Āptaparīkṣāṭīkā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Āptaparīkṣā and Āptaparīkṣāṭīkā
Creation of the digital textresource and its transformations
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 12, 2025
Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/APT/APT
,
October 05, 2024
The textual quality of this file is wanting. The file at hand, "
APT-GL-t
", is a transformation of the file "
APT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Āptaparīkṣā and the Āptaparīkṣāṭīkā.
Main steps in the preparation:
2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai
2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha
2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings
2021: TEI-resource by H. Trikha
2022: Integration DCV by H. Trikha
2024: Review suggested readning SP by H. Trikha
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
orig
,
Excluded in plain text:
front
,
ref
,
note
,
orig
,
type
=
unclear_addition
,
type
=
note-block-page-foot
,
type
=
note-block-container
ĀP-GL 01,1
oṃ
ĀP-GL 01,2
namaḥ siddhebhyaḥ |
ĀP-GL 01,3
sanātanajainagraṃthamālā |
ĀP-GL 01,4
1
ĀP-GL 01,5
ācāryapravaraśrīvidyānaṃdisvāmiviracitā
ĀP-GL 01,6
āptaparīkṣā |
ĀP-GL 1ab
prabuddhāśeṣatattvārthabodhadīdhitimāline |
ĀP-GL 1cd
namaḥ śrījinacaṃdrāya mohadhvāṃtaprabhedine || 1 ||
ĀPṬ-GL 01,09
kasmāt punaḥ parameṣṭhinaḥ stotraṃ śāstrādau śāstrakārāḥprāhur ity abhidhīyate —
ĀP-GL 2ab
śreyomārgasya saṃsiddhiḥ prasādāt parameṣṭhinaḥ |
ĀP-GL 2cd
ity āhus tadguṇastotraṃ śāstrādau munipuṃgavāḥ || 2 ||
ĀPṬ-GL 01,12
śreyo niḥśreyasaṃ paramaparaṃ ca | tatra paraṃsakalakarmavipramokṣalakṣaṇaṃ baṃdhahetvabhāvanirjarābhyāṃ
ĀPṬ-GL 01,13
kṛtstnakarmavipramokṣo mokṣa iti vacanāt | tato 'paramārhetyalakṣaṇaṃ ghātikarmakṣayād anaṃtacatuṣṭayasvarūpalā
-
ĀPṬ-GL 01,14
bhasyāparaniḥśreyasatvāt | na cā'trakasya cidātmaviśeṣasyakṛtstnakarmavipramokṣo 'siddhaḥ sādhakapramāṇa
-
ĀPṬ-GL 01,15
sadbhāvāt | tathā hi | kaścid ātmaviśeṣaḥ kṛtstnakarmabhirvipram ucyate kṛtstnabaṃdhahetvabhāvanirjarāvattvāt | yas tu
ĀPṬ-GL 01,16
na kṛtstnakarmabhir vipram ucyate sa nakṛtstnabaṃdhahetvabhāvānirjarāvān yathā saṃsārīkṛtstnabaṃdhahetvabhāvanirja
-
ĀPṬ-GL 01,17
rāvāṃś ca kaścid ātmaviśeṣas tasmāt kṛtstnakarmabhir vipramucyate | nanu baṃdha evātmano 'siddhas taddhetuś ceti kuto
ĀPṬ-GL 01,18
baṃdhahetvabhāvavattvaṃ, pratiṣedhasya vidhipūrvakatvāt | baṃdhābhāve ca kasya nirjarā, baṃdhaphalānubhavanaṃ hinirjarā
ĀPṬ-GL 01,19
baṃdhābhāve tu kutas tatphalāvanubhavanam ataḥkṛtstnakarmanirjarāvattvam apy asiddhaṃ | na cāsiddhaṃsādhanaṃ sādhyasādha
-
ĀPṬ-GL 01,20
nāyālam iti kaścit, so 'py anālocitatattvaḥ pramāṇatobaṃdhasya prasiddheḥ | tathā hi | vivādādhyāsitaḥ
ĀPṬ-GL 01,21
saṃsārī baṃdhavān parataṃtratvād ālānastaṃbhāgatahastivat | parataṃtro 'sau hīnasthānaparigrahavattvāt kāmodre
-
ĀPṬ-GL 01,22
kaparataṃtraveśyāgṛhaparigrahavac ch
r
otriyabrāhmaṇavat | hīnasthānaṃ hi śarīraṃtatparigrahavāṃś ca saṃsārī prasiddha
ĀPṬ-GL 01,23
eva | kathaṃ punaḥ śarīraṃ hīnasthānam ātmana ity ucyate | hīnasthānaṃ śarīram ātmano duḥkhahetutvāt kasya
ĀPṬ-GL 01,24
citkārāgṛhavat | nanu devaśarīrasya duḥkhahetutvābhāvātpakṣāvyāpako hetur iti cet na | tasyāpi
ĀPṬ-GL 01,25
maraṇe duḥkhahetutvasiddheḥ pakṣavyāpakatvavyavasthānāt | tad evaṃ saṃkṣepato baṃdhasya prasiddhau taddhetur api siddhasta
-
ĀPṬ-GL 01,26
syāhetukatve nityatvaprasaṃgāt | sato heturahitasyanityatvavyavasthiteḥ 'sadakāraṇavan nityam iti' parair a
-
ĀPṬ-GL 01,27
bhidhānāt | taddhetuś camithyādarśanāviratipramādakaṣāyayogavikalpāt paṃcavidhaḥsyāt | baṃdho hi saṃkṣepa
-
ĀPṬ-GL 01,28
to dvedhā bhāvabaṃdho dravyabaṃdhaś ceti | tatrabhāvabaṃdhaḥ krodhādyātmakas tasya hetur mithyādarśanaṃ, tadbhāve bhāvād abhāve
ĀPṬ-GL 01,29
cābhāvāt | kvacid akrodhādiviṣaye hikrodhādiviṣayatvaśraddhānaṃ mithyādarśanaṃ tasyaviparītābhiniveśa
-
ĀPṬ-GL 02,01
lakṣaṇasya sakalāstikaprasiddhatvāt tasya ca sadbhāvebahiraṃgasya satyaṃtaraṃge dravyakrodhādibaṃdhe bhāvabaṃdhasya
ĀPṬ-GL 02,02
sadbhāvaḥ tadabhāve cāsadbhāvaḥ siddha evetimithyādarśanahetuko bhāvabaṃdhaḥ | tadvadaviratihetukaś casamutpanna
-
ĀPṬ-GL 02,03
samyagdarśanasyā'pi kasyacid aprakṛṣṭo bhāvabaṃdhaḥ satyāmaviratau pratīyate eva tato 'py aprakṛṣṭo bhāvabaṃdhaḥ |
ĀPṬ-GL 02,04
pramādahetukaḥ syād aviratyabhāve 'pi, kasyacid viratasyasati pramāde tadupalabdheḥ tato 'py aprakṛṣṭaḥ | kaṣāyahe
-
ĀPṬ-GL 02,05
tukaḥ samyagdṛṣṭer viratasyā'pramattasyā'pi kaṣāyasadbhāvebhāvāt | tato 'py aprakṛṣṭavapurajñānalakṣaṇo bhāvabaṃdho
ĀPṬ-GL 02,06
yogahetukaḥ kṣīṇakaṣāyasyā'pi yogasadbhāve tatsadbhāvāt | kevalinas tu yogasadbhāve 'pi na bhāvabaṃdhaḥ,
ĀPṬ-GL 02,07
tasya jīvanmuktatvān mokṣaprasiddheḥ | na caivamekaikahetuka eva baṃdhaḥ pūrvasmin pūrvasminn uttarasyottarasya
ĀPṬ-GL 02,08
baṃdhahetoḥ sadbhāvāt | kaṣāyahetuko hi baṃdho yogahetuko'pi pramādahetukaś ca yogakaṣāyahetuko 'pi |
ĀPṬ-GL 02,09
aviratihetukaś ca yogakaṣāyapramādahetukaḥ pratīyate | mithyādarśanahetukaś ca yogakaṣāyapramādāviratihetukaḥ
ĀPṬ-GL 02,10
siddha iti mithyādarśanādipaṃcavidhapratyayasāmarthyān mithyājñānasya baṃdhahetoḥ prasiddheḥ ṣaṭpratyayo 'pi
ĀPṬ-GL 02,11
baṃdho 'bhidhīyate | na cāyaṃ bhāvabaṃdho dravyabaṃdhamaṃtareṇa bhavati, muktasyāpi tatprasaṃgād iti dravyabaṃdhaḥ
ĀPṬ-GL 02,12
siddhaḥ | so 'pi mithyādarśanāviratipramādakaṣāyayogahetukaeva baṃdhatvād bhāvabaṃdhavad iti mithyādarśanādi
-
ĀPṬ-GL 02,13
baṃdhahetuḥ siddhaḥ | tadabhāvaḥ kutaḥ siddhayed iti cettatpratipakṣabhūtasamyagdarśanādisātmībhāvāt | sati
ĀPṬ-GL 02,14
hi samyagdarśane mithyādarśanaṃ nivartate tadviruddhatvāt | yathoṣṇasparśe sati śītasparśa iti pratītaṃ | tathaivā
-
ĀPṬ-GL 02,15
'viratir viratyāṃ satyām apaiti | pramādaścāpramādapariṇatau kaṣāyo 'kaṣāyatāyāṃ yogaś cāyogatāyāmiti
ĀPṬ-GL 02,16
baṃdhehatvabhāvaḥ siddho 'pūrvakarmaṇāṃ āsravanirodhaḥsaṃvara, iti vacanāt | nanu ca sa guptisamitidharmā
-
ĀPṬ-GL 02,17
nuprekṣāparīṣahajayacāritrebhyo bhavatīti sūtrakāramataṃ napunaḥ samyagdarśanādibhya iti na maṃtavyaṃ |
ĀPṬ-GL 02,18
guptyādīnāṃ samyagdarśanādyātmakatvāt | na hisamyagdarśanarahitā guptyādayaḥ saṃti samyagjñānarahitā
ĀPṬ-GL 02,19
vā teṣām api viratyādirūpatvāt | cāritrabhedā hy etepramādarahitāḥ kaṣāyarahitāś cāyogatām api labhaṃte |
ĀPṬ-GL 02,20
tato na kaścid doṣaḥ | katham ātmanaḥ pūrvopāttakarmaṇāṃ nirjarā siddhayed ity abhidhīyate | kvacid ātmani kārtsynataḥ
ĀPṬ-GL 02,21
pūrvopāttāni karmāṇi nirjīryaṃte teṣāṃ vipākāṃtatvāt | yānitu na nirjīryaṃte tāni na vipākāṃtāni
ĀPṬ-GL 02,22
yathā kālādīni, vipākāṃtāni ca karmāṇi tasmān nirjīryaṃte | vipākāṃtatvaṃ nāsiddhaṃ karmaṇāṃ | tathā hi
ĀPṬ-GL 02,23
vipakāṃtāni karmāṇi phalāvasānatvād vrīhyādivat | teṣāmanyathā nityatvānuṣaṃgāt | na ca nityāni
ĀPṬ-GL 02,24
karmāṇi nityaṃ tatphalānubhavanaprasaṃgāt | yatracātmaviśeṣe anāgatakarmabaṃdhahetvabhāvādapūrvakarmānutpattis tatra
ĀPṬ-GL 02,25
pūrvopāttakarmaṇāṃ yathākālam upakramāc ca phaladānātkārtsnyena nirjarā prasiddhaiva | tataḥkṛtstnabaṃdhahetvabhāva
-
ĀPṬ-GL 02,26
nirjarāvattvaṃ sādhanaṃ prasiddhaṃ kṛtstnakarmavipramokṣaṃsādhayaty eva | tatas tallakṣaṇaṃ paraṃ niḥśreyasaṃvyavatiṣṭhate |
ĀPṬ-GL 02,27
tathā'rhety alakṣaṇam aparaṃsuniścitāsaṃbhavadbādhakapramāṇatvāt sukhādivad itisarvajñatvasiddhau nirṇeṣyate |
ĀPṬ-GL 02,28
śreyaso mārgaḥ śreyomārgo niḥśreyaṃsopāyo vakṣyamāṇalakṣaṇastasya saṃsiddhiḥ saṃprāptiḥ samyagjñaptir vā sā
ĀPṬ-GL 02,29
hi parameṣṭhinaḥ prasādād bhavati munipuṃgavānāṃ yasmāttasmāt te munipuṃgavāḥ sūtrakārādayaḥ śāstrasyādau tasya
ĀPṬ-GL 02,30
parameṣṭhino guṇastotram āhur iti saṃbaṃdhaḥ | parameṣṭhīhi bhagavān paramo 'rhan tatprasādāt paramāgamārthanirṇayo
-
ĀPṬ-GL 02,31
parasya parameṣṭhino gaṇadharadevādeḥ saṃpadyate tasmāccāparaparameṣṭhinaḥ paramāgamaśabdasaṃdarbho dvādaśāṃga iti |
ĀPṬ-GL 02,32
parāparaparameṣṭhibhyāṃ paramāgamārthaśabdaśarīrasaṃsiddhistadvineyamukhyānāṃ tebhyaś ca svaśiṣyāṇām iti gurupūrva
-
ĀPṬ-GL 02,33
kramāt sūtrakārāṇāṃ parameṣṭhinaḥ prasādātpradhānabhūtaparamārthasya śreyomārgasya saṃsiddhirabhidhīyate | prasādaḥ
ĀPṬ-GL 02,34
punaḥ parameṣṭhinas tadvinayānāṃ prasannamanoviṣayatvam evavītarāgāṇāṃ tuṣṭilakṣaṇaprasādāsaṃbhavāt kopāsaṃbhavavat |
ĀPṬ-GL 02,35
tadārādhakajanais tu prasannena manasopāsyamāno bhagavānprasanna ity abhidhīyate rasāyavat | yathaiva hi
ĀPṬ-GL 02,36
prasannena manasā rasāyanam āsevya tatphalam avāpruvaṃtaḥsaṃto rasāyanaprasādād idam asmākam ārogyādiphalaṃ
ĀPṬ-GL 02,37
samutpannam iti pratipadyaṃte tathā prasannena manasābhagavaṃtaṃ paramoṣṭhinam upāsya tadupāsanaphalaṃ śreyomārgādhi
-
ĀPṬ-GL 03,01
gamalakṣaṇaṃ pratipadyamānās tadvineyajanābhagavatparameṣṭhinaḥ prasādād asmākaṃ śreyomārgādhigamaḥsampanna iti
ĀPṬ-GL 03,02
samanumanyaṃte | tataḥ parameṣṭhinaḥ prasādāt sūtrakārāṇāṃśreyomārgasya saṃsiddher yuktaṃ śāstrādau parameṣṭhiguṇa
-
ĀPṬ-GL 03,03
stotraṃ | maṃgalārthaṃ tad ity eke | te 'py evaṃ praṣṭavyāḥ | kiṃ sākṣān maṃgalārthaṃ parameṣṭhiguṇastotraṃ paraṃparayā vā |
ĀPṬ-GL 03,04
na tāvat sākṣāt tadanaṃtaram eva maṃgalaprasaṃgāt | kasyacidapi maṃgalānavāptyayogāt | paraṃparayā cet na
ĀPṬ-GL 03,05
kiṃcid aniṣṭaṃ | parameṣṭhiguṇastotrād ātmaviśuddhiviśeṣaḥprādurbhavan dharmaviśeṣaṃ stotuḥ sādhayaty evā'dharma
-
ĀPṬ-GL 03,06
pradhvasaṃ ca | tato maṃgaṃ sukhaṃ samutpadyata ititadguṇastotraṃ maṃgalaṃ maṃgaṃ lātīti maṃgalam iti vyutpatteḥ |
ĀPṬ-GL 03,07
malaṃ gālayatīti maṃgalam iti vā | malasyādharmalakṣaṇasya paraṃparayā tena pradhvaṃsanāt | kevalaṃ satpātra
-
ĀPṬ-GL 03,08
dānajineṃdrārcanādikam apy evaṃ maṃgalam iti natadguṇastotram eva maṃgalam iti niyamaḥ siddhyati | syānmataṃ
ĀPṬ-GL 03,09
maṃgaṃ śreyomārgasaṃprāptijanitaṃ praśamasukhaṃ tal lātyasmāt parameṣṭhiguṇastotrāt tadarādhaka iti maṃgalaṃparameṣṭhi
-
ĀPṬ-GL 03,10
guṇastotraṃ | malaṃ vā śreyomārgasaṃsiddhau vighnanimittaṃpāpaṃ gālayatīti maṃgalaṃ tad iti | tad etadanukūlaṃ
ĀPṬ-GL 03,11
naḥ parameṣṭhiguṇastotrasya paramamaṃgalatvapratijñānāt | tad uktaṃ —
ĀPṬ-GL 03,12
"ādau madhye 'vasāne ca maṃgalaṃ bhāṣitaṃ budhaiḥ |
tajjineṃdraguṇastotraṃ tadavighnaprasiddhaye" ||
ĀPṬ-GL 03,13
nanu caivaṃ bhagavadguṇastotraṃ svayaṃ maṃgalaṃ na tumaṃgalārtham iti na maṃtavyaṃ | svayaṃ maṃgalasyāpi
ĀPṬ-GL 03,14
maṃgalārthatvopapatteḥ | yadā hi malagālanalakṣaṇaṃmaṃgaṃlaṃ tadā sukhādānalakṣaṇamaṃgalāya tadbhavatītisiddhaṃ
ĀPṬ-GL 03,15
maṃgalārthaṃ | yadāpi sukhādānalakṣaṇaṃ tanmaṃgalaṃ tadāpāpagālanalakṣaṇamaṃgalāya prabhavatīti kathaṃ na maṃga
-
ĀPṬ-GL 03,16
lārthaṃ | yadāpy etad ubhayalakṣaṇaṃ maṃgalaṃ tadā tumaṃgalāṃtarāpekṣayā maṃgalārthaṃ tad upapadyata evaāniḥśreyasa
-
ĀPṬ-GL 03,17
prāpteḥ parāparaṃmaṃgalasaṃtatiprasiddher ity alaṃ vistareṇa | śiṣṭācāraparipālanārthaṃ nāstikatāparihārārthaṃ
ĀPṬ-GL 03,18
nirvighnataḥ śāstraparisamāptyarthaṃ caparameṣṭhiguṇastotram ity anye | te 'pi tad eva tathetiniyamayitum asamarthā
ĀPṬ-GL 03,19
eva | tapaścaraṇāder api tathātvaprasiddheḥ | na hitapaścaraṇādiḥ śiṣṭācāraparipālanādyarthaṃ na bhavatīti
ĀPṬ-GL 03,20
śakyaṃ vaktuṃ | yadi punar aniyamena bhagavadguṇasaṃstavanaṃśiṣṭācāraparipālanādyartham abhidhīyate tadā tad eva
ĀPṬ-GL 03,21
śāstrādau śāstrakāraiḥ kartavyam iti niyamo na siddhyati | na ca kvacitan na kriyate iti vācyaṃ | tasya
ĀPṬ-GL 03,22
śāstre nibaddhasyānibaddhasya vā vācikasya mānasasya vāvistarataḥ saṃkṣepato vā śāstrakārair avaśyaṃ
ĀPṬ-GL 03,23
karaṇāt | tadakaraṇe teṣāṃ tatkṛtopakāravismaraṇādasādhutvaprasaṃgāt | sādhūnāṃ kṛtasyopakārasyāvisma
-
ĀPṬ-GL 03,24
raṇaprasiddheḥ | 'na hi kṛtam upakāraṃ sādhavo vismaraṃti'iti vacanāt | yadi punaḥ svaguroḥ saṃsmaraṇapūrvakaṃ
ĀPṬ-GL 03,25
śāstrakaraṇam evopakāras tadvineyānām iti mataṃ | tadāsiddhaṃ parameṣṭhiguṇastotraṃ svaguror eva parameṣṭhitvāt |
ĀPṬ-GL 03,26
tasya gurutvena saṃsmaraṇasyaiva tadguṇastotratvasiddher ityalaṃ vivādena | kiṃ punas tatparameṣṭhino guṇastotraṃ
ĀPṬ-GL 03,27
śāstrādau sūtrakārāḥ prāhur iti nigadyate —
ĀPṬ-GL 03,28
mokṣamārgasya netāraṃ bhettāraṃ karmabhūbhṛtāṃ |
jñātāraṃ viśvatattvānāṃ vaṃde tadguṇalabdhaye || 1 ||
ĀPṬ-GL 03,29
atra mokṣamārgādipadānām arthaḥ purastād vakṣyate | vākyārthas tūcyate | mokṣamārgasya netāraṃ karmabhū
-
ĀPṬ-GL 03,30
bhṛtāṃ bhettāraṃ viśvatattvānāṃ jñātāram ahaṃ vaṃdetadguṇalabdhyarthitvāt | yo yad guṇalabdhyarthī sa taṃ
ĀPṬ-GL 03,31
vaṃdamāno dṛṣṭaḥ | yathā śāstravidyādiguṇalabdhyarthī | śāstravidyādividaṃ tatpraṇetāraṃ ca | tathā cāhaṃ mokṣa
-
ĀPṬ-GL 03,32
mārgapraṇetṛtvakarmabhūbhṛdbhetṛtvaviśvatattvajñātṛtvaguṇalabadhyarthī | tasmān mokṣamārgasya netāraṃ karmabhūbhṛtāṃ
ĀPṬ-GL 03,33
bhettāraṃ viśvatattvānāṃ jñātāraṃ vaṃde iti śāstrakāraḥśāstraprāraṃbhe śrotā tasya vyākhyātā vā bhagavaṃtaṃ
ĀPṬ-GL 03,34
parameṣṭhinaṃ paramaparaṃ ca mokṣamārgapraṇetṛtvādibhirguṇaiḥ saṃstauti | tatprasādāc chreyomārgasya saṃsiddheḥsamartha
-
ĀPṬ-GL 03,35
nāt | kimartha punar idaṃ bhagavato 'sādhāraṇaṃ viśeṣaṇaṃmokṣamārgapraṇetṛtvaṃ karmabhūbhṛdbhetṛtvaṃ viśvatattvajñā
-
ĀPṬ-GL 03,36
tṛtvaṃ cātra proktaṃ bhagavadbhir ity āha —
ĀP-GL 3ab
ity asādhāraṇaṃ proktaṃ viśeṣaṇam aśeṣataḥ |
ĀP-GL 3cd
parasaṃkalpitāptānāṃ vyavacchedaprasiddhaye || 3 ||
ĀPṬ-GL 04,03
parair vaiśoṣikādibhiḥ saṃkalpitāḥ parasaṃkalpitās te ca teāptāś ca parasaṃkalpitāptā maheśvarādayaḥ
ĀPṬ-GL 04,04
teṣām aśeṣato vyavacchedaprasiddhyarthaṃ yathoktamasādhāraṇaṃ viśeṣaṇam ācāryaiḥ proktam iti vākyorthaḥ | na
ĀPṬ-GL 04,05
hīdam īśvarakapilasugatādiṣu saṃbhavatibādhakapramāṇasadbhāvāt | bhagavaty arhaty evatatsadbhāvasādhanāc cā
-
ĀPṬ-GL 04,06
sādhāraṇaviśeṣaṇam iti vakṣyāmaḥ | nanu ceśvarādīnām apyāptatve kiṃ dūṣaṇaṃ yena tadvyavacchedārtham asādhā
-
ĀPṬ-GL 04,07
raṇaṃ viśeṣaṇaṃ procyate kiṃ vānyayogavyavacchedān mahātmāniparameṣṭhini niścite pratiṣṭhitaṃ syād ity āre
-
ĀPṬ-GL 04,08
kāyām idam āha —
ĀP-GL 4ab
anyayogavyavacchedān niścite hi mahātmani |
ĀP-GL 4cd
tasyopadeśasāmarthyād anuṣṭhānaṃ pratiṣṭhitaṃ || 4 ||
ĀPṬ-GL 04,11
bhaved iti kriyādhyāhāraḥ | nanu cātrānyeṣām anyayogavyavacchedābhāve 'pi bhagavataḥ parameṣṭina
-
ĀPṬ-GL 04,12
s tattvopadeśād anuṣṭhānaṃ pratiṣṭhām iyarty eva teṣām aviruddhabhāṣitvād iti cet na | parasparāviruddhasamayapraṇayanāt
ĀPṬ-GL 04,13
tattvaniścayāyogāt tadanyatamasyāpy upadeśaprāmāṇyāniścayādanuṣṭhānapratiṣṭhānupapatteḥ | nanu mokṣo
-
ĀPṬ-GL 04,14
pāyānuṣṭhānopadeśamātre neśvarādayo viprapadyaṃte tato'rhadupadeśād iveśvarādyupadeśād api nānuṣṭhānapratiṣṭhānu
-
ĀPṬ-GL 04,15
papannā yatas tadvyavacchedena parameṣṭhī niścīyata iti kaścit | so 'pi na viśeṣajñaḥ samyagmithyopadeśa
-
ĀPṬ-GL 04,16
viśeṣābhāvaprasaṃgāt | syān mataṃ | vaiśeṣikairabhimatasyāptasya niḥśreyasopāyānuṣṭhānopadeśas tāvat samīcīna
ĀPṬ-GL 04,17
eva bādhakapramāṇābhāvāt | śraddhāviśeṣopagṛhītaṃ hi samyagjñānaṃ vairāgyanimittaṃ parāṃ kāṣṭhām āpannam aṃtya
-
ĀPṬ-GL 04,18
niḥśreyasahetur ity upadeśaḥ | tatra śraddhāviśeṣas tāvadupādeyeṣūpādeyatayā heyeṣu heyatayaiva śraddhānaṃ | samya
-
ĀPṬ-GL 04,19
gjñānaṃ punar yathāvasthitārthādhigamalakṣaṇaṃ, taddhetukaṃca vairāgyaṃ rāgadveṣaprakṣayaḥ etadanuṣṭhānaṃ ca tadbhāvanā
-
ĀPṬ-GL 04,20
bhyāsas tasyaitasya niḥśreyasopāyānuṣṭhānasyopadeśo napratyakṣeṇa bādhyate | jīvanmuktes tata eva pratyakṣataḥ
ĀPṬ-GL 04,21
kaścit svayaṃ saṃvedanāt | paraiḥ saṃharṣāyāsavimukter anumīyamānatvāt | jīvann eva hi vidvān
ĀPṬ-GL 04,22
saṃharṣāyāsābhyām tābhyāṃ vimucyata ity upadeśāc canānumānāgamābhyāṃ bādhyate jīvanmuktivat | paramamukter apyata
ĀPṬ-GL 04,23
evānuṣṭhānāt saṃbhāvanopapatteḥ | na cānyat pramāṇaṃbādhakaṃ tadupadeśasya tadviparītārthavyavasthāpakatvābhāvā
-
ĀPṬ-GL 04,24
d iti | tad api na vicārakṣamaṃ | śraddhādiviśeṣaviṣayāṇāṃpadārthānāṃ yathāvasthitārthatvāsaṃbhavāt | dravyādayo
ĀPṬ-GL 04,25
hi ṣaṭpadārthās tāvad upādeyāḥ sadātmānaḥ prāgabhāvādayaścāsadātmānas te ca yathā vaiśeṣikair vyāvarṇyate tathā
ĀPṬ-GL 04,26
na yathārthatayā vyavatiṣṭhaṃte tadgrāhakapramāṇābhāvāt | dravyaṃ hi guṇādibhyo bhinnam ekaṃ, guṇaś cetarebhyo
ĀPṬ-GL 04,27
bhinna ekaḥ, karma caikam itarebhyo bhinnaṃ, sāmānyaṃcaikaṃ, viśeṣaś caikaḥ padārthaḥ samavāyavat yady abhyupaga
-
ĀPṬ-GL 04,28
myate tadā dravyādayaḥ ṣaṭpadārthāḥ siddhyeyuḥ | na cadravyapadasyaiko 'rthaḥ parair iṣyate guṇapadasya karmapadasya
ĀPṬ-GL 04,29
sāmānyapadasya viśeṣapadasya ca, yathā samavāyapadasyaikaḥsamavāyo 'rthaḥ iti kathaṃ ṣaṭpadārthavyavasthitiḥ |
ĀPṬ-GL 04,30
syān mataṃ | pṛthivyaptejovāyvākāśakāladigātmamanāṃsi navadravyāṇi dravyapadasyārtha iti katham eko dravya
-
ĀPṬ-GL 04,31
padārthaḥ ? sāmānyasaṃjñābhidhānād iti cet na | sāmānyasaṃjñāyāḥ sāmānyavadviṣayatvāt | tadarthasya sāmā
-
ĀPṬ-GL 04,32
nyapadārthatve tato viśeṣeṣv apravṛttiprasaṃgāt | dravyapadārthasyaikasyāsiddheś ca | pṛthivyādiṣu hi dravyām iti
ĀPṬ-GL 04,33
saṃjñā dravyatvasāmānyasaṃbaṃdhanimittā | tatra dravyatvamekaṃ na dravyaṃ kiṃcid ekam asti | dravyalakṣaṇam ekam iti
ĀPṬ-GL 04,34
cet tat kim idānīṃ dravyapadārtho 'stu na caitad yuktaṃlakṣyasya dravyasyābhāve tallakṣaṇānupapatteḥ | pṛthivyādīni
ĀPṬ-GL 05,01
lakṣyāṇi kriyāvadguṇavatsamavāyikāraṇam itidravyalakṣaṇaṃ yadi pratijñāyate | tadānekatra lakṣyelakṣaṇaṃ
ĀPṬ-GL 05,02
katham ekam eva prayujyate tasya prativyaktibhedāt | na hiyad eva pṛthivyāṃ dravyalakṣaṇaṃ tad evodakādiṣv asti
ĀPṬ-GL 05,03
tasyāsādhāraṇarūpatvāt | yadi punar dravyalakṣaṇaṃpṛthivyādīnāṃ guṇādibhyo vyavacchedakatayā tāvad asā
-
ĀPṬ-GL 05,04
dhāraṇo dharmaḥ pṛthivyādiṣu navasvapi sadbhāvātsādhāraṇaḥ katham anyathātivyāptyavyāptī lakṣaṇasyanirākri
-
ĀPṬ-GL 05,05
yete sakalalakṣyavastuṣu hi vyāpakasyalakṣaṇasyāvyāptiparihāras tadalakṣyebhyaś cavyāvṛttasyātivyāptipari
-
ĀPṬ-GL 05,06
hāraḥ | sakalair lakṣyalakṣaṇajñair abhidhīyate nānyathetimatiḥ | tadāpi naiko dravyapadārthaḥ siddhyati | dravyala
-
ĀPṬ-GL 05,07
kṣaṇād anyasya lakṣyasya dravyasyaikasyāsaṃbhavāt | navāpipṛthivyādīni dravyāṇy ekalakṣaṇayogād eko dravya
-
ĀPṬ-GL 05,08
padārtha iti cet na | tathopacāramātraprasaṃgāt | puruṣoyaṣṭir iti yathā yaṣṭisāhacaryād dhi puruṣo yaṣṭir iti
ĀPṬ-GL 05,09
kathyate na punaḥ svayaṃ yaṣṭir ity upacāraḥ prasiddha evatathā pṛthivyādir aneko 'pi svayam ekalakṣaṇayogād eka
ĀPṬ-GL 05,10
upacaryate na tu svayam eka ity āyātaṃ | na ca lakṣaṇam apyekaṃ pṛthivyādiṣu paṃcasu kriyāvatsv eva kriyāvadguṇa
-
ĀPṬ-GL 05,11
vatsamavāyikāraṇam iti dravyalakṣaṇasya bhāvāt niḥkriyeṣvākāśakāladigātmasu kriyāvattvasyābhāvāt |
ĀPṬ-GL 05,12
guṇavatsamavāyikāraṇam ity etāvanmātrasya tato 'nyasyadravyalakṣaṇasya sadbhāvāt lakṣaṇadvayasya prasiddheḥ |
ĀPṬ-GL 05,13
tathā ca dravyalakṣaṇadvayayogāt dvāv eva dravyapadārthausyātāṃ | yadi punar dvayor api dravyalakṣaṇayor dravyalakṣa
-
ĀPṬ-GL 05,14
ṇatvāviśeṣād ekaṃ dravyalakṣaṇam ity ucyate tadāpi kiṃtaddravyalakṣaṇayor dravyalakṣaṇatvam ekaṃ na tāvat sāmānyaṃ
ĀPṬ-GL 05,15
tasya draṃvyaguṇakarmāśrayatvāt | na caite dravyalakṣaṇe | dravye sveṣṭavighātāt | nāpi guṇau | dravyāśrayī aguṇa
-
ĀPṬ-GL 05,16
vān saṃyogavibhāgeṣv apy akāraṇam anapekṣa itiguṇalakṣaṇābhāvāt | pratyayātmakatvāt tayor guṇatvamiti cet
ĀPṬ-GL 05,17
na | pratyayātmanor lakṣaṇayoḥ pṛthivyādiṣv asaṃbhavāt | tayos tadasādhāraṇadharmatvāsaṃbhavād etenābhidhānāt manor dra
-
ĀPṬ-GL 05,18
vyalakṣaṇayor guṇatvaṃ pratyākhyātaṃ | nāpi te karmaṇī | parispaṃdātmakatvāsaṃbhavād ekadravyam aguṇaṃ saṃyogavibhā
-
ĀPṬ-GL 05,19
geṣv anapekṣakāraṇam iti karmalakṣaṇasyābhāvāc ca | tayorekadravyatve navavidhatvaprasaṃgād dravyalakṣaṇasya kuto
ĀPṬ-GL 05,20
dvitvam ekatvaṃ vā vyavatiṣṭhate | yato dvavyalakṣaṇatvamekaṃ tatra pravartamānam ekatvaṃ vyavasthāpayettathopacaritopacāra
-
ĀPṬ-GL 05,21
prasaṃgaś ca dravyalakṣaṇatvenaikena yogād dravyalakṣaṇayorekatvād ekaṃ dravyalakṣaṇaṃ tena copacaritenadravyalakṣaṇenaikena
ĀPṬ-GL 05,22
yogāt pṛthivyādīny eko dravyapadārtha iti kutaḥpāramārthiko dravyapadārthaḥ kaścid ekaḥ siddhayet | yad apya
-
ĀPṬ-GL 05,23
bhyadhāyi vaiśeṣikaiḥ pṛthivyādīnāṃ navānāṃdravyatvenaikenābhisaṃbaṃdhād ekatvam iti dravyaṃ nāmaikaḥpadārtha iti
ĀPṬ-GL 05,24
tad api na yuktaṃ | paramārthatodravyapadārthasyaikasyāsiddheḥ tasyopacārād eva prasiddheḥ | etena caturviṃśati
-
ĀPṬ-GL 05,25
guṇānāṃ guṇatvenaikenābhisaṃbaṃdhād eko guṇapadārthaḥ, paṃcānāṃ ca karmaṇāṃ karmatvenaikenābhisaṃbaṃdhād ekaḥkarma
-
ĀPṬ-GL 05,26
padārtha ity etat pratyākhyātaṃ | tathāvāstavaguṇakarmapadārthāvyavasthiteḥ kathaṃ caivaṃsāmānyapadārtha ekaḥ
ĀPṬ-GL 05,27
siddhayed viśeṣapadārtho vā samavāyapadārtho vā | parāparasāmānyayoḥ sāmānyāṃtareṇaikenābhisaṃbaṃdhāyogād viśe
-
ĀPṬ-GL 05,28
ṣāṇāṃ ceti samavāya evaikaḥ padārthaḥ syāt | yadi punaryathehedam iti pratyayāviśeṣād viśeṣapratyayābhāvād ekaḥ
ĀPṬ-GL 05,29
samavāyaḥ tathā dravyam iti pratyayāviśeṣād ekodravyapadārthaḥ syāt guṇa iti pratyayāviśeṣād guṇapadārthaḥ
ĀPṬ-GL 05,30
karmeti pratyayāviśeṣāt karmapadārthaḥ sāmānyam itipratyayāviśeṣāt sāmānyapadārthaḥ viśeṣa iti pratyayā
-
ĀPṬ-GL 05,31
viśeṣād viśeṣapadārtha ity abhidhīyate, tathāpivaiśeṣikataṃtravyāghāto duḥśakyaḥ parihartuṃsyādvādimatasyaivaṃ
ĀPṬ-GL 05,32
prasiddheḥ | syādvādināṃ hi śuddhasaṃgrahanayātsatpratyayāviśeṣād viśeṣaliṃgābhāvād ekaṃ sanmātraṃ tattvaṃśuddhaṃ dravya
-
ĀPṬ-GL 05,33
m iti mataṃ | tathaivāśuddhasaṃgrahanayād ekaṃ dravyam ekoguṇādir iti, vyavahāranayāt tu yat sat tad dravyaṃ paryāyo
ĀPṬ-GL 05,34
veti bhedaḥ | yad dravyaṃ taj jīvadravyam ajīvadravyaṃ cayaś ca paryāyaḥ so 'pi parispaṃdātmako 'parispaṃdātmakaś ceti
ĀPṬ-GL 05,35
so 'pi sāmānyātmako viśeṣātmakaś ceti | sa ca dravyādaviṣvagbhūto viṣvagbhūto veti yathā pratītir ni
-
ĀPṬ-GL 05,36
ścīyate sarvathā bādhakābhāvāt | vaiśeṣikāṇāṃ tutathā'bhyupagamo vyāhata eva taṃtravirodhāt | na hi tattaṃtre
ĀPṬ-GL 05,37
sanmātram eva tattvaṃ sakalapadārthānāṃ tatraivāṃtarbhāvāditi nayo 'sti | syān mataṃ | dravyapadena sakaladvavya
-
ĀPṬ-GL 06,01
vyaktibhedaprabhedānāṃ saṃgrahād eko dravyapadārthaḥguṇa ity ādipadena caikena guṇādibhedaprabhedānāṃ saṃgrahādguṇā
-
ĀPṬ-GL 06,02
dir apy ekaikapadārtho vyavatiṣṭhate "vistareṇopadiṣṭānāmarthānāṃ tattvasiddhye | samāsenābhidhānaṃ yat saṃgrahaṃ
ĀPṬ-GL 06,03
taṃ vidurbudhāḥ" iti || padārthadharmasaṃgrahaḥ pravakṣyataity atra padārthasaṃgrahasya dharmasaṃgrahasya caivaṃ vyākhyā
-
ĀPṬ-GL 06,04
nād asty eva tathā'bhiprāyo vaiśeṣikāṇām iti | tad apyavicāritarabhyaṃ | paramārthatas tathaikaikasya dravyādipadā
-
ĀPṬ-GL 06,05
rthasya pratiṣṭhānupapatteḥ | tasyaikapadaviṣayatvenaikatvopacārāt | nacopacaritapadārthasaṃkhyāvyavasthāyāṃ pāra
-
ĀPṬ-GL 06,06
mārthikī padārthasaṃkhyā samavatiṣṭhate 'tiprasaṃnāt | nacaikapadavācyatvena tāttvikam ekatvaṃ siddhyati vya
-
ĀPṬ-GL 06,07
bhicārāt senāvanādipadena hastyādidhavādipadārthasyānekasyavācyasya pratīteḥ | nanu senāpadavācya eka
ĀPṬ-GL 06,08
evārthaḥ pratyāsattiviśeṣaḥ saṃyuktasaṃyogālpīyas tvalakṣaṇo hastyādīnāṃ pratīyate, vanaśabdena ca
ĀPṬ-GL 06,09
dhavādīnāṃ tādṛaśapratyāsattiviśeṣa ity ekapadavācyatvaṃ natāttvikīm ekatāṃ vyabhicarati | tathā caivam ucya
-
ĀPṬ-GL 06,10
te dravyam ity ekaḥ padārthaḥ ekapadavācyatvāt yadyadekapadavācyaṃ tattad ekapadārtho yathā senā vanādis tathā
ĀPṬ-GL 06,11
ca dravyam ekapadavācyaṃ tasmād ekaḥ padārthaḥ | etenaguṇādir apy ekaḥ padārthaḥ prasiddhodāharaṇasādharmyāt sā
-
ĀPṬ-GL 06,12
dhito veditavya iti kaścit so 'pi na vipaścit | senāśabdādanekatra hastyādyarthe pratītipravṛttiprāpti
-
ĀPṬ-GL 06,13
siddheḥ | vanaśabdāc ca dhavakhadirapalāśādāv anekatrārthe | yatra hi śabdāt pratītipravṛttiprāptayaḥ samadhigamyate sa
ĀPṬ-GL 06,14
śabdasyārthaḥ prasiddhas tathā vṛddhavyavahārārāt | na casenāvanādiśabdāt pratyāsattiviśeṣe pratītipravṛttiprā
-
ĀPṬ-GL 06,15
ptayo 'nubhūyaṃte yena sa tasyārthaḥ syāt | pratyāsattiviśiṣṭā hastyādayo dhavādayo vāsenāvanādiśabdā
-
ĀPṬ-GL 06,16
nām artha iti cet siddhas tarhy ekapadavācyo 'neko
'
rthaḥ | tena ca katham ekapadavācyatvaṃ na vyabhicaret | tathā
ĀPṬ-GL 06,17
gaur iti padenaikena paśvāderdaśaprakārasyaikādaśaprakārasya vā vācyasya darśanāc cavyabhicārī hetuḥ | kaści
-
ĀPṬ-GL 06,18
d āha na gaur ity ekam eva padaṃ paśvāder anekasyārthasyavācakaṃ tasya prativācyabhedād anya eva hi gaur iti
ĀPṬ-GL 06,19
śabdaḥ paśor vācako 'nyaś ca digādeḥ arthabhedācchabdabhedavyavasthiteḥ | anyayā sakalapadārthasyaikapadavā
-
ĀPṬ-GL 06,20
cyatvaprasaṃgād iti | tasyāpy aniṣṭānuṣaṃgaḥ syāt | dravyamiti padasyāpy anekatvaprasaṃgāt | pṛthivyādyane
-
ĀPṬ-GL 06,21
kārthavācakatvāt anyad eva hi pṛthivyāṃ dravyam iti padaṃpravartate | anyad evāpsu tejasi vāyvākāśe
ĀPṬ-GL 06,22
kāle diśyātmani manasi cety ekapadavācyatvaṃdravyapadārthasyāsiddhaṃ syāt | nanu dravyatvābhisaṃbaṃdha eko
ĀPṬ-GL 06,23
dravyapadasyārtho nānekaḥ pṛthivyādiḥ tasyapṛthivyādiśabdāvācyatvāt | tata ekam eva dravyapadaṃnāneka
-
ĀPṬ-GL 06,24
m iti cet | kim idānīṃ dravyatvābhisaṃbaṃdho dravyapadārthaḥsyāt ? na cāsau dravyapadārthastasya dravyatvopa
