Āptaparīkṣāṭīkā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Āptaparīkṣā and Āptaparīkṣāṭīkā
Creation of the digital textresource and its transformations
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 12, 2025
Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/APT/APT
,
October 05, 2024
The textual quality of this file is wanting. The file at hand, "
APT-GL-b
", is a transformation of the file "
APT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Āptaparīkṣā and the Āptaparīkṣāṭīkā.
Main steps in the preparation:
2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai
2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha
2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings
2021: TEI-resource by H. Trikha
2022: Integration DCV by H. Trikha
2024: Review suggested readning SP by H. Trikha
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
orig
,
Excluded in plain text:
front
,
ref
,
note
,
orig
,
type
=
unclear_addition
,
type
=
note-block-page-foot
,
type
=
note-block-container
kasmāt punaḥ parameṣṭhinaḥ stotraṃ śāstrādau śāstrakārāḥprāhur ity abhidhīyate
śreyo niḥśreyasaṃ paramaparaṃ ca tatra paraṃsakalakarmavipramokṣalakṣaṇaṃ baṃdhahetvabhāvanirjarābhyāṃ
kṛtstnakarmavipramokṣo mokṣa iti vacanāt tato 'paramārhetyalakṣaṇaṃ ghātikarmakṣayād anaṃtacatuṣṭayasvarūpalā
bhasyāparaniḥśreyasatvāt na cā'trakasya cidātmaviśeṣasyakṛtstnakarmavipramokṣo 'siddhaḥ sādhakapramāṇa
sadbhāvāt tathā hi kaścid ātmaviśeṣaḥ kṛtstnakarmabhirvipram ucyate kṛtstnabaṃdhahetvabhāvanirjarāvattvāt yas tu
na kṛtstnakarmabhir vipram ucyate sa nakṛtstnabaṃdhahetvabhāvānirjarāvān yathā saṃsārīkṛtstnabaṃdhahetvabhāvanirja
rāvāṃś ca kaścid ātmaviśeṣas tasmāt kṛtstnakarmabhir vipramucyate nanu baṃdha evātmano 'siddhas taddhetuś ceti kuto
baṃdhahetvabhāvavattvaṃ pratiṣedhasya vidhipūrvakatvāt baṃdhābhāve ca kasya nirjarā baṃdhaphalānubhavanaṃ hinirjarā
baṃdhābhāve tu kutas tatphalāvanubhavanam ataḥkṛtstnakarmanirjarāvattvam apy asiddhaṃ na cāsiddhaṃsādhanaṃ sādhyasādha
nāyālam iti kaścit so 'py anālocitatattvaḥ pramāṇatobaṃdhasya prasiddheḥ tathā hi vivādādhyāsitaḥ
saṃsārī baṃdhavān parataṃtratvād ālānastaṃbhāgatahastivat parataṃtro 'sau hīnasthānaparigrahavattvāt kāmodre
kaparataṃtraveśyāgṛhaparigrahavac ch
r
otriyabrāhmaṇavat hīnasthānaṃ hi śarīraṃtatparigrahavāṃś ca saṃsārī prasiddha
eva kathaṃ punaḥ śarīraṃ hīnasthānam ātmana ity ucyate hīnasthānaṃ śarīram ātmano duḥkhahetutvāt kasya
citkārāgṛhavat nanu devaśarīrasya duḥkhahetutvābhāvātpakṣāvyāpako hetur iti cet na tasyāpi
maraṇe duḥkhahetutvasiddheḥ pakṣavyāpakatvavyavasthānāt tad evaṃ saṃkṣepato baṃdhasya prasiddhau taddhetur api siddhasta
syāhetukatve nityatvaprasaṃgāt sato heturahitasyanityatvavyavasthiteḥ 'sadakāraṇavan nityam iti' parair a
bhidhānāt taddhetuś camithyādarśanāviratipramādakaṣāyayogavikalpāt paṃcavidhaḥsyāt baṃdho hi saṃkṣepa
to dvedhā bhāvabaṃdho dravyabaṃdhaś ceti tatrabhāvabaṃdhaḥ krodhādyātmakas tasya hetur mithyādarśanaṃ tadbhāve bhāvād abhāve
cābhāvāt kvacid akrodhādiviṣaye hikrodhādiviṣayatvaśraddhānaṃ mithyādarśanaṃ tasyaviparītābhiniveśa
lakṣaṇasya sakalāstikaprasiddhatvāt tasya ca sadbhāvebahiraṃgasya satyaṃtaraṃge dravyakrodhādibaṃdhe bhāvabaṃdhasya
sadbhāvaḥ tadabhāve cāsadbhāvaḥ siddha evetimithyādarśanahetuko bhāvabaṃdhaḥ tadvadaviratihetukaś casamutpanna
samyagdarśanasyā'pi kasyacid aprakṛṣṭo bhāvabaṃdhaḥ satyāmaviratau pratīyate eva tato 'py aprakṛṣṭo bhāvabaṃdhaḥ
pramādahetukaḥ syād aviratyabhāve 'pi kasyacid viratasyasati pramāde tadupalabdheḥ tato 'py aprakṛṣṭaḥ kaṣāyahe
tukaḥ samyagdṛṣṭer viratasyā'pramattasyā'pi kaṣāyasadbhāvebhāvāt tato 'py aprakṛṣṭavapurajñānalakṣaṇo bhāvabaṃdho
yogahetukaḥ kṣīṇakaṣāyasyā'pi yogasadbhāve tatsadbhāvāt kevalinas tu yogasadbhāve 'pi na bhāvabaṃdhaḥ
tasya jīvanmuktatvān mokṣaprasiddheḥ na caivamekaikahetuka eva baṃdhaḥ pūrvasmin pūrvasminn uttarasyottarasya
baṃdhahetoḥ sadbhāvāt kaṣāyahetuko hi baṃdho yogahetuko'pi pramādahetukaś ca yogakaṣāyahetuko 'pi
aviratihetukaś ca yogakaṣāyapramādahetukaḥ pratīyate mithyādarśanahetukaś ca yogakaṣāyapramādāviratihetukaḥ
siddha iti mithyādarśanādipaṃcavidhapratyayasāmarthyān mithyājñānasya baṃdhahetoḥ prasiddheḥ ṣaṭpratyayo 'pi
baṃdho 'bhidhīyate na cāyaṃ bhāvabaṃdho dravyabaṃdhamaṃtareṇa bhavati muktasyāpi tatprasaṃgād iti dravyabaṃdhaḥ
siddhaḥ so 'pi mithyādarśanāviratipramādakaṣāyayogahetukaeva baṃdhatvād bhāvabaṃdhavad iti mithyādarśanādi
baṃdhahetuḥ siddhaḥ tadabhāvaḥ kutaḥ siddhayed iti cettatpratipakṣabhūtasamyagdarśanādisātmībhāvāt sati
hi samyagdarśane mithyādarśanaṃ nivartate tadviruddhatvāt yathoṣṇasparśe sati śītasparśa iti pratītaṃ tathaivā
'viratir viratyāṃ satyām apaiti pramādaścāpramādapariṇatau kaṣāyo 'kaṣāyatāyāṃ yogaś cāyogatāyāmiti
baṃdhehatvabhāvaḥ siddho 'pūrvakarmaṇāṃ āsravanirodhaḥsaṃvara iti vacanāt nanu ca sa guptisamitidharmā
nuprekṣāparīṣahajayacāritrebhyo bhavatīti sūtrakāramataṃ napunaḥ samyagdarśanādibhya iti na maṃtavyaṃ
guptyādīnāṃ samyagdarśanādyātmakatvāt na hisamyagdarśanarahitā guptyādayaḥ saṃti samyagjñānarahitā
vā teṣām api viratyādirūpatvāt cāritrabhedā hy etepramādarahitāḥ kaṣāyarahitāś cāyogatām api labhaṃte
tato na kaścid doṣaḥ katham ātmanaḥ pūrvopāttakarmaṇāṃ nirjarā siddhayed ity abhidhīyate kvacid ātmani kārtsynataḥ
pūrvopāttāni karmāṇi nirjīryaṃte teṣāṃ vipākāṃtatvāt yānitu na nirjīryaṃte tāni na vipākāṃtāni
yathā kālādīni vipākāṃtāni ca karmāṇi tasmān nirjīryaṃte vipākāṃtatvaṃ nāsiddhaṃ karmaṇāṃ tathā hi
vipakāṃtāni karmāṇi phalāvasānatvād vrīhyādivat teṣāmanyathā nityatvānuṣaṃgāt na ca nityāni
karmāṇi nityaṃ tatphalānubhavanaprasaṃgāt yatracātmaviśeṣe anāgatakarmabaṃdhahetvabhāvādapūrvakarmānutpattis tatra
pūrvopāttakarmaṇāṃ yathākālam upakramāc ca phaladānātkārtsnyena nirjarā prasiddhaiva tataḥkṛtstnabaṃdhahetvabhāva
nirjarāvattvaṃ sādhanaṃ prasiddhaṃ kṛtstnakarmavipramokṣaṃsādhayaty eva tatas tallakṣaṇaṃ paraṃ niḥśreyasaṃvyavatiṣṭhate
tathā'rhety alakṣaṇam aparaṃsuniścitāsaṃbhavadbādhakapramāṇatvāt sukhādivad itisarvajñatvasiddhau nirṇeṣyate
śreyaso mārgaḥ śreyomārgo niḥśreyaṃsopāyo vakṣyamāṇalakṣaṇastasya saṃsiddhiḥ saṃprāptiḥ samyagjñaptir vā sā
hi parameṣṭhinaḥ prasādād bhavati munipuṃgavānāṃ yasmāttasmāt te munipuṃgavāḥ sūtrakārādayaḥ śāstrasyādau tasya
parameṣṭhino guṇastotram āhur iti saṃbaṃdhaḥ parameṣṭhīhi bhagavān paramo 'rhan tatprasādāt paramāgamārthanirṇayo
parasya parameṣṭhino gaṇadharadevādeḥ saṃpadyate tasmāccāparaparameṣṭhinaḥ paramāgamaśabdasaṃdarbho dvādaśāṃga iti
parāparaparameṣṭhibhyāṃ paramāgamārthaśabdaśarīrasaṃsiddhistadvineyamukhyānāṃ tebhyaś ca svaśiṣyāṇām iti gurupūrva
kramāt sūtrakārāṇāṃ parameṣṭhinaḥ prasādātpradhānabhūtaparamārthasya śreyomārgasya saṃsiddhirabhidhīyate prasādaḥ
punaḥ parameṣṭhinas tadvinayānāṃ prasannamanoviṣayatvam evavītarāgāṇāṃ tuṣṭilakṣaṇaprasādāsaṃbhavāt kopāsaṃbhavavat
tadārādhakajanais tu prasannena manasopāsyamāno bhagavānprasanna ity abhidhīyate rasāyavat yathaiva hi
prasannena manasā rasāyanam āsevya tatphalam avāpruvaṃtaḥsaṃto rasāyanaprasādād idam asmākam ārogyādiphalaṃ
samutpannam iti pratipadyaṃte tathā prasannena manasābhagavaṃtaṃ paramoṣṭhinam upāsya tadupāsanaphalaṃ śreyomārgādhi
gamalakṣaṇaṃ pratipadyamānās tadvineyajanābhagavatparameṣṭhinaḥ prasādād asmākaṃ śreyomārgādhigamaḥsampanna iti
samanumanyaṃte tataḥ parameṣṭhinaḥ prasādāt sūtrakārāṇāṃśreyomārgasya saṃsiddher yuktaṃ śāstrādau parameṣṭhiguṇa
stotraṃ maṃgalārthaṃ tad ity eke te 'py evaṃ praṣṭavyāḥ kiṃ sākṣān maṃgalārthaṃ parameṣṭhiguṇastotraṃ paraṃparayā vā
na tāvat sākṣāt tadanaṃtaram eva maṃgalaprasaṃgāt kasyacidapi maṃgalānavāptyayogāt paraṃparayā cet na
kiṃcid aniṣṭaṃ parameṣṭhiguṇastotrād ātmaviśuddhiviśeṣaḥprādurbhavan dharmaviśeṣaṃ stotuḥ sādhayaty evā'dharma
pradhvasaṃ ca tato maṃgaṃ sukhaṃ samutpadyata ititadguṇastotraṃ maṃgalaṃ maṃgaṃ lātīti maṃgalam iti vyutpatteḥ
malaṃ gālayatīti maṃgalam iti vā malasyādharmalakṣaṇasya paraṃparayā tena pradhvaṃsanāt kevalaṃ satpātra
dānajineṃdrārcanādikam apy evaṃ maṃgalam iti natadguṇastotram eva maṃgalam iti niyamaḥ siddhyati syānmataṃ
maṃgaṃ śreyomārgasaṃprāptijanitaṃ praśamasukhaṃ tal lātyasmāt parameṣṭhiguṇastotrāt tadarādhaka iti maṃgalaṃparameṣṭhi
guṇastotraṃ malaṃ vā śreyomārgasaṃsiddhau vighnanimittaṃpāpaṃ gālayatīti maṃgalaṃ tad iti tad etadanukūlaṃ
naḥ parameṣṭhiguṇastotrasya paramamaṃgalatvapratijñānāt tad uktaṃ
ādau madhye 'vasāne ca maṃgalaṃ bhāṣitaṃ budhaiḥ
tajjineṃdraguṇastotraṃ tadavighnaprasiddhaye
nanu caivaṃ bhagavadguṇastotraṃ svayaṃ maṃgalaṃ na tumaṃgalārtham iti na maṃtavyaṃ svayaṃ maṃgalasyāpi
maṃgalārthatvopapatteḥ yadā hi malagālanalakṣaṇaṃmaṃgaṃlaṃ tadā sukhādānalakṣaṇamaṃgalāya tadbhavatītisiddhaṃ
maṃgalārthaṃ yadāpi sukhādānalakṣaṇaṃ tanmaṃgalaṃ tadāpāpagālanalakṣaṇamaṃgalāya prabhavatīti kathaṃ na maṃga
lārthaṃ yadāpy etad ubhayalakṣaṇaṃ maṃgalaṃ tadā tumaṃgalāṃtarāpekṣayā maṃgalārthaṃ tad upapadyata evaāniḥśreyasa
prāpteḥ parāparaṃmaṃgalasaṃtatiprasiddher ity alaṃ vistareṇa śiṣṭācāraparipālanārthaṃ nāstikatāparihārārthaṃ
nirvighnataḥ śāstraparisamāptyarthaṃ caparameṣṭhiguṇastotram ity anye te 'pi tad eva tathetiniyamayitum asamarthā
eva tapaścaraṇāder api tathātvaprasiddheḥ na hitapaścaraṇādiḥ śiṣṭācāraparipālanādyarthaṃ na bhavatīti
śakyaṃ vaktuṃ yadi punar aniyamena bhagavadguṇasaṃstavanaṃśiṣṭācāraparipālanādyartham abhidhīyate tadā tad eva
śāstrādau śāstrakāraiḥ kartavyam iti niyamo na siddhyati na ca kvacitan na kriyate iti vācyaṃ tasya
śāstre nibaddhasyānibaddhasya vā vācikasya mānasasya vāvistarataḥ saṃkṣepato vā śāstrakārair avaśyaṃ
karaṇāt tadakaraṇe teṣāṃ tatkṛtopakāravismaraṇādasādhutvaprasaṃgāt sādhūnāṃ kṛtasyopakārasyāvisma
raṇaprasiddheḥ 'na hi kṛtam upakāraṃ sādhavo vismaraṃti'iti vacanāt yadi punaḥ svaguroḥ saṃsmaraṇapūrvakaṃ
śāstrakaraṇam evopakāras tadvineyānām iti mataṃ tadāsiddhaṃ parameṣṭhiguṇastotraṃ svaguror eva parameṣṭhitvāt
tasya gurutvena saṃsmaraṇasyaiva tadguṇastotratvasiddher ityalaṃ vivādena kiṃ punas tatparameṣṭhino guṇastotraṃ
śāstrādau sūtrakārāḥ prāhur iti nigadyate
mokṣamārgasya netāraṃ bhettāraṃ karmabhūbhṛtāṃ
jñātāraṃ viśvatattvānāṃ vaṃde tadguṇalabdhaye
atra mokṣamārgādipadānām arthaḥ purastād vakṣyate vākyārthas tūcyate mokṣamārgasya netāraṃ karmabhū
bhṛtāṃ bhettāraṃ viśvatattvānāṃ jñātāram ahaṃ vaṃdetadguṇalabdhyarthitvāt yo yad guṇalabdhyarthī sa taṃ
vaṃdamāno dṛṣṭaḥ yathā śāstravidyādiguṇalabdhyarthī śāstravidyādividaṃ tatpraṇetāraṃ ca tathā cāhaṃ mokṣa
mārgapraṇetṛtvakarmabhūbhṛdbhetṛtvaviśvatattvajñātṛtvaguṇalabadhyarthī tasmān mokṣamārgasya netāraṃ karmabhūbhṛtāṃ
bhettāraṃ viśvatattvānāṃ jñātāraṃ vaṃde iti śāstrakāraḥśāstraprāraṃbhe śrotā tasya vyākhyātā vā bhagavaṃtaṃ
parameṣṭhinaṃ paramaparaṃ ca mokṣamārgapraṇetṛtvādibhirguṇaiḥ saṃstauti tatprasādāc chreyomārgasya saṃsiddheḥsamartha
nāt kimartha punar idaṃ bhagavato 'sādhāraṇaṃ viśeṣaṇaṃmokṣamārgapraṇetṛtvaṃ karmabhūbhṛdbhetṛtvaṃ viśvatattvajñā
tṛtvaṃ cātra proktaṃ bhagavadbhir ity āha
parair vaiśoṣikādibhiḥ saṃkalpitāḥ parasaṃkalpitās te ca teāptāś ca parasaṃkalpitāptā maheśvarādayaḥ
teṣām aśeṣato vyavacchedaprasiddhyarthaṃ yathoktamasādhāraṇaṃ viśeṣaṇam ācāryaiḥ proktam iti vākyorthaḥ na
hīdam īśvarakapilasugatādiṣu saṃbhavatibādhakapramāṇasadbhāvāt bhagavaty arhaty evatatsadbhāvasādhanāc cā
sādhāraṇaviśeṣaṇam iti vakṣyāmaḥ nanu ceśvarādīnām apyāptatve kiṃ dūṣaṇaṃ yena tadvyavacchedārtham asādhā
raṇaṃ viśeṣaṇaṃ procyate kiṃ vānyayogavyavacchedān mahātmāniparameṣṭhini niścite pratiṣṭhitaṃ syād ity āre
kāyām idam āha
bhaved iti kriyādhyāhāraḥ nanu cātrānyeṣām anyayogavyavacchedābhāve 'pi bhagavataḥ parameṣṭina
s tattvopadeśād anuṣṭhānaṃ pratiṣṭhām iyarty eva teṣām aviruddhabhāṣitvād iti cet na parasparāviruddhasamayapraṇayanāt
tattvaniścayāyogāt tadanyatamasyāpy upadeśaprāmāṇyāniścayādanuṣṭhānapratiṣṭhānupapatteḥ nanu mokṣo
pāyānuṣṭhānopadeśamātre neśvarādayo viprapadyaṃte tato'rhadupadeśād iveśvarādyupadeśād api nānuṣṭhānapratiṣṭhānu
papannā yatas tadvyavacchedena parameṣṭhī niścīyata iti kaścit so 'pi na viśeṣajñaḥ samyagmithyopadeśa
viśeṣābhāvaprasaṃgāt syān mataṃ vaiśeṣikairabhimatasyāptasya niḥśreyasopāyānuṣṭhānopadeśas tāvat samīcīna
eva bādhakapramāṇābhāvāt śraddhāviśeṣopagṛhītaṃ hi samyagjñānaṃ vairāgyanimittaṃ parāṃ kāṣṭhām āpannam aṃtya
niḥśreyasahetur ity upadeśaḥ tatra śraddhāviśeṣas tāvadupādeyeṣūpādeyatayā heyeṣu heyatayaiva śraddhānaṃ samya
gjñānaṃ punar yathāvasthitārthādhigamalakṣaṇaṃ taddhetukaṃca vairāgyaṃ rāgadveṣaprakṣayaḥ etadanuṣṭhānaṃ ca tadbhāvanā
bhyāsas tasyaitasya niḥśreyasopāyānuṣṭhānasyopadeśo napratyakṣeṇa bādhyate jīvanmuktes tata eva pratyakṣataḥ
kaścit svayaṃ saṃvedanāt paraiḥ saṃharṣāyāsavimukter anumīyamānatvāt jīvann eva hi vidvān
saṃharṣāyāsābhyām tābhyāṃ vimucyata ity upadeśāc canānumānāgamābhyāṃ bādhyate jīvanmuktivat paramamukter apyata
evānuṣṭhānāt saṃbhāvanopapatteḥ na cānyat pramāṇaṃbādhakaṃ tadupadeśasya tadviparītārthavyavasthāpakatvābhāvā
d iti tad api na vicārakṣamaṃ śraddhādiviśeṣaviṣayāṇāṃpadārthānāṃ yathāvasthitārthatvāsaṃbhavāt dravyādayo
hi ṣaṭpadārthās tāvad upādeyāḥ sadātmānaḥ prāgabhāvādayaścāsadātmānas te ca yathā vaiśeṣikair vyāvarṇyate tathā
na yathārthatayā vyavatiṣṭhaṃte tadgrāhakapramāṇābhāvāt dravyaṃ hi guṇādibhyo bhinnam ekaṃ guṇaś cetarebhyo
bhinna ekaḥ karma caikam itarebhyo bhinnaṃ sāmānyaṃcaikaṃ viśeṣaś caikaḥ padārthaḥ samavāyavat yady abhyupaga
myate tadā dravyādayaḥ ṣaṭpadārthāḥ siddhyeyuḥ na cadravyapadasyaiko 'rthaḥ parair iṣyate guṇapadasya karmapadasya
sāmānyapadasya viśeṣapadasya ca yathā samavāyapadasyaikaḥsamavāyo 'rthaḥ iti kathaṃ ṣaṭpadārthavyavasthitiḥ
syān mataṃ pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navadravyāṇi dravyapadasyārtha iti katham eko dravya
padārthaḥ sāmānyasaṃjñābhidhānād iti cet na sāmānyasaṃjñāyāḥ sāmānyavadviṣayatvāt tadarthasya sāmā
nyapadārthatve tato viśeṣeṣv apravṛttiprasaṃgāt dravyapadārthasyaikasyāsiddheś ca pṛthivyādiṣu hi dravyām iti
saṃjñā dravyatvasāmānyasaṃbaṃdhanimittā tatra dravyatvamekaṃ na dravyaṃ kiṃcid ekam asti dravyalakṣaṇam ekam iti
cet tat kim idānīṃ dravyapadārtho 'stu na caitad yuktaṃlakṣyasya dravyasyābhāve tallakṣaṇānupapatteḥ pṛthivyādīni
lakṣyāṇi kriyāvadguṇavatsamavāyikāraṇam itidravyalakṣaṇaṃ yadi pratijñāyate tadānekatra lakṣyelakṣaṇaṃ
katham ekam eva prayujyate tasya prativyaktibhedāt na hiyad eva pṛthivyāṃ dravyalakṣaṇaṃ tad evodakādiṣv asti
tasyāsādhāraṇarūpatvāt yadi punar dravyalakṣaṇaṃpṛthivyādīnāṃ guṇādibhyo vyavacchedakatayā tāvad asā
dhāraṇo dharmaḥ pṛthivyādiṣu navasvapi sadbhāvātsādhāraṇaḥ katham anyathātivyāptyavyāptī lakṣaṇasyanirākri
yete sakalalakṣyavastuṣu hi vyāpakasyalakṣaṇasyāvyāptiparihāras tadalakṣyebhyaś cavyāvṛttasyātivyāptipari
hāraḥ sakalair lakṣyalakṣaṇajñair abhidhīyate nānyathetimatiḥ tadāpi naiko dravyapadārthaḥ siddhyati dravyala
kṣaṇād anyasya lakṣyasya dravyasyaikasyāsaṃbhavāt navāpipṛthivyādīni dravyāṇy ekalakṣaṇayogād eko dravya
padārtha iti cet na tathopacāramātraprasaṃgāt puruṣoyaṣṭir iti yathā yaṣṭisāhacaryād dhi puruṣo yaṣṭir iti
kathyate na punaḥ svayaṃ yaṣṭir ity upacāraḥ prasiddha evatathā pṛthivyādir aneko 'pi svayam ekalakṣaṇayogād eka
upacaryate na tu svayam eka ity āyātaṃ na ca lakṣaṇam apyekaṃ pṛthivyādiṣu paṃcasu kriyāvatsv eva kriyāvadguṇa
vatsamavāyikāraṇam iti dravyalakṣaṇasya bhāvāt niḥkriyeṣvākāśakāladigātmasu kriyāvattvasyābhāvāt
guṇavatsamavāyikāraṇam ity etāvanmātrasya tato 'nyasyadravyalakṣaṇasya sadbhāvāt lakṣaṇadvayasya prasiddheḥ
tathā ca dravyalakṣaṇadvayayogāt dvāv eva dravyapadārthausyātāṃ yadi punar dvayor api dravyalakṣaṇayor dravyalakṣa
ṇatvāviśeṣād ekaṃ dravyalakṣaṇam ity ucyate tadāpi kiṃtaddravyalakṣaṇayor dravyalakṣaṇatvam ekaṃ na tāvat sāmānyaṃ
tasya draṃvyaguṇakarmāśrayatvāt na caite dravyalakṣaṇe dravye sveṣṭavighātāt nāpi guṇau dravyāśrayī aguṇa
vān saṃyogavibhāgeṣv apy akāraṇam anapekṣa itiguṇalakṣaṇābhāvāt pratyayātmakatvāt tayor guṇatvamiti cet
na pratyayātmanor lakṣaṇayoḥ pṛthivyādiṣv asaṃbhavāt tayos tadasādhāraṇadharmatvāsaṃbhavād etenābhidhānāt manor dra
vyalakṣaṇayor guṇatvaṃ pratyākhyātaṃ nāpi te karmaṇī parispaṃdātmakatvāsaṃbhavād ekadravyam aguṇaṃ saṃyogavibhā
geṣv anapekṣakāraṇam iti karmalakṣaṇasyābhāvāc ca tayorekadravyatve navavidhatvaprasaṃgād dravyalakṣaṇasya kuto
dvitvam ekatvaṃ vā vyavatiṣṭhate yato dvavyalakṣaṇatvamekaṃ tatra pravartamānam ekatvaṃ vyavasthāpayettathopacaritopacāra
prasaṃgaś ca dravyalakṣaṇatvenaikena yogād dravyalakṣaṇayorekatvād ekaṃ dravyalakṣaṇaṃ tena copacaritenadravyalakṣaṇenaikena
yogāt pṛthivyādīny eko dravyapadārtha iti kutaḥpāramārthiko dravyapadārthaḥ kaścid ekaḥ siddhayet yad apya
bhyadhāyi vaiśeṣikaiḥ pṛthivyādīnāṃ navānāṃdravyatvenaikenābhisaṃbaṃdhād ekatvam iti dravyaṃ nāmaikaḥpadārtha iti
tad api na yuktaṃ paramārthatodravyapadārthasyaikasyāsiddheḥ tasyopacārād eva prasiddheḥ etena caturviṃśati
guṇānāṃ guṇatvenaikenābhisaṃbaṃdhād eko guṇapadārthaḥ paṃcānāṃ ca karmaṇāṃ karmatvenaikenābhisaṃbaṃdhād ekaḥkarma
padārtha ity etat pratyākhyātaṃ tathāvāstavaguṇakarmapadārthāvyavasthiteḥ kathaṃ caivaṃsāmānyapadārtha ekaḥ
siddhayed viśeṣapadārtho vā samavāyapadārtho vā parāparasāmānyayoḥ sāmānyāṃtareṇaikenābhisaṃbaṃdhāyogād viśe
ṣāṇāṃ ceti samavāya evaikaḥ padārthaḥ syāt yadi punaryathehedam iti pratyayāviśeṣād viśeṣapratyayābhāvād ekaḥ
samavāyaḥ tathā dravyam iti pratyayāviśeṣād ekodravyapadārthaḥ syāt guṇa iti pratyayāviśeṣād guṇapadārthaḥ
karmeti pratyayāviśeṣāt karmapadārthaḥ sāmānyam itipratyayāviśeṣāt sāmānyapadārthaḥ viśeṣa iti pratyayā
viśeṣād viśeṣapadārtha ity abhidhīyate tathāpivaiśeṣikataṃtravyāghāto duḥśakyaḥ parihartuṃsyādvādimatasyaivaṃ
prasiddheḥ syādvādināṃ hi śuddhasaṃgrahanayātsatpratyayāviśeṣād viśeṣaliṃgābhāvād ekaṃ sanmātraṃ tattvaṃśuddhaṃ dravya
m iti mataṃ tathaivāśuddhasaṃgrahanayād ekaṃ dravyam ekoguṇādir iti vyavahāranayāt tu yat sat tad dravyaṃ paryāyo
veti bhedaḥ yad dravyaṃ taj jīvadravyam ajīvadravyaṃ cayaś ca paryāyaḥ so 'pi parispaṃdātmako 'parispaṃdātmakaś ceti
so 'pi sāmānyātmako viśeṣātmakaś ceti sa ca dravyādaviṣvagbhūto viṣvagbhūto veti yathā pratītir ni
ścīyate sarvathā bādhakābhāvāt vaiśeṣikāṇāṃ tutathā'bhyupagamo vyāhata eva taṃtravirodhāt na hi tattaṃtre
sanmātram eva tattvaṃ sakalapadārthānāṃ tatraivāṃtarbhāvāditi nayo 'sti syān mataṃ dravyapadena sakaladvavya
vyaktibhedaprabhedānāṃ saṃgrahād eko dravyapadārthaḥguṇa ity ādipadena caikena guṇādibhedaprabhedānāṃ saṃgrahādguṇā
dir apy ekaikapadārtho vyavatiṣṭhate vistareṇopadiṣṭānāmarthānāṃ tattvasiddhye samāsenābhidhānaṃ yat saṃgrahaṃ
taṃ vidurbudhāḥ iti padārthadharmasaṃgrahaḥ pravakṣyataity atra padārthasaṃgrahasya dharmasaṃgrahasya caivaṃ vyākhyā
nād asty eva tathā'bhiprāyo vaiśeṣikāṇām iti tad apyavicāritarabhyaṃ paramārthatas tathaikaikasya dravyādipadā
rthasya pratiṣṭhānupapatteḥ tasyaikapadaviṣayatvenaikatvopacārāt nacopacaritapadārthasaṃkhyāvyavasthāyāṃ pāra
mārthikī padārthasaṃkhyā samavatiṣṭhate 'tiprasaṃnāt nacaikapadavācyatvena tāttvikam ekatvaṃ siddhyati vya
bhicārāt senāvanādipadena hastyādidhavādipadārthasyānekasyavācyasya pratīteḥ nanu senāpadavācya eka
evārthaḥ pratyāsattiviśeṣaḥ saṃyuktasaṃyogālpīyas tvalakṣaṇo hastyādīnāṃ pratīyate vanaśabdena ca
dhavādīnāṃ tādṛaśapratyāsattiviśeṣa ity ekapadavācyatvaṃ natāttvikīm ekatāṃ vyabhicarati tathā caivam ucya
te dravyam ity ekaḥ padārthaḥ ekapadavācyatvāt yadyadekapadavācyaṃ tattad ekapadārtho yathā senā vanādis tathā
ca dravyam ekapadavācyaṃ tasmād ekaḥ padārthaḥ etenaguṇādir apy ekaḥ padārthaḥ prasiddhodāharaṇasādharmyāt sā
dhito veditavya iti kaścit so 'pi na vipaścit senāśabdādanekatra hastyādyarthe pratītipravṛttiprāpti
siddheḥ vanaśabdāc ca dhavakhadirapalāśādāv anekatrārthe yatra hi śabdāt pratītipravṛttiprāptayaḥ samadhigamyate sa
śabdasyārthaḥ prasiddhas tathā vṛddhavyavahārārāt na casenāvanādiśabdāt pratyāsattiviśeṣe pratītipravṛttiprā
ptayo 'nubhūyaṃte yena sa tasyārthaḥ syāt pratyāsattiviśiṣṭā hastyādayo dhavādayo vāsenāvanādiśabdā
nām artha iti cet siddhas tarhy ekapadavācyo 'neko
'
rthaḥ tena ca katham ekapadavācyatvaṃ na vyabhicaret tathā
gaur iti padenaikena paśvāderdaśaprakārasyaikādaśaprakārasya vā vācyasya darśanāc cavyabhicārī hetuḥ kaści
d āha na gaur ity ekam eva padaṃ paśvāder anekasyārthasyavācakaṃ tasya prativācyabhedād anya eva hi gaur iti
śabdaḥ paśor vācako 'nyaś ca digādeḥ arthabhedācchabdabhedavyavasthiteḥ anyayā sakalapadārthasyaikapadavā
cyatvaprasaṃgād iti tasyāpy aniṣṭānuṣaṃgaḥ syāt dravyamiti padasyāpy anekatvaprasaṃgāt pṛthivyādyane
kārthavācakatvāt anyad eva hi pṛthivyāṃ dravyam iti padaṃpravartate anyad evāpsu tejasi vāyvākāśe
kāle diśyātmani manasi cety ekapadavācyatvaṃdravyapadārthasyāsiddhaṃ syāt nanu dravyatvābhisaṃbaṃdha eko
dravyapadasyārtho nānekaḥ pṛthivyādiḥ tasyapṛthivyādiśabdāvācyatvāt tata ekam eva dravyapadaṃnāneka
m iti cet kim idānīṃ dravyatvābhisaṃbaṃdho dravyapadārthaḥsyāt na cāsau dravyapadārthastasya dravyatvopa
lakṣitasamavāyapadārthatvāt etena guṇatvābhisaṃbaṃdhoguṇapadasyārthaḥ karmatvābhisaṃbaṃdhaḥ karmapadasyety eta
t prativyūḍhaṃ guṇatvābhisaṃbaṃdhasyaguṇatvopalakṣitasamavāyapadārthatvātkarmatvābhisaṃbaṃdhasya ca karmatvopala
kṣitasamavāyapadārthasya kathanāt na caivaṃsāmānyādipadārthaḥ siddhyati sāmānyādiṣu sāmānyāṃtarā
bhisaṃbaṃdhasyāsaṃbhavād ity uktaṃ prāk etenapṛthivītvādyabhisaṃbaṃdhāt pṛthivīty ādiśabdārthasyavyākhyānaṃ pratyā
khyātaṃ na hi pṛthivītvābhisaṃbaṃdhaḥ pṛthivīśabdavācyaḥ pṛthivītvopalakṣitasya samavāyasya pṛthivītvābhi
saṃbaṃdhaṃsya pṛthivīśabdenāvacanāt dravyaviśeṣasyapṛthivīśabdenābhidhānād adoṣa iti cet kaḥ punar asau
vṛkṣakṣupādipṛthivībhedavyatiriktaḥ pṛthivīdravyaviśeṣaḥ pṛthivīti padena saṃgṛhyamāṇa iti cet kathaṃ punaḥ
pṛthivīpadenaikenānekārthaḥ saṃgṛhyate dravyādipadenaivetiduḥkhabodhaṃ kaś cāyaṃ saṃgraho nāma śabdātmakaḥ
pratyayātmako 'rthātmako vā na tāvac chabdātmakaḥśabdenānaṃtānāṃ dravyādibhedaprabhedānāṃ vā saṃgrahītum aśa
kyatvāt tatra saṃketasya kartum aśakyatvād asmadādestadapratyakṣatvāt krameṇa yugapad vā ananumeyatvāc ca na
cāpratyakṣe 'nanumeye vā sarvathāpy apratipanne 'rthesaṃketaḥ śakyakriyo 'sti sarvajñas tatra saṃketayituṃ sama
rtho 'pi nā'sarvajñān saṃketaṃ grāhayitum alam iti kutaḥsaṃketaḥ na cāsaṃketite 'rthe śabdaḥ pravartate yataḥ
saṃgṛhyate 'naṃtāḥ padārthāḥ yena śabdena sa śabdātmāsaṃgrahaḥ siddhyaty eva mā bhūc chabdātmakaḥ saṃgrahaḥ
pratyayātmakas tv astu saṃgṛhyate arthā yena pratyayena sasaṃgraha iti vyākhyānāt tena teṣāṃ saṃgrahītuṃ śakyatvā
d iti cet kutaḥ punar asau pratyayaḥ pratyakṣād anumānādāgamād vā na tāvad asmadādipratyakṣāt tasyānaṃta
dravyādibhedaprabhedāgocaratvāt nāpi yogipratyakṣāt yogina eva tatsaṃgrahaprasaṃgād asmadādīnāṃ tadayo
gāt na hi yogipratyakṣād asmadādayaḥ saṃpratiyaṃtiyogitvaprasaṃgāt nāpy anumānād anaṃtadravyādibheda
prabhedapratibaddhānām ekaśo 'naṃtaliṃgānām apratipatterasmadādyapratyakṣād anumānāṃtarāt talliṃgapratipattāvanavasthānuṣaṃ
gāt prakṛtānumānodayāyogāt yadi punar āgamātsaṃgrahātmakaḥ pratyayaḥ syāt tadā yuktyānugṛhītāt tayā
'nanugṛhītād vā na tāvad ādyaḥ pakṣas tatra yukterevāsaṃbhavāt nāpi dvitīyo yuktyā'nanugṛhītasyāgamasya
prāmāṇyāniṣṭes tadiṣṭau vā'tiprasaṃgāt na cāpramāṇakaḥpratyayaḥ saṃgrahas tena saṃgṛhītānām asaṃgṛhītakalpa
nāt yadi punar arthātmakaḥ saṃgraho 'bhidhīyate tadāsaṃgrahyata iti saṃgrahaḥ saṃgrahyamāṇaḥ sakalo 'rthaḥ syāt
sa cāsiddha eva tadvyasthāpakapramāṇābhāvād iti kathaṃ tasya vyākhyānaṃ yujyate yataḥ padārthadharmasaṃgrahaḥ
pravakṣyata iti pratijñāsādhīyasīṣyate saṃgrahābhāve cakasya mahodayatvaṃ sādhyate 'siddhasya svayamanyasā
dhanatvopapatteḥ etena padārthadharmasaṃgrahaḥsamyagjñānam iti vyākhyānaṃ prativyūḍhaṃ tadabhāvasyasamarthanān ma
hato niḥśreyasasyābhyudayasya codayo 'smād iti mahodaya ityetadvyākhyānaṃ baṃdhyāsutasaubhāgyādivyāvarṇana
m iva prekṣāvatām upahāsāspadam ābhāsate tad evaṃ dravyādipadārthānāṃ yathāvasthitārthatvābhāvān na tadviṣayaṃ
samyagjñānaṃ nāpi heyopādeyavyavasthā yenopādeyeṣūpādeyatvena heyeṣu ca heyatvena śraddhānaṃśraddhāviśeṣa
s tatpūrvakaṃ ca vairāgyaṃ tadabhyāsabhāvanānuṣṭhānaṃniḥśrayasakāraṇaṃ siddhyet tadasiddhau ca katham arhadupa
deśād iveśvaropadeśād apy anuṣṭhānaṃ pratiṣṭhitaṃ syāt tatas tadvyavacchedād eva mahātmā niścetavyaḥ kapi
lasugatavyavacchedād iveti sūktam idam anyayogavyavacchedānmahātmani niścitaṃ tadupadeśasāmarthyād anuṣṭhānaṃ
pratiṣṭhitaṃ syād iti etena 'praṇamyahetum īśvaraṃ muniṃkaṇādam anvataḥ' iti parāparagurunamaskārakaraṇa
m apāstam īśvarakaṇādayor āptatvavyacchedāt tayoryathāvyavasthitārthajñānābhāvāt tadupadeśāprāmāṇyād ity alaṃ
vistareṇa viśvatattvāno jñātuḥ karmabhūbhṛtāṃ bhettur evamokṣamārgapraṇayanopapatter āptatvaniścayāt
tatra teṣumokṣamārgapraṇetṛtvakarmabhūbhṛdbhettṛtvaviśvatattvajñātṛtveṣukarmabhūbhṛtāṃ bhettṛtvam asiddhaṃ munīṃ
drasya viparyāsāt tadabhettṛtvāt karmabhūbhṛdasaṃbhavātsadāśivasya ye vadaṃti yogās tān pratyevaṃ vakṣyamāṇaprakā
reṇa pravakṣmahe pravadāma ity arthaḥ
yadi nāma viśvatattvajñaḥ pramāṇāt sarvadāvidhvastabādhakād ātmasukhādivatprasiddho yogānāṃ tathāpi
kim iṣṭaṃ bhavatāṃ siddhaṃ bhaved ity āha
syādvādinām asmākaṃ karmabhūbhṛdbhettṛtvaṃmunīndrasyeṣṭaṃ siddhaṃ bhavatīti vākyārthaḥ tathā hibhaga
vān paramātmā karmabhūbhṛtāṃ bhettā bhavaty evaviśvatattvānāṃ jñātṛtvāt yas tu na karmabhūbhṛtāṃ bhettāsa na
viśvatattvānāṃ jñātā yathā rathyāpuruṣaḥ viśvatattvānāṃjñātā ca bhagavān nirbādhabodhasiddhaḥ tasmāt
karmabhūbhṛtāṃ bhettā bhavaty eveti kevalavyatirekī hetuḥsādhyā'vyabhicārāt na tāvad ayam asiddhaḥ
prativādino vādino vā tābhyām ubhābhyāṃ paramātmanaḥsarvajñatvasādhanāt nāpy anekāṃtikaḥ kārtsnyato
deśato vā vipakṣe vṛttyabhāvāt tata evaṃ na viruddhaḥ natvayaṃ kālātyayāpadiṣṭas tadāgamabādhitapakṣani
rdeśānaṃtaraṃ prayuktatvāt sadaiva muktaḥ sadaiveśvaraḥpūrvasyāḥ koṭer muktātmanām ivābhāvād ity āgamān mahe
śvarasya sarvadā karmaṇām abhāvaprasiddhes tadbhettṛtvasyabādhaprasiddheḥ satāṃ hi karmaṇāṃ kaścid bhettā syān napuna
r asatām ity aparaḥ so 'pi na parīkṣād akṣamānasaḥ tathā tad
b
ādhakāgamasyāpramāṇatvāt tadanugrāhakānumā
nābhāvāt nanu ca neśvarākhyaḥ sarvajñaḥ karmabhūbhṛtāṃbhettā sadā karmamalair aspṛṣṭatvāt yas tu karmabhūbhṛtāṃ
bhettā sa na karmamalaiḥ śaśvadas pṛṣṭo yatheśvarād anyāṃmuktātmā śaśvadas pṛṣṭaś ca karmamalair bhagavān maheśvarastasmān na
karmabhūbhṛtāṃ bhattety anumānaṃprakṛtapakṣabādhakāgamānugrāhakaṃ nacātrāsiddhasādhanaṃ tathā hiśaśvatkarmaṃmalaiḥ
aspṛṣṭaḥ paramātmā'nupāyasiddhatvāt yas tu na tathā sanānupāyasiddho yathā sādir muktātmā anu
pāyasiddhaś ca sarvajño bhagavān tasmāt karmamalaiḥśaśvadaspṛṣṭa ity ato 'numānāṃtarāt tatsiddher iti vadaṃtaṃpratyāha
na hy anupāyasiddhatve kutaścit pramāṇād aprasiddhetadbalāt karmabhiḥ śaśvadaspṛṣṭatvasādhanaṃ siddhim adhyāste
tadasiddhau ca na karmabhūbhṛdbhettṛtvābhāvas tataḥ sidhyati yenedam anumānaṃ prastutapakṣabādhakāgamasyānugrāhakaṃ
siddhyet tatprāmāṇyaṃ sādhayet na cāpramāṇabhūtenāgamenaprakṛtaḥ pakṣo bādhyate hetuś ca kālātyayāpadiṣṭaḥ
syāt nanv īśvarasyānupāyasiddhatvam anāditvāt sādhyate tadanāditvaṃ ca tanukaraṇabhuvanādau nimittakāraṇa
tvād īśvarasya na caitad asiddhaṃ tathāhitanubhuvanakaraṇādikaṃ vivādāpannaṃ buddhim annimittakaṃkāryatvāt
yat kāryaṃ tad buddhima nnimittakaṃ dṛṣṭaṃ yathā vastrādi kāryaṃ cedaṃ prakṛtaṃ tasmād buddhim annimittakaṃ
yo 'sau buddhimāṃs taddhetuḥ sa īśvara iti prasiddhaṃsādhanaṃ tadanāditvaṃ sādhayaty eva tasya sāditve tataḥ
pūrve tanvādyutpattivirodhāt tadutpattau vā tadbuddhimannimittatvābhāvaprasaṃgāt yadi punas tataḥ pūrva
manyabuddhim annimittakatvam iṣyate tadā tato 'pipūrvamanyadbuddhinimittakatvam iṣyate tadā tato 'pi pūrvama
nyabuddhim annimittakatvam ity anādīśvarasaṃtatiḥ siddhyet na caiṣā yuktimatī pūrveśvarasyānaṃtasya siddhāv u
ttarasakaleśvarakalpanā vaiyarthyāt tenaivatanvādikāryaparamparāyāḥ sakalāya nirmāṇāt tato 'pi pūrva
syānaṃtasya maheśvarasya siddhau tasya vaiyarthyād anyathāparasparam icchāvyāghātaprasaṃgād anekeśvarakāraṇatvā
patteś ca jagataḥ sudūram api gatvā'nādir eka eveśvaro'numaṃtavyaḥ sa pūrveṣām api guruḥ kālenāvicchedā
d iti tasya jagannimittatvasiddher anāditvamaṃtareṇānupapatter ity anāditvāsiddhiḥ tato nakarmabhūbhṛtāṃ
bhettā munīṃdraḥ śaśvatkarmabhir aspṛṣṭatvāt yas tukarmabhūbhṛtāṃ bhettā sa na śaśvatkarmabhir aspṛṣṭaḥ yathopā
yān muktaḥ śaśvatkarmabhir aspṛṣṭaś ca bhagavāṃs tasmān nakarmabhūbhṛtāṃ bhettā śaśvatkarmabhir aspṛṣṭo 'sāv anupāyasi
ddhatvāt yas tu na tathā sa nānupāyasiddhaḥ yathāsopāyamuktātmā anupāyasiddhaś cāyaṃ tasmāt sadā
