रै­र्मु­नि­मु­ख्यै­श् च ग­ण­ध­र­दे­वा- दि­भिः प्र­णि­हि­तै­र् ए­का­ग्र­म­न­स्कै­र् इ­ति हे­तु­हे­तु­स­द्भा­वे­न­प­द­घ­ट­ना वि­धे­या । न हि दु­रि­त­प­र­से­ना­भि­वि­ज­यो वी­र­त्व­म् अ­न्त­रे­ण­सं­भ­व- ति­, अ­वी­रे­षु वी­र्या­ति­श­य­शू­न्ये­षु त­द­घ­ट­ना­त्­, य­तो ऽ­यं­वी­र­त्वे- ०­५ना­न­त­वी­र्य­त्व­ल­क्ष­णे सा­ध्ये हे­तु­र् न स्या­त् । न चा­यं­क­र्म­रि­पु­से- ना­भि­वि­ज­यो जि­न­स्या­सि­द्ध ए­व । "­त्वं शु­द्धि­श­क्त्यो­र् उ­द­य­स्य का­ष्ठां तु­ला­व्य­ती­तां जि­न ? शा­न्ति­रू­पा­म् । अ­वा­पि­थ ब्र­ह्म­प­थ­स्य ने­ता म­हा­नि­ती­य­त् प्र­ति- b[­? :­व्­]अ­क्तु­म् ई­शाः­" ॥ १­०इ­त्य् अ­ने­न त­स्य सा­धि­त­त्वा­त् । त­था म­हा­वी­र­त्वे स­क­ल- वी­रा­धि­प­ति­त्व­ल­क्ष­णे सा­ध्ये श्रे­यः­प­दा­धि­ग­त­स्या­पि हे­तु­त्व­मु­प- प­न्न­म् ए­व त­दं­त­रे­ण त­द­नु­प­प­त्तेः । न च भ­ग­व­तः­श्रे­यः­प­दा­धि- ग­त­त्व­म् अ­सि­द्धं ब्र­ह्मा­प­थ­स्य ने­ते­न्य­ने­न त­स्य सा­ध­ना­त् । त­था­ऽ- न्ये­षां स्तु­त्यै­स् त्रि­द­श­मु­ख्यै­र् मु­नि­मु­ख्यै­श् च प्रा­णि­हि­तै­र­न­न्य­म­नो­वृ­त्ति- १­५भिः स्तु­त्य­त्वे सा­ध्ये म­ही­वी­र­त्वं हे­तु­र् उ­प­प­द्य­त­ए­वा­न्य­स्य तै­र् अ- स्तु­त्य­स्य म­हा­वी­र­त्वा­नु­प­प­त्ते­र् इ­ति यः स्तु­ति­गो­च­र­त्वं­नि­नी­षु­रा- चा­र्यो भ­ग­वं­तं वी­र­म् आ­सी­त् (­? ) ते­न स्तु­तो भ­ग­वा­न् ए­वे­ति­भ­ग­व­त ए­व प­थि भ­क्तिं प्रा­र्थि­त­वा­न्­, त­स्या­प्र­ति­नि­धि­त्वा­त्त­दा­रा­ध­ना­प्रा­प्तौ क­र्म­रि­पु­से­ना­भि­वि­ज­य­स्य त­त्का­र्य­स्य सं­प्रा­प्ति­सि­द्धे­श् च­श्रे­यः­प- २­०दा­धि­ग­मो­प­प­त्ते­र् जि­न­त्व­स्यो­प­मे­य­स्या­व­श्यं­भा­वि­त्वा­त् । क­थं पु­न- र् अ­सौ भ­ग­व­तः प­न्थाः स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­को­ऽ­प्र­ति­नि- धिः सि­द्ध इ­ति चे­त् । त­द­प­र­स्य ज्ञा­न­मा­त्र­स्य­वै­रा­ग्य­मा­त्र­स्य १­८­०वा त­दु­भ­य­मा­त्र­स्य वा प­र­मा­त्मो­पा­य­स्या­सं­भ­वा­त्­, स­क­ल­सं­सा- र­का­र­णं हि मि­थ्या­द­र्श­न­ज्ञा­न­चा­रि­त्र­ल­क्ष­णं त­त् क­थं­ज्ञा­न­मा- त्रा­न् नि­व­र्त्त­ते मि­थ्या­ज्ञा­न­स्यै­व त­तो नि­वृ­त्तेः­, न च­मि­थ्या­ज्ञा­न­नि- वृ­त्तौ रा­गा­दि­दो­षा­दि­कं मि­थ्या­चा­रि­त्रं नि­व­र्त्त­ते­;­स­मु­त्प­न्न­त­त्त्व- ०­५ज्ञा­न­स्या­पि रा­गा­दि­दो­ष­स­द्भा­व­सि­द्धेः । प्र­क्षी­ण­मो­हा­त्त­त्त्व­ज्ञा­ना- न्नि­वृ­त्ति­र् इ­ति चे­त्­, स ए­व मो­ह­प्र­क्ष­यः कु­तः स्या­त् । त­त्त्व­ज्ञा- ना­ति­श­या­द् ए­वे­ति चे­त्­; कः पु­न­स् त­त्त्व­ज्ञा­ना­ति­श­यः ? प्र­क्षी­ण­मो­ह­त्व- म् इ­ति चे­त्­, प­र­स्प­रा­श्र­यः स­ति मो­ह­प्र­क्ष­ये­त­त्त्व­ज्ञा­ना­ति­श­यः स­ति वा­ऽ­ति­श­ये मो­ह­प्र­क्ष­य इ­ति । सा­क्षा­त्स­क­ल­प­दा­र्थ­प­रि­च्छे- १­०दि­त्वं त­त्त्व­ज्ञा­ना­ति­श­य इ­ति चे­त्­; त­त् कु­तः सि­द्ध्ये­त् ? ध­र्म­वि- शे­षा­द् इ­ति चे­त्­; सो ऽ­पि कु­तः स्या­त्­? स­मा­धि­वि­शे­षा­द् इ­ति चे­त्­, स ए­व स­मा­धि­वि­शे­ष­स् त­त्त्व­ज्ञा­ना­द् अ­न्यो वा ? त­त्त्व­ज्ञा­न­म् ए­व स्थि­री­भू­तं स­मा­धि­र् इ­ति चे­त्­, त­त् कि­म् आ­ग­म­ज्ञा­नं­यो­गि­ज्ञा­नं वा ? य­द्य् आ­ग­म­ज्ञा­नं दुः­ख­ज­न्म­प्र­वृ­त्ति­दो­ष­मि­थ्या­ज्ञा­ना­नां­का­र्य­का­र­ण- १­५भा­व­वि­ष­यं त­दा न्या­य­द­र्श­न­वि­दां त­द् अ­स्ती­ति ध­र्म­वि­शे­षं­ज­न- ये­त् । स च यो­गि­ज्ञा­न­म् इ­ति त­द्भ­व ए­व मु­क्ति­प्र­सं­गः । अ­थ यो­गि­ज्ञा­नं स­मा­धि­वि­शे­ष­स् त­द् ए­वे­त­रे­त­रा­श्र­यः स्या­त् — स­ति­यो­गि­ज्ञा­ने स्थि­री­भू­ते स­मा­धि­वि­शे­षे ध­र्म­वि­शे­षः­, त­स्मा­च् च य­थो­क्तः­स­मा- धि­वि­शे­ष इ­ति नै­क­स्या­पि प्र­सि­द्धिः । य­दि पु­न­स्त­त्त्व­ज्ञा­ना­द् अ­न्य २­०ए­व स­मा­धि­वि­शे­ष­स्त­दा स को ऽ­न्यो ऽ­न्य­त्र स­म्य­क्चा­रि­त्रा­त् ? । स­म्य­क्चा­रि­त्रो­प­हि­ता­द् ए­व त­त्त्व­ज्ञा­ना­त्त­त्त्व­श्र­द्धा­ना­वि­ना­भा­वि­नः सं­सा­र­का­र­ण­त्र­य­स्य प­रि­क्ष­यः सि­द्ध्ये­त्­, न त­त्त्व­ज्ञा­ना­दे­व के­व­ला- १­८­१द­तो न त­त्स­क­ल­सं­सा­र­हे­तु­प्र­ति­प­क्षः­, ना­ऽ­पि­वै­रा­ग्यं त­त्प्र­ति­प­क्षः क­स्य­चि­न् मू­र्ख­स्य त­प­स्वि­नः स­त्य् अ­पि वै­रा­ग्ये­मि­थ्या­ज्ञा­न­स्य स- द्भा­वा­त् । त­त्त्व­ज्ञा­न­म् ए­व वै­रा­ग्यं त­स्मि­न् स­ति­मि­थ्या­ज्ञा­न­स्य सं­सा- र­का­र­ण­स्य नि­वृ­त्ते­स् त­द् ए­व सं­सा­र­का­र­ण­प्र­ति­प­क्ष­भू­त­मि­ति चे­त्­, ०­५किं पु­न­स् त­त्प­रं त­त्त्व­ज्ञा­नं । रा­गा­दि­दो­ष­र­हि­तं­त­त्त्व­ज्ञा­न­म् इ­ति चे­त्­, त­र्हि स­म्य­क्चा­रि­त्रं त­त्त्व­ज्ञा­न­स­हि­तं­त­त्त्व­श्र­द्धा­ना­वि­ना भा­वि सं­सा­र­का­र­ण­प्र­ति­द्व­न्द्वि सि­द्धं­, न पु­न­र्वै­रा­ग्य­मा­त्रं­, ए­ते­न त­दु­भ­य­मा­त्र­स्य सं­सा­र­का­र­ण­प्र­ति­द्व­न्द्वि­त्व­म् अ­पा­स्तं­त­त्त्व­श्र­द्धा­न­शू- न्य­स्य