-
ĀPṬ-GL 06,25
lakṣitasamavāyapadārthatvāt | etena guṇatvābhisaṃbaṃdhoguṇapadasyārthaḥ karmatvābhisaṃbaṃdhaḥ karmapadasyety eta
-
ĀPṬ-GL 06,26
t prativyūḍhaṃ guṇatvābhisaṃbaṃdhasyaguṇatvopalakṣitasamavāyapadārthatvātkarmatvābhisaṃbaṃdhasya ca karmatvopala
-
ĀPṬ-GL 06,27
kṣitasamavāyapadārthasya kathanāt | na caivaṃsāmānyādipadārthaḥ siddhyati | sāmānyādiṣu sāmānyāṃtarā
-
ĀPṬ-GL 06,28
bhisaṃbaṃdhasyāsaṃbhavād ity uktaṃ prāk | etenapṛthivītvādyabhisaṃbaṃdhāt pṛthivīty ādiśabdārthasyavyākhyānaṃ pratyā
-
ĀPṬ-GL 06,29
khyātaṃ | na hi pṛthivītvābhisaṃbaṃdhaḥ pṛthivīśabdavācyaḥ | pṛthivītvopalakṣitasya samavāyasya pṛthivītvābhi
-
ĀPṬ-GL 06,30
saṃbaṃdhaṃsya pṛthivīśabdenāvacanāt | dravyaviśeṣasyapṛthivīśabdenābhidhānād adoṣa iti cet | kaḥ punar asau
ĀPṬ-GL 06,31
vṛkṣakṣupādipṛthivībhedavyatiriktaḥ pṛthivīdravyaviśeṣaḥ | pṛthivīti padena saṃgṛhyamāṇa iti cet | kathaṃ punaḥ
ĀPṬ-GL 06,32
pṛthivīpadenaikenānekārthaḥ saṃgṛhyate ? dravyādipadenaivetiduḥkhabodhaṃ | kaś cāyaṃ saṃgraho nāma ? śabdātmakaḥ
ĀPṬ-GL 06,33
pratyayātmako 'rthātmako vā | na tāvac chabdātmakaḥśabdenānaṃtānāṃ dravyādibhedaprabhedānāṃ vā saṃgrahītum aśa
-
ĀPṬ-GL 06,34
kyatvāt | tatra saṃketasya kartum aśakyatvād asmadādestadapratyakṣatvāt | krameṇa yugapad vā ananumeyatvāc ca | na
ĀPṬ-GL 06,35
cāpratyakṣe 'nanumeye vā sarvathāpy apratipanne 'rthesaṃketaḥ śakyakriyo 'sti | sarvajñas tatra saṃketayituṃ sama
-
ĀPṬ-GL 06,36
rtho 'pi nā'sarvajñān saṃketaṃ grāhayitum alam iti kutaḥsaṃketaḥ | na cāsaṃketite 'rthe śabdaḥ pravartate yataḥ
ĀPṬ-GL 07,01
saṃgṛhyate 'naṃtāḥ padārthāḥ yena śabdena sa śabdātmāsaṃgrahaḥ siddhyaty eva | mā bhūc chabdātmakaḥ saṃgrahaḥ
ĀPṬ-GL 07,02
pratyayātmakas tv astu | saṃgṛhyate arthā yena pratyayena sasaṃgraha iti vyākhyānāt tena teṣāṃ saṃgrahītuṃ śakyatvā
-
ĀPṬ-GL 07,03
d iti cet | kutaḥ punar asau pratyayaḥ pratyakṣād anumānādāgamād vā ? na tāvad asmadādipratyakṣāt | tasyānaṃta
-
ĀPṬ-GL 07,04
dravyādibhedaprabhedāgocaratvāt | nāpi yogipratyakṣāt | yogina eva tatsaṃgrahaprasaṃgād asmadādīnāṃ tadayo
-
ĀPṬ-GL 07,05
gāt | na hi yogipratyakṣād asmadādayaḥ saṃpratiyaṃtiyogitvaprasaṃgāt | nāpy anumānād anaṃtadravyādibheda
-
ĀPṬ-GL 07,06
prabhedapratibaddhānām ekaśo 'naṃtaliṃgānām apratipatterasmadādyapratyakṣād anumānāṃtarāt talliṃgapratipattāvanavasthānuṣaṃ
-
ĀPṬ-GL 07,07
gāt prakṛtānumānodayāyogāt | yadi punar āgamātsaṃgrahātmakaḥ pratyayaḥ syāt tadā yuktyānugṛhītāt tayā
-
ĀPṬ-GL 07,08
'nanugṛhītād vā | na tāvad ādyaḥ pakṣas tatra yukterevāsaṃbhavāt | nāpi dvitīyo yuktyā'nanugṛhītasyāgamasya
ĀPṬ-GL 07,09
prāmāṇyāniṣṭes tadiṣṭau vā'tiprasaṃgāt | na cāpramāṇakaḥpratyayaḥ saṃgrahas tena saṃgṛhītānām asaṃgṛhītakalpa
-
ĀPṬ-GL 07,10
nāt | yadi punar arthātmakaḥ saṃgraho 'bhidhīyate tadāsaṃgrahyata iti saṃgrahaḥ saṃgrahyamāṇaḥ sakalo 'rthaḥ syāt |
ĀPṬ-GL 07,11
sa cāsiddha eva tadvyasthāpakapramāṇābhāvād iti kathaṃ tasya vyākhyānaṃ yujyate yataḥ padārthadharmasaṃgrahaḥ
ĀPṬ-GL 07,12
pravakṣyata iti pratijñāsādhīyasīṣyate | saṃgrahābhāve cakasya mahodayatvaṃ sādhyate 'siddhasya svayamanyasā
-
ĀPṬ-GL 07,13
dhanatvopapatteḥ | etena padārthadharmasaṃgrahaḥsamyagjñānam iti vyākhyānaṃ prativyūḍhaṃ | tadabhāvasyasamarthanān ma
-
ĀPṬ-GL 07,14
hato niḥśreyasasyābhyudayasya codayo 'smād iti mahodaya ityetadvyākhyānaṃ baṃdhyāsutasaubhāgyādivyāvarṇana
-
ĀPṬ-GL 07,15
m iva prekṣāvatām upahāsāspadam ābhāsate | tad evaṃ dravyādipadārthānāṃ yathāvasthitārthatvābhāvān na tadviṣayaṃ
ĀPṬ-GL 07,16
samyagjñānaṃ nāpi heyopādeyavyavasthā | yenopādeyeṣūpādeyatvena heyeṣu ca heyatvena śraddhānaṃśraddhāviśeṣa
-
ĀPṬ-GL 07,17
s tatpūrvakaṃ ca vairāgyaṃ tadabhyāsabhāvanānuṣṭhānaṃniḥśrayasakāraṇaṃ siddhyet | tadasiddhau ca katham arhadupa
-
ĀPṬ-GL 07,18
deśād iveśvaropadeśād apy anuṣṭhānaṃ pratiṣṭhitaṃ syāt | tatas tadvyavacchedād eva mahātmā niścetavyaḥ | kapi
-
ĀPṬ-GL 07,19
lasugatavyavacchedād iveti sūktam idam anyayogavyavacchedānmahātmani niścitaṃ tadupadeśasāmarthyād anuṣṭhānaṃ
ĀPṬ-GL 07,20
pratiṣṭhitaṃ syād iti | etena 'praṇamyahetum īśvaraṃ muniṃkaṇādam anvataḥ' iti parāparagurunamaskārakaraṇa
-
ĀPṬ-GL 07,21
m apāstam īśvarakaṇādayor āptatvavyacchedāt | tayoryathāvyavasthitārthajñānābhāvāt tadupadeśāprāmāṇyād ity alaṃ
ĀPṬ-GL 07,22
vistareṇa | viśvatattvāno jñātuḥ karmabhūbhṛtāṃ bhettur evamokṣamārgapraṇayanopapatter āptatvaniścayāt || 4 ||
ĀP-GL 5ab
tatrāsiddhaṃ munīṃdrasya bhettṛtvaṃ karmabhūbhṛtāṃ |
ĀP-GL 5cd
ye vadaṃti viparyāsāt tān pratyevaṃ pracakṣmahe || 5 ||
ĀPṬ-GL 07,25
tatra teṣumokṣamārgapraṇetṛtvakarmabhūbhṛdbhettṛtvaviśvatattvajñātṛtveṣukarmabhūbhṛtāṃ bhettṛtvam asiddhaṃ | munīṃ
-
ĀPṬ-GL 07,26
drasya viparyāsāt tadabhettṛtvāt karmabhūbhṛdasaṃbhavātsadāśivasya ye vadaṃti yogās tān pratyevaṃ vakṣyamāṇaprakā
-
ĀPṬ-GL 07,27
reṇa pravakṣmahe pravadāma ity arthaḥ || 5 ||
ĀP-GL 6ab
prasiddhaḥ sarvatattvajñas teṣāṃ tāvat pramāṇataḥ |
ĀP-GL 6cd
sadāvidhvastaniḥśeṣabādhakāt svasukhādivat || 6 ||
ĀPṬ-GL 07,30
yadi nāma viśvatattvajñaḥ pramāṇāt sarvadāvidhvastabādhakād ātmasukhādivatprasiddho yogānāṃ tathāpi
ĀPṬ-GL 07,31
kim iṣṭaṃ bhavatāṃ siddhaṃ bhaved ity āha —
ĀP-GL 7ab
jñātā yo viśvatattvānāṃ sa bhettāṃ karmabhūbhṛtāṃ |
ĀP-GL 7cd
bhavaty evānyathā tasya viśvatattvajñatā kutaḥ || 7 || iti |
ĀPṬ-GL 08,01
syādvādinām asmākaṃ karmabhūbhṛdbhettṛtvaṃmunīndrasyeṣṭaṃ siddhaṃ bhavatīti vākyārthaḥ | tathā hi–bhaga
-
ĀPṬ-GL 08,02
vān paramātmā karmabhūbhṛtāṃ bhettā bhavaty evaviśvatattvānāṃ jñātṛtvāt | yas tu na karmabhūbhṛtāṃ bhettāsa na
ĀPṬ-GL 08,03
viśvatattvānāṃ jñātā yathā rathyāpuruṣaḥ | viśvatattvānāṃjñātā ca bhagavān nirbādhabodhasiddhaḥ | tasmāt
ĀPṬ-GL 08,04
karmabhūbhṛtāṃ bhettā bhavaty eveti kevalavyatirekī hetuḥsādhyā'vyabhicārāt | na tāvad ayam asiddhaḥ
ĀPṬ-GL 08,05
prativādino vādino vā | tābhyām ubhābhyāṃ paramātmanaḥsarvajñatvasādhanāt | nāpy anekāṃtikaḥ kārtsnyato
ĀPṬ-GL 08,06
deśato vā vipakṣe vṛttyabhāvāt | tata evaṃ na viruddhaḥ | natvayaṃ kālātyayāpadiṣṭas tadāgamabādhitapakṣani
-
ĀPṬ-GL 08,07
rdeśānaṃtaraṃ prayuktatvāt | sadaiva muktaḥ sadaiveśvaraḥpūrvasyāḥ koṭer muktātmanām ivābhāvād ity āgamān mahe
-
ĀPṬ-GL 08,08
śvarasya sarvadā karmaṇām abhāvaprasiddhes tadbhettṛtvasyabādhaprasiddheḥ | satāṃ hi karmaṇāṃ kaścid bhettā syān napuna
-
ĀPṬ-GL 08,09
r asatām ity aparaḥ | so 'pi na parīkṣād akṣamānasaḥ | tathā tad
b
ādhakāgamasyāpramāṇatvāt tadanugrāhakānumā
-
ĀPṬ-GL 08,10
nābhāvāt | nanu ca neśvarākhyaḥ sarvajñaḥ karmabhūbhṛtāṃbhettā sadā karmamalair aspṛṣṭatvāt | yas tu karmabhūbhṛtāṃ
ĀPṬ-GL 08,11
bhettā sa na karmamalaiḥ śaśvadas pṛṣṭo yatheśvarād anyāṃmuktātmā śaśvadas pṛṣṭaś ca karmamalair bhagavān maheśvarastasmān na
ĀPṬ-GL 08,12
karmabhūbhṛtāṃ bhattety anumānaṃprakṛtapakṣabādhakāgamānugrāhakaṃ | nacātrāsiddhasādhanaṃ | tathā hi
-
śaśvatkarmaṃmalaiḥ
ĀPṬ-GL 08,13
aspṛṣṭaḥ paramātmā'nupāyasiddhatvāt | yas tu na tathā sanānupāyasiddho yathā sādir muktātmā | anu
-
ĀPṬ-GL 08,14
pāyasiddhaś ca sarvajño bhagavān tasmāt karmamalaiḥśaśvadaspṛṣṭa ity ato 'numānāṃtarāt tatsiddher iti vadaṃtaṃpratyāha —
ĀP-GL 8ab
nāspṛṣṭaḥ karmabhiḥ śaśvadviśvadṛśvāsti kaścana |
ĀP-GL 8cd
tasyānupāyasiddhasya sarvathā'nupapattitaḥ || 8 ||
ĀPṬ-GL 08,17
na hy anupāyasiddhatve kutaścit pramāṇād aprasiddhetadbalāt karmabhiḥ śaśvadaspṛṣṭatvasādhanaṃ siddhim adhyāste |
ĀPṬ-GL 08,18
tadasiddhau ca na karmabhūbhṛdbhettṛtvābhāvas tataḥ sidhyati | yenedam anumānaṃ prastutapakṣabādhakāgamasyānugrāhakaṃ
ĀPṬ-GL 08,19
siddhyet tatprāmāṇyaṃ sādhayet | na cāpramāṇabhūtenāgamenaprakṛtaḥ pakṣo bādhyate hetuś ca kālātyayāpadiṣṭaḥ
ĀPṬ-GL 08,20
syāt | nanv īśvarasyānupāyasiddhatvam anāditvāt sādhyate | tadanāditvaṃ ca tanukaraṇabhuvanādau nimittakāraṇa
-
ĀPṬ-GL 08,21
tvād īśvarasya | na caitad asiddhaṃ | tathāhi–tanubhuvanakaraṇādikaṃ vivādāpannaṃ buddhim annimittakaṃkāryatvāt |
ĀPṬ-GL 08,22
yat kāryaṃ tad buddhima nnimittakaṃ dṛṣṭaṃ yathā vastrādi | kāryaṃ cedaṃ prakṛtaṃ tasmād buddhim annimittakaṃ |
ĀPṬ-GL 08,23
yo 'sau buddhimāṃs taddhetuḥ sa īśvara iti prasiddhaṃsādhanaṃ tadanāditvaṃ sādhayaty eva | tasya sāditve tataḥ
ĀPṬ-GL 08,24
pūrve tanvādyutpattivirodhāt | tadutpattau vā tadbuddhimannimittatvābhāvaprasaṃgāt | yadi punas tataḥ pūrva
-
ĀPṬ-GL 08,25
manyabuddhim annimittakatvam iṣyate tadā tato 'pipūrvamanyadbuddhinimittakatvam iṣyate tadā tato 'pi pūrvama
-
ĀPṬ-GL 08,26
nyabuddhim annimittakatvam ity anādīśvarasaṃtatiḥ siddhyet | na caiṣā yuktimatī | pūrveśvarasyānaṃtasya siddhāv u
-
ĀPṬ-GL 08,27
ttarasakaleśvarakalpanā vaiyarthyāt | tenaivatanvādikāryaparamparāyāḥ sakalāya nirmāṇāt | tato 'pi pūrva
ĀPṬ-GL 08,28
syānaṃtasya maheśvarasya siddhau tasya vaiyarthyād anyathāparasparam icchāvyāghātaprasaṃgād anekeśvarakāraṇatvā
-
ĀPṬ-GL 08,29
patteś ca jagataḥ | sudūram api gatvā'nādir eka eveśvaro'numaṃtavyaḥ | sa pūrveṣām api guruḥ kālenāvicchedā
-
ĀPṬ-GL 08,30
d iti tasya jagannimittatvasiddher anāditvamaṃtareṇānupapatter ity anāditvāsiddhiḥ | tato nakarmabhūbhṛtāṃ
ĀPṬ-GL 08,31
bhettā munīṃdraḥ śaśvatkarmabhir aspṛṣṭatvāt | yas tukarmabhūbhṛtāṃ bhettā sa na śaśvatkarmabhir aspṛṣṭaḥ | yathopā
-
ĀPṬ-GL 08,32
yān muktaḥ | śaśvatkarmabhir aspṛṣṭaś ca bhagavāṃs tasmān nakarmabhūbhṛtāṃ bhettā śaśvatkarmabhir aspṛṣṭo 'sāv anupāyasi
-
ĀPṬ-GL 08,33
ddhatvāt | yas tu na tathā sa nānupāyasiddhaḥ | yathāsopāyamuktātmā anupāyasiddhaś cāyaṃ tasmāt sadā
ĀPṬ-GL 08,34
karmabhir aspṛṣṭaḥ | anupāyasiddho 'yam anāditvāt | yas tuna tathā sa nānādiḥ | yathetaro muktātmā |
ĀPṬ-GL 08,35
anādiś cāyaṃ tasmād anupāyasiddhaḥ | anādir ayaṃtanukaraṇabhuvanādinimittatvāt | yas tu nānādiḥ sa na ta
-
ĀPṬ-GL 09,01
nukaraṇabhuvanādinimittakaḥ | yathā'paromuktatmā | tanu karaṇabhuvanādinimittaṃ ca bhagavāṃs tasmād anā
-
ĀPṬ-GL 09,02
diḥ | tanukaraṇabhuvanādinimittaṃ tu tasya tanvāderbuddhimān nimittatvasādhanāt | tanvādayo buddhivan nimi
-
ĀPṬ-GL 09,03
ttakāḥ kāryatvāt | yat kāryaṃ tad buddhim annimittakaṃdṛṣṭaṃ | yathā vastrādi | kāryaṃ ca tanvādayovivādāpannās ta
-
ĀPṬ-GL 09,04
smād buddhim annimittakā ity anumānamālā'malā | karmabhūbhṛtāṃ bhettāram apāsyaty eva | na cedaṃ kāryatvama
-
ĀPṬ-GL 09,05
siddhaṃ tanvāder vādiprativādinoḥ kāryatvābhyanujñānāt | nāpy anekāṃtikaṃ, kasyacit kāryasyābuddhim annimi
-
ĀPṬ-GL 09,06
ttasyāsaṃbhavād vipakṣe vṛttyabhāvāt | na ceśvaraśarīreṇavyabhicāras tadasiddher īśvarasyāśarīratvāt | nāpī
-
ĀPṬ-GL 09,07
śvarajñānena | tasya nityatvāt kāryatvāsiddheḥ | naceśvarecchayā | tasyecchaśakter api nityatvāt kriyāśa
-
ĀPṬ-GL 09,08
ktivat | tata eva na viruddhaṃ sādhanaṃ sarvathā vipakṣesaṃbhavābhāvāt | nacāyaṃ kālatyayāpadiṣṭo
ĀPṬ-GL 09,09
hetuḥ pakṣasya pratyakṣādipramāṇenā
b
ādhitvāt | na hitanvāder buddhim annimittatvaṃ pratyakṣeṇa
b
ādhyate
ĀPṬ-GL 09,10
tasyātīṃdriyatayā tadaviṣayatvāt | nāpy anumānena tasya tadviparītasādhanasyāsaṃbhavāt | nanu
ĀPṬ-GL 09,11
tanubhuvanakaraṇādayo na buddhim annimittakādṛṣṭakartṛkaprasādādivilakṣaṇatvād ākāśādivad ityanumānaṃ pakṣasya
ĀPṬ-GL 09,12
bādhakam iti cet na | asiddhatvāt | sanniveśādiviśiṣṭatvenadṛṣṭakartṛkaprasādādyavilakṣaṇatvāt tanvādīnāṃ
ĀPṬ-GL 09,13
yadi punar agṛhītasamayasya kṛtabuddhyutpādakatvābhāvāttanvādīnāṃ dṛṣṭakartṛkavilakṣaṇatvam iṣyate tadā kṛtri
-
ĀPṬ-GL 09,14
māṇām api muktāphalādīnām agṛhītasamayasyakṛtabuddhyanutpādakatvābuddhim annimittakatvaprasaṃgaḥ | naca
ĀPṬ-GL 09,15
dṛṣṭakartṛkatvādṛṣṭakartṛkatvābhyāṃ buddhimannimittatvetaratvasiddhiḥ sādhīyasī tadavinābhāvābhāvāt | nahy adṛṣṭa
-
ĀPṬ-GL 09,16
kartṛkatvam abuddhim annimittatvena vyāptaṃ jīrṇaprasādāderadṛṣṭakartṛkasyāpi buddhim annimittatvasiddher iti na dṛṣṭa
-
ĀPṬ-GL 09,17
kartṛkavilakṣaṇatvam abuddhim annimittatvaṃ sādhayet yato'numānavādhitaḥ pakṣaḥ syāt kālātyayāpadiṣṭaṃ ca
ĀPṬ-GL 09,18
sādhanam abhidhīyeta | nāpy āgamena prakṛtaḥ pakṣo bādhyatetatsādhakasyaivāgamasya prasiddheḥ | tathā hi "viśva
-
ĀPṬ-GL 09,19
taś cakṣuruta viśvatomukho, viśvato bāhuruta viśvataḥpāt, saṃbāhubhyāṃ dhamati saṃpatatrair dyāvābhūmī jana,
ĀPṬ-GL 09,20
yan deva eka" śruteḥ sadbhāvāt | tathā vyāsavacanaṃ ca | "ajño jaṃturanīśo 'yam ātmanaḥ sukhaduḥkhayoḥ |
ĀPṬ-GL 09,21
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā" itipakṣasyānugrāhakam eva na tu bādhakaṃ | tato nakālātyayāpadiṣṭo
ĀPṬ-GL 09,22
hetur abādhitapakṣanirdeśānaṃtaraṃ prayuktatvāt | tata evana satpratipakṣaḥ bādhakānumānābhāvād ity anavadyaṃ kārya
-
ĀPṬ-GL 09,23
tvasādhanaṃ tanvādīnāṃ buddhim annimittatvaṃ sādhayaty eva | yad apy ucyate kaiścid buddhimannimittatvasāmānye sādhye
ĀPṬ-GL 09,24
tanvādīnāṃ siddhasādhanamanekatadupabhoktṛbuddhimannimittatvasiddheḥ | teṣāṃtadadṛṣṭanimittatvāt tadadṛṣṭasya
ĀPṬ-GL 09,25
cetanārūpatvāt cetanāyāś ca buddhitvād buddhimannimittatvasiddher iti | tad apy asāraṃ | tanvādyupabhoktṛprāṇi
-
ĀPṬ-GL 09,26
nāmadṛṣṭasya dharmādharmasaṃjñakasya cetanatvāsiddherabuddhitvāt | arthagrahaṇaṃ hi buddhiś cetanā na ca dharmo'rthagra
-
ĀPṬ-GL 09,27
haṇam adharmo vā tayor buddher anyatvāt prayatnādivad itinānekabuddhim annimittatvaṃ tanvādīnāṃ siddhyati yataḥ
ĀPṬ-GL 09,28
siddhasādhanaṃ buddimannimittasāmānye sādhye 'bhidhāryate | nanu ca vastrādi saśarīreṇāsarvajñena ca
ĀPṬ-GL 09,29
buddhimatā kubiṃdādinā kriyamāṇaṃ dṛṣṭam iti tanvādikāryamapi saśarīrāsarvajñabuddhimannimittaṃ siddhyed i
-
ĀPṬ-GL 09,30
tīṣṭaviruddhasādhanād viruddhaṃ sādhanaṃ | sarvajñenāśarīreṇa kriyamāṇasya kasyacidvastrādikāryasyāsiddheś ca
ĀPṬ-GL 09,31
sādhya vikalam udāharaṇam iti kaścit | so 'pi na yuktavādītathā sarvānumānocchedaprasaṃgāt | tathā hi
ĀPṬ-GL 09,32
sāgnirayaṃ parvato dhūmavattvān mahānasavad ity atrāpiparvatādau mahānasaparidṛṣṭasyaiva khādirapālāśādyagninā
-
ĀPṬ-GL 09,33
gnim āvasya siddher viruddhasādhanād viruddhaṃ sādhanaṃ syāt | tārṇādyagnināgnimatvasya parvatādau sādhyasya mahāna
-
ĀPṬ-GL 09,34
sādāvabhāvāt sādhyavikalam udāharaṇam apy anuṣajyeta | yadipunar agnimatvasāmānyaṃ deśādiviśiṣṭaṃ parvatādau
ĀPṬ-GL 09,35
sādhyata iti neṣṭaviruddhaṃ sādhanaṃ | nāpi sādhyavikalamudāharaṇaṃ mahānasādāv api deśādiviśiṣṭasyāgni
-
ĀPṬ-GL 10,01
mattvasya sadbhāvād iti mataṃ tadā tanvādiṣu buddhimatrimittatvasāmānyaṃ tanvādisvakāryavinirmāṇaśakti
ĀPṬ-GL 10,02
viśiṣṭaṃ sādhyata iti neṣṭaviruddha sādhano hetuḥ | nāpisādhyavikalo dṛṣṭāṃtaḥ svakāryavinirmāṇaśakti
ĀPṬ-GL 10,03
viśiṣṭasya buddhimannimittatvasāmānyasya sādhyasya tatrasadbhāvāt | siddhe ca buddhimannimittatvasāmānye
ĀPṬ-GL 10,04
kim ayaṃ buddhimān hetuḥ saśarīro 'śarīro veti vipratipattautasyāśarīratvaṃ sādhyate saśarīratve bādhaka
-
ĀPṬ-GL 10,05
sadbhāvāt | taccharīraṃ hi na tāvan niyamanādi sāvayavatvādasmadādiśarīravat | nāpy anityaṃ sādi tadu
-
ĀPṬ-GL 10,06
tpatteḥ pūrvam īśvarasyāśarītvasiddheḥ śarīrāṃtareṇasaśarīratve 'navasthāprasaṃgāt | tathā kim asau sarvajño 'sa
-
ĀPṬ-GL 10,07
rvajño veti vivāde sarvajñatvaṃ sādhyate tasyāsarvajñatvesamastakārakaprayoktṛtvānupapatteḥ tanvādikāraṇatvābhā
-
ĀPṬ-GL 10,08
vaprasaṃgāt | tanvādi sakalakārakāṇāṃ parijñānābhāve 'piprayoktṛtve tanvādikāryavyāghātaprasaṃgāt |
ĀPṬ-GL 10,09
kuviṃdāder vastrādikārakasyāparijñāne tadvyāghātavat | naceśvarakāryasya tanukaraṇabhuvanādeḥ kadācid vyāghātaḥ
ĀPṬ-GL 10,10
saṃbhavati maheśvarasamīhitakāryasya yathākārakasaṃpātaṃvicitrasyādṛṣṭāder avyāghātadarśanāt | yad apy abhya
-
ĀPṬ-GL 10,11
dhāyi tanukaraṇabhuvanādikaṃ naikasvabhāveśvarakāraṇakṛtaṃ vicitrakāryatvāt | yad vicitraṃ kāryaṃ tan naikasvabhā
-
ĀPṬ-GL 10,12
vakāraṇakṛtaṃ dṛṣṭaṃ yathā ghaṭapaṭamukuṭaśakaṭādi, vicitrakāryaṃ ca prakṛtaṃ tasmān naikasvabhāveśvarākhyakā
-
ĀPṬ-GL 10,13
raṇakṛtam iti tad apy asamyak siddhasādhyatāpatteḥ | na hyekasvabhāvam īśvarākhyaṃ tanvāder nimittakāraṇam i
-
ĀPṬ-GL 10,14
ṣyate tasya jñānaśaktīcchāśaktikriyāśaktitrayasvabhāvatvāt | tanukaraṇabhuvanādyupabhoktṛprāṇigaṇā
-
ĀPṬ-GL 10,15
dṛṣṭaviśeṣavaicitryasahakāritvāc ca vicitrasvabhāvopapatteḥghaṭapaṭamukuṭadikāryasyāpi tannidarśanasya
ĀPṬ-GL 10,16
tadutpādanavijñānecchākriyāśaktivicitratadupakaraṇasacivenaikenapuruṣeṇa samutpādanasaṃbhavāt sādhyavikala
-
ĀPṬ-GL 10,17
tānuṣaṃgāt tad evaṃ kāryatvaṃ hetus tanukaraṇabhuvanāderbuddhimannimittatvaṃ sādhayaty eva sakaladoṣarahitatvād iti
ĀPṬ-GL 10,18
vaiśeṣikāḥ samabhyamaṃsata te 'pi na samaṃjasavācaḥ | tanukaraṇabhuvanādayo buddhimannimittakā iti pakṣasya
ĀPṬ-GL 10,19
vyāpakānupalaṃbhena bādhitatvāt kāryatvādihetoḥkālātyayāpadiṣṭatvāc ca | tathā hi tanvādayo na buddhi
-
ĀPṬ-GL 10,20
mannimittakās tadanvayavyatirekānupalaṃbhāt | yatra yadanvayavyatirekānupalaṃbhas tatra na tannimittakatvaṃ
ĀPṬ-GL 10,21
dṛṣṭaṃ yathā ghaṭaghaṭīśarāvodaṃcanādiṣukuviṃdādyanvayavyatirekā'nanuvidhāyiṣu nakuviṃdādinimittakatvaṃ |
ĀPṬ-GL 10,22
buddhimadanvayavyatirekā'nupalaṃbhaś ca tanvādiṣu, tasmān nabuddhimannimittakatvam iti vyāpakānupalaṃbhaḥ tatkāra
-
ĀPṬ-GL 10,23
ṇakatvastha tadanvayavyatirekopalaṃbhena vyāptatvātkulālakāraṇakasya ghaṭādeḥ kulālānvayavyatirekopalaṃbha
-
ĀPṬ-GL 10,24
prasiddheḥ sarvatra bādhakābhāvāt | tasyatadvyāpakatvavyavasyānāt | na cāyam asiddhas tanvādīnāmīśvaravya
-
ĀPṬ-GL 10,25
tirekānupalaṃbhasya pramāṇasiddhatvāt | sa hi na tāvatkālavyatirekaḥ śāśvatikatvādīśvarasya kadācid a
-
ĀPṬ-GL 10,26
bhāvāsaṃbhavāt | nāpi deśavyatirekaḥ tasya vibhutvena kacidabhāvānupapatter īśvarābhāve kadācit kvacit ta
-
ĀPṬ-GL 10,27
nvādikāryābhāvāniścayāt | syān mataṃmaheśvarāsisṛkṣānimittatvāt tanvādikāryasyāyam adoṣa iti |
ĀPṬ-GL 10,28
tad apy asatyaṃ | tadicchāyā nityānityavikalpadvayānativṛtteḥ | tasyānityatve vyatirekāsiddhiḥ | sarvadā
-
ĀPṬ-GL 10,29
sadbhāvāt tanvādikāryotpattiprasaṃgāt | nanvīśvarecchāyānityatve 'py asarvagatatvāt vyatirekaḥ siddhaeva
ĀPṬ-GL 10,30
kvacin maheśvarasisṛkṣāpāye tanvādikāryānutpattisaṃbhavāditi cen na | taddeśe vyatirekābhāvasiddheḥ |
ĀPṬ-GL 10,31
deśāṃtare sarvadā tadanupapatteḥ kāryānudayaprasaṃgāt | anyathā tadanityatvāpatteḥ anityaivecchās tv iti cet
ĀPṬ-GL 10,32
sā tarhi sisṛkṣā maheśvarasyotpadyamānā sisṛkṣāṃtarapūrvikāyadīṣyate tadā'navasthāprasaṃgaḥ parāpara
-
ĀPṬ-GL 10,33
sisṛkṣotpattāv eva maheśvarasyopakṣīṇaśaktikatvāt prakṛtatanvādikāryānudaya eva syāt yadi punaḥ prakṛta
-
ĀPṬ-GL 10,34
tanvādikāryotpattau maheśvarasya sisṛkṣotpadyate sāpi tatpūrvasisṛkṣāta ity anādisisṛkṣāsaṃtatir nānavasthā
-
ĀPṬ-GL 10,35
doṣam āskaṃdati sarvatrakāryakāraṇasaṃtānasyānāditvasiddherbījāṃkurādivad ity abhidhīyate tadā yugapan nānāde
-
ĀPṬ-GL 10,36
śeṣu tanvādikāryasyotpādo nopapadyeta yatra yatkāryotpattaye maheśvarasisṛkṣā tatra tasyaiva kāryasyotpatti
-
ĀPṬ-GL 11,01
ghaṭanāt | na ca yāvatsu deśeṣu yāvaṃti kāryāṇisaṃbhūṣṇūni tāvaṃtyaḥ sisṛkṣās tasyeśvarasya sakṛdupajāyaṃta
ĀPṬ-GL 11,02
iti vaktuṃ śakyaṃ yugapad anekecchāprādurbhāvavirodhādasmadādivat | yadi punar ekaiva maheśvarasisṛkṣā
ĀPṬ-GL 11,03
yugapan nānādeśakārye jananāya prajāyata itīṣyate tadākramato 'nekatanvādikāryotpattivirodhas tadicchāyāḥ
ĀPṬ-GL 11,04
śaśvadabhāvāt | atha matam etat yatra yadā yathā yat kāryamutpitsu tatra tadā tathā tad utpādanecchā mahe
-
ĀPṬ-GL 11,05
śvarasyaikaiva tādṛśī samutpadyate tato nānādeśeṣv ekadeśeca krameṇa yugapac ca tādṛśam anyādṛśaṃ ca tanvādi
-
ĀPṬ-GL 11,06
kāryaṃ prādurbhavan na virudhyata iti tad apy asaṃbhāvyaṃkvacid ekatra pradeśe samutpannāyāḥ sisṛkṣāyā daviṣṭadeśeṣu
ĀPṬ-GL 11,07
vibhinneṣu nānāvidheṣu nānākāryajanakatvavirodhāt anyathātadasarvagatatve 'pi deśavyatirekānupapatteḥ |
ĀPṬ-GL 11,08
yadi hi yad deśā sisṛkṣā tad deśam eva kāryajanmanā'nyadeśam iti vyavasthā syāt tadā deśavyatirekaḥ siddhye
-
ĀPṬ-GL 11,09
n nānyatheti sisṛkṣāyā na vyatirekopalaṃbho maheśvaravat | vyatirekābhāve ca nānvayaniścayaḥ śakyaḥ
ĀPṬ-GL 11,10
kartuṃ satīśvare tanvādikāryāṇāṃ janmety anvayo hipuruṣāṃtareṣv api samānaḥ | teṣv api satsu tanvādikāryo
-
ĀPṬ-GL 11,11
tpattisiddheḥ | na ca teṣāṃ sarvakāryotpattaunimittakāraṇatvaṃ dikkālākāśānām iva saṃmataṃ | pareṣāṃsiddhāṃta
ĀPṬ-GL 11,12
virodhān maheśvaranimittakāraṇatvavaiyarthyāc ca | yadipunas teṣu puruṣāṃtareṣu satsv api kadācit tanvādikāryā
-
ĀPṬ-GL 11,13
nutpattidarśanān na tannimittakāraṇatvaṃ tadanvayābhāvaśceti mataṃ tadeśvare saty api kadācit tanvādikāryānutpa
-
ĀPṬ-GL 11,14
tter īśvarasyāpi tannimittakāraṇatvaṃ mā bhūt | tadanvayāsiddhiś ca tadvad āyātā | eteneśvarasisṛkṣāyāṃ nityāyāṃ
ĀPṬ-GL 11,15
satyām api tanvādikāryājanmadarśanād anvayābhāvaḥ sādhitaḥ | kālādīnāṃ ca teṣu satsv api sarvakāryānu
-
ĀPṬ-GL 11,16
tpatteḥ | syān mataṃ sāmagrījanikā kāryasya naikaṃ kāraṇaṃtatas tadanvayavyatirekāv eva kāryasyānveṣaṇīyau
ĀPṬ-GL 11,17
naikeśvarānvayavyatirekau sāmagrī ca tanvādikāryotpattautatsamavāyikāraṇam asamavāyikāraṇaṃ nimi
-
ĀPṬ-GL 11,18
ttakāraṇaṃ ceti | teṣu satsu kāryotpattidarśanād asatsucādarśanād iti satyam etat | kevalaṃ yathā saṃmavāyya
-
ĀPṬ-GL 11,19
samavāyikāraṇānām anityānāṃ dharmādīnāṃ ca nimittakāraṇānāmanvayavyatirekau prasiddhau kāryajanmani
ĀPṬ-GL 11,20
tathā neśvarasya nityasarvagatasya tadicchāyā vānityaikasvabhāvāyā iti tadanvayavyatirekānupalaṃbhaḥ prasi
-
ĀPṬ-GL 11,21
ddha eva | na hi sāmagryekadeśasyānvayavyatirekasiddhaukāryajanmani sarvasāmagryās tadanvavyatirekasi
-
ĀPṬ-GL 11,22
ddhir iti śakyaṃ vaktuṃ | pratyekaṃ sāmagryākadeśānāṃkāryotpattāv anvayavyatirekaniścayasya prekṣāpūrvakāri
-
ĀPṬ-GL 11,23
bhir anveṣaṇāt | paṭādyutpattau kuviṃdādisāmagryekadeśavat | yathaiva hi taṃtuturīvemaśalākādīnām anvaya
-
ĀPṬ-GL 11,24
vyatirekābhyāṃ paṭasyotpattir dṛṣṭā tathākuviṃdānvayavyatirekābhyām api | tadupabhoktṛjanādṛṣṭānvayavyati
-
ĀPṬ-GL 11,25
rekābhyām iveti supratītaṃ | nanu sarvakāryotpattaudikkālākāśādisāmagryanvayavyatirekānuvidhānavadī
-
ĀPṬ-GL 11,26
śvarādisāmagryanvayavyatirekānuvidhānasya siddher navyāpakānupalaṃbhaḥ siddha iti cet na dikkālākā
-
ĀPṬ-GL 11,27
śādīnām api nityasarvagataniravayavatve kvacidanvayavyatirekānuvidhānāyogād udāharaṇavaiṣamyāt teṣām api
ĀPṬ-GL 11,28
hi pariṇāmitve sapradeśatve ca paramārthataḥ svakāryotpattaunimittatvasiddheḥ || nanv evam īśvarasyāpi buddhyā
-
ĀPṬ-GL 11,29
diparimaṇāmaiḥ svato 'rthāṃtarabhūtaiḥ pariṇāmitvāt sakṛtsarvamūrtim addravyasaṃyoganibaṃdhanapradeśasiddheś ca tanvā
-
ĀPṬ-GL 11,30
dikāryotpattau nimittakāraṇatvaṃ yuktaṃtadanvayavyatirekānuvidhānasya tanvāder upaṣannatvāt | svato
ĀPṬ-GL 11,31
'narthāṃtarabhūtair eva hi jñānādipariṇāmair īśvarasyapariṇāmitvaṃ neṣyate svāraṃbhakāvayavaiś ca sāvayavatvaṃ nirā
-
ĀPṬ-GL 11,32
kriyate | na punar anyathā, virodhābhāvān na caivamaniṣṭaprasaṃgaḥ dravyāṃtarapariṇāmair apipariṇāmitvāprasaṃgāt
ĀPṬ-GL 11,33
teṣāṃ tatrāsamavāyāt | ye hi yatra samavāyaṃti pariṇāmāstair eva tasya pariṇāmitvaṃ | paramāṇoś ca svā
-
ĀPṬ-GL 11,34
raṃbhakāvayavābhāve 'pi sapradeśatvaprasaṃgāṃ nāniṣṭāpattayenaiyāyikānāṃ | paramāṇvaṃtarasaṃyoganibaṃdhanasyaikasya
ĀPṬ-GL 11,35
pradeśasya paramāṇor apīṣṭatvāt | nacopacaritapradeśapratijñā ātmādiṣv evaṃ viruddhyatesvāraṃbhakāvayavalakṣa
-
ĀPṬ-GL 11,36
ṇānāṃ pradeśānāṃ tatropacaritatvapratijñānāt | mūrtimaddravyasaṃyoganivaṃdhanānāṃ tu teṣāṃ pāramārthikatvāt
ĀPṬ-GL 11,37
anyathā sarvamūrtimaddravyasaṃyogānāṃ yugapadbhāvināmupacaritatvaprasagāt vibhudravyāṇāṃ sarvagatatvam apy u
-
ĀPṬ-GL 12,01
pacaritaṃ syāt | paramāṇoś caparamāṇvaṃtarasaṃyogasya pāramārthikāsiddherdvyaṇukādikāryadravyam apāramārthi
-
ĀPṬ-GL 12,02
kam āsajyeta | kāraṇasyocaritatve kāryasyānupacaritatvāyogād iti kecit pracakṣyate | te 'pisyādvādima
-
ĀPṬ-GL 12,03
tam aṃdhasarpavilapraveśanyāyenānusaraṃto 'pi neśvarasyanimittakāraṇatvaṃ tanvādikāryotpattau samarthayitu
-
ĀPṬ-GL 12,04
m īśate | tathāpi tadanvayavyatirekānuvidhānasya sādhayitumaśakyatvād ātmāṃtarānvayavyatirekānuvidhāna
-
ĀPṬ-GL 12,05
vat | yathaiva hy ātmāṃtarāṇi tanvādikāryotpattau nanimittakāraṇāni teṣu satsu bhāvād anvayasiddhāv api
ĀPṬ-GL 12,06
tacchūnye ca deśe kvacid api tanvādikāryānutpattervyatirekasiddhāv api ca | tatheśvare satyeva tanvādikā
-
ĀPṬ-GL 12,07
ryotpattes tacchūnye pradeśe kvacid api tadanutpattestacchūnyasya pradeśasyaivābhāvād anyayavyatirekasiddhāvapīśva
-
ĀPṬ-GL 12,08
ro nimittakāraṇaṃ mā bhūt sarvathā viśeṣābhāvāt | syān mataṃmaheśvarasya buddhimattvāt samastakārakapari
-
ĀPṬ-GL 12,09
jñānayogāt tatprayoktṛtvalakṣaṇaṃ nimittakāraṇatvaṃtanvādikāryotpattau vyavatiṣṭhate | na punar ātmāṃtarāṇām a
-
ĀPṬ-GL 12,10
jñatvāt tallakṣaṇanimittakāraṇatvāghaṭanād iti | tad api nasamīcīnaṃ sarvajñasya samastakārakaprayoktṛtvā
-
ĀPṬ-GL 12,11
siddheḥ yogyaṃtaravat | na hi yogyaṃtarāṇāṃ sarvajñatve 'pisamastakārakaprayoktṛtvam iṣyate | nanu teṣāṃ
ĀPṬ-GL 12,12
samastapadārthajñānasyāṃtyasya yogābhyāsaviśeṣajanmanaḥsadbhāve sakalamithyājñānadoṣapravṛttijanmaduḥkha
-
ĀPṬ-GL 12,13
parikṣayāt paramaniḥśreyasasiddheḥsamastakārakaprayoktṛtvāsiddhiḥ | na punar īśvarasya tasyasadā muktatvāt
ĀPṬ-GL 12,14