karmabhir aspṛṣṭaḥ anupāyasiddho 'yam anāditvāt yas tuna tathā sa nānādiḥ yathetaro muktātmā
anādiś cāyaṃ tasmād anupāyasiddhaḥ anādir ayaṃtanukaraṇabhuvanādinimittatvāt yas tu nānādiḥ sa na ta
nukaraṇabhuvanādinimittakaḥ yathā'paromuktatmā tanu karaṇabhuvanādinimittaṃ ca bhagavāṃs tasmād anā
diḥ tanukaraṇabhuvanādinimittaṃ tu tasya tanvāderbuddhimān nimittatvasādhanāt tanvādayo buddhivan nimi
ttakāḥ kāryatvāt yat kāryaṃ tad buddhim annimittakaṃdṛṣṭaṃ yathā vastrādi kāryaṃ ca tanvādayovivādāpannās ta
smād buddhim annimittakā ity anumānamālā'malā karmabhūbhṛtāṃ bhettāram apāsyaty eva na cedaṃ kāryatvama
siddhaṃ tanvāder vādiprativādinoḥ kāryatvābhyanujñānāt nāpy anekāṃtikaṃ kasyacit kāryasyābuddhim annimi
ttasyāsaṃbhavād vipakṣe vṛttyabhāvāt na ceśvaraśarīreṇavyabhicāras tadasiddher īśvarasyāśarīratvāt nāpī
śvarajñānena tasya nityatvāt kāryatvāsiddheḥ naceśvarecchayā tasyecchaśakter api nityatvāt kriyāśa
ktivat tata eva na viruddhaṃ sādhanaṃ sarvathā vipakṣesaṃbhavābhāvāt nacāyaṃ kālatyayāpadiṣṭo
hetuḥ pakṣasya pratyakṣādipramāṇenā
b
ādhitvāt na hitanvāder buddhim annimittatvaṃ pratyakṣeṇa
b
ādhyate
tasyātīṃdriyatayā tadaviṣayatvāt nāpy anumānena tasya tadviparītasādhanasyāsaṃbhavāt nanu
tanubhuvanakaraṇādayo na buddhim annimittakādṛṣṭakartṛkaprasādādivilakṣaṇatvād ākāśādivad ityanumānaṃ pakṣasya
bādhakam iti cet na asiddhatvāt sanniveśādiviśiṣṭatvenadṛṣṭakartṛkaprasādādyavilakṣaṇatvāt tanvādīnāṃ
yadi punar agṛhītasamayasya kṛtabuddhyutpādakatvābhāvāttanvādīnāṃ dṛṣṭakartṛkavilakṣaṇatvam iṣyate tadā kṛtri
māṇām api muktāphalādīnām agṛhītasamayasyakṛtabuddhyanutpādakatvābuddhim annimittakatvaprasaṃgaḥ naca
dṛṣṭakartṛkatvādṛṣṭakartṛkatvābhyāṃ buddhimannimittatvetaratvasiddhiḥ sādhīyasī tadavinābhāvābhāvāt nahy adṛṣṭa
kartṛkatvam abuddhim annimittatvena vyāptaṃ jīrṇaprasādāderadṛṣṭakartṛkasyāpi buddhim annimittatvasiddher iti na dṛṣṭa
kartṛkavilakṣaṇatvam abuddhim annimittatvaṃ sādhayet yato'numānavādhitaḥ pakṣaḥ syāt kālātyayāpadiṣṭaṃ ca
sādhanam abhidhīyeta nāpy āgamena prakṛtaḥ pakṣo bādhyatetatsādhakasyaivāgamasya prasiddheḥ tathā hi viśva
taś cakṣuruta viśvatomukho viśvato bāhuruta viśvataḥpāt saṃbāhubhyāṃ dhamati saṃpatatrair dyāvābhūmī jana
yan deva eka śruteḥ sadbhāvāt tathā vyāsavacanaṃ ca ajño jaṃturanīśo 'yam ātmanaḥ sukhaduḥkhayoḥ
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā itipakṣasyānugrāhakam eva na tu bādhakaṃ tato nakālātyayāpadiṣṭo
hetur abādhitapakṣanirdeśānaṃtaraṃ prayuktatvāt tata evana satpratipakṣaḥ bādhakānumānābhāvād ity anavadyaṃ kārya
tvasādhanaṃ tanvādīnāṃ buddhim annimittatvaṃ sādhayaty eva yad apy ucyate kaiścid buddhimannimittatvasāmānye sādhye
tanvādīnāṃ siddhasādhanamanekatadupabhoktṛbuddhimannimittatvasiddheḥ teṣāṃtadadṛṣṭanimittatvāt tadadṛṣṭasya
cetanārūpatvāt cetanāyāś ca buddhitvād buddhimannimittatvasiddher iti tad apy asāraṃ tanvādyupabhoktṛprāṇi
nāmadṛṣṭasya dharmādharmasaṃjñakasya cetanatvāsiddherabuddhitvāt arthagrahaṇaṃ hi buddhiś cetanā na ca dharmo'rthagra
haṇam adharmo vā tayor buddher anyatvāt prayatnādivad itinānekabuddhim annimittatvaṃ tanvādīnāṃ siddhyati yataḥ
siddhasādhanaṃ buddimannimittasāmānye sādhye 'bhidhāryate nanu ca vastrādi saśarīreṇāsarvajñena ca
buddhimatā kubiṃdādinā kriyamāṇaṃ dṛṣṭam iti tanvādikāryamapi saśarīrāsarvajñabuddhimannimittaṃ siddhyed i
tīṣṭaviruddhasādhanād viruddhaṃ sādhanaṃ sarvajñenāśarīreṇa kriyamāṇasya kasyacidvastrādikāryasyāsiddheś ca
sādhya vikalam udāharaṇam iti kaścit so 'pi na yuktavādītathā sarvānumānocchedaprasaṃgāt tathā hi
sāgnirayaṃ parvato dhūmavattvān mahānasavad ity atrāpiparvatādau mahānasaparidṛṣṭasyaiva khādirapālāśādyagninā
gnim āvasya siddher viruddhasādhanād viruddhaṃ sādhanaṃ syāt tārṇādyagnināgnimatvasya parvatādau sādhyasya mahāna
sādāvabhāvāt sādhyavikalam udāharaṇam apy anuṣajyeta yadipunar agnimatvasāmānyaṃ deśādiviśiṣṭaṃ parvatādau
sādhyata iti neṣṭaviruddhaṃ sādhanaṃ nāpi sādhyavikalamudāharaṇaṃ mahānasādāv api deśādiviśiṣṭasyāgni
mattvasya sadbhāvād iti mataṃ tadā tanvādiṣu buddhimatrimittatvasāmānyaṃ tanvādisvakāryavinirmāṇaśakti
viśiṣṭaṃ sādhyata iti neṣṭaviruddha sādhano hetuḥ nāpisādhyavikalo dṛṣṭāṃtaḥ svakāryavinirmāṇaśakti
viśiṣṭasya buddhimannimittatvasāmānyasya sādhyasya tatrasadbhāvāt siddhe ca buddhimannimittatvasāmānye
kim ayaṃ buddhimān hetuḥ saśarīro 'śarīro veti vipratipattautasyāśarīratvaṃ sādhyate saśarīratve bādhaka
sadbhāvāt taccharīraṃ hi na tāvan niyamanādi sāvayavatvādasmadādiśarīravat nāpy anityaṃ sādi tadu
tpatteḥ pūrvam īśvarasyāśarītvasiddheḥ śarīrāṃtareṇasaśarīratve 'navasthāprasaṃgāt tathā kim asau sarvajño 'sa
rvajño veti vivāde sarvajñatvaṃ sādhyate tasyāsarvajñatvesamastakārakaprayoktṛtvānupapatteḥ tanvādikāraṇatvābhā
vaprasaṃgāt tanvādi sakalakārakāṇāṃ parijñānābhāve 'piprayoktṛtve tanvādikāryavyāghātaprasaṃgāt
kuviṃdāder vastrādikārakasyāparijñāne tadvyāghātavat naceśvarakāryasya tanukaraṇabhuvanādeḥ kadācid vyāghātaḥ
saṃbhavati maheśvarasamīhitakāryasya yathākārakasaṃpātaṃvicitrasyādṛṣṭāder avyāghātadarśanāt yad apy abhya
dhāyi tanukaraṇabhuvanādikaṃ naikasvabhāveśvarakāraṇakṛtaṃ vicitrakāryatvāt yad vicitraṃ kāryaṃ tan naikasvabhā
vakāraṇakṛtaṃ dṛṣṭaṃ yathā ghaṭapaṭamukuṭaśakaṭādi vicitrakāryaṃ ca prakṛtaṃ tasmān naikasvabhāveśvarākhyakā
raṇakṛtam iti tad apy asamyak siddhasādhyatāpatteḥ na hyekasvabhāvam īśvarākhyaṃ tanvāder nimittakāraṇam i
ṣyate tasya jñānaśaktīcchāśaktikriyāśaktitrayasvabhāvatvāt tanukaraṇabhuvanādyupabhoktṛprāṇigaṇā
dṛṣṭaviśeṣavaicitryasahakāritvāc ca vicitrasvabhāvopapatteḥghaṭapaṭamukuṭadikāryasyāpi tannidarśanasya
tadutpādanavijñānecchākriyāśaktivicitratadupakaraṇasacivenaikenapuruṣeṇa samutpādanasaṃbhavāt sādhyavikala
tānuṣaṃgāt tad evaṃ kāryatvaṃ hetus tanukaraṇabhuvanāderbuddhimannimittatvaṃ sādhayaty eva sakaladoṣarahitatvād iti
vaiśeṣikāḥ samabhyamaṃsata te 'pi na samaṃjasavācaḥ tanukaraṇabhuvanādayo buddhimannimittakā iti pakṣasya
vyāpakānupalaṃbhena bādhitatvāt kāryatvādihetoḥkālātyayāpadiṣṭatvāc ca tathā hi tanvādayo na buddhi
mannimittakās tadanvayavyatirekānupalaṃbhāt yatra yadanvayavyatirekānupalaṃbhas tatra na tannimittakatvaṃ
dṛṣṭaṃ yathā ghaṭaghaṭīśarāvodaṃcanādiṣukuviṃdādyanvayavyatirekā'nanuvidhāyiṣu nakuviṃdādinimittakatvaṃ
buddhimadanvayavyatirekā'nupalaṃbhaś ca tanvādiṣu tasmān nabuddhimannimittakatvam iti vyāpakānupalaṃbhaḥ tatkāra
ṇakatvastha tadanvayavyatirekopalaṃbhena vyāptatvātkulālakāraṇakasya ghaṭādeḥ kulālānvayavyatirekopalaṃbha
prasiddheḥ sarvatra bādhakābhāvāt tasyatadvyāpakatvavyavasyānāt na cāyam asiddhas tanvādīnāmīśvaravya
tirekānupalaṃbhasya pramāṇasiddhatvāt sa hi na tāvatkālavyatirekaḥ śāśvatikatvādīśvarasya kadācid a
bhāvāsaṃbhavāt nāpi deśavyatirekaḥ tasya vibhutvena kacidabhāvānupapatter īśvarābhāve kadācit kvacit ta
nvādikāryābhāvāniścayāt syān mataṃmaheśvarāsisṛkṣānimittatvāt tanvādikāryasyāyam adoṣa iti
tad apy asatyaṃ tadicchāyā nityānityavikalpadvayānativṛtteḥ tasyānityatve vyatirekāsiddhiḥ sarvadā
sadbhāvāt tanvādikāryotpattiprasaṃgāt nanvīśvarecchāyānityatve 'py asarvagatatvāt vyatirekaḥ siddhaeva
kvacin maheśvarasisṛkṣāpāye tanvādikāryānutpattisaṃbhavāditi cen na taddeśe vyatirekābhāvasiddheḥ
deśāṃtare sarvadā tadanupapatteḥ kāryānudayaprasaṃgāt anyathā tadanityatvāpatteḥ anityaivecchās tv iti cet
sā tarhi sisṛkṣā maheśvarasyotpadyamānā sisṛkṣāṃtarapūrvikāyadīṣyate tadā'navasthāprasaṃgaḥ parāpara
sisṛkṣotpattāv eva maheśvarasyopakṣīṇaśaktikatvāt prakṛtatanvādikāryānudaya eva syāt yadi punaḥ prakṛta
tanvādikāryotpattau maheśvarasya sisṛkṣotpadyate sāpi tatpūrvasisṛkṣāta ity anādisisṛkṣāsaṃtatir nānavasthā
doṣam āskaṃdati sarvatrakāryakāraṇasaṃtānasyānāditvasiddherbījāṃkurādivad ity abhidhīyate tadā yugapan nānāde
śeṣu tanvādikāryasyotpādo nopapadyeta yatra yatkāryotpattaye maheśvarasisṛkṣā tatra tasyaiva kāryasyotpatti
ghaṭanāt na ca yāvatsu deśeṣu yāvaṃti kāryāṇisaṃbhūṣṇūni tāvaṃtyaḥ sisṛkṣās tasyeśvarasya sakṛdupajāyaṃta
iti vaktuṃ śakyaṃ yugapad anekecchāprādurbhāvavirodhādasmadādivat yadi punar ekaiva maheśvarasisṛkṣā
yugapan nānādeśakārye jananāya prajāyata itīṣyate tadākramato 'nekatanvādikāryotpattivirodhas tadicchāyāḥ
śaśvadabhāvāt atha matam etat yatra yadā yathā yat kāryamutpitsu tatra tadā tathā tad utpādanecchā mahe
śvarasyaikaiva tādṛśī samutpadyate tato nānādeśeṣv ekadeśeca krameṇa yugapac ca tādṛśam anyādṛśaṃ ca tanvādi
kāryaṃ prādurbhavan na virudhyata iti tad apy asaṃbhāvyaṃkvacid ekatra pradeśe samutpannāyāḥ sisṛkṣāyā daviṣṭadeśeṣu
vibhinneṣu nānāvidheṣu nānākāryajanakatvavirodhāt anyathātadasarvagatatve 'pi deśavyatirekānupapatteḥ
yadi hi yad deśā sisṛkṣā tad deśam eva kāryajanmanā'nyadeśam iti vyavasthā syāt tadā deśavyatirekaḥ siddhye
n nānyatheti sisṛkṣāyā na vyatirekopalaṃbho maheśvaravat vyatirekābhāve ca nānvayaniścayaḥ śakyaḥ
kartuṃ satīśvare tanvādikāryāṇāṃ janmety anvayo hipuruṣāṃtareṣv api samānaḥ teṣv api satsu tanvādikāryo
tpattisiddheḥ na ca teṣāṃ sarvakāryotpattaunimittakāraṇatvaṃ dikkālākāśānām iva saṃmataṃ pareṣāṃsiddhāṃta
virodhān maheśvaranimittakāraṇatvavaiyarthyāc ca yadipunas teṣu puruṣāṃtareṣu satsv api kadācit tanvādikāryā
nutpattidarśanān na tannimittakāraṇatvaṃ tadanvayābhāvaśceti mataṃ tadeśvare saty api kadācit tanvādikāryānutpa
tter īśvarasyāpi tannimittakāraṇatvaṃ mā bhūt tadanvayāsiddhiś ca tadvad āyātā eteneśvarasisṛkṣāyāṃ nityāyāṃ
satyām api tanvādikāryājanmadarśanād anvayābhāvaḥ sādhitaḥ kālādīnāṃ ca teṣu satsv api sarvakāryānu
tpatteḥ syān mataṃ sāmagrījanikā kāryasya naikaṃ kāraṇaṃtatas tadanvayavyatirekāv eva kāryasyānveṣaṇīyau
naikeśvarānvayavyatirekau sāmagrī ca tanvādikāryotpattautatsamavāyikāraṇam asamavāyikāraṇaṃ nimi
ttakāraṇaṃ ceti teṣu satsu kāryotpattidarśanād asatsucādarśanād iti satyam etat kevalaṃ yathā saṃmavāyya
samavāyikāraṇānām anityānāṃ dharmādīnāṃ ca nimittakāraṇānāmanvayavyatirekau prasiddhau kāryajanmani
tathā neśvarasya nityasarvagatasya tadicchāyā vānityaikasvabhāvāyā iti tadanvayavyatirekānupalaṃbhaḥ prasi
ddha eva na hi sāmagryekadeśasyānvayavyatirekasiddhaukāryajanmani sarvasāmagryās tadanvavyatirekasi
ddhir iti śakyaṃ vaktuṃ pratyekaṃ sāmagryākadeśānāṃkāryotpattāv anvayavyatirekaniścayasya prekṣāpūrvakāri
bhir anveṣaṇāt paṭādyutpattau kuviṃdādisāmagryekadeśavat yathaiva hi taṃtuturīvemaśalākādīnām anvaya
vyatirekābhyāṃ paṭasyotpattir dṛṣṭā tathākuviṃdānvayavyatirekābhyām api tadupabhoktṛjanādṛṣṭānvayavyati
rekābhyām iveti supratītaṃ nanu sarvakāryotpattaudikkālākāśādisāmagryanvayavyatirekānuvidhānavadī
śvarādisāmagryanvayavyatirekānuvidhānasya siddher navyāpakānupalaṃbhaḥ siddha iti cet na dikkālākā
śādīnām api nityasarvagataniravayavatve kvacidanvayavyatirekānuvidhānāyogād udāharaṇavaiṣamyāt teṣām api
hi pariṇāmitve sapradeśatve ca paramārthataḥ svakāryotpattaunimittatvasiddheḥ nanv evam īśvarasyāpi buddhyā
diparimaṇāmaiḥ svato 'rthāṃtarabhūtaiḥ pariṇāmitvāt sakṛtsarvamūrtim addravyasaṃyoganibaṃdhanapradeśasiddheś ca tanvā
dikāryotpattau nimittakāraṇatvaṃ yuktaṃtadanvayavyatirekānuvidhānasya tanvāder upaṣannatvāt svato
'narthāṃtarabhūtair eva hi jñānādipariṇāmair īśvarasyapariṇāmitvaṃ neṣyate svāraṃbhakāvayavaiś ca sāvayavatvaṃ nirā
kriyate na punar anyathā virodhābhāvān na caivamaniṣṭaprasaṃgaḥ dravyāṃtarapariṇāmair apipariṇāmitvāprasaṃgāt
teṣāṃ tatrāsamavāyāt ye hi yatra samavāyaṃti pariṇāmāstair eva tasya pariṇāmitvaṃ paramāṇoś ca svā
raṃbhakāvayavābhāve 'pi sapradeśatvaprasaṃgāṃ nāniṣṭāpattayenaiyāyikānāṃ paramāṇvaṃtarasaṃyoganibaṃdhanasyaikasya
pradeśasya paramāṇor apīṣṭatvāt nacopacaritapradeśapratijñā ātmādiṣv evaṃ viruddhyatesvāraṃbhakāvayavalakṣa
ṇānāṃ pradeśānāṃ tatropacaritatvapratijñānāt mūrtimaddravyasaṃyoganivaṃdhanānāṃ tu teṣāṃ pāramārthikatvāt
anyathā sarvamūrtimaddravyasaṃyogānāṃ yugapadbhāvināmupacaritatvaprasagāt vibhudravyāṇāṃ sarvagatatvam apy u
pacaritaṃ syāt paramāṇoś caparamāṇvaṃtarasaṃyogasya pāramārthikāsiddherdvyaṇukādikāryadravyam apāramārthi
kam āsajyeta kāraṇasyocaritatve kāryasyānupacaritatvāyogād iti kecit pracakṣyate te 'pisyādvādima
tam aṃdhasarpavilapraveśanyāyenānusaraṃto 'pi neśvarasyanimittakāraṇatvaṃ tanvādikāryotpattau samarthayitu
m īśate tathāpi tadanvayavyatirekānuvidhānasya sādhayitumaśakyatvād ātmāṃtarānvayavyatirekānuvidhāna
vat yathaiva hy ātmāṃtarāṇi tanvādikāryotpattau nanimittakāraṇāni teṣu satsu bhāvād anvayasiddhāv api
tacchūnye ca deśe kvacid api tanvādikāryānutpattervyatirekasiddhāv api ca tatheśvare satyeva tanvādikā
ryotpattes tacchūnye pradeśe kvacid api tadanutpattestacchūnyasya pradeśasyaivābhāvād anyayavyatirekasiddhāvapīśva
ro nimittakāraṇaṃ mā bhūt sarvathā viśeṣābhāvāt syān mataṃmaheśvarasya buddhimattvāt samastakārakapari
jñānayogāt tatprayoktṛtvalakṣaṇaṃ nimittakāraṇatvaṃtanvādikāryotpattau vyavatiṣṭhate na punar ātmāṃtarāṇām a
jñatvāt tallakṣaṇanimittakāraṇatvāghaṭanād iti tad api nasamīcīnaṃ sarvajñasya samastakārakaprayoktṛtvā
siddheḥ yogyaṃtaravat na hi yogyaṃtarāṇāṃ sarvajñatve 'pisamastakārakaprayoktṛtvam iṣyate nanu teṣāṃ
samastapadārthajñānasyāṃtyasya yogābhyāsaviśeṣajanmanaḥsadbhāve sakalamithyājñānadoṣapravṛttijanmaduḥkha
parikṣayāt paramaniḥśreyasasiddheḥsamastakārakaprayoktṛtvāsiddhiḥ na punar īśvarasya tasyasadā muktatvāt
sadaiveśvaratvāc ca saṃsārimuktavilakṣaṇatvāt na hisaṃsārivadajño maheśvaraḥ pratijñāyate nāpi muktavat
samastajñānaiśvaryarahita iti tasyaivaṃsamastakārakaprayoktṛtvalakṣaṇaṃ nimittakāraṇatvaṃkāyādikāryotpattau
saṃbhāvyata iti kecit te 'pi na vicāracaturacetasaḥ kāyādikāryasya maheśvarābhāve kvacid abhā
vāsiddher vyatirekāsaṃbhavasya pratipāditatvāt niścitānvayasyāpy abhāvāt nanu ca yatra yadā yathā
maheśvarasisṛkṣā saṃbhavati tatra tadā tathā kāyādikāryamutpadyate anyatrānyadā'nyathā tadabhāvān no
tpadyata ity anvayavyatirekau maheśvarasisṛkṣāyāḥkāyādikāryam anuvidhatte kuṃbhādikāryavat kulālādi
sisṛkṣāyāḥ tato nānvayavyatirekayor vyāpakayor anupalaṃbho'sti yato vyāpakānulaṃbhaḥ pakṣasya bādhakaḥ
syād iti cen na tasyā maheśvarasisṛkṣāyāḥkāyādikāryotpattau nityānityatvavikalpadvaye 'pi nimitta
kāraṇatvanirākaraṇāt tadanvayavyatirekānuvidhānasyāsiddhervyāpakānupalaṃbhaḥ prasiddha eva pakṣasya
bādhaka ity anumānabādhitapakṣatvāt kālatyayāpadiṣṭahetutvācca na buddhimannimittatvasādhanaṃ sādhīyaḥ
siddhaṃ yato 'nupāyāsiddhaḥ sarvajño 'nādiḥ karmabhiraspṛṣṭaḥ sarvadā siddhyed iti sūktaṃ tasyānupāyasiddhasya
sarvathā'nupapattita iti yo
'
py āhamokṣamārgapraṇītir anādisiddhasarvajñam aṃtareṇanopapadyate sopāyasiddhasya
sarvajñasyānavasthānāt mokṣamārgapraṇīter asaṃbhavātavasthāne vā tasya samutpannatattvajñānasyāpi sākṣā
n na tattvajñānaṃ mokṣasya kāraṇaṃ tadbhāvabhāvitvābhāvāttatvajñānāt pūrvaṃ mokṣamārgasya praṇayena tadupadeśasya
prāmāṇyāyogād atattvajñavacanād rathyāpuruṣavacanavat nāpiprādur bhūtasākṣāttattvajñānasyāpi paramavairā
gyotpatteḥ pūrvamavasthānasaṃbhavān mokṣamārgapraṇītir yuktā sākṣāt sakalatattvajñānasyaiva paramavairāgyasvabhāva
tvāt etenasamyagdarśanajñānacāritraprakarṣaparyaṃtaprāptauniḥśreyasam iti vadato 'pi na mokṣamārga
praṇayanasiddhir iti pratipāditaṃ boddhaṃ kevalajñānotpattau kṣāyikasamyagdarśanasya kṣāyikacāritrasya
ca paramaprakarṣapariprāptasya sadbhāvāt samyagdarśanāditrayaprakarṣaparyaṃtaprāptau paramamuktiprasaṃgād avasthānā
yogān mokṣamārgopadeśāsaṃbhavāt tadāpy avasthāne sarvajñasyana tāvanmātrakāraṇatvaṃ mokṣasya syāt
tadbhāvabhāvitvābhāvād eva jñānamātravad iti tan matam apyanūdya vicārayann āha
yasmād anādisiddhāt sarvajñān mokṣamārgapraṇītiḥsādisarvajñān mokṣamārgapraṇayanāsaṃbhavabhayād abhyanu
jñāyate so 'śarīro vā syāt saśarīro vā gatyaṃtarābhāvāt na tāvad aśarīro mokṣamārgasya praṇetā
saṃbhavati tad anyamuktavad vākpravṛtter ayogāt nāpisaśarīraḥ sakarmakatvaprasaṃgād ajñaprāṇivat tato
na anādisiddhasya sarvajñasya mokṣamārgapraṇītiḥ parīkṣāṃsahate yato 'sau vyavasthāpyate nanu cāśarīratva
saśarīratvayor mokṣamārgapraṇītiṃ pratyanaṃgatvāttattvajñānecchāprayatnanimittatvāt tasyāḥ kāyādikāryotpādana
vat tanmātranibaṃdhanatvopalabdheḥ kāryotpādanasya tathāhi kuṃbhakāraḥ kuṃbhādikāryaṃ kurvan na saśarī
ratvena kurvīta sarvasya saśarīrasya kūviṃdāder apikuṃbhādikaraṇaprasaṃgāt nāpy aśarīratvena kaścit kuṃbhādi
kāryaṃ kurute muktasya tatkaraṇaprasaṃgāt kiṃ tarhikuṃbhādikāryotpādanajñānecchāprayatnaiḥ kuṃbhakāraḥ
kuṃbhādikāryaṃ kurvann upalabhyate tadanyatamāpāye 'pitadanupapatteḥ jñānāpāye kasyacid icchato 'pi kāryo
tpādanādarśanāt kāryotpādanecchāpāye ca jñānavato 'pitadanupalabdheḥ patra prayatnāpāye ca kāryo
tpādanajñānecchāvato 'pi tadasaṃbhavāt jñānāditrayasadbhāve ca kāryotpattidarśanāttattvajñānecchā
prayatne nibaṃdhanam eva kāryakaraṇam anumaṃtavyaṃ tadasti ca maheśvarajñānecchāprayatnatrayaṃ tato 'saumokṣamārga
praṇayanaṃ kāyādikāryavat karoty eva virodhābhāvād itikaścit so 'pi na yuktavādī vicārāsahatvāt
sadā karmabhir aspṛṣṭasya kvacid icchāprayatnayor ayogāt tadāha
na hi kuṃbhakārasyecchāprayatnau kuṃbhādyutpattauniḥkarmaṇaḥpratītau sakarmaṇa eva tasya tatprasiddheḥ
yadi punaḥ saṃsāriṇaḥ kuṃbhakārasya karmanimittecchā siddhāsadāmuktasya tu karmāṃbhāve 'pīcchāśaktiḥ
saṃbhavati sopāyamuktasyecchāpāyāt na ca tadvadīśvarasyatadasaṃbhava iti mataṃ tadā sā maheśvarecchāśakti
r abhivyaktānābhivyaktā vā na tāvad abhivyaktātadābhivyaṃjakābhāvāt tajjñānam eva tadabhivyaṃjakam iti
cet na tasya śaśvatsadbhāvād īśvarasyasadecchābhivyaktiprasaṃgāt na caivaṃ tasyāḥ kādācitkatvāt
anyathā varṣaśatāṃte varṣaśatāṃte maheśvarecchotpadyate itisiddhāṃtāvirodhāt yadi punas tanvādyupabhoktṛ
prāṇigaṇādṛṣṭaṃ tadabhivyaṃjakam iti matiḥ tadā tadadṛṣṭamīśvarecchānimittakam anyanimittakaṃ vā prathama
pakṣe parasparāśrayadoṣaḥ satyām īśvarecchābhivyaktauprāṇināmadṛṣṭaṃ sati ca tadadṛṣṭhe maheśvarecchābhivyakti
r iti syān mataṃ prāṇinām adṛṣṭaṃ pūrveśvarecchānimittakaṃtadabhivyaktiś ca tatpūrvaprāṇyadṛṣṭanimittāt tad a
pi tadadṛṣṭaṃ pūrveśvarecchānimittakām ity anādir iyaṃkāryakāraṇabhāvena prāṇigaṇādṛṣṭeśvarecchābhivyaktyoḥ
saṃtatiḥ tato na parasparāśrayadoṣo bījāṃkurasaṃtativad iti tad anupapannaṃ ekānekaprāṇyadṛṣṭanimitta
tvavikalpadvayānatikramāt sā hīśvarecchābhivyaktir yadyekaprāṇyadṛṣṭinimittā tadā tadbhogyakāyādi
kāryotpattāv eva nimittaṃ syāt nasakalaprāṇyubhogyakāyādikāryotpattau tathā casakṛdanekaprāṇyupa
bhogya kāyādikāryopalabdhir na syāt yadi punaranekaprāṇyadṛṣṭanimittā tadā tasyā nānāsvabhāvaprasaṃgo
nānākāyādikāryakaraṇāt na hyekaprāṇyupabhogyakāyādinimittenaikenasvabhāveneśvarecchābhivyaktā
nānāprāṇyupabhogyakāyādikāryakaraṇā samarthā atiprasaṃgāt yadi punas tādṛśa evaikasvabhāvo nānā
prāṇyadṛṣṭanimitto yena nānāprāṇyupabhogyakāyādikāryāṇāṃnānāprakārāṇām īśvarecchā nimittakāraṇaṃ
bhavatīti mataṃ tadā na kiṃcid anekasvabhāvaṃ vastusiddhyeta vicitrakāryakaraṇaikasvabhāvād eva bhāvād vicitra
kāryotpattighaṭanāt tathā ca ghaṭādir apirūparasagaṃdhasparśādyanekasvabhāvābhāve 'pi rūpādijñānamanekaṃ
kāryaṃ kurvīta śakyaṃ hi vaktuṃ tādṛgekasvabhāvo ghaṭāderyena cakṣurādyanekasāmagrī sannidhānād anekarūpādijñā
najanananimittaṃ bhaved iti kutaḥ padārthanānātvavyavasthā pratyayanānātvasyāpi padārthaikatve 'pi bhāvā
virodhāt na hi dravyam ekaḥ padārthaḥnānāguṇādipratyayaviśeṣajananaikasvābhāvo virudhyate yadi
punaḥ pratyayaviśeṣādikāryabhedāddravyaguṇādipadārthanānātva vyavasthāpyate tadāmaheśvarecchāyāḥ sakṛ
d anekaprāṇyupabhogayogyakāyādikāryanānātvānnānāsvabhāvatvaṃ katham iva na sidhyeta yadi punarīśva
recchāyā nānāsahakāriṇa eva nānāsvabhāvās tadvyatirekeṇabhāvasya svabhāvāyogād iti mataṃ tadā
svabhāvatadvator bhedaikāṃtābhyupagamaḥ syāt tasmiṃś casvabhāva tadbhāvavirodhaḥ sahyaviṃdhyavad āpanīpadyeta pratyā
sattiviśeṣān naivam iti cet kaḥ punar asaupratyāsattiviśeṣaḥ samavāyināṃ sahakāriṇāṃ samavāyo'samavā
yināṃ kāryaikārthasamavāyaḥ kāryakāraṇaikārthasamavāyo vānimittakāraṇānāṃ tu kāryotpattāv apekṣā kartṛ
samavāyinī karmasamavāyinī vā'pekṣamāṇatā pratyāsattir iticet īśvarodikkālākāśādīni ca sarva
kāryāṇām utpādakakāraṇasvabhāvatvaṃ pratipadyeran tasyateṣāṃ ca tadutpattau nimittakāraṇatvāt tathā
sakalaprāṇyadṛṣṭānāṃ kāryādikāryasamavāyyasamavāyikāraṇānāṃca maheśvarasvabhāvatvaṃ durnivāraṃ kāyā
dikāryyotpattau tatsahakāritvasiddher itisarvamasamaṃjasamāsajyeta nānāsvabhāvaikeśvaratattvasiddheḥtathā ca
paramabramheśvara iti nāmamātraṃ bhidyeta paramabrahmaṇaevaikasya nānāsvabhāvasya vyavasthiteḥ syān mataṃ katha
m ekaṃ brahma nānāsvabhāvāyogi bhāvāṃtarābhāve bhavet bhāvāṃtarāṇām eva pratyāsattiviśiṣṭānāṃ svabhāvatvād iti
tad apy apeśalaṃ bhāvāṃtarāṇāṃ svabhāvatve kasyacid ekenasvabhāvena pratyāsattiviśeṣeṇa pratijñāyamāne nānā
tvavirodhāt pratyāsattiviśeṣair nānāsvabhāvais teṣāṃsvabhāvatvān nānātve te 'pi pratyāsattiviśeṣāḥ svabhā
vās tadvato 'paraiḥ pratyāsattiviśeṣākhyaiḥ svabhāvairbhaveyur ity anavasthāprasaṃgāt sudūram api gatvā svabhāvavataḥ
svabhāvānāṃ svabhāvāṃtaranirapekṣatve prathame 'pi svabhāvāḥsvabhāvāṃtaranirapekṣāḥ prasajyeran tathā ca
sarve sarvasya svabhāvā iti svabhāvasaṃkaraprasaṃgaḥ taṃparijihīrṣatā na svabhāvatadvator bhedaikāṃto 'bhyupaṃgatavyaḥ
tadabhedaikāṃte ca svabhāvānāṃ tadvati sarvātmanānupraveśāttad evaikaṃ tattvaṃ paramabrahmeti nigadyamānaṃ na pramāṇa
viruddhaṃ syāt tad apy anicchatā svabhāvatadvatoḥ kathaṃcittādātmyam eṣitavyaṃ tathā ceśvarecchāyāḥ nānā
svabhāvāḥ kathaṃcit tādātmyam anubhavaṃto 'nekāṃtātmikāmīśvarecchāṃ sādhayeyuḥ tām apy anicchataikasvabhāve
śvarecchā pratipattavyā sācaikena prāṇyadṛṣṭenābhivyaktāṃtadekaprāṇyupabhogayogyam eva kāyādikāryaṃ kuryāt
tato na sakṛd anekakāyādikāryotpattir iti naprāṇyadṛṣṭanimitteśvarecchā'bhivyaktiḥ sidhyet etena
padārthāṃtaranimittā'pīśvarecchā'bhivyaktir apāstā syān mataṃ maheśvarecchā'nabhivyaktaiva kāryajanmani
nimittaṃ karmanibaṃdhanāyā evecchāyāḥ kvacid abhivyaktāyānimitvadarśanāt tadicchāyāḥ karmanimittatvā
bhāvād iti tad apy asaṃbaddhaṃ kasyāścid icchāyāḥsarvathā'nabhivyaktāyāḥ kvacit kārye kriyāhetutvāsiddher ajña
jaṃtuvat karmābhāve cecchāyāḥ sarvathā'nupapatteḥ tathāhi vivādādhyāsitaḥ puruṣaviśeṣo necchāvān
niḥkarmatvāt yo yo niḥkarmā sa sa necchāvān yathāmuktātmāniḥkarmācāyaṃ tasmān necchāvān iti
neśvarasyecchāsaṃbhavaḥ tadabhāve ca na prayatnaḥ syāttasyecchāpūrvakatvāt tadabhāve bhāvāvirodhāt iti
buddhīcchāprayatnamātrādīśvaro nimittaṃ kāyādikāryotpattaukuṃbhādyutpattau kuṃbhakāravad iti va vyavatiṣṭhate
syād ākūtaṃ te vivādāpannaḥ puruṣaviśeṣaḥ prakṛṣṭajñānayogīsadaivaiśvaryayogitvāt yas tu na prakṛṣṭajñānayogī
nāsau sadaivaiśvaryayogī yathā saṃsārī muktaś casadaivaiśvaryayogī ca bhagavān tasmāt prakṛṣṭajñānayogī
siddhaḥ sa ca prāṇināṃ bhogabhūtaye kāyādikāryotpattausisṛkṣāvān prakṛṣṭajñānayogitvāt yas tu na
tathā sa na prakṛṣṭajñānayogī yathā saṃsārī muktaśca prakṛṣṭajñānayogīcāyaṃ tasmāt tatheti tasyecchā
vatvasiddhiḥ tathā ca prayatnavān asau sisṛkṣāvatvāt yoyatra sisṛkṣāvān sa tatra prayatnavān dṛṣṭaḥ
yathā ghaṭotpattau kulālaḥ sisṛkṣāvāṃś catanukaraṇabhuvanādau bhagavān tasmāt prayatnavān itijñānecchā
prayatnatvasiddheḥ niḥkarmaṇo 'pi sadāśivasyāśarīrasyāpitanvādikāryotpattau nimittakāraṇatvasiddhe
r mokṣamārgapraṇītāv api tatkāraṇatvasiddhiḥ bādhakābhāvāditi tad etad apy asamaṃjasaṃ sarvathā niḥkarmaṇaḥ
kasyacid aiśvaryavirodhāt tathā hi vivādādhyāsitaḥ puruṣonaiśvaryayogī niḥkarmakatvāt yo yo niḥkarmā
sa sa naiśvaryayogī yathā muktātmā niḥkarmācāyaṃ tasmānnaiśvaryayogī nanv enomalair evāspṛṣṭatvād anādi
yogajadharmeṇa yogādīśvarasya niḥkarmatvam asiddhām iti cetna tarhi sadāmukto 'sau dharmādharmakṣayād eva mukti
prasiddheḥ śaśvatkleśakarmavipākāśayair aparāmṛṣṭatvādanādiyogajadharmasaṃbaṃdhe 'pi jīvan mukter avirodha eva
vairāgyeśvaryajñānasaṃbaṃdhe 'pi tadavirodhavad iti cettarhi paramārthato muktāmuktasvabhāvatā maheśvarasyābhyupa
gatā syāt tathācānekāṃtasiddhir durnnivārā etenānādibuddhimān nimittatvayogād īsvarasya dharmajñāna
vairāgyaiśvaryayogāt śaśvatkleśakarmavipākāśayairaparāmṛṣṭatvāc ca sadaivaṃ muktatvaṃ sadaiveśvaratvaṃbruvāṇo naikāṃ
tam abhyanujānātīti niveditaṃ pratipattavyaṃ kathaṃcinmuktatvasya kathaṃcid amuktatvasya ca prasiddheḥ tato
'nekāṃtātmakatvaprasaṃgaparijihīrṣuṇā sarvathā muktaeveśvaraḥ pravaktavyaḥ tathā ca sarvathā niḥkarmatvaṃ
tasyorarīkartavyam iti nāsiddhaṃ sādhanaṃ nāpyanaikāṃtikaṃ vipakṣe vṛttyasiddheḥ kvacid aiśvaryayogini
tridaśeśvaretyādau sarvathā niḥkarmatvasya vṛttyasiddheḥtata eva na viruddhaṃ nāpi kālātyayāpadiṣṭaṃ pakṣasya
pramāṇenābādhanāt na hi pratyakṣato 'smadādibhiraiśvaryayogī kaścin niḥkarmopalabhyate yataḥ prātyakṣabādhitaḥ
pakṣaḥ syāt nāpy anumānatas tatra sarvasyānumānasyavyāpakānupalaṃbhena bādhitapakṣasya kālātyayāpadiṣṭa
tvasādhanāt nāpy āgamatas tasyopalaṃbhas tatra tasyayuktyānanugṛhītasya prāmāṇyavirodhāt tadanugrā
hikāyā yukter asaṃbhavād eva yuktyanugṛhītasyāpi natatrāgamasya saṃbhāvanā yataḥ prāmāṇyenābādhyamānaḥ
pakṣo na siddhyet hetoś cakālātyayāpadiṣṭatvaṃ parihāro nabhavet etena sapratipakṣatvaṃ sādhanasya
nirastaṃ pratipakṣānumānasya niravadyasyasaṃbhavābhāvasādhanāt tad evam asmād anumānādaiśvaryavirahasā
dhane maheśvarasyecchāprayatnaviraho 'pi sādhitaḥ syātdharmavirahavat yathaiva hi niḥkarmatvam aiśvaryavirahaṃ
sādhayati tathecchāprayatnam api tasya tena vyāptisiddheḥ kasyacid icchāvataḥ prayatnavataś ca paramaiśvarya
yogino 'pīṃdrāder niḥkarmatvavirodhasiddheḥ jñānaśaktis tuniḥkarmaṇo 'pi kasyacin na virudhyate cetanātma
vādibhiḥ kaiścid vaiśeṣikasiddhāṃtam abhyugacchadbhirmuktātmany api cetanāyāḥ pratijñānāt cetanā ca jñāna
śaktir eva na punas tadvyatiriktā cicchaktir apariṇāminyapratisaṃkramā'darśitaviṣayā śuddhā cā'naṃtā ca
yathā kāpilair upavarṇyate tasyāḥ pramāṇavirodhāt tathā camaheśvarasya karmabhir aspṛṣṭasyāpi jñānaśaktir a
śarīrasyāpi ca muktātmana iva prasiddhā tatprasiddhau ca
na hi kaścit kasyacit kāryotpattau jñānaśaktyeva prabhurupalabdhā yatovivādādhyāsitaḥ puruṣo jñāna
śaktyaiva sarvakāryāṇyutpādayati prabhutvād ity anumānamanudāharaṇaṃ na bhavet nanu sādharmyodāharaṇābhāve
'pi vaidharmyodaharaṇasaṃbhavān nā'nudāharaṇam idam anumānaṃ tathā hi yas tu jñānaśaktyaiva na kāryam utpādayati
sa na prabhuḥ yathā saṃsārī karmaparataṃtra itivaidharmyeṇa nidarśanaṃ saṃbhavaty eveti na maṃtavyaṃ sādharmyo
dāharaṇavirahe 'nvayanirṇayābhāvād vyatirekanirṇayasyavirodhāt tathā śakrāder jñānecchāprayatnaviśeṣai
r
svakāryaṃ kurvataḥ prabhutvena vyabhicārāc ca nahīṃdrojñānaśaktyaiva svakāryaṃ kurute tasyecchāprayatnayorapi bhāvāt
nacāsya prabhutvam asiddhaṃ prabhutvasāmānyasyasakalāmaraviṣayasya svātaṃtralakṣaṇasyāpi sadbhāvāt prati
vādi prasiddham api nidarśanam anūdya nirākurvann āha
maheśvaraḥ samīhāmaṃtareṇāpi prayatnaṃ ca jñānaśaktyaivamokṣamārgapraṇayanaṃ tanvādikāryaṃ ca kurvīta mahe
śvaratvāt yathā prativādiprasiddho jineśvaraḥpravacanopadeśam iti prativādiprasiddham api nidarśanam anumā
nasya nopapadyate syādvādibhiḥ pratijñāyamānasyajineśvarasya jñānaśaktyaiva pravacanalakṣaṇakāryakāraṇāsiddheḥ
saty eva tīrthakaratvanāmapuṇyātiśayedarśanaviśuddhyādibhāvanāviśeṣanibaṃdhanesamutpannakevalajñānasyodaya
prāpte pravacanākhyatīrthakaraṇaprasiddheḥ prakṣīṇāśeṣakarmaṇaḥ siddhasya vākpravṛtter asaṃbhavāttīrthaṃ karatvanāmapu
ṇyātiśayāpāye kevalino 'pi vākprasiddhyasaṃbhavavat itidharmaviśeṣaviśiṣṭa evottamasaṃhananaśarīraḥ
kevalī pravacanākhyatīrthasya kartā prasiddha iti kathamasau nidarśanaṃ maheśvarasyāpi
yasya hi dharmaviśeṣo yogaviśeṣaś ca maharṣiyoginaḥprasiddhaḥ tasya deho 'py uttama evāyogijana
dehādviśiṣṭaḥ prasiddhas tathā maheśvarasyāpidehenottamena bhavitavyaṃ tam aṃtareṇa dharmaviśeṣasyayogaviśeṣasya
vā'nupapattir aiśvaryāyogād vairāgyāyogavat kutojagannimittakaraṇatvaṃ siddhayaṃdajñajaṃtuvan muktātmavac ca
matāṃtaram āśaṃkya nirākurvann āha
kasyacid duṣṭasya nigrahaṃ śiṣṭasya cānugrahaṃkarātīśvaraḥ prabhutvāt lokaprasiddhaprabhuvat na caivaṃ
nānaiśvarasiddhiḥ nānāprabhūṇāmekamahāprabhutaṃtratvadarśanāt tathā hi vivādādhyāsitānānāprabhava eka
mahāprabhutaṃtrā eva nānāprabhutvāt ye ye nānāprabhavas tete atraikamahāprabhutaṃtrā dṛṣṭāḥ yathā sāmaṃta
māṃḍalikādaya ekacakravartitaṃtrāḥ prabhavaś caitenānācakravartīṃdrādayaḥ tasmād ekamahāprabhutaṃtrā eva yo'sau
mahāprabhuḥ sa maheśvara ity ekeśvarasiddhiḥ sa casvadehanirmāṇakaro 'nyadehināṃ nigrahānugrahakaratvāt yo
yo 'nyadehināṃ nigrahānugrahakaraḥ sa svadeha nirmāṇakarodṛṣṭo yathā rājā tathā cāyam anyadehināṃ nigra
hānugrahakaraḥ tasmāt svadehanirmāṇakara iti siddhaṃ tathāsati svaṃ dehaṃ nirmāyānyadehināṃ nigrahānugra
hau karotīśvara iti keṣāṃcit vacaḥ tac ca na parīkṣākṣamaṃmaheśvarasyāśarīrasya svadehanirmāṇānupapatteḥ tathā hi
yadi hīśvaro dehāṃtarād vinā'pi svadeham anudhyānamātrādutpādayet tadā'nyadehināṃ nigrahānugrahalakṣaṇaṃ