त­दु­भ­य­स्या­पि सं­सा­र­हे­तु­त्व­द­र्श­ना­त् । स­ति­श्र­द्धा­वि­शे­षे १­०त­त्त्व­ज्ञा­न­पू­र्व­कं वै­रा­ग्यं न पु­न­स् त­त्त्व­श्र­द्वा­न­शू­न्यं­त­स्य वै­रा­ग्या भा­स­त्वा­द् इ­ति चे­त्­, त­र्हि स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्र­त्र­य­म् ए­व­सं­सा- र­का­र­ण­स्य मि­थ्या­द­र्श­न­मि­थ्या­ज्ञा­न­मि­थ्या­चा­रि­त्र­रू­प­स्य­त्र­या- त्म­क­स्य त्र­या­त्म­के­नै­व प्र­ति­द्व­न्द्वि­ना नि­व­र्त्त­यि­तुं­श­क्य­त्वा­त् । मि­थ्या­ज्ञा­न­स्यै­व­वि­प­री­त­त्वा­भि­नि­वे­श­वि­प­री­ता­च­र­णा­क­र­ण­श­क्ति- १­५यु­क्त­स्यै­क­स्य सं­सा­र­का­र­ण­त्व­व्य­व­स्था­यां तु त­त्त्व­ज्ञा­न­मे­व त­त्त्व- श्र­द्धा­न­स­म्य­गा­च­र­ण­श­क्ति­यु­क्तं त­न्नि­व­र्त्त­क­म् इ­ति यु­क्त­मु­त्प­श्या- म­स् त­त्त्व­ज्ञा­न­स्य त­त्त्व­प्र­का­श­न­श­क्ति­रू­प­त्वा­त्­, त­त्त्व­श्र­द्धा­न­श­क्तेः स­म्य­ग्द­र्श­न­त्वा­त् स­म्य­गा­च­र­णा­श­क्तेः स­म्य­क्चा­रि­त्र­त्वा­त्त्र­या­त्म- क­त्वा­न­ति­क्र­मा­त्­, सं­सा­र­का­र­ण­स्य मि­थ्या­ज्ञा­न­स्य­वि­प­री­त­त­त्त्व- २­०प्र­का­श­न­वि­प­री­ता­भि­नि­वे­श­वि­प­री­ता­च­र­ण­श­क्त्या­त्म­न­स्त­था­त्म­क- त्वा­न­ति­क्र­म­व­त् । त­तः स­म्य­ग्द­र्श­न­ज्ञा­न­चा­रि­त्रा­त्म­क ए­व प­र­मा­त्म­त्व­स्य १­८­२पं­थाः स­म­व­ति­ष्ठ­ते न ज्ञा­न­मा­त्रा­दि­र् इ­ति स ए­वा­प्र­ति­नि­धिः सि­द्धः । त­त­स् त­त्रै­व भ­क्तिं प्रा­र्थ­य­मा­नः स­म­न्त­भ­द्र­स्वा­मी­न प्रे­क्षा- पू­र्व­का­रि­तां प­रि­त्य­ज­ती­ति प्र­ति­प­त्त­व्य­म् । ०­५स्थे­या­ज् जा­त­ज­य­घ्व­जा­प्र­ति­नि­धिः प्रो­द्भू­त­भू­रि­प्र­भुः­, प्र­ध्व­स्ता­खि­ल­दु­र्न­य­द्वि­ष­दि­भः स­न्नी­ति­सा­म­र्थ्य­तः । स­न्मा­र्ग­स्त्रि­बि­धः कु­मा­र्ग­म् अ­थ­नो­ऽ­र्ह­न्वी­र­ना­थः श्रि­ये श­श्व­त्सं­स्तु­ति­गो­च­रो ऽ­न­घ­धि­यां श्री­स­त्य­वा­क्या­धि­पः । १ । श्री­म­द्वी­र­जि­ने­श्व­रा­म­ल­गु­ण­स्तो­त्रं प­री­क्षे­क्ष­णैः १­०सा­क्षा­त् स्वा­मि­स­म­न्त­भ­द्र­गु­रु­भि­स् त­त्त्वं स­मी­क्ष­या­खि­ल­म् । प्रो­क्तं यु­क्त्य­नु­शा­स­नं वि­ज­यि­भिः स्या­द्वा­द­मा­र्गा­नु­गै- र् वि­द्या­नं­द­बु­धै­र् अ­लं­कृ­त­म् इ­दं श्री­स­त्य­वा­क्या­धि­पैः ॥ २ ॥ इ­ति ऽ­श्री­म­द्वि­द्या­नं­द्या­चा­र्य­कृ­तो­ऽ यु­क्त्य­नु­शा­स­ना­ल­ङ्का­रः­स­मा­प्तः । स­मा­प्तो ‘­यं ग्रं­थः