sadaiveśvaratvāc ca saṃsārimuktavilakṣaṇatvāt | na hisaṃsārivadajño maheśvaraḥ pratijñāyate nāpi muktavat
ĀPṬ-GL 12,15
samastajñānaiśvaryarahita iti tasyaivaṃsamastakārakaprayoktṛtvalakṣaṇaṃ nimittakāraṇatvaṃkāyādikāryotpattau
ĀPṬ-GL 12,16
saṃbhāvyata iti kecit | te 'pi na vicāracaturacetasaḥ | kāyādikāryasya maheśvarābhāve kvacid abhā
-
ĀPṬ-GL 12,17
vāsiddher vyatirekāsaṃbhavasya pratipāditatvāt | niścitānvayasyāpy abhāvāt | nanu ca yatra yadā yathā
ĀPṬ-GL 12,18
maheśvarasisṛkṣā saṃbhavati tatra tadā tathā kāyādikāryamutpadyate | anyatrānyadā'nyathā tadabhāvān no
-
ĀPṬ-GL 12,19
tpadyata ity anvayavyatirekau maheśvarasisṛkṣāyāḥkāyādikāryam anuvidhatte kuṃbhādikāryavat kulālādi
-
ĀPṬ-GL 12,20
sisṛkṣāyāḥ | tato nānvayavyatirekayor vyāpakayor anupalaṃbho'sti yato vyāpakānulaṃbhaḥ pakṣasya bādhakaḥ
ĀPṬ-GL 12,21
syād iti cen na | tasyā maheśvarasisṛkṣāyāḥkāyādikāryotpattau nityānityatvavikalpadvaye 'pi nimitta
-
ĀPṬ-GL 12,22
kāraṇatvanirākaraṇāt | tadanvayavyatirekānuvidhānasyāsiddhervyāpakānupalaṃbhaḥ prasiddha eva pakṣasya
ĀPṬ-GL 12,23
bādhaka ity anumānabādhitapakṣatvāt kālatyayāpadiṣṭahetutvācca na buddhimannimittatvasādhanaṃ sādhīyaḥ
ĀPṬ-GL 12,24
siddhaṃ yato 'nupāyāsiddhaḥ sarvajño 'nādiḥ karmabhiraspṛṣṭaḥ sarvadā siddhyed iti sūktaṃ"tasyānupāyasiddhasya
ĀPṬ-GL 12,25
sarvathā'nupapattita" iti | yo
'
py āhamokṣamārgapraṇītir anādisiddhasarvajñam aṃtareṇanopapadyate sopāyasiddhasya
ĀPṬ-GL 12,26
sarvajñasyānavasthānāt mokṣamārgapraṇīter asaṃbhavātavasthāne vā tasya samutpannatattvajñānasyāpi sākṣā
-
ĀPṬ-GL 12,27
n na tattvajñānaṃ mokṣasya kāraṇaṃ tadbhāvabhāvitvābhāvāttatvajñānāt pūrvaṃ mokṣamārgasya praṇayena tadupadeśasya
ĀPṬ-GL 12,28
prāmāṇyāyogād atattvajñavacanād rathyāpuruṣavacanavat | nāpiprādur bhūtasākṣāttattvajñānasyāpi paramavairā
-
ĀPṬ-GL 12,29
gyotpatteḥ pūrvamavasthānasaṃbhavān mokṣamārgapraṇītir yuktā | sākṣāt sakalatattvajñānasyaiva paramavairāgyasvabhāva
-
ĀPṬ-GL 12,30
tvāt | etenasamyagdarśanajñānacāritraprakarṣaparyaṃtaprāptauniḥśreyasam iti vadato 'pi na mokṣamārga
ĀPṬ-GL 12,31
praṇayanasiddhir iti pratipāditaṃ boddhaṃ | kevalajñānotpattau kṣāyikasamyagdarśanasya kṣāyikacāritrasya
ĀPṬ-GL 12,32
ca paramaprakarṣapariprāptasya sadbhāvāt samyagdarśanāditrayaprakarṣaparyaṃtaprāptau paramamuktiprasaṃgād avasthānā
-
ĀPṬ-GL 12,33
yogān mokṣamārgopadeśāsaṃbhavāt tadāpy avasthāne sarvajñasyana tāvanmātrakāraṇatvaṃ mokṣasya syāt
ĀPṬ-GL 12,34
tadbhāvabhāvitvābhāvād eva jñānamātravad iti tan matam apyanūdya vicārayann āha —
ĀP-GL 9ab
praṇītir mokṣamārgasya na vinā'nādisiddhataḥ |
ĀP-GL 9cd
sarvajñād iti tatsirddhir na parīkṣā sahā sa hi || 9 ||
ĀP-GL 10ab
praṇetā mokṣamārgasya nāśarīro 'nyamuktavat |
ĀP-GL 10cd
saśarīras tu nā'karmā saṃbhavaty ajñajaṃtuvat || 10 ||
ĀPṬ-GL 13,03
yasmād anādisiddhāt sarvajñān mokṣamārgapraṇītiḥsādisarvajñān mokṣamārgapraṇayanāsaṃbhavabhayād abhyanu
-
ĀPṬ-GL 13,04
jñāyate | so 'śarīro vā syāt saśarīro vā gatyaṃtarābhāvāt | na tāvad aśarīro mokṣamārgasya praṇetā
ĀPṬ-GL 13,05
saṃbhavati tad anyamuktavad vākpravṛtter ayogāt | nāpisaśarīraḥ sakarmakatvaprasaṃgād ajñaprāṇivat | tato
ĀPṬ-GL 13,06
na anādisiddhasya sarvajñasya mokṣamārgapraṇītiḥ parīkṣāṃsahate yato 'sau vyavasthāpyate | nanu cāśarīratva
-
ĀPṬ-GL 13,07
saśarīratvayor mokṣamārgapraṇītiṃ pratyanaṃgatvāttattvajñānecchāprayatnanimittatvāt tasyāḥ kāyādikāryotpādana
-
ĀPṬ-GL 13,08
vat | tanmātranibaṃdhanatvopalabdheḥ kāryotpādanasya | tathāhi kuṃbhakāraḥ kuṃbhādikāryaṃ kurvan na saśarī
-
ĀPṬ-GL 13,09
ratvena kurvīta sarvasya saśarīrasya kūviṃdāder apikuṃbhādikaraṇaprasaṃgāt | nāpy aśarīratvena kaścit kuṃbhādi
-
ĀPṬ-GL 13,10
kāryaṃ kurute muktasya tatkaraṇaprasaṃgāt | kiṃ tarhikuṃbhādikāryotpādanajñānecchāprayatnaiḥ kuṃbhakāraḥ
ĀPṬ-GL 13,11
kuṃbhādikāryaṃ kurvann upalabhyate tadanyatamāpāye 'pitadanupapatteḥ jñānāpāye kasyacid icchato 'pi kāryo
-
ĀPṬ-GL 13,12
tpādanādarśanāt | kāryotpādanecchāpāye ca jñānavato 'pitadanupalabdheḥ | patra prayatnāpāye ca kāryo
-
ĀPṬ-GL 13,13
tpādanajñānecchāvato 'pi tadasaṃbhavāt | jñānāditrayasadbhāve ca kāryotpattidarśanāttattvajñānecchā
-
ĀPṬ-GL 13,14
prayatne nibaṃdhanam eva kāryakaraṇam anumaṃtavyaṃ | tadasti ca maheśvarajñānecchāprayatnatrayaṃ | tato 'saumokṣamārga
-
ĀPṬ-GL 13,15
praṇayanaṃ kāyādikāryavat karoty eva virodhābhāvād itikaścit so 'pi na yuktavādī vicārāsahatvāt |
ĀPṬ-GL 13,16
sadā karmabhir aspṛṣṭasya kvacid icchāprayatnayor ayogāt tadāha —
ĀP-GL 11ab
na cecchā śaktir īśasya karmābhāve 'pi yujyate |
ĀP-GL 11cd
tadicchā vā'nabhivyaktā kriyāhetuḥ kuto 'jñavat || 11 ||
ĀPṬ-GL 13,19
na hi kuṃbhakārasyecchāprayatnau kuṃbhādyutpattauniḥkarmaṇaḥpratītau sakarmaṇa eva tasya tatprasiddheḥ |
ĀPṬ-GL 13,20
yadi punaḥ saṃsāriṇaḥ kuṃbhakārasya karmanimittecchā siddhāsadāmuktasya tu karmāṃbhāve 'pīcchāśaktiḥ |
ĀPṬ-GL 13,21
saṃbhavati sopāyamuktasyecchāpāyāt na ca tadvadīśvarasyatadasaṃbhava iti mataṃ | tadā sā maheśvarecchāśakti
-
ĀPṬ-GL 13,22
r abhivyaktānābhivyaktā vā | na tāvad abhivyaktātadābhivyaṃjakābhāvāt tajjñānam eva tadabhivyaṃjakam iti
-
ĀPṬ-GL 13,23
cet na tasya śaśvatsadbhāvād īśvarasyasadecchābhivyaktiprasaṃgāt | na caivaṃ tasyāḥ kādācitkatvāt |
ĀPṬ-GL 13,24
anyathā varṣaśatāṃte varṣaśatāṃte maheśvarecchotpadyate itisiddhāṃtāvirodhāt | yadi punas tanvādyupabhoktṛ
-
ĀPṬ-GL 13,25
prāṇigaṇādṛṣṭaṃ tadabhivyaṃjakam iti matiḥ tadā tadadṛṣṭamīśvarecchānimittakam anyanimittakaṃ vā | prathama
-
ĀPṬ-GL 13,26
pakṣe parasparāśrayadoṣaḥ satyām īśvarecchābhivyaktauprāṇināmadṛṣṭaṃ sati ca tadadṛṣṭhe maheśvarecchābhivyakti
-
ĀPṬ-GL 13,27
r iti | syān mataṃ prāṇinām adṛṣṭaṃ pūrveśvarecchānimittakaṃtadabhivyaktiś ca tatpūrvaprāṇyadṛṣṭanimittāt tad a
-
ĀPṬ-GL 13,28
pi tadadṛṣṭaṃ pūrveśvarecchānimittakām ity anādir iyaṃkāryakāraṇabhāvena prāṇigaṇādṛṣṭeśvarecchābhivyaktyoḥ
ĀPṬ-GL 13,29
saṃtatiḥ | tato na parasparāśrayadoṣo bījāṃkurasaṃtativad iti | tad anupapannaṃ | ekānekaprāṇyadṛṣṭanimitta
-
ĀPṬ-GL 13,30
tvavikalpadvayānatikramāt | sā hīśvarecchābhivyaktir yadyekaprāṇyadṛṣṭinimittā tadā tadbhogyakāyādi
-
ĀPṬ-GL 13,31
kāryotpattāv eva nimittaṃ syāt nasakalaprāṇyubhogyakāyādikāryotpattau, tathā casakṛdanekaprāṇyupa
-
ĀPṬ-GL 13,32
bhogya kāyādikāryopalabdhir na syāt | yadi punaranekaprāṇyadṛṣṭanimittā tadā tasyā nānāsvabhāvaprasaṃgo
ĀPṬ-GL 13,33
nānākāyādikāryakaraṇāt | na hyekaprāṇyupabhogyakāyādinimittenaikenasvabhāveneśvarecchābhivyaktā,
ĀPṬ-GL 13,34
nānāprāṇyupabhogyakāyādikāryakaraṇā samarthā, atiprasaṃgāt | yadi punas tādṛśa evaikasvabhāvo nānā
-
ĀPṬ-GL 13,35
prāṇyadṛṣṭanimitto yena nānāprāṇyupabhogyakāyādikāryāṇāṃnānāprakārāṇām īśvarecchā nimittakāraṇaṃ
ĀPṬ-GL 14,01
bhavatīti mataṃ tadā na kiṃcid anekasvabhāvaṃ vastusiddhyeta vicitrakāryakaraṇaikasvabhāvād eva bhāvād vicitra
-
ĀPṬ-GL 14,02
kāryotpattighaṭanāt | tathā ca ghaṭādir apirūparasagaṃdhasparśādyanekasvabhāvābhāve 'pi rūpādijñānamanekaṃ
ĀPṬ-GL 14,03
kāryaṃ kurvīta, śakyaṃ hi vaktuṃ tādṛgekasvabhāvo ghaṭāderyena cakṣurādyanekasāmagrī sannidhānād anekarūpādijñā
-
ĀPṬ-GL 14,04
najanananimittaṃ bhaved iti | kutaḥ padārthanānātvavyavasthā | pratyayanānātvasyāpi padārthaikatve 'pi bhāvā
-
ĀPṬ-GL 14,05
virodhāt | na hi dravyam ekaḥ padārthaḥnānāguṇādipratyayaviśeṣajananaikasvābhāvo virudhyate | yadi
ĀPṬ-GL 14,06
punaḥ pratyayaviśeṣādikāryabhedāddravyaguṇādipadārthanānātva vyavasthāpyate tadāmaheśvarecchāyāḥ sakṛ
-
ĀPṬ-GL 14,07
d anekaprāṇyupabhogayogyakāyādikāryanānātvānnānāsvabhāvatvaṃ katham iva na sidhyeta | yadi punarīśva
-
ĀPṬ-GL 14,08
recchāyā nānāsahakāriṇa eva nānāsvabhāvās tadvyatirekeṇabhāvasya svabhāvāyogād iti mataṃ tadā
ĀPṬ-GL 14,09
svabhāvatadvator bhedaikāṃtābhyupagamaḥ syāt tasmiṃś casvabhāva tadbhāvavirodhaḥ sahyaviṃdhyavad āpanīpadyeta pratyā
-
ĀPṬ-GL 14,10
sattiviśeṣān naivam iti cet kaḥ punar asaupratyāsattiviśeṣaḥ samavāyināṃ sahakāriṇāṃ samavāyo'samavā
-
ĀPṬ-GL 14,11
yināṃ kāryaikārthasamavāyaḥ kāryakāraṇaikārthasamavāyo vānimittakāraṇānāṃ tu kāryotpattāv apekṣā kartṛ
-
ĀPṬ-GL 14,12
samavāyinī karmasamavāyinī vā'pekṣamāṇatā pratyāsattir iticet īśvarodikkālākāśādīni ca sarva
-
ĀPṬ-GL 14,13
kāryāṇām utpādakakāraṇasvabhāvatvaṃ pratipadyeran tasyateṣāṃ ca tadutpattau nimittakāraṇatvāt | tathā
ĀPṬ-GL 14,14
sakalaprāṇyadṛṣṭānāṃ kāryādikāryasamavāyyasamavāyikāraṇānāṃca maheśvarasvabhāvatvaṃ durnivāraṃ kāyā
-
ĀPṬ-GL 14,15
dikāryyotpattau tatsahakāritvasiddher itisarvamasamaṃjasamāsajyeta nānāsvabhāvaikeśvaratattvasiddheḥtathā ca
ĀPṬ-GL 14,16
paramabramheśvara iti nāmamātraṃ bhidyeta paramabrahmaṇaevaikasya nānāsvabhāvasya vyavasthiteḥ | syān mataṃ katha
-
ĀPṬ-GL 14,17
m ekaṃ brahma nānāsvabhāvāyogi bhāvāṃtarābhāve bhavet, bhāvāṃtarāṇām eva pratyāsattiviśiṣṭānāṃ svabhāvatvād iti |
ĀPṬ-GL 14,18
tad apy apeśalaṃ | bhāvāṃtarāṇāṃ svabhāvatve kasyacid ekenasvabhāvena pratyāsattiviśeṣeṇa pratijñāyamāne nānā
-
ĀPṬ-GL 14,19
tvavirodhāt | pratyāsattiviśeṣair nānāsvabhāvais teṣāṃsvabhāvatvān nānātve te 'pi pratyāsattiviśeṣāḥ svabhā
-
ĀPṬ-GL 14,20
vās tadvato 'paraiḥ pratyāsattiviśeṣākhyaiḥ svabhāvairbhaveyur ity anavasthāprasaṃgāt sudūram api gatvā svabhāvavataḥ
ĀPṬ-GL 14,21
svabhāvānāṃ svabhāvāṃtaranirapekṣatve prathame 'pi svabhāvāḥsvabhāvāṃtaranirapekṣāḥ prasajyeran | tathā ca
ĀPṬ-GL 14,22
sarve sarvasya svabhāvā iti svabhāvasaṃkaraprasaṃgaḥ taṃparijihīrṣatā na svabhāvatadvator bhedaikāṃto 'bhyupaṃgatavyaḥ
ĀPṬ-GL 14,23
tadabhedaikāṃte ca svabhāvānāṃ tadvati sarvātmanānupraveśāttad evaikaṃ tattvaṃ paramabrahmeti nigadyamānaṃ na pramāṇa
-
ĀPṬ-GL 14,24
viruddhaṃ syāt tad apy anicchatā svabhāvatadvatoḥ kathaṃcittādātmyam eṣitavyaṃ | tathā ceśvarecchāyāḥ nānā
-
ĀPṬ-GL 14,25
svabhāvāḥ kathaṃcit tādātmyam anubhavaṃto 'nekāṃtātmikāmīśvarecchāṃ sādhayeyuḥ | tām apy anicchataikasvabhāve
-
ĀPṬ-GL 14,26
śvarecchā pratipattavyā, sācaikena prāṇyadṛṣṭenābhivyaktāṃtadekaprāṇyupabhogayogyam eva kāyādikāryaṃ kuryāt
ĀPṬ-GL 14,27
tato na sakṛd anekakāyādikāryotpattir iti naprāṇyadṛṣṭanimitteśvarecchā'bhivyaktiḥ sidhyet | etena
ĀPṬ-GL 14,28
padārthāṃtaranimittā'pīśvarecchā'bhivyaktir apāstā | syān mataṃ maheśvarecchā'nabhivyaktaiva kāryajanmani
ĀPṬ-GL 14,29
nimittaṃ, karmanibaṃdhanāyā evecchāyāḥ kvacid abhivyaktāyānimitvadarśanāt tadicchāyāḥ karmanimittatvā
-
ĀPṬ-GL 14,30
bhāvād iti | tad apy asaṃbaddhaṃ | kasyāścid icchāyāḥsarvathā'nabhivyaktāyāḥ kvacit kārye kriyāhetutvāsiddher ajña
-
ĀPṬ-GL 14,31
jaṃtuvat | karmābhāve cecchāyāḥ sarvathā'nupapatteḥ | tathāhi vivādādhyāsitaḥ puruṣaviśeṣo necchāvān
ĀPṬ-GL 14,32
niḥkarmatvāt yo yo niḥkarmā sa sa necchāvān yathāmuktātmāniḥkarmācāyaṃ tasmān necchāvān iti
ĀPṬ-GL 14,33
neśvarasyecchāsaṃbhavaḥ tadabhāve ca na prayatnaḥ syāttasyecchāpūrvakatvāt tadabhāve bhāvāvirodhāt iti
ĀPṬ-GL 14,34
buddhīcchāprayatnamātrādīśvaro nimittaṃ kāyādikāryotpattaukuṃbhādyutpattau kuṃbhakāravad iti va vyavatiṣṭhate |
ĀPṬ-GL 14,35
syād ākūtaṃ te vivādāpannaḥ puruṣaviśeṣaḥ prakṛṣṭajñānayogīsadaivaiśvaryayogitvāt yas tu na prakṛṣṭajñānayogī
ĀPṬ-GL 14,36
nāsau sadaivaiśvaryayogī yathā saṃsārī | muktaś casadaivaiśvaryayogī ca bhagavān tasmāt prakṛṣṭajñānayogī
ĀPṬ-GL 14,37
siddhaḥ | sa ca prāṇināṃ bhogabhūtaye kāyādikāryotpattausisṛkṣāvān prakṛṣṭajñānayogitvāt yas tu na
ĀPṬ-GL 15,01
tathā sa na prakṛṣṭajñānayogī yathā saṃsārī | muktaśca prakṛṣṭajñānayogīcāyaṃ tasmāt tatheti tasyecchā
-
ĀPṬ-GL 15,02
vatvasiddhiḥ | tathā ca prayatnavān asau sisṛkṣāvatvāt | yoyatra sisṛkṣāvān sa tatra prayatnavān dṛṣṭaḥ
ĀPṬ-GL 15,03
yathā ghaṭotpattau kulālaḥ | sisṛkṣāvāṃś catanukaraṇabhuvanādau bhagavān tasmāt prayatnavān itijñānecchā
-
ĀPṬ-GL 15,04
prayatnatvasiddheḥ | niḥkarmaṇo 'pi sadāśivasyāśarīrasyāpitanvādikāryotpattau nimittakāraṇatvasiddhe
-
ĀPṬ-GL 15,05
r mokṣamārgapraṇītāv api tatkāraṇatvasiddhiḥ bādhakābhāvāditi | tad etad apy asamaṃjasaṃ | sarvathā niḥkarmaṇaḥ
ĀPṬ-GL 15,06
kasyacid aiśvaryavirodhāt | tathā hi vivādādhyāsitaḥ puruṣonaiśvaryayogī niḥkarmakatvāt yo yo niḥkarmā
ĀPṬ-GL 15,07
sa sa naiśvaryayogī yathā muktātmā | niḥkarmācāyaṃ tasmānnaiśvaryayogī | nanv enomalair evāspṛṣṭatvād anādi
ĀPṬ-GL 15,08
yogajadharmeṇa yogādīśvarasya niḥkarmatvam asiddhām iti cetna tarhi sadāmukto 'sau dharmādharmakṣayād eva mukti
ĀPṬ-GL 15,09
prasiddheḥ śaśvatkleśakarmavipākāśayair aparāmṛṣṭatvādanādiyogajadharmasaṃbaṃdhe 'pi jīvan mukter avirodha eva
ĀPṬ-GL 15,10
vairāgyeśvaryajñānasaṃbaṃdhe 'pi tadavirodhavad iti cettarhi paramārthato muktāmuktasvabhāvatā maheśvarasyābhyupa
-
ĀPṬ-GL 15,11
gatā syāt tathācānekāṃtasiddhir durnnivārā | etenānādibuddhimān nimittatvayogād īsvarasya dharmajñāna
-
ĀPṬ-GL 15,12
vairāgyaiśvaryayogāt śaśvatkleśakarmavipākāśayairaparāmṛṣṭatvāc ca sadaivaṃ muktatvaṃ sadaiveśvaratvaṃbruvāṇo naikāṃ
-
ĀPṬ-GL 15,13
tam abhyanujānātīti niveditaṃ pratipattavyaṃ | kathaṃcinmuktatvasya kathaṃcid amuktatvasya ca prasiddheḥ | tato
ĀPṬ-GL 15,14
'nekāṃtātmakatvaprasaṃgaparijihīrṣuṇā sarvathā muktaeveśvaraḥ pravaktavyaḥ tathā ca sarvathā niḥkarmatvaṃ
ĀPṬ-GL 15,15
tasyorarīkartavyam iti nāsiddhaṃ sādhanaṃ | nāpyanaikāṃtikaṃ vipakṣe vṛttyasiddheḥ | kvacid aiśvaryayogini
ĀPṬ-GL 15,16
tridaśeśvaretyādau sarvathā niḥkarmatvasya vṛttyasiddheḥtata eva na viruddhaṃ | nāpi kālātyayāpadiṣṭaṃ pakṣasya
ĀPṬ-GL 15,17
pramāṇenābādhanāt | na hi pratyakṣato 'smadādibhiraiśvaryayogī kaścin niḥkarmopalabhyate yataḥ prātyakṣabādhitaḥ
ĀPṬ-GL 15,18
pakṣaḥ syāt | nāpy anumānatas tatra sarvasyānumānasyavyāpakānupalaṃbhena bādhitapakṣasya kālātyayāpadiṣṭa
-
ĀPṬ-GL 15,19
tvasādhanāt | nāpy āgamatas tasyopalaṃbhas tatra tasyayuktyānanugṛhītasya prāmāṇyavirodhāt | tadanugrā
-
ĀPṬ-GL 15,20
hikāyā yukter asaṃbhavād eva yuktyanugṛhītasyāpi natatrāgamasya saṃbhāvanā yataḥ prāmāṇyenābādhyamānaḥ
ĀPṬ-GL 15,21
pakṣo na siddhyet hetoś cakālātyayāpadiṣṭatvaṃ parihāro nabhavet | etena sapratipakṣatvaṃ sādhanasya
ĀPṬ-GL 15,22
nirastaṃ | pratipakṣānumānasya niravadyasyasaṃbhavābhāvasādhanāt | tad evam asmād anumānādaiśvaryavirahasā
-
ĀPṬ-GL 15,23
dhane maheśvarasyecchāprayatnaviraho 'pi sādhitaḥ syātdharmavirahavat | yathaiva hi niḥkarmatvam aiśvaryavirahaṃ
ĀPṬ-GL 15,24
sādhayati tathecchāprayatnam api tasya tena vyāptisiddheḥ | kasyacid icchāvataḥ prayatnavataś ca paramaiśvarya
ĀPṬ-GL 15,25
yogino 'pīṃdrāder niḥkarmatvavirodhasiddheḥ | jñānaśaktis tuniḥkarmaṇo 'pi kasyacin na virudhyate cetanātma
-
ĀPṬ-GL 15,26
vādibhiḥ kaiścid vaiśeṣikasiddhāṃtam abhyugacchadbhirmuktātmany api cetanāyāḥ pratijñānāt | cetanā ca jñāna
-
ĀPṬ-GL 15,27
śaktir eva na punas tadvyatiriktā cicchaktir apariṇāminyapratisaṃkramā'darśitaviṣayā śuddhā cā'naṃtā ca
ĀPṬ-GL 15,28
yathā kāpilair upavarṇyate tasyāḥ pramāṇavirodhāt tathā camaheśvarasya karmabhir aspṛṣṭasyāpi jñānaśaktir a
-
ĀPṬ-GL 15,29
śarīrasyāpi ca muktātmana iva prasiddhā tatprasiddhau ca |
ĀP-GL 12ab
jñānaśaktyaiva niḥśeṣakāryotpattau prabhuḥ kila |
ĀP-GL 12cd
sadeśvara iti khyāne'numānam anidarśanaṃ || 12 ||
ĀPṬ-GL 15,32
na hi kaścit kasyacit kāryotpattau jñānaśaktyeva prabhurupalabdhā yatovivādādhyāsitaḥ puruṣo jñāna
-
ĀPṬ-GL 15,33
śaktyaiva sarvakāryāṇyutpādayati prabhutvād ity anumānamanudāharaṇaṃ na bhavet | nanu sādharmyodāharaṇābhāve
ĀPṬ-GL 15,34
'pi vaidharmyodaharaṇasaṃbhavān nā'nudāharaṇam idam anumānaṃ | tathā hi yas tu jñānaśaktyaiva na kāryam utpādayati
ĀPṬ-GL 15,35
sa na prabhuḥ yathā saṃsārī karmaparataṃtra itivaidharmyeṇa nidarśanaṃ saṃbhavaty eveti na maṃtavyaṃ | sādharmyo
-
ĀPṬ-GL 15,36
dāharaṇavirahe 'nvayanirṇayābhāvād vyatirekanirṇayasyavirodhāt | tathā śakrāder jñānecchāprayatnaviśeṣai
r
ĀPṬ-GL 16,01
svakāryaṃ kurvataḥ prabhutvena vyabhicārāc ca nahīṃdrojñānaśaktyaiva svakāryaṃ kurute tasyecchāprayatnayorapi bhāvāt
ĀPṬ-GL 16,02
nacāsya prabhutvam asiddhaṃ prabhutvasāmānyasyasakalāmaraviṣayasya svātaṃtralakṣaṇasyāpi sadbhāvāt || prati
-
ĀPṬ-GL 16,03
vādi prasiddham api nidarśanam anūdya nirākurvann āha —
ĀP-GL 13ab
samīhām aṃtareṇāpi yathāvakti jineśvaraḥ |
ĀP-GL 13cd
tatheśvaro 'pi kāryāṇi kuryād ity apy apeśalaṃ || 13 ||
ĀP-GL 14ab
sati dharmaviśeṣe hi tīrthakṛttvasamāhvaye |
ĀP-GL 14cd
brūyāj jineśvaro mārgaṃ na jñānād eva kevalāt || 14 ||
ĀP-GL 15ab
siddhasyāpāstaniḥśeṣakarmaṇe vāgasaṃbhavāt |
ĀP-GL 15cd
vinā tīrthakarattvena nāmnā nārthopadeśanā || 15 ||
ĀPṬ-GL 16,10
maheśvaraḥ samīhāmaṃtareṇāpi prayatnaṃ ca jñānaśaktyaivamokṣamārgapraṇayanaṃ tanvādikāryaṃ ca kurvīta mahe
-
ĀPṬ-GL 16,11
śvaratvāt yathā prativādiprasiddho jineśvaraḥpravacanopadeśam iti prativādiprasiddham api nidarśanam anumā
-
ĀPṬ-GL 16,12
nasya nopapadyate syādvādibhiḥ pratijñāyamānasyajineśvarasya jñānaśaktyaiva pravacanalakṣaṇakāryakāraṇāsiddheḥ
ĀPṬ-GL 16,13
saty eva tīrthakaratvanāmapuṇyātiśayedarśanaviśuddhyādibhāvanāviśeṣanibaṃdhanesamutpannakevalajñānasyodaya
-
ĀPṬ-GL 16,14
prāpte pravacanākhyatīrthakaraṇaprasiddheḥ | prakṣīṇāśeṣakarmaṇaḥ siddhasya vākpravṛtter asaṃbhavāttīrthaṃ karatvanāmapu
-
ĀPṬ-GL 16,15
ṇyātiśayāpāye kevalino 'pi vākprasiddhyasaṃbhavavat ? itidharmaviśeṣaviśiṣṭa evottamasaṃhananaśarīraḥ
ĀPṬ-GL 16,16
kevalī pravacanākhyatīrthasya kartā prasiddha iti kathamasau nidarśanaṃ maheśvarasyāpi || 16 ||
ĀP-GL 16ab
tathā dharmaviśeṣo 'sya yogaś ca yadi śāśvataḥ |
ĀP-GL 16cd
tadeśvarasya deho 'stu yogyaṃtaravad uttamaḥ || 16 ||
ĀPṬ-GL 16,19
yasya hi dharmaviśeṣo yogaviśeṣaś ca maharṣiyoginaḥprasiddhaḥ tasya deho 'py uttama evāyogijana
-
ĀPṬ-GL 16,20
dehādviśiṣṭaḥ prasiddhas tathā maheśvarasyāpidehenottamena bhavitavyaṃ tam aṃtareṇa dharmaviśeṣasyayogaviśeṣasya
ĀPṬ-GL 16,21
vā'nupapattir aiśvaryāyogād vairāgyāyogavat | kutojagannimittakaraṇatvaṃ siddhayaṃdajñajaṃtuvan muktātmavac ca
ĀPṬ-GL 16,22
matāṃtaram āśaṃkya nirākurvann āha |
ĀP-GL 17ab
nigrahānugrahau dehaṃ svaṃ nirmāyānyadehināṃ |
ĀP-GL 17cd
karotīśvara ity etan naparīkṣākṣamaṃ vacaḥ || 17 ||
ĀPṬ-GL 16,25
kasyacid duṣṭasya nigrahaṃ śiṣṭasya cānugrahaṃkarātīśvaraḥ prabhutvāt lokaprasiddhaprabhuvat | na caivaṃ
ĀPṬ-GL 16,26
nānaiśvarasiddhiḥ nānāprabhūṇāmekamahāprabhutaṃtratvadarśanāt | tathā hi vivādādhyāsitānānāprabhava eka
ĀPṬ-GL 16,27
mahāprabhutaṃtrā eva nānāprabhutvāt ye ye nānāprabhavas tete atraikamahāprabhutaṃtrā dṛṣṭāḥ yathā sāmaṃta
ĀPṬ-GL 16,28
māṃḍalikādaya ekacakravartitaṃtrāḥ prabhavaś caitenānācakravartīṃdrādayaḥ tasmād ekamahāprabhutaṃtrā eva yo'sau
ĀPṬ-GL 16,29
mahāprabhuḥ sa maheśvara ity ekeśvarasiddhiḥ | sa casvadehanirmāṇakaro 'nyadehināṃ nigrahānugrahakaratvāt yo
ĀPṬ-GL 16,30
yo 'nyadehināṃ nigrahānugrahakaraḥ sa svadeha nirmāṇakarodṛṣṭo yathā rājā | tathā cāyam anyadehināṃ nigra
-
ĀPṬ-GL 16,31
hānugrahakaraḥ tasmāt svadehanirmāṇakara iti siddhaṃ | tathāsati svaṃ dehaṃ nirmāyānyadehināṃ nigrahānugra
-
ĀPṬ-GL 16,32
hau karotīśvara iti keṣāṃcit vacaḥ tac ca na parīkṣākṣamaṃmaheśvarasyāśarīrasya svadehanirmāṇānupapatteḥ tathā hi |
ĀP-GL 18ab
dehāṃtarād vinā tāvat svadehaṃ janayed yadi |
ĀP-GL 18cd
tadā prakṛtakārye 'pi dehādhānam anarthakaṃ || 18 ||
ĀP-GL 19ab
dehāṃtarāt svadehasya vidhāne cānavasthitiḥ |
ĀP-GL 19cd
tathā ca prakṛtaṃ kāryaṃ kuryād īśo na jātucit || 19 ||
ĀPṬ-GL 17,05
yadi hīśvaro dehāṃtarād vinā'pi svadeham anudhyānamātrādutpādayet tadā'nyadehināṃ nigrahānugrahalakṣaṇaṃ
ĀPṬ-GL 17,06
kāryam api prakṛtaṃ tathaiva janayed iti tajjananedehādhānam anarthakaṃ syāt | yadi punar dehāṃtarād evasvadehaṃ vidadhīta
ĀPṬ-GL 17,07
tadā tad api dehāṃtaram anyasmād dehād ity anavasthitiḥsyāt, tathā cāparāparadehanirmāṇa evopakṣīṇaśaktikatvāt
ĀPṬ-GL 17,08
na kadācit prakṛtaṃ kāryaṃ kuryād īśvaraḥ yathaiva hiprakṛtakāryajananāyāpūrvaṃ śarīram īśvaro niṣpādayatitathaiva
ĀPṬ-GL 17,09
taccharīraniṣpādanāyāpūrvaṃ śarīrāṃtaraṃ niṣpādayed itikatham anavasthā vinivāryeta, na hi keṣāṃcit prāṇināṃ
ĀPṬ-GL 17,10
nigrahānugrahakaraṇāt pūrvaṃ śarīram īśvarasya prayujyatetato 'pi pūrvaṃ śarīrāṃtaraprasaṃgāt | anādiśarīrasaṃtati
ĀPṬ-GL 17,11
siddher aśarīratvavirodhāt | na caikena nirmāṇaśarīreṇanānādigdeśavartiprāṇiviśeṣanigrahānugraha
-
ĀPṬ-GL 17,12
vidhānam īśvarasya ghaṭate, yato yugapan nānānirmāṇaśarīrāṇitasya na syuḥ tadabhyupagame ca tannirmāṇāya
ĀPṬ-GL 17,13
nānāśarīrāṃtarāṇi bhaveyur ity anādinānāśarīrasaṃtatayaḥkatham īśvarasya na prasajyeran | yadi punar ekena
ĀPṬ-GL 17,14
śarīreṇa nānā svaśarīrāṇi kurvīta yugapatkrameṇa vātadaikenaiva dehena nānādigdeśavartiprāṇigaṇanigrahā
-
ĀPṬ-GL 17,15
nugrahāv api tathaiva kurvīta | tathā cakaṇādagajāsurādyanugrahanigrahavidhānāyolūkāditadanurūpaśarīra
-
ĀPṬ-GL 17,16
nānātvakathanaṃ na yuktipathaprasthāyi syāt | yadi punar nadehāṃtarād vinā svadehaṃ janayet, nāpi dehāṃtarāt,
ĀPṬ-GL 17,17
svayam īśvarasya savarthā dehāvidhānād iti mataṃ tad apidūṣayann āha —
ĀP-GL 20ab
svayaṃ dehāvidhāne tu tenaiva vyabhicāritā |
ĀP-GL 20cd
kāryatvādeḥ prayuktasya hetor īśvarasādhane || 20 ||
ĀPṬ-GL 17,20
yadi hīśvaro na svayaṃ svadehaṃ vidhattaṃ tadā'sautaddehaḥ kiṃ nityaḥ syād anityo vā na tāvan nityaḥ
ĀPṬ-GL 17,21
sāvayavatvāt | yat sāvayavaṃ tad anityaṃ dṛṣṭaṃ yathāghaṭādi | sāvayavaś ceśvaradehas tasmān na nitya iti bādhakasa
-
ĀPṬ-GL 17,22
dbhāvāt | yadi punar anityaḥ tadā kāryo 'sau kutaḥ prādurbhavet | maheśvaradharmaviśeṣād eveti cet tarhi sarva
-
ĀPṬ-GL 17,23
prāṇināṃ śubhāśubhaśarīrādikāryaṃ taddharmādharmebhya evaprādur bhaved iti, kiṃ kṛtam īśvareṇa nimittakāraṇatayā
ĀPṬ-GL 17,24
parikalpitena | tathā ca vivādāpannaṃ tanukaraṇabhuvanādikaṃbuddhimanniṃmittakaṃ kāryatvāt svāraṃbhakāvayava
-
ĀPṬ-GL 17,25
sanniveśaviśiṣṭatvād acetanopādānatvād ityāder hetorīśvarasādhanāya prayuktasyeśvaradehena vyabhicāritā syāt
ĀPṬ-GL 17,26
tasyānīśvaranimittatve 'pi kāryatvādisiddher iti tatoneśvarasiddhiḥ saṃbhāvyate | sāṃprataṃ śaṃkaramatam ā
-
ĀPṬ-GL 17,27
śaṃkya dūṣayann āha —
ĀP-GL 21ab
yathā'nīśaḥ svadehasya kartā dehāṃtarān mataḥ |
ĀP-GL 21cd
pūrvasmād ity anāditvān nānavasthā prasajyate || 21 ||
ĀP-GL 22ab
tatheśasyāpi pūrvasmād dehād dehāṃtarodbhavāt |
ĀP-GL 22cd
nānavastheti yo brūyāt tasyā'nīśatvam īśituḥ || 22 ||
ĀP-GL 23ab
anīśaḥ karmadehenā'nādisaṃtānavartitā |
ĀP-GL 23cd
yathaiva hi sakarmānas tadvan na katham īśvaraḥ || 23 ||
ĀPṬ-GL 18,01
na hyanīśaḥ svaśarīrasya śarīrāṃtareṇa vinā kartāprativādinaḥ siddho yam udāharaṇīkṛtyāśarīrasyā
-
ĀPṬ-GL 18,02
pīśasya svaśarīranirmāṇāya sāmarthyaṃ samarthyate anavasthācāpādyamānā niṣidhyate | pūrvapūrvaśarīrāpekṣa
-
ĀPṬ-GL 18,03
yāpi taduttarottaraśarīrakaraṇe | kiṃ tarhi kārmaṇaśarīreṇasaśarīra evānīśaḥ śarīrāṃtaram upabhogayogyaṃ
ĀPṬ-GL 18,04
niṣpādayatīti parasya siddhāṃtaḥ tathā yadīśaḥpūrvakarmadehena svadeham uttaraṃ niṣpādayet tadā sakarmaivasyāt na
ĀPṬ-GL 18,05
śaśvatkarmabhir aspṛṣṭaḥ siddhyet tasyānīśavadanādisaṃtānavartinā karmaśarīreṇa saṃbaṃdhasiddheḥ | sakalakamarṇo 'py a
-
ĀPṬ-GL 18,06
pāye svaśarīrakaraṇāyogān muktavat sarvathāniḥkarmaṇobuddhīcchād veṣaprayatnāsaṃbhavasyāpi sādhanāt ||
ĀP-GL 24ab
tato neśasya deho 'sti proktadoṣānuṣaṃgataḥ |
ĀP-GL 24cd
nāpi dharmaviśeṣo 'sya dehābhāve virodhataḥ || 24 ||
ĀP-GL 25ab
yenecchām aṃtareṇāpi tasya kārye pravartanaṃ |
ĀP-GL 25cd
jineṃdravad ghaṭeteti nodāharaṇasaṃbhavaḥ || 25 ||
ĀPṬ-GL 18,11
ity upasaṃhāraślokau | sāṃpratam aśarīrasya sadāśivasyayair jñānam abhyupagataṃ ta eva praṣṭavyāḥ kim īśasya
ĀPṬ-GL 18,12
jñānaṃ nityam anityaṃ ceti pakṣadvaye 'pi dūṣaṇam āha —
ĀP-GL 26ab
jñānam īśasya nityaṃ ced aśarīrasya na kramaḥ |
ĀP-GL 26cd
kāryāṇām akramād dhetoḥ kāryakramavirodhataḥ || 26 ||
ĀPṬ-GL 18,15
nanu ca jñānasya maheśvarasya nityatve 'pi nākramatvaṃniranvayakṣaṇikasyaivākramatvāt kālāṃtara
ĀPṬ-GL 18,16
deśāṃtaraprāptivirodhāt kālāpekṣasya deśāpekṣasya cakramasyāsaṃbhavāt | saṃtānasyāpy avastutvāt paramā
-
ĀPṬ-GL 18,17
rthataḥ kramavattvānupapatteḥ kūṭasthanityavat na hi yathāsāṃkhyāḥ kūṭasthaṃ puruṣam āmanaṃti tathā vayam īśvara
-
ĀPṬ-GL 18,18
jñānaṃ manyāmahe tasya sātiśayanityatvāt kramopapatteḥniratiśayaṃ hi puruṣatattvaṃ pratisamayaṃ svarūpeṇaivā
-
ĀPṬ-GL 18,19
stīti śabdajñānānupātinā vikalpena vastuśūnyena pūrvam āsīdidānīm asti paścād bhaviṣyatīti kramavad i
-
ĀPṬ-GL 18,20
va lokair vyavahārapadavīmānīyata iti na paramārthataḥkramavattvaṃ tasya sāṃkhyair abhidhīyate na ca krameṇāneka
-
ĀPṬ-GL 18,21
kāryakāritvaṃ tasyākartṛtvāt sadodāsīnatayā'vasthitatvāt | na ca krameṇākrameṇa cārthakriyāpāye tasyā
-
ĀPṬ-GL 18,22
vastutvam iti keṣāṃcid dūṣaṇam avakāśaṃ labhate | vastuno'rthakriyākāritvalakṣaṇāpratiṣṭhānāt | anyathodā
-
ĀPṬ-GL 18,23
sīnasya kiṃcid akurvato vastutvābhāva prasaṃgāt | sattāyāeva vastulakṣaṇopapatter abhāvāsyāpi vastvaṃtara
-
ĀPṬ-GL 18,24
svabhāvasya puruṣatattvasya iva svasattānatikramādvastutvāvirodhāt sāmānyāder api svarūpasattvasya vastula
-
ĀPṬ-GL 18,25
kṣaṇasyābhyupagamāt | na kiṃcid vastu sattālakṣaṇaṃvyabhicaratīti kāpilānāṃ darśanaṃ | na punar vaiśeṣikāṇāṃ
ĀPṬ-GL 18,26