kāryam api prakṛtaṃ tathaiva janayed iti tajjananedehādhānam anarthakaṃ syāt yadi punar dehāṃtarād evasvadehaṃ vidadhīta
tadā tad api dehāṃtaram anyasmād dehād ity anavasthitiḥsyāt tathā cāparāparadehanirmāṇa evopakṣīṇaśaktikatvāt
na kadācit prakṛtaṃ kāryaṃ kuryād īśvaraḥ yathaiva hiprakṛtakāryajananāyāpūrvaṃ śarīram īśvaro niṣpādayatitathaiva
taccharīraniṣpādanāyāpūrvaṃ śarīrāṃtaraṃ niṣpādayed itikatham anavasthā vinivāryeta na hi keṣāṃcit prāṇināṃ
nigrahānugrahakaraṇāt pūrvaṃ śarīram īśvarasya prayujyatetato 'pi pūrvaṃ śarīrāṃtaraprasaṃgāt anādiśarīrasaṃtati
siddher aśarīratvavirodhāt na caikena nirmāṇaśarīreṇanānādigdeśavartiprāṇiviśeṣanigrahānugraha
vidhānam īśvarasya ghaṭate yato yugapan nānānirmāṇaśarīrāṇitasya na syuḥ tadabhyupagame ca tannirmāṇāya
nānāśarīrāṃtarāṇi bhaveyur ity anādinānāśarīrasaṃtatayaḥkatham īśvarasya na prasajyeran yadi punar ekena
śarīreṇa nānā svaśarīrāṇi kurvīta yugapatkrameṇa vātadaikenaiva dehena nānādigdeśavartiprāṇigaṇanigrahā
nugrahāv api tathaiva kurvīta tathā cakaṇādagajāsurādyanugrahanigrahavidhānāyolūkāditadanurūpaśarīra
nānātvakathanaṃ na yuktipathaprasthāyi syāt yadi punar nadehāṃtarād vinā svadehaṃ janayet nāpi dehāṃtarāt
svayam īśvarasya savarthā dehāvidhānād iti mataṃ tad apidūṣayann āha
yadi hīśvaro na svayaṃ svadehaṃ vidhattaṃ tadā'sautaddehaḥ kiṃ nityaḥ syād anityo vā na tāvan nityaḥ
sāvayavatvāt yat sāvayavaṃ tad anityaṃ dṛṣṭaṃ yathāghaṭādi sāvayavaś ceśvaradehas tasmān na nitya iti bādhakasa
dbhāvāt yadi punar anityaḥ tadā kāryo 'sau kutaḥ prādurbhavet maheśvaradharmaviśeṣād eveti cet tarhi sarva
prāṇināṃ śubhāśubhaśarīrādikāryaṃ taddharmādharmebhya evaprādur bhaved iti kiṃ kṛtam īśvareṇa nimittakāraṇatayā
parikalpitena tathā ca vivādāpannaṃ tanukaraṇabhuvanādikaṃbuddhimanniṃmittakaṃ kāryatvāt svāraṃbhakāvayava
sanniveśaviśiṣṭatvād acetanopādānatvād ityāder hetorīśvarasādhanāya prayuktasyeśvaradehena vyabhicāritā syāt
tasyānīśvaranimittatve 'pi kāryatvādisiddher iti tatoneśvarasiddhiḥ saṃbhāvyate sāṃprataṃ śaṃkaramatam ā
śaṃkya dūṣayann āha
na hyanīśaḥ svaśarīrasya śarīrāṃtareṇa vinā kartāprativādinaḥ siddho yam udāharaṇīkṛtyāśarīrasyā
pīśasya svaśarīranirmāṇāya sāmarthyaṃ samarthyate anavasthācāpādyamānā niṣidhyate pūrvapūrvaśarīrāpekṣa
yāpi taduttarottaraśarīrakaraṇe kiṃ tarhi kārmaṇaśarīreṇasaśarīra evānīśaḥ śarīrāṃtaram upabhogayogyaṃ
niṣpādayatīti parasya siddhāṃtaḥ tathā yadīśaḥpūrvakarmadehena svadeham uttaraṃ niṣpādayet tadā sakarmaivasyāt na
śaśvatkarmabhir aspṛṣṭaḥ siddhyet tasyānīśavadanādisaṃtānavartinā karmaśarīreṇa saṃbaṃdhasiddheḥ sakalakamarṇo 'py a
pāye svaśarīrakaraṇāyogān muktavat sarvathāniḥkarmaṇobuddhīcchād veṣaprayatnāsaṃbhavasyāpi sādhanāt
ity upasaṃhāraślokau sāṃpratam aśarīrasya sadāśivasyayair jñānam abhyupagataṃ ta eva praṣṭavyāḥ kim īśasya
jñānaṃ nityam anityaṃ ceti pakṣadvaye 'pi dūṣaṇam āha
nanu ca jñānasya maheśvarasya nityatve 'pi nākramatvaṃniranvayakṣaṇikasyaivākramatvāt kālāṃtara
deśāṃtaraprāptivirodhāt kālāpekṣasya deśāpekṣasya cakramasyāsaṃbhavāt saṃtānasyāpy avastutvāt paramā
rthataḥ kramavattvānupapatteḥ kūṭasthanityavat na hi yathāsāṃkhyāḥ kūṭasthaṃ puruṣam āmanaṃti tathā vayam īśvara
jñānaṃ manyāmahe tasya sātiśayanityatvāt kramopapatteḥniratiśayaṃ hi puruṣatattvaṃ pratisamayaṃ svarūpeṇaivā
stīti śabdajñānānupātinā vikalpena vastuśūnyena pūrvam āsīdidānīm asti paścād bhaviṣyatīti kramavad i
va lokair vyavahārapadavīmānīyata iti na paramārthataḥkramavattvaṃ tasya sāṃkhyair abhidhīyate na ca krameṇāneka
kāryakāritvaṃ tasyākartṛtvāt sadodāsīnatayā'vasthitatvāt na ca krameṇākrameṇa cārthakriyāpāye tasyā
vastutvam iti keṣāṃcid dūṣaṇam avakāśaṃ labhate vastuno'rthakriyākāritvalakṣaṇāpratiṣṭhānāt anyathodā
sīnasya kiṃcid akurvato vastutvābhāva prasaṃgāt sattāyāeva vastulakṣaṇopapatter abhāvāsyāpi vastvaṃtara
svabhāvasya puruṣatattvasya iva svasattānatikramādvastutvāvirodhāt sāmānyāder api svarūpasattvasya vastula
kṣaṇasyābhyupagamāt na kiṃcid vastu sattālakṣaṇaṃvyabhicaratīti kāpilānāṃ darśanaṃ na punar vaiśeṣikāṇāṃ
īśvarajñānasyodāsīnasya kalpanetatkalpanāvaiyarthyaprasaṃgāt kāryakāriṇaiva tenabhavitavyaṃ yac ca
kāryakāri tat sātiśayam eva yuktaṃ na caivaṃpariṇāminityatā jñānasya sāṃkhyaparikalpitapradhānavatprasajyate
tadatiśayānāṃ kramabhuvāṃ tato bhinnatvāt tadabhede'tiśayānām iveśvarajñānasyāpi nāśotpādaprasaṃgāt
īśvarajñānavad vā tadatiśayānāmanutpādavināśadharmakatvaprasaṃgāt tad evam īśvarajñānaṃkrameṇānekātiśaya
saṃpāte kramavad eva kramavataś ceśvarajñānāt kāryāṇāṃkramo na virudhyata eva sarvathāpy akramād eva hetoḥ kārya
kramavirodhasiddheḥ etena sāṃkhyaiḥ parikalpyamānasyapuruṣasya niratiśayasya sarvadodāsīnasya vaiyarthyam ā
pāditam iti boddhavyaṃ vaiśeṣikāṇām ātmādivastunonityasyāpy arthāṃtarabhūtair atiśayaiḥ sātiśayatvopagamā
t sarvadodāsīnasya kasyacid apratijñānād iti kecid ācakṣate te 'py evaṃ praṣṭavyāḥ katham īśvarasya jñānasya tato
'rthāṃtarabhūtānām atiśayānāṃ kramavattve vāstavaṃkramavattvaṃ siddhyeta teṣāṃ tatra samavāyād iti cet samānaḥ
paryanuyogaḥ katham arthāṃtarabhūtānām atiśayānāmīśvarajñāna eva samavāyo na punar anyatreti tatraivehedamiti
pratyayaviśeṣotpatter iti cet nanu sa evehedam itipratyayaviśeṣaḥ kuto 'nyatrāpi na syāt sarvathā
viśeṣābhāvāt yathaiva hi iha maheśvarajñāne'tiśayā iti tato 'rthāṃtarabhāvino 'pi pratīyaṃte tatheha
ghaṭe te 'tiśayāḥ pratīyaṃtāṃ tatraiva teṣāṃ samavāyādihedam iti pratyayaviśeṣo na punar anyatreti cet soya
m anyonyasaṃśrayaḥ satīhedam iti pratyayaviśeṣe 'tiśayānāmīśvarajñāna eva samavāyaḥ siddhyet tatraiva
teṣāṃ samavāyād ihedam iti pratyayaviśeṣo niyamyata itinaikasyāpi prasiddhiḥ bhavatu vā teṣāṃ tatra
samavāyaḥ sa tu krameṇa yugapad vā krameṇa cet kathamakramam īśvarajñānaṃ kramabhāvyanekātiśayasamavāya
krameṇa pratipadyata iti duravabodhaṃ kramavartibhiratiśayāṃtarairīśvarajñānasya kramavatvasiddher adoṣo 'yam iti
cet nanu tāny apy anyāny atiśayāṃtarāṇīśvarajñānādarthāṃtarabhūtāni kathaṃ tasya kramavat tāṃ sādhayeyur ati
prasaṃgāt teṣāṃ tatra samavāyād iti cet sa tarhitatsamavāyaḥ krameṇa yugapad vety anivṛttaḥ paryanuyogo 'nava
sthā ca yadi punar yugapad īśvarajñāne 'tiśayānāṃsamavāyas tadā tannibaṃdhano 'pi tasya kramo dūrotsārita
eva teṣām akramatvād itisātiśayasyāpīśvarajñānasyākramatvasiddhiḥ tathācākramād īśvarajñānāt kāryāṇāṃ
kramo na syād iti sūktaṃ dūṣaṇaṃ kiṃ ca tadīśvarajñānaṃpramāṇaṃ syāt phalaṃ vā pakṣadvaye 'pi doṣam ādarśayannāha
neśvarajñānaṃ nityaṃ pramāṇaṃ siddhyet tasya phalābhāvāt phalajñānasyānityasya parikalpane ca maheśva
rasya nityānityajñānadvayaparikalpanāyāṃ siddhāṃtavirodhāt phalatveveśvarajñānasya nityatvaṃ na syāt
pramāṇatas tasya samudbhavāt tato 'nudbhave tasyaphalatvavirodhān na nityam īśvarajñānam abhyupagamanīyaṃ tasyaniga
ditadoṣānuṣaṃgeṇa nirastatvāt kiṃ tarhy anityam eveśvarajñānam ity apare tanmatam anūdya nirākurvann āha
anityaṃ hīśvarajñānam īśvarabuddhikāryaṃ yadi neṣyatetadā tenaiva kāryatvādihetus tanukaraṇabhuvanāder bu
ddhimatkāraṇatve sādhye 'naikāṃtikaḥ syāt yadi punarbuddhyaṃtareṇa svabuddhim īśvaraḥ kurvīta tadā parāparabuddhi
pratīkṣāyām evopakṣīṇatvād īśvarasya prakṛtabuddheḥ karaṇaṃna syād anavasthānāt syān mataṃ prakṛtabuddheḥ karaṇe nā
'pūrvabuddhyaṃtaraṃ pratīkṣate maheśaḥ kiṃ tarhipūrvotpannāṃ buddhim āśritya prakṛtāṃ buddhiṃ kurutaṃ tām apitatpūrva
buddhim ity anādir buddhisaṃtatir īśvarasya tatonānavastheti tad apy asat tathā buddhisaṃtānasyakarmasaṃtānāpāye
'saṃbhavāt kramajanmā hi buddhiḥ parāparataddhetoradṛṣṭaviśeṣasya kramād utpadyate nānyathā yadi punaryoga
jadharmasaṃtater anāder īśvarasya sadbhāvād ayamanupālaṃbhaḥ pūrvasmāt samādhiviśeṣāddharmasyādṛṣṭaviśeṣasyotpādā
t tato buddhiviśeṣasya prādurbhāvādadṛṣṭasaṃtānanibaṃdhanāyā eva buddhisaṃtaterabhyupagamād iti mataṃ tadāpi
katham īśvarasya sakarmatā na siddhyet tatsiddhau casaśarīratā'pi katham asya na syāt tasyāṃ ca satyāṃ na
sadā muktis tasya siddhyet sadehamukteḥ sadāsiddhautaddehena ca kāryatvādeḥ sādhanasya tanvāder buddhima
tkāraṇatve sādhye katham anaikāṃtikatā parihartuṃ śakyetitasya buddhimatkāraṇatvāsaṃbhavāt saṃbhave cāna
vasthānuṣaṃgād iti prāg evoktaṃ kiṃ cedaṃ vicāryate kimīśvarajñānam avyāpi kiṃ vā vyāpīti prathamapakṣe dūṣaṇam āha
tadīśvarajñānaṃ tāvad avyāpīṣṭaṃ prādeśikatvāt sukhādivat prādeśikam īśvarajñānaṃ vibhudravyaviśeṣa
guṇatvāt yad itthaṃ tad itthaṃ yathā sukhādi tathāceśvarajñānaṃ tasmāt prādeśikam iti nāsiddhaṃ prādeśikatvaṃsādhanaṃ
na ca tatsādhanasya hetoḥ sāmānyaguṇena saṃyogādināvyabhicāro viśeṣagrahaṇāt tathāpi viśeṣaguṇena
rūpādinā'naikāṃtika iti na maṃtavyaṃ vibhudravyagrahaṇāt tathāpīṣṭaviruddhasyānityatvasya sādhanāt viru
ddho hetuḥ vibhudravyaviśeṣaguṇatvasyānityatvena vyāptatvāt yathā hīdaṃ vibhudravyaviśeṣaguṇatvaṃ prādeśikatva
m īśvarajñānasya sādhayet tadvad anityatvam apitadavyabhicārāt na hi kaścid vibhudravyaviśeṣaguṇo nityodṛṣṭa
ity api nāśaṃkanīyaṃ maheśvarasyāsmadviśiṣṭatvāttadvijñānasyāsmadvilakṣaṇatvāt na hy asmadādivijñāne yo
dharmo dṛṣṭaḥ sa maheśvaravijñāne 'py āpādayituṃ yukto'tiprasaṃgāt tasyāsmadādivijñānavat samastārthapari
cchedakatvābhāvaprasakteḥ sarvatrāsmadādibuddhyānāmevānityatvena vyāptasya vibhudravyaviśeṣaguṇatvasya
prasiddheḥ vibhudravyasya vā maheśvarasyaivābhipretatvāt tena yad uktaṃ bhavati maheśvaraviśeṣaguṇatvāt tad uktaṃ
bhavati vibhudravyaviśeṣaguṇatvād iti tatoneṣṭaviruddhasādhano hetur yato viruddhaḥ syāt na caivamudāharaṇā
nupapattir īśvarasukhāder evodāharaṇatvāt tasyāpiprādeśikatvāt sādhyavaikalyābhāvāt maheśvaraviśeṣa
guṇatvāc ca sādhanavaikalyāsaṃbhavāt tato 'smāddhetorīśvarajñānasya siddhaṃ prādeśikatvaṃ tataś cāvyāpi tadiṣṭaṃ
yadi vaiśeṣikais tadā kathaṃ sakṛt sarvatra tanvādikāryāṇāmutpattir īśvarajñānād ghaṭate tad dhi nimittakāraṇaṃ
sarvakāryotpattau sarvatrāsannihitam api katham upapadyatekālader vyāpina eva yugapan sarvatra kāryotpattau
nimittakāraṇatvaprasiddheḥ vibhor īśvarasyanimittakāraṇatvaprasiddheḥ vibhor īśvarasyanimittakāraṇatva
vacanād adoṣa iti cen na tasya yatra pradeśeṣu buddhistatraiva nimittakāraṇatvopapatter buddhiśūnye 'pi pradeśāṃtare
tasya nimittakāraṇatvena tatra kāryāṇāṃ buddhimannimittatvaṃsiddhyet tathā ca vyarthaṃ buddhimannimittatvasādhanaṃ
sarvatra kāryāṇāṃ buddhimadabhāve 'pi bhāvāpatteḥ nacaivaṃ kāryatvādayo hetavo gamakāḥ syur buddhiśūnyeśvara
pradeśavartibhir abuddhimannimittaiḥ kāryādibhir vyabhicārāt tatas teṣāṃ buddhimannimittatvāsiddheḥ syān mataṃ
pradeśavartinā'pi jñānena maheśvarasyayugapatsamastakārakaparicchedasiddheḥ sarvakāryotpattauyugapatsakalakā
rakaprayoktṛtvavyavasthiteḥ nikhilatanvādikāyāṇāṃ buddhimanninittatvopapatteḥ noktadoṣo 'nuprasajyata iti
tad apy asamyak krameṇānekatanvādikāryajanmani tasyanimittakāraṇatvāyogāt jñānaṃ hīśvarasya yady ekatra
pradeśeṃ vartamānaṃ samastakārakaśaktisākṣātkaraṇātsamastakārakaprayoktṛtvasādhanāt sarvatra paraṃparayā
kāryakārīṣyate tadā yugapatsarvakāryāṇāṃ sarvatra kiṃ nasamudbhavaḥ prasajyate yato maheśvarasya prāk paścāc ca
kāryotpattau nimittakāraṇatvābhāvo na siddhyet samarthe'pi sati nimittakāraṇe kāryānutpādavirodhāt
syān mataṃ na nimittakāraṇamātrāt tanvādikāryāṇām utpattiḥsamavāyyasamavāyinimittakāraṇāṃtarāṇām api
sadbhāve kāryotpattidarśanāt na ca sarvakāryāṇāṃyugapatsamavāyyasamavāyinimittakāraṇasadbhāvaḥ krameṇaiva
tatprasiddheḥ tataḥ kāraṇāṃtarāṇāṃ vaikalyāt tathā yugapatsarvatra kāryāṇām anutpattir iti tad api kāryāṇāṃ
neśvarajñānahetukatvaṃ sādhayet tadanvayavyatirekāsiddheḥsaty apīśvarajñāne keṣāṃcit kāryāṇāṃ kāraṇāṃtarābhāve
'nutpatteḥ kāraṇāṃtarasadbhāva evotpatteḥkāraṇāṃtarānvayavyatirekānuvidhānasyaiva siddheḥtatkāryatvasyaiva
vyavasthānāt nanu ca saty eva jñānavati maheśvaretanvādikāryāṇām utpatter anvayo 'sty eva vyatireko 'pi
viśiṣṭāvasthāpekṣayā maheśvarasya vidyata evakāryotpādanasamarthakāraṇāṃtarāsannidhānaviśiṣṭeśvare 'sati
kāryāṇām anutpatteḥ vyatirekaniścayāt sarvatrāvasthāpekṣayaivāvasthāvato 'nvayavyatirekapratīteḥ anyathā
tadasaṃpratyayāt na hy avasthāṃtare sati kāryotpattir itivaktuṃ śakyaṃ sarvāvasthāsu tasmin sati tadutpattiprasaṃ
gāt nāpy avasthāvato 'saṃbhave kārye 'syāsaṃbhavaḥ suśaktovaktuṃ tasya nityatvād abhāvānupapatteḥ dravyāvasthā
viśeṣābhāve tu tatsādhyakāryaviśeṣānutpatteḥ siddhovyatireko 'nvayavat na cāvasthāvato dravyasyānādyanaṃ
tasyotpattivināśaśūnyasyāpanhavo yuktaḥtasyābādhitānvayajñānasiddhatvāt tadapahnavesaugatamatapraveśānu
ṣaṃgāt kutaḥ syādvādinām iṣṭasiddhir iti kaścidvaiśeṣikamatam anumanyamānaḥ samābhidhatte so 'py evaṃpraṣṭavyaḥ
kim avasthāvato 'vasthā padārthāṃtarabhūtā kiṃ vā neti prathamakalpanāyāṃ katham avasthāpekṣayā'nvayavyatirekā
nuvidhānaṃ tanvādikāryāṇām īśvarānvayavyatirekānuvidhānaṃyujyate dhūmasya pāvakānvayavyatirekānuvidhāne
parvatādyanvayavyatirekānuvidhānaprasaṃgāt padārthāṃtaratvāviśeṣāt yathaiva hi parvatādeḥ pāvakasyapadārthāṃ
taratvaṃ tatheśvarātkāraṇāṃtarasannidhānasyāvasthāviśeṣasyāpi sarvathāviśeṣābhāvāt yadi punar īśvarasyā
vasthāto bhede 'pi tena saṃbaṃdhasadbhāvāttadanvayavyatirekānuvidhānaṃ kāryāṇāmīśvarānvayavyatirekānuvidhāna
m eveti manyate tadā parvatādeḥ pāvakena saṃbaṃdhātpāvakānvayavyatirekānuvidhānam api dhūmasyaparvatādyanvayavya
tirekānuvidhānam anumanyatāṃpāvakaviśiṣṭaparvatādyanvayavyatirekānukaraṇaṃdhūmasyānumanyate eva tadvadava
sthāviśiṣṭeśvarānvayavyatirekānukaraṇaṃ tanvādikāryāṇāṃyuktam anumaṃtum iti cen na parvatādivad īśvarasya
bhedaprasaṃgāt yathaiva hi pāvakaviśiṣṭaparvatāder anyaḥpāvakāviśiṣṭaparvatādiḥ siddhaḥ tadvat kāraṇāṃtara
sannidhānalakṣaṇāvasthāviśiṣṭādīśvarāt pūrvetadaviśiṣṭeśvaro 'nyaḥ kathaṃ na prasiddhyet syān maṃtadravyādya
nekaviśeṣaṇaviśiṣṭasyāpi sattāsāmānyasya yathā na bhedaḥsamavāyasya vā'nekasamavāyiviśeṣaṇa
viśiṣṭasyāpy ekatvam evatadvadanekāvasthāviśiṣṭasyāpīśvarasya na bhedaḥsiddhyet tad ekatvasyaiva pramāṇataḥ
siddher iti tad etatsvagṛhamānyaṃ sattāsāmānyasamavāyayorapi svaviśeṣaṇabhedādbhedaprasiddher vyatilaṃghayitu
m aśakteḥ tasyaikānekasvabhāvatayaivapramāṇagocaracāritvāt tad etenanānāmūrttimaddravyasaṃyogaviśiṣṭasya
vyomātmādivibhudravyasyābhedaḥ pratyākhyātaḥsvaviśeṣaṇabhedādbhedasaṃpratyayādekānekasvabhāvatvavyavasthānāt
yo 'py avyavasthāvato 'vasthāṃ padārthāṃtarabhūtāṃnānumanyate tasyāpi katham avasthābhedād avasthāvato bhedo nasyād ava
sthānāṃ vā katham abhedo na bhavet tadarthāṃtaratvābhāvāt syād ākūtaṃ avasthānām avasthāvataḥ padārthāṃtaratvā
bhāve 'pi na tadabhedaḥ tāsāṃ taddharmatvāt na ca dharmodharmiṇo 'narthāṃtaram eva dharmadharmivyavahārabhedavirodhāt
bhede tu na dharmāṇāṃ bhedāddharmiṇo bhedaḥ pratyetuṃśakyeta yato 'vasthābhedādīśvarasya bhedaḥ saṃpādyata iti
tad api svamanorathamātraṃ dharmāṇāṃ sarvathā dharmiṇo bhededharmadharmibhāvavirodhāt sahyaviṃdhyādivat nanu
dharmadharmiṇoḥ sarvathābhede 'pi nirbādhapratyayaviṣayatvātna dharmadharmibhāvavirodhaḥ sahyaviṃdhyādīnāṃ tu
nirbādhadharmadharmisaṃpratyayaviṣayatvābhāvān nadharmadharmibhāvavyavasthā na hi vayaṃ bhedam evadharmadharmivyavasthā
nibaṃdhanam abhidadhmahe yena bhede dharmadharmibhāvovirudhyate sarvathaivābheda iva pratyayaviśeṣāttadvyavasthābhidhānāt
sarvatrābādhitapratyayopāyatvād vaiśeṣikāṇāṃ tadvirodhād evavirodhasiddher iti kaścit so 'pi svadarśanānurā
gāṃdhīkṛta eva bādhakam avalokayann api nāvadhārayati dharmadharmipratyayaviśeṣasyaiva dharmadharmiṇor bhedaikāṃte'nupa
patteḥ sahyaviṃdhyādivat pratipādanāt yadi punaḥpratyāsattiviśeṣādīśvaratadavasthayor bhede 'pi dharmadharmi
saṃpratyayaviśeṣaḥ syāt na tu sahyaviṃdhyādīnāṃ tadabhāvāditi mataṃ tadā'sau pratyāsattir dharmadharmibhyāṃ bhinnā
kathaṃ ca dharmadharmiṇor iti vyapadiśyate na punaḥsahyaviṃdhyayor iti viśeṣahetur vaktavyaḥ pratyāsattyaṃtaraṃtaddhetu
r iti cet tad api yadi pratyāsattitadvadbhyo bhinnaṃ tadātadvyapadeśaniyamanivaṃdhanaṃ pratyāsattyaṃtaram abhidhānīyaṃ
tathā cānavasthānāt kutaḥ prakṛtapratyāsattiniyamavyavasthā pratyayaviśeṣād eveti cet nanu sa eva vicāryo
vartate pratyayaviśeṣaḥ kiṃ pratyāsattes tattad vadbhyāṃsarvathā bhede satīśvaratadavasthayoḥ pratyāsattir itiprādurbha
vati kiṃ vā'narthāṃtarabhāva eva kathaṃcit tādātmye vā tatra sarvathā bhedābhedayor bādhakasadbhāvāt kathaṃci
t tādātmyam anubhavator eva tathā pratyayena bhavitavyaṃtatra bādhakānudayāt nanu caikānekayoḥ kathaṃcit tā
dātmyam eva dharmadharmiṇoḥ pratyāsattiḥ syādvādibhirabhidhīyate tac ca yadi tābhyāṃ bhinnaṃ tadā na tayor vyapa
diśyate tadabhinnaṃ cet kiṃ kena vyapadeśyaṃ yadi punastābhyāṃ kathaṃcit tādātmyasyāpi paraṃ kathaṃcit tā
dātmyam iṣyate tadā prakṛtaparyanuyogāsyānivṛteḥ parāparakathaṃcit tādātmyaparikalpanāyām anavasthā syāt
saiva kathaṃcit tādātmyapakṣasya bādhiketi katham ayaṃ pakṣaḥ kṣemakaraḥ prekṣāvatām akṣūṇam ālakṣyate yadipunaḥ
kathaṃcit tādātmyaṃ dharmadharmiṇor bhinnam evābhyanujñāyatetābhyām anavasthāparijihīrṣayā'nekāṃtavādinā tadā
dharmadharmiṇor eva bhedo 'nujñāyatāṃ sudūram api gatvātasyāśrayaṇīyatvāt tadanāśrayeṇa bhedavyavahāravirodhā
d ity aparaḥ so 'py anavabodhākulitāṃtaḥ karaṇa eva kathaṃcit tādātmyaṃ hi dharmadharmiṇoḥ saṃbaṃdhaḥ sa cāvi
ṣvagbhāva eva tayor jātyaṃtaratvena saṃpratyayādvyavasthāpyate dharmadharmiṇor avi
ṣ
vagbhāva itivyavahāras tu na
saṃbaṃdhāṃtaranibaṃdhano yataḥ kathaṃcit tādātmyāṃtaraṃsaṃbaṃdhāṃtaram anavasthākāri parikalpyate tata eva kathaṃci
t tādātmyād dharmadharmiṇoḥ kathaṃcit tādātmyam itipratyayaviśeṣasya karaṇāt kathaṃcit tādātmyasya kathaṃcidbheda
svīkāratvāt kathaṃcid bhedābhedau hi kathaṃcit tādātmyaṃ tatra kathaṃcid bhedāśrayaṇād dharmadharmiṇoḥ kathaṃcit tā
dātmyam iti bhedavibhaktisadbhāvāt bhedavyavahārasiddhiḥ kathaṃcid abhedāśrayaṇāt tu dharmadharmiṇāv eva kathaṃ
cit tādātmyam ity abhedavyavahāraḥ pravartatedharmadharmivyatirekeṇa kathaṃcid bhedābhedayor abhāvātkathaṃcid bhedo hi
dharma eva kathaṃcid abhedas tu dharmy eva kathaṃcidbhedābhedau tu dharmadharmiṇāv eva evaṃ siddhau tāv eva cakathaṃcit tādā
tmyaṃ vastuno 'bhidhīyate tacchabdena vastunaḥ parāmarśāt tasya vastunaḥ ātmānau tadātmānau tayor bhāva
s tādātmyaṃ bhedābhedasvabhāvatvaṃ kathaṃcid itiviśeṣaṇena sarvathā bhedābhedayoḥ parasparanirapekṣayoḥprati
kṣepāt tatpakṣe nikṣiptadoṣaparihāraḥ parasparasāpekṣayośca parigrahāt jātyaṃtaravastuvyavasthāpanāt sarvathā
śūnyavādapratikṣepasiddhir iti kathaṃcid bhedābhedātmakaṃkathaṃcid dharmadharmyātmakaṃ kathaṃcid dravyapa
ryā
yātmakamiti
pratipādyate syādvādanyāyaniṣṭhais tathaiva tasyapratiṣṭhitatvāt sāmānyaviśeṣavan mecakajñānavac ca tatra
virodhavaiyyadhikaraṇyādidūṣaṇam anenaivāpasāritam iti kiṃ naś ciṃtayā nanv evaṃ syādvādinām api dravyasya
nityatvāt tadanvayavyatirekānuvidhānaṃ kāryāṇāṃ na syādīśvarānvayavyatirekānuvidhānavat paryāyāṇāṃ ca
kṣaṇikatvāt tadanvayavyatirekānuvidhānam api na ghaṭatenaṣṭe pūrvaparyāye svayam asaty evottarakāryasyotpatteḥ
sati cānutpatter anyathaikakṣaṇavṛttitvaprasaṃgāt sarvaparyāyāṇāṃ iti tadbhāvabhāvitvānupapāttiḥ yadi puna
r dravye saty eva kāryāṇāṃ prasṛtes tadanvayasiddhistannimittaparyāyāṇām abhāve vānutpatter vyatirekasiddhir iti
tadanvayavyatirekānuvidhānam iṣyate tadeśvarasyatadicchāvijñānayoś ca nityatve 'pi tanvādikāryāṇāṃ tadbhāva
eva bhāvāt tadanvayas tatsahakārikāraṇāvasthāpāye ca teṣāmanutpatter vyatireka iti tadanvayavyatirekānu
vidhānam iṣyatāṃ viśeṣābhāvāt tataḥ sarvakāryāṇāṃbuddhimatkāraṇatvasiddhir iti pare pratyavatiṣṭhaṃte te 'pi
na kāryakāraṇabhāvavidaḥ syādvādināṃ dravyasyaparyāyānirapekṣasya paryāyasya vā dravyanirapekṣasya dravya
paryāyayor vā parasparanirapekṣayoḥkāryakāritvānabhyupagamāt tathā pratītyabhāvātdravyaparyāyātmakasyaiva
jātyaṃtaravastunaḥ kāryakāritvena saṃpratyayātkāryakaraṇabhāvasya tathaiva prasiddheḥ vastunidravyarūpeṇānva
yapratyayaviṣaye saty eva kāryasya prādurbhāvāttannibaṃdhanaparyāyāviśeṣābhāve ca kāryāsyāprādurbhāvāttadanvaya
vyatirekānukaraṇāt kāryakāraṇabhāvo vyavatiṣṭhate na cadravyarūpeṇāpi vastuno nityatvam avadhāryate tasya
paryāyebhyo bhaṃgurebhyaḥ kathaṃcidanarthāṃtarabhāvāt kathaṃcid anityatvasiddher maheśvarasyatu vaiśeṣikaiḥ sarvathā
nityatvapratijñānāt tadanvayavyatirekānukaraṇāsaṃbhavātkāryāṇām utpatter ayogāt paryāyāṇāṃ ca dravyarūpeṇa
nityatvasiddheḥ kathaṃcin nityatvāt savarthānityatvānavadhāraṇāt viśiṣṭaparyāyasadbhāve kāryasyodayāt tadabhāve
cānudayāt kāryasya tadanvayavyatirekānukaraṇasiddheḥ niranvayakṣaṇikaparyāyāṇām eva tadaghaṭanāt tatra
kāryakāraṇabhāvāvyavasthiteḥ paryāyārthikanayaprādhānyādavirodhāt dravyārthikanayaprādhānyena tadaviro
dhavat pramāṇārpaṇayā tu dravyaparyāyātmani vastuni satikāryasya prasavanād asati vā'prasavanāt tadanvaya
vyatirekānuvidhānaṃ sakalajanasākṣikaṃ kāryakāraṇabhāvaṃvyavasthāpayet sarvathaikāṃtakalpanāyāṃ tadabhāvaṃ
vibhāvayatīti kṛtam atiprasaṃginyā kathayā maheśvarajñānasya nityasyāvyāpino 'pi sarvatrakāryakaraṇasa
marthasya sarveṣu deśeṣu sarvāsmin kāle vyatirekāprasiddheranvayasyāpi niyatasya niścetum aśaktes tanvādikāryaṃ
taddhetukaṃ kāraṇaṃtarāpekṣayāpi na sidhyaty eveti sthitaṃ kasyacin nityavyapīśvarajñānā bhyupagame 'pi
dūṣaṇam atidiśann āha
etena vyatirekābhāvānvayasaṃdehavyavasthāpakavacanenavyāpinityam īśvarajñānaṃ tanvādikāryotpatti
nimittam apākṛtaṃ veditavyaṃ tasyeśvaravat sarvagatatvenakvacid deśe nityatvena kadācit kāle vyatirekā
bhāvaniścayāt tadanvayamātrasya cātmāṃtaravan niścetumaśakteḥ tasmin sati samarthe yugapat sarvakāryāṇām utpa
ttiprasaṃgāt sarvadā kāryakramahetutvahāneḥkāladeśakṛtakramābhāvāt ' sarvathā svayaṃ kramābhāvāt '
kramavatve nityatvasarvagatatvavirodhāt pāvakādivat syānmataṃ pratiniyatadeśakālasahakārikāraṇa
kramam āpekṣya kāryakramahetutvaṃ maheśvarasya catadvijñānasyāpi na virudhyate iti tad apy aśakyapratiṣṭhaṃsaha
kārikāraṇeṣu kramavatsu satsu tanvādikāryāṇāṃ prādurbhavatāṃteṣv asatsu cānutpadyamanānāṃ tadanvayavyatire
kānuvidhānāt saddhetukatvasyaiva prasiddhermaheśvarajñānahetukatvaṃ durjpapādam āpanīpadyeta yadipunaḥ sakala
sahakārikāraṇānām anityānāṃ kramajanmanām apicetanatvābhāvāc cetanenādhiṣṭhitānāṃ kāryaniṣpādanāya
pravṛtter anutpattes turītaṃtuvemaśalākādīnāṃkuviṃdenānadhiṣṭhitānāṃ paṭotpādanāyā'pravṛttivac cetanastadadhi
ṣṭhātā sādhyate tathā hi vivādādhyāsitāni kāraṇāṃtarāṇikramavartīnyakamāṇi ca cetanādhiṣṭhitāny eva
tanvādikāryāṇi kurvaṃti svayam acetanatvāt yāni yāniacetanāni tāni tāni cetanādhiṣṭhitāny eva svakāryaṃ
kurvāṇāni dṛṣṭāni yathā turītaṃtvādīni paṭakāryaṃ svayamacetanāni ca kāraṇāṃtarāṇi tasmāc cetanādhiṣṭhi
tāny eva tanvādikāryāṇi kurvaṃti yo 'sau teṣām adhiṣṭhātā samaheśvaraḥ puruṣaviśeṣaḥ kleśakarmavipākāśayai
raparāmṛṣṭaḥ samastakārakaśaktiparijñānabhāksisṛkṣāprayatnaviśeṣavāṃś ca prabhur vibhāvyatetadviparītasya
samastakārakādhiṣṭātṛtvavirodhāt bahūnām apisamastakārakādhiṣṭhāyināṃ puruṣaviśeṣāṇāṃ pratiniyatajñānā
diśaktinām ekena mahāprabhuṇā'dhiṣṭhitānām evapravṛttighaṭanāt sāmaṃtamahāsāmaṃtamaṃḍalīkādīnām ekaṃ
cakravartyādhiṣṭhitānāṃ pravṛttivad itimaheśvarasiddhiḥ tatrācetanatvād iti hetorvatsavivṛddhinimittaṃ pravartta
mānena gokṣīreṇānaikāṃtikatvam iti na śaṃkanīyaṃ tasyāpicetanena vatsenādṛṣṭaviśeṣasahakāriṇādhiṣṭhi
tasyaiva pravṛtteḥ anyathā mṛte vatse gobhaktenaivatasya pravṛttivirodhāt na ca vatsādṛṣṭaviśeṣavaśāt pravṛ
ttāv api samāno 'yaṃ doṣa iti śakyaḥtatkṣīropabhoktṛjanādṛṣṭaviśeṣasahakāriṇāpicetanenādhiṣṭhitasya
pravṛttighaṭanāt sahakāriṇām apratiniyamāt yad api kaścid ucyate maheśvaro 'pi cetanāṃtarādhiṣṭhitaḥ pravartate
cetanatvād viśiṣṭakarmakarādivad iti tad api na satyaṃtadadhiṣṭhāpakasyaiva maheśvaratvāt yo hy aṃtyo 'dhiṣṭātā
svatantraḥ sa maheśvaras tato 'nyasyamaheśvaratvānupapattena cāṃtyo 'dhiṣṭhātā na vyavatiṣṭhatetanvādikāryāṇām u
tpattivyavasthānām abhāvaprasaṃgāt parāparamaheśvarapratīkṣāyām evopakṣīṇaśaktitvāt tatoniravadyam idaṃ
sādhanam iti kaiścit te 'pi na hetusāmarthyavedinaḥ acetanatvasya hetoḥ saṃsārijanajñāneṣu svayaṃ cetana
svabhāvāt pakṣāvyāpakatvāt nanu ca na cetanatvapratiṣedho'cetanatvaṃ kiṃ tarhi cetanāsamavāyapratiṣedhaḥ
sa ca jñāneṣv asti teṣāṃ svayaṃ cetanatvāttatrāparacetanāsamavāyābhāvāt tato 'cetanatvaṃ sādhanaṃ na
pakṣāvyāpakaṃ jñāneṣv api sadbhāvād iti na maṃtavyaṃ saṃsāryātmasu cetanāsamavāyāt cetanatvaprasiddher acetana
tvasya hetor abhāvāt pakṣāvyāpakatvasya tadavasthatvāt yadi tu saṃsāryātmanāṃ svato 'cetanatvād acetanatvasya
hetos tatra sadbhāvān napakṣāvyāpakatvam iti matiḥ tadāmaheśvarasyāpy acetanatvaprasaṃgāḥ tasyāpi svato 'cetana
tvāt tathā ca dṛṣṭādṛṣṭakāraṇāṃtaravad īśvarasyāpihetukartuś cetanāṃtarādhiṣṭhitatvaṃ sādhanīyaṃ tathācānavasthā
sudūram api gatvā kasyacit svataś cetanatvānabhyupagamāt maheśvarasya svato 'cetanasyāpi cetanāṃtarādhiṣṭhita
tvābhāve tenaiva hetor anekāṃtikatvam iti kutaḥsakalakārakāṇāṃ cetanādhiṣṭhitatvasiddhiḥ yata idaṃ śobhate
ajño jaṃtur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ īśvaraprerito gacchet svargaṃ vā śvabhram eva ceti syādākūtaṃ
cetanājñānaṃ tadādhiṣṭhitatvaṃ sakalakārakāṃtarāṇāmacetanatvena hetunā sādhyate tac ca jñānaṃ samastakārakaśa
ktiparicchedakaṃ nityaṃ guṇatvād āśrayam aṃtareṇāsaṃbhāvātsvāśrayam ātmāṃtaraṃ sādhayati sa no maheśvara iti
tad apy ayuktaṃ saṃsāryātmanāṃ jñānair api svayaṃcetanāsvabhāvair adhiṣṭhitasya śubhāśubhakarmakalāpasyatatsahakāri
kadaṃbakasya ca tanvādikāryotpattau vyāpārasiddherīśvarajñānādhiṣṭhānaparikalpanāvaiyarthyaprasaṃgāt tadanvaya
vyatirekābhyām eva tadvyavasthāpanāt atha matam etatsaṃsāryātmanāṃ vijñānāni viprakṛṣṭārthāviṣayatvān na
dharmādharmaparamāṇukālādyatīṃdriyakārakaviśeṣasākṣātkaraṇasamarthāni na ca tadasākṣātkaraṇe tataḥ prayojakatvaṃ
teṣām avatiṣṭhate tadaprayojakatve ca na tadadhiṣṭhitānāmeva dharmādīnāṃ tanvādikāryajanmanipravṛttiḥ sidhyet
tato 'tīṃdriyārthasākṣātkāriṇā jñānenādhiṣṭhitānām evasvakāryye vyāpāreṇa bhavitavyaṃ tac ca maheśvarajñāna
m iti tad apy anālocitayuktikaṃsakalātīṃdriyārthasākṣātkāriṇa eva jñānasyakārakādhiṣṭhāyakatvena
prasiddhasya dṛṣṭāṃtatayopādīyamānasyāsaṃbhavāttadadhiṣṭhitatvasādhane hetor anvayatvaprasakteḥ na hikuṃbhakārādeḥ
kuṃbhādyutpattau tatkārakasākṣātkāri jñānaṃ vidyatedaṃḍacakrādidṛṣṭakārakasaṃdohasya tena sākṣātkāraṇe 'pi
tannimittādṛṣṭaviśeṣakālāder asākṣātkaraṇāt nanuliṃgaviśeṣāt tatparicchittinimittasya laiṃgikasya
jñānasya sadbhāvāt tathā svādṛṣṭaviśeṣāḥ kuṃbhakārādayaḥkuṃbhādikāryāṇi kurvaṃti netare teṣāṃ tathāvidhādṛṣṭa
viśeṣābhāvād ity āgamajñānasyāpi tatparicchedanibaṃdhanasyasadbhāvāt siddham eva kuṃbhakārādijñānasya kuṃbhā
dikārakaparicchedakatvaṃ tatprayoktṛtvenatadadhiṣṭhānanibaṃdhanatvaṃ tatas tasyadṛṣṭāṃtatayopādānān na hetor anvayatvā
pattir iti cet tarhi sarvasaṃsāriṇāṃ yathāsvaṃtanvādikāryajanmani pratyakṣato 'numānād āgamāc catannimittadṛ
ṣṭādṛṣṭakārakaviṣayaparijñānasiddheḥ katham ajñatvaṃyenātmanaḥ sukhaduḥkhotpattau hetutvaṃ na bhavet yataś casarvasaṃ
sārīśvaraprerita eva svargaṃ vā śvabhraṃ vā gacched itisamaṃjasamālakṣyate tataḥ kim īśvaraparikalpanayā
dṛṣṭādṛṣṭakārakāṃtarāṇām eva kramākramajanmanāmanvayavyatirekānuvidhātāt kramākramajanmāni tanvādikāryāṇi
bhavaṃtu tadupabhoktṛjanasyaiva jñānavataḥtadadhiṣṭhāyakasya pramāṇopapannasya vyavasthāpanāt sāṃpratam abhyupa
gamyāpi maheśvarajñānaṃ asvasaṃviditaṃ svasaṃviditaṃ vetikalpanād vitayasaṃbhave prathamakalpanāyāṃ dūṣaṇam āha
maheśvarasya hi vijñānaṃ yadi svaṃ na vedayatesvātmani kriyāvirodhāt tadā samastakārakaśaktinikaram api
kathaṃ saṃvedayet tathā hi neśvarajñānaṃsakalakārakaśaktinikarasaṃvedakaṃ svāsaṃvedakatvāt yad yatsvāsaṃ
vedakaṃ tat tan na sakalakārakaśaktinikarasaṃvedakaṃ yathācakṣuḥ tathā ceśvarajñānaṃ tasmān na tatheti kutaḥ samastakā
rakādhiṣṭhāyakaṃ yatas tadāśrayasyeśvarasyanikhilakāryotpattau nimittakāraṇatvaṃ sidhyet asarvajñatāyāeva
tasyaiva prasiddheḥ athavā yadīśvarasya jñānaṃ svayamīśvareṇa na saṃvedyata ity asvasaṃviditam iṣyate tadā tasya
sarvajñatā na syāt svajñānapravedanābhāvāt nanu ca sarvaṃjñeyam eva jānan sarvajñaḥ kathyate na punar jñānaṃ tasyā
jñeyatvāt na ca tadajñāne jñeyaparicchittir na bhavetcakṣuraparijñāne tatparicchedyarūpāparijñānaprasaṃgāt
karaṇāparijñāne 'pi viṣayaparicchitter avirodhād ity apinānumaṃtavyaṃ sarvagrahaṇena jñānajñeyajñātṛjñāptilakṣa
ṇasya tattvacatuṣṭayasya pratijñānāt 'pramāṇaṃ pramātāprameyaṃ pramitir iti catasṛṣu caivaṃ vidhāsu tattvaṃ pari
samāpyata' iti vacanāt tadanyatamāparijñāne 'pisakalatattvaparijñanānupapatteḥ kutaḥ sarvajñateśvarasya
sidhyet jñānāṃtareṇa svajñānasyāpi vedanānnā'syāsarvajñāteti cet tarhi tad api jñānāṃtaraṃ pareṇajñānena
jñātavyam ity abhyupagamyamāne 'navasthā mahīyasī syāt sudūram apy anusṛtya kasyacid vijñānasya svārthāv abhāsana
svabhāvatve prathamasyaiva sahasrakiraṇavatsvārthāvabhāsanasvabhāvatvam urarīkriyatām alamasvasaviditajñānakalpa