īśvarajñānasyodāsīnasya kalpanetatkalpanāvaiyarthyaprasaṃgāt kāryakāriṇaiva tenabhavitavyaṃ yac ca
ĀPṬ-GL 18,27
kāryakāri tat sātiśayam eva yuktaṃ | na caivaṃpariṇāminityatā jñānasya sāṃkhyaparikalpitapradhānavatprasajyate,
ĀPṬ-GL 18,28
tadatiśayānāṃ kramabhuvāṃ tato bhinnatvāt, tadabhede'tiśayānām iveśvarajñānasyāpi nāśotpādaprasaṃgāt |
ĀPṬ-GL 18,29
īśvarajñānavad vā tadatiśayānāmanutpādavināśadharmakatvaprasaṃgāt | tad evam īśvarajñānaṃkrameṇānekātiśaya
ĀPṬ-GL 18,30
saṃpāte kramavad eva | kramavataś ceśvarajñānāt kāryāṇāṃkramo na virudhyata eva, sarvathāpy akramād eva hetoḥ kārya
-
ĀPṬ-GL 18,31
kramavirodhasiddheḥ | etena sāṃkhyaiḥ parikalpyamānasyapuruṣasya niratiśayasya sarvadodāsīnasya vaiyarthyam ā
-
ĀPṬ-GL 18,32
pāditam iti boddhavyaṃ | vaiśeṣikāṇām ātmādivastunonityasyāpy arthāṃtarabhūtair atiśayaiḥ sātiśayatvopagamā
-
ĀPṬ-GL 18,33
t sarvadodāsīnasya kasyacid apratijñānād iti kecid ācakṣate | te 'py evaṃ praṣṭavyāḥ katham īśvarasya jñānasya tato
ĀPṬ-GL 18,34
'rthāṃtarabhūtānām atiśayānāṃ kramavattve vāstavaṃkramavattvaṃ siddhyeta, teṣāṃ tatra samavāyād iti cet samānaḥ
ĀPṬ-GL 18,35
paryanuyogaḥ katham arthāṃtarabhūtānām atiśayānāmīśvarajñāna eva samavāyo na punar anyatreti tatraivehedamiti
ĀPṬ-GL 18,36
pratyayaviśeṣotpatter iti cet nanu sa evehedam itipratyayaviśeṣaḥ kuto 'nyatrāpi na syāt sarvathā
ĀPṬ-GL 19,01
viśeṣābhāvāt | yathaiva hi, iha maheśvarajñāne'tiśayā iti tato 'rthāṃtarabhāvino 'pi pratīyaṃte tatheha
ĀPṬ-GL 19,02
ghaṭe te 'tiśayāḥ pratīyaṃtāṃ | tatraiva teṣāṃ samavāyādihedam iti pratyayaviśeṣo na punar anyatreti cet soya
-
ĀPṬ-GL 19,03
m anyonyasaṃśrayaḥ | satīhedam iti pratyayaviśeṣe 'tiśayānāmīśvarajñāna eva samavāyaḥ siddhyet tatraiva
ĀPṬ-GL 19,04
teṣāṃ samavāyād ihedam iti pratyayaviśeṣo niyamyata itinaikasyāpi prasiddhiḥ | bhavatu vā teṣāṃ tatra
ĀPṬ-GL 19,05
samavāyaḥ, sa tu krameṇa yugapad vā, krameṇa cet kathamakramam īśvarajñānaṃ kramabhāvyanekātiśayasamavāya
-
ĀPṬ-GL 19,06
krameṇa pratipadyata iti duravabodhaṃ, kramavartibhiratiśayāṃtarairīśvarajñānasya kramavatvasiddher adoṣo 'yam iti
ĀPṬ-GL 19,07
cet nanu tāny apy anyāny atiśayāṃtarāṇīśvarajñānādarthāṃtarabhūtāni kathaṃ tasya kramavat tāṃ sādhayeyur ati
-
ĀPṬ-GL 19,08
prasaṃgāt | teṣāṃ tatra samavāyād iti cet sa tarhitatsamavāyaḥ krameṇa yugapad vety anivṛttaḥ paryanuyogo 'nava
-
ĀPṬ-GL 19,09
sthā ca | yadi punar yugapad īśvarajñāne 'tiśayānāṃsamavāyas tadā tannibaṃdhano 'pi tasya kramo | dūrotsārita
ĀPṬ-GL 19,10
eva teṣām akramatvād itisātiśayasyāpīśvarajñānasyākramatvasiddhiḥ | tathācākramād īśvarajñānāt kāryāṇāṃ
ĀPṬ-GL 19,11
kramo na syād iti sūktaṃ dūṣaṇaṃ | kiṃ ca tadīśvarajñānaṃpramāṇaṃ syāt phalaṃ vā pakṣadvaye 'pi doṣam ādarśayannāha —
ĀP-GL 27ab
tadbodhasya pramāṇatve phalābhāvaḥ prasajyate |
ĀP-GL 27cd
tataḥ phalāvabodhasyānityasyeṣṭau matakṣatiḥ || 27 ||
ĀP-GL 28ab
phalatve tasya nityatvaṃ na syān mānāt samudbhavāt |
ĀP-GL 28cd
tato 'nudbhavane tasya phalatvaṃ pratihanyate || 28 ||
ĀPṬ-GL 19,16
neśvarajñānaṃ nityaṃ pramāṇaṃ siddhyet tasya phalābhāvāt | phalajñānasyānityasya parikalpane ca maheśva
-
ĀPṬ-GL 19,17
rasya nityānityajñānadvayaparikalpanāyāṃ siddhāṃtavirodhāt | phalatveveśvarajñānasya nityatvaṃ na syāt
ĀPṬ-GL 19,18
pramāṇatas tasya samudbhavāt | tato 'nudbhave tasyaphalatvavirodhān na nityam īśvarajñānam abhyupagamanīyaṃ tasyaniga
-
ĀPṬ-GL 19,19
ditadoṣānuṣaṃgeṇa nirastatvāt | kiṃ tarhy anityam eveśvarajñānam ity apare | tanmatam anūdya nirākurvann āha —
ĀP-GL 29ab
anityatve tu tajjñānasyānena vyabhicāritā |
ĀP-GL 29cd
kāryatvāder maheśenākaraṇe 'sya svabuddhitaḥ || 29 ||
ĀP-GL 30ab
budhdyaṃtareṇa tadbuddheḥ karaṇe cānavasthitiḥ |
ĀP-GL 30cd
nānādisaṃtatir yuktā karmasaṃtānato vinā || 30 ||
ĀPṬ-GL 19,24
anityaṃ hīśvarajñānam īśvarabuddhikāryaṃ yadi neṣyatetadā tenaiva kāryatvādihetus tanukaraṇabhuvanāder bu
-
ĀPṬ-GL 19,25
ddhimatkāraṇatve sādhye 'naikāṃtikaḥ syāt | yadi punarbuddhyaṃtareṇa svabuddhim īśvaraḥ kurvīta tadā parāparabuddhi
-
ĀPṬ-GL 19,26
pratīkṣāyām evopakṣīṇatvād īśvarasya prakṛtabuddheḥ karaṇaṃna syād anavasthānāt | syān mataṃ prakṛtabuddheḥ karaṇe nā
-
ĀPṬ-GL 19,27
'pūrvabuddhyaṃtaraṃ pratīkṣate maheśaḥ | kiṃ tarhipūrvotpannāṃ buddhim āśritya prakṛtāṃ buddhiṃ kurutaṃ tām apitatpūrva
-
ĀPṬ-GL 19,28
buddhim ity anādir buddhisaṃtatir īśvarasya tatonānavastheti | tad apy asat | tathā buddhisaṃtānasyakarmasaṃtānāpāye
ĀPṬ-GL 19,29
'saṃbhavāt | kramajanmā hi buddhiḥ parāparataddhetoradṛṣṭaviśeṣasya kramād utpadyate nānyathā | yadi punaryoga
-
ĀPṬ-GL 19,30
jadharmasaṃtater anāder īśvarasya sadbhāvād ayamanupālaṃbhaḥ pūrvasmāt samādhiviśeṣāddharmasyādṛṣṭaviśeṣasyotpādā
-
ĀPṬ-GL 19,31
t tato buddhiviśeṣasya prādurbhāvādadṛṣṭasaṃtānanibaṃdhanāyā eva buddhisaṃtaterabhyupagamād iti mataṃ tadāpi
ĀPṬ-GL 19,32
katham īśvarasya sakarmatā na siddhyet | tatsiddhau casaśarīratā'pi katham asya na syāt tasyāṃ ca satyāṃ na
ĀPṬ-GL 19,33
sadā muktis tasya siddhyet | sadehamukteḥ sadāsiddhautaddehena ca kāryatvādeḥ sādhanasya tanvāder buddhima
-
ĀPṬ-GL 19,34
tkāraṇatve sādhye katham anaikāṃtikatā parihartuṃ śakyetitasya buddhimatkāraṇatvāsaṃbhavāt | saṃbhave cāna
-
ĀPṬ-GL 19,35
vasthānuṣaṃgād iti prāg evoktaṃ | kiṃ cedaṃ vicāryate kimīśvarajñānam avyāpi kiṃ vā vyāpīti prathamapakṣe dūṣaṇam āha |
ĀP-GL 31ab
avyāpi na yadi jñānam īśvarasya tadā kathaṃ |
ĀP-GL 31cd
sakṛtsarvatra kāryāṇām utpattir ghaṭate tataḥ || 31 ||
ĀP-GL 32ab
yady ekatra sthitaṃ deśe jñānaṃ sarvatra kāryakṛt |
ĀP-GL 32cd
tadā sarvatra kāryāṇāṃ sakṛt kiṃ na samudbhavaḥ || 32 ||
ĀP-GL 33ab
kāraṇāṃtaravaikalyāt tathā'nutpattir ity api |
ĀP-GL 33cd
kāryāṇām īśvarajñānāhetukatvaṃ prasādhayet || 33 ||
ĀP-GL 34ab
sarvatra sarvadā tasya vyatirekāprasiddhitaḥ |
ĀP-GL 34cd
anvayasyāpi saṃdehāt kāryaṃ taddhetukaṃ kathaṃ || 34 ||
ĀPṬ-GL 20,09
tadīśvarajñānaṃ tāvad avyāpīṣṭaṃ prādeśikatvāt sukhādivat | prādeśikam īśvarajñānaṃ vibhudravyaviśeṣa
-
ĀPṬ-GL 20,10
guṇatvāt yad itthaṃ tad itthaṃ yathā sukhādi tathāceśvarajñānaṃ tasmāt prādeśikam iti nāsiddhaṃ prādeśikatvaṃsādhanaṃ,
ĀPṬ-GL 20,11
na ca tatsādhanasya hetoḥ sāmānyaguṇena saṃyogādināvyabhicāro, viśeṣagrahaṇāt | tathāpi viśeṣaguṇena
-
ĀPṬ-GL 20,12
rūpādinā'naikāṃtika iti na maṃtavyaṃ vibhudravyagrahaṇāt | tathāpīṣṭaviruddhasyānityatvasya sādhanāt viru
-
ĀPṬ-GL 20,13
ddho hetuḥ vibhudravyaviśeṣaguṇatvasyānityatvena vyāptatvāt, yathā hīdaṃ vibhudravyaviśeṣaguṇatvaṃ prādeśikatva
-
ĀPṬ-GL 20,14
m īśvarajñānasya sādhayet tadvad anityatvam apitadavyabhicārāt na hi, kaścid vibhudravyaviśeṣaguṇo nityodṛṣṭa
ĀPṬ-GL 20,15
ity api nāśaṃkanīyaṃ maheśvarasyāsmadviśiṣṭatvāttadvijñānasyāsmadvilakṣaṇatvāt | na hy asmadādivijñāne yo
ĀPṬ-GL 20,16
dharmo dṛṣṭaḥ sa maheśvaravijñāne 'py āpādayituṃ yukto'tiprasaṃgāt | tasyāsmadādivijñānavat samastārthapari
-
ĀPṬ-GL 20,17
cchedakatvābhāvaprasakteḥ sarvatrāsmadādibuddhyānāmevānityatvena vyāptasya vibhudravyaviśeṣaguṇatvasya
ĀPṬ-GL 20,18
prasiddheḥ vibhudravyasya vā maheśvarasyaivābhipretatvāt, tena yad uktaṃ bhavati maheśvaraviśeṣaguṇatvāt tad uktaṃ
ĀPṬ-GL 20,19
bhavati vibhudravyaviśeṣaguṇatvād iti tatoneṣṭaviruddhasādhano hetur yato viruddhaḥ syāt | na caivamudāharaṇā
-
ĀPṬ-GL 20,20
nupapattir īśvarasukhāder evodāharaṇatvāt tasyāpiprādeśikatvāt sādhyavaikalyābhāvāt maheśvaraviśeṣa
-
ĀPṬ-GL 20,21
guṇatvāc ca sādhanavaikalyāsaṃbhavāt tato 'smāddhetorīśvarajñānasya siddhaṃ prādeśikatvaṃ | tataś cāvyāpi tadiṣṭaṃ
ĀPṬ-GL 20,22
yadi vaiśeṣikais tadā kathaṃ sakṛt sarvatra tanvādikāryāṇāmutpattir īśvarajñānād ghaṭate tad dhi nimittakāraṇaṃ
ĀPṬ-GL 20,23
sarvakāryotpattau sarvatrāsannihitam api katham upapadyatekālader vyāpina eva yugapan sarvatra kāryotpattau
ĀPṬ-GL 20,24
nimittakāraṇatvaprasiddheḥ | vibhor īśvarasyanimittakāraṇatvaprasiddheḥ vibhor īśvarasyanimittakāraṇatva
-
ĀPṬ-GL 20,25
vacanād adoṣa iti cen na tasya yatra pradeśeṣu buddhistatraiva nimittakāraṇatvopapatter buddhiśūnye 'pi pradeśāṃtare
ĀPṬ-GL 20,26
tasya nimittakāraṇatvena tatra kāryāṇāṃ buddhimannimittatvaṃsiddhyet tathā ca vyarthaṃ buddhimannimittatvasādhanaṃ
ĀPṬ-GL 20,27
sarvatra kāryāṇāṃ buddhimadabhāve 'pi bhāvāpatteḥ | nacaivaṃ kāryatvādayo hetavo gamakāḥ syur buddhiśūnyeśvara
-
ĀPṬ-GL 20,28
pradeśavartibhir abuddhimannimittaiḥ kāryādibhir vyabhicārāt | tatas teṣāṃ buddhimannimittatvāsiddheḥ | syān mataṃ
ĀPṬ-GL 20,29
pradeśavartinā'pi jñānena maheśvarasyayugapatsamastakārakaparicchedasiddheḥ sarvakāryotpattauyugapatsakalakā
-
ĀPṬ-GL 20,30
rakaprayoktṛtvavyavasthiteḥ nikhilatanvādikāyāṇāṃ buddhimanninittatvopapatteḥ noktadoṣo 'nuprasajyata iti |
ĀPṬ-GL 20,31
tad apy asamyak | krameṇānekatanvādikāryajanmani tasyanimittakāraṇatvāyogāt | jñānaṃ hīśvarasya yady ekatra
ĀPṬ-GL 20,32
pradeśeṃ vartamānaṃ samastakārakaśaktisākṣātkaraṇātsamastakārakaprayoktṛtvasādhanāt sarvatra paraṃparayā
ĀPṬ-GL 20,33
kāryakārīṣyate tadā yugapatsarvakāryāṇāṃ sarvatra kiṃ nasamudbhavaḥ prasajyate, yato maheśvarasya prāk paścāc ca
ĀPṬ-GL 20,34
kāryotpattau nimittakāraṇatvābhāvo na siddhyet | samarthe'pi sati nimittakāraṇe kāryānutpādavirodhāt |
ĀPṬ-GL 20,35
syān mataṃ na nimittakāraṇamātrāt tanvādikāryāṇām utpattiḥsamavāyyasamavāyinimittakāraṇāṃtarāṇām api
ĀPṬ-GL 21,01
sadbhāve kāryotpattidarśanāt na ca sarvakāryāṇāṃyugapatsamavāyyasamavāyinimittakāraṇasadbhāvaḥ krameṇaiva
ĀPṬ-GL 21,02
tatprasiddheḥ | tataḥ kāraṇāṃtarāṇāṃ vaikalyāt tathā yugapatsarvatra kāryāṇām anutpattir iti | tad api kāryāṇāṃ
ĀPṬ-GL 21,03
neśvarajñānahetukatvaṃ sādhayet | tadanvayavyatirekāsiddheḥsaty apīśvarajñāne keṣāṃcit kāryāṇāṃ kāraṇāṃtarābhāve
ĀPṬ-GL 21,04
'nutpatteḥ kāraṇāṃtarasadbhāva evotpatteḥkāraṇāṃtarānvayavyatirekānuvidhānasyaiva siddheḥtatkāryatvasyaiva
ĀPṬ-GL 21,05
vyavasthānāt | nanu ca saty eva jñānavati maheśvaretanvādikāryāṇām utpatter anvayo 'sty eva | vyatireko 'pi
ĀPṬ-GL 21,06
viśiṣṭāvasthāpekṣayā maheśvarasya vidyata evakāryotpādanasamarthakāraṇāṃtarāsannidhānaviśiṣṭeśvare 'sati
ĀPṬ-GL 21,07
kāryāṇām anutpatteḥ vyatirekaniścayāt | sarvatrāvasthāpekṣayaivāvasthāvato 'nvayavyatirekapratīteḥ | anyathā
ĀPṬ-GL 21,08
tadasaṃpratyayāt | na hy avasthāṃtare sati kāryotpattir itivaktuṃ śakyaṃ sarvāvasthāsu tasmin sati tadutpattiprasaṃ
-
ĀPṬ-GL 21,09
gāt | nāpy avasthāvato 'saṃbhave kārye 'syāsaṃbhavaḥ suśaktovaktuṃ tasya nityatvād abhāvānupapatteḥ | dravyāvasthā
-
ĀPṬ-GL 21,10
viśeṣābhāve tu tatsādhyakāryaviśeṣānutpatteḥ siddhovyatireko 'nvayavat | na cāvasthāvato dravyasyānādyanaṃ
-
ĀPṬ-GL 21,11
tasyotpattivināśaśūnyasyāpanhavo yuktaḥtasyābādhitānvayajñānasiddhatvāt tadapahnavesaugatamatapraveśānu
-
ĀPṬ-GL 21,12
ṣaṃgāt | kutaḥ syādvādinām iṣṭasiddhir iti kaścidvaiśeṣikamatam anumanyamānaḥ samābhidhatte | so 'py evaṃpraṣṭavyaḥ
ĀPṬ-GL 21,13
kim avasthāvato 'vasthā padārthāṃtarabhūtā kiṃ vā neti | prathamakalpanāyāṃ katham avasthāpekṣayā'nvayavyatirekā
-
ĀPṬ-GL 21,14
nuvidhānaṃ tanvādikāryāṇām īśvarānvayavyatirekānuvidhānaṃyujyate, dhūmasya pāvakānvayavyatirekānuvidhāne
ĀPṬ-GL 21,15
parvatādyanvayavyatirekānuvidhānaprasaṃgāt | padārthāṃtaratvāviśeṣāt yathaiva hi parvatādeḥ pāvakasyapadārthāṃ
-
ĀPṬ-GL 21,16
taratvaṃ tatheśvarātkāraṇāṃtarasannidhānasyāvasthāviśeṣasyāpi sarvathāviśeṣābhāvāt | yadi punar īśvarasyā
-
ĀPṬ-GL 21,17
vasthāto bhede 'pi tena saṃbaṃdhasadbhāvāttadanvayavyatirekānuvidhānaṃ kāryāṇāmīśvarānvayavyatirekānuvidhāna
-
ĀPṬ-GL 21,18
m eveti manyate tadā parvatādeḥ pāvakena saṃbaṃdhātpāvakānvayavyatirekānuvidhānam api dhūmasyaparvatādyanvayavya
-
ĀPṬ-GL 21,19
tirekānuvidhānam anumanyatāṃpāvakaviśiṣṭaparvatādyanvayavyatirekānukaraṇaṃdhūmasyānumanyate eva tadvadava
-
ĀPṬ-GL 21,20
sthāviśiṣṭeśvarānvayavyatirekānukaraṇaṃ tanvādikāryāṇāṃyuktam anumaṃtum iti cen na parvatādivad īśvarasya
ĀPṬ-GL 21,21
bhedaprasaṃgāt | yathaiva hi pāvakaviśiṣṭaparvatāder anyaḥpāvakāviśiṣṭaparvatādiḥ siddhaḥ tadvat kāraṇāṃtara
-
ĀPṬ-GL 21,22
sannidhānalakṣaṇāvasthāviśiṣṭādīśvarāt pūrvetadaviśiṣṭeśvaro 'nyaḥ kathaṃ na prasiddhyet | syān maṃtadravyādya
-
ĀPṬ-GL 21,23
nekaviśeṣaṇaviśiṣṭasyāpi sattāsāmānyasya yathā na bhedaḥsamavāyasya vā'nekasamavāyiviśeṣaṇa
-
ĀPṬ-GL 21,24
viśiṣṭasyāpy ekatvam evatadvadanekāvasthāviśiṣṭasyāpīśvarasya na bhedaḥsiddhyet tad ekatvasyaiva pramāṇataḥ
ĀPṬ-GL 21,25
siddher iti tad etatsvagṛhamānyaṃ | sattāsāmānyasamavāyayorapi svaviśeṣaṇabhedādbhedaprasiddher vyatilaṃghayitu
-
ĀPṬ-GL 21,26
m aśakteḥ | tasyaikānekasvabhāvatayaivapramāṇagocaracāritvāt | tad etenanānāmūrttimaddravyasaṃyogaviśiṣṭasya
ĀPṬ-GL 21,27
vyomātmādivibhudravyasyābhedaḥ pratyākhyātaḥsvaviśeṣaṇabhedādbhedasaṃpratyayādekānekasvabhāvatvavyavasthānāt |
ĀPṬ-GL 21,28
yo 'py avyavasthāvato 'vasthāṃ padārthāṃtarabhūtāṃnānumanyate tasyāpi katham avasthābhedād avasthāvato bhedo nasyād ava
-
ĀPṬ-GL 21,29
sthānāṃ vā katham abhedo na bhavet tadarthāṃtaratvābhāvāt | syād ākūtaṃ avasthānām avasthāvataḥ padārthāṃtaratvā
-
ĀPṬ-GL 21,30
bhāve 'pi na tadabhedaḥ tāsāṃ taddharmatvāt na ca dharmodharmiṇo 'narthāṃtaram eva dharmadharmivyavahārabhedavirodhāt
ĀPṬ-GL 21,31
bhede tu na dharmāṇāṃ bhedāddharmiṇo bhedaḥ pratyetuṃśakyeta yato 'vasthābhedādīśvarasya bhedaḥ saṃpādyata iti |
ĀPṬ-GL 21,32
tad api svamanorathamātraṃ dharmāṇāṃ sarvathā dharmiṇo bhededharmadharmibhāvavirodhāt sahyaviṃdhyādivat | nanu
ĀPṬ-GL 21,33
dharmadharmiṇoḥ sarvathābhede 'pi nirbādhapratyayaviṣayatvātna dharmadharmibhāvavirodhaḥ | sahyaviṃdhyādīnāṃ tu
ĀPṬ-GL 21,34
nirbādhadharmadharmisaṃpratyayaviṣayatvābhāvān nadharmadharmibhāvavyavasthā | na hi vayaṃ bhedam evadharmadharmivyavasthā
-
ĀPṬ-GL 21,35
nibaṃdhanam abhidadhmahe yena bhede dharmadharmibhāvovirudhyate sarvathaivābheda iva pratyayaviśeṣāttadvyavasthābhidhānāt |
ĀPṬ-GL 21,36
sarvatrābādhitapratyayopāyatvād vaiśeṣikāṇāṃ tadvirodhād evavirodhasiddher iti kaścit | so 'pi svadarśanānurā
-
ĀPṬ-GL 21,37
gāṃdhīkṛta eva bādhakam avalokayann api nāvadhārayati | dharmadharmipratyayaviśeṣasyaiva dharmadharmiṇor bhedaikāṃte'nupa
-
ĀPṬ-GL 21,38
patteḥ sahyaviṃdhyādivat pratipādanāt | yadi punaḥpratyāsattiviśeṣādīśvaratadavasthayor bhede 'pi dharmadharmi
-
ĀPṬ-GL 21,39
saṃpratyayaviśeṣaḥ syāt na tu sahyaviṃdhyādīnāṃ tadabhāvāditi mataṃ tadā'sau pratyāsattir dharmadharmibhyāṃ bhinnā
ĀPṬ-GL 22,01
kathaṃ ca dharmadharmiṇor iti vyapadiśyate | na punaḥsahyaviṃdhyayor iti viśeṣahetur vaktavyaḥ pratyāsattyaṃtaraṃtaddhetu
-
ĀPṬ-GL 22,02
r iti cet tad api yadi pratyāsattitadvadbhyo bhinnaṃ tadātadvyapadeśaniyamanivaṃdhanaṃ pratyāsattyaṃtaram abhidhānīyaṃ
ĀPṬ-GL 22,03
tathā cānavasthānāt kutaḥ prakṛtapratyāsattiniyamavyavasthā | pratyayaviśeṣād eveti cet | nanu sa eva vicāryo
ĀPṬ-GL 22,04
vartate pratyayaviśeṣaḥ kiṃ pratyāsattes tattad vadbhyāṃsarvathā bhede satīśvaratadavasthayoḥ pratyāsattir itiprādurbha
-
ĀPṬ-GL 22,05
vati kiṃ vā'narthāṃtarabhāva eva kathaṃcit tādātmye vā | tatra sarvathā bhedābhedayor bādhakasadbhāvāt kathaṃci
-
ĀPṬ-GL 22,06
t tādātmyam anubhavator eva tathā pratyayena bhavitavyaṃtatra bādhakānudayāt | nanu caikānekayoḥ kathaṃcit tā
-
ĀPṬ-GL 22,07
dātmyam eva dharmadharmiṇoḥ pratyāsattiḥ syādvādibhirabhidhīyate tac ca yadi tābhyāṃ bhinnaṃ tadā na tayor vyapa
-
ĀPṬ-GL 22,08
diśyate tadabhinnaṃ cet kiṃ kena vyapadeśyaṃ | yadi punastābhyāṃ kathaṃcit tādātmyasyāpi paraṃ kathaṃcit tā
-
ĀPṬ-GL 22,09
dātmyam iṣyate tadā prakṛtaparyanuyogāsyānivṛteḥ parāparakathaṃcit tādātmyaparikalpanāyām anavasthā syāt |
ĀPṬ-GL 22,10
saiva kathaṃcit tādātmyapakṣasya bādhiketi katham ayaṃ pakṣaḥ kṣemakaraḥ prekṣāvatām akṣūṇam ālakṣyate | yadipunaḥ
ĀPṬ-GL 22,11
kathaṃcit tādātmyaṃ dharmadharmiṇor bhinnam evābhyanujñāyatetābhyām anavasthāparijihīrṣayā'nekāṃtavādinā tadā
ĀPṬ-GL 22,12
dharmadharmiṇor eva bhedo 'nujñāyatāṃ sudūram api gatvātasyāśrayaṇīyatvāt | tadanāśrayeṇa bhedavyavahāravirodhā
-
ĀPṬ-GL 22,13
d ity aparaḥ so 'py anavabodhākulitāṃtaḥ karaṇa eva | kathaṃcit tādātmyaṃ hi dharmadharmiṇoḥ saṃbaṃdhaḥ sa cāvi
-
ĀPṬ-GL 22,14
ṣvagbhāva eva tayor jātyaṃtaratvena saṃpratyayādvyavasthāpyate | dharmadharmiṇor avi
ṣ
vagbhāva itivyavahāras tu na
ĀPṬ-GL 22,15
saṃbaṃdhāṃtaranibaṃdhano yataḥ kathaṃcit tādātmyāṃtaraṃsaṃbaṃdhāṃtaram anavasthākāri parikalpyate tata eva kathaṃci
-
ĀPṬ-GL 22,16
t tādātmyād dharmadharmiṇoḥ kathaṃcit tādātmyam itipratyayaviśeṣasya karaṇāt | kathaṃcit tādātmyasya kathaṃcidbheda
-
ĀPṬ-GL 22,17
svīkāratvāt kathaṃcid bhedābhedau hi kathaṃcit tādātmyaṃ | tatra kathaṃcid bhedāśrayaṇād dharmadharmiṇoḥ kathaṃcit tā
-
ĀPṬ-GL 22,18
dātmyam iti bhedavibhaktisadbhāvāt bhedavyavahārasiddhiḥ | kathaṃcid abhedāśrayaṇāt tu dharmadharmiṇāv eva kathaṃ
-
ĀPṬ-GL 22,19
cit tādātmyam ity abhedavyavahāraḥ pravartatedharmadharmivyatirekeṇa kathaṃcid bhedābhedayor abhāvātkathaṃcid bhedo hi
ĀPṬ-GL 22,20
dharma eva kathaṃcid abhedas tu dharmy eva kathaṃcidbhedābhedau tu dharmadharmiṇāv eva evaṃ siddhau tāv eva cakathaṃcit tādā
-
ĀPṬ-GL 22,21
tmyaṃ vastuno 'bhidhīyate | tacchabdena vastunaḥ parāmarśāt | tasya vastunaḥ ātmānau tadātmānau tayor bhāva
-
ĀPṬ-GL 22,22
s tādātmyaṃ | bhedābhedasvabhāvatvaṃ kathaṃcid itiviśeṣaṇena sarvathā bhedābhedayoḥ parasparanirapekṣayoḥprati
-
ĀPṬ-GL 22,23
kṣepāt tatpakṣe nikṣiptadoṣaparihāraḥ | parasparasāpekṣayośca parigrahāt jātyaṃtaravastuvyavasthāpanāt sarvathā
ĀPṬ-GL 22,24
śūnyavādapratikṣepasiddhir iti kathaṃcid bhedābhedātmakaṃkathaṃcid dharmadharmyātmakaṃ kathaṃcid dravyapa
ryā
yātmakamiti
ĀPṬ-GL 22,25
pratipādyate syādvādanyāyaniṣṭhais tathaiva tasyapratiṣṭhitatvāt | sāmānyaviśeṣavan mecakajñānavac ca | tatra
ĀPṬ-GL 22,26
virodhavaiyyadhikaraṇyādidūṣaṇam anenaivāpasāritam iti kiṃ naś ciṃtayā | nanv evaṃ syādvādinām api dravyasya
ĀPṬ-GL 22,27
nityatvāt tadanvayavyatirekānuvidhānaṃ kāryāṇāṃ na syādīśvarānvayavyatirekānuvidhānavat paryāyāṇāṃ ca
ĀPṬ-GL 22,28
kṣaṇikatvāt tadanvayavyatirekānuvidhānam api na ghaṭatenaṣṭe pūrvaparyāye svayam asaty evottarakāryasyotpatteḥ
ĀPṬ-GL 22,29
sati cānutpatter anyathaikakṣaṇavṛttitvaprasaṃgāt | sarvaparyāyāṇāṃ iti tadbhāvabhāvitvānupapāttiḥ | yadi puna
-
ĀPṬ-GL 22,30
r dravye saty eva kāryāṇāṃ prasṛtes tadanvayasiddhistannimittaparyāyāṇām abhāve vānutpatter vyatirekasiddhir iti
ĀPṬ-GL 22,31
tadanvayavyatirekānuvidhānam iṣyate tadeśvarasyatadicchāvijñānayoś ca nityatve 'pi tanvādikāryāṇāṃ tadbhāva
ĀPṬ-GL 22,32
eva bhāvāt tadanvayas tatsahakārikāraṇāvasthāpāye ca teṣāmanutpatter vyatireka iti tadanvayavyatirekānu
-
ĀPṬ-GL 22,33
vidhānam iṣyatāṃ viśeṣābhāvāt tataḥ sarvakāryāṇāṃbuddhimatkāraṇatvasiddhir iti pare pratyavatiṣṭhaṃte te 'pi
ĀPṬ-GL 22,34
na kāryakāraṇabhāvavidaḥ | syādvādināṃ dravyasyaparyāyānirapekṣasya paryāyasya vā dravyanirapekṣasya dravya
-
ĀPṬ-GL 22,35
paryāyayor vā parasparanirapekṣayoḥkāryakāritvānabhyupagamāt tathā pratītyabhāvātdravyaparyāyātmakasyaiva
ĀPṬ-GL 22,36
jātyaṃtaravastunaḥ kāryakāritvena saṃpratyayātkāryakaraṇabhāvasya tathaiva prasiddheḥ vastunidravyarūpeṇānva
-
ĀPṬ-GL 22,37
yapratyayaviṣaye saty eva kāryasya prādurbhāvāttannibaṃdhanaparyāyāviśeṣābhāve ca kāryāsyāprādurbhāvāttadanvaya
-
ĀPṬ-GL 22,38
vyatirekānukaraṇāt kāryakāraṇabhāvo vyavatiṣṭhate | na cadravyarūpeṇāpi vastuno nityatvam avadhāryate tasya
ĀPṬ-GL 23,01
paryāyebhyo bhaṃgurebhyaḥ kathaṃcidanarthāṃtarabhāvāt kathaṃcid anityatvasiddher maheśvarasyatu vaiśeṣikaiḥ sarvathā
ĀPṬ-GL 23,02
nityatvapratijñānāt tadanvayavyatirekānukaraṇāsaṃbhavātkāryāṇām utpatter ayogāt | paryāyāṇāṃ ca dravyarūpeṇa
ĀPṬ-GL 23,03
nityatvasiddheḥ kathaṃcin nityatvāt savarthānityatvānavadhāraṇāt viśiṣṭaparyāyasadbhāve kāryasyodayāt tadabhāve
ĀPṬ-GL 23,04
cānudayāt kāryasya tadanvayavyatirekānukaraṇasiddheḥ | niranvayakṣaṇikaparyāyāṇām eva tadaghaṭanāt tatra
ĀPṬ-GL 23,05
kāryakāraṇabhāvāvyavasthiteḥ | paryāyārthikanayaprādhānyādavirodhāt dravyārthikanayaprādhānyena tadaviro
-
ĀPṬ-GL 23,06
dhavat | pramāṇārpaṇayā tu dravyaparyāyātmani vastuni satikāryasya prasavanād asati vā'prasavanāt tadanvaya
-
ĀPṬ-GL 23,07
vyatirekānuvidhānaṃ sakalajanasākṣikaṃ kāryakāraṇabhāvaṃvyavasthāpayet sarvathaikāṃtakalpanāyāṃ tadabhāvaṃ
ĀPṬ-GL 23,08
vibhāvayatīti kṛtam atiprasaṃginyā kathayā | maheśvarajñānasya nityasyāvyāpino 'pi sarvatrakāryakaraṇasa
-
ĀPṬ-GL 23,09
marthasya sarveṣu deśeṣu sarvāsmin kāle vyatirekāprasiddheranvayasyāpi niyatasya niścetum aśaktes tanvādikāryaṃ
ĀPṬ-GL 23,10
taddhetukaṃ kāraṇaṃtarāpekṣayāpi na sidhyaty eveti sthitaṃ | kasyacin nityavyapīśvarajñānā bhyupagame 'pi
ĀPṬ-GL 23,11
dūṣaṇam atidiśann āha —
ĀP-GL 35ab
etenaiveśvarajñānaṃ vyāpinityam apākṛtaṃ |
ĀP-GL 35cd
tasyeśavat sadā kāryakramahetutvahānitaḥ || 35 ||
ĀPṬ-GL 23,14
etena vyatirekābhāvānvayasaṃdehavyavasthāpakavacanenavyāpinityam īśvarajñānaṃ tanvādikāryotpatti
-
ĀPṬ-GL 23,15
nimittam apākṛtaṃ veditavyaṃ tasyeśvaravat sarvagatatvenakvacid deśe nityatvena kadācit kāle vyatirekā
ĀPṬ-GL 23,16
bhāvaniścayāt tadanvayamātrasya cātmāṃtaravan niścetumaśakteḥ tasmin sati samarthe yugapat sarvakāryāṇām utpa
-
ĀPṬ-GL 23,17
ttiprasaṃgāt | sarvadā kāryakramahetutvahāneḥkāladeśakṛtakramābhāvāt ' sarvathā svayaṃ kramābhāvāt '
ĀPṬ-GL 23,18
kramavatve nityatvasarvagatatvavirodhāt pāvakādivat | syānmataṃ pratiniyatadeśakālasahakārikāraṇa
-
ĀPṬ-GL 23,19
kramam āpekṣya kāryakramahetutvaṃ maheśvarasya catadvijñānasyāpi na virudhyate iti | tad apy aśakyapratiṣṭhaṃsaha
-
ĀPṬ-GL 23,20
kārikāraṇeṣu kramavatsu satsu tanvādikāryāṇāṃ prādurbhavatāṃteṣv asatsu cānutpadyamanānāṃ tadanvayavyatire
-
ĀPṬ-GL 23,21
kānuvidhānāt saddhetukatvasyaiva prasiddhermaheśvarajñānahetukatvaṃ durjpapādam āpanīpadyeta | yadipunaḥ sakala
-
ĀPṬ-GL 23,22
sahakārikāraṇānām anityānāṃ kramajanmanām apicetanatvābhāvāc cetanenādhiṣṭhitānāṃ kāryaniṣpādanāya
ĀPṬ-GL 23,23
pravṛtter anutpattes turītaṃtuvemaśalākādīnāṃkuviṃdenānadhiṣṭhitānāṃ paṭotpādanāyā'pravṛttivac cetanastadadhi
-
ĀPṬ-GL 23,24
ṣṭhātā sādhyate | tathā hi vivādādhyāsitāni kāraṇāṃtarāṇikramavartīnyakamāṇi ca cetanādhiṣṭhitāny eva
ĀPṬ-GL 23,25
tanvādikāryāṇi kurvaṃti svayam acetanatvāt yāni yāniacetanāni tāni tāni cetanādhiṣṭhitāny eva svakāryaṃ
ĀPṬ-GL 23,26
kurvāṇāni dṛṣṭāni yathā turītaṃtvādīni paṭakāryaṃ, svayamacetanāni ca kāraṇāṃtarāṇi tasmāc cetanādhiṣṭhi
-
ĀPṬ-GL 23,27
tāny eva tanvādikāryāṇi kurvaṃti yo 'sau teṣām adhiṣṭhātā samaheśvaraḥ puruṣaviśeṣaḥ kleśakarmavipākāśayai
-
ĀPṬ-GL 23,28
raparāmṛṣṭaḥ samastakārakaśaktiparijñānabhāksisṛkṣāprayatnaviśeṣavāṃś ca prabhur vibhāvyatetadviparītasya
ĀPṬ-GL 23,29
samastakārakādhiṣṭātṛtvavirodhāt bahūnām apisamastakārakādhiṣṭhāyināṃ puruṣaviśeṣāṇāṃ pratiniyatajñānā
-
ĀPṬ-GL 23,30
diśaktinām ekena mahāprabhuṇā'dhiṣṭhitānām evapravṛttighaṭanāt sāmaṃtamahāsāmaṃtamaṃḍalīkādīnām ekaṃ
ĀPṬ-GL 23,31
cakravartyādhiṣṭhitānāṃ pravṛttivad itimaheśvarasiddhiḥ | tatrācetanatvād iti hetorvatsavivṛddhinimittaṃ pravartta
-
ĀPṬ-GL 23,32
mānena gokṣīreṇānaikāṃtikatvam iti na śaṃkanīyaṃ | tasyāpicetanena vatsenādṛṣṭaviśeṣasahakāriṇādhiṣṭhi
-
ĀPṬ-GL 23,33
tasyaiva pravṛtteḥ | anyathā mṛte vatse gobhaktenaivatasya pravṛttivirodhāt | na ca vatsādṛṣṭaviśeṣavaśāt pravṛ
-
ĀPṬ-GL 23,34
ttāv api samāno 'yaṃ doṣa iti śakyaḥtatkṣīropabhoktṛjanādṛṣṭaviśeṣasahakāriṇāpicetanenādhiṣṭhitasya
ĀPṬ-GL 23,35
pravṛttighaṭanāt sahakāriṇām apratiniyamāt | yad api kaścid ucyate maheśvaro 'pi cetanāṃtarādhiṣṭhitaḥ pravartate
ĀPṬ-GL 23,36
cetanatvād viśiṣṭakarmakarādivad iti | tad api na satyaṃtadadhiṣṭhāpakasyaiva maheśvaratvāt | yo hy aṃtyo 'dhiṣṭātā
ĀPṬ-GL 23,37
svatantraḥ sa maheśvaras tato 'nyasyamaheśvaratvānupapattena cāṃtyo 'dhiṣṭhātā na vyavatiṣṭhatetanvādikāryāṇām u
-
ĀPṬ-GL 23,38
tpattivyavasthānām abhāvaprasaṃgāt | parāparamaheśvarapratīkṣāyām evopakṣīṇaśaktitvāt tatoniravadyam idaṃ
ĀPṬ-GL 24,01
sādhanam iti kaiścit | te 'pi na hetusāmarthyavedinaḥ | acetanatvasya hetoḥ saṃsārijanajñāneṣu svayaṃ cetana
-
ĀPṬ-GL 24,02
svabhāvāt pakṣāvyāpakatvāt | nanu ca na cetanatvapratiṣedho'cetanatvaṃ kiṃ tarhi cetanāsamavāyapratiṣedhaḥ
ĀPṬ-GL 24,03
sa ca jñāneṣv asti teṣāṃ svayaṃ cetanatvāttatrāparacetanāsamavāyābhāvāt tato 'cetanatvaṃ sādhanaṃ na
ĀPṬ-GL 24,04
pakṣāvyāpakaṃ jñāneṣv api sadbhāvād iti na maṃtavyaṃ | saṃsāryātmasu cetanāsamavāyāt cetanatvaprasiddher acetana
-
ĀPṬ-GL 24,05
tvasya hetor abhāvāt pakṣāvyāpakatvasya tadavasthatvāt | yadi tu saṃsāryātmanāṃ svato 'cetanatvād acetanatvasya
ĀPṬ-GL 24,06
hetos tatra sadbhāvān napakṣāvyāpakatvam iti matiḥ | tadāmaheśvarasyāpy acetanatvaprasaṃgāḥ | tasyāpi svato 'cetana
-
ĀPṬ-GL 24,07
tvāt tathā ca dṛṣṭādṛṣṭakāraṇāṃtaravad īśvarasyāpihetukartuś cetanāṃtarādhiṣṭhitatvaṃ sādhanīyaṃ tathācānavasthā
ĀPṬ-GL 24,08
sudūram api gatvā kasyacit svataś cetanatvānabhyupagamāt | maheśvarasya svato 'cetanasyāpi cetanāṃtarādhiṣṭhita
-
ĀPṬ-GL 24,09
tvābhāve tenaiva hetor anekāṃtikatvam iti kutaḥsakalakārakāṇāṃ cetanādhiṣṭhitatvasiddhiḥ yata idaṃ śobhate
ĀPṬ-GL 24,10
"ajño jaṃtur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ | īśvaraprerito gacchet svargaṃ vā śvabhram eva ceti" | syādākūtaṃ
ĀPṬ-GL 24,11
cetanājñānaṃ tadādhiṣṭhitatvaṃ sakalakārakāṃtarāṇāmacetanatvena hetunā sādhyate tac ca jñānaṃ samastakārakaśa
-
ĀPṬ-GL 24,12
ktiparicchedakaṃ nityaṃ guṇatvād āśrayam aṃtareṇāsaṃbhāvātsvāśrayam ātmāṃtaraṃ sādhayati sa no maheśvara iti |
ĀPṬ-GL 24,13
tad apy ayuktaṃ | saṃsāryātmanāṃ jñānair api svayaṃcetanāsvabhāvair adhiṣṭhitasya śubhāśubhakarmakalāpasyatatsahakāri
-
ĀPṬ-GL 24,14
kadaṃbakasya ca tanvādikāryotpattau vyāpārasiddherīśvarajñānādhiṣṭhānaparikalpanāvaiyarthyaprasaṃgāt | tadanvaya
-
ĀPṬ-GL 24,15
vyatirekābhyām eva tadvyavasthāpanāt | atha matam etatsaṃsāryātmanāṃ vijñānāni viprakṛṣṭārthāviṣayatvān na
ĀPṬ-GL 24,16
dharmādharmaparamāṇukālādyatīṃdriyakārakaviśeṣasākṣātkaraṇasamarthāni | na ca tadasākṣātkaraṇe tataḥ prayojakatvaṃ
ĀPṬ-GL 24,17
teṣām avatiṣṭhate tadaprayojakatve ca na tadadhiṣṭhitānāmeva dharmādīnāṃ tanvādikāryajanmanipravṛttiḥ sidhyet
ĀPṬ-GL 24,18
tato 'tīṃdriyārthasākṣātkāriṇā jñānenādhiṣṭhitānām evasvakāryye vyāpāreṇa bhavitavyaṃ tac ca maheśvarajñāna
-
ĀPṬ-GL 24,19
m iti | tad apy anālocitayuktikaṃsakalātīṃdriyārthasākṣātkāriṇa eva jñānasyakārakādhiṣṭhāyakatvena
ĀPṬ-GL 24,20
prasiddhasya dṛṣṭāṃtatayopādīyamānasyāsaṃbhavāttadadhiṣṭhitatvasādhane hetor anvayatvaprasakteḥ | na hikuṃbhakārādeḥ
ĀPṬ-GL 24,21
kuṃbhādyutpattau tatkārakasākṣātkāri jñānaṃ vidyatedaṃḍacakrādidṛṣṭakārakasaṃdohasya tena sākṣātkāraṇe 'pi
ĀPṬ-GL 24,22
tannimittādṛṣṭaviśeṣakālāder asākṣātkaraṇāt | nanuliṃgaviśeṣāt tatparicchittinimittasya laiṃgikasya
ĀPṬ-GL 24,23
jñānasya sadbhāvāt tathā svādṛṣṭaviśeṣāḥ kuṃbhakārādayaḥkuṃbhādikāryāṇi kurvaṃti netare teṣāṃ tathāvidhādṛṣṭa
-
ĀPṬ-GL 24,24
viśeṣābhāvād ity āgamajñānasyāpi tatparicchedanibaṃdhanasyasadbhāvāt siddham eva kuṃbhakārādijñānasya kuṃbhā
-
ĀPṬ-GL 24,25
dikārakaparicchedakatvaṃ tatprayoktṛtvenatadadhiṣṭhānanibaṃdhanatvaṃ tatas tasyadṛṣṭāṃtatayopādānān na hetor anvayatvā
-
ĀPṬ-GL 24,26
pattir iti cet tarhi sarvasaṃsāriṇāṃ yathāsvaṃtanvādikāryajanmani pratyakṣato 'numānād āgamāc catannimittadṛ
-
ĀPṬ-GL 24,27
ṣṭādṛṣṭakārakaviṣayaparijñānasiddheḥ katham ajñatvaṃyenātmanaḥ sukhaduḥkhotpattau hetutvaṃ na bhavet yataś casarvasaṃ
-
ĀPṬ-GL 24,28
sārīśvaraprerita eva svargaṃ vā śvabhraṃ vā gacched itisamaṃjasamālakṣyate | tataḥ kim īśvaraparikalpanayā
ĀPṬ-GL 24,29
dṛṣṭādṛṣṭakārakāṃtarāṇām eva kramākramajanmanāmanvayavyatirekānuvidhātāt kramākramajanmāni tanvādikāryāṇi
ĀPṬ-GL 24,30
bhavaṃtu tadupabhoktṛjanasyaiva jñānavataḥtadadhiṣṭhāyakasya pramāṇopapannasya vyavasthāpanāt | sāṃpratam abhyupa
-
ĀPṬ-GL 24,31
gamyāpi maheśvarajñānaṃ asvasaṃviditaṃ svasaṃviditaṃ vetikalpanād vitayasaṃbhave prathamakalpanāyāṃ dūṣaṇam āha —
ĀP-GL 36ab
asvasaṃviditaṃ jñānam īśvarasya yadīṣyate |
ĀP-GL 36cd
tadā sarvajñatā na syāt svajñānasyāpravedanāt || 36 ||
ĀP-GL 37ab
jñānāṃtareṇa tadvittau tasyāpy anyena vedanaṃ |
ĀP-GL 37cd
vedanena bhaved evam anavasthā mahīyasī || 37 ||
ĀP-GL 38ab
gatvā sudūram apy evaṃ svasaṃviditavedane |
ĀP-GL 38cd
iṣyamāṇe maheśasya prathamaṃ tādṛg astu vaḥ || 38 ||
ĀPṬ-GL 25,01
maheśvarasya hi vijñānaṃ yadi svaṃ na vedayatesvātmani kriyāvirodhāt tadā samastakārakaśaktinikaram api
ĀPṬ-GL 25,02
kathaṃ saṃvedayet | tathā hi | neśvarajñānaṃsakalakārakaśaktinikarasaṃvedakaṃ svāsaṃvedakatvāt | yad yatsvāsaṃ
-
ĀPṬ-GL 25,03
vedakaṃ tat tan na sakalakārakaśaktinikarasaṃvedakaṃ yathācakṣuḥ, tathā ceśvarajñānaṃ tasmān na tatheti kutaḥ samastakā
-
ĀPṬ-GL 25,04
rakādhiṣṭhāyakaṃ yatas tadāśrayasyeśvarasyanikhilakāryotpattau nimittakāraṇatvaṃ sidhyet asarvajñatāyāeva
ĀPṬ-GL 25,05
tasyaiva prasiddheḥ | athavā yadīśvarasya jñānaṃ svayamīśvareṇa na saṃvedyata ity asvasaṃviditam iṣyate tadā tasya
ĀPṬ-GL 25,06
sarvajñatā na syāt svajñānapravedanābhāvāt | nanu ca sarvaṃjñeyam eva jānan sarvajñaḥ kathyate na punar jñānaṃ tasyā
-
ĀPṬ-GL 25,07
jñeyatvāt | na ca tadajñāne jñeyaparicchittir na bhavetcakṣuraparijñāne tatparicchedyarūpāparijñānaprasaṃgāt |
ĀPṬ-GL 25,08
karaṇāparijñāne 'pi viṣayaparicchitter avirodhād ity apinānumaṃtavyaṃ | sarvagrahaṇena jñānajñeyajñātṛjñāptilakṣa
-
ĀPṬ-GL 25,09
ṇasya tattvacatuṣṭayasya pratijñānāt 'pramāṇaṃ pramātāprameyaṃ pramitir iti catasṛṣu caivaṃ vidhāsu tattvaṃ pari
-
ĀPṬ-GL 25,10
samāpyata' iti vacanāt | tadanyatamāparijñāne 'pisakalatattvaparijñanānupapatteḥ kutaḥ sarvajñateśvarasya
ĀPṬ-GL 25,11
sidhyet | jñānāṃtareṇa svajñānasyāpi vedanānnā'syāsarvajñāteti cet tarhi tad api jñānāṃtaraṃ pareṇajñānena
ĀPṬ-GL 25,12
jñātavyam ity abhyupagamyamāne 'navasthā mahīyasī syāt | sudūram apy anusṛtya kasyacid vijñānasya svārthāv abhāsana
-
ĀPṬ-GL 25,13
svabhāvatve prathamasyaiva sahasrakiraṇavatsvārthāvabhāsanasvabhāvatvam urarīkriyatām alamasvasaviditajñānakalpa
-
ĀPṬ-GL 25,14
nayā, svārthavyavasāyātmakajñānābhyupagame ca yuṣmākaṃ tasyamaheśvarādbhede paryanuyogam āha —
ĀP-GL 39ab
tatsvārthavyavasāyātmajñānaṃ bhinnaṃ maheśvarāt |
ĀP-GL 39cd
kathaṃ tasyeti nirdeśyam ākāśādivad aṃjasā || 39 ||
ĀP-GL 40ab
samavāyena tasyāpi tadbhinnasya kuto matiḥ |
ĀP-GL 40cd
ihedam iti vijñānād abādhyād vyabhicāri tat || 40 ||
ĀP-GL 41ab
iha kuṃḍe dadhīty ādi vijñānenāstavidviṣā |
ĀP-GL 41cd
sādhye saṃbaṃdhamātre tu pareṣāṃ siddhasādhanaṃ || 41 ||
ĀPṬ-GL 25,21
yadi svārthavyavasāyātmakaṃ jñānam īśvarasyābhyanujñāyatetasyāsmadādiviśiṣṭatvāt tadā tadīśvarā
-
ĀPṬ-GL 25,22
d bhinnam abhyupagaṃtavyaṃ | abhede siddhāṃtavirodhāt | tathā cākāśāder iva kathaṃ tasyeti vyapadeśyam iti paryanu
-
ĀPṬ-GL 25,23
yujmahe | syān mataṃ bhinnam api vijñānaṃ maheśvarāt tasyetivyapadiśyate tatra samavāyāt, nākāśāder iti nirddi
-
ĀPṬ-GL 25,24
śyate tatra tasyāsamavāyād iti | tad apy ayuktaṃ | tābhyāmīśvarajñānābhyāṃ bhinnasya samavāyasyāpi kutaḥ prati
-
ĀPṬ-GL 25,25
pattir iti paryanuyogasya tadavasthatvāt | ihedam itipratyayaviśeṣād bādhakarāhitāt samavāyasya pratipattiḥ
ĀPṬ-GL 25,26
tathāhi, idam iheśvare jñānam itīhedaṃ pratyayoviśiṣṭapadārthahetukaḥ sakalabādhakarahitatve satīhedamiti pratyaya
-
ĀPṬ-GL 25,27
viśeṣatvāt yo yaḥ sakalabādhakarahitatve satipratyayaviśeṣaḥ sa sa viśiṣṭapadārthahetuko dṛṣṭaḥ yathā
ĀPṬ-GL 25,28
dravyeṣu dravyam ity anvayapratyayaviśeṣaḥsāmānyapadārthahetukaḥ sakalapadārthabādhakarahitatve satipratyayaviśeṣa
-
ĀPṬ-GL 25,29
ś cehedam iti pratyayaviśeṣaḥ tasmād viśiṣṭapadārthahetukaity anumīyate | yo 'sau viśiṣṭaḥ padāthas taddhetuḥ sa
ĀPṬ-GL 25,30
samavāyaḥ, padārthāṃtarasya taddhetor asaṃbhavāttaddhetukatvāyogāc ca, na hīha taṃtuṣu paṭa iti pratyayastaṃtuhetukaḥ, taṃtuṣu
ĀPṬ-GL 25,31
taṃtava iti pratyayasyotpatteḥ nāpi paṭahetukaḥ paṭātpaṭaiti pratyayasyodayāt | nāpi vāsanāviśeṣahetukaḥ
ĀPṬ-GL 25,32
tasyāḥ kāraṇarahitāyāḥ saṃbhavābhāvāt | pūrvaṃtathāvidhajñānasya tatkāraṇatve tad api kuto hetor iticintya
-
ĀPṬ-GL 25,33
m etat pūrvatadvāsanāt iti cen na | anavasthāprasaṃgāt | jñānavāsanayor anādisaṃtānaparikalpanāyāṃ kuto
ĀPṬ-GL 25,34
bahirarthasiddhir anādivāsanābalād eva nīlādipratyayānām apibhāvāt | na caivaṃ vijñānasaṃtānanānātva
-
ĀPṬ-GL 25,35
siddhiḥ saṃtānāṃtaragrāhiṇo vijñānasyāpisaṃtānāṃtaramaṃtareṇa vāsanāviśeṣād evatathāpratyayaprasūteḥ svapna
-
ĀPṬ-GL 25,36
saṃtānāṃtarapratyayavat | nānāsaṃtānānabhyupagamecaikajñānasaṃtānasiddhir api kutaḥ syāt | svasaṃtānābhāve 'pi
ĀPṬ-GL 26,01
tadgrāhiṇaḥ pratyayasya bhāvāt svasaṃtānasyāpyaniṣṭau saṃvid advaitaṃ kutaḥ sādhayet svataḥpratibhāsanāditi cen na |
ĀPṬ-GL 26,02
tathā vāsanāviśeṣād eva svataḥpratibhāsasyāpi bhāvāt | śakyaṃ hi vaktuṃ svataḥpratibhāsavāsanāvaśād eva
ĀPṬ-GL 26,03
svataḥpratibhāsaḥ saṃvedanasya na punaḥ paramārthata iti nakiṃcit pāramārthikaṃ saṃvedanaṃ sidhyet | tathā ca
ĀPṬ-GL 26,04
svarūpasya svatogatir iti riktā vācoyuktiḥ | tad anenakutaścit kiṃcit paramārthataḥ sādhayatā dūṣayatā vā
ĀPṬ-GL 26,05
sādhanajñānaṃ dūṣaṇajñānaṃ vā'bhrāṃtaṃ sālaṃbanamabhyupagaṃtavyaṃ | tadvat sarvam abādhitaṃ jñānaṃ sālaṃbanamiti
ĀPṬ-GL 26,06
katham ihedam iti pratyayasyābādhitasya nirālaṃbanatā yenavāsanāmātra hetur ayaṃ syāt | nāpi nirhetukaḥ kadā
-
ĀPṬ-GL 26,07
citkatvāt | tato 'sya viśiṣṭaḥ padārtho heturabhyupagaṃtavya iti vaiśeṣikāḥ te 'py evaṃ praṣṭavyāḥ | ko'sau
ĀPṬ-GL 26,08
viśiṣṭaḥ padārthaḥ samavāyaḥ saṃbaṃdhamātraṃ vā | na tāvatsamavāyaḥ, taddhetukatve sādhye 'syehedam iti pratyayasyeha
ĀPṬ-GL 26,09
kuṃḍe dadhīty ādinā nirastasamastabādhakena pratyayenavyabhicāritvāt, tad apīhedam iti vijñānam abādhaṃ bhava
-
ĀPṬ-GL 26,10
ty eva | na ca samavāyahetukaṃ tasya saṃyogahetukatvāt | saṃbaṃdhamātre tu tannibaṃdhane sādhye pareṣāṃ siddhasādhana
-
ĀPṬ-GL 26,11
m eva, syādvādināṃ sarvatrehedaṃ pratyayasyābādhitasyasaṃbaṃdhamātranibaṃdhanatvena siddhatvāt | syān mataṃ | vaiśeṣi
-
ĀPṬ-GL 26,12
kāṇām abādhitehedaṃ pratyayāl liṃgāt sāmānyataḥ saṃbaṃdhesiddhe viśeṣaṇāvayavāvayavinor guṇaguṇinoḥ kriyā
-
ĀPṬ-GL 26,13
kriyāvatoḥ sāmānyatadvator viśeṣatadvatoś ca yaḥ saṃbaṃdhaṃihedaṃ pratyayaliṃgaḥ sa samavāya eva bhaviṣyati lakṣa
-
ĀPṬ-GL 26,14
ṇaviśeṣasaṃbhavāt | tathā hi "ayutasiddhānāmādhāryādhārabhūtānām ihedaṃ pratyayaliṃgo yaḥ saṃbaṃdhaḥsa sama
-
ĀPṬ-GL 26,15
vāya iti praśastakaraḥ" | tatra ihedaṃ pratyayaliṃgaḥsamavāya ity ucyamāne 'ṃtarālābhāvanibaṃdhanena iha grāmevṛkṣa
ĀPṬ-GL 26,16
iti ihedaṃ pratyayena, vyabhicārāt saṃbaṃdha iti vacanaṃ | saṃbaṃdho hi ihedaṃ pratyayaliṃgo yaḥ sa eva samavāya
ĀPṬ-GL 26,17
iṣyate na cāṃtarālābhāvo grāmavṛkṣāṇāṃ saṃbaṃdha iti na tenavyabhicāraḥ | tathāpi ihākāśe śakunir iti ihedaṃ
ĀPṬ-GL 26,18
pratyayena saṃyogasaṃbaṃdhamātranibaṃdhanena vyabhicāra ityādhārādheyabhūtānām iti nigradyate | na hi yathā'va
-
ĀPṬ-GL 26,19
yavāvayavyādīnām ādhārādheyabhūtatvam ubhayoḥ prasiddhaṃtathā śakunyākāśayor auttarādharyāyogāt ākāśasya
ĀPṬ-GL 26,20
sarvagatatvena śakuner upary api bhāvād adhastād iveti natatrehedaṃ pratyayena vyabhicāraḥ | nanv ākāśasyātīṃdri
-
ĀPṬ-GL 26,21
yatvāt tad asmadādīnām ihedaṃ pratyayasyāsaṃbhavāt kathaṃtena vyabhicāracodanā sādhīyasīti na maṃtavyaṃ |
ĀPṬ-GL 26,22
kutaścil liṃgād anumite 'py ākāśe śrutiprasiddher vākasyacid ihedam iti pratyayāvirodhāt tatra, bhrāṃtena vā keṣāṃ
-
ĀPṬ-GL 26,23
cid ihedam iti pratyayena vyabhicāracodanāyāḥnyāyaprāptatvāt tatparihārārtham ādhārādheyabhūtānām iti
ĀPṬ-GL 26,24
vacanasyopapatteḥ | nanv evam apīha kuṃḍe dadhītipratyayenānekāṃtastasya saṃyoganibaṃdhanatvena samavāyāhetu
-
ĀPṬ-GL 26,25
tvād iti na śaṃkanīyam ayutasiddhanām iti pratipādanāt | nahi yathāvayavāvayavyādayo 'yutasiddhās tathā
ĀPṬ-GL 26,26
dadhikuṃḍādayaḥ teṣāṃ yutasiddhatvāt | tarhy ayutasiddhānām eveti vaktavyam ādhārādheyabhūtānām itivacanasyā
-
ĀPṬ-GL 26,27
bhāve 'pi vyabhicārābhāvād iti na cetasi vidheyaṃ | vācyavācakabhāvenākāśākāśaśabdayor vyabhicā
-
ĀPṬ-GL 26,28
rāt || ihākāśe vācye vācaka ākāśaśabda iti ihedaṃpratyayaliṃgasyāyutasiddhasaṃbaṃdhasya vācyavācaka
-
ĀPṬ-GL 26,29
bhāvaprasiddheḥ tena vyabhicāropapatter ādhārādheyabhūtānāmiti vacanasyopapatteḥ | nanv ādhārādheyabhūtānām a
-
ĀPṬ-GL 26,30
yutasiddhānām api saṃbaṃdhasya viṣayaviṣayibhāvasya siddheḥkutaḥ samavāyasiddhiḥ | na hy ātmani–icchādīnāṃ
ĀPṬ-GL 26,31
jñānam ayutasiddhaṃ na vabhati | tathāham itijñānam ādhārādheyabhāvasyāpy atra bhāvāt na cāham itipratyayasyātmaviṣa
-
ĀPṬ-GL 26,32
yasyāyutasiddhasyātmādhārasya viṣayaviṣayibhāvo 'siddha iti kutas tayoḥ samavāya eva sidhyed iti na vaktavyaṃ |
ĀPṬ-GL 26,33
ādhārādheyabhūtānām evāyutasiddhānām eveti cāvadhāraṇāt | vācyavācakabhāvo hi yutasiddhānām anādhā
-
ĀPṬ-GL 26,34
rādheyabhūtānāṃ ca pratīyate viṣayaviṣayibhāvavat | tato'nenāvadhāritaviṣayeṇa na vyabhicāraḥ
ĀPṬ-GL 26,35
saṃbhāvyate | nanv evam ayutasiddhānām evety avadhāraṇādvyabhicārābhāvād ādhārādheyabhūtānām iti vacana
-
ĀPṬ-GL 26,36
m anarthakaṃ syāt ādhārādheyabhūtānām evety avadhāraṇe satyayutasiddhānām iti vacanavat || viṣayaviṣayibhāvasya
ĀPṬ-GL 26,37
vācyavācakabhāvasya ca yutasiddhānām apyanādhāryādhārabhūtānām iva saṃbhavāt tenavyabhicārābhāvād iti ca
ĀPṬ-GL 27,01
na mananīyaṃ | ghaṭādyekadravyasamavāyināṃrūpasādīnām ayutasiddhānām eva parasparaṃ samavāyābhāvādekārthasama
-
ĀPṬ-GL 27,02
vāyena saṃbaṃdhena vyabhicārāt | na hy ayaṃ yutasiddhānāmapi saṃbhavati viṣayaviṣayibhāvavad vācyavācakabhāva
-
ĀPṬ-GL 27,03
vad vā tato 'yutasiddhānām evety avadhāraṇe 'pivyabhicāranivṛtyartham ādhāryādhārabhūtānām iti vacanaṃ | tathā
-
ĀPṬ-GL 27,04
''dhāryādhārabhūtānām eveti vacane 'pyādhārādheyabhāvena saṃyogaviśeṣeṇasarvathā'nādhāryādhārabhūtānām asaṃ
-
ĀPṬ-GL 27,05
bhavatāvyabhicāraḥ saṃbhāvyata eva tannivṛtyarthamayutasiddhānām eveti vacanam arthavad eveti niravadyam ayutasi
-
ĀPṬ-GL 27,06
ddhatvādhāryādhārabhūtatvalakṣaṇaṃ saṃyogādibhyovyavacchedakaṃ saṃbaṃdhasyehedaṃ pratyayaliṃgenavyavasthāpitasya sama
-
ĀPṬ-GL 27,07
vāyasvabhāvatvaṃ sādhayaty eva | ataḥ saṃbaṃdhamātre 'pisādhye na siddhasādhanam iti vaiśeṣikāḥ saṃcakṣate
ĀPṬ-GL 27,08
teṣām ayutasiddhānām iti vacanaṃ tāvad vicāryate | kimidam ayutasiddhatvaṃ nāmaviśeṣaṇaṃ, vaiśeṣikaśāstrāpekṣayā
ĀPṬ-GL 27,09
lokāpekṣayā vā syāt || ubhayathāpi na sādhv ity āha ||
ĀP-GL 42ab
satyām ayutasiddhau cen nedaṃ sādhuviśeṣaṇaṃ |
ĀP-GL 42cd
śāstrīyāyutasiddhatvavirahāt samavāyinoḥ || 42 ||
ĀP-GL 43ab
dravyaṃ svāvayavāghāraṃ guṇo dravyaśrayo yataḥ
ĀP-GL 43cd
laukikyayutasiddhis tu bhaved dugdhāṃbhasor api || 43 ||
ĀPṬ-GL 27,14
iha taṃtuṣu paṭa ity ādir ihedaṃ pratyayaḥsamavāyasaṃbaṃdhanibaṃdhana eva, nirbādhatvesatyayutasiddhehedaṃ pratya
-
ĀPṬ-GL 27,15
yatvāt | yas tu na samavāyasaṃbaṃdhanibaṃdhanaḥ sa naivaṃyathehasamavāyiṣu samavāya iti vādhyamānehedaṃ pratyayaḥ |
ĀPṬ-GL 27,16
iha kuṃḍe dadhīti yutasiddhehedaṃ pratyayaś ca | nirbādhatvesatyayutasiddhehedaṃ pratyayaś cāyām iha taṃtuṣu paṭa ity ādiḥ, tasmā
-
ĀPṬ-GL 27,17
t samavāyasaṃbaṃdhanibaṃdhana iti kevalavyatirekī heturasiddhatvādidoṣarahitatvāt svasādhyā vinābhāvī sama
-
ĀPṬ-GL 27,18
vāyasabaṃdhaṃ sādhayatīti parair abhidhīyate satyāmayutasiddhāv iti vacanasāmarthyāt | tatredam ayutasiddhatvaṃ
ĀPṬ-GL 27,19
yadi śāstrīyaṃ hetor viśeṣaṇaṃ tadā na sādhu pratibhāsatesamavāyinor avayavāvayavinor guṇaguṇinoḥ kriyā
ĀPṬ-GL 27,20
kriyāvatoḥ sāmānyatadvator viśeṣatadvatoś caśāstrīyasyāyutasiddhatvasya virahāt vaiśeṣikaśāstre hiprasiddham
ĀPṬ-GL 27,21
'apṛthagāśrayavṛttitvam ayutasiddhatvaṃ' | tac ceha nāstyeva yataḥ kāraṇād dravyaṃ taṃtulakṣaṇaṃ svāvayavāṃśeṣu vartatekāryadravyaṃ
ĀPṬ-GL 27,22
ca paṭalakṣaṇaṃ svāvayaveṣu taṃtuṣu vartata itisvāvayavādhārām ity anenāvayavāvayavinoḥpṛthagāśrayavṛttitvasiddher a
-
ĀPṬ-GL 27,23
pṛthagāśrayavṛttitvam asad eveti pratipāditaṃ yataś ca guṇaḥkāryadravyāśrayo rūpādi | kāryadravyaṃ tu svāvayavādhāraṃ
ĀPṬ-GL 27,24
pratīyate tena guṇaguṇinor apṛthagāśrayavṛttitvamasaṃbhāvyamānaṃ niveditaṃ | etena kriyāyāḥkāryadravyavartanāt kārya
ĀPṬ-GL 27,25
dravyasya ca svāvavayaveṣu, kriyākriyāvatorapṛthagāśrayavṛttitvābhāvaḥ kathitaḥ | tathā sāmānyasyadravyatvāde
-
ĀPṬ-GL 27,26
r dravyādiṣu vṛtter dravyādīnāṃ ca svāśrayeṣu, sāmānyatadvatoḥ pṛthagāśrayavṛttitvaṃ khyāpitaṃtathaivāparaviśeṣasya
ĀPṬ-GL 27,27
kāryadravyeṣu pravṛtteḥ kāryadravyāṇāṃ ca svāvayaveṣuviśeṣatadvator apṛthagāśrayavṛttitvaṃ nirastaṃ veditavyaṃ | tato
ĀPṬ-GL 27,28
na śāstrīyāyutasiddhiḥ samavāyinor asti yā tu laukikīlokaprasiddhaikabhājanavṛttiḥ sā dugdhāṃbhasor api
ĀPṬ-GL 27,29
yutasiddhayor astīti tayāpi nāyutasiddhatvaṃ satyāsamavāyinoḥ sādhīya iti pratipattavyaṃ |
ĀP-GL 44ab
pṛthagāśrayavṛttitvaṃ yutasiddhir na cānayoḥ |
ĀP-GL 44cd
sāstīśasya vibhutvena paradravyāśriticyuteḥ || 44 ||
ĀP-GL 45ab
jñānasyāpīśvarād anyadravyavṛttitvahānitaḥ |
ĀP-GL 45cd
iti ye 'pi samādadhyus tāṃśca paryanuyuṃjmahe || 45 ||
ĀP-GL 46ab
vibhudravyaviśeṣāṇām anyāśrayavivekataḥ |
ĀP-GL 46cd
yutasiddhiḥ kathaṃ tu syād ekadravyaguṇādiṣu || 46 ||
ĀP-GL 47ab
samavāyaḥ prasajyetāyutasiddhau parasparaṃ |
ĀP-GL 47cd
teṣāṃ taddvitayāsatve syād vyāghāto duruttaraḥ || 47 ||
ĀPṬ-GL 28,03
nanu ca pṛthagāśrayavṛttitvaṃ yutasiddhiḥ 'pṛthagāśrayāśrayitvaṃ yutasiddhiḥ ' iti vacanāt | pṛthagā
ĀPṬ-GL 28,04
śrayasamavāyo yutasiddhir iti vadatāṃ samavāyasyavivādādhyāsitatvāl lakṣaṇāsiddhiprasaṃgāt | lakṣaṇasyā
-
ĀPṬ-GL 28,05
kārakatvena jñāpakatve 'pi tena siddhena bhavitavyaṃ | asiddhasya vivādādhyāsitasya saṃdigdhatvāt tallakṣaṇa
-
ĀPṬ-GL 28,06
tvāyogāt | siddhaṃ hi kasyacid bhedakaṃ lakṣaṇam upapadyatenānyatheti lakṣyalakṣaṇabhāvavido vibhāvayaṃti |
ĀPṬ-GL 28,07
tatra yutasiddhatvam īśvarajñānayor nāsty eva maheśvarasyavibhutvān nityatvāc cānyadravyavṛttitvābhāvān maheśvarād a
-
ĀPṬ-GL 28,08
nyatra tadvijñānatvasyāpravṛtteḥ pṛthagāśrayavṛtitvābhāvāt | kuṃḍasya hi kuṃḍāvayaveṣu vṛttir dadhnaś ca dadhyavayaveṣv i
-
ĀPṬ-GL 28,09
ti kuṃḍāvayavad adhyavayavākhyau pṛthagbhutāvāśrayau tayośca kuṃḍasya dadhnaś ca vṛttir iti pṛthagāśrayavṛtitvaṃ tayo
-
ĀPṬ-GL 28,10
r abhidhīyate | na caivaṃ vidhaṃ pṛthagāścayāśrayitvaṃsamavāyinoḥ saṃbhavati taṃtūnāṃ svāvayaveṣv aṃśuṣu yathāvṛttiḥ
ĀPṬ-GL 28,11
na tathā paṭasya taṃtuvyatirikte kvacid āśraye na hy atracatvāro 'rthāḥ pratīyaṃte | dvāv āśrayau pṛthagbhūtau dvau
ĀPṬ-GL 28,12
cāśrīyaṇāv iti taṃtor eva svāvayavāpekṣayāśrayitvātpaṭāpekṣayā vāśrayatvāt trayāṇām evārthānāṃ prasiddheḥ pṛtha
-
ĀPṬ-GL 28,13
gāśrayāśrayitvasya yutasiddhilakṣaṇasyābhāvād ayutasiddhatvaṃ śāstrīyaṃ samavāyinoḥ siddham eva tato 'yutasiddha
-
ĀPṬ-GL 28,14
tvaviśeṣaṇaṃ sādhv evāsiddhatvābhāvāt | laukikyayutasiddhatvaṃ tu pratītibādhitaṃ nābhyupagamyata evaṃtataḥ savi
-
ĀPṬ-GL 28,15
śeṣaṇād dhetoḥ samavāyasiddhir iti ye 'pi samādadhatevidagdhavaiśeṣikās tāṃś ca paryanuyuṃjmahe | vibhudravyaviśe
-
ĀPṬ-GL 28,16
ṣāṇām ātmākāśādīnāṃ kathaṃ tu yutasiddhiḥ parikalpatebhavadbhis teṣām anyāśrayavirahāt | pṛthagāśrayāśrayitvā
-
ĀPṬ-GL 28,17
saṃbhavāt | nityānāṃ ca pṛthaggatimatvaṃ yutasiddhir ity apina vibhudravyeṣu saṃbhavati tad dhi pṛthaggatimatvaṃ
ĀPṬ-GL 28,18
dvidhābhidhīyate kaiścit | anyatarapṛthaggatimatvaṃubhayapṛthaggatimatvaṃ ceti | tatra paramāṇavibhudravyayor a
-
ĀPṬ-GL 28,19
nyatarapṛthaggatimatvaṃ paramāṇor eva gatimatvāt | vibhudravyasya tu niḥkriyatvena gatimatvābhā
-
ĀPṬ-GL 28,20
vāt, parabhāṇūnāṃ tu parasparam ubhayapṛthaggatimatvamubhayor api paramāṇvoḥ pṛthak pṛthaggatimatvasaṃbhavāt |
ĀPṬ-GL 28,21
tacaitad dvitayam api parasparaṃ vibhudravyaviśeṣāṇāṃsaṃbhavati | tathaikadravyāśrayāṇāṃ guṇakarmasāmānyānāṃ capara
-
ĀPṬ-GL 28,22
sparaṃ pṛthagāśrayavṛtter abhāvāt yutasiddhiḥ kathaṃ nu syāditi vitarkayaṃtu bhavaṃtaḥ | teṣāṃ yutasidhdyabhāve cāyuta
-
ĀPṬ-GL 28,23
siddhau satyāṃ samavāyo 'nyonyaṃ prasajyeta sa ca neṣṭaḥteṣām āśrayāśrayibhāvābhāvāt | atra kecid vibhudravya
-
ĀPṬ-GL 28,24
viśeṣāṇām anyonyaṃ nityasaṃyogam āsaṃcakṣate tasya kutaścid ajātatvāt | na hy ayam anyatarakarmajo yathā sthāṇoḥ
ĀPṬ-GL 28,25
śyenena | vibhūnāṃ ca mūrtaiḥ, nāpy ubhayakarmajo yathāmeṣayor mallayor vā | na ca saṃyogajo yathā dvitaṃtuka
-
ĀPṬ-GL 28,26
vīraṇayoḥ śarīrārākāśayor vā | svāvayavasaṃyogapūrvako hyavayavinaḥ kenācit saṃyogaḥ prasiddhaḥ | na
ĀPṬ-GL 28,27
cākāśādīnām avayavāḥ saṃti niravayavatvāt tato natatsaṃyogapūrvakaḥ parasparaṃ saṃyogo yataḥ saṃyogajaḥ syāt
ĀPṬ-GL 28,28
prāptis tu teṣāṃ sarvadā'stīti tallakṣaṇasaṃyogaḥ, ajaevābhyupagatavyaḥ | tatsiddheś ca yutasiddhis teṣāṃ pratijñā
-
ĀPṬ-GL 28,29
tavyā | yutasiddhānām eva saṃyogasya niścayāt | nac caivaṃye ye yutasiddhās teṣāṃ sa hy ahimavadādīnām api
ĀPṬ-GL 28,30
saṃyogaḥ prasajyate tathāvyāpter abhāvāt saṃyogena hiyutasiddhatvaṃ vyāptaṃ na yuvasiddhatvena saṃyogaḥ tato yatra
ĀPṬ-GL 28,31
yatra saṃyogas teṣāṃ tatra tatra yutasiddhir ity anumīyatekuṃḍabadarādivat | evaṃ caikadravyāśrayāṇāṃ guṇādīnāṃ
ĀPṬ-GL 28,32
saṃyogasyāsaṃbhravān na yutasiddhiḥ tasya guṇatvenadravyāśrayatvāt tadabhāvān na yutasiddhiḥ nāpy ayutasiddhirastīti
ĀPṬ-GL 28,33
samavāyaḥ prāpnuyāt tasyehedaṃ pratyayaliṃgatvādādhāryādhārabhūtapadārthaviṣayatvāc ca | na caiteparasparam ādhāryādhā
-
ĀPṬ-GL 28,34
rabhūtāḥ svāśrayeṇa dravyeṇa sahādhāryādhārabhāvāt | nacaihedam iti pratyayas tatrābādhitaḥ saṃbhavati yalliṃgaḥ
ĀPṬ-GL 28,35
saṃbaṃdhaḥ samavāyo vyavasthāpyate | na hīha rase rūpaṃkarmeti cābādhitaḥ pratyayo 'sti nāpīha sāmānye karma
-
ĀPṬ-GL 28,36
guṇo veti na tataḥ samavāyaḥ syāt na hi yatrayatrāyutasiddhis tatra tatra samavāya iti vyāptir asti yatrayatra
ĀPṬ-GL 28,37
samavāyas tatra tatrāyutasiddhir iti vyāpteḥ saṃpratyayāditi sarvaṃ niravadyaṃ paroktadūṣaṇānavakāśāt iti ta evaṃ
ĀPṬ-GL 28,38
vadataḥ śaṃkarādayo 'pi paryanuyojyāḥ kathaṃpṛthagāśrayāśrayitvaṃ yutasiddhiḥ nityānāṃ capṛthaggatimatvam iti
ĀPṬ-GL 29,01
yutasiddher lakṣaṇadvayam avyāpi na syāt tasyavibhudravyeṣv ajasaṃyogenānumitāyāṃ yutasiddhāv abhāvāt | yadipuna
-
ĀPṬ-GL 29,02
r etallakṣaṇadvayavyatikrameṇa saṃyogahetur yutasiddhir itilaṇāṃtaram urarīkriyate tadā kuṃḍabadarādiṣu paramāṇvā
-
ĀPṬ-GL 29,03
kāśādiṣu paramāṇuṣv ātmamanassū vibhudravyeṣu ca parasparaṃyutasiddher bhāvāl lakṣaṇasyāvyāptyativyāptvasaṃbhavadoṣa
-
ĀPṬ-GL 29,04
parihāre 'pi karmāpi yutasiddhiṃ prāpnovi tasyāpi saṃyogehetutvā | dadṛṣṭeśvarakālāder iveti duḥśakyātivyāptiḥ
ĀPṬ-GL 29,05
parihartuṃ | saṃyogasyaiva hetur ity avadhāraṇād adoṣo 'yamiti cen na | evam api himavadviṃdhyadināṃ yutasiddheḥ saṃyo
-
ĀPṬ-GL 29,06
gāhetor api prasiddher lakṣaṇasyāvyāptiprasaṅgāt | hetur evasaṃyogasyety avadhāraṇād ayam api na doṣa iti cen na |
ĀPṬ-GL 29,07
evam api saṃyogahetor yutāsiddheḥ prasaṃgāt || saṃyogasyaiva hetur yutasiddhir ity avadhāraṇe 'pivibhāgahetur yuta
-
ĀPṬ-GL 29,08
siddhiḥ katham iva vyavasthāpyate || na ca yutasiddhānāṃsaṃyoga eva vibhāgasyāpi bhāvāt saṃyogovibhā
-
ĀPṬ-GL 29,09
gahetur ity api vārtaṃ | tasya tadvirodhiguṇatvāttadvināśahetuṇatvāt || saṃyuktaviṣayatvād vibhāgasyasaṃyogohetur iti
ĀPṬ-GL 29,10
cen na tarhi vibhaktaviṣayatvāt saṃyogasya vibhāgo heturastu | kayościt vibhaktayor apy ubhayakarmaṇo 'nyatarakarma
-
ĀPṬ-GL 29,11
ṇo 'vayavasaṃyogasya cāpāye saṃyogāpāyān na vibhāgaḥsaṃyogahetur iti cet tarhi saṃyuktayor apy ubhayakarmaṇo'nya
-
ĀPṬ-GL 29,12
tarakarmaṇo 'vayavavibhāgasya cāpāye vibhāgasyābhāvātsaṃyogo vibhāgasyāpi hetur mā bhūt | kathaṃ ca śaśvadavi
-
ĀPṬ-GL 29,13
bhaktānāṃ vibhudravyaviśeṣāṇām ajaḥ saṃyogaḥsidhyanvibhāgahetuko vyavasthāpyate | tatra yutasiddhirvibhāga
-
ĀPṬ-GL 29,14
hetur iti katham avasthāpyate iti cet sarvasya hetoḥkāryotpādanāniyamad iti brūmaḥ | samartho hi hetuḥ svakārya
-
ĀPṬ-GL 29,15
m utpādayati nāsamarthaḥ sahakārikāraṇānapekṣo 'tiprasaṃgāt || tena yathā himavadvi
ṃ
dhyādīnāṃ yutasiddhi
-
ĀPṬ-GL 29,16
r vidyamānāpi na saṃyogam upajanayati sahakārikāraṇasyakarmāder abhāvāt tathā vibhudravyaviśeṣāṇāṃ
ĀPṬ-GL 29,17
śāśvatikā yutasiddhiḥ saty api na vibhāgaṃ, sahakarikāraṇasyā'nyatarakarmāder abhāvād iti saṃyogahetuṃyutasiddhi
-
ĀPṬ-GL 29,18
m abhyanujānaṃto vibhāgahetum api tām abhyanujānaṃtusarvathāviśeṣābhāvāt tathā ca saṃyogasyaiva hetur yutasiddhir i
-
ĀPṬ-GL 29,19
ty api lakṣaṇaṃ na vyavatiṣṭhata eva lakṣaṇabhāve ca nayutasiddhiḥ nāpi yutasiddhyabhāvalakṣaṇāsyādayutasiddhi
-
ĀPṬ-GL 29,20
r iti yutasiddhyayutasiddhidvitayāpāye vyāghāto duruttaraḥsyāt sarvatra saṃyogasamavāyayor abhāvāt saṃsa
-
ĀPṬ-GL 29,21
rgahāne; sakalārthahāniḥ syād ity ābhiprāyaḥ | saṃyogāpāyetāvad ātmātaḥ karaṇasaṃyogād buddhyādiguṇotpa
-
ĀPṬ-GL 29,22
ttir na bhavet tadabhāve ca ātmano vyavasthāpanopāyāpāyādātmatatvahāniḥ || etena bherīdaṃḍādyākāśasaṃyogā
-
ĀPṬ-GL 29,23
bhāvāc chabdasyānutpatter ākāśavyavasthāpanopāyāsatvādākāśahānir uktā sarvatrāvayavasaṃyogābhāvāt tadvi
-
ĀPṬ-GL 29,24
bhāgasyāpy anupapattes tannimittasyāpi śabdasyābhāvāt | etena paramāṇusaṃyogābhāvād vyaṇukādiprakrameṇā
-
ĀPṬ-GL 29,25
vayavino 'nutpattes tatra parāparādipratyayāpāyāt idam ataḥpūrveṇety ādipratyayāpāyāc ca na kālo dik ca
ĀPṬ-GL 29,26
vyavatiṣṭhata ity uktaṃ | tathā samavāyāsatvesakalasamavāyinām abhāvān na manaḥparamāṇavo 'pi saṃbhāvyaṃte
ĀPṬ-GL 29,27
iti sakaladravyapadārthahānestadāśrayaguṇakarmasāmānyaviśeṣapadārthahānir apītisakalapadārthavyāghātāt
ĀPṬ-GL 29,28
duruttaro vaiśeṣikamatasya vyāghātaḥ syāt taṃ parijihīrṣatāyutasiddhiḥ kutaścid vyavasthāpanīyā || tatra —
ĀP-GL 48ab
yutapratyayahetutvād ayutīsiddhir itīraṇe
ĀP-GL 48cd
vibhudravyaguṇādīnāṃ yutasiddhiḥ samāgatā || 48 ||
ĀPṬ-GL 29,31
yathaiva hi kuṃḍabadarādiṣu yutapratyaya utpadyatekuṃḍādibhyo badarādayo yutā iti tathā vibhudravyaviśeṣu
ĀPṬ-GL 29,32
prakṛteṣu guṇaguṇiṣu kriyākriyāvatsu sāmānyatadvatsuviśeṣatadvatsu cāvayavāvayaviṣu ca yutapratyayo bhavatyeveti
ĀPṬ-GL 29,33
vutasiddhiḥ samāgatā sarvatrāyutapratyayasyābhāvāt | deśabhedābhāvāt tatra na yutapratyaya iti cen na | vātā'
-
ĀPṬ-GL 29,34
'tapādiṣu yutapratyayānutpattiprasaṃgāt || teṣāṃsvāvayaveṣu bhinneṣu deśeṣu vṛttes tatra yutapratyaya iticet ki