nayā svārthavyavasāyātmakajñānābhyupagame ca yuṣmākaṃ tasyamaheśvarādbhede paryanuyogam āha
yadi svārthavyavasāyātmakaṃ jñānam īśvarasyābhyanujñāyatetasyāsmadādiviśiṣṭatvāt tadā tadīśvarā
d bhinnam abhyupagaṃtavyaṃ abhede siddhāṃtavirodhāt tathā cākāśāder iva kathaṃ tasyeti vyapadeśyam iti paryanu
yujmahe syān mataṃ bhinnam api vijñānaṃ maheśvarāt tasyetivyapadiśyate tatra samavāyāt nākāśāder iti nirddi
śyate tatra tasyāsamavāyād iti tad apy ayuktaṃ tābhyāmīśvarajñānābhyāṃ bhinnasya samavāyasyāpi kutaḥ prati
pattir iti paryanuyogasya tadavasthatvāt ihedam itipratyayaviśeṣād bādhakarāhitāt samavāyasya pratipattiḥ
tathāhi idam iheśvare jñānam itīhedaṃ pratyayoviśiṣṭapadārthahetukaḥ sakalabādhakarahitatve satīhedamiti pratyaya
viśeṣatvāt yo yaḥ sakalabādhakarahitatve satipratyayaviśeṣaḥ sa sa viśiṣṭapadārthahetuko dṛṣṭaḥ yathā
dravyeṣu dravyam ity anvayapratyayaviśeṣaḥsāmānyapadārthahetukaḥ sakalapadārthabādhakarahitatve satipratyayaviśeṣa
ś cehedam iti pratyayaviśeṣaḥ tasmād viśiṣṭapadārthahetukaity anumīyate yo 'sau viśiṣṭaḥ padāthas taddhetuḥ sa
samavāyaḥ padārthāṃtarasya taddhetor asaṃbhavāttaddhetukatvāyogāc ca na hīha taṃtuṣu paṭa iti pratyayastaṃtuhetukaḥ taṃtuṣu
taṃtava iti pratyayasyotpatteḥ nāpi paṭahetukaḥ paṭātpaṭaiti pratyayasyodayāt nāpi vāsanāviśeṣahetukaḥ
tasyāḥ kāraṇarahitāyāḥ saṃbhavābhāvāt pūrvaṃtathāvidhajñānasya tatkāraṇatve tad api kuto hetor iticintya
m etat pūrvatadvāsanāt iti cen na anavasthāprasaṃgāt jñānavāsanayor anādisaṃtānaparikalpanāyāṃ kuto
bahirarthasiddhir anādivāsanābalād eva nīlādipratyayānām apibhāvāt na caivaṃ vijñānasaṃtānanānātva
siddhiḥ saṃtānāṃtaragrāhiṇo vijñānasyāpisaṃtānāṃtaramaṃtareṇa vāsanāviśeṣād evatathāpratyayaprasūteḥ svapna
saṃtānāṃtarapratyayavat nānāsaṃtānānabhyupagamecaikajñānasaṃtānasiddhir api kutaḥ syāt svasaṃtānābhāve 'pi
tadgrāhiṇaḥ pratyayasya bhāvāt svasaṃtānasyāpyaniṣṭau saṃvid advaitaṃ kutaḥ sādhayet svataḥpratibhāsanāditi cen na
tathā vāsanāviśeṣād eva svataḥpratibhāsasyāpi bhāvāt śakyaṃ hi vaktuṃ svataḥpratibhāsavāsanāvaśād eva
svataḥpratibhāsaḥ saṃvedanasya na punaḥ paramārthata iti nakiṃcit pāramārthikaṃ saṃvedanaṃ sidhyet tathā ca
svarūpasya svatogatir iti riktā vācoyuktiḥ tad anenakutaścit kiṃcit paramārthataḥ sādhayatā dūṣayatā vā
sādhanajñānaṃ dūṣaṇajñānaṃ vā'bhrāṃtaṃ sālaṃbanamabhyupagaṃtavyaṃ tadvat sarvam abādhitaṃ jñānaṃ sālaṃbanamiti
katham ihedam iti pratyayasyābādhitasya nirālaṃbanatā yenavāsanāmātra hetur ayaṃ syāt nāpi nirhetukaḥ kadā
citkatvāt tato 'sya viśiṣṭaḥ padārtho heturabhyupagaṃtavya iti vaiśeṣikāḥ te 'py evaṃ praṣṭavyāḥ ko'sau
viśiṣṭaḥ padārthaḥ samavāyaḥ saṃbaṃdhamātraṃ vā na tāvatsamavāyaḥ taddhetukatve sādhye 'syehedam iti pratyayasyeha
kuṃḍe dadhīty ādinā nirastasamastabādhakena pratyayenavyabhicāritvāt tad apīhedam iti vijñānam abādhaṃ bhava
ty eva na ca samavāyahetukaṃ tasya saṃyogahetukatvāt saṃbaṃdhamātre tu tannibaṃdhane sādhye pareṣāṃ siddhasādhana
m eva syādvādināṃ sarvatrehedaṃ pratyayasyābādhitasyasaṃbaṃdhamātranibaṃdhanatvena siddhatvāt syān mataṃ vaiśeṣi
kāṇām abādhitehedaṃ pratyayāl liṃgāt sāmānyataḥ saṃbaṃdhesiddhe viśeṣaṇāvayavāvayavinor guṇaguṇinoḥ kriyā
kriyāvatoḥ sāmānyatadvator viśeṣatadvatoś ca yaḥ saṃbaṃdhaṃihedaṃ pratyayaliṃgaḥ sa samavāya eva bhaviṣyati lakṣa
ṇaviśeṣasaṃbhavāt tathā hi ayutasiddhānāmādhāryādhārabhūtānām ihedaṃ pratyayaliṃgo yaḥ saṃbaṃdhaḥsa sama
vāya iti praśastakaraḥ tatra ihedaṃ pratyayaliṃgaḥsamavāya ity ucyamāne 'ṃtarālābhāvanibaṃdhanena iha grāmevṛkṣa
iti ihedaṃ pratyayena vyabhicārāt saṃbaṃdha iti vacanaṃ saṃbaṃdho hi ihedaṃ pratyayaliṃgo yaḥ sa eva samavāya
iṣyate na cāṃtarālābhāvo grāmavṛkṣāṇāṃ saṃbaṃdha iti na tenavyabhicāraḥ tathāpi ihākāśe śakunir iti ihedaṃ
pratyayena saṃyogasaṃbaṃdhamātranibaṃdhanena vyabhicāra ityādhārādheyabhūtānām iti nigradyate na hi yathā'va
yavāvayavyādīnām ādhārādheyabhūtatvam ubhayoḥ prasiddhaṃtathā śakunyākāśayor auttarādharyāyogāt ākāśasya
sarvagatatvena śakuner upary api bhāvād adhastād iveti natatrehedaṃ pratyayena vyabhicāraḥ nanv ākāśasyātīṃdri
yatvāt tad asmadādīnām ihedaṃ pratyayasyāsaṃbhavāt kathaṃtena vyabhicāracodanā sādhīyasīti na maṃtavyaṃ
kutaścil liṃgād anumite 'py ākāśe śrutiprasiddher vākasyacid ihedam iti pratyayāvirodhāt tatra bhrāṃtena vā keṣāṃ
cid ihedam iti pratyayena vyabhicāracodanāyāḥnyāyaprāptatvāt tatparihārārtham ādhārādheyabhūtānām iti
vacanasyopapatteḥ nanv evam apīha kuṃḍe dadhītipratyayenānekāṃtastasya saṃyoganibaṃdhanatvena samavāyāhetu
tvād iti na śaṃkanīyam ayutasiddhanām iti pratipādanāt nahi yathāvayavāvayavyādayo 'yutasiddhās tathā
dadhikuṃḍādayaḥ teṣāṃ yutasiddhatvāt tarhy ayutasiddhānām eveti vaktavyam ādhārādheyabhūtānām itivacanasyā
bhāve 'pi vyabhicārābhāvād iti na cetasi vidheyaṃ vācyavācakabhāvenākāśākāśaśabdayor vyabhicā
rāt ihākāśe vācye vācaka ākāśaśabda iti ihedaṃpratyayaliṃgasyāyutasiddhasaṃbaṃdhasya vācyavācaka
bhāvaprasiddheḥ tena vyabhicāropapatter ādhārādheyabhūtānāmiti vacanasyopapatteḥ nanv ādhārādheyabhūtānām a
yutasiddhānām api saṃbaṃdhasya viṣayaviṣayibhāvasya siddheḥkutaḥ samavāyasiddhiḥ na hy ātmaniicchādīnāṃ
jñānam ayutasiddhaṃ na vabhati tathāham itijñānam ādhārādheyabhāvasyāpy atra bhāvāt na cāham itipratyayasyātmaviṣa
yasyāyutasiddhasyātmādhārasya viṣayaviṣayibhāvo 'siddha iti kutas tayoḥ samavāya eva sidhyed iti na vaktavyaṃ
ādhārādheyabhūtānām evāyutasiddhānām eveti cāvadhāraṇāt vācyavācakabhāvo hi yutasiddhānām anādhā
rādheyabhūtānāṃ ca pratīyate viṣayaviṣayibhāvavat tato'nenāvadhāritaviṣayeṇa na vyabhicāraḥ
saṃbhāvyate nanv evam ayutasiddhānām evety avadhāraṇādvyabhicārābhāvād ādhārādheyabhūtānām iti vacana
m anarthakaṃ syāt ādhārādheyabhūtānām evety avadhāraṇe satyayutasiddhānām iti vacanavat viṣayaviṣayibhāvasya
vācyavācakabhāvasya ca yutasiddhānām apyanādhāryādhārabhūtānām iva saṃbhavāt tenavyabhicārābhāvād iti ca
na mananīyaṃ ghaṭādyekadravyasamavāyināṃrūpasādīnām ayutasiddhānām eva parasparaṃ samavāyābhāvādekārthasama
vāyena saṃbaṃdhena vyabhicārāt na hy ayaṃ yutasiddhānāmapi saṃbhavati viṣayaviṣayibhāvavad vācyavācakabhāva
vad vā tato 'yutasiddhānām evety avadhāraṇe 'pivyabhicāranivṛtyartham ādhāryādhārabhūtānām iti vacanaṃ tathā
''dhāryādhārabhūtānām eveti vacane 'pyādhārādheyabhāvena saṃyogaviśeṣeṇasarvathā'nādhāryādhārabhūtānām asaṃ
bhavatāvyabhicāraḥ saṃbhāvyata eva tannivṛtyarthamayutasiddhānām eveti vacanam arthavad eveti niravadyam ayutasi
ddhatvādhāryādhārabhūtatvalakṣaṇaṃ saṃyogādibhyovyavacchedakaṃ saṃbaṃdhasyehedaṃ pratyayaliṃgenavyavasthāpitasya sama
vāyasvabhāvatvaṃ sādhayaty eva ataḥ saṃbaṃdhamātre 'pisādhye na siddhasādhanam iti vaiśeṣikāḥ saṃcakṣate
teṣām ayutasiddhānām iti vacanaṃ tāvad vicāryate kimidam ayutasiddhatvaṃ nāmaviśeṣaṇaṃ vaiśeṣikaśāstrāpekṣayā
lokāpekṣayā vā syāt ubhayathāpi na sādhv ity āha
iha taṃtuṣu paṭa ity ādir ihedaṃ pratyayaḥsamavāyasaṃbaṃdhanibaṃdhana eva nirbādhatvesatyayutasiddhehedaṃ pratya
yatvāt yas tu na samavāyasaṃbaṃdhanibaṃdhanaḥ sa naivaṃyathehasamavāyiṣu samavāya iti vādhyamānehedaṃ pratyayaḥ
iha kuṃḍe dadhīti yutasiddhehedaṃ pratyayaś ca nirbādhatvesatyayutasiddhehedaṃ pratyayaś cāyām iha taṃtuṣu paṭa ity ādiḥ tasmā
t samavāyasaṃbaṃdhanibaṃdhana iti kevalavyatirekī heturasiddhatvādidoṣarahitatvāt svasādhyā vinābhāvī sama
vāyasabaṃdhaṃ sādhayatīti parair abhidhīyate satyāmayutasiddhāv iti vacanasāmarthyāt tatredam ayutasiddhatvaṃ
yadi śāstrīyaṃ hetor viśeṣaṇaṃ tadā na sādhu pratibhāsatesamavāyinor avayavāvayavinor guṇaguṇinoḥ kriyā
kriyāvatoḥ sāmānyatadvator viśeṣatadvatoś caśāstrīyasyāyutasiddhatvasya virahāt vaiśeṣikaśāstre hiprasiddham
'apṛthagāśrayavṛttitvam ayutasiddhatvaṃ' tac ceha nāstyeva yataḥ kāraṇād dravyaṃ taṃtulakṣaṇaṃ svāvayavāṃśeṣu vartatekāryadravyaṃ
ca paṭalakṣaṇaṃ svāvayaveṣu taṃtuṣu vartata itisvāvayavādhārām ity anenāvayavāvayavinoḥpṛthagāśrayavṛttitvasiddher a
pṛthagāśrayavṛttitvam asad eveti pratipāditaṃ yataś ca guṇaḥkāryadravyāśrayo rūpādi kāryadravyaṃ tu svāvayavādhāraṃ
pratīyate tena guṇaguṇinor apṛthagāśrayavṛttitvamasaṃbhāvyamānaṃ niveditaṃ etena kriyāyāḥkāryadravyavartanāt kārya
dravyasya ca svāvavayaveṣu kriyākriyāvatorapṛthagāśrayavṛttitvābhāvaḥ kathitaḥ tathā sāmānyasyadravyatvāde
r dravyādiṣu vṛtter dravyādīnāṃ ca svāśrayeṣu sāmānyatadvatoḥ pṛthagāśrayavṛttitvaṃ khyāpitaṃtathaivāparaviśeṣasya
kāryadravyeṣu pravṛtteḥ kāryadravyāṇāṃ ca svāvayaveṣuviśeṣatadvator apṛthagāśrayavṛttitvaṃ nirastaṃ veditavyaṃ tato
na śāstrīyāyutasiddhiḥ samavāyinor asti yā tu laukikīlokaprasiddhaikabhājanavṛttiḥ sā dugdhāṃbhasor api
yutasiddhayor astīti tayāpi nāyutasiddhatvaṃ satyāsamavāyinoḥ sādhīya iti pratipattavyaṃ
nanu ca pṛthagāśrayavṛttitvaṃ yutasiddhiḥ 'pṛthagāśrayāśrayitvaṃ yutasiddhiḥ ' iti vacanāt pṛthagā
śrayasamavāyo yutasiddhir iti vadatāṃ samavāyasyavivādādhyāsitatvāl lakṣaṇāsiddhiprasaṃgāt lakṣaṇasyā
kārakatvena jñāpakatve 'pi tena siddhena bhavitavyaṃ asiddhasya vivādādhyāsitasya saṃdigdhatvāt tallakṣaṇa
tvāyogāt siddhaṃ hi kasyacid bhedakaṃ lakṣaṇam upapadyatenānyatheti lakṣyalakṣaṇabhāvavido vibhāvayaṃti
tatra yutasiddhatvam īśvarajñānayor nāsty eva maheśvarasyavibhutvān nityatvāc cānyadravyavṛttitvābhāvān maheśvarād a
nyatra tadvijñānatvasyāpravṛtteḥ pṛthagāśrayavṛtitvābhāvāt kuṃḍasya hi kuṃḍāvayaveṣu vṛttir dadhnaś ca dadhyavayaveṣv i
ti kuṃḍāvayavad adhyavayavākhyau pṛthagbhutāvāśrayau tayośca kuṃḍasya dadhnaś ca vṛttir iti pṛthagāśrayavṛtitvaṃ tayo
r abhidhīyate na caivaṃ vidhaṃ pṛthagāścayāśrayitvaṃsamavāyinoḥ saṃbhavati taṃtūnāṃ svāvayaveṣv aṃśuṣu yathāvṛttiḥ
na tathā paṭasya taṃtuvyatirikte kvacid āśraye na hy atracatvāro 'rthāḥ pratīyaṃte dvāv āśrayau pṛthagbhūtau dvau
cāśrīyaṇāv iti taṃtor eva svāvayavāpekṣayāśrayitvātpaṭāpekṣayā vāśrayatvāt trayāṇām evārthānāṃ prasiddheḥ pṛtha
gāśrayāśrayitvasya yutasiddhilakṣaṇasyābhāvād ayutasiddhatvaṃ śāstrīyaṃ samavāyinoḥ siddham eva tato 'yutasiddha
tvaviśeṣaṇaṃ sādhv evāsiddhatvābhāvāt laukikyayutasiddhatvaṃ tu pratītibādhitaṃ nābhyupagamyata evaṃtataḥ savi
śeṣaṇād dhetoḥ samavāyasiddhir iti ye 'pi samādadhatevidagdhavaiśeṣikās tāṃś ca paryanuyuṃjmahe vibhudravyaviśe
ṣāṇām ātmākāśādīnāṃ kathaṃ tu yutasiddhiḥ parikalpatebhavadbhis teṣām anyāśrayavirahāt pṛthagāśrayāśrayitvā
saṃbhavāt nityānāṃ ca pṛthaggatimatvaṃ yutasiddhir ity apina vibhudravyeṣu saṃbhavati tad dhi pṛthaggatimatvaṃ
dvidhābhidhīyate kaiścit anyatarapṛthaggatimatvaṃubhayapṛthaggatimatvaṃ ceti tatra paramāṇavibhudravyayor a
nyatarapṛthaggatimatvaṃ paramāṇor eva gatimatvāt vibhudravyasya tu niḥkriyatvena gatimatvābhā
vāt parabhāṇūnāṃ tu parasparam ubhayapṛthaggatimatvamubhayor api paramāṇvoḥ pṛthak pṛthaggatimatvasaṃbhavāt
tacaitad dvitayam api parasparaṃ vibhudravyaviśeṣāṇāṃsaṃbhavati tathaikadravyāśrayāṇāṃ guṇakarmasāmānyānāṃ capara
sparaṃ pṛthagāśrayavṛtter abhāvāt yutasiddhiḥ kathaṃ nu syāditi vitarkayaṃtu bhavaṃtaḥ teṣāṃ yutasidhdyabhāve cāyuta
siddhau satyāṃ samavāyo 'nyonyaṃ prasajyeta sa ca neṣṭaḥteṣām āśrayāśrayibhāvābhāvāt atra kecid vibhudravya
viśeṣāṇām anyonyaṃ nityasaṃyogam āsaṃcakṣate tasya kutaścid ajātatvāt na hy ayam anyatarakarmajo yathā sthāṇoḥ
śyenena vibhūnāṃ ca mūrtaiḥ nāpy ubhayakarmajo yathāmeṣayor mallayor vā na ca saṃyogajo yathā dvitaṃtuka
vīraṇayoḥ śarīrārākāśayor vā svāvayavasaṃyogapūrvako hyavayavinaḥ kenācit saṃyogaḥ prasiddhaḥ na
cākāśādīnām avayavāḥ saṃti niravayavatvāt tato natatsaṃyogapūrvakaḥ parasparaṃ saṃyogo yataḥ saṃyogajaḥ syāt
prāptis tu teṣāṃ sarvadā'stīti tallakṣaṇasaṃyogaḥ ajaevābhyupagatavyaḥ tatsiddheś ca yutasiddhis teṣāṃ pratijñā
tavyā yutasiddhānām eva saṃyogasya niścayāt nac caivaṃye ye yutasiddhās teṣāṃ sa hy ahimavadādīnām api
saṃyogaḥ prasajyate tathāvyāpter abhāvāt saṃyogena hiyutasiddhatvaṃ vyāptaṃ na yuvasiddhatvena saṃyogaḥ tato yatra
yatra saṃyogas teṣāṃ tatra tatra yutasiddhir ity anumīyatekuṃḍabadarādivat evaṃ caikadravyāśrayāṇāṃ guṇādīnāṃ
saṃyogasyāsaṃbhravān na yutasiddhiḥ tasya guṇatvenadravyāśrayatvāt tadabhāvān na yutasiddhiḥ nāpy ayutasiddhirastīti
samavāyaḥ prāpnuyāt tasyehedaṃ pratyayaliṃgatvādādhāryādhārabhūtapadārthaviṣayatvāc ca na caiteparasparam ādhāryādhā
rabhūtāḥ svāśrayeṇa dravyeṇa sahādhāryādhārabhāvāt nacaihedam iti pratyayas tatrābādhitaḥ saṃbhavati yalliṃgaḥ
saṃbaṃdhaḥ samavāyo vyavasthāpyate na hīha rase rūpaṃkarmeti cābādhitaḥ pratyayo 'sti nāpīha sāmānye karma
guṇo veti na tataḥ samavāyaḥ syāt na hi yatrayatrāyutasiddhis tatra tatra samavāya iti vyāptir asti yatrayatra
samavāyas tatra tatrāyutasiddhir iti vyāpteḥ saṃpratyayāditi sarvaṃ niravadyaṃ paroktadūṣaṇānavakāśāt iti ta evaṃ
vadataḥ śaṃkarādayo 'pi paryanuyojyāḥ kathaṃpṛthagāśrayāśrayitvaṃ yutasiddhiḥ nityānāṃ capṛthaggatimatvam iti
yutasiddher lakṣaṇadvayam avyāpi na syāt tasyavibhudravyeṣv ajasaṃyogenānumitāyāṃ yutasiddhāv abhāvāt yadipuna
r etallakṣaṇadvayavyatikrameṇa saṃyogahetur yutasiddhir itilaṇāṃtaram urarīkriyate tadā kuṃḍabadarādiṣu paramāṇvā
kāśādiṣu paramāṇuṣv ātmamanassū vibhudravyeṣu ca parasparaṃyutasiddher bhāvāl lakṣaṇasyāvyāptyativyāptvasaṃbhavadoṣa
parihāre 'pi karmāpi yutasiddhiṃ prāpnovi tasyāpi saṃyogehetutvā dadṛṣṭeśvarakālāder iveti duḥśakyātivyāptiḥ
parihartuṃ saṃyogasyaiva hetur ity avadhāraṇād adoṣo 'yamiti cen na evam api himavadviṃdhyadināṃ yutasiddheḥ saṃyo
gāhetor api prasiddher lakṣaṇasyāvyāptiprasaṅgāt hetur evasaṃyogasyety avadhāraṇād ayam api na doṣa iti cen na
evam api saṃyogahetor yutāsiddheḥ prasaṃgāt saṃyogasyaiva hetur yutasiddhir ity avadhāraṇe 'pivibhāgahetur yuta
siddhiḥ katham iva vyavasthāpyate na ca yutasiddhānāṃsaṃyoga eva vibhāgasyāpi bhāvāt saṃyogovibhā
gahetur ity api vārtaṃ tasya tadvirodhiguṇatvāttadvināśahetuṇatvāt saṃyuktaviṣayatvād vibhāgasyasaṃyogohetur iti
cen na tarhi vibhaktaviṣayatvāt saṃyogasya vibhāgo heturastu kayościt vibhaktayor apy ubhayakarmaṇo 'nyatarakarma
ṇo 'vayavasaṃyogasya cāpāye saṃyogāpāyān na vibhāgaḥsaṃyogahetur iti cet tarhi saṃyuktayor apy ubhayakarmaṇo'nya
tarakarmaṇo 'vayavavibhāgasya cāpāye vibhāgasyābhāvātsaṃyogo vibhāgasyāpi hetur mā bhūt kathaṃ ca śaśvadavi
bhaktānāṃ vibhudravyaviśeṣāṇām ajaḥ saṃyogaḥsidhyanvibhāgahetuko vyavasthāpyate tatra yutasiddhirvibhāga
hetur iti katham avasthāpyate iti cet sarvasya hetoḥkāryotpādanāniyamad iti brūmaḥ samartho hi hetuḥ svakārya
m utpādayati nāsamarthaḥ sahakārikāraṇānapekṣo 'tiprasaṃgāt tena yathā himavadvi
ṃ
dhyādīnāṃ yutasiddhi
r vidyamānāpi na saṃyogam upajanayati sahakārikāraṇasyakarmāder abhāvāt tathā vibhudravyaviśeṣāṇāṃ
śāśvatikā yutasiddhiḥ saty api na vibhāgaṃ sahakarikāraṇasyā'nyatarakarmāder abhāvād iti saṃyogahetuṃyutasiddhi
m abhyanujānaṃto vibhāgahetum api tām abhyanujānaṃtusarvathāviśeṣābhāvāt tathā ca saṃyogasyaiva hetur yutasiddhir i
ty api lakṣaṇaṃ na vyavatiṣṭhata eva lakṣaṇabhāve ca nayutasiddhiḥ nāpi yutasiddhyabhāvalakṣaṇāsyādayutasiddhi
r iti yutasiddhyayutasiddhidvitayāpāye vyāghāto duruttaraḥsyāt sarvatra saṃyogasamavāyayor abhāvāt saṃsa
rgahāne sakalārthahāniḥ syād ity ābhiprāyaḥ saṃyogāpāyetāvad ātmātaḥ karaṇasaṃyogād buddhyādiguṇotpa
ttir na bhavet tadabhāve ca ātmano vyavasthāpanopāyāpāyādātmatatvahāniḥ etena bherīdaṃḍādyākāśasaṃyogā
bhāvāc chabdasyānutpatter ākāśavyavasthāpanopāyāsatvādākāśahānir uktā sarvatrāvayavasaṃyogābhāvāt tadvi
bhāgasyāpy anupapattes tannimittasyāpi śabdasyābhāvāt etena paramāṇusaṃyogābhāvād vyaṇukādiprakrameṇā
vayavino 'nutpattes tatra parāparādipratyayāpāyāt idam ataḥpūrveṇety ādipratyayāpāyāc ca na kālo dik ca
vyavatiṣṭhata ity uktaṃ tathā samavāyāsatvesakalasamavāyinām abhāvān na manaḥparamāṇavo 'pi saṃbhāvyaṃte
iti sakaladravyapadārthahānestadāśrayaguṇakarmasāmānyaviśeṣapadārthahānir apītisakalapadārthavyāghātāt
duruttaro vaiśeṣikamatasya vyāghātaḥ syāt taṃ parijihīrṣatāyutasiddhiḥ kutaścid vyavasthāpanīyā tatra
yathaiva hi kuṃḍabadarādiṣu yutapratyaya utpadyatekuṃḍādibhyo badarādayo yutā iti tathā vibhudravyaviśeṣu
prakṛteṣu guṇaguṇiṣu kriyākriyāvatsu sāmānyatadvatsuviśeṣatadvatsu cāvayavāvayaviṣu ca yutapratyayo bhavatyeveti
vutasiddhiḥ samāgatā sarvatrāyutapratyayasyābhāvāt deśabhedābhāvāt tatra na yutapratyaya iti cen na vātā'
'tapādiṣu yutapratyayānutpattiprasaṃgāt teṣāṃsvāvayaveṣu bhinneṣu deśeṣu vṛttes tatra yutapratyaya iticet ki
m evaṃ taṃtupaṭādiṣu paṭarupādiṣu ca yutapratyayaḥpratiṣidhyate svāśrayeṣu bhinneṣu vṛtter aviśeṣāt tathā ca na
teṣām ayutasiddhiḥ tato na yutapratyayahetutvenayutasiddhir vyavatiṣṭhate tadavyavasthānāc ca kiṃ syād ityāha
tad evam ayutasiddher asaṃbhave satyām ayutasiddhāv itiviśeṣaṇaṃ tāvad asiddhavipakṣād asamavāyāt saṃyogā
der vyavacchedaṃ na sādhayet saṃyogādināvyabhicārasyābādhitehedaṃ pratyayasya hetor duḥparihāratvātkevala
m abhyupagamyāyutasiddhatvaṃ viśeṣaṇaṃ hetor anaikātikatvamucyate siddhe 'pi viśeṣaṇe sādhanasyeha samavāyiṣu
samavāya ity ayutāsiddhabādhitehedaṃ pratyena sādhanam etatvyabhicāri kathyate na hy ayam ayutasiddhabādhitehedaṃ
pratyayaḥ samavāyahetuka iti nanv abādhitatvaviśeṣaṇamasiddham iti paramatamāśaṃkyāha
iha samavāyiṣu samavāya iti samavāyasamavāyinorayutasiddhatve samavāyasya pṛthagāśrayābhāvā
t prasiddhe satīhedam iti saṃvitterabādhitatvaviśeṣaṇasyābhāvāt na tayā sādhanaṃvyabhicaret tatrāna
vasthāyā bādhikāyāḥ sadbhāvāt tathā hi samavāyiṣusamavayasya vṛttiḥ samavāyāṃtarād yadīṣyate tadā
tasyāpi samavāyāṃtarasya samavāyasamavāyiṣu svasaṃbaṃdhiṣuvṛttir aparāparasamavāyarūpaiṣitavyāṃ
tathā cāparāparasamavāyaparikalpanāyām aniṣṭhitiḥsyāttathaika eva samavāyas tatvaṃ bhāvena vyākhyātām iti
siddhāṃtasya cāniṣṭhitiḥ saivehedam iti pratyayasya bādhātato nābādhatvaṃ nāma viśeṣaṇaṃ hetor yenā'nekāṃtaḥ syād i
ti ye vaṃdati teṣāṃ viśeṣaṇaviśeṣyatvasaṃbaṃdho'pi samavāyiṣu samavāya iti pratyayān na sidhyed anavasthāyāḥ
sadbhāvāt viśeṣaṇaviśeṣyabhāvo hi samavāyasamavayināṃ parairiṣṭaḥ samavāyasya viśeṣaṇatvāt samavā
yināṃ viśeṣyatvāt anyathā samavāyapratiniyamānupapatteḥ sa ca samavāyasamavāyibhyo 'rthāṃtaram eva na
punar anarthāṃtaraṃ samavāyasyāpi samavāyibhyo'narthāṃtarāpatteḥ sa cārthāṃtarabhūtoviśeṣaṇaviśeṣyabhāvaḥ saṃbaṃdhaḥ
svasaṃbaṃdhiṣu parasmād eva viśeṣaṇaviśeṣyabhāvātpratiniyataḥ syāt nānyathā tathā cāparāparaviśe
ṣaṇaviśeṣyabhāvaparikalpanāyām anavasthā vādhā tadavasthaivatatas tayā sabādhād ihedam iti pratyayādviśeṣaṇa
viśeṣyabhāvo 'pi na sidhyed iti kutaḥsamavāyapratiniyamaḥ kvacid eva samavayiṣu pareṣāṃ syāt
yatheha samavāyiṣu samavāya itīhedaṃ pratyayād anavasthayā bādhyamānāt samavāyavadviśeṣaṇāviśe
ṣyabhāvo na sidhyed iti tathāviśeṣaṇaviśeṣyatvapratyayādapyanavasthayābādhyamānatvāviśeṣāt tato '
nenehedaṃ pratyayaṃ dūṣaṇena viśeṣaṇaviśeṣyatvapratyayo 'pidūṣita eva tenaiva ca taddūṣaṇena viśeṣaṇaviśe
ṣyatvaṃ sarvatra dūṣitam avagamyatāṃ atrānavasthāparihāraṃ pareṣām āśaṃkya nirācaṣṭe
tasya viśeṣaṇaviśeṣya bhāvasyānaṃtyāt samavāyavadekatvānabhyupagamāt nānavasthā doṣo yadi paraiḥ
kathyate prapatṝṇām ākāṃkṣākṣayato 'pi vā yatra yasyapatipattur vyavahāraparisamāpter ākāṃkṣāyaḥ syāt
tatrāparaviśveṣaṇāviśeṣyabhāvānanveṣaṇād anavasthānupapatteḥtadā samavāyādināpi parikalpitena na
kiṃcit phalam upalabhāmhe samavāyinor apiviśeṣaṇaviśeṣyabhāvasyaivābhyupagamanīyatvātsaṃyoginor api
viśeṣaṇaviśeṣya bhāvānatikramāt guṇadravyayoḥkriyādravyayoḥ dravyatvadravyayoḥ guṇatvaguṇayoḥ karma
svakarmaṇoḥ guṇatvadravyayoḥ karmatvadravyayoḥviśeṣadravyayoś ca dravyayor iva viśeṣaṇaviśeṣyatvasya
sākṣāt paraṃparayā vā pratīyamānasya bādhakābhāvāt yathaiva hi guṇidravyaṃ kriyāvaddravyaṃ dravyatvavaddravyaṃ
viśeṣavaddravyaṃ guṇatvavān guṇaḥ karmatvavat karmety atrasākṣād viśeṣaṇaviśeṣyabhāvaḥ pratibhāsate daṃḍikuṃḍa
livat tathā paraṃparayā guṇatvavat dravyam ity atra guṇasyadravyaviśeṣaṇatvāt guṇatvasya ca guṇaviśeṣaṇa
tvāt viśeṣaṇāviśeṣyabhāvo 'pi tathā karmatvavad dravyām ityatrāpi karmatvasya karmaviśeṣaṇatvāt karmaṇo
dravyaviśeṣaṇatvāt viśeṣaṇaviśeṣyabhāva eva niraṃkuśo 'stu nanu ca daṃḍapuruṣādīnām avayavā
vayavyādīnāṃ ca saṃyogaḥ samavāyaś caviśeṣaṇaviśeṣyabhāvahetuḥ saṃpratīyate tasya tadbhāvaeva bhāvād iti
na maṃtavyaṃ tadabhāve 'pi viśeṣaṇaviśeṣya bhāvasyasadbhāvāt dharmadharmivat bhāvābhāvavad vā na hi dharma
dharmiṇoḥ saṃyogaḥ tasya dravyaniṣṭhatvāt nāpi samavāyaḥparairiṣyate samavāyatadastitvayoḥ samavā
yāṃtaraprasaṃgāt tathā ca bhāvābhāvayoḥ saṃyogaḥsamavāyo vā parair iṣṭaḥ siddhāṃtavirodhāt tayo
r viśeṣaṇaṃ viśeṣyabhāvas tu tair iṣṭo duṣṭaś ceti nasaṃyogasamavāyābhyāṃ viśeṣaṇaviśeṣyabhāvo vyāptaḥ tena
tayor vyāptatvasiddhiḥ na hi viśeṣaṇāviśeṣyabhāvāsyābhāvekayościt saṃyogaḥ samavāyo vā vyavatiṣṭha
te kvacid viśeṣaṇaviśeṣyabhāvāv iva kṣāyāṃ tusaṃyogasamavāyavyavahāro na viśeṣaṇaviśeṣyabhāvasyā
vyāpakatvaṃ vyavasthāpayitum alaṃ sato 'py anarthitvādervivakṣānupapatter vyāpakatvaprasiddheḥ tataḥ saṃyogaḥ
samavāyo vā anyo vā'vinābhāvādiḥ saṃbaṃdhas tasyaivaviśeṣaṇaviśeṣyabhāvasya viśeṣos tu nanu ca
samavāyasya svataṃtratvād ekatvāc ca katham asau tadviśeṣaḥsthāpyata iti cen na samavāyasya svataṃtratve sarvathai
katve ca doṣa sadbhāvāt tathā hi
svataṃtratve hi samavāyasya ṣaṇṇāmāśritatvam anyatranityadravyebhya iti katham āśritatvaṃ svayaṃ vai
śeṣikair iṣṭhām iti taṃtrāvirodho doṣaḥ tasyāśritatvapratipādane svataṃtratvavirodhāt parāśritatvaṃhi pāra
taṃtryaṃ tena svātaṃtryaṃ kathaṃ na pratihanyate syānmataṃ paramārthataḥ samavāyasyāśritvaṃ dharmaḥ kathyate
yatas taṃtravirodhaḥ syāt kiṃtūpacārāt nimittaṃtūpacārasyasamavāyiṣu satsu samavāyajñānaṃ samavāyiśūnye
deśe samavāyajñānāsaṃbhavāt paramārthatas tasyāśritatvesvāśrayanāśāt vināśaprasaṃgāt guṇādivad iti
tad asat digādīnām apy evam āśritatvaprasaṃgāt mūrtadravyeṣu satsūpalabdhilakṣaṇaprāpteṣu digliṃgasyedam ataḥ
pūrveṇaityādipratyayasya kālaliṃgasya caparatvāparatvādipratyayasya sadbhāvātmūrtadravyāśritatvopacāraprasaṃ
gāt tathācānyatra nityadravyebhya iti vyāghātaḥnityadravyasyāpi digāder upacārād āśritatvasiddheḥ
sāmānyasyāpi paramārthato 'nāśritatvam anuṣajyatesvāśrayavināśe 'pi vināśābhāvāt samavāyavat tad idaṃ
svābhyupagamaviruddhaṃ vaiśeṣikāṇāṃ upacārato 'pisamavāyasyāśritatvaṃ svātaṃtryaṃ vā kiṃ ca samavāyo na
saṃbaṃdhaḥ sarvathā'nāśritatvāt yo yaḥ sarvathā'nāśritaḥ sasa na saṃbaṃdho yathā digādiḥ sarvathā'nā
śritaś ca samavāyaḥ tasmān na saṃbaṃdha iti ihedaṃpratyayaliṃgo yaḥ sa samavāyo na syāt ayutasiddhānā
m ādhāryādhārabhūtānām api saṃbaṃdhāṃtareṇāśritenabhavitavyaṃ saṃyogāder asaṃbhavāt samavāyasyāpy anāśritasya
saṃbaṃdhatvavirodhāt syād ākūtaṃ samavāyasya dharmiṇo'pratipattau hetor āśrayāsiddhatvaṃ pratipattau dharmi
grāhakapramāṇabādhitaḥ pakṣo hetuś ca kālātyayāpādiṣṭaḥprasajyeta samavāyo hi yataḥ pramāṇāt pratipanna
s tata evāyutasiddhasaṃbaṃdhatvaṃ pratipannam ayutasiddhānāmeva saṃbaṃdhasya samavāyavyapadeśasiddher iti tad api na
sādhīyaḥ sagavāyigrāhiṇā pramāṇenāśritasyaivasamavāyasyāviṣvagbhāvalakṣaṇasya pratipattestasyānā
śritatvābhyupagame cāsaṃbaṃdhatvasya prasaṃgena sādhanāt sādhyasādhanayor vyāpyavyāpakabhāvasiddhau parasya
vyāpyābhyupagame tannāṃtarīyakasya vyāpakābhyupagamasyapratipādanāt na hy anāśritatvamasaṃbaṃdhatvena vyāptaṃ
digādiṣv asiddhaṃ nāpy anaikāṃtikam anāśritasya kasyacitsaṃbaṃdhatvāprasiddheḥ vipakṣe vṛtyabhāvāt tata eva
na viruddhaṃ nāpi satpratipakṣaṃ tasyānāśritasyāpisaṃbaṃdhatvavyavasthāpakānumānābhāvād iti na pareṣāṃ
samavāyaḥ saṃbaṃdho'sti yataḥ pratiniyamaḥ kasyacit kvacitsamavāyini vyavasthāpyate bhavatu vā sama
vāyaḥ kim eko 'neko vā yadi sarvatraika eva samavāyo'bhyupagamyate tadā maheśvare jñānaṃ samavaiti na
punar evaṃ digādau veti katham avabudhyate iheti pratyayāditi cen na tasyeha śaṃkare jñānam iti pratyayasyaika
samavāyahetukasya khādivyavacchedena śaṃkara evajñānasamavāyasādhanāsamarthatvāt niyamakādarśanād bhe
dasya vyavasthāpayitum aśakteḥ nanu ca viśeṣaṇabheda evaniyāmakaḥ sattāvat sattā hi dravyādiviśe
ṣaṇabhedād ekāpi bhidyamānā dṛṣṭāpratiniyatadravyādisatvavyavasthāpikā dravyaṃ sat guṇaḥ sankarma
sad iti dravyādiviśeṣaṇaviśiṣṭasya satpratyayasyadravyādiviśiṣṭasattāvyavasthāpakatvāt tadvatsamavā
yiviśeṣaṇaviśiṣṭehedaṃ gatyayādviśiṣṭasamavāyiviśeṣaṇasyasamavāyasya vyavasthiteḥ samavāyo hi
yad upalakṣito viśiṣṭapratyayāt sidhyate tatpratiniyamaheturevābhidhīyata yatheha taṃtuṣu paṭa iti taṃtupaṭaviśiṣṭe
hedaṃ pratyayāt taṃtuṣv eva paṭasya samavāyo niyamyate navīraṇādiṣu nacāyaṃ viśiṣṭehedaṃpratyayaḥ sarvasya pratipattuḥ
pratiniyataviṣayaḥ samanubhūyamānaḥ paryanuyogārhaḥ kim itibhavan tatraiva pratiniyato 'nubhūyate na punar a
nyatreti tathā tasya paryanuyoge kasyacitsveṣṭatattvavyasthānupapatteḥ tadvyavasthāpakapratyayasyāpi paryanu
yogyatvānivṛtteḥ sudūram api gatvā yadi kasyācitpratyayaviśeṣasyānubhūyamānasya paryanuyogāviṣayatvāt
tatas tatvavyavasthitir abhyupagamyate tadeha śaṃkare jñānamiti viśiṣṭahedaṃpratyayāt pramāṇopapannāt tatraiva jñāna
samavāyo vyavatiṣṭhate na khādiṣu viśeṣaṇabhedātsamavāyasya bhedaprasiddher iti kecid vyutpannavaiśeṣikāḥ
samanumanyaṃto 'pi na yathārthavādinaḥ samavāyasyasarvathaikatve nānāsamavāyiviśeṣaṇatvāyaugāt
sattādṛṣṭāṃ tasyāpi sādhyatvāt nahi sarvathaikā sattākutaścit pramāṇāt siddhā nanu satpratyayāviśeṣā
d viśeṣaliṃgābhāvād ekā sattā prasiddhaiveti cen na sarvathā satpratyayāviśeṣasyāsiddhatvād viśiṣṭhaliṃgābhāvasya
ca kathaṃcit satpratyayayāviśeṣas tu kathaṃcid evaikatvaṃsattāyāḥ sādhayet yathaiva hi satsāmānyādeśāt satsa
d iti pratyayasyāviśeṣas tathā sadviśeṣādeśātsatpratyayaviśaṣo 'pi ghaṭaḥ san paṭaḥ sannityādiḥ samanu
bhūyate ghaṭādipadārtha eva tatra viśiṣṭo na satteti cenna evaṃ ghaṭādīnām api sarvathaikatvaprasaṃgāt
śakyo hi vaktuṃ ghaṭapratyayāviśeṣād ekoghaṭaḥ taddharmā evaviśiṣṭapratyayahetavo viśiṣṭā iti ghaṭasyaikatve
kvacid ghaṭasya vināśe prādurbhāve vā sarvatra vināśaḥprādurbhāvo vā syāt tathā ca parasparavyāghātaḥ
sakṛdghaṭavināśaprādurbhāvayoḥ prasajyate iti cen na sattāyā api sarvathaikatve kasyacit prāgasataḥ
sattāyāḥ saṃbaṃdhe sarvasya sakṛtsattāsaṃbaṃdhaprasaṃgāt tadasaṃbaṃdhe vā sarvasyāsaṃbaṃdha iti parasparavyāghātaḥ
sattāsaṃbaṃdhāsaṃbaṃdhayoḥ sakṛttadduḥ parihāraḥ syāt prāgasataḥ kasyacid utpādakakāraṇasannidhānād utpadyamānasya
saṃbaṃdhaḥ parasya tadabhāvāt saṃbaṃdhābhāva itiprāguktadoṣā'prasaṃge ghaṭasyāpi kvacidutpādakakāraṇabhāvād u
tpādasya dharmasya sadbhāve ghaṭena saṃbaṃdhaḥ kvacit tuvināśahetūpādānād vināśasya bhāvo ghaṭasya tenāsaṃbaṃdha
iti kutaḥ paroktadoṣaprasaṃgaḥ sarvathaikatve 'pi ghaṭasyataddharmāṇām utpādādīnāṃ svakāraṇaniyamād deśakā
lākāraniyamopapatteḥ na hy utpādādayo dharmā ghaṭādanarthāṃtarabhūtā eva sattādharmāṇām apitadanarthāṃtaratvaprasaṃ
gāt teṣāṃ tato 'rthāṃtaratve ghaṭād utpādādīnāmarthāṃtaratvaṃ pratipattavyaṃ tathā ca ta eva viśiṣṭā naghaṭa
iti kathaṃ na ghaṭaikatvam āpadyate nanu ghaṭasya nityatvekatham utpādādayo dharmā nityasyānutpādāvināśa
dharmakatvād iti cet tarhi sattāyā nityatve kathamutpadyamānair arthaiḥ saṃbaṃdhaḥ prabhajyamānaiś ceticiṃtyatāṃ
svakāraṇavaśād utpadyamānā bhajyamānāś cārthāḥśaśvadavasthitayā sattayā saṃbaṃdhyaṃte na punaḥśaśvadavasthi
tena ghaṭena svakāraṇasāmarthyād utpādādayo dharmāḥsaṃbaṃdhyaṃta iti svadarśanapakṣapātamātraṃ ghaṭasyasarvagatatve
padārthāṃtarāṇām abhāvāpatter utpādādidharmakāraṇānām apyasaṃbhavāt katham utpādādayo dharmāḥ syur iti cet
sattāyāḥ sarvagatatve 'pi prāgabhāvādīnāṃ kvacid anupapatteḥkatham utpādyamānaiḥ prabhajyamānaiś cārthaiḥ saṃbaṃdhaḥ
sidhyet prāgabhāvābhāve hi kathaṃ prāgasataḥprādurbhavataḥ sattayā saṃbaṃdhaḥ pradhvaṃsābhāvābhāve hikathaṃ
vinaśyataḥ paścād asataḥ sattāyāḥ saṃbaṃdhābhāva iti sarveduravabodhaṃ syān mataṃ sattāyāḥ svāśrayavṛttitvā
t svāśrayāpekṣayā sarvagatatvaṃ na sakalapadārthāpekṣayāsāmānyādiṣu prāgabhāvādiṣu ca tadvatyabhāvāt tatrā
bādhitasya satpratyayasyābhāvād dravyādiṣv eva tadanubhavāditi tad api svagṛhamānyaṃ ghaṭasyāpy evam abādhita
ghaṭapratyayotpattihetuṣv eva svāśrayeṣu bhāvāt nasarvapadārthavyāpitvaṃ padārthāṃtareṣughaṭapratyayotpattyahetuṣu
tadabhāvād iti vaktuṃ śakyatvāt nanv eko ghaṭaḥ kathamaṃtarālavartipaṭādyarthān parihṛtya nānāpradeśeṣu davi
ṣṭeṣu bhinneṣu vartate yugapad iti cet katham ekā sattāsāmānyaviśeṣasamavāyān prāgabhāvādīṃś ca parihṛtya
dravyādipadārthān sakalān sakṛd vyāpnotīti samānaḥparyanuyogaḥ tasyāḥ svayam amūrtatvāt kenacit pratighā
tābhāvād adoṣa iti cet tarhi ghaṭasyāpy anabhivyaktimūrteḥkenacit pratibaṃdhābhāvāt sarvagatatve ko doṣaḥ
sarvatra ghaṭapratyayaprasaṃga iti cet sattāyāḥ sarvagatatvesarvatra satpratyayaḥ kiṃ na syāt prāgabhāvādiṣu
tasyās tu tirodhānān na satpratyayahetutvam iti cetghaṭasyāpi padārthāṃtareṣutattirodhānāddhaṭapratyayahetutvaṃ mā
bhūt na caivaṃ sarvaṃ sarvatra vidyate iti vadataḥsāṃkhyasya kiṃcid viruddhaṃ bādhakābhāvāt tirodhānāvi
rbhāvābhyāṃ svapratyayāvidhānasya kvacitsvapratyayavidhānasyāvirodhāt kiṃ ca ghaṭādisāmānyasyaghaṭādi
vyaktiṣv abhivyaktasya tadaṃtarāle cānabhivyaktasyaghaṭapratyayahetutvāhetutve svayam urarīkurvāṇaḥ kathaṃ naghaṭasya
svavyaṃjakadeśe 'bhivyaktasyānyatra cānabhivyaktasyaghaṭapratyayahetutvāhetutve nābhyupagacchatīti svecchākārī
syān mataṃ nānā ghaṭaḥ sakṛdbhinnadeśatayopalabhyamānatvātpaṭakaṭamukuṭādipadārthāṃtaravad iti tarhi nānā
sattā yugapadbādhakābhāve satibhinnadeśadravyādiṣūpalabhyamānatvāt tadvad itidarśanāṃtaram āyātaṃ nyāyasya
samānatvāt na hi vibhinnadeśeṣu ghaṭapaṭādiṣuyugapatsatvopalaṃbho 'siddhaḥ saṃto 'mī ghaṭādaya iti pratī
ter abādhitatvāt vyomnānaikāṃtiko 'yaṃ hetur iti cen na tasya pratyakṣatobhinnadeśatayā'tīṃdriyasya yugapadupa
laṃbhābhāvāt pareṣāṃyugapadbhinnadeśākāśaliṃgaśabdopalaṃbhāsaṃbhavāc canānumānato 'pi bhinnadeśatayā yuga
padupalaṃbho 'sti yatas tenānaikāṃtikatvaṃ hetor abhidhīyate nānādeśākāśaliṃgaśabdānāṃ nānādeśasthapuruṣaiḥ
śravaṇād ākāśasyānumānāt yugapadbhinnadeśatayopalaṃbhasyaprasiddhāv api na tena vyabhicāraḥ sādhanasya tasya
pradeśabhedān nānātvasiddheḥ niḥpradeśasyayugapadbhinnadeśakālasakalamūrtimaddravyasaṃyogānāmanupapatter ekapara
māṇuvan na ceyaṃ sattā svataṃtraḥ padārthaḥ siddhaḥpadārthadharmatvena pratīyamānatvād asattvavat yathaiva highaṭasyā
sattvaṃ paṭasyāsattvam iti padārthadharmatayāpratīyamānatvān nāsattvaṃ svataṃtraḥ padārthaḥ tathāghaṭasya sattvaṃ paṭasya
sattvam iti padārthadharmatvenopalabhyamānatvāt sattvam apisarvathā viśeṣābhāvāt sarvatra ghaṭaḥ san paṭaḥ san iti
pratyayasyāviśeṣād ekaṃ sattvaṃ padārthadharmatve 'pīti cettarhi sarvatrāsad iti pratyayasyāviśeṣād bhāvaparataṃtratve
'py ekam asatvam abhyupagamyatāṃ prāg asat paścād asaditaratretarad asad atyaṃtam asad iti pratyayaviśeṣātprāgasattvapaścā
d asattvetaretarāsattvātyaṃtāsattvabhedasiddher naikamasatvam iti cet nanv evaṃ vināśāt pūrvaṃ sattvaṃ prāksattvaṃ
svarūpalābhād uttaraṃ sattvaṃ paścāt sattvaṃ samānajātīyayoḥkenacid rūpeṇetaretaratrasattvam itaretarasattvaṃ kālatraye
'py anādyanaṃtasya sattvam atyaṃtasattvām iti sattvabhedaḥkiṃ nānumanyate satpratyayasyāpi prākkālāditayā viśeṣa
siddher bādhakābhāvāt yathā cāsattvasya sarvathaikatvekvacit kāryotpattau prāgabhāvavināśe sarvatrābhāvavinā
śaprasaṃgāt na kiṃcit prāg asad iti sarvakāryam anādi syāt na kiṃcit paścād asad iti tadanaṃtaṃ syāt na
kvacit kiṃcid asad iti sarvaṃ sarvātmakaṃ syān na kvacidatyaṃtam asad iti sarvaṃ sarvatra sarvadā prasajyeteti bādhaka
m api tathā sattvaikatve samānam upalabhāmahe kasyacitpradhvaṃse sattvābhāve sarvatra sattvābhāvaprasaṃgāt na
kiṃcit kutaścit prāk sat paścāt sad vā nāpītaratretarat satsyāt atyaṃtasad veti sarvaśūnyatāpattir duḥśakyā
parihartuṃ tāṃ parijihīrṣatā sattvasya bhedo'bhyupagaṃtavya iti naikā sattā savarthāsidhyed asattāvattadanaṃta
paryāyatopapatteḥ syān matir eṣā te kasyacit kāryasyapradhvaṃse 'pi na sattāyāḥ pradhvaṃsas tasyānityatvāt
padārthāṃtareṣu satpratyayahetutvāt prākkālādiviśeṣaṇabhede'py abhinnatvāt sarvathā śūnyatāṃ pariharato 'pi
sattānaṃtaparyāyatānupapattir iti sāpi na sādhīyasī kasyacitkāryasyotpāde 'pi prāgabhāvasyābhāvānupa
pattiprasaṃgāt tasya nityatvāt padārthāṃtarāṇām utpatteḥpūrvaṃ prāgabhāvasya svapratyayahetoḥ sadbhāvasiddheḥ
samutpannaikakāryaviśeṣaṇatayā vināśavyavahāro 'piprāgabhāvasyāvināśino nānānutpannakāryāpekṣayā
viśeṣaṇabhede 'pi bhedāsaṃbhavād ekatvāvirodhāt na hyutpatteḥ pūrvaṃ ghaṭasya prāgabhāvaḥ paṭasya prāgabhāva
ity ādi viśeṣaṇabhede 'py abhāvo bhidyate ghaṭasya sattāpaṭasya sattety ādiviśeṣaṇabhede 'pi sattāvat nanu
prāgabhāvasya nityatve kāryotpattir na syāt tasyatatpratibaṃdhakatvāt tadapratibaṃdhakatve prāg apikāryotpatteḥ kāryasyā
nāditvaprasaṃga iti cet tarhi sattāyā nityatve kāryasyapradhvaṃso na syāt tasyās tatpratibaṃdhakatvāt
tadapratibaṃdhakatve pradhvaṃsāt prāg apipradhvaṃsaprasaṃgāt kāryasya sthitir eva na syātkāryasattā hi pradhvaṃ
sāt prāk pradhvaṃsasya pratighātiketi kāryasya sthitiḥsidhyen nānyathā yadi punar balavatpradhvaṃsakāraṇasa
nnipāte kāryasya satto na pradhvaṃsaṃ pratibadhnāti tataḥpūrvaṃ tu balavadvināśakāraṇābhāvāt pradhvaṃsaṃ pratibadhnā
ty eva tato na prāg api pradhvaṃsaprasaṃga iti mataṃ tadābalavadutpādakakāraṇopadhānāt kāryasyotpādaṃ prāgabhāvaḥ
sann api na viruṇaddhi kāryotpādanāt pūrvaṃtadutpādakāraṇābhāvāt taṃ viruṇaddhi tato na prāg apikāryotpa
ttir yena kāryasyānāditvaprasaṃga iti prāgabhāvasya sarvadāsadbhāvo manyatāṃ sattāvat tathā caika eva sarvatra
prāgabhāvo vyatiṣṭhate pradhvaṃsābhāvaś ca na prāgabhāvādarthāṃtarabhūtaḥ syāt kāryavināśaviśiṣṭasya tasyaiva
pradhvaṃsābhāva ity abhidhānāttasyaivetaretaravyāvṛttiviśiṣṭasyetaretarābhāvābhidhānavat nanu ca kāryasya
vināśa eva pradhvaṃsābhāvo na punas tato 'nyaḥ yenavināśaviśiṣṭaḥ pradhvaṃsābhāva ity abhidhīyate nāpī
taretaravyāvṛttir itaretarābhāvād anyā yena tathāviśiṣṭasyetaretarābhāvābhidhānām iti cet tarhīdānīṃkārya
syotpāda eva prāgabhāvābhāvas tato'rthāṃtarasyāsaṃbhavāt kathaṃ tena kāryasya pratibaṃdhaḥsidhyet kāryotpādā
t prāgabhāvābhāvasyārthāṃtaratve prāg eva kāryotpādaḥ syātśaśvadabhāvābhāve śaśvatsadbhāvavat na hy anyadaivā
bhāvasyābhāvo 'nyadaiva bhāvasya sadbhāva itiabhāvābhāvasadbhāvayoḥ kālabhedo yuktaḥ sarvatrābhāvābhā
vasyaiva bhāvasadbhāvaprasiddheḥbhāvābhāvasyābhāvaprasiddhivat tathā ca kāryasadbhāva evatadabhāvābhāvaḥ
kāryābhāva eva na tadbhāvasyābhāva ity abhāvavināśavadbhāvavināśaprasiddheḥ na bhāvābhāvau parasparam atiśa
yāte yatas tayor anyatarasyaivaikatvanityatvenānātvānityatve vā vyavatiṣṭhate tadanenāsatvasyanānātvam a
nityatvaṃ ca pratijānatā sattvasyāpi tatpratijñātavyam itikathaṃcit sattaikā sad iti pratyayāviśeṣāt
kathaṃcid anekā prāksadityādi satpratyayabhedāt kathaṃcin nityā saiṃvaṃ yasattatipratyabhijñānāt kathaṃcid anityā
kālabhedāt pūrvaṃ sattā paścāt satteti satpratyayabhedāt sakalabādhakābhāvād anumaṃtavyā tatpratipakṣabhūtā'sa
ttāvat tataḥ samavāyiviśeṣaṇaviśiṣṭehedaṃ pratyayahetutvātsamavāyaḥ samavāyiviśeṣapratiniyamahetu
r dravyādiviśeṣaṇaviśiṣṭasatpratyahetutvāddravyādiviśeṣapratiniyamahetuḥ sattāvad iti viṣamaupanyāsaḥ
sattāyā nānātvasādhānāt tadvatsamavāyasya nānātvasiddheḥ so'pi hi kathaṃcid eka eva ihedaṃ prapratyayā
viśeṣāt kathaṃcid aneka eva nānāsamavāyiviśiṣṭehedaṃpratyayabhedāt kathaṃcin nitya eva pratyabhijñāya
mānatvāt kathaṃcid anitya eva kālabhedena pratīyamānatvāt na caikatrādhikaraṇe parasparam ekatvānekatve
nityatvānityatve vā viruddhe sakalabādhakarahitatve satyupalabhyamānatvāt kathaṃcit satvāsatvavat yad apy a
bhyadhāyi sattvāsattve naikatra vastuni sakṛtsaṃbhavatastayoḥ vidhipratiṣedharūpatvāt yayor vidhipratiṣedharū
patvaṃ te naikatra vastuni sakṛtsaṃbhavato yathāśītatvāśītatve vidhipratiṣedharūpe ca sattvāsattvetasmān naikatra
vastuni sakṛtsaṃbhavata iti tad apy anupapannaṃ vastunyekatrābhidheyatvānabhidheyatvābhyāṃ sakṛtsaṃbhavadbhyāṃ
vyabhicārāt kasyācit svābhidhāyakābhidhānāpekṣayāabhidheyatvam anyābhidhāyakābhidhānāpekṣayā cānabhi
dheyatvaṃ sakṛdupalabhyamānam abādhitamekatrābhidheyatvānabhidheyatvayoḥ sakṛtsaṃbhavaṃ sādhayatītyabhyanujñāne svarū
pādyapekṣayā sattvaṃ pararūpādyapekṣayā cāsatvaṃ nirbādhamanubhūyamānam ekatra vastuni satvāsatvayoḥ sakṛtsaṃbhavaṃ
kiṃ na sādhayet vidhipratiṣedharūpatvāviśeṣāt kathaṃcidupalabhyamānayor virodhānavakāśāt yenaiva svarūpeṇa
sattraṃ tenaivā satvam iti sarvathā'rpitayor evasatvāsatvayor yugapad ekatra virodhasiddheḥ kathaṃcitsatvāsatva
yor ekatra vastuni sakṛtprasiddhau ca tadvadekatvānekatvayornityatvānityatvayoś ca sakṛd ekatra nirṇayān na kiṃ
cid vipratiṣiddhaṃ samavāyasyāpi tathā pratiter abādhitatvāt sarvathaikatve maheśvara eva jñānasya samavāyā
d vṛttir na punar ākāśādisviti pratiniyamasya niyāmakamapaśyato niścayāsaṃbhavāt na cākāśādīnā
m acetanatā niyāmikā cetanātmaguṇasya jñānasya cetanātmanyeva maheśvare samavāyopapatter acetanadravyagaganā
dau tadayogāt jñānasya tadguṇatvābhāvād iti vaktu yuktaṃ śaṃbhor api svato 'cetanatvapratijñānāt svādi
bhyastasya viśeṣāsiddheḥ syād ākūtaṃ neśvaraḥ svataścetano 'cetano vā cetanasamavāyāt tu cetayitā svād
yas tu na cetanāsamavāyāc cetayitāraḥ kadācid ato 'stitebhyas tasya viśeṣa iti tad apy asat svato mahe
śvarasya svarūpānavadhāraṇān niḥsvarūpatāpatteḥ svayaṃtasyātmarūpatvān na svarūpahānir iti cen na ātmanā'py ā
tmatvayogād ātmatvena vyavahāropagamāt svato 'nātmatvādātmarūpasyāpy asiddheḥ yadi punaḥ svayaṃ nātmā
maheśo nāpy anātmā kevalam ātmatvayodātmeti mataṃ tadāsvataḥ kim asau syāt dravyam iti cen na dravya
tvayogād dravyavyavahāravacanāt sato dravyasvarūpeṇāpimaheśvarasyāvyavasthiteḥ yadi tu na svato 'sau
dravyaṃ nāpy adravyaṃ dravyatvayogād dravyam itipratipādyate tadā na svayaṃ dravyaṃ svarūpasyāpy abhāvāt kiṃsvarūpaḥ
śaṃbhur bhaved iti vaktavyaṃ sann eva svayam asāv iti cenna satvayogāt sann iti vyavahārasādhanāt svataḥ
sadrūpasyāprasiddheḥ atha na svataḥ sannacāsan satvasamavāyāt tu sann ity abhidhīyate tadā vyāghāto duru
ttaraḥ syāt satvāsatvayor anyonyavyavacchedarūpayorekatarasya pratiṣedhe 'nyatarasya vidhānaprasaṃgāt ubhaya
pratiṣedhasyāsaṃbhavāt katham evaṃ sarvathā sattvosatvayāḥsyādvādibhiḥ pratiṣedhe teṣāṃ vyaghāto na bhaved iti cen na
taiḥ kathaṃcit sattvāsattvayor vidhānāt sarvathāsattvāsattve hi kathaṃcitsattvāsattvavyavacchedenābhyupagamyete
sarvathā sattvasya kathaṃcit sattvasya vyavacchedenavyavasthānāt asattvasya ca kathaṃcid asattvavyavacchedene
ti sarvathā sattvasya pratiṣedhe kathaṃcit sasatvasyavidhānāt sarvathā cāsatvasya niṣedhe kathaṃcit satvasyavidhi
r iti kathaṃ sarvathā sattvāsatvapratiṣedhe syādvādināṃvyāghāto duruttaraḥ syāt sarvathaikāṃtavādinām eva tasya
duruttaratvāt etena dravyatvādravyatvayorātmatvānātvayoś cetanatvācetanatvayoś caparasparavyavacchedarūpa
yor yugapat pratiṣedhe vyāghāto duruttaraḥ pratipāditaḥ tadekatarapratiṣedhe 'nyatarasya vidher avaśyaṃ bhāvāt
ubhayapratiṣedhasyāsaṃbhavāt kathaṃcit satvāsatvayorvaiśeṣikair anabhyupagamāt kiṃ ca svarūpeṇāsati maheśvara
satvasamavāye pratijñāyamāne khāṃbuje satvasamavāyaḥparamārthataḥ kiṃ na bhavet svarūpeṇāsatvāviśeṣāt
khāṃbujasyābhāvān na tatra samavāyaḥ pāramārthika sadvargedravyaguṇakarmalakṣaṇe satvasamavāyasiddheḥ maheśvara
evātmadravyaviśeṣasatvasamavāya iti ca svamanorathamātraṃsvarūpeṇāsataḥ kasyacit sadvargatvāsiddheḥ
svarūpeṇa sati maheśvare satvasamavāyopagame sāmānyādāv apisatvasamavāyaprasaṃgaḥ svarūpeṇa satvāviśeṣāt
yathaiva hi maheśvarasya svarūpata satvaṃ vṛddhavaiśeṣikairiṣyate tadā pṛthivyādidravyāṇāṃ rūpādiguṇānām utkṣe
paṇādikarmaṇāṃ sāmānyaviśeṣasamavāyānāṃ ca prāgabhāvādīnāmapīṣyata eva tathāpi kvacid eva satvasa
mavāyasiddhau niyamahetur vaktavyaḥ satsad iti jñānamabādhitaṃ niyamahetur iti cen na tasya sāmānyādiṣv api
bhāvāt yathaiva hi dravyaṃ sat guṇaḥ sat karma sad itijñānam abādhitam utpadyate tathā sāmānyam asti viśeṣo
'sti samavāyo 'sti prāgabhāvādayaḥ saṃtīti jñānam apyabādhitam eva sāmānyādiprāgabhāvāditattvāsti
tvaṃ anyathā tadvādibhiḥ katham abhyupagamyate tatrāstitvadharmasadbhāvād astīti jñānaṃ na punaḥsattāsaṃbaṃdhā
d anavasthāprasaṃgāt sāmānyakalpanāt viśeṣeṣu casāmānyopagame sāmānyajñānāt viśeṣānupalaṃbhā
d ubhayatadviśeṣasmaraṇāc ca kasyacid avaśyaṃ bhāvinisaṃśaye tadvyavacchedārtha viśeṣāṃtarakalpanānuṣaṃgaḥ puna
s tatrāpi sāmanyakalpane 'vaśyaṃ bhāvī saśaṃyaḥ sati tasmiṃstadvyavacchedāya tadviśeṣāṃtarakalpanāyām ana
vasthāprasaṃgāt parāparaviśeṣasāmānyakalpanasyānivṛtteḥsudūram api gatvā viśeṣeṣu sāmānyānabhyupagame
siddhāḥ sāmānyarahitā viśeṣāḥ samavāye casamānyasyāsaṃbhavaḥ prasiddha eva tasyakatvāt saṃbhavecāna
vasthānuṣaṃgāt samavāye sāmānyasya samavāyāṃtarakalpanād itina sāmānyādiṣu sad iti jñānaṃ sattā
nibaṃdhanaṃ bādhyamānatvāt tathā prāgabhāvādiṣv api sattāsamavāye prāgabhāvāditvavirodhāt na sattānibaṃdhana
m astīti jñānaṃ tato 'stitvadharmaviśeṣaṇasāmarthyād evatatrāstīti jñānam abhyupagaṃtavyaṃ anyathā'stīti
vyavahāroyogād iti kecid vaiśeṣikāḥ samabhyamaṃsata tāṃś capare pratikṣipaṃti sāmānyādiṣūpacaritasatvābhyu
pagamāt mukhyasatve bādhakasadbhāvān na pāramārthikasatvaṃ sattāsabaṃdhādi vā'stitvadharmaviśeṣaṇabalād api
saṃbhāvyate sattāvyatirekeṇāstitvadharmagrāhakapramāṇābhāvāt'anyathāstitvaṃ dharmeṣv astīti pratyayād asti
tvāṃtaraparikalpanāyām anavasthānuṣaṃgāt tatropacāritasyāstitvasya pratijñāne sāmānyādiṣv apitadupacari
tam astu mukhye bādhakasadbhāvāt sarvatropacārasyamukhyabādhakasadbhāvād evopapatteḥ prāgabhāvādiṣv api
mukhyāstitvabādhakopapatter upacārataevāstitvavyavahārasiddher iti teṣāṃ dravyādiṣv api sad itijñānaṃ sattā
nibaṃdhanaṃ kutaḥ sidhyet tasyāpi bādhakasadvāvāt teṣāṃsvarūpato 'satve satve vā sattāsaṃbaṃdhānupapatteḥ
svarūpeṇāsatsu dravyādiṣu sattāsaṃbaṃdheti prasaṃgasyabādhakasya pratipādanāt svarūpataḥ satsu sattāsaṃbadhe
anavasthā tasya bādhakasyopanipātat sattā saṃbaṃdhenāpisatsu satvaṃ punaḥ sattāsaṃbandhaparikalpanaprasaṃgāt
tasya vaiyarthyāt aparikalpane svarūpataḥ satsv api tata evasattāsaṃbaṃdhaparikalpanaṃ mā bhūt svarūpataḥ satvā
d asādhāraṇāt satsad ity anuvṛttipratyayasyānupapatteḥ dravyādiṣu tannibaṃdhanasya sādhāraṇasattāsaṃbaṃdhasya
parikalpanaṃ na vyartham iti cen na svarūpasatvād evasadṛśāt sad iti pratyayasyopapatteḥ sadṛśetare pariṇāma
sāmarthyād eva dravyādīnāṃsādhāraṇāsādhāraṇasatvanibaṃdhanasya satpratyayasyaghaṭanāt savarthā'rthāṃtarabhūta
sattāsaṃbaṃdhasāmarthyāt sad iti pratyayasyasādhāraṇasyāyogāt sattāvad dravyaṃ sattāvān guṇaḥ sattāvat karmeti
sattāsaṃbaṃdhasya pratyayasya prasaṃgāt na punaḥ saddravyaṃ san guṇaḥ satkarmeti pratyayaḥ syāt na hi ghaṃṭā
saṃbaṃdhād gavi ghaṃṭeti jñānam anubhūyate ghaṃṭāvānn itijñānasya tatra pratīteḥ yaṣṭisaṃbaṃdhāt puruṣo yaṣṭir itipratyaya
darśanāt tu sattāsaṃbadhād dravyādiṣu satteti pratyayaḥ syātabhede bhedopacārāt na punaḥ sad idi pratyayas tathā
copacārāt dravyādīnāṃ sattāvyapadeśo na punaḥ paramārthataḥsidhyet syān mataṃ sattāsāmānyavācaka
syāsattāśabdasyeva sacchabdasyāpi sadbhāvāt saṃbadhaṃdhātsaṃti dravyaguṇakarmāṇīti vyapadiśyaṃte bhāvasya
bhāvavadabhidhāyināpi śabdenābhidhānaprasiddheḥ viṣāṇīkakudmān prāṃtevāladhir iti gotvaliṃgam ity ādi
vat viṣāṇyādivācinā śabdena viṣāṇitvāder bhāvasyābhidhānāditi tad apy anupapannaṃ tathopacārād eva
satpratyayaprasaṃgāt puruṣe yaṣṭisaṃbaṃdhād yaṣṭir itipratyayavat yadi punar yaṣṭipuruṣayoḥ saṃyogāt puruṣo
yaṣṭir iti jñānam upacaritaṃ yuktaṃ na punar dravyādau saditi jñānaṃ tatra satvasya samavāyād iti mataṃ tad 'vaya
veṣv avayavinaḥ samavāyād avayaviṭhyapadeśaḥ syāt na punaravayavivyapadeśaḥ dravye ca guṇasya samavāyā
d guṇavyapadeśo 'stu kriyāsamavāyāt kriyāvyapadeśas tathā cana kadācid avayaviṣv avayavapratyayaḥ guṇini guṇi
pratyayaḥ kriyāvati kriyāvatpratyayaś copapadyeteti mahānvyāghātaḥ padārthāṃtarabhūtasattāsamavāyavādinām anu
ṣajyeta tad evaṃ svataḥ sata eveśvarasya svasamavāyo'bhyupagaṃtavyaḥ kathaṃcit sadātmatayā pariṇatasyaiva satva
samavāyasyopapatteḥ anyathā pramāṇena bādhanāt svayaṃsataḥ satvasamavāye 'sya ca pramāṇaprasiddheḥ svayaṃ
dravyātmanā pariṇatasya dravyatvasamavāyaḥ svayaṃjñānātmanā pariṇatasya maheśvarasya jñānasamavāya
iti yuktam utpaśyāmaḥ svayaṃ nīlātmanīlasamavāyavat nahi kaścid atathā pariṇatas tathātvasamavāya
bhāg upalabhyate 'tiprasaṃgāt tataḥ pramāṇavalānmaheśvarasya satvadravyatvātmatvavat svayaṃ jñatvaprasiddhe
r jñānasya samavāyāt tasya jñatvaparikalpanaṃ na kaṃcidarthaṃ puṣṇāti jñavyavahāraṃ puṣṇātīti cen na jñe
prasiddhe jñavyavahārasyāpi svataḥ prasiddheḥ yasya hi yo'rthaḥ prasiddhaḥ sa tatra tadvyavahāraṃ pravartayann upa
labdho yathā prasiddhākāśātmā ākāśe tadvyavahāraprasiddhejñaś caḥ kaścit tasmāt jñe tadvyavahāraṃ pravarta
yati yadi tu prasiddhe 'pi jñe jñatvasamavāyaparikalpanamajñavyavacchedārthām iṣyate tadā prasiddhe 'py ākā
śe 'nākāśavyavacchedārtham ākāśatvasamavāyaparikalpanamiṣyatāṃ tasyaikatvād ākāśatvāsaṃbhavāt svarūpāniścayā
d evākāśavyavahārapravṛttau jñe 'pīśvare svarūpaniścayād evajñavyavahāro 'stu kiṃ tatra jñānasamavāyaparika
lpanayā jñānapariṇāmapariṇato hi jñaḥ pratipādayituṃ śakyonārthāṃtarabhūtaḥ jñānasamavāyena tato jñāna
samavāyavān eveha sidhyet na punar jñātā na hyarthāṃtarabhūte jñāne samutpanne jñātā smaraṇe smartā bhoge ca
bhokteti tatpratītikaṃ darśanaṃ tadātmanā pariṇatasyaivatathā vyapadeśaprasiddheḥ pratītibalād dhi tattvaṃ
vyavasthāpayaṃto yady athā nirbādhaṃ pratītiyaṃti tathaivavyavaharaṃtīti prekṣāpūrvakāriṇaḥ syur nānyathā tato mahe
śvaro 'pi jñātā vyavarhartavyo jñātṛsvarūpeṇa pramāṇataḥpratīyamānatvāt yad yena svarūpeṇa pramāṇataḥ pratī
yamānaṃ tat tathā vyavahartavyaṃ yathā sāmānyādisvarūpatayājñātṛsvarūpeṇa pramāṇataḥ pratīyamānaś ca maheśvara
s tato jñāteti vyavahartavya iti tad arthamarthāṃtarabhūtajñānasamavāyaparikalpanam anarthakam eva tadevaṃ pramāṇa
balāt svārthavyavasāyātmake jñāne prasiddhe maheśvarasyatato bhedaikāṃtanirākaraṇe ca kathaṃcit svārthavyava
sāyātmakajñānād abhedo 'bhyupagaṃtavyaḥ kathaṃcittādātmyasyaiva samavāyasya vyavasthāpanāt tathā ca nāmni
vivādo nārthe jineśvarasyaiva maheśvara iti nāmakaraṇātkathaṃcit sārthavyavasāyātmajñānaṃ tādātmyamṛcchataḥ
puruṣaviśeṣasya jineśvaratvaniścayāt tathā ca sa eva himokṣamārgasya praṇetā vyavatiṣṭhate sadehatve
dharmaviśeṣatve ca sati sarvavinnaṣṭamohatvāt yas tu namokṣamārgasya mukhyaḥ praṇetā sa na sadeho yathā muktā
tmā dharmaviśeṣabhāg vā yathā'ṃtakṛtkevalī nāpisarvavinnaṣṭamoho yathā rathyāpuruṣaḥ sadehatve dharmavi
śeṣatve ca sati sarvavinnaṣṭamohaś ca jineśvaras tasmānmokṣamārgasya praṇetā vyavatiṣṭhata eva svārthavyavasāyā
tmakajñānāt sarvathā'rthāṃtarabhūtas tu śivaḥ sadehonirdeho vā na mokṣamārgopadeśasya kartā yujyate
karmabhūbhṛtām abhetṛtvāt yo yaḥ karmabhūbhṛtām abhettā sasa na sarvavinnaṣṭamoho yathā''kāśādir abhavyo
vā saṃsārī cātmā karmabhūbhṛtām abhettā ca śivaḥparair upeyate tasmān na sarvāvinnaṣṭamoha iti sākṣān mo
kṣamārgopadeśasya kartā na bhavet nirastaṃ ca pūrvaṃvistaratas tasya śaśvatkarmabhir aspṛṣṭatvaṃ puruṣaviśeṣasyetyalaṃ
vistareṇa prāguktārdhasyaivātropasaṃhārāt yathā ceśvarasya mokṣamārgopadeśitvaṃ na pratiṣṭhām iyarti tathā
kapilasyāpīty atidiśyate
kapila eva mokṣamārgasyopadeśakaḥ kleśakarmavipākāśayānāṃbhettā rajastamasos tiraskaraṇāt sama
s tatattvajñānavairāgyasaṃpanno dharmaviśeṣaiśvaryayogī caprakṛṣṭasattvasyāvirbhāvāt viśiṣṭadehatvāc ca na puna
r īśvaras tasyākāśasyavā'śarīrasyajñānecchākriyāśaktyasaṃbhavāt muktātmavat sadehasyāpisadā
kleśakarmavipākāśayair aparāmṛṣṭatvavirodhāt dharmaviśeṣasadbhāve ca tasya tatsādhanasamādhiviśeṣasyā
vaśyaṃbhāvāt tannimittasyāpidhyānadhāraṇāpratyayāhāraprāṇāyāmāsanayamaniyamalakṣaṇasya yogāṃgasyā
bhyupagamanīyatvāt anyathā samādhiviśeṣāsiddherdharmaviśeṣānutpatter jñānādyatiśayalakṣaṇaiśvaryāyogād a
nīśvaratvaprasaṃgāt sattvaprakarṣayogitve ca kasyacitsadāmuktasyānupāyasiddhasya sādhakapramāṇābhāvād iti
nirīśvarasāṃkhyavādinaḥ pracakṣate teṣāṃ kapilo 'pitīrthakaratvenābhipretaḥ prakṛtenaiveśvarasya mokṣamārgo
padeśitvanirākaraṇenaiva prativyūḍhaḥ pratipattavyaḥ svatastasyāpi jñānād arthāṃtaratvāviśeṣāt sarvajñatvāyogāt
sarvārthajñānasaṃsargāt tasya sarvajñatvaparikalpanam api nayuktam ākāśāder api sarvajñatvaprasaṃgāt tathāvidha
jñānapariṇāmāśrayapradhānasaṃsargasyāviśeṣāt tadaviśeṣe'pi kapila eva sarvajñaś cetanatvān na punar ākā
śādir ity api na yujyate teṣāṃ muktātmanaś cetanatve 'pi jñānasaṃsargataḥ sarvajñatvānabhyu
pagamāt sabījasamādhisaṃprajñātayogakāle 'pisarvajñatvavirodhāt syān mataṃ na muktasya jñānasaṃsargaḥ
saṃbhavati tasya saṃprajñātayogakāle eva vināśāt tadādraṣṭuḥ svarūpe 'vasthānam iti vaca
nāt muktasya tu saṃskāraviśeṣasyāpi vināśāt asaṃprajñātasyaiva saṃskāraviśeṣatāvacanāt caritā
rthena jñānādipariṇāmaśūnyena pradhānena saṃsargamātre 'pitanmuktātmānaṃ prati tasya naṣṭatvāt saṃsāryātmā
nam eva pratyanaṣṭatvavacanāt na kapilasya cetanasyasvarūpasya jñānasaṃsargāt sarvajñatvābhāvasādhane muktātmo
dāharaṇaṃ tatra jñānasaṃsargasyāsaṃbhavād iti tad apyasāraṃ pradhānasya sarvagatasyānaṃtasya saṃsargaviśeṣānupa
patteḥ kapilena saha tasya saṃsarge sarvātmanāsaṃsargaprasaṃgāt kasyacin muktivirodhān muktātmano vā
pradhānenāsaṃsarge kapilasyāpi tenāsaṃsargaprasakteḥ anyathā viruddhadharmādhyāsāt pradhānabhedopapatteḥ nanu
ca pradhānam ekaṃ niravayavaṃ sarvagataṃ na kenacid ātmanāsaṃspṛṣṭam apareṇāsaṃspṛṣṭam iti viruddhadharmā'dhyāsīṣyate
yena tadbhedopapatteḥ kiṃ tarhi sarvadā sarvātmasaṃsargikevalaṃ muktātmānaṃ pratinaṣṭam apītarātmānaṃ pratyanaṣṭaṃ
nivṛttādhikāratvāt pravṛttādhikāratvāc ceti cen naviruddhadharmādhyāsasya tadavasthatvāt pradhānasyabhedānivṛtteḥ
na hy ekam eva nivṛttādhikāritvapravṛttādikāratvayoryugapadādhikaraṇaṃ yuktaṃ naṣṭatvānaṣṭatvayor iva virodhāt
viṣayabhedān na tayor virodhaḥ kaścit kvacitpitṛtvaputratvadharmavat tayor ekaviṣayayor eva virodhāt nivṛttādhi
kāratvaṃ hi muktapuruṣaviṣayaṃ pravṛttādikāratvaṃ punaramuktapuruṣaviṣayam iti bhinna puruṣāpekṣayā bhinnaviṣayatvaṃ
naṣṭatvānaṣṭatvadharmayor api muktātmānam eva prativirodhaḥsyād amuktātmānaṃ pratyeva vā na caivaṃ muktātmāpekṣa
yā pradhānasya naṣṭadharmatvavacanāt amuktāpekṣayācānaṣṭatvapratijñānād iti kaścit so 'pi na viruddhadharmā
yāsān mucyate pradhānasyaikarūpatvāt yenaiva hi rūpeṇapradhānaṃ muktātmānaṃ praticaritādhikāraṃ naṣṭaṃ ca
pratijñāyate tenaivānavasitādhikāram anaṣṭamamuktātmānaṃ pratīti kathaṃ na virodhaḥ prasidhyet yadi punā
rūpāṃtareṇa tatheṣyate tadā na pradhānam ekarūpaṃ syātrūpadvayasya siddheḥ tathā caikam anaikarūpaṃ pradhānaṃsidhyet
sarvam anekāṃtātmakaṃ vastu sādhayet syād ākūtaṃ naparamārthataḥ pradhānaṃ viruddhayor dharmayor adhikaraṇaṃtayoḥ
śabdajñānānupātinā vastuśūnyena vikalpenādhyāropitatvātpāramārthikatve dharmayor api dharmāṃtaraparikalpa
nāyām anavasthānāt sudūram api gatvā kasyacidāropitadharmābhyupagame pradhānasyāpy āropitāveva naṣṭatvā
naṣṭatvadharmau syātām avasitānavasitādhikāratvadharmau catadapekṣānimittaṃ svarūpadvayaṃ ca tato naikam anekarūpaṃ
pradhānaṃ sidhyet yataḥ sarvaṃ vastvekānekātmakaṃ sādhayediti tad api na vicārasahaṃ muktāmuktatvayo
r api puṃsām apāramārthikatvaprasaṃgāt satyam etatat natattvataḥ puruṣasya muktatvaṃ saṃsāritvaṃ vā dharmo 'sti
pradhānasyaiva saṃsāritvaprasiddheḥ tasyaiva camuktikāraṇatattvajñānavairāgyapariṇāmān muktitvopapatteḥ
tad evaṃ mukteḥ pūrvaṃ niḥśreyasamārgasyopadeśakaṃ pradhānamiti paramatam anūdya dūṣayann āha
pradhānam evāstu mokṣamārgasyopadeśakaṃ jñatvāt yas tuna mokṣamārgasyopadeśakaḥ sa na jño dṛṣṭo
yathā ghaṭādiḥ muktātmā ca jñaṃ ca pradhānaṃ tasmānmokṣamārgasyopadeśakaṃ na ca kapilādipuruṣasaṃsarggabhājaḥ
pradhānasya jñatvam asiddhaṃ viśvaveditvāt yas tu na jñaḥsa na viśvavedī yathā ghaṭādiḥ viśvavedi ca
pradhānaṃ tato jñam eva ca viśvavedi ca tatsiddhaṃsakalakarmabhūbhṛdbhetṛtvāt tathā hikapilātmanā saṃspṛṣṭaṃ
pradhānaṃ viśvavedi karmarāśivināśitvāt yat tu naviśvavedi tan na karmarāśivināśīṣṭaṃ dṛṣṭaṃ vā
yathā vyomādi karmarāśivināśi ca pradhānaṃ tasmādviśvavedi na vā'sya karmarāśivināśitvam asiddhaṃ
rajastamovivartāśuddhakarmanikarasya saṃprajñātayogabalātpradhvaṃsasiddheḥ sattvaprakarṣāc ca saṃprajñātayogaghaṭanāt
tatra sarvajñavādināṃ vivādābhāvāt iti sāṃkhyānāṃ darśanaṃ tad apy asaṃbhāvyam eva svayam eva pradhānasyāceta
natvābhyupagamāt tathā hi na pradhānaṃ karmarāśivināśisvayam acetanatvāt yat svayam acetanaṃ tan na karma
rāśivināśi dṛṣṭaṃ yathā vastrādi svayam acetanaṃ capradhānaṃ tasmān na karmarāśivināśi cetanasaṃsargā
t pradhānasya cetanatvopagamād asiddhasādhanam iti cen na svayam iti viśeṣaṇāt svayaṃ hi pradhānam acetanam eva
cetanasaṃsargāt tūpacārād eva taccetanam ucyate svarūpataḥpuruṣasyaiva cetanatvopagamāt caitanyaṃ puruṣasya sva
rūpam iti vacanāt tataḥ siddham evedaṃ sādhanaṃkarmarāśivināśitvābhāvaṃ sādhayati tasmāc ca viśvavedi
tvābhāvaḥ karmarāśivināśitvābhāve kasyacidviśvaveditvavirodhāt tataś ca na pradhānasya jñatvaṃ svayamace
tanasya jñatvānupalabdheḥ na cājñasyamokṣamārgasyopadeśakatvaṃ saṃbhāvyata iti pradhānasyasarvam asaṃbhāvya
m eva svayam acetanasya saṃprajñātasamādher api durghaṭatvāt buddhisattvaprakarṣasyāsaṃbhavād rajastamomalāvaraṇa
vigamasyāpi durupapādatvāt yadi punar acetanasyāpipradhānasya viparyayād baṃdhasiddheḥ saṃsāritvaṃ tattva
jñānāt karmamalāvaraṇavigame sati samādhiviśeṣādvivekakhyāteḥ sarvajñatvaṃ mokṣamārgopadeśitvaṃ jīvanmukta
daśāyāṃ vivekakhyāter api nirodhe nirbījasamādher muktatvāmiti kāpilā manyaṃte tadā'yaṃ puruṣaḥ parika
lpyamāno niṣphala eva syāt pradhānenaivaṃsaṃsāramokṣatatkāraṇapariṇāmatāparyāptatvāt nanu casiddhe
'pi pradhāne saṃsārādipariṇāmānāṃ kartari bhogye bhoktāpuruṣaḥ kalpanīya eva bhogyasya bhoktāram aṃtareṇā
nupapatter iti na maṃtavyaṃ tasyaiva bhoktur ātmanaḥkartṛtvasiddheḥ pradhānasya kartuḥ parikalpanānarthakyāt
nahi kartṛtvabhoktṛtvayoḥ kaścid virodho 'sti bhokturbhujikriyāyām api kartṛtvavirodhānuṣaṃgāt tathā ca
kartari bhoktṛtvānupapatter bhokteti na vyapadiśyate syānmataṃ bhokteti kartari śabdayogāt puruṣasya na vāstavaṃ
kartṛtvaṃ śabdajñānānupātinaḥ kartṛtvavikalpasyavastuśūnyatvād iti tad apy asaṃbaṃddhaṃ bhoktṛtvādidharmāṇā
m api puruṣasyāvāstavatvāpatteḥ tathopagamāc cetayata iticetanaḥ puruṣo na vastutaḥ siddhyet cetana
śabdajñānānupātino vikalpasya vastuśūnyatvātkartṛtvabhoktṛtvādiśabdajñānānupātivikalpavat sakala
śabdavikalpagocarātikrāṃtatvāc citiśakteḥpuruṣasyāvaktavyatvam iti cen na tasyāvaktavyaśabdenāpivaca
navirodhāt tathāpy avacane kathaṃ parapratyāyanam itisaṃpradhāryaṃ kāyaprajñapter api śabdāviṣayatvena pravṛttya
yogāt svayaṃ ca tathāvidhaṃ puruṣaṃ sakalavāggocarātītamakiṃcitkaraṃ kutaḥ pratipadyeta svasaṃvedanā
d iti cen na tasya jñānaśūnye puṃsyasaṃbhavāt svarūpasyaca svayaṃ saṃcetanāyāṃ puruṣeṇa pratijñāyamānāyāṃ
buddhyavasitam arthaṃ puruṣaś cetayate iti vyāhanyatesvarūpasya buddhyanavasitasyāpi tena saṃvedanāt yathā
ca buddhyanavasitam ātmānam ātmā saṃcetayate tathā bahirartham api saṃcetayatāṃ kim anayā buddhyā niṣkāraṇa
m upakalpitayā svārthasaṃvedakena puruṣeṇa tatkṛtyasyakṛtatvāt yadi punar arthasaṃvedanasya kādācitkatvā
d buddhyavasāyas tatrāpekṣyate tasyasvakāraṇabuddhikādācitkatayā kādācitkasyārthasaṃvedanasyakādācitka
tāhetutvasiddheḥ buddhyadhyavasāyānapekṣāyāṃ puṃso'rthasaṃvedane śaśvad arthasaṃvedanaprasaṃgād iti manyadhvaṃtadā
rthasaṃvedinaḥ puruṣasyāpi saṃcetanā kādācitkā kim apekṣāsyāt arthasaṃvedanāpekṣayeti cet kim idānīm a
rthasaṃvedanaṃ puruṣād anyad abhidhīyate tathābhidhānesvarūpasaṃvedanam api puṃso 'nyatprāptaṃ tasya kādācitkatayā
śāśvatikatvābhāvāt tādṛśasvar
ū
pasaṃvedanād ātmano'nanyatve jñānād evānanyatvam iṣyatāṃ jñānāsyāni
tyatvāt tato 'nanyatve puruṣasyānityatvaprasaṃga iti cet svar
ū
pasaṃvedanād apy anityatvād ātmano 'nanyatve
kathaṃcid anityatvaprasaṃgo duḥparihāra eva svar
ū
pasaṃvedanasya nityatve 'rthasaṃvedanasyāpi nityatā syādeva
parāpekṣātas tasyānityatve svar
ū
pasaṃvedanasyāpyanityatvam astu na cātmanaḥ kathaṃcid anityatvam ayuktaṃ
sarvathā nityatve pramāṇavirodhāt so
'
yaṃ sāṃkhyaḥpuruṣaṃ kādācit kārthasaṃcetanāt makam api niratiśayaṃ nitya
m ācakṣāṇo jñānāt kādācitkād ananyatvam anityatvabhayān napratipadyata iti kim api mahādbhutaṃ pradhā
nasya cānityatvād vyaktād anarthāṃtarabhūtasya nityatāṃpratīyan puruṣasyāpi jñānād aśāśvatād anarthāṃtarabhūtasya
nityatvam upaitu sarvathā viśeṣābhāvāt kevalaṃjñānapariṇāmāśrayasya pradhānasyādṛṣṭasyāpiparikalpanāyāṃ
jñānātmakasya ca puruṣasya svārthavyavasāyino dṛṣṭasya hāniḥpāpīyasī syāt dṛṣṭahānir adṛṣṭaparikalpanā
ca pāpīyasīti sakalaprekṣāvatām abhyupagamanīyatvāt tatastāṃ parijihīrṣatā puruṣa eva jñānardaśano
payogalakṣaṇaḥ kaścit prakṣīṇakarmā sakalatattvasākṣātkārīmokṣamārgasya praṇetā puṇyaśarīraḥ puṇyāti
śayodaye sati sannihitoktaparigrāhakavineyamukhyaḥpratipattavyas tasyaiva mumukṣubhiḥ prekṣāvadbhiḥ stutya
topapatteḥ pradhānaṃ tu mokṣamārgasya praṇetṛ tato'rthāṃtarabhūta evātmā mumukṣubhiḥ stūyate ity akiṃcitkarā
tmavādy eva brūyān na tato 'nya ity alaṃ prasaṃgena yo 'py āha mā bhūt kapilo nirvāṇasya praṇetā maheśvaravat
tasya vicāryamāṇasya tathā vyavasthāpayitum aśakteḥ sugatas tu nirvāṇabhāgopadeśako 'stu sakalabādhaka
pramāṇābhāvād iti tam api nirākartum upakramate
yo yas tatvato viśvatattvajñatā'petaḥ sa sa nanirvāṇamārgasya pratipādako yathākapilādistathā ca
sugata ity evaṃ nāsiddhaṃ sādhanaṃ tattvatoviśvatattvajñatāpetatvasya sugate dharmiṇi sadbhāvāt sa hiviśvata
ttvānyatītānāgatavartamānāni sākṣāt kurvaṃs taddhetuko'bhyupagaṃtavyaḥ teṣāṃ sugatajñānahetutvābhāve sugatajñāna
viṣayatvavirodhāt nākāraṇaṃ viṣaya iti svayam abhidhānāt tathā'tītānāṃ tatkāraṇatve 'pi na varta