-
ĀPṬ-GL 29,35
m evaṃ taṃtupaṭādiṣu paṭarupādiṣu ca yutapratyayaḥpratiṣidhyate svāśrayeṣu bhinneṣu vṛtter aviśeṣāt tathā ca na
ĀPṬ-GL 29,36
teṣām ayutasiddhiḥ | tato na yutapratyayahetutvenayutasiddhir vyavatiṣṭhate | tadavyavasthānāc ca kiṃ syād ityāha ||
ĀP-GL 49ab
yato nāyutasiddhiḥ syād ity asiddhaṃ viśeṣaṇaṃ |
ĀP-GL 49cd
hetor vipakṣatas tāvadvyavacchedaṃ na sādheyat || 49 ||
ĀP-GL 50ab
siddhe 'pi samavāyasya samavāyiṣu darśanāt |
ĀP-GL 50cd
ihedam iti saṃvitteḥ sādhanaṃ vyabhicāri tat || 50 ||
ĀPṬ-GL 30,03
tad evam ayutasiddher asaṃbhave satyām ayutasiddhāv itiviśeṣaṇaṃ tāvad asiddhavipakṣād asamavāyāt saṃyogā
-
ĀPṬ-GL 30,04
der vyavacchedaṃ na sādhayet saṃyogādināvyabhicārasyābādhitehedaṃ pratyayasya hetor duḥparihāratvātkevala
-
ĀPṬ-GL 30,05
m abhyupagamyāyutasiddhatvaṃ viśeṣaṇaṃ hetor anaikātikatvamucyate | siddhe 'pi viśeṣaṇe sādhanasyeha samavāyiṣu
ĀPṬ-GL 30,06
samavāya ity ayutāsiddhabādhitehedaṃ pratyena sādhanam etatvyabhicāri kathyate | na hy ayam ayutasiddhabādhitehedaṃ
ĀPṬ-GL 30,07
pratyayaḥ samavāyahetuka iti | nanv abādhitatvaviśeṣaṇamasiddham iti paramatamāśaṃkyāha ||
ĀP-GL 51ab
samavāyāṃ
'
ntarād vṛttau samavāyasya tatvataḥ |
ĀP-GL 51cd
samavāyiṣu tasyāpi parasmād ity aniṣṭhitiḥ || 51 ||
ĀP-GL 52ab
tadbādhā'stīty abādhatvaṃ nāma neha viśeṣaṇaṃ |
ĀP-GL 52cd
hetoḥ siddham anekāṃto yato 'neneti ye viduḥ || 52 ||
ĀP-GL 53ab
teṣām iheti vijñānād viśeṣaṇaviśeṣyatā |
ĀP-GL 53cd
samavāyasya tadvatsu tata eva na sidhyati || 53 ||
ĀP-GL 54ab
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'py anyato yadi |
ĀP-GL 54cd
svasaṃbaṃdhiṣu varteta tadā bādhā'navasthitiḥ || 54 ||
ĀPṬ-GL 30,16
iha samavāyiṣu samavāya iti samavāyasamavāyinorayutasiddhatve samavāyasya pṛthagāśrayābhāvā
-
ĀPṬ-GL 30,17
t prasiddhe satīhedam iti saṃvitterabādhitatvaviśeṣaṇasyābhāvāt na tayā sādhanaṃvyabhicaret tatrāna
-
ĀPṬ-GL 30,18
vasthāyā bādhikāyāḥ sadbhāvāt tathā hi samavāyiṣusamavayasya vṛttiḥ samavāyāṃtarād yadīṣyate tadā
ĀPṬ-GL 30,19
tasyāpi samavāyāṃtarasya samavāyasamavāyiṣu svasaṃbaṃdhiṣuvṛttir aparāparasamavāyarūpaiṣitavyāṃ
ĀPṬ-GL 30,20
tathā cāparāparasamavāyaparikalpanāyām aniṣṭhitiḥsyāttathaika eva samavāyas tatvaṃ bhāvena vyākhyātām iti
ĀPṬ-GL 30,21
siddhāṃtasya cāniṣṭhitiḥ saivehedam iti pratyayasya bādhātato nābādhatvaṃ nāma viśeṣaṇaṃ hetor yenā'nekāṃtaḥ syād i
-
ĀPṬ-GL 30,22
ti ye vaṃdati teṣāṃ viśeṣaṇaviśeṣyatvasaṃbaṃdho'pi samavāyiṣu samavāya iti pratyayān na sidhyed anavasthāyāḥ
ĀPṬ-GL 30,23
sadbhāvāt viśeṣaṇaviśeṣyabhāvo hi samavāyasamavayināṃ parairiṣṭaḥ samavāyasya viśeṣaṇatvāt samavā
-
ĀPṬ-GL 30,24
yināṃ viśeṣyatvāt anyathā samavāyapratiniyamānupapatteḥ || sa ca samavāyasamavāyibhyo 'rthāṃtaram eva na
ĀPṬ-GL 30,25
punar anarthāṃtaraṃ samavāyasyāpi samavāyibhyo'narthāṃtarāpatteḥ sa cārthāṃtarabhūtoviśeṣaṇaviśeṣyabhāvaḥ saṃbaṃdhaḥ
ĀPṬ-GL 30,26
svasaṃbaṃdhiṣu parasmād eva viśeṣaṇaviśeṣyabhāvātpratiniyataḥ syāt nānyathā tathā cāparāparaviśe
-
ĀPṬ-GL 30,27
ṣaṇaviśeṣyabhāvaparikalpanāyām anavasthā vādhā tadavasthaivatatas tayā sabādhād ihedam iti pratyayādviśeṣaṇa
-
ĀPṬ-GL 30,28
viśeṣyabhāvo 'pi na sidhyed iti kutaḥsamavāyapratiniyamaḥ kvacid eva samavayiṣu pareṣāṃ syāt ||
ĀP-GL 55ab
viśeṣaṇaviśeṣyatvapratyāyād avagamyate |
ĀP-GL 55cd
viśeṣaṇaviśeṣyatvam ity apy etena dūṣitaṃ || 55 ||
ĀPṬ-GL 30,31
yatheha samavāyiṣu samavāya itīhedaṃ pratyayād anavasthayā bādhyamānāt samavāyavadviśeṣaṇāviśe
-
ĀPṬ-GL 30,32
ṣyabhāvo na sidhyed iti tathāviśeṣaṇaviśeṣyatvapratyayādapyanavasthayābādhyamānatvāviśeṣāt tato '
-
ĀPṬ-GL 30,33
nenehedaṃ pratyayaṃ dūṣaṇena viśeṣaṇaviśeṣyatvapratyayo 'pidūṣita eva tenaiva ca taddūṣaṇena viśeṣaṇaviśe
-
ĀPṬ-GL 30,34
ṣyatvaṃ sarvatra dūṣitam avagamyatāṃ || atrānavasthāparihāraṃ pareṣām āśaṃkya nirācaṣṭe ||
ĀP-GL 56ab
tasyānaṃtyāt pratṝṇām ākākṣākṣayato 'pi vā |
ĀP-GL 56cd
na doṣa iti ced evaṃ samavāyādināpi kiṃ || 56 ||
ĀP-GL 57ab
guṇādidravyayor bhinnadravyayoś ca parasparaṃ |
ĀP-GL 57cd
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'stu niraṃkuśaḥ || 57 ||
ĀP-GL 58ab
saṃyogaḥ samavāyo vā tadviśeṣo 'stv anekadhā |
ĀP-GL 58cd
svātaṃtrye samavāyasya sarvathaikye ca doṣataḥ || 58 ||
ĀPṬ-GL 31,07
tasya viśeṣaṇaviśeṣya bhāvasyānaṃtyāt samavāyavadekatvānabhyupagamāt nānavasthā doṣo yadi paraiḥ
ĀPṬ-GL 31,08
kathyate prapatṝṇām ākāṃkṣākṣayato 'pi vā yatra yasyapatipattur vyavahāraparisamāpter ākāṃkṣāyaḥ syāt
ĀPṬ-GL 31,09
tatrāparaviśveṣaṇāviśeṣyabhāvānanveṣaṇād anavasthānupapatteḥtadā samavāyādināpi parikalpitena na
ĀPṬ-GL 31,10
kiṃcit phalam upalabhāmhe samavāyinor apiviśeṣaṇaviśeṣyabhāvasyaivābhyupagamanīyatvātsaṃyoginor api
ĀPṬ-GL 31,11
viśeṣaṇaviśeṣya bhāvānatikramāt | guṇadravyayoḥkriyādravyayoḥ dravyatvadravyayoḥ guṇatvaguṇayoḥ karma
-
ĀPṬ-GL 31,12
svakarmaṇoḥ guṇatvadravyayoḥ karmatvadravyayoḥviśeṣadravyayoś ca dravyayor iva viśeṣaṇaviśeṣyatvasya
ĀPṬ-GL 31,13
sākṣāt paraṃparayā vā pratīyamānasya bādhakābhāvāt | yathaiva hi guṇidravyaṃ kriyāvaddravyaṃ dravyatvavaddravyaṃ
ĀPṬ-GL 31,14
viśeṣavaddravyaṃ guṇatvavān guṇaḥ karmatvavat karmety atrasākṣād viśeṣaṇaviśeṣyabhāvaḥ pratibhāsate daṃḍikuṃḍa
-
ĀPṬ-GL 31,15
livat tathā paraṃparayā guṇatvavat dravyam ity atra guṇasyadravyaviśeṣaṇatvāt guṇatvasya ca guṇaviśeṣaṇa
-
ĀPṬ-GL 31,16
tvāt viśeṣaṇāviśeṣyabhāvo 'pi tathā karmatvavad dravyām ityatrāpi karmatvasya karmaviśeṣaṇatvāt karmaṇo
ĀPṬ-GL 31,17
dravyaviśeṣaṇatvāt viśeṣaṇaviśeṣyabhāva eva niraṃkuśo 'stu || nanu ca daṃḍapuruṣādīnām avayavā
-
ĀPṬ-GL 31,18
vayavyādīnāṃ ca saṃyogaḥ samavāyaś caviśeṣaṇaviśeṣyabhāvahetuḥ saṃpratīyate tasya tadbhāvaeva bhāvād iti
ĀPṬ-GL 31,19
na maṃtavyaṃ | tadabhāve 'pi viśeṣaṇaviśeṣya bhāvasyasadbhāvāt dharmadharmivat bhāvābhāvavad vā | na hi dharma
-
ĀPṬ-GL 31,20
dharmiṇoḥ saṃyogaḥ tasya dravyaniṣṭhatvāt | nāpi samavāyaḥparairiṣyate | samavāyatadastitvayoḥ samavā
-
ĀPṬ-GL 31,21
yāṃtaraprasaṃgāt || tathā ca bhāvābhāvayoḥ saṃyogaḥsamavāyo vā parair iṣṭaḥ siddhāṃtavirodhāt tayo
-
ĀPṬ-GL 31,22
r viśeṣaṇaṃ viśeṣyabhāvas tu tair iṣṭo duṣṭaś ceti nasaṃyogasamavāyābhyāṃ viśeṣaṇaviśeṣyabhāvo vyāptaḥ, tena
ĀPṬ-GL 31,23
tayor vyāptatvasiddhiḥ na hi viśeṣaṇāviśeṣyabhāvāsyābhāvekayościt saṃyogaḥ samavāyo vā vyavatiṣṭha
-
ĀPṬ-GL 31,24
te || kvacid viśeṣaṇaviśeṣyabhāvāv iva kṣāyāṃ tusaṃyogasamavāyavyavahāro na viśeṣaṇaviśeṣyabhāvasyā
-
ĀPṬ-GL 31,25
vyāpakatvaṃ vyavasthāpayitum alaṃ | sato 'py anarthitvādervivakṣānupapatter vyāpakatvaprasiddheḥ | tataḥ saṃyogaḥ
ĀPṬ-GL 31,26
samavāyo vā anyo vā'vinābhāvādiḥ saṃbaṃdhas tasyaivaviśeṣaṇaviśeṣyabhāvasya viśeṣos tu || nanu ca
ĀPṬ-GL 31,27
samavāyasya svataṃtratvād ekatvāc ca katham asau tadviśeṣaḥsthāpyata iti cen na samavāyasya svataṃtratve sarvathai
-
ĀPṬ-GL 31,28
katve ca doṣa sadbhāvāt || tathā hi —
ĀP-GL 59ab
svataṃtrasya kathaṃ tāvad āśritatvaṃ svayaṃ mataṃ |
ĀP-GL 59cd
tasyāśritatve vacane svātaṃtryaṃ pratihanyate || 59 ||
ĀP-GL 60ab
samavāyiṣu satsv eva samavāyasya vedanāt |
ĀP-GL 60cd
āśritatve digādīnāṃ mūrtadravyāśritir na kiṃ || 60 ||
ĀP-GL 61ab
kathaṃ cānāśritaḥ sidhyet saṃbaṃdhaḥ sarvathā kvacit |
ĀP-GL 61cd
svasaṃbādhiṣu yenātaḥ saṃbhaven niyatasthitiḥ || 61 ||
ĀP-GL 62ab
eka eva ca sarvatra samavāyo yadīṣyate |
ĀP-GL 62cd
tadā mehaśvare jñānaṃ samavaiti na khe kathaṃ || 62 ||
ĀP-GL 63ab
iheti pratyayo 'py eṣa śaṃkare na tu khādiṣu |
ĀP-GL 63cd
iti bhedaḥ kathaṃ sidhyen niyāmakam apaśyataḥ || 63 ||
ĀP-GL 64ab
na cācetanatā tatra saṃbhāvyeta niyāmikā |
ĀP-GL 64cd
śaṃbhāv api tadāsthānāt khādes tadaviśeṣataḥ || 64 ||
ĀP-GL 65ab
neśo jñātā na cājñātā svayaṃ jñānasya kevalaṃ |
ĀP-GL 65cd
samavāyāt sadā jñātā yady ātmaiva sa kiṃ svataḥ || 65 ||
ĀP-GL 66ab
nāyam ātmā ca cānātmā svātmatvasamavāyataḥ |
ĀP-GL 66cd
sadātmaiveti ced evaṃ dravyam eva svato 'sidhat || 66 ||
ĀP-GL 67ab
neśo dravyaṃ na cādravyaṃ dravyatvasamavāyataḥ |
ĀP-GL 67cd
sarvadā dravyam eveti yadi sann eva sa svataḥ || 67 ||
ĀP-GL 68ab
na svataḥ sannasan nāpi satvena samavāyataḥ |
ĀP-GL 68cd
sann eva śaśvad ity uktau vyāghātaḥ kena vāryate || 68 ||
ĀP-GL 69ab
svarūpeṇāsataḥ satvasamavāye ca khāṃbuje |
ĀP-GL 69cd
sa syāt kiṃ na viśeṣasyābhāvāt tasya tato 'ṃjasā || 69 ||
ĀP-GL 70ab
svarūpeṇa sataḥ satvasamavāyepi sarvadā |
ĀP-GL 70cd
sāmānyadau bhavet satvasamavāyo 'viśeṣataḥ || 70 ||
ĀP-GL 71ab
svataḥ sato yathā sattvasamavāyas tathāstu saḥ |
ĀP-GL 71cd
dravyatvātmatvaboddhṛtvasamavāyo 'pi tattvataḥ || 71 ||
ĀP-GL 72ab
dravyasyaivātmano boddhuḥ svayaṃ siddhasya sarvadā |
ĀP-GL 72cd
na hi svato tathābhṛtas tathātvasamavāyabhāk || 72 ||
ĀP-GL 73ab
svayaṃ jñatve ca siddhe 'sya maheśasya nirarthakaṃ |
ĀP-GL 73cd
jñānasya samavāyena jñatvasya parikalpanaṃ || 73 ||
ĀP-GL 74ab
tatsvārthavyavasāyātmajñānatādātmyamṛcchataḥ |
ĀP-GL 74cd
kathaṃ cidīśvarasyā'sti jineśatvam asaṃśayaṃ || 74 ||
ĀP-GL 75ab
sa eva mokṣamārgasya praṇetā vyavatiṣṭhate |
ĀP-GL 75cd
sadehaḥ sarvavinaṣṭamoho dharmaviśeṣabhāk || 75 ||
ĀP-GL 76ab
jñānād anyas tu nirdehaḥ sadeho vā na yujyate |
ĀP-GL 76cd
śivaḥ kartopadeśasya so 'bhettā karmabhūbhṛtāṃ || 76 ||
ĀPṬ-GL 33,03
svataṃtratve hi samavāyasya ṣaṇṇāmāśritatvam "anyatranityadravyebhya" iti katham āśritatvaṃ svayaṃ vai
-
ĀPṬ-GL 33,04
śeṣikair iṣṭhām iti taṃtrāvirodho doṣaḥ | tasyāśritatvapratipādane svataṃtratvavirodhāt | parāśritatvaṃhi pāra
-
ĀPṬ-GL 33,05
taṃtryaṃ tena svātaṃtryaṃ kathaṃ na pratihanyate | syānmataṃ paramārthataḥ samavāyasyāśritvaṃ dharmaḥ kathyate
ĀPṬ-GL 33,06
yatas taṃtravirodhaḥ syāt kiṃtūpacārāt nimittaṃtūpacārasyasamavāyiṣu satsu samavāyajñānaṃ samavāyiśūnye
ĀPṬ-GL 33,07
deśe samavāyajñānāsaṃbhavāt paramārthatas tasyāśritatvesvāśrayanāśāt vināśaprasaṃgāt guṇādivad iti |
ĀPṬ-GL 33,08
tad asat | digādīnām apy evam āśritatvaprasaṃgāt | mūrtadravyeṣu satsūpalabdhilakṣaṇaprāpteṣu digliṃgasyedam ataḥ
ĀPṬ-GL 33,09
pūrveṇaityādipratyayasya kālaliṃgasya caparatvāparatvādipratyayasya sadbhāvātmūrtadravyāśritatvopacāraprasaṃ
-
ĀPṬ-GL 33,10
gāt | tathācānyatra nityadravyebhya iti vyāghātaḥnityadravyasyāpi digāder upacārād āśritatvasiddheḥ |
ĀPṬ-GL 33,11
sāmānyasyāpi paramārthato 'nāśritatvam anuṣajyatesvāśrayavināśe 'pi vināśābhāvāt samavāyavat tad idaṃ
ĀPṬ-GL 33,12
svābhyupagamaviruddhaṃ vaiśeṣikāṇāṃ, upacārato 'pisamavāyasyāśritatvaṃ svātaṃtryaṃ vā | kiṃ ca samavāyo na
ĀPṬ-GL 33,13
saṃbaṃdhaḥ sarvathā'nāśritatvāt yo yaḥ sarvathā'nāśritaḥ sasa na saṃbaṃdho yathā digādiḥ, sarvathā'nā
-
ĀPṬ-GL 33,14
śritaś ca samavāyaḥ tasmān na saṃbaṃdha iti ihedaṃpratyayaliṃgo yaḥ sa samavāyo na syāt ayutasiddhānā
-
ĀPṬ-GL 33,15
m ādhāryādhārabhūtānām api saṃbaṃdhāṃtareṇāśritenabhavitavyaṃ saṃyogāder asaṃbhavāt | samavāyasyāpy anāśritasya
ĀPṬ-GL 33,16
saṃbaṃdhatvavirodhāt | syād ākūtaṃ | samavāyasya dharmiṇo'pratipattau hetor āśrayāsiddhatvaṃ | pratipattau dharmi
-
ĀPṬ-GL 33,17
grāhakapramāṇabādhitaḥ pakṣo hetuś ca kālātyayāpādiṣṭaḥprasajyeta | samavāyo hi yataḥ pramāṇāt pratipanna
-
ĀPṬ-GL 33,18
s tata evāyutasiddhasaṃbaṃdhatvaṃ pratipannam ayutasiddhānāmeva saṃbaṃdhasya samavāyavyapadeśasiddher iti | tad api na
ĀPṬ-GL 33,19
sādhīyaḥ | sagavāyigrāhiṇā pramāṇenāśritasyaivasamavāyasyāviṣvagbhāvalakṣaṇasya pratipattestasyānā
-
ĀPṬ-GL 33,20
śritatvābhyupagame cāsaṃbaṃdhatvasya prasaṃgena 4 sādhanāt | sādhyasādhanayor vyāpyavyāpakabhāvasiddhau parasya
ĀPṬ-GL 33,21
vyāpyābhyupagame tannāṃtarīyakasya vyāpakābhyupagamasyapratipādanāt | na hy anāśritatvamasaṃbaṃdhatvena vyāptaṃ
ĀPṬ-GL 33,22
digādiṣv asiddhaṃ | nāpy anaikāṃtikam anāśritasya kasyacitsaṃbaṃdhatvāprasiddheḥ vipakṣe vṛtyabhāvāt tata eva
ĀPṬ-GL 33,23
na viruddhaṃ | nāpi satpratipakṣaṃ tasyānāśritasyāpisaṃbaṃdhatvavyavasthāpakānumānābhāvād iti na pareṣāṃ
ĀPṬ-GL 33,24
samavāyaḥ saṃbaṃdho'sti yataḥ pratiniyamaḥ kasyacit kvacitsamavāyini vyavasthāpyate | bhavatu vā sama
-
ĀPṬ-GL 33,25
vāyaḥ | kim eko 'neko vā | yadi sarvatraika eva samavāyo'bhyupagamyate tadā maheśvare jñānaṃ samavaiti na
ĀPṬ-GL 33,26
punar evaṃ digādau veti katham avabudhyate | iheti pratyayāditi cen na tasyeha śaṃkare jñānam iti pratyayasyaika
-
ĀPṬ-GL 33,27
samavāyahetukasya khādivyavacchedena śaṃkara evajñānasamavāyasādhanāsamarthatvāt | niyamakādarśanād bhe
-
ĀPṬ-GL 33,28
dasya vyavasthāpayitum aśakteḥ | nanu ca viśeṣaṇabheda evaniyāmakaḥ sattāvat sattā hi dravyādiviśe
-
ĀPṬ-GL 33,29
ṣaṇabhedād ekāpi bhidyamānā dṛṣṭāpratiniyatadravyādisatvavyavasthāpikā dravyaṃ sat guṇaḥ sankarma
ĀPṬ-GL 33,30
sad iti, dravyādiviśeṣaṇaviśiṣṭasya satpratyayasyadravyādiviśiṣṭasattāvyavasthāpakatvāt tadvatsamavā
-
ĀPṬ-GL 33,31
yiviśeṣaṇaviśiṣṭehedaṃ gatyayādviśiṣṭasamavāyiviśeṣaṇasyasamavāyasya vyavasthiteḥ | samavāyo hi
ĀPṬ-GL 33,32
yad upalakṣito viśiṣṭapratyayāt sidhyate tatpratiniyamaheturevābhidhīyata yatheha taṃtuṣu paṭa iti taṃtupaṭaviśiṣṭe
-
ĀPṬ-GL 33,33
hedaṃ pratyayāt taṃtuṣv eva paṭasya samavāyo niyamyate navīraṇādiṣu nacāyaṃ viśiṣṭehedaṃpratyayaḥ sarvasya pratipattuḥ
ĀPṬ-GL 33,34
pratiniyataviṣayaḥ samanubhūyamānaḥ paryanuyogārhaḥ kim itibhavan tatraiva pratiniyato 'nubhūyate na punar a
-
ĀPṬ-GL 33,35
nyatreti | tathā tasya paryanuyoge kasyacitsveṣṭatattvavyasthānupapatteḥ | tadvyavasthāpakapratyayasyāpi paryanu
-
ĀPṬ-GL 33,36
yogyatvānivṛtteḥ | sudūram api gatvā yadi kasyācitpratyayaviśeṣasyānubhūyamānasya paryanuyogāviṣayatvāt |
ĀPṬ-GL 33,37
tatas tatvavyavasthitir abhyupagamyate tadeha śaṃkare jñānamiti viśiṣṭahedaṃpratyayāt pramāṇopapannāt tatraiva jñāna
-
ĀPṬ-GL 33,38
samavāyo vyavatiṣṭhate na khādiṣu | viśeṣaṇabhedātsamavāyasya bhedaprasiddher iti kecid vyutpannavaiśeṣikāḥ
ĀPṬ-GL 34,01
samanumanyaṃto 'pi na yathārthavādinaḥ | samavāyasyasarvathaikatve nānāsamavāyiviśeṣaṇatvāyaugāt
ĀPṬ-GL 34,02
sattādṛṣṭāṃ tasyāpi sādhyatvāt nahi sarvathaikā sattākutaścit pramāṇāt siddhā | nanu satpratyayāviśeṣā
-
ĀPṬ-GL 34,03
d viśeṣaliṃgābhāvād ekā sattā prasiddhaiveti cen na | sarvathā satpratyayāviśeṣasyāsiddhatvād viśiṣṭhaliṃgābhāvasya
ĀPṬ-GL 34,04
ca kathaṃcit satpratyayayāviśeṣas tu kathaṃcid evaikatvaṃsattāyāḥ sādhayet yathaiva hi satsāmānyādeśāt satsa
-
ĀPṬ-GL 34,05
d iti pratyayasyāviśeṣas tathā sadviśeṣādeśātsatpratyayaviśaṣo 'pi ghaṭaḥ san paṭaḥ sannityādiḥ samanu
-
ĀPṬ-GL 34,06
bhūyate | ghaṭādipadārtha eva tatra viśiṣṭo na satteti cenna | evaṃ ghaṭādīnām api sarvathaikatvaprasaṃgāt |
ĀPṬ-GL 34,07
śakyo hi vaktuṃ ghaṭapratyayāviśeṣād ekoghaṭaḥ taddharmā evaviśiṣṭapratyayahetavo viśiṣṭā iti | ghaṭasyaikatve
ĀPṬ-GL 34,08
kvacid ghaṭasya vināśe prādurbhāve vā sarvatra vināśaḥprādurbhāvo vā syāt | tathā ca parasparavyāghātaḥ
ĀPṬ-GL 34,09
sakṛdghaṭavināśaprādurbhāvayoḥ prasajyate iti cen na | sattāyā api sarvathaikatve kasyacit prāgasataḥ
ĀPṬ-GL 34,10
sattāyāḥ saṃbaṃdhe sarvasya sakṛtsattāsaṃbaṃdhaprasaṃgāt | tadasaṃbaṃdhe vā sarvasyāsaṃbaṃdha iti parasparavyāghātaḥ
ĀPṬ-GL 34,11
sattāsaṃbaṃdhāsaṃbaṃdhayoḥ sakṛttadduḥ parihāraḥ syāt | prāgasataḥ kasyacid utpādakakāraṇasannidhānād utpadyamānasya
ĀPṬ-GL 34,12
saṃbaṃdhaḥ parasya tadabhāvāt saṃbaṃdhābhāva itiprāguktadoṣā'prasaṃge ghaṭasyāpi kvacidutpādakakāraṇabhāvād u
-
ĀPṬ-GL 34,13
tpādasya dharmasya sadbhāve ghaṭena saṃbaṃdhaḥ kvacit tuvināśahetūpādānād vināśasya bhāvo ghaṭasya tenāsaṃbaṃdha
ĀPṬ-GL 34,14
iti kutaḥ paroktadoṣaprasaṃgaḥ | sarvathaikatve 'pi ghaṭasyataddharmāṇām utpādādīnāṃ svakāraṇaniyamād deśakā
-
ĀPṬ-GL 34,15
lākāraniyamopapatteḥ | na hy utpādādayo dharmā ghaṭādanarthāṃtarabhūtā eva sattādharmāṇām apitadanarthāṃtaratvaprasaṃ
-
ĀPṬ-GL 34,16
gāt | teṣāṃ tato 'rthāṃtaratve ghaṭād utpādādīnāmarthāṃtaratvaṃ pratipattavyaṃ | tathā ca ta eva viśiṣṭā naghaṭa
ĀPṬ-GL 34,17
iti kathaṃ na ghaṭaikatvam āpadyate | nanu ghaṭasya nityatvekatham utpādādayo dharmā nityasyānutpādāvināśa
-
ĀPṬ-GL 34,18
dharmakatvād iti cet tarhi sattāyā nityatve kathamutpadyamānair arthaiḥ saṃbaṃdhaḥ prabhajyamānaiś ceticiṃtyatāṃ |
ĀPṬ-GL 34,19
svakāraṇavaśād utpadyamānā bhajyamānāś cārthāḥśaśvadavasthitayā sattayā saṃbaṃdhyaṃte | na punaḥśaśvadavasthi
-
ĀPṬ-GL 34,20
tena ghaṭena svakāraṇasāmarthyād utpādādayo dharmāḥsaṃbaṃdhyaṃta iti svadarśanapakṣapātamātraṃ | ghaṭasyasarvagatatve
ĀPṬ-GL 34,21
padārthāṃtarāṇām abhāvāpatter utpādādidharmakāraṇānām apyasaṃbhavāt katham utpādādayo dharmāḥ syur iti cet
ĀPṬ-GL 34,22
sattāyāḥ sarvagatatve 'pi prāgabhāvādīnāṃ kvacid anupapatteḥkatham utpādyamānaiḥ prabhajyamānaiś cārthaiḥ saṃbaṃdhaḥ
ĀPṬ-GL 34,23
sidhyet | prāgabhāvābhāve hi kathaṃ prāgasataḥprādurbhavataḥ sattayā saṃbaṃdhaḥ pradhvaṃsābhāvābhāve hikathaṃ
ĀPṬ-GL 34,24
vinaśyataḥ paścād asataḥ sattāyāḥ saṃbaṃdhābhāva iti sarveduravabodhaṃ | syān mataṃ sattāyāḥ svāśrayavṛttitvā
-
ĀPṬ-GL 34,25
t svāśrayāpekṣayā sarvagatatvaṃ na sakalapadārthāpekṣayāsāmānyādiṣu prāgabhāvādiṣu ca tadvatyabhāvāt tatrā
ĀPṬ-GL 34,26
bādhitasya satpratyayasyābhāvād dravyādiṣv eva tadanubhavāditi | tad api svagṛhamānyaṃ | ghaṭasyāpy evam abādhita
-
ĀPṬ-GL 34,27
ghaṭapratyayotpattihetuṣv eva svāśrayeṣu bhāvāt nasarvapadārthavyāpitvaṃ padārthāṃtareṣughaṭapratyayotpattyahetuṣu
ĀPṬ-GL 34,28
tadabhāvād iti vaktuṃ śakyatvāt | nanv eko ghaṭaḥ kathamaṃtarālavartipaṭādyarthān parihṛtya nānāpradeśeṣu davi
-
ĀPṬ-GL 34,29
ṣṭeṣu bhinneṣu vartate yugapad iti cet katham ekā sattāsāmānyaviśeṣasamavāyān prāgabhāvādīṃś ca parihṛtya
-
ĀPṬ-GL 34,30
dravyādipadārthān sakalān sakṛd vyāpnotīti samānaḥparyanuyogaḥ tasyāḥ svayam amūrtatvāt kenacit pratighā
-
ĀPṬ-GL 34,31
tābhāvād adoṣa iti cet tarhi ghaṭasyāpy anabhivyaktimūrteḥkenacit pratibaṃdhābhāvāt sarvagatatve ko doṣaḥ
ĀPṬ-GL 34,32
sarvatra ghaṭapratyayaprasaṃga iti cet sattāyāḥ sarvagatatvesarvatra satpratyayaḥ kiṃ na syāt | prāgabhāvādiṣu
ĀPṬ-GL 34,33
tasyās tu tirodhānān na satpratyayahetutvam iti cetghaṭasyāpi padārthāṃtareṣutattirodhānāddhaṭapratyayahetutvaṃ mā
ĀPṬ-GL 34,34
bhūt | na caivaṃ sarvaṃ sarvatra vidyate iti vadataḥsāṃkhyasya kiṃcid viruddhaṃ bādhakābhāvāt tirodhānāvi
-
ĀPṬ-GL 34,35
rbhāvābhyāṃ svapratyayāvidhānasya kvacitsvapratyayavidhānasyāvirodhāt | kiṃ ca ghaṭādisāmānyasyaghaṭādi
-
ĀPṬ-GL 34,36
vyaktiṣv abhivyaktasya tadaṃtarāle cānabhivyaktasyaghaṭapratyayahetutvāhetutve svayam urarīkurvāṇaḥ kathaṃ naghaṭasya
ĀPṬ-GL 34,37
svavyaṃjakadeśe 'bhivyaktasyānyatra cānabhivyaktasyaghaṭapratyayahetutvāhetutve nābhyupagacchatīti svecchākārī |
ĀPṬ-GL 34,38
syān mataṃ nānā ghaṭaḥ sakṛdbhinnadeśatayopalabhyamānatvātpaṭakaṭamukuṭādipadārthāṃtaravad iti tarhi nānā
ĀPṬ-GL 34,39
sattā yugapadbādhakābhāve satibhinnadeśadravyādiṣūpalabhyamānatvāt tadvad itidarśanāṃtaram āyātaṃ nyāyasya
ĀPṬ-GL 35,01
samānatvāt | na hi vibhinnadeśeṣu ghaṭapaṭādiṣuyugapatsatvopalaṃbho 'siddhaḥ saṃto 'mī ghaṭādaya iti pratī
-
ĀPṬ-GL 35,02
ter abādhitatvāt | vyomnānaikāṃtiko 'yaṃ hetur iti cen na | tasya pratyakṣatobhinnadeśatayā'tīṃdriyasya yugapadupa
-
ĀPṬ-GL 35,03
laṃbhābhāvāt | pareṣāṃyugapadbhinnadeśākāśaliṃgaśabdopalaṃbhāsaṃbhavāc canānumānato 'pi bhinnadeśatayā yuga
-
ĀPṬ-GL 35,04
padupalaṃbho 'sti yatas tenānaikāṃtikatvaṃ hetor abhidhīyate | nānādeśākāśaliṃgaśabdānāṃ nānādeśasthapuruṣaiḥ
ĀPṬ-GL 35,05
śravaṇād ākāśasyānumānāt yugapadbhinnadeśatayopalaṃbhasyaprasiddhāv api na tena vyabhicāraḥ sādhanasya tasya
ĀPṬ-GL 35,06
pradeśabhedān nānātvasiddheḥ | niḥpradeśasyayugapadbhinnadeśakālasakalamūrtimaddravyasaṃyogānāmanupapatter ekapara
-
ĀPṬ-GL 35,07
māṇuvan na ceyaṃ sattā svataṃtraḥ padārthaḥ siddhaḥpadārthadharmatvena pratīyamānatvād asattvavat | yathaiva highaṭasyā
-
ĀPṬ-GL 35,08
sattvaṃ paṭasyāsattvam iti padārthadharmatayāpratīyamānatvān nāsattvaṃ svataṃtraḥ padārthaḥ tathāghaṭasya sattvaṃ paṭasya
ĀPṬ-GL 35,09
sattvam iti padārthadharmatvenopalabhyamānatvāt sattvam apisarvathā viśeṣābhāvāt sarvatra ghaṭaḥ san paṭaḥ san iti
ĀPṬ-GL 35,10
pratyayasyāviśeṣād ekaṃ sattvaṃ padārthadharmatve 'pīti cettarhi sarvatrāsad iti pratyayasyāviśeṣād bhāvaparataṃtratve
ĀPṬ-GL 35,11
'py ekam asatvam abhyupagamyatāṃ prāg asat paścād asaditaratretarad asad atyaṃtam asad iti pratyayaviśeṣātprāgasattvapaścā
-
ĀPṬ-GL 35,12
d asattvetaretarāsattvātyaṃtāsattvabhedasiddher naikamasatvam iti cet | nanv evaṃ vināśāt pūrvaṃ sattvaṃ prāksattvaṃ
ĀPṬ-GL 35,13
svarūpalābhād uttaraṃ sattvaṃ paścāt sattvaṃ samānajātīyayoḥkenacid rūpeṇetaretaratrasattvam itaretarasattvaṃ kālatraye
ĀPṬ-GL 35,14
'py anādyanaṃtasya sattvam atyaṃtasattvām iti sattvabhedaḥkiṃ nānumanyate satpratyayasyāpi prākkālāditayā viśeṣa
-
ĀPṬ-GL 35,15
siddher bādhakābhāvāt yathā cāsattvasya sarvathaikatvekvacit kāryotpattau prāgabhāvavināśe sarvatrābhāvavinā
-
ĀPṬ-GL 35,16
śaprasaṃgāt | na kiṃcit prāg asad iti sarvakāryam anādi syāt | na kiṃcit paścād asad iti tadanaṃtaṃ syāt na
ĀPṬ-GL 35,17
kvacit kiṃcid asad iti sarvaṃ sarvātmakaṃ syān na kvacidatyaṃtam asad iti sarvaṃ sarvatra sarvadā prasajyeteti bādhaka
-
ĀPṬ-GL 35,18
m api tathā sattvaikatve samānam upalabhāmahe kasyacitpradhvaṃse sattvābhāve sarvatra sattvābhāvaprasaṃgāt na
ĀPṬ-GL 35,19
kiṃcit kutaścit prāk sat paścāt sad vā nāpītaratretarat satsyāt atyaṃtasad veti sarvaśūnyatāpattir duḥśakyā
-
ĀPṬ-GL 35,20
parihartuṃ | tāṃ parijihīrṣatā sattvasya bhedo'bhyupagaṃtavya iti naikā sattā savarthāsidhyed asattāvattadanaṃta
-
ĀPṬ-GL 35,21
paryāyatopapatteḥ | syān matir eṣā te kasyacit kāryasyapradhvaṃse 'pi na sattāyāḥ pradhvaṃsas tasyānityatvāt
ĀPṬ-GL 35,22
padārthāṃtareṣu satpratyayahetutvāt prākkālādiviśeṣaṇabhede'py abhinnatvāt sarvathā śūnyatāṃ pariharato 'pi
ĀPṬ-GL 35,23
sattānaṃtaparyāyatānupapattir iti sāpi na sādhīyasī kasyacitkāryasyotpāde 'pi prāgabhāvasyābhāvānupa
-
ĀPṬ-GL 35,24
pattiprasaṃgāt tasya nityatvāt | padārthāṃtarāṇām utpatteḥpūrvaṃ prāgabhāvasya svapratyayahetoḥ sadbhāvasiddheḥ
ĀPṬ-GL 35,25
samutpannaikakāryaviśeṣaṇatayā vināśavyavahāro 'piprāgabhāvasyāvināśino nānānutpannakāryāpekṣayā
ĀPṬ-GL 35,26
viśeṣaṇabhede 'pi bhedāsaṃbhavād ekatvāvirodhāt | na hyutpatteḥ pūrvaṃ ghaṭasya prāgabhāvaḥ paṭasya prāgabhāva
ĀPṬ-GL 35,27
ity ādi viśeṣaṇabhede 'py abhāvo bhidyate ghaṭasya sattāpaṭasya sattety ādiviśeṣaṇabhede 'pi sattāvat | nanu
ĀPṬ-GL 35,28
prāgabhāvasya nityatve kāryotpattir na syāt tasyatatpratibaṃdhakatvāt tadapratibaṃdhakatve prāg apikāryotpatteḥ kāryasyā
-
ĀPṬ-GL 35,29
nāditvaprasaṃga iti cet tarhi sattāyā nityatve kāryasyapradhvaṃso na syāt tasyās tatpratibaṃdhakatvāt
ĀPṬ-GL 35,30
tadapratibaṃdhakatve pradhvaṃsāt prāg apipradhvaṃsaprasaṃgāt | kāryasya sthitir eva na syātkāryasattā hi pradhvaṃ
-
ĀPṬ-GL 35,31
sāt prāk pradhvaṃsasya pratighātiketi kāryasya sthitiḥsidhyen nānyathā | yadi punar balavatpradhvaṃsakāraṇasa
-
ĀPṬ-GL 35,32
nnipāte kāryasya satto na pradhvaṃsaṃ pratibadhnāti tataḥpūrvaṃ tu balavadvināśakāraṇābhāvāt pradhvaṃsaṃ pratibadhnā
-
ĀPṬ-GL 35,33
ty eva tato na prāg api pradhvaṃsaprasaṃga iti mataṃ tadābalavadutpādakakāraṇopadhānāt kāryasyotpādaṃ prāgabhāvaḥ
ĀPṬ-GL 35,34
sann api na viruṇaddhi kāryotpādanāt pūrvaṃtadutpādakāraṇābhāvāt taṃ viruṇaddhi tato na prāg apikāryotpa
-
ĀPṬ-GL 35,35
ttir yena kāryasyānāditvaprasaṃga iti prāgabhāvasya sarvadāsadbhāvo manyatāṃ sattāvat | tathā caika eva sarvatra
ĀPṬ-GL 35,36
prāgabhāvo vyatiṣṭhate | pradhvaṃsābhāvaś ca na prāgabhāvādarthāṃtarabhūtaḥ syāt kāryavināśaviśiṣṭasya tasyaiva
ĀPṬ-GL 35,37
pradhvaṃsābhāva ity abhidhānāttasyaivetaretaravyāvṛttiviśiṣṭasyetaretarābhāvābhidhānavat || nanu ca kāryasya
ĀPṬ-GL 35,38
vināśa eva pradhvaṃsābhāvo na punas tato 'nyaḥ | yenavināśaviśiṣṭaḥ pradhvaṃsābhāva ity abhidhīyate | nāpī
-
ĀPṬ-GL 35,39
taretaravyāvṛttir itaretarābhāvād anyā yena tathāviśiṣṭasyetaretarābhāvābhidhānām iti cet tarhīdānīṃkārya
-
ĀPṬ-GL 36,01
syotpāda eva prāgabhāvābhāvas tato'rthāṃtarasyāsaṃbhavāt kathaṃ tena kāryasya pratibaṃdhaḥsidhyet kāryotpādā
-
ĀPṬ-GL 36,02
t prāgabhāvābhāvasyārthāṃtaratve prāg eva kāryotpādaḥ syātśaśvadabhāvābhāve śaśvatsadbhāvavat | na hy anyadaivā
-
ĀPṬ-GL 36,03
bhāvasyābhāvo 'nyadaiva bhāvasya sadbhāva itiabhāvābhāvasadbhāvayoḥ kālabhedo yuktaḥ sarvatrābhāvābhā
-
ĀPṬ-GL 36,04
vasyaiva bhāvasadbhāvaprasiddheḥbhāvābhāvasyābhāvaprasiddhivat tathā ca kāryasadbhāva evatadabhāvābhāvaḥ
ĀPṬ-GL 36,05
kāryābhāva eva na tadbhāvasyābhāva ity abhāvavināśavadbhāvavināśaprasiddheḥ na bhāvābhāvau parasparam atiśa
-
ĀPṬ-GL 36,06
yāte yatas tayor anyatarasyaivaikatvanityatvenānātvānityatve vā vyavatiṣṭhate || tadanenāsatvasyanānātvam a
-
ĀPṬ-GL 36,07
nityatvaṃ ca pratijānatā sattvasyāpi tatpratijñātavyam itikathaṃcit sattaikā sad iti pratyayāviśeṣāt |
ĀPṬ-GL 36,08
kathaṃcid anekā prāksadityādi satpratyayabhedāt | kathaṃcin nityā saiṃvaṃ yasattatipratyabhijñānāt kathaṃcid anityā
ĀPṬ-GL 36,09
kālabhedāt pūrvaṃ sattā paścāt satteti satpratyayabhedāt sakalabādhakābhāvād anumaṃtavyā tatpratipakṣabhūtā'sa
-
ĀPṬ-GL 36,10
ttāvat | tataḥ samavāyiviśeṣaṇaviśiṣṭehedaṃ pratyayahetutvātsamavāyaḥ samavāyiviśeṣapratiniyamahetu