mānānām arthānāṃ sugatajñānakāraṇatvaṃ samasamayabhāvināṃkāryakāraṇabhāvābhāvād anvayavyatirekānuvidhānā
yogāt na hy ananukṛtānvayavyatireko 'rthaḥ kasyacitkāraṇam iti yuktaṃ vaktuṃ nānanukṛtānvayavyatirekaṃ
kāraṇam iti pratīteḥ tathā bhaviṣyatāṃ cārthānāṃ nasugatajñānakaraṇatā yuktā yatas tadviṣayaṃ sugatajñānaṃ
syād iti viśvatattvajñatāpetatvaṃ sugatasya siddham evatathā paramārthataḥ svarūpamātrāvalaṃbitvāt sarvavijñā
nānāṃ sugatajñānasyāpi svarūpamātraviṣayatvamevorarīkartavyaṃ tasya bahir arthaviṣayatvesvārthasaṃvedakatvāt
sarvācittacaittānām ātmasaṃvedanaṃ pratyakṣam iti vacanaṃvirodham adhyāsīta bahir arthākāratayotpadyamānatvāt
sugatajñānasya bahir arthaviṣayatvopacārakalpanāyāṃ naparamārthato bahir arthaviṣayaṃ sugatajñānamatas tattvata
iti viśeṣaṇam api nāsiddhaṃ sādhanasya nāpi viruddhaṃvipakṣa eva vṛtter abhāvāt kapilādau sapakṣe 'pi
sadbhāvāt nanu tattvato viśvatattvajñatāpetenamokṣamārgasya pratipādakena dignāgācāryādinā sādhanasya
vyabhicāra iti cen na tasyāpi pakṣīkṛtatvāt sugatagrahaṇena sugatamatānusāriṇāṃ sarveṣāṃ gṛhīta
tvāt tarhi syādvādinā'nutpannakevalajñānena tattvatoviśvatattvajñatāpetena sūtrakārādinā nirvāṇamārgasyo
padeśakenānaikāṃtikaṃ sādhanam iti cen na tasyāpi sarvaṃjñapratipāditanirvāṇamārgopadeśitvena tadanuvāda
katvāt pratipādakatvasiddheḥ sākṣāt tattvatoviśvatattvajña eva hi nirvāṇamārgasya pravaktā gaṇadharadevād aya
s tu sūtrakāraparyaṃtās tadanuvaktāra evaguruparvakramāvicchedād iti syādvādināṃ darśanaṃ tato na tairanekāṃtiko
hetur yataḥ sugatasya nirvāṇamārgasyopadeśitvābhāvaṃ nasādhayet syān mataṃ na sugatajñānaṃ viśvatattvebhyaḥ
samutpannaṃ tadākāratāṃ cāpannaṃ tadadhyavasāyi ca tatsakṣāt kāri saugatair abhidhīyate bhinnakālaṃ kathaṃ
grāhyam iti ced grāhyatāṃ viduḥ hetutvam eva yuktijñāstadākārārpaṇakṣamam ity anena tadutpattitād rūpyayo
grāhyatvalakṣaṇatvena vyavahāriṇaḥ pratyabhidhānāt yatraivajanayedenāṃ tatraivāsya pramāṇate ty anenaca tadadhya
vasāyitvasya pratyakṣalakṣaṇatvena vacanam api nasugatapratyakṣāpekṣayā vyavahārajanāpekṣayaiva tasya vyākhyānāt
sugatapratyakṣe svasaṃvedanapratyakṣa ivatallakṣaṇasyāsaṃbhavāt yathaiva hisvasaṃvedanapratyakṣaṃ svasmād anutpadya
mānam api svākārama nanukurvāṇaṃ svasmin vyavasāyam ajanayatpratyakṣam iṣyate kalpanāpoḍhābhrāṃtatvalakṣaṇasadbhā
vāt tathā yogipratyakṣam api vartamānātītānāgatatattvebhyaḥsvayam anutpadyamānaṃ tadākāram ananukurvat tadavya
vasāyam ajanayat pratyakṣaṃ tallakṣaṇayogitvāt pratipadyate katham anyathā sakalārthaviṣayaṃ vidhūtakalpanājālaṃ ca
sugatapratyakṣaṃ siddhyet tasya bhāvanāprakarṣaparyaṃtajatvāc ca na samastārthajatvaṃ yuktaṃ'bhāvanā prakarṣaparyaṃtajaṃ
ca yogijñānam' iti vacanāt bhāvanā hi dvividhā śrutamayīciṃtāmayī ca tatra śrutamayī śrūyamā
ṇebhyaḥ parārthānumānavākyebhyaḥ samutpadyamānenaśrutaśabdavācyatām āskaṃdatā nirvṛttā paraṃ prakarṣa prati
padyamānā svārthānumānalakṣaṇayā ciṃtayā nirvṛttāṃciṃtāmayīṃ bhāvanāmārabheta sā ca prakṛṣyamāṇā paraṃ
prakarṣaparyaṃtaṃ saṃprāptā yogipratyakṣaṃ janayati tatastatvato viśvatatvajñatāsiddheḥ sugatasya na tadapetatvaṃsiddhyati
yato nirvāṇamārgasya pratipādakaḥ sugato na bhaved iti tadapi na vicārakṣamaṃ bhāvanāyā vikalpātmi
kāyāḥ śrutamayyāś ciṃtāmayyāś cāvastuviṣayāyā vastuviṣayasyayogijñānasya janmavirodhāt kutaścid atattva
viṣayād avikalpajñānāttattvaviṣayasyajñānasyānupalabdheḥ kāmaśokabhayonmādacorasvapnādyupaplutajñānebhyaḥ
kāminīm ṛteṣṭajanaśatrusaṃghātāniyatārthagocarāṇāṃ purato'vasthitānām iva darśanasyāpy abhūtārthaviṣayatayā
tattvaviṣayatvābhāvāt tathā cābhyadhāyi kāmaśokabhayonmādacorasvapnādyupaplutāḥ abhūtān api
paśyaṃti purato 'vasthitāni ve ti nanu cakāmādibhāvanājñānād abhūtānām api kāminyādīnāṃ purato
'vasthitanām iva spaṣṭaṃ sākṣād darśanam upalabhyate kimaṃga punaḥ śrutānumānabhāvanājñānāt paramaprakarṣaprāptā
c caturāryasatyānāṃ paramārthasatāṃduḥkhasamudayanirodhamārgāṇāṃ yoginaḥ sākṣād darśanaṃ nabhavatīty ayam artho 'sya
ślokasya saugatair vivakṣitaḥ spaṣṭajñānasya bhāvanāprakarṣotpattau kāminyādiṣu bhāvanāprakarṣasya tadviṣaya
spaṣṭajñānajanakasya dṛṣṭāṃtatayā pratipādanāt na caśrutānumānabhāvanā jñātam atattvaviṣayaṃ tatas tatvasya
prāpyatvāt śrutaṃ hi parārthānumānaṃtrirūpaliṃgaprakāśakaṃ vacanaṃ ciṃtā ca svārthānumānaṃ sādhyāvinābhāvi
trirūpaliṃgajñānaṃ tasya viṣayo dvedhā prāpyaś cālaṃbaniyaśca tatrālaṃbyamānasya sādhyasāmānyasya tadviṣayasyā
vastutvād atatvaviṣayatve 'pi prāpyasvalakṣaṇāpekṣayātatvaviṣayatvaṃ vyavavasthāpyate vastuviṣayaṃ prāmāṇyaṃ
dvayor 'pi pratyakṣānumānayor iti vacanāt yathaiva hipratyakṣād arthaṃ paricchidya pravartamāno 'rthakriyāyāṃ na
visaṃvādyata ity arthakriyākāri svalakṣaṇavastuviṣayaṃpratyakṣaṃ pratīyate tathā parārthānumānāt svārthānumānā
c cārthaṃ paricchidya pravartamāno 'rthakriyāyāṃ navisaṃvādyata ity arthākriyākāri caturāryasatyavastuviṣayamanumāna
m āsthīyata ity ubhayoḥ prāpyavastuviṣayaṃ pramāṇyaṃ siddhaṃprātyakṣasyevānumānasyārthāsaṃbhave saṃbhavābhāva
sādhanāt tad uktaṃ arthasyāsaṃbhave 'bhāvāt pratyakṣe'pi pramāṇatā pratibaddhasvabhāvasya taddhetutve
samaṃ dvayam iti tad evaṃ śrutānumānabhāvanājñānātprakarṣaparyaṃtaprāptāc caturāryasatyajñānasya spaṣṭatama
syotpatter avirodhāt sugatasya viśvatatvajñatāprasiddhaiva paramavaitṛṣṇyavat saṃpūrṇaṃ gataḥ sugata itini
rvacanāt sukalaśavat suśabdasya saṃpūrṇavācitvāt saṃpūrṇaṃhi sākṣāc caturāryasatyajñānaṃ saṃprāptaḥ sugata
iṣyate tathā śobhanaṃ gataḥ sugata iti suśabdasyaśobhanārthatvāt surūpakanyāvat nirucyate śobhano
hy avidyātṛṣṇāśūnyo jñānasaṃtānastasyāśobhanābhyāmavidyātṛṣṇābhyāṃ vyāvṛtatvāt saṃprāptaḥ sugata iti
nirāśravacittasaṃtānasya sugatatvavarṇanāt tathā suṣṭhugataḥ sugata iti punar anāvṛtyāgata ity ucyate
suśabdasya punar anāvṛtyarthatvāt sunaṣṭajvaravat punaravidyātṛṣṇākrāṃtacittasaṃtānāvṛtter abhāvāt nirāśrava
cittasaṃtānasadbhāvāc ca tiṣṭhaṃty eva parādhīnā yeṣāṃ tu mahatī kṛpeti vacanāt kṛpā hi trividhā
sattvālaṃbanā putrakalatrādiṣu dharmālabanā saṃghādiṣu nirālaṃbanā saṃpuṭasaṃdaṣṭamaṃḍūkoddharaṇādiṣu
tatra mahatī nirālaṃbanā kṛpā sugatānāṃsattvadharmānapekṣatvād iti te tiṣṭhaṃty eva na kadācinnirvāṃti dharmadeśanayā
jagad upakāraniratatvāj jagataś cānaṃtatvāt 'buddho bhaveyaṃjagate hitāye' ti bhāvanayā buddhatva saṃvartakasya dharma
viśeṣasyotpatter dharmadeśanāvirodhābhāvād vivakṣāmaṃtareṇāpi vidhūtakalpanājālasya buddhasyamokṣamārgopadeśinyā
vāco dharmaviśeṣād eva pravṛtteḥ sa eva nirvāṇamārgasyapratipādakaḥ samavatiṣṭhate viśvatattvajñattvāt kārtsnyato
vitṛṣṇatvāc ceti kecid ācakṣate sautrāṃtikamatānusāriṇaḥsaugatās teṣāṃ tattvavyavasthām eva na saṃbhāvayāmaḥ
kiṃ punar viśvatattvajñaḥ sugataḥ sa ca nirvāṇamārgasyapratipādaka ity asaṃbhāvyamānaṃ pramāṇaviruddhaṃ pratipadyema
hi tathāhi pratikṣaṇavinaśvarā vahirarthāḥ paramāṇavaḥ pratyakṣato nānu bhūtā nānu bhūyaṃte sthir asthūlasādhāraṇā
kārasya pratyakṣabuddhau ghaṭāder arthasya pratibhāsanātyadi punar asyāsannā'saṃspṛṣṭarūpāṃ paramāṇavaḥpratyakṣabuddhau
pratibhāsaṃte pratyakṣapṛṣṭabhāvinī tu kalpanā saṃvṛttiḥsthir asthūlasādhāraṇākāram ātmany avidyamānam āropayatīti
sāṃvṛtālaṃbanāḥ paṃcavijñā nakāyā iti nigadyaṃte tadāniraṃśānāṃ kṣaṇikaparamāṇūnāṃ kā nāmā'tyā
sannateti vicāryaṃ vyavadhānābhāva iti cet tarhisajātīyasya vijātīyasya ca vyavadhāyakasyābhāvāt teṣāṃ
vyavadhānābhāvaḥ saṃsarga evoktaḥ syāt sa ca sarvātmanā nasaṃbhavaty evaikaparamāṇumātrapracayaprasaṃgāt
nāpy ekadeśene digbhāgabhedena ṣaḍbhi paramāṇubhirekasya paramāṇoḥ saṃsṛṣṭamānasya ṣaḍaṃśatāpatteḥ tata evā
saṃsṛṣṭāḥ paramāṇavaḥ pratyakṣeṇālaṃbyaṃta iti cet kathamatyāsannās te virodhād daviṣṭadeśavyavadhānābhāvād a
tyāsannāsta iti cen na samīpadeśavyavadhānopagamaprasaṃgāt tathā ca samīpadeśavyavadhāyakaṃ vastu vyavadhī
yamānaparamāṇubhyāṃ saṃsṛṣṭaṃ vyavahitaṃ vā syātgatyaṃtarābhāvāt na tāvat saṃsṛṣṭaṃ tatsaṃsargasyasarvātmanai
kadeśena vā virodhāt nāpi vyavahitaṃvyavadhāyakāṃtaraparikalpanānuṣaṃgāt vyavadhāyakāṃtaram api
vyavadhīyamānābhyāṃ saṃsṛṣṭaṃ vyavahitaṃ ceti punaḥparyanuyoge 'navasthānād iti kvātyāsannā'saṃsṛṣṭarūpāḥ
paramāṇavo bahiḥ saṃbhaveyuḥ ye pratyakṣaviṣayāḥ syusteṣāṃ pratyakṣāviṣayatve na kāryaliṃgaṃ svabhāvaliṃgaṃ vā
paramāṇvātmakaṃ pratyakṣataḥ sidhyet paramāṇvātmakasādhyavatkvacit tadasiddhau ca na kāryakāraṇayor vyāpya
vyāpakayor vā tadbhāvaḥ sidhyetpratyakṣānupalaṃbhavyatirekeṇa tatsādhanāsaṃbhavāttadasiddhau ca na svārthānumāna
mudiyāt tasya liṃgadarśanasaṃbaṃdhasmaraṇābhyāmevodayaprasiddhaiḥ tadabhāve tadanupapatteḥ svārthānumānānupapattau
ca na parārthānumānarūpaṃ śrutam iti kva śrutamayī ciṃtāmayīca bhāvanā syāt yatas tatprakarṣaparyaṃtajaṃ yogipratyakṣa
m urarīkriyate tato na viśvatattvajñatā sugatasya tattvato'sti yena saṃpūrṇaṃ gataḥ sugataḥ śobhanaṃ gataḥ sugataḥ
suṣṭhu gata iti suśabdasya saṃpūrṇādyarthatrayam udāhṛtyasugataśabdasya nirvacanatrayam upavarṇyate sakalāvidyātṛṣṇā
prahāṇāc ca sarvārthajñānavaitṛṣṇyasiddheḥ sugatasyajagaddhitaiṣiṇaḥ pramāṇabhūtasya sarvadāvasthitasya vidhūta
kalpanājālasyāpi dharmaviśeṣādvineyajanasaṃmatatattvopadeśapraṇayanaṃ saṃbhāvyatesautrāṃtikamate vicārya
māṇasya paramārthato 'rthasya vyavasthāpanāyogād iti sūktaṃsugato 'pi nirvāṇamārgasya na pratipādaka
stattvato viśvatattvajñatāpāyāt kapilādivad iti ye 'pijñānaparamāṇava eva pratikṣaṇaviśarāravaḥ paramārtha
saṃto na bahirartthaparamāṇavaḥ pramāṇābhāvād avayavyādivaditi yogācāramatānusāriṇaḥ pratipadyaṃte teṣā
m api na saṃvitparamāṇavaḥ svasaṃvedanapratyakṣataḥprasiddhās tatra teṣām anavabhāsanād aṃtarātmana eva sukha
duḥkhādyanekavivartavyāpinaḥ pratibhāsanāt tathāparapratibhāso 'nādyavidyāvāsanābalāt samupajāyamāno
bhrāṃta eveti cen na bādhakapramāṇabhāvāt nanv ekaḥpuruṣaḥ kramabhuvaḥ sukhādiparyāyān sahabhuvaś ca guṇān
kim ekena svabhāvena vyāpnoty anekena vā na tāvad ekena teṣām ekarūpatāpatteḥ nāpy anekena tasyāpy aneka
svabhāvatvāt bhedaprasaṃgād ekatvavirodhād ity api na vādhakaṃ vedyavedakākāraikajñānena tasyāpasāritatvāt
saṃvedanaṃ hy ekaṃ vedyavedakākārau svasaṃvitsvabhāvenaikena vyāpnoti na ca tayor ekarūpatā saṃvidrūpeṇaikarūpatai
veti cet tarhy ātmā sukhaduḥkhajñānādīnsvabhāvenaikenātmatvena vyāpnoti teṣāmātmarūpatayaikatvāvirodhāt
katham evaṃ sukhādibhinnākāraḥ pratibhāsa iti ced vedyādibhinnākāraḥ pratibhāsaḥ katham ekatra saṃvedane syād iti
samaḥ paryanuyogaḥ vedyādivāsanābhedād iti cetsukhādiparyāyapariṇāmabhedād ekatrātmani sukhādibhinnā
kāraḥ pratibhāsaḥ kiṃ na bhavet vedyādyākārapratibhāsabhede 'py ekaṃ saṃvedanamaśakyaviṃvacanatvād iti vadann a
pi sukhādyanekākārapratibhāse 'py eka evātmāśaśvadaśakyavivecanātvād iti vadaṃtaṃ kathaṃ pratyācakṣīta
yathaiva hi saṃvedanasyaikasya vedyādyākārāḥ saṃvedanāṃtaraṃnetum aśakyatvād aśakyavivecanāḥ saṃvedanam ekaṃ tathā
tmanaḥ sukhādyākārāḥ śaśvadātmāṃtaraṃ netum aśakyatvādaśakyavivecanāḥ katham eka evātmā na bhavet yady athā
pratibhāsate tattathaiva vyavahartavyaṃ yathāvedyādyākārātmakaikasaṃvedanarūpatayā pratibhāsamānaṃsaṃvedanaṃ
tathā ca sukhajñānādyanekākāraikātmarūpatayā pratibhāsamānaścātmā tasmāt tathā vyavahartavya iti nātaḥ
sukhādyanekākārātmā pratibhāsamāno nirākartuṃ śakyate yaditu vedyavedakākārayor bhrāṃtatvāt tadvivikta
m eva saṃvedanamātraṃ paramārthasad iti nigadyate tadātatpracayarūpam ekaparamāṇurūpaṃ vā na tāvat pracaya
rūpaṃ bahir arthaparamāṇūnām iva saṃvedanaparamāṇūnām apipracayasya vicāryamāṇasyāsaṃbhavāt nāpy eka
paramāṇurūpaṃ sakṛd api tasya pratibhāsābhāvādbahirarthaikaparamāṇuvat tato 'pi na saṃvit paramāṇurūpo 'pi
sugataḥ sakalasaṃtānasaṃvitparamāṇurūpāṇi caturāryasatyāniduḥkhādīni paramārthataḥ saṃvedayate vedya
vedakabhāvaprasaṃgād iti na tattvato viśvatattvajñaḥ syāt yenāsau nirvāṇamārgasya pratipādakaḥ samanuma
nyate syān mataṃ saṃvṛttyā vedyavedakabhāvasyasadbhāvāt sugato viśvatattvānāṃ jñātā śreyomārgasya
copadeṣṭā stūyate tattvatas tadasaṃbhavād iti tad apyajñaceṣṭitam iti nivedayati
nanu ca saṃvṛtatvāviśeṣe 'pi sugatasvapnasaṃvedanayoḥsugata eva vaṃdyas tasya bhūtasvabhāvatvād viparyayair a
bādhyamānatvād arthakriyāhetutvāc ca na tusvapnasaṃvedanaṃ vaṃdyaṃ tasya saṃvṛttyāpi bādhyamānatvātbhūtārtha
tvābhāvād arthakriyāhetutvābhāvāc ceti cen nabhūtatvasāṃvṛtatvayor vipratiṣedhāt bhūtaṃ hi satyaṃsāṃvṛtam asatyaṃ
tayoḥ katham ekatra sakṛtsaṃbhavaḥ saṃvṛtiḥ satyaṃ bhūtamiti cen na tasya viparyayair abādhyamānatvāyogāt
svapnasaṃvedanād aviśeṣāt nanu ca saṃvṛtir api dvedhāsādir anādiś ca sādiḥ svapnasaṃvedanādiḥ
sā vādhyate sugatasaṃvedanā'nādiḥ sā na bādhyatesaṃvṛtitvāviśeṣe 'pīti cen na saṃsārasyābādhyatvaprasa
ṅgāt sa hy anādir evānādyavidyāvāsanāhetutvāt pravādhyatemuktikāraṇasāmarthyāt anyathā kasyacit
saṃsārābhāvāprasiddheḥ saṃvṛtyā sugatasya baṃdyatve caparamārthataḥ kiṃ nāma vaṃdyaṃ syāt saṃvedanādvaitam iti
cen na tasya svato 'nyato vā pratipattyabhāvād ity āha
tad dhi saṃvedanādvaitaṃ na tāvatsvataḥ sidhyatipuruṣādvaitavat svarūpasya svatogater abhāvāt anya
thā kasyacit tatra vipratipatter ayogāt puruṣādvaitasyāpiprasiddher iṣṭahāniprasaṃgāc ca nanu ca puruṣādvaitaṃ
na svato 'vasīyate tasya nityasya sakalakālakalāpavyāpitayāsarvagatasya ca sakaladeśapratiṣṭita
tayā vā'nubhavābhāvād iti cen na saṃvedanādvaitasyāpikṣaṇikasyaikakṣaṇasthāyitayā niraṃśasyaikapara
māṇurūpatayā sakṛd apy anubhavābhāvāviśeṣāt yadi punaranyataḥ pramāṇāt saṃvedanādvaitasiddhiḥ syāt
tadāpi sveṣṭahānir avaśyaṃbhāvinī sādhyasādhanayorabhyupagame dvaitasiddhiprasaṃgāt yathā cānumānā
t saṃvedanādvaitaṃ sādhyate yat saṃvedyate tat saṃvedanameva yathā saṃvedanasvarūpaṃ saṃvedyante ca nīlasukhādīni
tathā puruṣādvaitam api vedāṃtavādibhiḥ sādhyate pratibhāsa evedaṃ sarvaṃ pratibhāsamānatvāt yad yat pra
tibhāsamānaṃ tat tat pratibhāsa eva yathā pratibhāsasvarūpaṃpratibhāsamānaṃ cedaṃ jagat tasmāt pratibhāsa eve
ty anumānāt na hy atra jagataḥ pratibhāsamānatvam asiddhaṃsākṣād asākṣāc ca tasyā'pratibhāsamānatve sakala
śabdavikalpavāggocarātikrāṃtatayā vaktum aśakteḥ pratibhāsaśca cidrūpa eva acidrūpasya pratibhāsatva
virodhāt cinmātraṃ ca puruṣādvaitaṃ tasya cadeśakālākārato vicchedānupalakṣaṇatvāt nityatvaṃ
sarvagatatvaṃ nirākāratvaṃ ca vyavatiṣṭhate na hi sakaścit kālo 'sti yaś cinmātrapratibhāsaśūnyaḥpratibhāsa
viśeṣasyaiva vicchedān nīlasukhādipratibhāsaviśeṣavat sahy ekadā pratibhāsamāno 'nyadā na pratibhāsate
pratibhāsāṃtareṇa vicchedāt pratibhāsamātraṃ tusakalapratibhāsaviśeṣakāle 'py astīti na kālato vicchinnaṃ
nāpi deśataḥ kvacid deśe pratibhāsaviśeṣasyadeśāṃtarapratibhāsaviśeṣeṇa vicchede 'pipratibhāsamātrasyā
vicchedād iti na deśavicchannaṃ pratibhāsamātraṃ nāpyākāravicchinnaṃ kenacid ākāreṇa pratibhāsaviśeṣasyai
vākārāṃtarapratibhāsaviśeṣeṇa vicchedopalabdheḥpratibhāsamātrasya sarvākārapratibhāsaviśeṣeṣu sadbhāvād ā
kāreṇāpy avicchinnaṃ tat pratibhāsaviśeṣāś cadeśakālākārair vicchidyamānāḥ yadi na pratibhāsaṃte tadā na
tadvyavasthā'tiprasaṃgāt pratibhāsante cetpratibhāsamātrāṃtaḥ praviṣṭā eva pratibhāsasvarūpavat nahi
pratibhāsamānaṃ kiṃcit pratibhāsamātrāṃtaḥ praviṣṭaṃnopalabdhaṃ yenānaikāṃtikaṃ pratibhāsamānatvaṃ syāt
tathā deśakālākārabhedāś ca parair abhyupagamyamānā yadi napratibhāsaṃte katham abhyupagamārhāḥ svayam aprati
bhāsamānasyāpi kasyacid abhyupagame'tiprasaṃgānivṛtteḥ pratibhāsamānās tu te 'pipratibhāsamātrāṃtaḥ praviṣṭā
eveti kathaṃ taiḥ pratibhāsamātrasya vicchedaḥsvarupeṇāsvarupeṇa svasya vicchedānupapatteḥ sann apideśakālā
kārair vicchedaḥ pratibhāsamātrasya pratibhāsate na vā pratibhāsate cet pratibhāsasvarūpam eva tasya ca
viccheda iti nāmakaraṇe na kiṃcid aniṣṭhaṃ na pratibhāsatecet katham asti na pratibhāsate cāsti veti vi
pratiṣedhāt nanu ca deśakālasvabhāvaviprakṛṣṭāḥ kachaṃcidapratibhāsamānā api saṃtaḥ sadbhir bādhakā
bhāvād iṣyaṃta eveti cen na teṣām apiśabdajñānenānumānajñānena vā pratibhāsamānatvāt tatrāpy aprati
bhāsamānānāṃ sarvathā'stitvavyavasthānupapatteḥ nanvevaṃ śabdavikalpajñāne pratibhāsamānāḥ parasparaviru
ddhārthapravādāḥ śaśaviṣāṇādayaś ca naṣṭānutpanāś ca rāvaṇaśaṃkhacakravartyādayaḥ katham apākriyaṃto teṣāmanapākaraṇe
kathaṃ puruṣādvaitasiddhir iti cen na teṣām apipratibhāsamātrāṃtaḥ praviṣṭatvasādhanāt etena yad ucyate
kaiścit advaitaikāṃtapakṣe 'pi dṛṣṭo bhedo virudhyate kārakāṇāṃ kriyāyāś ca naikaṃ svasmāt prajāyate karmadvaitaṃ
phaladvaitaṃ lokadvaitaṃ ca no bhaveta vidyāvidyādvayaṃ nasyād vaṃdhamokṣadvayaṃ tatheti tad api pratyākhyātaṃ
kriyāṇāṃ kārakāṇāṃ ca dṛṣṭasya bhedasya pratibhāsamānasyapuṇyapāpakarmadvaitasya tatphaladvaitasya ca sukhaduḥkha
lakṣaṇasya lokadvaitasyaiha paralokavikalpasyavidyāvidyādvaitasya ca satyetarajñānabhedasyabaṃdhamokṣadvayasya
ca pārataṃtryasvabhāvasya pratibhāsamātrāṃtaḥ praviṣṭatvādvirodhakatvāsiddheḥ svayam apratibhāsamānasya ca
virodhakatvaṃ durupapādaṃ sveṣṭatattvasyāpi sarveṣāmapratibhāsamānena virodhakena virodhāpatter na kiṃcit ta
ttvam aviruddhaṃ syāt yad apy abhyadhāyi hetoradvaitasiddhiś caiddvaitaṃ syād dhetusādhyayoḥ hetunā cedvinā
siddhir dvaitaṃ vāṅmātrato na kiṃ iti tad api napuruṣādvaitavādinaḥ pratikṣepakaṃ pratibhāsamānatvasyahetoḥ
sarvasya pratibhāsamātrāṃtaḥ praviṣṭatvasādhanasya svayaṃpratibhāsapratibhāsamātrāṃtaḥ praviṣṭatvasiddher dvaitasiddhi
nibaṃdhanatvābhāvāt hetunā vinā copaniṣadvākyamātrātpuruṣādvaitasiddhau na vāṅmātrād advaitasiddhiḥ
prasajyate na copaniṣadvākyam api paramapuruṣād anyad evatasya pratibhāsamānasya paramapuruṣasvabhāvatvasiddhaiḥ
yad api kaiścin nigadyate puruṣādvaitasyānumānāt prasiddhaupakṣahetudṛṣṭāṃtānām avaśyaṃ bhāvāt tair vinā'numāna
syānudayāt kutaḥ puruṣādvaitaṃ sidhyet pakṣādibhedasyasiddher iti tad api na yuktimat pakṣādīnām api
pratibhāsamānānāṃ pratibhāsāṃtaḥpratiṣṭānāṃpratibhāsamātrābādhakatvād anumānavat teṣām apratibhāsa
mānānāṃ tu sadbhāvāprasiddheḥ kutaḥ puruṣādvaitavirodhitvaṃ yad apy ucyate kaiścit puruṣādvaitaṃ tattvaṃ pareṇa pramā
ṇena pratīyamānaṃ prameyaṃ tattvaṃ tatparicchittiś capramitiḥ pramātā ca yadi vidyate tadā kathaṃ puruṣādvaitaṃ
pramāṇaprameyapramātṛpramitīnāṃ tāttvikīnāṃ sadbhāvāttattvacatuṣṭayaprasiddhir iti tad api na vicārakṣamaṃ
pramāṇādicatuṣṭayasyāpi pratibhāsamānasyapratibhāsamātrātmanaḥ paramabrahmaṇo bahirbhāvābhāvāt
tadbahirbhūrtasya dvitīyatvāyogāt etenaṣoḍaśapadārthapratītyā prāgabhāvādipratītyā ca puruṣā
dvaitaṃ vādhyata iti vadann ivāritaḥ tair apipratibhāsamānair dravyādipadārthair iva pratibhāsamātrādbahirbhūtaiḥ
puruṣādvaitasya bādhanāyogāt svayam apratibhāsamānais tusadbhāvavyavasthām apratipadyamānais tasya bādhane
śaśaviṣāṇādibhir api sveṣṭapadārthaniyamasyabādhanaprasaṃgāt etena sāṃkhyādiparikalpitair api
prakṛtyāditattvaiḥ puruṣādvaitaṃ na bādhyate iti nigaditaṃ boddhavyaṃ na cātraṃ puruṣadvaite yamaniyamāsanaprāṇā
yām apratyāhāradhāraṇādhyānasamādhayo 'ṣṭau yogāṃgāni yogo vā saṃprajñāto 'saṃprajñātaś ca yogaphalaṃ ca
vibhūtikaivalyalakṣaṇaṃ virudhyate pratibhāsamātrāt tadbahirbhāvābhāvāt pratibhāsamānatvena tathā bhāva
prasiddheḥ ye 'py āhuḥ pratibhāsamānasyāpi vastunaḥpratibhāsād bhedaprasiddheḥ na pratibhāsāṃtaḥpraviṣṭatvaṃ
pratibhāso hi jñānaṃ svayaṃ na pratibhāsate svātmanikriyāvirodhāt tasya jñānāṃtaravedyatvasiddher nāpi
tadviṣayabhūtaṃ vastu svayaṃ pratibhāsamānaṃ tasya jñeyatvāt jñānenaiva pratibhāsatvasiddher iti svayaṃ pratibhāsa
mānatvaṃ sādhanam asiddhaṃ na kasyacitpratibhāsāṃtaḥpraviṣṭatvaṃ sādhayet parataḥpratibhāsamānatvaṃ tu viruddhaṃ
pratibhāsabahirbhāvasādhanatvād iti te 'pisvadarśanapakṣapātina eva jñānasya svayam apratibhāsanejñānāṃta
rād api pratibhāsanavirodhāt pratibhāsata itipratibhāsaikatayā svātaṃtreṇa pratītivirodhāt pratibhāsyata
ity evaṃ pratyayaprasaṃgāt tasya pareṇa jñānenapratibhāsamānatvāt parasya jñānasya ca jñānāṃtarāpratibhāsane
pratibhāsata iti saṃpratyayo na syāt saṃvedanāṃtareṇapratibhāsyatvāt tathā cānavasthānān na kiṃcitsaṃ
vedanaṃ vyavatiṣṭhate na ca jñānaṃ pratibhāsata itipratītir bhrāṃtā bādhakābhāvāt svātmani kriyā virodho
bādhaka iti cet kā punaḥ svātmani kriyā virudhyate jñaptirutpattir vā na tāvat prathamakalpanā svātmani
jñapter virodhābhāvāt svayaṃ prakāśanaṃ hi jñaptiḥ tac casūryyālokanādau svātmani pratīyata eva sūryālokaḥ
prakāśate' 'pradīpaḥ prakāśate' iti pratīteḥ dvitīyakalpanā tu na vādhakāriṇī svātmany utpattilakṣa
ṇāyāḥ kriyāyāḥ parair anabhyupagamāt na hi kiṃcit svasmādutpadyate iti prekṣāvaṃto 'numanyaṃte saṃvedanaṃ
svasmād utpadyata iti tu dūrāt sāritam eva tataḥ kathaṃsvātmani kriyāvirodho bādhakaḥ syāt na ca sarvā
kriyā vastunaḥ svātmani virudhyata iti pratītir astitiṣṭhaty āstebhavatīti dhātvarthalakṣaṇāyāḥ kriyāyāḥ
svātmany eva pratīteḥ tiṣṭhatyāder dhātor akarmakatvātkarmaṇi kriyānutpatteḥ svātmany eva kartari sthānādi
kriyeti cet tarhi bhāsate taddhātor akarmakatvāt karmaṇikriyāvirodhāt kartary eva pratibhāsanakriyā'stu
jñānaṃ pratibhāsata iti pratīteḥ siddhe ca jñānasya svayaṃpratibhāsamānatve sakalasya vastunaḥ svataḥ
pratibhāsamānatvaṃ siddham eva sukhaṃ pratibhāsate rūpaṃpratibhāsata ity aṃtarbahirvastunaḥ svātaṃtryeṇa kartṛtām anu
bhavataḥ pratibhāsanakriyādhikaraṇasya pratibhāsamānasyanirākartum aśakteḥ tato nāsiddhaṃ sādhanaṃ yataḥ
puruṣādvaitaṃ na sādhayet nāpi viruddhaṃ parataḥpratibhāsamānatvāpratīteḥ kasyacit pratibhāsād barhirbhāva
sādhanāt etena parokṣajñānavādinaḥ saṃvedanasya svaya pratibhāsamānatvam asiddham ācakṣāṇāḥ sakala
jñeyasya jñānasya ca jñānāt pratibhāsamānatvāt sādhanasyaviruddhatām abhidadhānāḥ pratidhvastāḥ jñānaṃ prakāśate
bahir vastu prakāśata iti pratītyā svayaṃpratibhāsamānatvasya sādhanasya vyavasthāpanāt ye tv ātmāsvayaṃ
prakāśata phalajñāna cety āvedayaṃti teṣām ātmani phalajñānevā svayaṃ pratibhāsamānatvaṃ siddhaṃ sarvasya
vastunaḥ pratibhāsamānatvaṃ sādhayaty eva tathā hivivādādhyāsitaṃ vastu svayaṃ pratibhāsate pratibhāsa
mānatvāt yad yat pratibhāsamānaṃ tat tat svayaṃpratibhāsate yathā bhaṭṭamatānusāriṇām ātmā prabhākaramatānu
sāriṇāṃ vā phalajñānaṃ pratibhāsamānaṃ cāṃtarbahirvastujñānajñeyarūpaṃ vivādādhyāsitaṃ tasmāt svayaṃ pratibhā
sate na tāvad atra pratibhāsamānatvam asiddhaṃ sarvasyavastunaḥ sarvathā'py apratibhāsamānasya sadbhāvaviro
dhāt sākṣād asākṣāc ca pratibhāsamānasya tu siddhaṃpratibhāsamānatvaṃ tato bhavaty eva sādhyasiddhiḥ
sādhyāvinābhāvaniyamaniścayād iti niravadyaṃpuruṣādvaitasādhanaṃ saṃvedanādvaitavādino 'bhīṣṭahānaye
bhavaty eva na hikāryakāraṇagrāhyagrāhakavācyavācakasādhyasādhakabādhyabādhakaviśeṣaṇaviśeṣyabhāva
nirākaraṇāt saṃvedanādvaitaṃ vyavasthāpayituṃ śakyaṃkāryakāraṇabhāvādīnāṃ pratibhāsamānatvāt
pratibhāsamātrāṃtaḥpraviṣṭānāṃ nirākartum aśakteḥ svayamapratibhāsamānānāṃ tu saṃbhavābhāvāt saṃvṛtyāpi
vyahāravirodhāt sakalavikalpavāggocarātikrāṃtatāpatteḥ saṃvedanamātraṃ caikakṣaṇasthāyi yadi
kiṃcit kāryaṃ na kuryāt tadā vastv eva na syāt vastuno'rthakriyākāritvalakṣaṇatvāt karoti cet kārya
kāraṇabhāvaḥ sidhyet tasya hetumatve ca saevākāryakāraṇabhāvaḥ kāraṇarahitatve tu nityatāpattiḥ
saṃvedanasya sato 'kāraṇavato nityatvaprasiddher itipratibhāsamānātmanaḥ puruṣatvasyaiva siddhiḥ syāt
kiṃ ca kṣaṇikasaṃvedanamātrasya grāhyagrāhyakavaidhuryaṃyadi kenacit pramāṇena gṛhyate tadā grāhyagrāhakabhāvaḥ
kathaṃ nirākriyeta na gṛhyate cet kutogrāhyagrāhakavaidhuryasiddhiḥ svarūpapasaṃvedanād eveti cettarhi saṃve
danādvaitasya svarūpasaṃvedanaṃ grāhakaṃgrāhyagrāhakavaidhuryaṃ tu grāhyam iti sa evagrāhyagrāhakabhāvaḥ syā
n mataṃ nānyo 'nubhāvyo budhdyā'sti tasyānānubhavo 'paraḥgrāhyagrāhakavaidhuryāt svayaṃ saiva prakāśata
iti vacanān na buddheḥ kiṃc
i
d grāhyam asti nāpi buddhiḥkasyacid grāhyā svarūpe 'pi grāhyagrāhakabhāvābhāvāt
'svarūpasya svato gatir' ity etasyāpi saṃvṛtyābhidhānātparamārthatas tu buddhiḥ svayaṃ prakāśate cakāstī
ty evocyate na punaḥ svarūpaṃ gṛhṇātigrāhyagrāhakavaidhuryaṃ ca svarūpād avyatiriktaṃ gṛhṇātijānātīty a
bhidhīyate niraṃśasaṃvedanādvaite tathābhidhānavirodhāditi tad api na puruṣādvaitavādinaḥ pratikūlaṃ
svayaṃ prakāśamānasya saṃvedanasyaiva paramapuruṣatvāt na hi tatsaṃvedanaṃ pūrvāparakālavyavacchinnaṃ saṃtā
nāṃtarabahirarthavyāvṛttaṃ ca pratibhāsate yataḥpūrvāparakṣaṇasaṃtānāṃtarabahirarthānām abhāvaḥ siddhyetteṣāṃ
saṃvedanenāgrahaṇād abhāva iti cet svasaṃvedanasyāpisaṃvedanāṃtareṇāgrahaṇād abhāvo 'stu tasya svayaṃ prakāśa
nān nābhāva iti cet pūrvottarasvasaṃvitkṣaṇānāṃsaṃtānāṃtarasaṃvedanānāṃ ca bahirarthānām iva svayaṃprakāśa
mānānāṃ katham abhāvaḥ sādhyate kathaṃ teṣāṃ svayaṃprakāśamānatvaṃ jñāyata iti cet svayam aprakāśamānatvaṃteṣāṃ
kathaṃ sādhyata iti samānaḥ paryanuyogaḥ svasaṃdenasvarūpasya prakāśamānatvam eva teṣāmaprakāśamānatva
m iti cet tarhi teṣāṃ prakāśamānatvam evasvasaṃvedanasyaivāprakāśamānatvaṃ kiṃ na syāt svasaṃvedanasya svaya
m aprakāśamānatve paraiḥ prakāśamānatvābhāvaḥ sādhayitumaśakyaḥ pratiṣedhasya vidher viṣayatvāt sarvatra sarvadā
sarvathā'py asataḥ pratiṣedhavirodhāt iti cet tarhisvasaṃvedanāt pareṣāṃ prakāśamānatvābhāve kathaṃ tatprati
ṣedhaḥ sādhyata iti samānaś carcaḥ vikalpapratibhāṣiṇāṃteṣāṃ svasaṃvedanāvabhāsitvaṃ pratiṣidhyata iti cen na
vikalpāvabhāsitvād eva svayaṃ prakāśamānatvāsiddheḥ tathāhi yady advikalpapratibhāsi tat tat svayaṃ prakāśate
yathā vikalpasvarūpaṃ tathā ca svasaṃvedanapūrvottarakṣaṇāḥsaṃtānāṃtarasaṃvedanāni bahirarthāś ceti svayaṃ prakāśa
mānatvasiddhiḥ śaśaviṣāṇādibhir vinaṣṭānutpannaiś ca bhāvairvikalpāvabhāsibhir vyabhicāra iti cen na teṣām api
pratibhāsamātrāṃtarbhūtānāṃ svayaṃ prakāśamānatvasiddheḥanyathā vikalpāvabhāsitvāyogāt so 'yaṃ
saugataḥ sakaladeśakālaviprakṛṣṭān apy arthān vikalpabuddhaupratibhāsamānāt svayam abhyupagamayan svayaṃ
prakāśamānatvaṃ nābhyupaitīti kim api mahādbhutaṃ tathābhyupagame ca sarvasya pratibhāsamātrāṃtaḥ praviṣṭatva
siddheḥ puruṣādvaitasiddhir eva syāt na punastadbahirbhūtasaṃvedanādvaitasiddhiḥ mā bhūnniraṃśasaṃvedanādvaitaṃ citrādvaitaṃ
citrādvaitasya vyavasthāpanāt kālatrayatrilokavartipadārthākārāsaṃviccitrāpy ekā śaśvadaśakyaviveca
natvāt sarvasya vādinas tata eva kvacid ekatvavyavasthāpanātanyathā kasyacid ekatvenābhimatasyāpy ekatvā
siddhir iti cen na evam api paramabrahmaṇa eva prasiddheḥsakaladeśakālākāravyāpinaḥ saṃvin mātrasyaiva parama
brahmatvavacanāt na caikakṣaṇasthāyinī citrā saṃvitcitrādvaitam iti sādhayituṃ śakyate tasyāḥ kāryakā
raṇabhūtacitrasaṃvin nāṃtarīyatvaccitrādvaitaprasaṃgāttatkāryakāraṇacitrasaṃvido 'nabhyupagame sadahetukatvā
n nityatvasiddheḥ kathaṃ na citrādvaitatamaiva brahmādvaitamiti na saṃvedanādvaitavac citrādvaitam api saugatasyavyavatiṣṭhate
sarvathā śūnyaṃ tu tatvam asaṃvedyamānaṃ na vyavatiṣṭhate saṃvedyamānaṃ tu sarvatra sarvathā sarvadā paramabrahmaṇo
nātiricyate tatrākṣepasamādhānānāṃparamabrahmasādhanānukūlatvāt tato na sugatas tatvataḥsaṃvṛtyā vā
viśvatatvajñaḥ saṃbhavatīti na nirvāṇamārgasya pratipādakaḥsyāt
paramapuruṣa eva viśvatatvajñaḥ śreyomārgasya praṇetāvvavatiṣṭhatāṃ tasyoktanyā yena sādhanāt ity a
paraḥ so 'pi na vicārasahaḥ puruṣottamasyāpi yathāpratipādanaṃ vicāryamāṇasyāyogāt pratibhāsa
mātraṃ cidrūpaṃ paramabrahmoktaṃ taś ca yathā paramārthikaṃdeśakālākārāṇāṃ bhede 'pi vyabhicārābhāvāt tatpra
tibhāsaviśeṣāṇām eva vyabhicārād avyabhicāritvalakṣaṇatvāttasyeti tac ca vicāryate yad etatpratibhāsamātraṃ
tat sakalapratibhāsaviśeṣarahitaṃ tat sahitaṃ vā syāt prathamapakṣe tad asiddham eva sakalapratibhāsaviśeṣa
rahitasya pratibhāsamātrasyānubhavābhāvāt kenacitpratibhāsaviśeṣeṇa sahitasyaiva tasya pratibhāsanā
t kvacit pracibhāsaviśeṣasyābhāve 'pi punar anyatra bhāvātkadācid abhāve 'pi cānyadā sadbhāvāt kenacid ākāra
viśeṣeṇa tadasaṃbhave 'pi cākārāṃtareṇa saṃbhavād deśakālākāraviśeṣāpekṣatvāt tatpratibhāsaviśeṣāṇāṃ tathā
vyabhicārābhāvād avyabhicāritvāsiddheḥtatvalakṣaṇānatikramān na tatvabahirbhāvo yuktaḥ tathāhi yady a
thaivāvyabhicāri tattathaiva tatvaṃ yathā pratibhāsamātraṃpratibhāsamātratayaiva vyabhicāri tathaiva tatvaṃ
aniyatadeśakālākāratayaivāvyabhicārī ca pratibhāsaviśeṣa itiprariābhāsamātravat pratibhāsaviśeṣa
syāpi vastutvasiddheḥ na hi yo yaddeśatayāpratibhāsaviśeṣaḥ sa taddeśatāṃ vyabhicarati anyathā
bhrāṃtatvaprasaṃgāt śākhādeśatayā caṃdrapratibhāsavat nāpi yo yatkālatayā pratibhāsaviśeṣaḥ sa
tatkālatāṃ vyabhicarati tavdyabhicāriṇo'satyatvavyavasthānān niśi madhyaṃdinatayāsvapnapratibhāsaviśeṣa
vat nāpi yo yadākāratayā pratibhāsaviśeṣaḥ satadākāratāṃ visaṃvadati tadvisaṃvādino mithyājñānatva
siddheḥ kāmalādyupahatacakṣuṣaḥ śukle śaṃkhepītākāratāpratibhāsaviśeṣavat na ca vitathair deśakālā
kāravyabhicāribhiḥ pratibhāsaviśeṣaiḥ sadṛśā evadeśakālākārāvyabhicāriṇaḥ pratibhāsaviśeṣāḥ
pratilakṣayituṃ yujyaṃte yata idaṃ vedāṃtavādināṃ vacanaṃśobheta ādāvaṃte ca yan nāsti vartamāne 'pi tat tathā
vitathaiḥ sadṛśāḥ saṃto 'vitathā eva lakṣitāḥ iti teṣāmavitathānām ādāvaṃte cāsatve 'pi vartamāne
sattvaprasiddher bādhakapramāṇābhāvāt na hi yathāsvapnādibhrāṃtapratibhāsaviśeṣeṣu tatkāle 'pi bādhakaṃ
pramāṇamudeti tathā jāgraddaśāyām abhrāṃtapratibhāsaviśeṣeṣutatra sādhakapramāṇasyaiva sadbhāvāt samya
ṅmayā tadā dṛṣṭo 'rtho 'rthakriyākāritvāt tasya mithyātve'rthakriyākāritvavirodhāt iṃdrajālādipari
dṛṣṭārthavad iti na ca bhrāṃtetaravyavasthāyāṃ cāṃḍālādayo'pi vipratipadyaṃte tathā coktam akalaṃkadevaiḥ iṃdra
jālādiṣu bhrāṃtam īrayaṃti na cāparaṃ apicāṃḍālagopālabālalolavilocanā iti kiṃca
tatpratibhāsamātraṃ sāmānyarūpaṃ dravyarūpaṃ vā prathamapakṣe sattāmātram eva syāt tasyaiva parasāmānyarūpa
tayā pratiṣṭhānāt tasya svayaṃ pratibhāsamānatvepratibhāsamātram eva tattvam anyathā tadavyavasthiter iti cenna
sat sad ity anvayajñānāviṣayatvāt sattāsāmānyasyavyavasthiteḥ svayaṃ pratibhāsamānatvāsiddheḥ sattā
pratibhāsata iti tu viṣaye viṣayidharmasyopacārātpratibhāsamānaṃ hi viṣayiṇo jñānasya dharmaḥ sa viṣaye
sattāsāmānye 'dhyāropyate tadadhyāropanimittaṃ tupratibhāsamānaṃ kriyādhikaraṇatvaṃ yathaiva hi saṃvi
tpratibhāsate iti kartṛsthā pratibhāsanakriyā tathātadviṣayasthāpy upacaryyate sakarmakasya ghātoḥkartṛkarmastha
kriyārthatvāt yathaudanaṃ pacatīti pacanakriyā pācakasthāpācyamānasthā ca pratīyate tadvadakarmakasya dhātoḥ
kartṛsthakriyāmātrārthatvāt paramārthataḥkarmasthakriyā'saṃbhavāt kartṛsthā kriyā karmaṇy upacaryyate nanu ca
sati mukhye svayaṃ pratibhāsamāne kasyacit pramāṇataḥ siddheparatra tadviṣaye tadupacārakalpanā yuktā yathā
'gnau dāhapākādyarthakriyākāriṇi taddharmadarśanān māṇavaketadupacārakalpanā'gnir māṇavaka iti na ca
kiṃcit saṃvedanaṃ svayaṃ pratibhāsanaṃ siddhaṃsaṃvedanāṃtarasaṃvedyatvāt saṃvedanasya kvacidavasthānābhāvāt
sudūram api gatvā kasyacit saṃvedanasya svayaṃpratibhāsamānasyānabhyupagamāt kathaṃ taddharmasyopacārastadviṣaye
ghaṭeteti kaścit so 'pi jñānāṃtaravedyajñānavādinamupālabhatāṃ parokṣajñānavādinaṃ vā nanu ca parokṣa
jñānavādī bhaṭṭas tāvan nopalaṃbhārhaḥ svayaṃpratibhāsanānasyātmanas tenābhyupagamāt taddharmasyapratibhāsamānasya
viṣayeṣūpacāraghaṭanāt ghaṭaḥ pratibhāsate ghaṭādayaḥpratibhāṃsata iti ghaṭapaṭādipratibhāsanān yathānupa
patyā ca karaṇabhūtasya parokṣasyāpi jñānasya pratipatteravirodhāt rūpapratibhāsanāc cakṣuḥ pratipattivat
tathā karaṇajñānam ātmānaṃ cāpratyakṣaṃ vadan prābhākaro 'pinopālaṃbham arhati phalajñānasya svayaṃ pratibhāsamānasya
tena pratijñānāt taddharmasya viṣayeṣūpacārasya siddheḥ phalajñānaṃ ca kartṛkaraṇābhyāṃ vinā nopapadyata iti
tad eva kartāraṃ karaṇajñānaṃ cāpratyakṣam api vyavasthāpayati yathā rūpe pratibhāsanakriyā phalarūpācakṣuṣmaṃtaṃ
cakṣuś ca pratyāpayatīti kecin manyaṃte teṣām apibhaṭṭamatānusāriṇām ātmanaḥ svarūpaparicchede'rthapariccheda
syāpi siddheḥ svārthaparicchedakapuruṣaprasiddhau tato'nyasya parokṣajñānasya kalpanā na kiṃcid arthaṃ puṣṇāti
prabhākaramatānusāriṇāṃ phalajñānasyasvārthaparicchittirūpasya prasiddhau karaṇajñānakalpanāvat kartuḥ karaṇam aṃta
reṇa kriyāyāṃ vyāpārānupapatteḥ parokṣajñānasya karaṇasyakalpanānānārthiketi cen na manasaś cakṣurādeś cāṃtarbahiḥ
paricchittau karaṇasya sadbhāvāt tato bahirbhūtasyakaraṇāṃtarasya kalpanāyām anavasthāprasaṃgāt tataḥsvārtha
paricchedakasya puṃsaḥ phalajñānasya vāsvārthaparicchittisvabhāvasya prasiddhau syādvādidarśanasyaivaprasiddhaiḥ
svayaṃ pratibhāsamānasyātmano jñānasya vā dharmaḥ kvacittadviṣaye kathaṃcid upacaryyata iti sattāsāmānyaṃ prati
bhāsate pratibhāsaviṣayo bhavatīty ucyate na caivaṃpratibhāsamātre tasyānupraveśaḥ sidhyet paramārthataḥ saṃve
danasyaiva svayaṃ pratibhāsamānatvāt syān mataṃ nasattāsāmānyaṃ pratibhāsamātraṃ tasya dravyādimātravyāpaka
tvāt sāmānyādiṣu prāgabhāvādiṣu cābhāvāt kiṃ tarhisakalabhāvābhāvavyāpakaṃ pratibhāsasāmānyaṃ prati
bhāsamātramabhidhīyate iti tad api na samyakpratibhāsasāmānyasya pratibhāsaviśeṣanāṃtarīyakatvātpratibhā
sādvaitavirodhāt saṃto 'pi pratibhāsaviśeṣāḥ satyatāṃ napratipadyaṃte saṃvādakatvābhāvāt svapnādipratibhāsaviśe
ṣavad iti cen na pratibhāsasāmānyasyāpy asatyatvaprasaṃgātśakyaṃ hi vaktuṃ pratibhāsasāmānyam asatyaṃ visaṃvāda
katvāt svapnādipratibhāsasāmānyavad iti na hisvapnādipratibhāsaviśeṣā eva visaṃvādino na punaḥ prati
bhāsasāmānyaṃ tadvyāpakam iti vaktuṃ yuktaṃśaśaviṣāṇagaganakusumakūrmaromādīnām asatve 'pitadvyāpaka
sāmānyasya sattvaprasaṃgāt katham asatāṃ vyāpakaṃkiṃcit sat syād iti cet katham asatyānāṃ pratibhāsaviśe
ṣāṇāṃ vyāpakaṃ pratibhāsasāmānyaṃ satyam iti samo vitarkaḥ tasya sarvatra sarvadā vā vicchedāt
satyaṃ tad iti cen na evaṃ deśakālākāraviśiṣṭasyaiva tasyasatyatvasiddheḥ sarvadeśaviśeṣarahitasya sarvakāla
viśeṣarahitasya ca sarvākāraviśeṣarahitasyaiva sarvatrasarvathā sarvadeti viśeṣayitum aśakteḥ tathā ca
pratibhāsasāmānyaṃ sakaladeśakālākāraviśeṣaviśiṣṭamabhyupagacchann eva vedāṃtavādī svayam ekadravyam anaṃta
paryāyaṃ pāramārthikam iti pratipattum arhatipramāṇabalāyātatvāt tad evāstu paramapuruṣasyaivabodhamayaprakāśa
viśadasya mohāndhakārāpahasyāṃryāminaḥ sunirṇītatvāt tatrasaṃśayānāṃ pratighātāt sakalalokodyotanasa
martthasya tejonidher aṃśumālino 'pi tasmin satyevapratibhāsanāt asati cāpratibhāsanāditi kaścit
tad uktaṃ yo lokān jvalayaty analpamahimā so'py eṣa tejonidhir yasmin saty avabhāti nāsati punar devo 'ṃśu
mālī svayaṃ tasmin bodhamayaprakāśaviśade mohāṃdhakārāpaheye 'ṃtaryāmini pūruṣe pratiṃhatāḥ saṃśerate te
hatāḥ iti tad api napuruṣādvaitavyavasthāpanaparamābhāsate tasyā'ṃtaryāminaḥpuruṣasya bodhamayaprakāśa
viśadasyaiva bodhyamayaprakāśyasyāsaṃbhavānupapatteḥ yadipunaḥ sarvaṃ bodhyaṃ bodhamayam eva prakāśamānatvā
d bodhas vātmavad iti manyate tadā bodhasyāpibodhyamayatvāpattir iti puruṣādvaitam icchatobodhyādvaitasiddhiḥ
bodhābhāve kathaṃ bodhyasiddhir iti ced bodhyābhāve 'pibodhasiddhiḥ kathaṃ bodhyanāṃtarīyakatvād bodhasya
svapnedrajālādiṣu bodhyābhāve 'pi bodhasiddher nabodhyanāṃtarīyakobodha iti cen na tatrāpibodhyasāmānyasadbhāva
eva bodhopapatteḥ na hi saṃśayasvapnādibodho 'pibodhyasāmanyaṃ vyabhicarati bodhyaviśeṣesv eva tasya
vyabhicārād bhrāṃtatvasiddheḥ na ca sarvasya bodhyasyasvayaṃ prakāśamātraṃ siddhaṃ svayaṃ prakāśamānabodhaviṣaya
tayā tasya tathopacārāt svayaṃprakāśamānāṃśumāliprabhābhāraviṣayabhūtānāṃ lokānāṃprakāśamānopacāra
vat tato yathā lokānāṃ prakāśyānām abhāve na tān aṃśumālījvalayitum alaṃ tathā bodhyānāṃ nīlasukhādīnām a
bhāve na bodhamayaprakāśaviśado 'ṃtaryāmī tān prakāśayitumīśa iti pratipattavyaṃ tathā cāṃtaḥ prakāśa
mānān aṃtaparyāyaikapuruṣadravyavat bahiḥprakāśyānaṃtaparyāyaikācetanadravyam apipratijñātavyam iti cetanācetana
dravyadvaitasiddhiḥ na puruṣādvaitasiddhiḥsaṃvedanādvaitasiddhivat cetanadravyasya ca sāmānyādeśādekatve 'pi
viśeṣādeśād anekatvaṃ saṃsārimuktavikalpāt sarvathaikatvesakṛttadvirodhāt acetanadravyasya sarvathaikatve
mūrtāmūrtadravyavirodhavat mūrtimadacetanadravyaṃ hipudgaladravyam anekabhedaṃ paramāṇuskaṃdhavikalpāt pṛthivyā
divikalpāc ca dharmādharmākāśakālavikalpam amūrtim addravyaṃcaturdhā caturvidhakāryaviśeṣānumeyam iti dravyasya
ṣaṅvidhasya pramāṇabalāt tatvārthālaṃkāraiḥ samarthanāt tatparyāyāṇāṃ cātītān āgatavartamānān aṃtārthavyaṃjana
vikalpānāṃ sāmānyataḥ suniścitāsaṃbhavadbādhakapramāṇātparamāgamāt prasiddheḥ sākṣāt kevalajñānaviṣaya
tvāc ca na dravyaikāṃtasiddhiḥ paryāyaikāṃtasiddhir vā nacaiteṣāṃ sarvadravyaparyāyāṇāṃ kevalajñāne pratibhāsamā
nānām api pratibhāsamātrāṃtaḥ praveśaḥ sidhyetviṣayaviṣayibhedābhāve sarvābhāvaprasaṃgāt nirviṣayasya
pratibhāsasyāsaṃbhavān niḥpratibhāsasya viṣayasyavā'vyavasthānāt tataś cādvaitaikāṃte kārakāṇāṃ karmādīnāṃ
kriyāṇāṃ parispaṃdalakṣaṇānāṃ dhātvarthalakṣaṇānāṃ ca dṛṣṭobhedo virudhyata eva tasya pratibhāsamānasyāpi
pratibhāsamātrāṃtaḥ praveśābhāvat svayaṃpratibhāsamānajñānaviṣayatayā pratibhāsamānatopacārāt svayaṃ
pratibhāsyamānatvena vyavasthānāt na ca pratibhāsamātrameva tadbhedaṃ pratibhāsaṃ janayati tasya tadaṃtaḥ
praviṣṭasya janyatvavirodhāt pratibhāsamātrasya cajanakatvāyogāt naikaṃ svasmāt prajāyata ity api
sūktaṃ tathā karmadvaitasya phaladvaitasya lokadvaitasyaca vidyāvidyādvayavad baṃdhamokṣadvayavac ca pratibhāsamāna
pramāṇaviṣayatayā vyavasthiteḥ pratibhāsamānasyāpiprameyatayā vyavasthiteḥ pratibhāsamātrāṃtaḥ praveśānu
papatter abhāvāpādanaṃ vedāṃtavādinām aniṣṭaṃ sūktam evasamaṃtabhadrasvāmibhiḥ tathā hetor advaitasiddhiḥ yadi
pratibhāsamātravyatirekiṇaḥ pratibhāsamānād api yadīṣyatetadā hetusādhyayor dvaitaṃ syād ity api sūktam eva
pakṣahetudṛṣṭāṃtānāṃ kutaścit pratibhāsamānānām apipratibhāsamātrānupraveśāsaṃbhavāt etena hetunā vino
paniṣadvākyaviśeṣāt puruṣādvaitasiddhau vāṅmātrātkarmakāṃḍapratipādakavākyādvaitasiddhir api kiṃ na bhavet
tasyopaniṣadvākyasya paramabrahmaṇo 'ṃtaḥpraveśāsiddheḥ etena vaiśeṣikādibhiḥ pratijñātapadārthabhedapratītyā
puruṣādvaitaṃ bādhyata eva tadbhedasya pratyayaviśeṣātpratibhāsamānasyāpi pratibhāsamātrātmakatvāsiddheḥ kutaḥ
paramapuruṣa eva viśvatattvānāṃ jñānā mokṣamārgasya praṇetāvyavatiṣṭhate tad evam īśvarakapilasugatabrahmaṇāṃ
viśvatatvajñatāpāyān nirvāṇamārgapraṇayanānupapatter yasyaviśvatattvajñatā karmabhūbhṛtāṃ bhettṛtā mokṣamārgapraṇetṛtā
ca pramāṇabalāt siddhā
kiṃ punas tatpramāṇam ity āha
kāni punaraṃtaritatattvāni deśādyaṃtaritatattvānāṃ sattvepramāṇābhāvān na hy asmadādipratyakṣaṃ tatra
pramāṇaṃ deśakālasvabhāvāvyabahitavastuviṣayatvāt satsaṃprayoge puruṣasyeṃdriyāṇāṃ yad buddhijanma tat pra
tyakṣam iti vacanāt nāpy anumānaṃ tatra pramāṇaṃtadavinābhāvino liṃgasyābhāvāt nāpy āgamas tadasti
tve pramāṇaṃ tasyāpauruṣeyasya svarūpe prāmāṇyasaṃbhavāt pauruṣeyasyāsarvajñapraṇītasya prāmāṇyāsaṃbhavāt
pauruṣeyasya sarvajñapraṇītasya tu sarvajñasādhanāt pūrvamasiddheḥ nāpy arthāpattiḥ deśādyaṃtaritatatvairvinā'nupapadyamā
nasya kasyacid arthasya pramāṇaṣaṭkaprasiddhasyāsaṃbhavāt na copamānam aṃtaritatattvāstitve pramāṇaṃ tatsadṛśasya
kasyacid upamānabhūtasyārthasyāsiddherupameyabhūtāṃtaritatattvavat tadupalaṃbhakapramāṇapaṃcakābhāve ca kuto 'ṃta
ritatattvāni sidhyeyur yato dharmyasiddhir na bhavet dharmiṇaś cāsiddhau hetur āśrayāsiddha iti kecit te 'tra na
parīkṣakāḥ keṣāṃcit sphaṭikādyaṃtaritārthānāmasmadādipratyakṣato 'stitvasiddheḥ pareṣāṃ kuḍyādideśavyavahi
tānām agnyādīnāṃ tadavinābhāvino dhūmādiliṃgād anumānātkālāṃtaritānām api bhaviṣyatāṃ vṛṣṭyādīnāṃ
viśiṣṭameghonnatidarśanād astitvasiddheḥ atītānāṃpāvakādīnāṃ bhasmādiviśeṣadarśanāt prasiddheḥ svabhā
vāṃtaritānāṃ tu karaṇaśaktyadīnām arthāpattyāstitvasiddheḥ dharmiṇām aṃtaritatattvānāṃ prasiddhatvād dheto
ś cāśrayāsiddhatvānupapatteḥ nanv evaṃ dharmisiddhāv apihetoś cāśrayāsiddhatvābhāve 'pi pakṣo 'prasiddhaviśe
ṣaṇaḥ syāt arhapratyakṣatvasya sādhyadharmasya kvacidaprasiddher iti na maṃtavyaṃ puruṣaviśeṣasyārhataḥ saṃbaddhava
rtamānārtheṣu pratyakṣatvapravṛtter avirodhādarhatpratyakṣasya viśeṣaṇasya siddhau virodhābhāvāt tadvirodhe kvaci
j jaiminyādipratyakṣavirodhāpatteḥ nanu casaṃvṛttyāṃtaritatatvāny arhataḥ pratyakṣāṇīti sādhanesiddhasādhana
m eva nipuṇaprajñe tathopacārapravṛtter anivāraṇād ity apināśaṃkanīyam aṃjaseti vacanāt paramārthato hy aṃtarita
tattvāni pratyakṣāṇy arhataḥ sādhyaṃte na punarupacārato yataḥ siddhasādhanam anumanyate tathāpi hatorvipakṣa
vṛtter anaikāṃtikatvam ity āśaṃkāyām idam āha
na hi kānicid deśāṃtaritāni kālāṃtaritāni vā tatvānipakṣabahirbhūtāni saṃti yatas tatra vartamānaḥ
prameyatvād iti hetur vyabhicārī syāt tādṛśāṃ sarveṣāṃpakṣīkaraṇāt tathā hi
yathaiva hi dharmādharmatattvāni kānicid deśāṃtaritānideśāṃtaritapuruṣāśrayatvāt kānicit kālāṃ
taritāni kālāṃtaritaprāṇigaṇādikaraṇatvāt kānicitsvabhāvāṃtāni deśakālāvyavahitānām api
teṣāṃ svabhāvato 'tīṃdriyatvāt tathāhimavanmaṃdaramakarākarādīny api deśāṃtaritāninaṣṭānutpannānaṃtaparyāya
tattvāni ca kālāṃtaritāni svabhāvāṃtaritāni caparamāṇvādīni jineśvarasya pratyakṣāṇi sādhyaṃte na ca
pakṣīkṛtair eva vyabhicārodbhāvanaṃ yuktaṃ sarvasyānumānasyavyabhicāritvaprasaṃgāt nanu mā bhūd vyabhicārī
hetuḥ dṛṣṭāṃtas tu sādhyavikala ity āśaṃkām apahartumāha
ye hy asmādṛśāṃ pratyakṣāḥ saṃbaddhāṃ vartamānāś cārthāste katham arhataḥ puruṣaviśeṣasya pratyakṣāḥ na syus taddeśa
kālavartinaḥ puruṣāṃtarasyāpi tadapratyakṣatvaprasaṃgāt tato na syādvādina iva sarvajñābhāvavādino 'py atra vi
vadaṃte vādiprativādinor avivādāc casādhyasādhanadharmayor dṛṣṭāṃtena ca na sādhyavaikalyaṃsādhanavaikalyaṃ
vā yato 'nanvayahetuḥ syāt nanv atīṃdriyapratyakṣato'ṃtaritatattvāni pratyakṣāṇyarhataḥ sādhyateṃ kiṃceṃdriya
pratyakṣata iti saṃpradhāryaṃ prathamapakṣe sādhyavikalodṛṣṭāṃtaḥ syāt asmādṛkpratyakṣāṇām arthānām atīṃdriya
pratyakṣato 'rhatpratyakṣatvāsiddheḥ dvitīyapakṣepramāṇabādhitaḥ pakṣaḥ iṃdriyapratyakṣato dharmādharmādīnāmaṃtarita
tattvānām arhatpratyakṣatvasya pramāṇabādhitatvāt tathā hinārhadiṃdriyapratyakṣaṃ dharmādīny aṃtaritatatvāni
sākṣāt kartuṃ samartham iṃdriyapratyakṣatvādasmadādīṃdriyapratyakṣavat ity anumānaṃ pakṣasya bādhakaṃna cātra hetoḥ
sāṃjanacakṣuḥpratyakṣeṇānaikāṃtikatvaṃ tasyāpidharmādharmādisākṣātkāritvābhāvāt nāpīśvareṃdriyapratyakṣeṇa
tasyāsiddhatvāt syādvādinām iva mīmāṃsakānām apitadaprasiddher iti ca na codyaṃ pratyakṣasāmānyato 'rhat pra
yakṣatvasādhanāt siddhe vāṃtaritatvānāṃ sāmānyato
'
rhatpratyakṣatve dharmādisākṣātkāriṇaḥ pratyakṣasya sāma
rthyād atīṃdriyapratyakṣatvasiddheḥ tathā dṛṣṭāṃtasyasādhyavaikalyadoṣānavakāśāt katham anyathābhipretānumāne'
py ayaṃ doṣo na bhavet tathā hi nityaḥ śabdaḥpratyabhijñāyamānatvāt puruṣavad iti atra kūṭasthanityatvaṃsādhyate
kālāṃtarasthāyinityatvaṃ vā prathamakalpanāyāmaprasiddhaviśeṣaṇaḥ pakṣaḥ kūṭasthanityatvasya kvacidanyatrāpra
siddhes tatra pratyabhijñānasyaivāsaṃbhavātpūrvāparapariṇāmaśūnyatvāpratyabhijñānasyapūrvottarapariṇāmavyāpiny eka
tra vastuni sadbhāvāt puruṣe ca kūṭasthanityatvasyasādhyasyābhāvāt tasya sātiśayatvāt sādhyaśūnyo dṛṣṭāṃtaḥ
dvitīyakalpanāyāṃ tu svamatavirodhaḥ śabdekālāṃtarasthāyinityatvasyānabhyupagamāt yadi punarnityatva
sāmānyaṃ sādhyate sātiśayetaranityatvaviśeṣasya sādhayitumanupakrāṃtatvād iti mataṃ tadāṃtaritatattvānāṃ
pratyakṣasāmānyato 'rhat pratyakṣatāyāṃ sādhyāyāṃ na kiṃciddoṣam utpaśyāmaḥ iti nāprasiddhaviśeṣaṇaḥ pakṣaḥ
sādhyaśūnyo vā dṛṣṭāṃtaḥ prasajyate sāṃprataṃ hetoḥsvarūpāsiddhatvaṃ pratiṣedhayann āha
so 'yaṃ mīmāṃsakaḥ pramāṇavalāt sarvasyārthasyavyavasthām abhyupayan ṣaṅbhi pramāṇaiḥ samastārthajñānaṃ
vā nivārayan codanāto hi bhūtaṃ bhavaṃtaṃ bhaviṣyaṃtaṃsūkṣmaṃ vyavahitaṃ viprakṛṣṭam ity evaṃ jātīyakam arthamavagama
yitum alam iti svayaṃ pratipādyamānaḥsūkṣmāṃtaritadūrārthānāṃ prameyatvamasmatpratyakṣārthānām iva katham apahnuvīta
yataḥ sākalyena prameyatvaṃ pakṣavyāpakam asiddhaṃ brūyāt nanu ca pramātary ātmani karaṇe ca jñāne phale ca
pramitikriyālakṣaṇe prameyatvāsaṃbhavāt karmatāmāpanneṣvevārtheṣu prameyeṣu bhāvād bhāgāsiddhaṃ sādhanaṃ pakṣā
vyāpakatvād iti cen naitad eva pramātur ātmanaḥ sarvathāpyaprameyatve pratyakṣata ivānumānād api pramīyamāṇatvā
bhāvaprasaṃgāt pratyakṣeṇa hi karmatayā''tmā na pratīyateiti prabhākaradarśanaṃ na punaḥ sarveṇāpi pramāṇena
tadvyavasthāpanavirodhāt karaṇajñānaṃ ca pratyakṣataḥkarmatvenāpratīyamānam api ghaṭādyarthaparicchittyanyathā
nupapatyānumīyamānaṃ na sarvathāpy aprameyaṃ jñātetyanumānād avagacchati buddhim itibhāṣyakārasaṃvaravacanavirodhāt
phalajñānaṃ ca pramitilakṣaṇaṃ svasaṃvedanapratyakṣamicchataḥ kāryānumeyaṃ ca katham aprameyaṃ siddhayet etena
karaṇajñānasya phalajñānasya ca parokṣatvam icchato 'pibhaṭṭhasyānumeyatvaṃ siddhaṃ boddhavyaṃ ghaṭādyarthaprākaṭye
nānumīyamānasya sarvasya jñānasya kathaṃcitprameyatvasiddheḥ tato nāṃtaritatattveṣu dharmiṣuprameyatvaṃ sādha
nam asiddhaṃ vādina iva prativādino 'pi kathaṃcit tatraprameyatvaprasiddheḥ saṃdigdhavyatirekam apy etan na bhavatītyāha
mithyaikāṃtajñānāni hi niḥśeṣāṇy apiparamāgamānumānābhyām asmadādīnāṃ prameyāṇi ca pratyakṣāṇi
cārhata iti na vipakṣatāṃ bhajaṃte tadviṣayās tu parairabhimanyamānāḥ sarvathaikāṃtā niranvayakṣaṇikatvādayo
nārhatpratyakṣā iti te vipakṣā eva na ca te kutaścitpramāṇāt pramīyaṃta iti na prameyās teṣām asattvāt tato
ye nārhataḥ pratyakṣās te na prameyā yathāsarvathaikāṃtajñānaviṣayā iti sādhyavyāvṛttausādhanavyāvṛttiniścayā
n niścitavyatirekaṃ prameyatvaṃ sādhanaṃ niścitānvayaṃ caprameyatvaṃ samarthitaṃ tato bhavaty eva sādhyasiddhir ityāha
nanu ca sūkṣmāṃtaritadūrārthānāṃ viśvatattvānāṃsākṣātkartā'rhan na siddhyaty evāsmād anumānāt pakṣasya
pramāṇabādhitatvād dhetoś ca bādhitaviṣayatvāt tathā hi deśakālasvabhāvāṃtaritārthā dharmādharmādayo 'rhataḥpratyakṣā
iti pakṣaḥ sa cānumānena bādhyate dharmādayo na kasyacitpratyakṣāḥ śaśvadatyaṃtaparokṣatvāt ye tu kasyaci
t pratyakṣās te nātyaṃtaparokṣāḥ yathā ghaṭādayo 'rthāḥatyaṃtaparokṣāś ca dharmādayas tarasmān na kasyacit pratyakṣā
iti na tāvad atyaṃtaparokṣatvaṃ dharmādīnām asiddhaṃkadācit kvacit kathañcit kasyacit pratyakṣatvāsiddheḥ sarva
sya pratyakṣasya tadviṣayatvābhāvāt tathā hivivādādhyāsitaṃ pratyakṣaṃ na dharmādyarthaviṣayaṃpratyakṣaśabdavācya
tvād yad itthaṃ tad itthaṃ yathāsmadādipratyakṣaṃpratyakṣaśabdavācyaṃ ca vivadādhyāsitaṃ tatpratyakṣaṃ tasmān nadharmādyartha
viṣayaṃ ity anumānena dharmādyarthaviṣayasya pratyakṣasyanirākaraṇāt na cedam asmadādipratyakṣāgocaraviprakṛṣṭārtha
grāhi gṛddhravarāhapipīlikādicakṣuḥśrotraghrāṇapratyakṣairvyabhicāri sādhanaṃ teṣām api dharmādisūkṣmādyarthāviṣaya
tvād asmadādipratyakṣaviṣayasajātīyārthagrahaṇānatikramātsvaviṣayasyaiveṃdriyeṇa grahaṇād iṃdriyāṃtaraviṣayasyāpari
cchitteḥ nanu caprajñāmeghāsmṛtiśrutyūhāpohaprabodhaśaktīnāṃpratipuruṣam atiśayadarśanāt kasyācit sātiśayaṃ
pratyakṣaṃ sidhyatparāṃ kāṣṭhām āpadyamānaṃdharmādisūkṣmādyarthasākṣātkāri saṃbhāvyata eva ity apina maṃtavyaṃ
prajñāmedhādibhiḥ puruṣāṇāṃ stokastokāṃtaratvenasātiśayatvadarśanāt kasyacidatīṃdriyārthadarśanānupalabdheḥ
tad uktaṃ bhaṭṭena ye 'pi sātiśayā dṛṣṭāḥ prajñāmeghādibhirnarāḥ stokastokāṃtaratvena na tv atīṃdriyadarśanā
d iti nanu ca kaścit prajñāvān puruṣaḥ śāstraviṣayānsūkṣmānarthānupalabdhuṃ prabhur upalabhyate tadvatpratyakṣa
to 'pi dharmādisūkṣmānarthān sākṣāt kartuṃ kṣamaḥ kim iti nasaṃbhāvyate jñānātiśayānāṃ niyamayitum a
śakter ity api na cetasi nidheyaṃ tasyasvajātyanatikrameṇaiva niratiśayopapatteḥ na hi sātiśayaṃvyāka
raṇam atidūram api jānānonakṣatragrahacakrāticārādinirṇayena jyotiḥśāstravido'tiśete tadbuddheḥ śabdāpa
śabdayor eva prakarṣopapatteḥ vaiyākaraṇāṃtarātiśāyanasyaiva saṃbhavāt jyotirvido'pi caṃdrārkagrahaṇādiṣu
nirṇayena prakarṣaṃ pratipadyamānasyāpi na bhavatyādiśabdasādhutvajñānātiśayena vaiyākaraṇātiśāyitvamutprekṣate
tathā vedetihāsādijñānātiśayavato 'pi kasyacin nasvargadevatādharmādharmasākṣātkaraṇam upapadyate etadabhya
dhāyi ekaśāstraparijñāne dṛśyate 'tiśayo mahān nanuśāstrāṃtarajñānaṃ tanmātreṇaiva labhyate jñātvā
vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ prakṛṣyate nanakṣatratithigrahaṇanirṇaye jyortivic ca prakṛṣṭo 'pi
caṃdrārkagrahaṇādiṣu na bhavaty ādiśabdānāṃ sādhutvaṃjñātum arhati tathā vedetihāsādijñānātiśayavān api
na svargadevatā'pūrvapratyakṣīkaraṇe kṣama iti etena yaduktaṃ sarvajñavādinā jñānaṃ kvacit pararaṃ kāṣṭhāṃ prati
padyate prakṛṣyamāṇatvāt yad yat prakṛṣyamāṇaṃ tat tatkvacit parāṃkāṣṭāṃ pratipadyamānaṃ dṛṣṭaṃ yathā parimāṇamāpara
māṇoḥ prakṛṣyamāṇaṃ nabhasi prakṛṣyamāṇaṃ ca jñānaṃ tasmātkvacit parāṃ kāṣṭhāṃ pratipadyata iti tad api pratyā
khyātaṃ jñānaṃ hi dharmitvenopādīyamānaṃ pratyakṣajñānaṃ śāstrārthajñānam anumānādijñānaṃ vā bhaved gatyaṃtarābhāvāt
tatreṃdriyapratyakṣaṃ pratiprāṇiviśeṣaṃ prakṛṣyamāṇam apisvaviṣayānatikrameṇaiva parāṃ kāṣṭā pratipadyate gṛddhravarāhā
dīṃdriyapratyakṣajñānavat na punaratīṃdriyārthaviṣayatveneti pratipādanāt śāstrārthajñānam api vyākaraṇādi
viṣayaṃ prakṛṣyamāṇaṃ parāṃ kāṣṭhām upavrajan naśāstrāṃtaraviṣayatayā dharmādisākṣātkāritayā vātāmāstidhnute
tathā'numānādijñānam api prakṛṣyamāṇam anumeyādiviṣayatayāparāṃ kāṣṭhām āskaṃdet na punas tadviṣayasakṣā
tkāritayā etena jñānasāmānyaṃ dharmi kvacit paramaprakarṣam iyarti prakṛṣyamāṇatvāt paramāṇuvad iti
vadann api nirastaḥ pratyakṣādijñānavyaktiṣvanyatamajñānavyakter eva paramaprakarṣagamanasiddhestadvyatirekeṇa jñāna
sāmānyasya prakarṣagamanānupapattes tasya niratiśayatvāt yady api kenacid abhidhīyate śrutajñānam anumāna
jñānaṃ vā'bhyasyamānam abhyāsas ātmībhāvetadarthasākṣātkāritayā parāṃ daśām āsadayati tad apisvakīyamanoratha
mātraṃ kvacid abhyāsasahasreṇāpi jñānasyasvaviṣayaparicchittau viṣayāṃtaraparacchitter anupapatternāhi gagana
talotplavanam abhyasyato 'pi kasyacit puruṣasyayojanaśatasahasrotplavanaṃ lokāṃtotplavanaṃ vā saṃbhāvyatetasya
daśahastāṃtarotplavanamātradarśanāt tad apy uktaṃ daśahastāṃtaraṃ vyomni yonāmoslutya gacchati na yojanamasau
gantuṃ śakto 'bhyāsaśatair api ity atrābhidhīyate yat tāvaduktaṃ vivādādhyāsitaṃ ca pratyakṣaṃ na dharmmādi
sūkṣmādyarthaviṣayaṃ pratyakṣaśabdavācyatvādasmadādipratyakṣavad iti tatra kim idaṃ pratyakṣaṃ satsaṃprayoge puruṣa
syeṃdriyāṇāṃ buddhijanmapratyakṣam iti cet tarhivivādādhyāsitasya pratyakṣasyaitatpratyakṣavilakṣaṇatvātpratyakṣa
śabdavācyatve 'pi na dharmādisūkṣmādyarthaviṣayatvābhāvaḥsidhyati yādṛśaṃ hīṃdriyapratyakṣaṃ pratyakṣaśabdavācyaṃ
dharmādyarthāsākṣātkāri dṛṣṭaṃ tādṛśam eva deśāṃtarekālāṃtare ca vivādādhyāsitaṃ pratyakṣaṃ tathā sādhayituṃyuktaṃ
tathāvidhapratyakṣasyaiva dharmādyaviṣayatvasya sādhanepratyakṣaśabdavācyasya hetor gamakatvopapatteḥ tasya
tenāvinābhāvaniyam aniścayāt na punastadvilakṣaṇasyārhatpratyakṣasyadharmādisūkṣmādyarthāviṣayatvābhāvaḥ
sādhayituṃ śakyas tasya tadagamakatvād avinābhāvaniyamaniścayānupapatteḥ śabdasāmye 'py arthabhedāt katham a
nyathā viṣāṇinī vāg gośabdavācyatvāt paśuvad ity anumānaṃgamakaṃ na syāt yadi punar gośabdavācyatva
syāviśeṣo 'pi paśor eva viṣāṇisvaṃ tataḥ sidhyati tatraivatatsādhane tasya gamakatvān na punar vāgādau tasya
tadvilakṣaṇatvād iti mataṃ tadā pratyakṣaśabdavācyatvāviśeṣe'pi nārhatpratyakṣasya sūkṣmādyarthaviṣayatvāsiddhi
r arthabhedāt akṣṇoti vyāpnoti jānātīty akṣaḥ ātmā tam evapratigataṃ pratyakṣam iti hi bhinnārtham eveṃdriya
pratyakṣāt tasyāśeṣārthagocaratvāt mukhyapratyakṣatvasiddheḥ tathā hi vivādādhyasitam arhatpratyakṣaṃ mukhyaṃ
niḥśeṣadravyaparyāyaviṣayatvāt yat tu na mukhyaṃ tan natathā yathā'smadādipratyakṣaṃ sarvadravyaparyāyaviṣayaṃ
cārhatpratyakṣaṃ tasmān mukhyaṃ na cedam asiddhaṃ sādhanaṃ tathā hi sarvadravyaparyāyaviṣayam arhatpratyakṣaṃkramātikrāṃta
tvāt kramātikrāṃtaṃ tanmanokṣānapekṣatvān manokṣānapekṣaṃtatsakalakalaṃ kavikalatvāt sakalāpraśamājñānā
darśanāvīryalakṣaṇakalaṃ kavikalaṃ tat prakṣīṇakāraṇamohajñānādarśanāvaraṇavīryāṃtarāyatvāt yan netthaṃ tan naivaṃ
yathā'smadādipratyakṣaṃ itthaṃ ca tat tasmād evam itihetusiddhiḥ nanu ca prakṣīṇamohādicatuṣṭayatvaṃ kuto
'rhataḥ siddhaṃ tatkāraṇapratipakṣaprakarṣadarśanāt tathā hi mohādicatuṣṭayaṃ kvacid atyaṃtaṃ prakṣīyate tatkā
raṇapratipakṣaprakarṣasadbhāvāt yatra yatkāraṇapratipakṣaprakarṣasadbhāvas tatra tad atyaṃtaṃprakṣīyamāṇaṃ dṛṣṭaṃ yathā
cakṣuṣi timiraṃ tathā ca kevalini mohādicatuṣṭayasyakāraṇapratipakṣaprakarṣasadbhāvaḥ tasmād atyaṃtaṃ prakṣīyate
kiṃ punaḥ kāraṇaṃ mohādicatuṣṭayasyeti ced ucyate mithyādarśanamithyājñānamithyācāritratrayaṃ tasya
tadbhāva eva bhāvāt yasya yadbhāva eva bhāvastasyatatkāraṇaṃ yathā śleṣmaviśeṣas timirasya mithyādarśanā
ditrayasadbhāva eva bhāvaś ca mohādicatuṣṭayasya tasmāttatkāraṇaṃ kaḥ punas tasya pratipakṣa iti cet samya
gdarśanāditrayaṃ tattprakarṣe tadapakarṣadarśanāta yasyaprakarṣe yad apakarṣas tasya sa pratipakṣo yathā śītasyāgniḥ
samyagdarśanāditrayaprakarṣe 'pakarṣaś camithyādarśanāditrayasya tasmāt tasya pratipakṣaḥ kutaḥpunas tatpratipakṣasya
samyagdarśanāditrayasya prakarṣaparyaṃtagamanaṃprakṛṣyamāṇatvāt yat prakṛṣyamāṇaṃ tat kvacitprakarṣaparyaṃtaṃ gacchati
yathā parimāṇam āparamāṇoḥ prakṛṣyamāṇaṃ nabhasi prakṛṣyamāṇaṃ ca samyagdarśanāditrayaṃ tasmātkvacitprakarṣa
paryaṃtaṃ gacchati yatra yat prakarṣagamanaṃ tatra tatpratipakṣamithyādarśanāditrayam atyaṃtaṃ prakṣīyate yatra yatprakṣayaḥ
tatra tatkāryasya mohādikarmacatuṣṭayātyaṃtikaḥ kṣaya ititat kāryāpraśamādikalaṃkacatuṣṭayavaikalyāt siddhaṃ
sakalakalaṃkavikalatvam arhatpratyakṣasyamanokṣanirapekṣatvaṃ sādhayati tac cākramavatvaṃ tad apisarvadravyaparyāya
viṣayatvaṃ tato mukhyaṃ tatpratyakṣaṃ prasiddhaṃ sāṃvyavahārikaṃ tu manokṣāpekṣaṃ vaiśadyasya deśataḥsadbhāvāt iti
na pratyakṣaśabdavācyatvasādharmyamātrātdharmādisūkṣmādyarthāviṣayatvaṃ vivādādhyāsitasyapratyakṣasya
sidhyati yataḥ pakṣasyānumānabādhitatvāt kālātyayāpādiśaṣṭohetuḥ syāt tad evaṃ niravadyād dhetor viśvatattvānāṃ
jñātā'rhann evāvatiṣṭhate sakalabādhakapramāṇarahitatvāc catathā hi
yasya dharmādisūkṣmādyarthāḥ pratyakṣā bhagavato 'rhataḥsarvajñasyānumānasāmarthyāt tasya bādhakaṃ pramāṇaṃ
pratyakṣādīnām anyatamaṃ bhavet gatyaṃtarābhāvāt tatra natāvad asmadādibhiḥ pratyakṣaṃ sarvatra sarvadā sarvajñasya
bādhakaṃ tena trikālabhuvanatrayasyasarvajñarahitasyāparicchedāt tatparicchedetasyāsmadādipratyakṣatvavirodhāt
nāpi yogipratyakṣaṃ tadbādhakaṃ tasya tatsādhakatvātsarvatajñabhāvavādināṃ tadanabhyupagamāc ca nāpy anumāno
pamānārthāpattyāgamānāṃ sāmarthyātsarvajñasyābhāvasiddhiḥteṣāṃ sadviṣayatvāt pratyakṣavat syān mataṃ nārhanniḥ
śeṣatattvavedī vaktṛtvāt puruṣatvātbrahmādivadityādyanumānāt sarvajñatvanirākṛtiḥ sidhyaty evasarvajñaviru
ddhasyāsarvajñasya kāryaṃ vacana hi tadabhyupagamyamānaṃsvakāraṇaṃ kiṃcij jñatvaṃ sādhayati tac ca sidhyatsvaviruddhaṃ
niḥśeṣajñānaṃ nivartayatīti viruddhakāryopalabdhiḥ śītābhāvesādhye dhūmavadviruddhavyāptopalabdhir vā sarva
jñatvena hi viruddhamasarvajñatvaṃ tena ca vyāptaṃvaktṛtvam iti etena puruṣatvopalabdhirviruddhavyāptopalabdhi
r uktā sarvajñatvena hi viruddham asarvajñatvaṃ tena cavyāptaṃ puruṣatvam iti tathā ca sarvajño yadi vaktā'bhyupa
gamyate yadi vā puruṣas tathāpi vaktṛtvapuruṣatvābhyāṃtadabhāvaḥ sidhyatīti kecid ācakṣate tad etad apy anumā
nadvitayaṃ tritayaṃ vā paraiḥ proktaṃ na sarvajñasyabādhakam avinābhāvaniyamaniścayasyāsaṃbhavāt hetor vipakṣe
bādhakapramāṇābhāvād asarvajñe hi sādhye tadvipakṣaḥsarvajña eva tatra ca prakṛtasya hetor na bādhakam asti
virodho bādhaka iti cen na sarvajñasya vaktṛtvenavirodhāsiddheḥ tasya tena virodho hi sāmānyato viśe
ṣato vā syāt na tāvat sāmānyato vaktṛtvena sarvajñatvaṃvirudhyate jñānaprakarṣe vaktṛtvasyāpakarṣaprasaṃgāt
yad dhi yena viruddhaṃ tatprakarṣe tasyāpakarṣo dṛṣṭo yathāpāvakasya prakarṣe tadvirodhino himasya na ca jñāna
prakarṣe vaktṛtvasyāpakarṣo dṛṣṭas tasmān na tat tadviruddhaṃ vaktā ca syāt sarvajñaś ca syād itisaṃdigdhavipakṣavyā
vṛttiko hetur na sarvajñābhāvaṃ sādhayet yadi punarvaktṛtvaviśeṣeṇa sarvajñasya virodho 'bhidhīyate tadā
hetur asiddha eva na hi paramāttmano yuktiśāstraviruddhovaktṛtvaviśeṣaḥ saṃbhavati yaḥ sarvajñavirodhī tasya
yuktiśāstrāviruddhārthavaktṛtvaniścayāt na cayuktiśāstrāvirodhi vaktṛtvaṃ jñānātiśayam aṃtareṇa dṛṣṭaṃtataḥ
sakalārthaviṣayaṃ vaktṛtvaṃ yuktiśāstrāvirodhisiddhyatsakalārthaveditvam eva sādhayet iti vaktṛtvaviśeṣo
viruddho hetuḥ sādhyaviparītasādhanāt tathā puruṣatvam apisāmānyataḥ sarvajñābhāvasādhanāyopādīya
mānaṃ saṃdigdhavipakṣavyāvṛttikam eva sādhyaṃ na sādhayetvipakṣeṇa virodhāsiddheḥ puruṣaś ca syāt kāścit sa
rvajñaś ceti nahi jñānātiśayena tattpuruṣatvaṃ virudhyatekasyacit sātiśayajñānasya mahāpuruṣatvasiddheḥ puruṣatva
viśeṣo hetuś cet sa yady ajñānādidoṣadūṣitapuruṣatvam ucyatetadā hetur asiddhaḥ parameṣṭhini tathāvidhapuruṣa
tvāsaṃbhavāt atha nirdoṣapuruṣatvaviśeṣo hetus tadāviruddhaḥ sādhyaviparyayasādhanāt sakalājñānādidoṣa
vikalapuruṣatvaṃ hi paramātmani sidhyatsakalajñānādiguṇaprakarṣaparyaṃtagamanam eva sādhayettasya tena
vyāptatvād iti nānumānaṃ sarvajñasya bādhakaṃ budhyāmahe nāpy upamānaṃ tasyopamānopameyagrahaṇapūrvakatvāt
prasiddhe hi gogavayayor upamānopameyabhūtayoḥ sādṛśyedṛśyamānād gor gavaye vijñānām upamānaṃ sādṛśyopā
dhyupameyaviṣayatvāt tathoktam dṛśyamānād yad anyatravijñānam upajāyate sādṛśyopādhitaḥ kaiści
d upamānam iti smṛtaṃ na copamānabhūtānām asmadādīnāmupameyabhūtānāṃ cāsarvajñatvena sādhyānāṃ puruṣa
viśeṣāṇāṃ sākṣātkaraṇaṃ saṃbhavati na ca teṣvasākṣātkaraṇeṣu tatsādṛśyaṃ prasidhyati nacāprasiddhata
tsādṛśyaḥ sarvajñābhāvavādi sarve 'py asarvajñāḥ puruṣāḥkālāṃtaradeśāṃtaravartino yathāsmad ādaya ity upamānaṃ
kartum utsahate jātyaṃdha iva dugdhasya bakopamānaṃ tatsākṣātkaraṇe vā sa eva sarvajña iti katham upamānaṃ
tadabhāvasādhanāyālaṃ tathārthāpattir api nasarvajñarahitaṃ jagat sarvadā sādhayituṃ kṣamā kṣīṇatvāttasyāḥ
sādhyāvinābhāvaniyamābhāvāt sarvajñena rahitaṃ jagattatkṛtadharmādyupadeśāsaṃbhavānyathānupapatter ityarthāpattir api
na sādhīyasīsarvajñakṛtadharmādyupadeśāsaṃbhavasyārthāpattyutthāpakasyārthasyapratyakṣādyanyatamapramāṇena vijñātum a