-
ĀPṬ-GL 36,11
r dravyādiviśeṣaṇaviśiṣṭasatpratyahetutvāddravyādiviśeṣapratiniyamahetuḥ sattāvad iti viṣamaupanyāsaḥ
ĀPṬ-GL 36,12
sattāyā nānātvasādhānāt tadvatsamavāyasya nānātvasiddheḥ so'pi hi kathaṃcid eka eva ihedaṃ prapratyayā
-
ĀPṬ-GL 36,13
viśeṣāt | kathaṃcid aneka eva nānāsamavāyiviśiṣṭehedaṃpratyayabhedāt | kathaṃcin nitya eva pratyabhijñāya
-
ĀPṬ-GL 36,14
mānatvāt | kathaṃcid anitya eva kālabhedena pratīyamānatvāt | na caikatrādhikaraṇe parasparam ekatvānekatve
ĀPṬ-GL 36,15
nityatvānityatve vā viruddhe sakalabādhakarahitatve satyupalabhyamānatvāt kathaṃcit satvāsatvavat | yad apy a
-
ĀPṬ-GL 36,16
bhyadhāyi sattvāsattve naikatra vastuni sakṛtsaṃbhavatastayoḥ vidhipratiṣedharūpatvāt | yayor vidhipratiṣedharū
-
ĀPṬ-GL 36,17
patvaṃ te naikatra vastuni sakṛtsaṃbhavato yathāśītatvāśītatve | vidhipratiṣedharūpe ca sattvāsattvetasmān naikatra
ĀPṬ-GL 36,18
vastuni sakṛtsaṃbhavata iti | tad apy anupapannaṃ vastunyekatrābhidheyatvānabhidheyatvābhyāṃ sakṛtsaṃbhavadbhyāṃ
ĀPṬ-GL 36,19
vyabhicārāt kasyācit svābhidhāyakābhidhānāpekṣayāabhidheyatvam anyābhidhāyakābhidhānāpekṣayā cānabhi
-
ĀPṬ-GL 36,20
dheyatvaṃ sakṛdupalabhyamānam abādhitamekatrābhidheyatvānabhidheyatvayoḥ sakṛtsaṃbhavaṃ sādhayatītyabhyanujñāne svarū
-
ĀPṬ-GL 36,21
pādyapekṣayā sattvaṃ pararūpādyapekṣayā cāsatvaṃ nirbādhamanubhūyamānam ekatra vastuni satvāsatvayoḥ sakṛtsaṃbhavaṃ
ĀPṬ-GL 36,22
kiṃ na sādhayet vidhipratiṣedharūpatvāviśeṣāt | kathaṃcidupalabhyamānayor virodhānavakāśāt yenaiva svarūpeṇa
ĀPṬ-GL 36,23
sattraṃ tenaivā satvam iti sarvathā'rpitayor evasatvāsatvayor yugapad ekatra virodhasiddheḥ | kathaṃcitsatvāsatva
-
ĀPṬ-GL 36,24
yor ekatra vastuni sakṛtprasiddhau ca tadvadekatvānekatvayornityatvānityatvayoś ca sakṛd ekatra nirṇayān na kiṃ
-
ĀPṬ-GL 36,25
cid vipratiṣiddhaṃ samavāyasyāpi tathā pratiter abādhitatvāt | sarvathaikatve maheśvara eva jñānasya samavāyā
-
ĀPṬ-GL 36,26
d vṛttir na punar ākāśādisviti pratiniyamasya niyāmakamapaśyato niścayāsaṃbhavāt | na cākāśādīnā
-
ĀPṬ-GL 36,27
m acetanatā niyāmikā cetanātmaguṇasya jñānasya cetanātmanyeva maheśvare samavāyopapatter acetanadravyagaganā
-
ĀPṬ-GL 36,28
dau tadayogāt jñānasya tadguṇatvābhāvād iti vaktu yuktaṃ | śaṃbhor api svato 'cetanatvapratijñānāt svādi
-
ĀPṬ-GL 36,29
bhyastasya viśeṣāsiddheḥ | syād ākūtaṃ neśvaraḥ svataścetano 'cetano vā cetanasamavāyāt tu cetayitā svād
-
ĀPṬ-GL 36,30
yas tu na cetanāsamavāyāc cetayitāraḥ kadācid ato 'stitebhyas tasya viśeṣa iti | tad apy asat | svato mahe
-
ĀPṬ-GL 36,31
śvarasya svarūpānavadhāraṇān niḥsvarūpatāpatteḥ | svayaṃtasyātmarūpatvān na svarūpahānir iti cen na | ātmanā'py ā
-
ĀPṬ-GL 36,32
tmatvayogād ātmatvena vyavahāropagamāt svato 'nātmatvādātmarūpasyāpy asiddheḥ | yadi punaḥ svayaṃ nātmā
-
ĀPṬ-GL 36,33
maheśo nāpy anātmā kevalam ātmatvayodātmeti mataṃ | tadāsvataḥ kim asau syāt ? dravyam iti cen na | dravya
-
ĀPṬ-GL 36,34
tvayogād dravyavyavahāravacanāt | sato dravyasvarūpeṇāpimaheśvarasyāvyavasthiteḥ | yadi tu na svato 'sau
ĀPṬ-GL 36,35
dravyaṃ nāpy adravyaṃ dravyatvayogād dravyam itipratipādyate | tadā na svayaṃ dravyaṃ svarūpasyāpy abhāvāt kiṃsvarūpaḥ
ĀPṬ-GL 36,36
śaṃbhur bhaved iti vaktavyaṃ | sann eva svayam asāv iti cenna | satvayogāt sann iti vyavahārasādhanāt svataḥ
ĀPṬ-GL 36,37
sadrūpasyāprasiddheḥ | atha na svataḥ sannacāsan satvasamavāyāt tu sann ity abhidhīyate tadā vyāghāto duru
-
ĀPṬ-GL 36,38
ttaraḥ syāt satvāsatvayor anyonyavyavacchedarūpayorekatarasya pratiṣedhe 'nyatarasya vidhānaprasaṃgāt ubhaya
ĀPṬ-GL 36,39
pratiṣedhasyāsaṃbhavāt | katham evaṃ sarvathā sattvosatvayāḥsyādvādibhiḥ pratiṣedhe teṣāṃ vyaghāto na bhaved iti cen na
ĀPṬ-GL 37,01
taiḥ kathaṃcit sattvāsattvayor vidhānāt | sarvathāsattvāsattve hi kathaṃcitsattvāsattvavyavacchedenābhyupagamyete
ĀPṬ-GL 37,02
sarvathā sattvasya kathaṃcit sattvasya vyavacchedenavyavasthānāt | asattvasya ca kathaṃcid asattvavyavacchedene
-
ĀPṬ-GL 37,03
ti sarvathā sattvasya pratiṣedhe kathaṃcit sasatvasyavidhānāt | sarvathā cāsatvasya niṣedhe kathaṃcit satvasyavidhi
-
ĀPṬ-GL 37,04
r iti kathaṃ sarvathā sattvāsatvapratiṣedhe syādvādināṃvyāghāto duruttaraḥ syāt sarvathaikāṃtavādinām eva tasya
ĀPṬ-GL 37,05
duruttaratvāt || etena dravyatvādravyatvayorātmatvānātvayoś cetanatvācetanatvayoś caparasparavyavacchedarūpa
-
ĀPṬ-GL 37,06
yor yugapat pratiṣedhe vyāghāto duruttaraḥ pratipāditaḥ | tadekatarapratiṣedhe 'nyatarasya vidher avaśyaṃ bhāvāt
ĀPṬ-GL 37,07
ubhayapratiṣedhasyāsaṃbhavāt | kathaṃcit satvāsatvayorvaiśeṣikair anabhyupagamāt kiṃ ca svarūpeṇāsati maheśvara
-
ĀPṬ-GL 37,08
satvasamavāye pratijñāyamāne khāṃbuje satvasamavāyaḥparamārthataḥ kiṃ na bhavet svarūpeṇāsatvāviśeṣāt |
ĀPṬ-GL 37,09
khāṃbujasyābhāvān na tatra samavāyaḥ pāramārthika sadvargedravyaguṇakarmalakṣaṇe satvasamavāyasiddheḥ | maheśvara
ĀPṬ-GL 37,10
evātmadravyaviśeṣasatvasamavāya iti ca svamanorathamātraṃsvarūpeṇāsataḥ kasyacit sadvargatvāsiddheḥ ||
ĀPṬ-GL 37,11
svarūpeṇa sati maheśvare satvasamavāyopagame sāmānyādāv apisatvasamavāyaprasaṃgaḥ svarūpeṇa satvāviśeṣāt |
ĀPṬ-GL 37,12
yathaiva hi maheśvarasya svarūpata satvaṃ vṛddhavaiśeṣikairiṣyate tadā pṛthivyādidravyāṇāṃ rūpādiguṇānām utkṣe
-
ĀPṬ-GL 37,13
paṇādikarmaṇāṃ sāmānyaviśeṣasamavāyānāṃ ca prāgabhāvādīnāmapīṣyata eva tathāpi kvacid eva satvasa
-
ĀPṬ-GL 37,14
mavāyasiddhau niyamahetur vaktavyaḥ satsad iti jñānamabādhitaṃ niyamahetur iti cen na | tasya sāmānyādiṣv api
ĀPṬ-GL 37,15
bhāvāt | yathaiva hi dravyaṃ sat guṇaḥ sat karma sad itijñānam abādhitam utpadyate tathā sāmānyam asti viśeṣo
ĀPṬ-GL 37,16
'sti samavāyo 'sti prāgabhāvādayaḥ saṃtīti jñānam apyabādhitam eva | sāmānyādiprāgabhāvāditattvāsti
-
ĀPṬ-GL 37,17
tvaṃ | anyathā tadvādibhiḥ katham abhyupagamyate | tatrāstitvadharmasadbhāvād astīti jñānaṃ na punaḥsattāsaṃbaṃdhā
-
ĀPṬ-GL 37,18
d anavasthāprasaṃgāt || sāmānyakalpanāt | viśeṣeṣu casāmānyopagame sāmānyajñānāt viśeṣānupalaṃbhā
-
ĀPṬ-GL 37,19
d ubhayatadviśeṣasmaraṇāc ca kasyacid avaśyaṃ bhāvinisaṃśaye tadvyavacchedārtha viśeṣāṃtarakalpanānuṣaṃgaḥ | puna
-
ĀPṬ-GL 37,20
s tatrāpi sāmanyakalpane 'vaśyaṃ bhāvī saśaṃyaḥ sati tasmiṃstadvyavacchedāya tadviśeṣāṃtarakalpanāyām ana
-
ĀPṬ-GL 37,21
vasthāprasaṃgāt | parāparaviśeṣasāmānyakalpanasyānivṛtteḥsudūram api gatvā viśeṣeṣu sāmānyānabhyupagame
ĀPṬ-GL 37,22
siddhāḥ sāmānyarahitā viśeṣāḥ samavāye casamānyasyāsaṃbhavaḥ prasiddha eva tasyakatvāt saṃbhavecāna
-
ĀPṬ-GL 37,23
vasthānuṣaṃgāt samavāye sāmānyasya samavāyāṃtarakalpanād itina sāmānyādiṣu sad iti jñānaṃ sattā
-
ĀPṬ-GL 37,24
nibaṃdhanaṃ bādhyamānatvāt | tathā prāgabhāvādiṣv api sattāsamavāye prāgabhāvāditvavirodhāt na sattānibaṃdhana
-
ĀPṬ-GL 37,25
m astīti jñānaṃ | tato 'stitvadharmaviśeṣaṇasāmarthyād evatatrāstīti jñānam abhyupagaṃtavyaṃ | anyathā'stīti
ĀPṬ-GL 37,26
vyavahāroyogād iti kecid vaiśeṣikāḥ samabhyamaṃsata tāṃś capare pratikṣipaṃti | sāmānyādiṣūpacaritasatvābhyu
-
ĀPṬ-GL 37,27
pagamāt mukhyasatve bādhakasadbhāvān na pāramārthikasatvaṃ, sattāsabaṃdhādi vā'stitvadharmaviśeṣaṇabalād api
ĀPṬ-GL 37,28
saṃbhāvyate, sattāvyatirekeṇāstitvadharmagrāhakapramāṇābhāvāt'anyathāstitvaṃ dharmeṣv astīti pratyayād asti
-
ĀPṬ-GL 37,29
tvāṃtaraparikalpanāyām anavasthānuṣaṃgāt | tatropacāritasyāstitvasya pratijñāne sāmānyādiṣv apitadupacari
-
ĀPṬ-GL 37,30
tam astu mukhye bādhakasadbhāvāt sarvatropacārasyamukhyabādhakasadbhāvād evopapatteḥ | prāgabhāvādiṣv api
ĀPṬ-GL 37,31
mukhyāstitvabādhakopapatter upacārataevāstitvavyavahārasiddher iti teṣāṃ dravyādiṣv api sad itijñānaṃ sattā
-
ĀPṬ-GL 37,32
nibaṃdhanaṃ kutaḥ sidhyet tasyāpi bādhakasadvāvāt | teṣāṃsvarūpato 'satve satve vā sattāsaṃbaṃdhānupapatteḥ |
ĀPṬ-GL 37,33
svarūpeṇāsatsu dravyādiṣu sattāsaṃbaṃdheti prasaṃgasyabādhakasya pratipādanāt | svarūpataḥ satsu sattāsaṃbadhe
ĀPṬ-GL 37,34
anavasthā tasya bādhakasyopanipātat sattā saṃbaṃdhenāpisatsu satvaṃ punaḥ sattāsaṃbandhaparikalpanaprasaṃgāt
ĀPṬ-GL 37,35
tasya vaiyarthyāt aparikalpane svarūpataḥ satsv api tata evasattāsaṃbaṃdhaparikalpanaṃ mā bhūt svarūpataḥ satvā
-
ĀPṬ-GL 37,36
d asādhāraṇāt satsad ity anuvṛttipratyayasyānupapatteḥ | dravyādiṣu tannibaṃdhanasya sādhāraṇasattāsaṃbaṃdhasya
ĀPṬ-GL 37,37
parikalpanaṃ na vyartham iti cen na | svarūpasatvād evasadṛśāt sad iti pratyayasyopapatteḥ | sadṛśetare pariṇāma
-
ĀPṬ-GL 37,38
sāmarthyād eva dravyādīnāṃsādhāraṇāsādhāraṇasatvanibaṃdhanasya satpratyayasyaghaṭanāt | savarthā'rthāṃtarabhūta
-
ĀPṬ-GL 37,39
sattāsaṃbaṃdhasāmarthyāt sad iti pratyayasyasādhāraṇasyāyogāt | sattāvad dravyaṃ sattāvān guṇaḥ sattāvat karmeti
ĀPṬ-GL 38,01
sattāsaṃbaṃdhasya pratyayasya prasaṃgāt || na punaḥ saddravyaṃ san guṇaḥ satkarmeti pratyayaḥ syāt | na hi ghaṃṭā
ĀPṬ-GL 38,02
saṃbaṃdhād gavi ghaṃṭeti jñānam anubhūyate ghaṃṭāvānn itijñānasya tatra pratīteḥ | yaṣṭisaṃbaṃdhāt puruṣo yaṣṭir itipratyaya
-
ĀPṬ-GL 38,03
darśanāt tu sattāsaṃbadhād dravyādiṣu satteti pratyayaḥ syātabhede bhedopacārāt | na punaḥ sad idi pratyayas tathā
ĀPṬ-GL 38,04
copacārāt dravyādīnāṃ sattāvyapadeśo na punaḥ paramārthataḥsidhyet | syān mataṃ sattāsāmānyavācaka
-
ĀPṬ-GL 38,05
syāsattāśabdasyeva sacchabdasyāpi sadbhāvāt saṃbadhaṃdhātsaṃti dravyaguṇakarmāṇīti vyapadiśyaṃte bhāvasya
ĀPṬ-GL 38,06
bhāvavadabhidhāyināpi śabdenābhidhānaprasiddheḥ | viṣāṇīkakudmān prāṃtevāladhir iti gotvaliṃgam ity ādi
-
ĀPṬ-GL 38,07
vat viṣāṇyādivācinā śabdena viṣāṇitvāder bhāvasyābhidhānāditi | tad apy anupapannaṃ | tathopacārād eva
ĀPṬ-GL 38,08
satpratyayaprasaṃgāt || puruṣe yaṣṭisaṃbaṃdhād yaṣṭir itipratyayavat || yadi punar yaṣṭipuruṣayoḥ saṃyogāt puruṣo
ĀPṬ-GL 38,09
yaṣṭir iti jñānam upacaritaṃ yuktaṃ | na punar dravyādau saditi jñānaṃ tatra satvasya samavāyād iti mataṃ tad 'vaya
-
ĀPṬ-GL 38,10
veṣv avayavinaḥ samavāyād avayaviṭhyapadeśaḥ syāt na punaravayavivyapadeśaḥ | dravye ca guṇasya samavāyā
-
ĀPṬ-GL 38,11
d guṇavyapadeśo 'stu kriyāsamavāyāt kriyāvyapadeśas tathā cana kadācid avayaviṣv avayavapratyayaḥ guṇini guṇi
-
ĀPṬ-GL 38,12
pratyayaḥ kriyāvati kriyāvatpratyayaś copapadyeteti mahānvyāghātaḥ padārthāṃtarabhūtasattāsamavāyavādinām anu
-
ĀPṬ-GL 38,13
ṣajyeta tad evaṃ svataḥ sata eveśvarasya svasamavāyo'bhyupagaṃtavyaḥ kathaṃcit sadātmatayā pariṇatasyaiva satva
-
ĀPṬ-GL 38,14
samavāyasyopapatteḥ | anyathā pramāṇena bādhanāt svayaṃsataḥ satvasamavāye 'sya ca pramāṇaprasiddheḥ | svayaṃ
ĀPṬ-GL 38,15
dravyātmanā pariṇatasya dravyatvasamavāyaḥ | svayaṃjñānātmanā pariṇatasya maheśvarasya jñānasamavāya
ĀPṬ-GL 38,16
iti yuktam utpaśyāmaḥ svayaṃ nīlātmanīlasamavāyavat || nahi kaścid atathā pariṇatas tathātvasamavāya
-
ĀPṬ-GL 38,17
bhāg upalabhyate 'tiprasaṃgāt | tataḥ pramāṇavalānmaheśvarasya satvadravyatvātmatvavat svayaṃ jñatvaprasiddhe
-
ĀPṬ-GL 38,18
r jñānasya samavāyāt tasya jñatvaparikalpanaṃ na kaṃcidarthaṃ puṣṇāti | jñavyavahāraṃ puṣṇātīti cen na | jñe
ĀPṬ-GL 38,19
prasiddhe jñavyavahārasyāpi svataḥ prasiddheḥ | yasya hi yo'rthaḥ prasiddhaḥ sa tatra tadvyavahāraṃ pravartayann upa
-
ĀPṬ-GL 38,20
labdho yathā prasiddhākāśātmā | ākāśe tadvyavahāraprasiddhejñaś caḥ kaścit tasmāt jñe tadvyavahāraṃ pravarta
-
ĀPṬ-GL 38,21
yati | yadi tu prasiddhe 'pi jñe jñatvasamavāyaparikalpanamajñavyavacchedārthām iṣyate tadā prasiddhe 'py ākā
-
ĀPṬ-GL 38,22
śe 'nākāśavyavacchedārtham ākāśatvasamavāyaparikalpanamiṣyatāṃ tasyaikatvād ākāśatvāsaṃbhavāt svarūpāniścayā
-
ĀPṬ-GL 38,23
d evākāśavyavahārapravṛttau jñe 'pīśvare svarūpaniścayād evajñavyavahāro 'stu kiṃ tatra jñānasamavāyaparika
-
ĀPṬ-GL 38,24
lpanayā jñānapariṇāmapariṇato hi jñaḥ pratipādayituṃ śakyonārthāṃtarabhūtaḥ jñānasamavāyena tato jñāna
-
ĀPṬ-GL 38,25
samavāyavān eveha sidhyet na punar jñātā | na hyarthāṃtarabhūte jñāne samutpanne jñātā, smaraṇe smartā, bhoge ca
ĀPṬ-GL 38,26
bhokteti tatpratītikaṃ darśanaṃ tadātmanā pariṇatasyaivatathā vyapadeśaprasiddheḥ | pratītibalād dhi tattvaṃ
ĀPṬ-GL 38,27
vyavasthāpayaṃto yady athā nirbādhaṃ pratītiyaṃti tathaivavyavaharaṃtīti prekṣāpūrvakāriṇaḥ syur nānyathā | tato mahe
-
ĀPṬ-GL 38,28
śvaro 'pi jñātā vyavarhartavyo jñātṛsvarūpeṇa pramāṇataḥpratīyamānatvāt | yad yena svarūpeṇa pramāṇataḥ pratī
-
ĀPṬ-GL 38,29
yamānaṃ tat tathā vyavahartavyaṃ yathā sāmānyādisvarūpatayājñātṛsvarūpeṇa pramāṇataḥ pratīyamānaś ca maheśvara
-
ĀPṬ-GL 38,30
s tato jñāteti vyavahartavya iti | tad arthamarthāṃtarabhūtajñānasamavāyaparikalpanam anarthakam eva tadevaṃ pramāṇa
-
ĀPṬ-GL 38,31
balāt svārthavyavasāyātmake jñāne prasiddhe maheśvarasyatato bhedaikāṃtanirākaraṇe ca kathaṃcit svārthavyava
-
ĀPṬ-GL 38,32
sāyātmakajñānād abhedo 'bhyupagaṃtavyaḥ kathaṃcittādātmyasyaiva samavāyasya vyavasthāpanāt | tathā ca nāmni
ĀPṬ-GL 38,33
vivādo nārthe jineśvarasyaiva maheśvara iti nāmakaraṇātkathaṃcit sārthavyavasāyātmajñānaṃ tādātmyamṛcchataḥ
ĀPṬ-GL 38,34
puruṣaviśeṣasya jineśvaratvaniścayāt | tathā ca sa eva himokṣamārgasya praṇetā vyavatiṣṭhate sadehatve
ĀPṬ-GL 38,35
dharmaviśeṣatve ca sati sarvavinnaṣṭamohatvāt yas tu namokṣamārgasya mukhyaḥ praṇetā sa na sadeho yathā muktā
-
ĀPṬ-GL 38,36
tmā dharmaviśeṣabhāg vā yathā'ṃtakṛtkevalī | nāpisarvavinnaṣṭamoho yathā rathyāpuruṣaḥ | sadehatve dharmavi
-
ĀPṬ-GL 38,37
śeṣatve ca sati sarvavinnaṣṭamohaś ca jineśvaras tasmānmokṣamārgasya praṇetā vyavatiṣṭhata eva svārthavyavasāyā
-
ĀPṬ-GL 38,38
tmakajñānāt | sarvathā'rthāṃtarabhūtas tu śivaḥ sadehonirdeho vā na mokṣamārgopadeśasya kartā yujyate
ĀPṬ-GL 38,39
karmabhūbhṛtām abhetṛtvāt | yo yaḥ karmabhūbhṛtām abhettā sasa na sarvavinnaṣṭamoho yathā''kāśādir abhavyo
ĀPṬ-GL 39,01
vā saṃsārī cātmā, karmabhūbhṛtām abhettā ca śivaḥparair upeyate tasmān na sarvāvinnaṣṭamoha iti sākṣān mo
-
ĀPṬ-GL 39,02
kṣamārgopadeśasya kartā na bhavet nirastaṃ ca pūrvaṃvistaratas tasya śaśvatkarmabhir aspṛṣṭatvaṃ puruṣaviśeṣasyetyalaṃ
ĀPṬ-GL 39,03
vistareṇa prāguktārdhasyaivātropasaṃhārāt | yathā ceśvarasya mokṣamārgopadeśitvaṃ na pratiṣṭhām iyarti tathā
ĀPṬ-GL 39,04
kapilasyāpīty atidiśyate |
ĀP-GL 77ab
etenaiva prativyūḍhaḥ kapilo 'py upadeśakaḥ |
ĀP-GL 77cd
jñānād arthāṃtaratvasyā'viśeṣāt sarvathā svataḥ || 77 ||
ĀP-GL 78ab
jñānasaṃsargato jñatvam ajñasyāpi na tattvataḥ |
ĀP-GL 78cd
vyomavac cetanasyāpi nopapadyeta muktavat || 78 ||
ĀPṬ-GL 39,09
kapila eva mokṣamārgasyopadeśakaḥ kleśakarmavipākāśayānāṃbhettā rajastamasos tiraskaraṇāt | sama
-
ĀPṬ-GL 39,10
s tatattvajñānavairāgyasaṃpanno dharmaviśeṣaiśvaryayogī caprakṛṣṭasattvasyāvirbhāvāt viśiṣṭadehatvāc ca | na puna
-
ĀPṬ-GL 39,11
r īśvaras, tasyākāśasyavā'śarīrasyajñānecchākriyāśaktyasaṃbhavāt muktātmavat | sadehasyāpisadā
ĀPṬ-GL 39,12
kleśakarmavipākāśayair aparāmṛṣṭatvavirodhāt | dharmaviśeṣasadbhāve ca tasya tatsādhanasamādhiviśeṣasyā
-
ĀPṬ-GL 39,13
vaśyaṃbhāvāt tannimittasyāpidhyānadhāraṇāpratyayāhāraprāṇāyāmāsanayamaniyamalakṣaṇasya yogāṃgasyā
-
ĀPṬ-GL 39,14
bhyupagamanīyatvāt | anyathā samādhiviśeṣāsiddherdharmaviśeṣānutpatter jñānādyatiśayalakṣaṇaiśvaryāyogād a
-
ĀPṬ-GL 39,15
nīśvaratvaprasaṃgāt | sattvaprakarṣayogitve ca kasyacitsadāmuktasyānupāyasiddhasya sādhakapramāṇābhāvād iti
ĀPṬ-GL 39,16
nirīśvarasāṃkhyavādinaḥ pracakṣate | teṣāṃ kapilo 'pitīrthakaratvenābhipretaḥ prakṛtenaiveśvarasya mokṣamārgo
-
ĀPṬ-GL 39,17
padeśitvanirākaraṇenaiva prativyūḍhaḥ pratipattavyaḥ svatastasyāpi jñānād arthāṃtaratvāviśeṣāt sarvajñatvāyogāt
ĀPṬ-GL 39,18
sarvārthajñānasaṃsargāt tasya sarvajñatvaparikalpanam api nayuktam ākāśāder api sarvajñatvaprasaṃgāt | tathāvidha
-
ĀPṬ-GL 39,19
jñānapariṇāmāśrayapradhānasaṃsargasyāviśeṣāt | tadaviśeṣe'pi kapila eva sarvajñaś cetanatvān na punar ākā
-
ĀPṬ-GL 39,20
śādir ity api na yujyate | teṣāṃ muktātmanaś cetanatve 'pi jñānasaṃsargataḥ sarvajñatvānabhyu
-
ĀPṬ-GL 39,21
pagamāt | sabījasamādhisaṃprajñātayogakāle 'pisarvajñatvavirodhāt | syān mataṃ, na muktasya jñānasaṃsargaḥ
ĀPṬ-GL 39,22
saṃbhavati tasya saṃprajñātayogakāle eva vināśāt | "tadādraṣṭuḥ svarūpe 'vasthānam iti" vaca
-
ĀPṬ-GL 39,23
nāt | muktasya tu saṃskāraviśeṣasyāpi vināśāt | asaṃprajñātasyaiva saṃskāraviśeṣatāvacanāt | caritā
-
ĀPṬ-GL 39,24
rthena jñānādipariṇāmaśūnyena pradhānena saṃsargamātre 'pitanmuktātmānaṃ prati tasya naṣṭatvāt | saṃsāryātmā
-
ĀPṬ-GL 39,25
nam eva pratyanaṣṭatvavacanāt na kapilasya cetanasyasvarūpasya jñānasaṃsargāt sarvajñatvābhāvasādhane muktātmo
-
ĀPṬ-GL 39,26
dāharaṇaṃ tatra jñānasaṃsargasyāsaṃbhavād iti | tad apyasāraṃ | pradhānasya sarvagatasyānaṃtasya saṃsargaviśeṣānupa
-
ĀPṬ-GL 39,27
patteḥ | kapilena saha tasya saṃsarge sarvātmanāsaṃsargaprasaṃgāt | kasyacin muktivirodhān muktātmano vā
ĀPṬ-GL 39,28
pradhānenāsaṃsarge kapilasyāpi tenāsaṃsargaprasakteḥ | anyathā viruddhadharmādhyāsāt pradhānabhedopapatteḥ | nanu
ĀPṬ-GL 39,29
ca pradhānam ekaṃ niravayavaṃ sarvagataṃ na kenacid ātmanāsaṃspṛṣṭam apareṇāsaṃspṛṣṭam iti viruddhadharmā'dhyāsīṣyate
ĀPṬ-GL 39,30
yena tadbhedopapatteḥ | kiṃ tarhi ? sarvadā sarvātmasaṃsargikevalaṃ muktātmānaṃ pratinaṣṭam apītarātmānaṃ pratyanaṣṭaṃ
ĀPṬ-GL 39,31
nivṛttādhikāratvāt pravṛttādhikāratvāc ceti cen naviruddhadharmādhyāsasya tadavasthatvāt | pradhānasyabhedānivṛtteḥ
ĀPṬ-GL 39,32
na hy ekam eva nivṛttādhikāritvapravṛttādikāratvayoryugapadādhikaraṇaṃ yuktaṃ naṣṭatvānaṣṭatvayor iva virodhāt |
ĀPṬ-GL 39,33
viṣayabhedān na tayor virodhaḥ kaścit kvacitpitṛtvaputratvadharmavat tayor ekaviṣayayor eva virodhāt | nivṛttādhi
-
ĀPṬ-GL 39,34
kāratvaṃ hi muktapuruṣaviṣayaṃ pravṛttādikāratvaṃ punaramuktapuruṣaviṣayam iti | bhinna puruṣāpekṣayā bhinnaviṣayatvaṃ |
ĀPṬ-GL 39,35
naṣṭatvānaṣṭatvadharmayor api muktātmānam eva prativirodhaḥsyād amuktātmānaṃ pratyeva vā | na caivaṃ muktātmāpekṣa
-
ĀPṬ-GL 39,36
yā pradhānasya naṣṭadharmatvavacanāt amuktāpekṣayācānaṣṭatvapratijñānād iti kaścit so 'pi na viruddhadharmā
-
ĀPṬ-GL 39,37
yāsān mucyate pradhānasyaikarūpatvāt yenaiva hi rūpeṇapradhānaṃ muktātmānaṃ praticaritādhikāraṃ naṣṭaṃ ca
ĀPṬ-GL 40,01
pratijñāyate tenaivānavasitādhikāram anaṣṭamamuktātmānaṃ pratīti kathaṃ na virodhaḥ prasidhyet | yadi punā
ĀPṬ-GL 40,02
rūpāṃtareṇa tatheṣyate tadā na pradhānam ekarūpaṃ syātrūpadvayasya siddheḥ | tathā caikam anaikarūpaṃ pradhānaṃsidhyet
ĀPṬ-GL 40,03
sarvam anekāṃtātmakaṃ vastu sādhayet | syād ākūtaṃ naparamārthataḥ pradhānaṃ viruddhayor dharmayor adhikaraṇaṃtayoḥ
ĀPṬ-GL 40,04
śabdajñānānupātinā vastuśūnyena vikalpenādhyāropitatvātpāramārthikatve dharmayor api dharmāṃtaraparikalpa
-
ĀPṬ-GL 40,05
nāyām anavasthānāt | sudūram api gatvā kasyacidāropitadharmābhyupagame pradhānasyāpy āropitāveva naṣṭatvā
-
ĀPṬ-GL 40,06
naṣṭatvadharmau syātām avasitānavasitādhikāratvadharmau catadapekṣānimittaṃ svarūpadvayaṃ ca tato naikam anekarūpaṃ
ĀPṬ-GL 40,07
pradhānaṃ sidhyet | yataḥ sarvaṃ vastvekānekātmakaṃ sādhayediti | tad api na vicārasahaṃ | muktāmuktatvayo
-
ĀPṬ-GL 40,08
r api puṃsām apāramārthikatvaprasaṃgāt | satyam etatat | natattvataḥ puruṣasya muktatvaṃ saṃsāritvaṃ vā dharmo 'sti
ĀPṬ-GL 40,09
pradhānasyaiva saṃsāritvaprasiddheḥ | tasyaiva camuktikāraṇatattvajñānavairāgyapariṇāmān muktitvopapatteḥ |
ĀPṬ-GL 40,10
tad evaṃ mukteḥ pūrvaṃ niḥśreyasamārgasyopadeśakaṃ pradhānamiti paramatam anūdya dūṣayann āha |
ĀP-GL 79ab
pradhānaṃ jñatvato mokṣamārgasyā'stūpadeśakaṃ |
ĀP-GL 79cd
tasyaiva viśvaveditvādbhetṛtvāt karmabhūbhṛtāṃ || 79 ||
ĀP-GL 80ab
ity asaṃbhāvyam evāsyā'cetanatvāt paṭādivat |
ĀP-GL 80cd
tadasaṃbhavato nūnam anyathā niṣphalaḥ pumān || 80 ||
ĀP-GL 81ab
bhoktā''tmā cet sa evāstu kartā tadavirodhataḥ |
ĀP-GL 81cd
virodhe tu tayor bhoktuḥ syād bhujau kartṛtā kathaṃ || 81 ||
ĀP-GL 82ab
pradhānaṃ mokṣamārgasya praṇetṛ stūyate pumān |
ĀP-GL 82cd
mumukṣubhir iti brūyāt ko 'nyo 'kiṃcitkarātmanaḥ || 82 ||
ĀPṬ-GL 40,19
pradhānam evāstu mokṣamārgasyopadeśakaṃ jñatvāt | yas tuna mokṣamārgasyopadeśakaḥ sa na jño dṛṣṭo
ĀPṬ-GL 40,20
yathā ghaṭādiḥ muktātmā ca, jñaṃ ca pradhānaṃ tasmānmokṣamārgasyopadeśakaṃ | na ca kapilādipuruṣasaṃsarggabhājaḥ
ĀPṬ-GL 40,21
pradhānasya jñatvam asiddhaṃ viśvaveditvāt | yas tu na jñaḥsa na viśvavedī yathā ghaṭādiḥ | viśvavedi ca
ĀPṬ-GL 40,22
pradhānaṃ tato jñam eva ca viśvavedi ca tatsiddhaṃsakalakarmabhūbhṛdbhetṛtvāt | tathā hi
-
kapilātmanā saṃspṛṣṭaṃ
ĀPṬ-GL 40,23
pradhānaṃ viśvavedi karmarāśivināśitvāt | yat tu naviśvavedi tan na karmarāśivināśīṣṭaṃ dṛṣṭaṃ vā
ĀPṬ-GL 40,24
yathā vyomādi | karmarāśivināśi ca pradhānaṃ tasmādviśvavedi | na vā'sya karmarāśivināśitvam asiddhaṃ
ĀPṬ-GL 40,25
rajastamovivartāśuddhakarmanikarasya saṃprajñātayogabalātpradhvaṃsasiddheḥ sattvaprakarṣāc ca saṃprajñātayogaghaṭanāt |
ĀPṬ-GL 40,26
tatra sarvajñavādināṃ vivādābhāvāt iti sāṃkhyānāṃ darśanaṃ | tad apy asaṃbhāvyam eva | svayam eva pradhānasyāceta
-
ĀPṬ-GL 40,27
natvābhyupagamāt | tathā hi na pradhānaṃ karmarāśivināśisvayam acetanatvāt | yat svayam acetanaṃ tan na karma
-
ĀPṬ-GL 40,28
rāśivināśi dṛṣṭaṃ yathā vastrādi | svayam acetanaṃ capradhānaṃ tasmān na karmarāśivināśi | cetanasaṃsargā
-
ĀPṬ-GL 40,29
t pradhānasya cetanatvopagamād asiddhasādhanam iti cen na | svayam iti viśeṣaṇāt | svayaṃ hi pradhānam acetanam eva
ĀPṬ-GL 40,30
cetanasaṃsargāt tūpacārād eva taccetanam ucyate svarūpataḥpuruṣasyaiva cetanatvopagamāt "caitanyaṃ puruṣasya sva
-
ĀPṬ-GL 40,31
rūpam iti" vacanāt | tataḥ siddham evedaṃ sādhanaṃkarmarāśivināśitvābhāvaṃ sādhayati tasmāc ca viśvavedi
-
ĀPṬ-GL 40,32
tvābhāvaḥ karmarāśivināśitvābhāve kasyacidviśvaveditvavirodhāt | tataś ca na pradhānasya jñatvaṃ svayamace
-
ĀPṬ-GL 40,33
tanasya jñatvānupalabdheḥ | na cājñasyamokṣamārgasyopadeśakatvaṃ saṃbhāvyata iti | pradhānasyasarvam asaṃbhāvya
-
ĀPṬ-GL 40,34
m eva svayam acetanasya saṃprajñātasamādher api durghaṭatvāt | buddhisattvaprakarṣasyāsaṃbhavād rajastamomalāvaraṇa
-
ĀPṬ-GL 40,35
vigamasyāpi durupapādatvāt | yadi punar acetanasyāpipradhānasya viparyayād baṃdhasiddheḥ saṃsāritvaṃ tattva
-
ĀPṬ-GL 41,01
jñānāt karmamalāvaraṇavigame sati samādhiviśeṣādvivekakhyāteḥ sarvajñatvaṃ mokṣamārgopadeśitvaṃ jīvanmukta
-
ĀPṬ-GL 41,02
daśāyāṃ vivekakhyāter api nirodhe nirbījasamādher muktatvāmiti kāpilā manyaṃte tadā'yaṃ puruṣaḥ parika
-
ĀPṬ-GL 41,03
lpyamāno niṣphala eva syāt pradhānenaivaṃsaṃsāramokṣatatkāraṇapariṇāmatāparyāptatvāt | nanu casiddhe
ĀPṬ-GL 41,04
'pi pradhāne saṃsārādipariṇāmānāṃ kartari bhogye, bhoktāpuruṣaḥ kalpanīya eva bhogyasya bhoktāram aṃtareṇā
-
ĀPṬ-GL 41,05
nupapatter iti na maṃtavyaṃ | tasyaiva bhoktur ātmanaḥkartṛtvasiddheḥ pradhānasya kartuḥ parikalpanānarthakyāt |
ĀPṬ-GL 41,06
nahi kartṛtvabhoktṛtvayoḥ kaścid virodho 'sti bhokturbhujikriyāyām api kartṛtvavirodhānuṣaṃgāt | tathā ca
ĀPṬ-GL 41,07
kartari bhoktṛtvānupapatter bhokteti na vyapadiśyate | syānmataṃ bhokteti kartari śabdayogāt puruṣasya na vāstavaṃ
ĀPṬ-GL 41,08
kartṛtvaṃ śabdajñānānupātinaḥ kartṛtvavikalpasyavastuśūnyatvād iti | tad apy asaṃbaṃddhaṃ | bhoktṛtvādidharmāṇā
-
ĀPṬ-GL 41,09
m api puruṣasyāvāstavatvāpatteḥ | tathopagamāc cetayata iticetanaḥ puruṣo na vastutaḥ siddhyet | cetana
-
ĀPṬ-GL 41,10
śabdajñānānupātino vikalpasya vastuśūnyatvātkartṛtvabhoktṛtvādiśabdajñānānupātivikalpavat | sakala
-
ĀPṬ-GL 41,11
śabdavikalpagocarātikrāṃtatvāc citiśakteḥpuruṣasyāvaktavyatvam iti cen na | tasyāvaktavyaśabdenāpivaca
-
ĀPṬ-GL 41,12
navirodhāt | tathāpy avacane kathaṃ parapratyāyanam itisaṃpradhāryaṃ kāyaprajñapter api śabdāviṣayatvena pravṛttya
-
ĀPṬ-GL 41,13
yogāt | svayaṃ ca tathāvidhaṃ puruṣaṃ sakalavāggocarātītamakiṃcitkaraṃ kutaḥ pratipadyeta | svasaṃvedanā
-
ĀPṬ-GL 41,14
d iti cen na | tasya jñānaśūnye puṃsyasaṃbhavāt svarūpasyaca svayaṃ saṃcetanāyāṃ puruṣeṇa pratijñāyamānāyāṃ
ĀPṬ-GL 41,15
buddhyavasitam arthaṃ puruṣaś cetayate iti vyāhanyatesvarūpasya buddhyanavasitasyāpi tena saṃvedanāt | yathā
ĀPṬ-GL 41,16
ca buddhyanavasitam ātmānam ātmā saṃcetayate tathā bahirartham api saṃcetayatāṃ kim anayā buddhyā niṣkāraṇa
-
ĀPṬ-GL 41,17
m upakalpitayā | svārthasaṃvedakena puruṣeṇa tatkṛtyasyakṛtatvāt | yadi punar arthasaṃvedanasya kādācitkatvā
-
ĀPṬ-GL 41,18
d buddhyavasāyas tatrāpekṣyate tasyasvakāraṇabuddhikādācitkatayā kādācitkasyārthasaṃvedanasyakādācitka
-
ĀPṬ-GL 41,19
tāhetutvasiddheḥ | buddhyadhyavasāyānapekṣāyāṃ puṃso'rthasaṃvedane śaśvad arthasaṃvedanaprasaṃgād iti manyadhvaṃtadā
-
ĀPṬ-GL 41,20
rthasaṃvedinaḥ puruṣasyāpi saṃcetanā kādācitkā kim apekṣāsyāt arthasaṃvedanāpekṣayeti cet kim idānīm a
-
ĀPṬ-GL 41,21
rthasaṃvedanaṃ puruṣād anyad abhidhīyate ? tathābhidhānesvarūpasaṃvedanam api puṃso 'nyatprāptaṃ tasya kādācitkatayā
ĀPṬ-GL 41,22
śāśvatikatvābhāvāt tādṛśasvar
ū
pasaṃvedanād ātmano'nanyatve jñānād evānanyatvam iṣyatāṃ | jñānāsyāni
-
ĀPṬ-GL 41,23
tyatvāt tato 'nanyatve puruṣasyānityatvaprasaṃga iti cet | svar
ū
pasaṃvedanād apy anityatvād ātmano 'nanyatve
ĀPṬ-GL 41,24
kathaṃcid anityatvaprasaṃgo duḥparihāra eva | svar
ū