śakteḥ nanv apauruṣād vedād eva dharmādyupadeśasiddheḥ dharme codanaiva pramāṇām iti vacanān na dharmādisākṣātkarī
kaścit puruṣaḥ saṃbhavati yato 'sau dharmādyupadeśakārī syāt tataḥ siddha eva sarvajñakṛtadharmādyupadeśāsaṃbhava iti
cen na vedād apauruṣeyād dharmādyupadeśaniścayāyogāt sahivedaḥ kenacid vyākhyāto dharmasya pratipādakaḥ
syād avyākhyāto vā prathamapakṣe tadvyākhyātā rāgādimānvirogā vā rāgādimāṃś cen na tadvyākhyānā
d vedārthaniścayas tadasatyatvasya saṃbhavāt vyākhyātā hirāgād dveṣād ajñānād vā vitathārtham api vyācakṣāṇo
dṛṣṭa iti vedārthaṃ vitatham api vyācakṣīta avitatham apivyācakṣīta niyāmakābhāvāt guruparvakrāmāyāta
vedārthavedī mahājano niyāmaka iti cen na tasyāpirāgādimatve yathārthaveditvānirṇayānupapatteḥ guruparvakra
māyāt asya vitathārthasyāpi vede saṃbhāvyamānatvād upaniṣadvākyārthavad īśvarādyarthavad vā na hi saguruparvakramā
yāto na bhavati vedārtho vā na cāvitathaḥ pratipadyatemīmāṃsakais tadvadagniṣṭomena yajeta svargakāma ity ādi
vedavākyasyāpy arthaḥ kathaṃ vitathaḥ puruṣavyākhyānān naśakyeta vaktuṃ yadi punar vītarāgadveṣamoho vedasya vyā
khyātā pratijñāyate tadā sa eva puruṣaviśeṣaḥsarvajñaḥ kim iti na kṣamyate vedārthānuṣṭhānaparāyaṇa eva
vītarāgadveṣaḥ puruṣo 'bhyupagamyate vedārthavyākhyānaviṣayaeva rāgadveṣābhāvāt na punar vītasakalaviṣaya
rāgadveṣaḥ kaścit kasyacit kvacid viṣayavītarāgadveṣasyāpiviṣayāṃtare rāgadveṣadarśanāt tathāvedārthaviṣaya eva
vītamohapuraṣas tadvyākhyātā'bhyanujñāyate na sakalaviṣayekasyacit kvacit sātiśayajñānasadbhāve 'pi viṣa
yāṃtureṣu ajñānadarśanāt na ca sakalaviṣayarāgadveṣaprakṣayojñānaprakarṣo vā vedārthaṃ vyācakṣāṇasyopayogī
yo hi yadvyācaṣṭe tasya tadviṣayarāgadveṣājñānābhāvaḥprekṣāvadbhir anviṣyate rāgādimato vipralaṃbhasaṃbhavāt na
punaḥ sarvaviṣaye kasyacic chāstrāṃtareyathārthavyākhyānanirṇayavigedhāt tathāpi tadanveṣaṇe casarvajñavītarāga
eva sarvasya śāstrasya vyākhyātābhyupagaṃtavya ityasarvajñaśāstravyākhyānavyavahāro nikhilajanaprasiddho 'pi
na bhavet na caidaṃ yugīnaśāstravyākhyātā kaścitprakṣīṇāśeṣarāgadveṣaḥ sarvajñaḥ pratīyate itiniyataviṣaya
śāstrārthaparijñānaṃ tadviṣayarāgadveṣarahitatvaṃ cayathārthavyākhyānanibaṃdhanaṃ tadvyākhyātur abhyupagaṃtavyaṃtac ca
vedārthavyācakṣāṇasyāpibrahmaprajāpatimanupramukhajaininyāder vidyate eva tasyavedārthaviṣayājñānarāgadveṣa
vikalatvād anyathā tadvyākhyānasya śiṣṭaparamparayāparigrahavirodhāt tato vedasya vyākhyātā tadarthajña eva
na punaḥ sarvajñaḥ tadviṣayarāgadveṣarahita eva na punaḥsakalaviṣayarāgadveṣaśūnyo yataḥ sarvajño vītarāgaś ca
puruṣaviśeṣaḥ kṣamyate iti kecit te 'pi na mīmāṃsakā sakalasamayavyākhyānasya yathārthabhāvānuṣaṃgāt
syān mataṃ samayāṃtarāṇāṃ vyākhyānaṃ na yathārthaṃbādhakapramāṇasadbhāvāt prasiddhamithyopadeśavyākhyānavat
iti tad api na vicārakṣamaṃ vedavyākhyānasyāpibādhakasadbhāvāt yathaiva hi sugatakapilādisamayāṃtarāṇāṃ
parasparaviruddhārthābhidhāyitvaṃ bādhakaṃ tathā bhāvanāniyogavidhidhātvarthādivedavākyārthavyākhyānānā
m api tatprasiddham eva na caiceṣāṃ madhye bhāvanāmātrasyaniyogamātrasya vā vedavākyārthasyānyayogavyavacche
dena nirṇayaḥ kartuṃ śakyate sarvathā viśeṣābhāvāttatrākṣepasamādhānānāṃ samānatvād iti devāgamālaṃkṛtau
tattvārthālaṃkāre vidyānandamahodaye ca vistarato nirṇītaṃpratipattavyaṃ tato na kenacit puruṣeṇa vyākhyātā
d vedād dharmādyupadeśaḥ samavatiṣṭhate nāpy avyākhyātāt tasya svayaṃ svārthapratipādakatvenatadarthavipratipattyabhāva
praṃsagāt dṛśyate ca tadarthavipratipattir vedavādinām itina vedād dharmādyupadeśasya saṃbhavaḥ puruṣaviśeṣād eva
sarvajñavītarāgāt tasya saṃbhavāt tato nadharmādyupadeśāsaṃbhavaḥ puruṣaviśeṣasya siddheḥ yaḥsarvajñarahitaṃ jaga
t sādhayed iti kuto 'rthāpattiḥ sarvajñasya bādhikā yadipunar āgamaḥ sarvajñasya bādhakaḥ tadāpy asāvapauruṣeyaḥ
pauruṣeyo vā na tāvad apauruṣeyas tasya kāryād arthādanyatra paraiḥ pramāṇyāniṣṭer anyathāniṣṭāsiddhiprasaṃgāt nāpi
pauruṣeyas tasyāsarvajñapuruṣapraṇītasya pramāṇyānupapatteḥsarvajñapraṇītasya tu pareṣām asiddher anyathā sarvajñasiddheḥ
tatas tadabhāvāyogād iti na prabhākaramatānusāriṇāṃpratyakṣādipramāṇānām anyatamam api pramāṇaṃ sarvajñābhā
vāsādhanāyālaṃ yataḥ sarvajñabādhakam abhidhīyate bhaṭṭamatānusāriṇām api sarvajñasyābhāvasādhanam abhāva
pramāṇaṃ nopapadyata eva tad dhisadupalaṃbhapramāṇapaṃcakanivṛttirūpaṃ sā casarvajñaviṣayasadupalaṃbhaka
pramāṇapaṃcakanivṛttir ātmanaḥ pariṇāmo vā vijñānaṃvānyavastuni syād gatyaṃtarābhāvāt na tāva
t sarvajñaviṣayapratyakṣādipramāṇarūpeṇātmanaḥ pariṇāmaḥsarvajñasyābhāvasādhakaḥ saty api sarvajñe tatsaṃbhavāt
tadviṣayasya jñānasyāsaṃbhavāt tasyātīṃdriyatvātparacetovṛttiviśeṣavat nāpi niṣedhyāt sarvajñād anyavastuni
vijñānaṃ tadekajñānasaṃsargiṇaḥ kasyacid vastuno 'bhāvātghaṭaikajñānasaṃsargibhūtalavat na hi yathā ghaṭa
bhūtalayoś cākṣuṣaikajñānasaṃsargāt kevalabhūtalepratiṣedhyād ghaṭād anyatra vastuni vijñānaṃghaṭābhāvavyava
hāraṃ sādhayati tathā pratiṣedhyāt sarvajñād anyatra vastunivijñānaṃ na tadabhāvasādhanasamarthaṃ saṃbhavati
sarvajñasyātīṃdriyatvāt tadviṣayajñānasyāsaṃbhavāttadekajñānasaṃsargiṇo 'smadādipratyakṣasya kasyacid vastuno'bhyu
pagamād anumānādyekajñānena sarvajñatadanyavastunoḥsaṃsargāt sarvajñaikajñānasaṃsargiṇi kvacid anumeye 'rthe'nu
mānajñānaṃ saṃbhavaty eveti cetra tathā kvacitsarvajñasya siddhiprasaṃgāt sarvatra sarvadā sarvasyasarvajñasyābhāve
kasyacid vastunas tenaikajñānasaṃsargāyogāttadanyavastuvijñānalakṣaṇād abhāvapramāṇātsarvajñābhāvasādhanavirodhāt
kiṃ ca gṛhītvā niṣedhyādhāravastusadbhāvaṃ smṛtvā catatpratiyoginaṃ niṣedhyam arthaṃ nāstīti jñānaṃ
mānasam akṣānapekṣaṃ jāyata iti yeṣāṃ darśanaṃ teṣāṃniṣedhyasarvajñādhārabhūtaṃ trikālaṃ bhuvanatrayaṃ ca
kutaścit pramāṇād grāhyaṃ tatpratiyogī ca pratiṣedhyaḥsarvajñaḥ smarttavya evānyathā tatra nāstitājñānasya
mānasasyānupapatter na caniṣedhyādhāratrikālajagatrayasadbhāvagrahaṇaṃ kutaścitpramāṇān mīmāṃsakasyāsti
nāpi pratiṣedhyasarvajñasya smaraṇaṃ tasyaprāgananubhūtatvāt pūrvaṃ tadanubhave vā kvacit sarvatrasarvadā sarvajñā
bhāvasādhanavirodhāt nanu ca parābhyupagamāt sarvajñaḥsiddhas tadādhārabhūtaṃ ca trikālaṃ bhuvanatrayaṃ siddhaṃ tatra
śrutasarvajñasmaraṇanimittaṃ tadādhāravastugrahaṇanimittaṃca sarvajñe nāstitājñānaṃ mānasam akṣānapekṣaṃ yukta
m eveti cen na sveṣṭabādhanaprasaṃgāt parābhyupagamasya hipramāṇasiddhatve tena siddhaṃ sarvajñaṃ pratiṣedhato 'bhāva
pramāṇasya tadbādhanaprasaṃgāt tasyāpramāṇatve na tatoniṣedhyādhāravastugrahaṇaṃ niṣedhyasarvajñasmaraṇaṃ vā
tathyaṃ syāt tadabhāve tatra sarvajñe 'bhāvapramāṇaṃ naprādur bhaved iti tad eva sveṣṭabādhanaṃ durvāram āyātaṃ nanvekaṃ
mithyaikāṃtasya pratiṣedhaḥ syādvādibhiḥ kathaṃ vidhīyatetasya kvacit kathaṃcit kadācid anubhavābhāve smaraṇā
saṃbhavāt tasyānanusmaryamāṇasya pratiṣedhāyogāt kvacidācittadanubhave vā sarvathā tatpratiṣedhavirodhāt
parābhyupagamāt prasiddhasya mithyaikāṃtasya smaryamāṇasyapratiṣedhe 'pi sa parābhyupagamaḥ pramāṇam apramāṇaṃ vā
yadi pramāṇaṃ tadā tenaiva mithyaikāṃtasyābhāvasādhanāyapravartamānaṃ pramāṇaṃ bādhyate iti syādvādinām api
sveṣṭabādhanaṃ yadi punar apramāṇaṃ parābhyupagamas tadāpitataḥ siddhasya mithyaikāṃtasya smaryamāṇasya nāstīti jñānaṃ
prajāyamānaṃ mithyaiva syād iti tad eva sveṣṭabādhanaṃpareṣām iveti na maṃtavya syādvādinām anekāṃtasiddher eva
mithyaikāṃtaniṣedhanasya vyavasthānāt pramāṇataḥ prasiddhehi bahiraṃtar vā vastuny anekāṃtātmani tatrādhyāropya
māṇasya mithyaikāṃtasya darśanamohodayākulitacetasāṃ buddhauviparītābhiniveśasya pratibhāsamānasya prati
bedhaḥ kriyate pratiṣedhavyavahāro vā pravartatevipratipannapratyāyanāya sannayopanyāsāt na caivam asarvajña
jagatsiddher eva sarvajñapratiṣedho yujyate tasyāḥ kutaścitpramāṇād asaṃbhavasya samarthanāt tad evam abhāvapramāṇasyā
pi sarvajñabādhakasyasadupalaṃbhakapramāṇapaṃcakavadasaṃbhavādeśāṃtarakālāṃtarapuruṣāṃtarāpekṣayā'pi tadbādhakaśaṃ
kānavakāśāt siddhaḥ sunirṇītāsaṃbhavadbādhakapramāṇaḥsarvajñaḥ svasukhādivat sarvatra vastusiddhau sunirṇītā
saṃbhavadbādhakapramāṇatvam aṃtareṇāśvāsanibaṃdhanasyakasyacid abhāvāt sa ca viśvatatvānāṃ jñātārhann eva parame
śvarāder viśvatatvajñatāniṃrākaraṇād evāvasīyate sa evakarmabhūbhṛtāṃ bhettā niścīyate 'nyathā tasya viśvatatva
jñatānupapatteḥ syād ākūtaṃ karmaṇāṃ kāryakāraṇasaṃtānenaprarvatamānānām anāditvād vināśahetor abhāvāt kathaṃ
karmabhūbhṛtāṃ bhettā viśvatattvajño 'pi kaścidvyavasthāpyate iti tad apy asat vipakṣaprakarṣaparyaṃtagamanātkarmaṇāṃ
saṃtānarūpatayānāditve 'pi prakṣayaprasiddheḥ na hyanādisaṃtatir api śītasparśaḥ kvacid vipakṣasyoṣṇasparśasyapraka
rṣaparyaṃtagamanān nirmūlaṃ pralayam upabrajannopalabdho nāpi kāryakāraṇarūpatayā bījāṃkurasaṃtāno vānādirapi prati
pakṣabhūtadahanān nirdagdhakījo nirdagdhāṃkuro vā napratīyata iti vaktuṃ śakyaṃ yataḥ karmabhūbhṛtāṃ saṃtānonādirapi
kvacit pratipakṣas ātmībhāvān na prakṣīyate tato yathāśītasyoṣṇasparśaprakarṣaviśeṣeṇa kaścid bhettā tathākarmabhū
bhṛtāṃ tadvipakṣaprakarṣaviśeṣeṇa bhettā bhagavānviśvatatvajña iti suniścitaṃ naścetaḥ kaḥ punaḥ karmabhūbhṛtāṃ
vipakṣa iti ced ucyate
dvividhā hi karmabhūbhṛtaḥ kecid āgāminaḥ parepūrvabhavasaṃtānasaṃcitās tatrāgāmināṃ karmabhūbhṛtāṃ vipakṣa
s tāvat saṃvaras tasmin sati teṣām anutpatteḥ saṃvaro hikarmaṇāmāśravanirodhaḥ sacāśravo mithyādarśanāvirati
pramādakaṣāyayogavikalpāt paṃcavidhas tasmin satikarmaṇāmāsravāt karmāgamanahetor āsrava iti vyapa
deśāt karmāṇy āsravaṃty āgacchaṃti yasmād ātmani saāsrava iti nirvacanāt sa eva hi vaṃdhahetur viniścitaḥ
prāgviśeṣeṇa mithyājñānasya mithyādarśane 'ṃtarbhāvāttannirodhaḥ punaḥ kārtsnyato deśato vā tatra kā
rtsnyato guptibhiḥ samyagyoganigrahalakṣaṇābhir vidhīyate samitidharmānuprekṣāparīṣahajayacāritrais tu deśata
s tannirodhaḥ siddhaḥ samyagyoganigrahas tu sākṣādayogakevalinaścaram akṣaṇaprāptasya procyate tasyaivasakalakarma
bhūbhṛnnirodhanivaṃdhanatvasiddheḥ samyagdarśanāditrayasyacaramakṣaṇapariprāptasya sākṣān mokṣahetos tathābhidhānāt
pūrvatra guṇasthāne tadabhāvād yogasadbhāvātsayogakevalikṣīṇakaṣāyopaśāṃtakaṣāyaguṇasthāne tato
'
pi pūrvatra
sūkṣmasāṃparāyānivṛttivādarasāṃ parāye cāpūrvakaraṇecāpramatte ca kaṣāyayogaviśiṣṭasadbhāvāt tato
'
pi pū
rvatra pramattaguṇasthāne pramādakaṣāyayoganirṇītesaṃyatāsaṃyatasamyagdṛṣṭīguṇasthāne pramādakaṣāyaviśiṣṭa
yogānāṃ tato
'
pi pūrvasmin guṇasthānatrayekaṣāyapramādāviratamithyādarśanaviśiṣṭayogasadbhāvaniścayāt
yogo hi trividhaḥ kāyādibhedāt ' kāyavāṅmanaḥkarma yogaḥ iti sūtrakāravacanāt kāyavargaṇālaṃ
bano hy ātmapradeśaparispaṃdaḥ kāyayogo vāgvargaṇālaṃbanovāgyogo manovargaṇālaṃbano manoyogaḥ 'sa āsrava
iti vacanāt mithyādarśanāviratipramādakaṣāyāṇām āsravatvaṃna syād iti na maṃtavyaṃ yogasya sakalāśrava
vyāpakatvāt tadgrahaṇād eva teṣāṃ parigrahāt tannigraheteṣān nigrahāprasiddheḥ yoganigrahe mithyādarśanādīnāṃnigra
haḥ siddha evāyogakevalini tadabhāvāt kaṣāyanigrahetatpūrvāsravanirodhavat kṣīṇakaṣāye pramādanigrahe
pūrvāsravanirodhavadapramattādau sarvāviratinirodhetatpūrvāsravamithyādarśananirodhavac ca pramattesaṃyatāsaṃyate
ca mithyādarśananirodhe tatpūrvāsravanirodhavac casāsādanādau pūrvapūrvāsravanirodhe hy uttarāsravanirodhaḥ
sādhya eva na punar uttarāsravanirodhe pūrvāsravanirodhastatra tasya siddhatvāt kāyādiyoganirodhe 'py evaṃ vakta
vyaṃ tatrāpy uttarayoganirodhepūrvayoganirodhasyāvaśyaṃbhāvāt kāyayoganirodhe hitatpūrvavāṅmānasa
nirodhaḥ siddha eva vāgyoganirodhe ca manoyoganirodhaḥpūrvayoganirodhe tūttarayoganirodho bhājyata
iti sakalayoganirodhalakṣaṇayā paramaguptyāsakalāsravanirodhaḥ paramasaṃvaraḥ siddhaḥ samityādibhiḥ puna
r aparaḥ saṃvaro deśata evāsravanirodhasadbhāvāt tatra hi yoyadāsravapratipakṣaḥ sa tasya saṃvara iti yathāyo
gam āgamāvirodhenābhidhānīyaṃ karmāgamanakāraṇasyāsravasyanirodhe karmabhūbhṛtām āgāminām anutpattisiddhe
r anyathā teṣām ahetukatvāpatteḥ sarvasya saṃsāriṇaḥsarvakarmāgamanaprasakteś ca tataḥ saṃvaro vipakṣaḥkarmabhūbhṛ
tām āgāminām iti sthitaṃ saṃcitānāṃ tu nirjjarā vipakṣaḥ sāca dvividhānupakramopakramikī ca tatra pūrvā
yathākālaṃ saṃsāriṇaḥ syāt upakramakī tu tapasādvādaśavidhena sādhyate saṃvaravat yathaivahi tapasā saṃci
tānāṃ karmabhūbhṛtāṃ nirjjarā vidhīyate yathā''gāmināṃsaṃvaropīti saṃcitānāṃ karmaṇāṃ nirjarā vipakṣaḥ
pratipādyate athaitasya karmaṇāṃ vipakṣasyaparamaprakarṣaḥ kutaḥ prasiddho yatas teṣām ātyaṃtikaḥkṣayaḥ syād ity āha
yasya tāratamyaprakarṣas tasya kvacit paramaḥ prakarṣaḥsiddhyati yathoṣṇasya tāratamyaprakarṣaś ca karmaṇāṃ
vipakṣasyasaṃvaranirjarālakṣaṇasyāsaṃyatasamyagdṛṣṭyādiguṇasthānaviśeṣeṣupramāṇato niścīyate tasmā
t paramātmani tasya paramaḥ prakarṣaḥ siddhyatīty avagamyate duḥkhādiprakarṣeṇa vyabhicāra iti cen na duḥkhasya
saptamanarakabhūmau narakāṇāṃ paramaprakarṣāsiddheḥsarvārthasiddhau devānāṃ sāṃsārikasukhaparamaprakarṣavat etena
krodhamānamāyālobhānāṃ tāratamyena vyabhicāraśaṃkā nirastāteṣām abhavyeṣu mithyādṛṣṭiṣu ca paramaprakarṣa
siddhes tatprakarṣo hi paramo 'naṃtānubaṃdhitvalakṣaṇassa ca tatra prasiddhaḥ krodhādīnām anaṃtānubaṃdhināṃ tatrasa
dbhāvāt jñānahāniprakarṣeṇa vyabhicāra iti cen na tasyāpikṣāyopaśamikasya hīyamānatayā prakṛṣyamāṇa
sya prasiddhasya kevalini paramaprakarṣasiddheḥkṣāyikasya tu hāner evānupalabdheḥ kutas tatprakarṣo yenavyabhi
cāraḥ śakyate ke punaḥ karmabhūbhṛto eṣāṃ vipakṣaḥparamaprakarṣabhāk sādhyata ity ārekāyām idam āha
jīvaṃ parataṃtrīkurvaṃti sa parataṃtrīkriyate vā yaistāni karmāṇi jīvena vā mithyādarśanādipariṇāmaiḥ kriyaṃta
iti karmāṇi tāni dviprakārāṇi dravyakarmāṇi bhāvakarmāṇi catatra dravyakarmāṇi jñānāvaraṇādīn yaṣṭau mūla
prakṛtibhedāt tathā'ṣṭacatvāriṃśaduttaraśatamuttaraprakṛtivikalpāt tathottaroprakṛtibhedād anekaprakārāṇitāni
ca pudgalapariṇāmātmakāni jīvasya pārataṃtryanimittatvānnigaḍādivat krodhādibhir vyabhicāra iti cen na
teṣāṃ jīvapariṇāmānāṃ pārataṃtryasvarūpāt pāraṃtatryaṃ hijīvasya krodhādipariṇāmo na punaḥ pārataṃtryanimi
ttaṃ nanu ca jñānāvaraṇadarśanāvaraṇamohanīyāṃtarāyāṇāmevānaṃtajñānadarśanasukhavīryyalakṣaṇajīvasvarūpa
ghātitvāt pāraṃtatryanimittatvaṃ punarnāmagotrasadvedyāyuṣāṃ teṣām ātmasvarūpāghātitvātpārataṃtryanimittatvā
siddher iti pakṣāvyāpako hetur vanaspaticaitanye svāpavaditi cen na teṣām api jīvasvarūpasiddhatvapratibaṃdhi
tvāt pārataṃtryanimittatvopapatteḥ katham evaṃ teṣāmaghātikarmatvam iti cej jīvanmuktilakṣaṇaparamārhaṃtyalakṣmī
ghātikatvābhāvād iti brūmahe tato na pakṣāvyāpako hetuḥ nāpy anyathānupattiniyamaniścayavikalaḥ pudgala
pariṇāmātmakasādhyam aṃtareṇa pārataṃtryatimittatvasyasādhanasyānupapattiniyamanirṇayāt tāni ca svakāryeṇa
yathānāma pratīyamānenānumīyaṃtedṛṣṭakāraṇavyabhicāradadṛṣṭakāraṇasiddheḥ bhāvakarmāṇi punaś caitanya
pariṇāmātmakāni krodhādyātmapariṇāmānāṃkrodhādikarmodayanimittānām audayikatve 'pi kathaṃcid ātma
no 'narthāṃtaratvāc cidrūpatvāvirodhāt jñānarūpatvaṃ tuteṣāṃ vipratiṣiddhaṃ jñānasyaudayikatvābhāvāddharmādharmayoḥ
karmarūpayor ātmaguṇatvān naudayikatvaṃ nāpipudgalapariṇāmātmakatvam iti kecit te
'
pi nayuktivādinaḥ karma
ṇām ātmaguṇatve tatpārataṃtryanimitatvāyogāt sarvadā''tmanovaṃdhānupapatter muktiprasaṃgāt na hi yo yasya
guṇaḥ sa tasya pāraṃtatryanimittaṃ yathā pṛthivyādeḥrūpādiḥ ātmaguṇaś ca dharmādharmasaṃjñakaṃ karma parairabhyu
pagamyata iti na tadātmanaḥ pāraṃtatryanimittaṃ syāt tataeva ca 'pradhānavivarttaḥ śuklaṃ kṛṣṇaṃ ca karma ity api
mithyā tasyātmapārataṃtryanimittatvābhāve karmatvāyogādanyathāviprasaṃgāt pradhānapāraṃtatryanimittatvā
t tasya karmatvam iti cen na pradhānasya tena vaṃdhopagamemokṣopagame ca puruṣakalpanāvaiyarthyāt vaṃdhamokṣa
phalānubhavanasya puruṣe pratiṣṭhānān napuruṣakalpanāvaiyarthyām iti cetad etadasaṃvaddhābhidhānaṃpradhānasya vaṃdhamokṣau
puruṣas tatphalam anubhavatītikṛtanāśākṛtābhyāgamaprasaṃgāt pradhānena hi kṛtauvaṃdhamokṣau na ca tasya tatpha
lānubhavanam iti kṛtanāśaḥ puruṣeṇa tu tau na kṛtautatphalānubhavanaṃ ca tasyety akṛtābhyāgamaḥ kathaṃ parihartuṃ
śakyaḥ puruṣasya cetanatvāt phalānubhavanaṃ napradhānasyācetanatvād iti cen na muktātmano 'pipradhānakṛtakarmapha
lānubhavanānuṣaṃgāt muktasya pradhānasaṃsargābhāvān natatphalānubhavanam iti cet tarhi saṃsāriṇaḥ pradhānasaṃsa
rgād vaṃdhaphalānubhavanaṃ siddhaṃ tathā ca puruṣasyaivavaṃdhaḥ siddhaḥ pradhānena saṃsargasyavaṃdhaphalānubhavananimitta
sya baṃdharūpatvād baṃdhasyaiva saṃsargga iti nāmakaraṇāt sacātmanaḥ pradhānasaṃsargakāraṇam aṃtareṇa na saṃbhava
tīti puruṣasya mithyādarśanādipariṇāmas tatkāraṇam itipratyetavyaṃ pradhānapariṇāmasyaiva tatsaṃsargakāraṇa
tve muktātmano
'
pi tatsaṃsargakāraṇatvaprasakteriti mithyādarśanādīni bhāvakarmāṇi puruṣapariṇāmātmakā
ny eva puruṣasya pariṇāmitvopapattes tasyāpariṇāmitvevastutvavirodhān niranvayavinaśvarakṣaṇikacittavat
dravyakarmāṇi tu pudgalapariṇāmātmakāny eva pradhānasyapudgalaparyāyatvāt pudgalasyeva pradhānam iti nāma
karaṇāt na ca pradhānasya pudgalapariṇāmātmakatvam asiddhaṃpṛthivyādipariṇāmātmakatvāt puruṣasyāpudgaladravyasya
tadanupalabdhir buddhyahaṃkārādipariṇāmātmakatvāt na hipradhāne buddhyādipariṇāmo ghaṭate tathā hi na pradhānaṃ
buddhyādipariṇāmātmakaṃ pṛthivyādipariṇāmātmakatvād yat tubuddhyādipariṇāmātmakaṃ tan na pṛthivyādi
pariṇāmātmakaṃ dṛṣṭaṃ yathā puruṣadravyaṃ tathā ca pradhānaṃtasmān na buddhyādipariṇāmātmakaṃ puruṣasya
buddhyādipariṇāmātmakatvāsiddher na vaidharmyadṛṣṭāṃtateticen na tasya tatsādhanāt tathā hi buddhyādipariṇā
mātmakaḥ puruṣaś cetanatvād yas tu nabuddhayādipariṇāmātmakaḥ sa na cetano dṛṣṭo yathā ghaṭādiścetanaś ca puruṣa
s tasmād buddhyādipariṇāmātmaka iti samyaganumānāt tathākāśapariṇāmātmakatvam api pradhānasya na
ghaṭatemūrtimatpṛthivyādipariṇāmātmakasyāmūrtākāśapariṇāmātmakatvavirodhādghaṭādivat śabdādi
tanmātrāṇāṃ tu pudgaladravyapariṇāmātmakatvam evakarmeṃdriyadravyamanovat bhāvamanobuddhīṃdriyāṇāṃ tupuruṣapa
riṇāmātmakatvasādhanān na jīvapudgaladravyavyatiriktaṃdravyāṃtaram anyatra dharmādharmākāśakāladravyebhya iti
na pradhānaṃ nāma tattvāṃtaram asti sattvarajastamasām apidravyabhāvarūpāṇāṃ pudgaladravyapuruṣadravyapariṇāmatvo
papatter anyathā tadaghaṭanād iti dravyakarmāṇipudgalātmakāny eva siddhāni bhāvakarmaṇāṃjīvapariṇāmatvasiddhe
s tāni ca dravyakarmāṇi pudgalaskaṃdharūpāṇi paramāṇūnāṃkarmatvānupattes teṣāṃ jīvasvarūpapratibaṃdhakatvābhāvā
d iti karmaskaṃdhasiddhis te ca karmaskaṃdhā bahava itikarmaskaṃdharāśayaḥ siddhās te ca bhūbhṛta iva bhūbhṛta iti
vyapadiśyaṃte samādhivacanāt teṣāṃ karmabhūbhṛtāṃ bhedoviśleṣaṇam eva na punar atyaṃtasaṃkṣayaḥ satodravyasyāṃtyaṃta
vināśānupapatteḥ prasiddhatvāt tata eva karmabhūbhṛtāṃbhettā bhagavān prokto na punar vināśayiteti niravadyām idaṃ
bhettāraṃ karmabhūbhṛtāṃ jñātāraṃ viśvatattvānām itiviśeṣaṇādvitayaṃ mokṣamārgasya netāram iti viśeṣaṇavat
kaḥpunarmokṣa ity āha
yata evaṃ tataḥ svātmalābho jīvatya mokṣaḥ kṛtsnāṃnāṃkarmaṇām āgāmināṃ saṃcitānāṃ ca saṃvaranirjjarā
bhyāṃ kṣayād viśleṣāt sarvasadvādināṃ mata iti sarveṣāmāstikānāṃ mokṣasvarūpe vivādābhāvaṃ darśayati teṣām ātmasva
rūpe karmasvarūpe ca vivādāt sa ca prāg eva nirasto
'
naṃtajñānādicatuṣṭayasya siddhatvasya cātmanaḥ svarūpasyapramā
ṇaprasiddhatvān na hy acetanatvam ātmanaḥ svarūpaṃ tasyajñānasamavayitvavirodhād ākāśāditatkāraṇādṛṣṭaviśeṣā
saṃbhavāc ca tadvat tasyāṃtaḥkaraṇasaṃyogasyāpi durghaṭatvātpratīyate ca jñānam ātmani tatas tasya nācaitanyaṃ svarūpaṃ
jñānasya caitanyasyānityatvāt katham ātmano nityasyatatsvarūpam iti cen nānaṃtasya jñānasyānādeś cānityatvaikāṃtā
bhāvāt jñānasya nityatve na kadācid jñānam ātmanaḥ syāditi cen na tadāvaraṇodaye tadavirodhāt etena sama
stavastuviṣayajñānaprasaṃgo 'pi vinivāritastadghātikarmodaye sati saṃsāriṇas tadasaṃbhavāt tatkṣaye tukeva
linaḥ sarvadravyaparyāyaviṣayasya jñānasya pramāṇataḥprasiddheḥ sarvajñatvasya sādhanāt caitanyamātram evātmanaḥ
svarūpam ity anena nirastaṃ jñānasvabhāvarahitasyacetanatvavirodhād ganādivat prabhāsvaram idaṃ cittam iti sva
saṃvedanamātraṃ cittasya svarūpaṃ vadann apisakalārthaviṣayajñānasādhanān nirastaḥ svasaṃvinmātreṇavedanena sarvārya
sākṣātkāraṇavirodhāt tad evaṃprativādiparikalpitātmasvarūpasya pramāṇabādhitatvātsyādvādinigadita
m evānaṃtajñānādisvarūpam ātmano vyavatiṣṭhate tatastasyaiva lābho mokṣaḥ siddhyen na punaḥ svātmaprahāṇam iti
pratipadyemahi pramāṇasiddhatvāt tathā karmasvarūpe cavipratipatiḥ karmavādināṃ kalpanābhedāt sā ca pūrvaṃ nira
stety alaṃ vivādena nanu ca saṃvaranirjarāmokṣāṇāṃbhedābhāvaḥ karmābhāvasvarūpatvāviśeṣād iti cen na saṃvara
syāgāmikarmānutpattilakṣaṇatvād āstravanirodhaḥsaṃvara iti vacanāt nirjarāyās tu saṃcitakarmavipramokṣa
lakṣaṇatvād deśataḥ karmavipramokṣonirjjareti pratipādanātkṛtsnakarmavipramokṣasyaiva mokṣatvavacanāt tataḥ saṃci
ttānāgatadravyabhāvakarmaṇāṃ vipramokṣasyasaṃvaranirjjarayor abhāvāt tābhyāṃ mokṣasya bhedaḥ siddhaḥ nanu ca
nāstikān prati mokṣasvarūpe 'pi vivāda iti cen na teṣāmatrānadhikārāt tadevāha
yeṣāṃ pratyakṣam eva pramāṇaṃ nāstikānāṃ te kathaṃmokṣanirākaraṇāya pramāṇāṃtaraṃ vadeyuḥ sveṣṭahāniprasaṃ
gāt parābhyupagatena pramāṇena mokṣābhāvam ācakṣāṇāṃmokṣasadbhāvam eva kin nācakṣate na ced vikṣiptamanasaḥ
paraparyanuyogaparatayā pralāpamāṃtre tu mahātmanāṃnāvadheyaṃ teṣām upekṣārhatvāt tato nirvivāda eva mokṣaḥpratipa
ttavyaḥ kas tarhi mokṣamārga ity āha
mokṣasya hi mārggaḥ sākṣāt praptyupāyo viśeṣapratyāyanīyo'sādhāraṇakāraṇasya tathābhāvopapatter na
punaḥ sāmānyataḥ sādhāraṇakāraṇasyadravyakṣetrakālabhavabhāvāviśeṣasya sadbhāvāt sa ca trayotmaka eva
pratipattavyaḥ tathā hi samyagdarśanāditrayātmakomokṣamārgaḥ sākṣān mokṣamārgatvād yas tu na samyagda
rśanāditrayātmakaḥ sa na sākṣān mokṣamārgo yathājñānamātrādi sākṣānmokṣamārgaś ca vividādhyāsita
s tasmāt samyagdarśanāditrayātmaka ity atra nāprasiddhodharmī mokṣamārgamātrasya sakalamokṣavādinām avivā
dasya dharmmitvāt tata eva nāprasiddhaviśeṣyaḥ pakṣo nāpyaprasiddhaviśeṣaṇaḥ samyagdarśanāditrayātmakatvasya
vyādhivimokṣamārgarasāyanādau prasiddhatvāt na hirasāyanaśraddhānamātraṃ samyagjñānācaraṇarahitaṃ saka
lāmayavināśanāyālaṃ nāpi rasāyanajñānamātraṃśraddhānācaraṇarahitaṃ na ca rasāyanācaraṇamātraṃśraddhāna
jñānaśūnyaṃ teṣām anyatamāpāyesakalavyādhivipramokṣalakṣaṇasyarasāyanaphalasyāsaṃbhavāt tadvat sakalakarmma
mahāvyādhivipramokṣo 'pitattvaśraddhānajñānācaraṇatrayātmakād evopāyādanapāyam upapadyate tadanyatamāpāye
tadanupapatteḥ nanu cāyaṃ pratijñārthaikadeśāsiddho hetuḥśabdānityatve śabdatvavad iti na maṃtavyaṃ pratijñārthaika
deśatvena hetor asiddhatvāyogāt pratijñā hidharmmidharmasamudāyalakṣaṇā tadekadeśas tu dharmī dharmo vātatra na
dharmī tāvad aprasiddhaḥ prasiddho dharmmīti vacanāt nacāyaṃ dharmitvavivakṣāyām aprasiddha iti vaktuṃ yuktaṃpramā
ṇatas tatstaṃpratyayasyāviśeṣāt nanu mokṣamārgo dharmīmokṣamārgatvaṃ hetus tac ca na dharmisāmānyarūpatvātsādhana
dharmatvena pratipādanād ity aparaḥ so
'
py anukūlamācarati sādhanadharmasya dharmirupatvābhāvepratijñārthekadeśatvanirā
karaṇāt viśeṣaṃ dharmiṇaṃ kṛtvā sāmānyaṃ hetuṃ bruvato nadoṣaṃ iti paraiḥ svayam abhidhānāt prayatnānaṃtarīyakaḥ
kṣaṇikaḥ śabdaḥ prayatnānaṃtarīyakatvād ity ādivat kaḥpunar atra viśeṣo dharmī mokṣamārga iti brūmaḥ kuto 'sya
viśeṣaḥ svāsthyamārgāt na hy atra mārgasāmānyaṃ dharmmi kiṃtarhi mokṣaviśeṣaṇo mārgaviśeṣaḥ katham evaṃ mokṣa
mārgatvaṃ sāmānyaṃ mokṣamārgāṇām anekavyaktiniṣṭhasvāt kvacin mānasaśārīravyādhiviśeṣāṇāṃ mokṣamārgaḥ
kvacid dravyabhāvasakalakarmāṇām iti mokṣamārgatvaṃ sāmānyaṃśabdatvavat śabdatvaṃ hi yathā śabdaviśeṣe varṇa
padavākyātmake vivādāspade tathā tatavitataghanasuṣiraśabde'pi śrāvaṇajñānajananasamarthatayā
iti śabdaviśeṣaṃ dharmmiṇaṃ kṛtvā śabdatvaṃsāmānyaṃ hetuṃ bruvāṇo na kaṃcid doṣam āstighnute
tathānanvayadoṣasyāpy abhāvāt tadvanmokṣamārgaviśeṣaṃdharmmiṇam abhidhāya mokṣamārgatvaṃ samānyaṃ sādhanam abhi
dadhāno nopalabdhavyaḥ tathā sādhyadharmo 'pipratijñārthaikadeśo hetutvenopādīyamāno napratijñārthaikadeśa
tvenāsiddhas tasya dharmiṇā vyabhicārātpratijñārthaikadeśasyāpi dharmiṇo 'siddhatvānupapatteḥ kiṃtarhi sādhyatve
nāsiddha iti na pratijñārthaikadeśo nāmāsiddho heturasti vipakṣe bādhakaprabhāṇābhāvāt anyathānupapanna
tvaniyamāniścayād agamako 'yaṃ hetur iti cen najñānamātrādau vipakṣe mokṣamārgatvasya hetoḥpramāṇabādhitatvāt
samyagdarśanāditrayātmakatve hi mokṣamārgasya sādhyejñānamātrāditripakṣas tatra ca na mokṣamārgatvaṃ siddhaṃ
bādhakasadbhāvāt tathā hi jñānamātraṃ na karmamahāvyādhimokṣamārgaḥ śraddhānācaraṇaśūnyatvāt śārīra
mānasavyādhivimokṣakāraṇarasāyanajñānamātravat nāpyācaraṇamātraṃ tatkāraṇaṃ śraddhānajñānaśūnyatvāt
rasāyanācaraṇamātravat nāpi jñānavairāgye tadupāyastatvaśraddhānavidhuratvād rasāyanajñānavairāgyamātrava
d iti siddho 'nyathānupapattiniyamaḥ sādhanasya tatomokṣamārgasya samyagdarśanāditrayātmakatvasiddhiḥ
paraṃparayā mokṣamārgasya samyagdarśanamātrātmakatvasiddhervyabhicārī hetur iti cen na sākṣād iti viśeṣaṇāt sā
kṣān mokṣamārgatvaṃ samyagdarśanāditrayātmakatvaṃ navyabhicarati kṣīṇakaṣāyacaram akṣaṇavarttiparamārhaṃtyalakṣa
ṇajīvanmokṣamārga iveti supratītaṃ tathaivāyogakevalicaramakṣaṇavartikṛtsnakarmakṣayalakṣaṇamokṣamārgaḥ
sākṣān mokṣamārgatvaṃ samyagdarśanāditrayātmakatvaṃ navyabhicarati tapoviśeṣasya paramaśukladhyānalakṣaṇasya
samyakcāritre 'ṃtarbhāvād iti vistaratas taratastatvārthālaṃkāre yuktyāgamavirodhanaṃ parīkṣitamavaboddhavyaṃ tad evaṃ
vidhasya mokṣamārgasya praṇetā viśvatattvajñaḥ sākṣātparaṃparayā veti śaṃkāyām idam āha
na hi paraṃparayā mokṣamārgasya praṇetāguruparvakramāvicchedād adhigavatattvārthaśāstrārtho 'pyasmadādibhiḥ
sākṣād viśvattvajñatāyāḥ samāśrayaḥ sādhyate pratītivirodhātkiṃ tarhi sākṣān mokṣamārgasya sakalabādhakapramāṇa
rahitasya yaḥ praṇetā sa eva viśvatattvajñatāśrayastatvārthasūtrakārair umāsvābhiprabhṛtibhiḥ pratipādyatebhagavadbhiḥ
sākṣātsarvatatvajñatām antareṇa sākṣādabādhitamokṣamārgasyapraṇayanānupapatter iti vaṃde tadguṇalabdhaya ity eta
d vyākhyātum anāḥ prāha
yataś ca yaḥ sākṣān mokṣamārgasyābādhitasya praṇetā saeva viśvatattvānāṃ jñātā karmabhūbhṛtāṃ bhettā'
ta evārhan pravaṃdyo muneṃdrais tasyavītaniḥśeṣajñānādidoṣatvāttasyānaṃtajñānādiguṇāṃbudhitvāc ca yo hi
guṇāṃbudhiḥ sa eva tadguṇalabdhaye sadbhir ācāryairvaṃdanīyaḥ syān nānya iti mokṣamārgasya netāraṃ bhettāraṃ
karmabhūbhṛtāṃ jñātāraṃ viśvatattvānāṃ bhagavaṃtam arhaṃtamevānyayogavyavacchedena nirṇītam ahaṃ vaṃde tadguṇa
labdhyartham iti saṃkṣepataḥ śāstrādauparameṣṭhiguṇastotrasya munipuṃgavairvidhīyamānasyānvayaḥ saṃpradāyāvya
vacchedalakṣaṇaḥ padārthaghaṭanālakṣaṇo vā lakṣaṇīyaḥprapaṃcatas tadanvayasyākṣepasamādhānalakṣaṇasya śrīmatsvā
misamaṃtabhadrair devāgamākhyāptamīmāṃsāyāṃ prakāśanāttattvārthavidyānaṃ mahodayālaṃkāreṣu ca tadanvayasya
vyavasthāpanād alaṃ prasaṃgaparaṃparayā atra samāsatastadviniścayāt kasmāt punar evaṃ vidhobhagavān sakalaparīkṣāla
kṣitamohakṣayaḥ sākṣīkṛtaviśvatattvārtho vaṃdyate sadbhirity āvedyate
mohas tāvad ajñānaṃ rāgādiprapaṃcas tenākrāṃtādguror mokṣamārgasya yathoktasya praṇītir nopapadyate yasmā
d rāgadveṣājñānaparavaśīkṛtamānas asyasamyaggurutvenābhimanyamānasyāpiyathārthopadeśitvaniścayāsabha
vāt tasya vitathārthābhidhānaśaṃkānatikramāt dūremokṣamārgapraṇītir yataś ca tasyā mokṣamārgapraṇīter vinā
mokṣamārggaṃ bhāvanāprakarṣaparyaṃtagamanenasakalakarmalakṣaṇakaluṣapradhvaṃsajanyānaṃtajñānādilakṣaṇāsvātmala
bdhiḥ paramanirvṛttiḥ kasyacin na ghaṭate tasmāt tasyai svātmātmalabdhaye tvam evārhan paramagururiha śāstrādauvaṃdyaḥ
kṣīṇamohatvāt karatalanihitasphaṭikamaṇivatsākṣātkṛtāśeṣatattvārthatvāc ca na hy akṣīṇamohaḥsākṣād aśeṣa
tattvāni dṛṣṭuṃ samarthaḥ kapilādivan nāpisākṣādaparijñātāśeṣatattvārtho mokṣamārgapraṇītayesamartho na ca
tadasamarthaḥ paramagurur abhidhātuṃ śakyas tadvede veti namohākrāṃtaḥ paramaniḥśreyasārthibhir abhivaṃdanīyaḥ katha
m evam ācāryyādayaḥ pravaṃdanīyāḥ syur iti cetparamaguruvacanānusāritayā teṣāṃ pravarttamānatvād deśato moha
rahitatvāc ca teṣāṃ vaṃdanīyatvam iti pratipadyāmahe tataeva parāparaguruguṇastotraṃ śāstrādau munīṃdrair vihita
m iti vyākhyānam anuvartanīyaṃ paṃcānām api parameṣṭhināṃgurutvopapatteḥ kārtsnyato deśataś ca kṣīṇamohatva
siddher aśeṣatattvārthajñānaprasiddheś cayathārthābhidhāyitvaniścayād vitathārthābhidhānaśaṃkāpāyānmokṣamārgapraṇī
tau gurutvopapattes tatprasādād abhyudayaniśreyasasaṃprāpteravaśyaṃbhāvāt tad evam āptaparīkṣaiṣā vihitā hitaparī
kṣādakṣair vicakṣaṇaiḥ punaḥ punaś cetasi parimalanīyetyācakṣmahe
vidyānaṃdahimācalamukhapadmavinirgatā sugaṃbhīrā
āptaparīkṣāṭīkā gaṃgāvaccirataraṃ jayatu
bhāsvadbhāsiradoṣā kumatimatadhvāṃtabhedane paṭvī
āptaparīkṣālaṃkṛtir ācaṃdrārkaṃ ciraṃ jayatu
sa jayatu vidyānaṃdo ratnatrayabhūribhūṣaṇas sabalaṃ
tattvārthārṇavatareṇa sadupāyaḥ prakaṭito yena