pasaṃvedanasya nityatve 'rthasaṃvedanasyāpi nityatā syādeva
ĀPṬ-GL 41,25
parāpekṣātas tasyānityatve svar
ū
pasaṃvedanasyāpyanityatvam astu na cātmanaḥ kathaṃcid anityatvam ayuktaṃ |
ĀPṬ-GL 41,26
sarvathā nityatve pramāṇavirodhāt so
'
yaṃ sāṃkhyaḥpuruṣaṃ kādācit kārthasaṃcetanāt makam api niratiśayaṃ nitya
-
ĀPṬ-GL 41,27
m ācakṣāṇo jñānāt kādācitkād ananyatvam anityatvabhayān napratipadyata iti kim api mahādbhutaṃ | pradhā
-
ĀPṬ-GL 41,28
nasya cānityatvād vyaktād anarthāṃtarabhūtasya nityatāṃpratīyan puruṣasyāpi jñānād aśāśvatād anarthāṃtarabhūtasya
ĀPṬ-GL 41,29
nityatvam upaitu sarvathā viśeṣābhāvāt kevalaṃjñānapariṇāmāśrayasya pradhānasyādṛṣṭasyāpiparikalpanāyāṃ
ĀPṬ-GL 41,30
jñānātmakasya ca puruṣasya svārthavyavasāyino dṛṣṭasya hāniḥpāpīyasī syāt | dṛṣṭahānir adṛṣṭaparikalpanā
ĀPṬ-GL 41,31
ca pāpīyasīti sakalaprekṣāvatām abhyupagamanīyatvāt | tatastāṃ parijihīrṣatā puruṣa eva jñānardaśano
-
ĀPṬ-GL 41,32
payogalakṣaṇaḥ kaścit prakṣīṇakarmā sakalatattvasākṣātkārīmokṣamārgasya praṇetā puṇyaśarīraḥ puṇyāti
ĀPṬ-GL 41,33
śayodaye sati sannihitoktaparigrāhakavineyamukhyaḥpratipattavyas tasyaiva mumukṣubhiḥ prekṣāvadbhiḥ stutya
-
ĀPṬ-GL 41,34
topapatteḥ | pradhānaṃ tu mokṣamārgasya praṇetṛ tato'rthāṃtarabhūta evātmā mumukṣubhiḥ stūyate ity akiṃcitkarā
-
ĀPṬ-GL 41,35
tmavādy eva brūyān na tato 'nya ity alaṃ prasaṃgena | yo 'py āha mā bhūt kapilo nirvāṇasya praṇetā maheśvaravat
ĀPṬ-GL 41,36
tasya vicāryamāṇasya tathā vyavasthāpayitum aśakteḥ sugatas tu nirvāṇabhāgopadeśako 'stu sakalabādhaka
-
ĀPṬ-GL 41,37
pramāṇābhāvād iti tam api nirākartum upakramate ||
ĀP-GL 74ab
sugato 'pi na nirvāṇamārgasya pratipādakaḥ |
ĀP-GL 74cd
viśvatattvajñatāpāyāt tattvataḥ kapilādivat || 74 ||
ĀPṬ-GL 42,03
yo yas tatvato viśvatattvajñatā'petaḥ sa sa nanirvāṇamārgasya pratipādako yathākapilādistathā ca
ĀPṬ-GL 42,04
sugata ity evaṃ nāsiddhaṃ sādhanaṃ tattvatoviśvatattvajñatāpetatvasya sugate dharmiṇi sadbhāvāt | sa hiviśvata
-
ĀPṬ-GL 42,05
ttvānyatītānāgatavartamānāni sākṣāt kurvaṃs taddhetuko'bhyupagaṃtavyaḥ teṣāṃ sugatajñānahetutvābhāve sugatajñāna
ĀPṬ-GL 42,06
viṣayatvavirodhāt | nākāraṇaṃ viṣaya iti svayam abhidhānāt | tathā'tītānāṃ tatkāraṇatve 'pi na varta
-
ĀPṬ-GL 42,07
mānānām arthānāṃ sugatajñānakāraṇatvaṃ samasamayabhāvināṃkāryakāraṇabhāvābhāvād anvayavyatirekānuvidhānā
-
ĀPṬ-GL 42,08
yogāt | na hy ananukṛtānvayavyatireko 'rthaḥ kasyacitkāraṇam iti yuktaṃ vaktuṃ | nānanukṛtānvayavyatirekaṃ
ĀPṬ-GL 42,09
kāraṇam iti pratīteḥ | tathā bhaviṣyatāṃ cārthānāṃ nasugatajñānakaraṇatā yuktā yatas tadviṣayaṃ sugatajñānaṃ
ĀPṬ-GL 42,10
syād iti viśvatattvajñatāpetatvaṃ sugatasya siddham evatathā paramārthataḥ svarūpamātrāvalaṃbitvāt sarvavijñā
-
ĀPṬ-GL 42,11
nānāṃ sugatajñānasyāpi svarūpamātraviṣayatvamevorarīkartavyaṃ tasya bahir arthaviṣayatvesvārthasaṃvedakatvāt
ĀPṬ-GL 42,12
sarvācittacaittānām ātmasaṃvedanaṃ pratyakṣam iti vacanaṃvirodham adhyāsīta | bahir arthākāratayotpadyamānatvāt
ĀPṬ-GL 42,13
sugatajñānasya bahir arthaviṣayatvopacārakalpanāyāṃ naparamārthato bahir arthaviṣayaṃ sugatajñānamatas tattvata
ĀPṬ-GL 42,14
iti viśeṣaṇam api nāsiddhaṃ sādhanasya | nāpi viruddhaṃvipakṣa eva vṛtter abhāvāt kapilādau sapakṣe 'pi
ĀPṬ-GL 42,15
sadbhāvāt | nanu tattvato viśvatattvajñatāpetenamokṣamārgasya pratipādakena dignāgācāryādinā sādhanasya
ĀPṬ-GL 42,16
vyabhicāra iti cen na | tasyāpi pakṣīkṛtatvāt | sugatagrahaṇena sugatamatānusāriṇāṃ sarveṣāṃ gṛhīta
-
ĀPṬ-GL 42,17
tvāt | tarhi syādvādinā'nutpannakevalajñānena tattvatoviśvatattvajñatāpetena sūtrakārādinā nirvāṇamārgasyo
-
ĀPṬ-GL 42,18
padeśakenānaikāṃtikaṃ sādhanam iti cen na | tasyāpi sarvaṃjñapratipāditanirvāṇamārgopadeśitvena tadanuvāda
-
ĀPṬ-GL 42,19
katvāt pratipādakatvasiddheḥ | sākṣāt tattvatoviśvatattvajña eva hi nirvāṇamārgasya pravaktā, gaṇadharadevād aya
-
ĀPṬ-GL 42,20
s tu sūtrakāraparyaṃtās tadanuvaktāra evaguruparvakramāvicchedād iti syādvādināṃ darśanaṃ tato na tairanekāṃtiko
ĀPṬ-GL 42,21
hetur yataḥ sugatasya nirvāṇamārgasyopadeśitvābhāvaṃ nasādhayet | syān mataṃ na sugatajñānaṃ viśvatattvebhyaḥ
ĀPṬ-GL 42,22
samutpannaṃ tadākāratāṃ cāpannaṃ tadadhyavasāyi ca tatsakṣāt kāri saugatair abhidhīyate | "bhinnakālaṃ kathaṃ
ĀPṬ-GL 42,23
grāhyam iti ced grāhyatāṃ viduḥ | hetutvam eva yuktijñāstadākārārpaṇakṣamam" ity anena tadutpattitād rūpyayo
-
ĀPṬ-GL 42,24
grāhyatvalakṣaṇatvena vyavahāriṇaḥ pratyabhidhānāt "yatraivajanayedenāṃ tatraivāsya pramāṇate" ty anenaca tadadhya
-
ĀPṬ-GL 42,25
vasāyitvasya pratyakṣalakṣaṇatvena vacanam api nasugatapratyakṣāpekṣayā vyavahārajanāpekṣayaiva tasya vyākhyānāt
ĀPṬ-GL 42,26
sugatapratyakṣe svasaṃvedanapratyakṣa ivatallakṣaṇasyāsaṃbhavāt | yathaiva hisvasaṃvedanapratyakṣaṃ svasmād anutpadya
-
ĀPṬ-GL 42,27
mānam api svākārama nanukurvāṇaṃ svasmin vyavasāyam ajanayatpratyakṣam iṣyate kalpanāpoḍhābhrāṃtatvalakṣaṇasadbhā
-
ĀPṬ-GL 42,28
vāt tathā yogipratyakṣam api vartamānātītānāgatatattvebhyaḥsvayam anutpadyamānaṃ tadākāram ananukurvat tadavya
-
ĀPṬ-GL 42,29
vasāyam ajanayat pratyakṣaṃ tallakṣaṇayogitvāt pratipadyate | katham anyathā sakalārthaviṣayaṃ vidhūtakalpanājālaṃ ca
ĀPṬ-GL 42,30
sugatapratyakṣaṃ siddhyet tasya bhāvanāprakarṣaparyaṃtajatvāc ca | na samastārthajatvaṃ yuktaṃ'bhāvanā prakarṣaparyaṃtajaṃ
ĀPṬ-GL 42,31
ca yogijñānam' iti vacanāt | bhāvanā hi dvividhā śrutamayīciṃtāmayī ca | tatra śrutamayī śrūyamā
-
ĀPṬ-GL 42,32
ṇebhyaḥ parārthānumānavākyebhyaḥ samutpadyamānenaśrutaśabdavācyatām āskaṃdatā nirvṛttā, paraṃ prakarṣa prati
-
ĀPṬ-GL 42,33
padyamānā svārthānumānalakṣaṇayā ciṃtayā nirvṛttāṃciṃtāmayīṃ bhāvanāmārabheta sā ca prakṛṣyamāṇā paraṃ
ĀPṬ-GL 42,34
prakarṣaparyaṃtaṃ saṃprāptā yogipratyakṣaṃ janayati tatastatvato viśvatatvajñatāsiddheḥ sugatasya na tadapetatvaṃsiddhyati
ĀPṬ-GL 42,35
yato nirvāṇamārgasya pratipādakaḥ sugato na bhaved iti | tadapi na vicārakṣamaṃ | bhāvanāyā vikalpātmi
-
ĀPṬ-GL 42,36
kāyāḥ śrutamayyāś ciṃtāmayyāś cāvastuviṣayāyā vastuviṣayasyayogijñānasya janmavirodhāt kutaścid atattva
-
ĀPṬ-GL 43,01
viṣayād avikalpajñānāttattvaviṣayasyajñānasyānupalabdheḥ | kāmaśokabhayonmādacorasvapnādyupaplutajñānebhyaḥ
ĀPṬ-GL 43,02
kāminīm ṛteṣṭajanaśatrusaṃghātāniyatārthagocarāṇāṃ purato'vasthitānām iva darśanasyāpy abhūtārthaviṣayatayā
ĀPṬ-GL 43,03
tattvaviṣayatvābhāvāt | tathā cābhyadhāyi"kāmaśokabhayonmādacorasvapnādyupaplutāḥ | abhūtān api
ĀPṬ-GL 43,04
paśyaṃti purato 'vasthitāni ve" ti || nanu cakāmādibhāvanājñānād abhūtānām api kāminyādīnāṃ purato
ĀPṬ-GL 43,05
'vasthitanām iva spaṣṭaṃ sākṣād darśanam upalabhyate kimaṃga punaḥ śrutānumānabhāvanājñānāt paramaprakarṣaprāptā
-
ĀPṬ-GL 43,06
c caturāryasatyānāṃ paramārthasatāṃduḥkhasamudayanirodhamārgāṇāṃ yoginaḥ sākṣād darśanaṃ nabhavatīty ayam artho 'sya
ĀPṬ-GL 43,07
ślokasya saugatair vivakṣitaḥ | spaṣṭajñānasya bhāvanāprakarṣotpattau kāminyādiṣu bhāvanāprakarṣasya tadviṣaya
-
ĀPṬ-GL 43,08
spaṣṭajñānajanakasya dṛṣṭāṃtatayā pratipādanāt | na caśrutānumānabhāvanā jñātam atattvaviṣayaṃ tatas tatvasya
ĀPṬ-GL 43,09
prāpyatvāt | śrutaṃ hi parārthānumānaṃtrirūpaliṃgaprakāśakaṃ vacanaṃ ciṃtā ca svārthānumānaṃ sādhyāvinābhāvi
-
ĀPṬ-GL 43,10
trirūpaliṃgajñānaṃ tasya viṣayo dvedhā prāpyaś cālaṃbaniyaśca tatrālaṃbyamānasya sādhyasāmānyasya tadviṣayasyā
-
ĀPṬ-GL 43,11
vastutvād atatvaviṣayatve 'pi prāpyasvalakṣaṇāpekṣayātatvaviṣayatvaṃ vyavavasthāpyate vastuviṣayaṃ prāmāṇyaṃ
ĀPṬ-GL 43,12
dvayor 'pi pratyakṣānumānayor iti vacanāt | yathaiva hipratyakṣād arthaṃ paricchidya pravartamāno 'rthakriyāyāṃ na
ĀPṬ-GL 43,13
visaṃvādyata ity arthakriyākāri svalakṣaṇavastuviṣayaṃpratyakṣaṃ pratīyate tathā parārthānumānāt svārthānumānā
-
ĀPṬ-GL 43,14
c cārthaṃ paricchidya pravartamāno 'rthakriyāyāṃ navisaṃvādyata ity arthākriyākāri caturāryasatyavastuviṣayamanumāna
-
ĀPṬ-GL 43,15
m āsthīyata ity ubhayoḥ prāpyavastuviṣayaṃ pramāṇyaṃ siddhaṃprātyakṣasyevānumānasyārthāsaṃbhave saṃbhavābhāva
ĀPṬ-GL 43,16
sādhanāt | tad uktaṃ | "arthasyāsaṃbhave 'bhāvāt pratyakṣe'pi pramāṇatā | pratibaddhasvabhāvasya taddhetutve
ĀPṬ-GL 43,17
samaṃ dvayam" iti || tad evaṃ śrutānumānabhāvanājñānātprakarṣaparyaṃtaprāptāc caturāryasatyajñānasya spaṣṭatama
-
ĀPṬ-GL 43,18
syotpatter avirodhāt | sugatasya viśvatatvajñatāprasiddhaiva paramavaitṛṣṇyavat | saṃpūrṇaṃ gataḥ sugata itini
-
ĀPṬ-GL 43,19
rvacanāt sukalaśavat | suśabdasya saṃpūrṇavācitvāt saṃpūrṇaṃhi sākṣāc caturāryasatyajñānaṃ saṃprāptaḥ sugata
ĀPṬ-GL 43,20
iṣyate | tathā śobhanaṃ gataḥ sugata iti suśabdasyaśobhanārthatvāt surūpakanyāvat nirucyate | śobhano
ĀPṬ-GL 43,21
hy avidyātṛṣṇāśūnyo jñānasaṃtānastasyāśobhanābhyāmavidyātṛṣṇābhyāṃ vyāvṛtatvāt saṃprāptaḥ sugata iti
ĀPṬ-GL 43,22
nirāśravacittasaṃtānasya sugatatvavarṇanāt | tathā suṣṭhugataḥ sugata iti punar anāvṛtyāgata ity ucyate |
ĀPṬ-GL 43,23
suśabdasya punar anāvṛtyarthatvāt sunaṣṭajvaravat | punaravidyātṛṣṇākrāṃtacittasaṃtānāvṛtter abhāvāt nirāśrava
ĀPṬ-GL 43,24
cittasaṃtānasadbhāvāc ca "tiṣṭhaṃty eva parādhīnā yeṣāṃ tu mahatī kṛpeti" vacanāt || kṛpā hi trividhā
ĀPṬ-GL 43,25
sattvālaṃbanā putrakalatrādiṣu | dharmālabanā saṃghādiṣu | nirālaṃbanā saṃpuṭasaṃdaṣṭamaṃḍūkoddharaṇādiṣu |
ĀPṬ-GL 43,26
tatra mahatī nirālaṃbanā kṛpā sugatānāṃsattvadharmānapekṣatvād iti te tiṣṭhaṃty eva na kadācinnirvāṃti dharmadeśanayā
ĀPṬ-GL 43,27
jagad upakāraniratatvāj jagataś cānaṃtatvāt 'buddho bhaveyaṃjagate hitāye' ti bhāvanayā buddhatva saṃvartakasya dharma
-
ĀPṬ-GL 43,28
viśeṣasyotpatter dharmadeśanāvirodhābhāvād vivakṣāmaṃtareṇāpi vidhūtakalpanājālasya buddhasyamokṣamārgopadeśinyā
ĀPṬ-GL 43,29
vāco dharmaviśeṣād eva pravṛtteḥ sa eva nirvāṇamārgasyapratipādakaḥ samavatiṣṭhate viśvatattvajñattvāt kārtsnyato
ĀPṬ-GL 43,30
vitṛṣṇatvāc ceti | kecid ācakṣate sautrāṃtikamatānusāriṇaḥsaugatās teṣāṃ tattvavyavasthām eva na saṃbhāvayāmaḥ |
ĀPṬ-GL 43,31
kiṃ punar viśvatattvajñaḥ sugataḥ sa ca nirvāṇamārgasyapratipādaka ity asaṃbhāvyamānaṃ pramāṇaviruddhaṃ pratipadyema
-
ĀPṬ-GL 43,32
hi | tathāhi pratikṣaṇavinaśvarā vahirarthāḥ paramāṇavaḥ pratyakṣato nānu bhūtā nānu bhūyaṃte sthir asthūlasādhāraṇā
-
ĀPṬ-GL 43,33
kārasya pratyakṣabuddhau ghaṭāder arthasya pratibhāsanātyadi punar asyāsannā'saṃspṛṣṭarūpāṃ paramāṇavaḥpratyakṣabuddhau
ĀPṬ-GL 43,34
pratibhāsaṃte pratyakṣapṛṣṭabhāvinī tu kalpanā saṃvṛttiḥsthir asthūlasādhāraṇākāram ātmany avidyamānam āropayatīti
ĀPṬ-GL 43,35
sāṃvṛtālaṃbanāḥ paṃcavijñā1nakāyā iti nigadyaṃte | tadāniraṃśānāṃ kṣaṇikaparamāṇūnāṃ kā nāmā'tyā
-
ĀPṬ-GL 43,36
sannateti vicāryaṃ | vyavadhānābhāva iti cet tarhisajātīyasya vijātīyasya ca vyavadhāyakasyābhāvāt teṣāṃ
ĀPṬ-GL 43,37
vyavadhānābhāvaḥ saṃsarga evoktaḥ syāt sa ca sarvātmanā nasaṃbhavaty evaikaparamāṇumātrapracayaprasaṃgāt |
ĀPṬ-GL 44,01
nāpy ekadeśene digbhāgabhedena ṣaḍbhi paramāṇubhirekasya paramāṇoḥ saṃsṛṣṭamānasya ṣaḍaṃśatāpatteḥ tata evā
ĀPṬ-GL 44,02
saṃsṛṣṭāḥ paramāṇavaḥ pratyakṣeṇālaṃbyaṃta iti cet kathamatyāsannās te virodhād daviṣṭadeśavyavadhānābhāvād a
-
ĀPṬ-GL 44,03
tyāsannāsta iti cen na | samīpadeśavyavadhānopagamaprasaṃgāt | tathā ca samīpadeśavyavadhāyakaṃ vastu vyavadhī
-
ĀPṬ-GL 44,04
yamānaparamāṇubhyāṃ saṃsṛṣṭaṃ vyavahitaṃ vā syātgatyaṃtarābhāvāt | na tāvat saṃsṛṣṭaṃ tatsaṃsargasyasarvātmanai
-
ĀPṬ-GL 44,05
kadeśena vā virodhāt | nāpi vyavahitaṃvyavadhāyakāṃtaraparikalpanānuṣaṃgāt vyavadhāyakāṃtaram api
ĀPṬ-GL 44,06
vyavadhīyamānābhyāṃ saṃsṛṣṭaṃ vyavahitaṃ ceti punaḥparyanuyoge 'navasthānād iti kvātyāsannā'saṃsṛṣṭarūpāḥ
ĀPṬ-GL 44,07
paramāṇavo bahiḥ saṃbhaveyuḥ | ye pratyakṣaviṣayāḥ syusteṣāṃ pratyakṣāviṣayatve na kāryaliṃgaṃ svabhāvaliṃgaṃ vā
ĀPṬ-GL 44,08
paramāṇvātmakaṃ pratyakṣataḥ sidhyet paramāṇvātmakasādhyavatkvacit tadasiddhau ca na kāryakāraṇayor vyāpya
-
ĀPṬ-GL 44,09
vyāpakayor vā tadbhāvaḥ sidhyetpratyakṣānupalaṃbhavyatirekeṇa tatsādhanāsaṃbhavāttadasiddhau ca na svārthānumāna
-
ĀPṬ-GL 44,10
mudiyāt | tasya liṃgadarśanasaṃbaṃdhasmaraṇābhyāmevodayaprasiddhaiḥ | tadabhāve tadanupapatteḥ | svārthānumānānupapattau
ĀPṬ-GL 44,11
ca na parārthānumānarūpaṃ śrutam iti kva śrutamayī ciṃtāmayīca bhāvanā syāt yatas tatprakarṣaparyaṃtajaṃ yogipratyakṣa
-
ĀPṬ-GL 44,12
m urarīkriyate tato na viśvatattvajñatā sugatasya tattvato'sti yena saṃpūrṇaṃ gataḥ sugataḥ śobhanaṃ gataḥ sugataḥ
ĀPṬ-GL 44,13
suṣṭhu gata iti suśabdasya saṃpūrṇādyarthatrayam udāhṛtyasugataśabdasya nirvacanatrayam upavarṇyate | sakalāvidyātṛṣṇā
-
ĀPṬ-GL 44,14
prahāṇāc ca sarvārthajñānavaitṛṣṇyasiddheḥ sugatasyajagaddhitaiṣiṇaḥ pramāṇabhūtasya sarvadāvasthitasya vidhūta
-
ĀPṬ-GL 44,15
kalpanājālasyāpi dharmaviśeṣādvineyajanasaṃmatatattvopadeśapraṇayanaṃ saṃbhāvyatesautrāṃtikamate vicārya
ĀPṬ-GL 44,16
māṇasya paramārthato 'rthasya vyavasthāpanāyogād iti sūktaṃsugato 'pi nirvāṇamārgasya na pratipādaka
-
ĀPṬ-GL 44,17
stattvato viśvatattvajñatāpāyāt kapilādivad iti | ye 'pijñānaparamāṇava eva pratikṣaṇaviśarāravaḥ paramārtha
-
ĀPṬ-GL 44,18
saṃto na bahirartthaparamāṇavaḥ pramāṇābhāvād avayavyādivaditi yogācāramatānusāriṇaḥ pratipadyaṃte teṣā
-
ĀPṬ-GL 44,19
m api na saṃvitparamāṇavaḥ svasaṃvedanapratyakṣataḥprasiddhās tatra teṣām anavabhāsanād aṃtarātmana eva sukha
ĀPṬ-GL 44,20
duḥkhādyanekavivartavyāpinaḥ pratibhāsanāt tathāparapratibhāso 'nādyavidyāvāsanābalāt samupajāyamāno
ĀPṬ-GL 44,21
bhrāṃta eveti cen na | bādhakapramāṇabhāvāt | nanv ekaḥpuruṣaḥ kramabhuvaḥ sukhādiparyāyān sahabhuvaś ca guṇān
ĀPṬ-GL 44,22
kim ekena svabhāvena vyāpnoty anekena vā | na tāvad ekena teṣām ekarūpatāpatteḥ | nāpy anekena tasyāpy aneka
-
ĀPṬ-GL 44,23
svabhāvatvāt bhedaprasaṃgād ekatvavirodhād ity api na vādhakaṃ vedyavedakākāraikajñānena tasyāpasāritatvāt
ĀPṬ-GL 44,24
saṃvedanaṃ hy ekaṃ vedyavedakākārau svasaṃvitsvabhāvenaikena vyāpnoti na ca tayor ekarūpatā, saṃvidrūpeṇaikarūpatai
-
ĀPṬ-GL 44,25
veti cet tarhy ātmā sukhaduḥkhajñānādīnsvabhāvenaikenātmatvena vyāpnoti teṣāmātmarūpatayaikatvāvirodhāt
ĀPṬ-GL 44,26
katham evaṃ sukhādibhinnākāraḥ pratibhāsa iti ced vedyādibhinnākāraḥ pratibhāsaḥ katham ekatra saṃvedane syād iti
ĀPṬ-GL 44,27
samaḥ paryanuyogaḥ | vedyādivāsanābhedād iti cetsukhādiparyāyapariṇāmabhedād ekatrātmani sukhādibhinnā
-
ĀPṬ-GL 44,28
kāraḥ pratibhāsaḥ kiṃ na bhavet | vedyādyākārapratibhāsabhede 'py ekaṃ saṃvedanamaśakyaviṃvacanatvād iti vadann a
-
ĀPṬ-GL 44,29
pi sukhādyanekākārapratibhāse 'py eka evātmāśaśvadaśakyavivecanātvād iti vadaṃtaṃ kathaṃ pratyācakṣīta
ĀPṬ-GL 44,30
yathaiva hi saṃvedanasyaikasya vedyādyākārāḥ saṃvedanāṃtaraṃnetum aśakyatvād aśakyavivecanāḥ saṃvedanam ekaṃ tathā
-
ĀPṬ-GL 44,31
tmanaḥ sukhādyākārāḥ śaśvadātmāṃtaraṃ netum aśakyatvādaśakyavivecanāḥ katham eka evātmā na bhavet | yady athā
-
ĀPṬ-GL 44,32
pratibhāsate tattathaiva vyavahartavyaṃ yathāvedyādyākārātmakaikasaṃvedanarūpatayā pratibhāsamānaṃsaṃvedanaṃ
ĀPṬ-GL 44,33
tathā ca sukhajñānādyanekākāraikātmarūpatayā pratibhāsamānaścātmā tasmāt tathā vyavahartavya iti nātaḥ
ĀPṬ-GL 44,34
sukhādyanekākārātmā pratibhāsamāno nirākartuṃ śakyate | yaditu vedyavedakākārayor bhrāṃtatvāt tadvivikta
-
ĀPṬ-GL 44,35
m eva saṃvedanamātraṃ paramārthasad iti nigadyate tadātatpracayarūpam ekaparamāṇurūpaṃ vā | na tāvat pracaya
-
ĀPṬ-GL 44,36
rūpaṃ bahir arthaparamāṇūnām iva saṃvedanaparamāṇūnām apipracayasya vicāryamāṇasyāsaṃbhavāt || nāpy eka
-
ĀPṬ-GL 44,37
paramāṇurūpaṃ sakṛd api tasya pratibhāsābhāvādbahirarthaikaparamāṇuvat | tato 'pi na saṃvit paramāṇurūpo 'pi
ĀPṬ-GL 44,38
sugataḥ sakalasaṃtānasaṃvitparamāṇurūpāṇi caturāryasatyāniduḥkhādīni paramārthataḥ saṃvedayate vedya
-
ĀPṬ-GL 44,39
vedakabhāvaprasaṃgād iti na tattvato viśvatattvajñaḥ syāt, yenāsau nirvāṇamārgasya pratipādakaḥ samanuma
-
ĀPṬ-GL 45,01
nyate || syān mataṃ saṃvṛttyā vedyavedakabhāvasyasadbhāvāt sugato viśvatattvānāṃ jñātā śreyomārgasya
ĀPṬ-GL 45,02
copadeṣṭā stūyate tattvatas tadasaṃbhavād iti tad apyajñaceṣṭitam iti nivedayati —
ĀP-GL 75ab
"saṃvṛttyā viśvatattvajñaḥ śreyomārgopadeśy api |
ĀP-GL 75cd
buddho vandyo na tu svapnas tādṛg ity ajñaceṣṭitaṃ" || 75 ||
ĀPṬ-GL 45,05
nanu ca saṃvṛtatvāviśeṣe 'pi sugatasvapnasaṃvedanayoḥsugata eva vaṃdyas tasya bhūtasvabhāvatvād viparyayair a
-
ĀPṬ-GL 45,06
bādhyamānatvād arthakriyāhetutvāc ca | na tusvapnasaṃvedanaṃ vaṃdyaṃ tasya saṃvṛttyāpi bādhyamānatvātbhūtārtha
-
ĀPṬ-GL 45,07
tvābhāvād arthakriyāhetutvābhāvāc ceti cen nabhūtatvasāṃvṛtatvayor vipratiṣedhāt | bhūtaṃ hi satyaṃsāṃvṛtam asatyaṃ
ĀPṬ-GL 45,08
tayoḥ katham ekatra sakṛtsaṃbhavaḥ | saṃvṛtiḥ satyaṃ bhūtamiti cen na | tasya viparyayair abādhyamānatvāyogāt
ĀPṬ-GL 45,09
svapnasaṃvedanād aviśeṣāt | nanu ca saṃvṛtir api dvedhāsādir anādiś ca | sādiḥ svapnasaṃvedanādiḥ |
ĀPṬ-GL 45,10
sā vādhyate sugatasaṃvedanā'nādiḥ sā na bādhyatesaṃvṛtitvāviśeṣe 'pīti cen na | saṃsārasyābādhyatvaprasa
-
ĀPṬ-GL 45,11
ṅgāt sa hy anādir evānādyavidyāvāsanāhetutvāt pravādhyatemuktikāraṇasāmarthyāt | anyathā kasyacit
ĀPṬ-GL 45,12
saṃsārābhāvāprasiddheḥ | saṃvṛtyā sugatasya baṃdyatve caparamārthataḥ kiṃ nāma vaṃdyaṃ syāt saṃvedanādvaitam iti
ĀPṬ-GL 45,13
cen na tasya svato 'nyato vā pratipattyabhāvād ity āha —
ĀP-GL 86ab
yat tu saṃvedanādvaitaṃ puruṣādvaitavan na tat |
ĀP-GL 86cd
siddhyet svato 'nyato vāpi pramāṇāt sveṣṭahānitaḥ || 86 ||
ĀPṬ-GL 45,16
tad dhi saṃvedanādvaitaṃ na tāvatsvataḥ sidhyatipuruṣādvaitavat | svarūpasya svatogater abhāvāt | anya
-
ĀPṬ-GL 45,17
thā kasyacit tatra vipratipatter ayogāt puruṣādvaitasyāpiprasiddher iṣṭahāniprasaṃgāc ca | nanu ca puruṣādvaitaṃ
ĀPṬ-GL 45,18
na svato 'vasīyate tasya nityasya sakalakālakalāpavyāpitayāsarvagatasya ca sakaladeśapratiṣṭita
-
ĀPṬ-GL 45,19
tayā vā'nubhavābhāvād iti cen na | saṃvedanādvaitasyāpikṣaṇikasyaikakṣaṇasthāyitayā niraṃśasyaikapara
-
ĀPṬ-GL 45,20
māṇurūpatayā sakṛd apy anubhavābhāvāviśeṣāt | yadi punaranyataḥ pramāṇāt saṃvedanādvaitasiddhiḥ syāt
ĀPṬ-GL 45,21
tadāpi sveṣṭahānir avaśyaṃbhāvinī sādhyasādhanayorabhyupagame dvaitasiddhiprasaṃgāt | yathā cānumānā
-
ĀPṬ-GL 45,22
t saṃvedanādvaitaṃ sādhyate | yat saṃvedyate tat saṃvedanameva | yathā saṃvedanasvarūpaṃ saṃvedyante ca nīlasukhādīni |
ĀPṬ-GL 45,23
tathā puruṣādvaitam api vedāṃtavādibhiḥ sādhyate | pratibhāsa evedaṃ sarvaṃ pratibhāsamānatvāt, yad yat pra
-
ĀPṬ-GL 45,24
tibhāsamānaṃ tat tat pratibhāsa eva yathā pratibhāsasvarūpaṃpratibhāsamānaṃ cedaṃ jagat tasmāt pratibhāsa eve
-
ĀPṬ-GL 45,25
ty anumānāt | na hy atra jagataḥ pratibhāsamānatvam asiddhaṃsākṣād asākṣāc ca tasyā'pratibhāsamānatve sakala
-
ĀPṬ-GL 45,26
śabdavikalpavāggocarātikrāṃtatayā vaktum aśakteḥ pratibhāsaśca cidrūpa eva acidrūpasya pratibhāsatva
-
ĀPṬ-GL 45,27
virodhāt | cinmātraṃ ca puruṣādvaitaṃ tasya cadeśakālākārato vicchedānupalakṣaṇatvāt | nityatvaṃ
ĀPṬ-GL 45,28
sarvagatatvaṃ nirākāratvaṃ ca vyavatiṣṭhate | na hi sakaścit kālo 'sti yaś cinmātrapratibhāsaśūnyaḥpratibhāsa
-
ĀPṬ-GL 45,29
viśeṣasyaiva vicchedān nīlasukhādipratibhāsaviśeṣavat | sahy ekadā pratibhāsamāno 'nyadā na pratibhāsate
ĀPṬ-GL 45,30
pratibhāsāṃtareṇa vicchedāt pratibhāsamātraṃ tusakalapratibhāsaviśeṣakāle 'py astīti na kālato vicchinnaṃ
ĀPṬ-GL 45,31
nāpi deśataḥ kvacid deśe pratibhāsaviśeṣasyadeśāṃtarapratibhāsaviśeṣeṇa vicchede 'pipratibhāsamātrasyā
-
ĀPṬ-GL 45,32
vicchedād iti na deśavicchannaṃ pratibhāsamātraṃ nāpyākāravicchinnaṃ kenacid ākāreṇa pratibhāsaviśeṣasyai
-
ĀPṬ-GL 45,33
vākārāṃtarapratibhāsaviśeṣeṇa vicchedopalabdheḥpratibhāsamātrasya sarvākārapratibhāsaviśeṣeṣu sadbhāvād ā
-
ĀPṬ-GL 45,34
kāreṇāpy avicchinnaṃ tat, pratibhāsaviśeṣāś cadeśakālākārair vicchidyamānāḥ yadi na pratibhāsaṃte tadā na
ĀPṬ-GL 45,35
tadvyavasthā'tiprasaṃgāt pratibhāsante cetpratibhāsamātrāṃtaḥ praviṣṭā eva pratibhāsasvarūpavat | nahi
ĀPṬ-GL 45,36
pratibhāsamānaṃ kiṃcit pratibhāsamātrāṃtaḥ praviṣṭaṃnopalabdhaṃ yenānaikāṃtikaṃ pratibhāsamānatvaṃ syāt
ĀPṬ-GL 45,37
tathā deśakālākārabhedāś ca parair abhyupagamyamānā yadi napratibhāsaṃte katham abhyupagamārhāḥ svayam aprati
-
ĀPṬ-GL 46,01
bhāsamānasyāpi kasyacid abhyupagame'tiprasaṃgānivṛtteḥ pratibhāsamānās tu te 'pipratibhāsamātrāṃtaḥ praviṣṭā
ĀPṬ-GL 46,02
eveti kathaṃ taiḥ pratibhāsamātrasya vicchedaḥsvarupeṇāsvarupeṇa svasya vicchedānupapatteḥ sann apideśakālā
-
ĀPṬ-GL 46,03
kārair vicchedaḥ pratibhāsamātrasya pratibhāsate na vā ? pratibhāsate cet pratibhāsasvarūpam eva tasya ca
ĀPṬ-GL 46,04
viccheda iti nāmakaraṇe na kiṃcid aniṣṭhaṃ | na pratibhāsatecet katham asti na pratibhāsate cāsti veti vi
-
ĀPṬ-GL 46,05
pratiṣedhāt | nanu ca deśakālasvabhāvaviprakṛṣṭāḥ kachaṃcidapratibhāsamānā api saṃtaḥ sadbhir bādhakā
-
ĀPṬ-GL 46,06
bhāvād iṣyaṃta eveti cen na | teṣām apiśabdajñānenānumānajñānena vā pratibhāsamānatvāt | tatrāpy aprati
ĀPṬ-GL 46,07
bhāsamānānāṃ sarvathā'stitvavyavasthānupapatteḥ || nanvevaṃ śabdavikalpajñāne pratibhāsamānāḥ parasparaviru
-
ĀPṬ-GL 46,08
ddhārthapravādāḥ śaśaviṣāṇādayaś ca naṣṭānutpanāś ca rāvaṇaśaṃkhacakravartyādayaḥ katham apākriyaṃto teṣāmanapākaraṇe
ĀPṬ-GL 46,09
kathaṃ puruṣādvaitasiddhir iti cen na | teṣām apipratibhāsamātrāṃtaḥ praviṣṭatvasādhanāt | etena yad ucyate
ĀPṬ-GL 46,10
kaiścit "advaitaikāṃtapakṣe 'pi dṛṣṭo bhedo virudhyate | kārakāṇāṃ kriyāyāś ca naikaṃ svasmāt prajāyate | karmadvaitaṃ
ĀPṬ-GL 46,11
phaladvaitaṃ lokadvaitaṃ ca no bhaveta | vidyāvidyādvayaṃ nasyād vaṃdhamokṣadvayaṃ tatheti" | tad api pratyākhyātaṃ
ĀPṬ-GL 46,12
kriyāṇāṃ kārakāṇāṃ ca dṛṣṭasya bhedasya pratibhāsamānasyapuṇyapāpakarmadvaitasya tatphaladvaitasya ca sukhaduḥkha
-
ĀPṬ-GL 46,13
lakṣaṇasya lokadvaitasyaiha paralokavikalpasyavidyāvidyādvaitasya ca satyetarajñānabhedasyabaṃdhamokṣadvayasya
ĀPṬ-GL 46,14
ca pārataṃtryasvabhāvasya pratibhāsamātrāṃtaḥ praviṣṭatvādvirodhakatvāsiddheḥ svayam apratibhāsamānasya ca
ĀPṬ-GL 46,15
virodhakatvaṃ durupapādaṃ sveṣṭatattvasyāpi sarveṣāmapratibhāsamānena virodhakena virodhāpatter na kiṃcit ta
-
ĀPṬ-GL 46,16
ttvam aviruddhaṃ syāt | yad apy abhyadhāyi "hetoradvaitasiddhiś caiddvaitaṃ syād dhetusādhyayoḥ | hetunā cedvinā
ĀPṬ-GL 46,17
siddhir dvaitaṃ vāṅmātrato na kiṃ" iti | tad api napuruṣādvaitavādinaḥ pratikṣepakaṃ pratibhāsamānatvasyahetoḥ
ĀPṬ-GL 46,18
sarvasya pratibhāsamātrāṃtaḥ praviṣṭatvasādhanasya svayaṃpratibhāsapratibhāsamātrāṃtaḥ praviṣṭatvasiddher dvaitasiddhi
-
ĀPṬ-GL 46,19
nibaṃdhanatvābhāvāt | hetunā vinā copaniṣadvākyamātrātpuruṣādvaitasiddhau na vāṅmātrād advaitasiddhiḥ
ĀPṬ-GL 46,20
prasajyate na copaniṣadvākyam api paramapuruṣād anyad evatasya pratibhāsamānasya paramapuruṣasvabhāvatvasiddhaiḥ
ĀPṬ-GL 46,21
yad api kaiścin nigadyate puruṣādvaitasyānumānāt prasiddhaupakṣahetudṛṣṭāṃtānām avaśyaṃ bhāvāt tair vinā'numāna
-
ĀPṬ-GL 46,22
syānudayāt kutaḥ puruṣādvaitaṃ sidhyet ? pakṣādibhedasyasiddher iti tad api na yuktimat | pakṣādīnām api
ĀPṬ-GL 46,23
pratibhāsamānānāṃ pratibhāsāṃtaḥpratiṣṭānāṃpratibhāsamātrābādhakatvād anumānavat | teṣām apratibhāsa
-
ĀPṬ-GL 46,24
mānānāṃ tu sadbhāvāprasiddheḥ kutaḥ puruṣādvaitavirodhitvaṃ | yad apy ucyate kaiścit puruṣādvaitaṃ tattvaṃ pareṇa pramā
-
ĀPṬ-GL 46,25
ṇena pratīyamānaṃ prameyaṃ tattvaṃ tatparicchittiś capramitiḥ pramātā ca yadi vidyate tadā kathaṃ puruṣādvaitaṃ
ĀPṬ-GL 46,26
pramāṇaprameyapramātṛpramitīnāṃ tāttvikīnāṃ sadbhāvāttattvacatuṣṭayaprasiddhir iti | tad api na vicārakṣamaṃ |
ĀPṬ-GL 46,27
pramāṇādicatuṣṭayasyāpi pratibhāsamānasyapratibhāsamātrātmanaḥ paramabrahmaṇo bahirbhāvābhāvāt |
ĀPṬ-GL 46,28
tadbahirbhūrtasya dvitīyatvāyogāt | etenaṣoḍaśapadārthapratītyā prāgabhāvādipratītyā ca puruṣā
-
ĀPṬ-GL 46,29
dvaitaṃ vādhyata iti vadann ivāritaḥ | tair apipratibhāsamānair dravyādipadārthair iva pratibhāsamātrādbahirbhūtaiḥ
ĀPṬ-GL 46,30
puruṣādvaitasya bādhanāyogāt | svayam apratibhāsamānais tusadbhāvavyavasthām apratipadyamānais tasya bādhane
ĀPṬ-GL 46,31
śaśaviṣāṇādibhir api sveṣṭapadārthaniyamasyabādhanaprasaṃgāt || etena sāṃkhyādiparikalpitair api
ĀPṬ-GL 46,32
prakṛtyāditattvaiḥ puruṣādvaitaṃ na bādhyate iti nigaditaṃ boddhavyaṃ | na cātraṃ puruṣadvaite yamaniyamāsanaprāṇā
-
ĀPṬ-GL 46,33
yām apratyāhāradhāraṇādhyānasamādhayo 'ṣṭau yogāṃgāni yogo vā saṃprajñāto 'saṃprajñātaś ca yogaphalaṃ ca
ĀPṬ-GL 46,34
vibhūtikaivalyalakṣaṇaṃ virudhyate pratibhāsamātrāt tadbahirbhāvābhāvāt pratibhāsamānatvena tathā bhāva
-
ĀPṬ-GL 46,35
prasiddheḥ | ye 'py āhuḥ pratibhāsamānasyāpi vastunaḥpratibhāsād bhedaprasiddheḥ na pratibhāsāṃtaḥpraviṣṭatvaṃ
ĀPṬ-GL 46,36
pratibhāso hi jñānaṃ svayaṃ na pratibhāsate svātmanikriyāvirodhāt tasya jñānāṃtaravedyatvasiddher nāpi
ĀPṬ-GL 46,37
tadviṣayabhūtaṃ vastu svayaṃ pratibhāsamānaṃ tasya jñeyatvāt | jñānenaiva pratibhāsatvasiddher iti svayaṃ pratibhāsa
-
ĀPṬ-GL 46,38
mānatvaṃ sādhanam asiddhaṃ na kasyacitpratibhāsāṃtaḥpraviṣṭatvaṃ sādhayet | parataḥpratibhāsamānatvaṃ tu viruddhaṃ
ĀPṬ-GL 46,39
pratibhāsabahirbhāvasādhanatvād iti te 'pisvadarśanapakṣapātina eva jñānasya svayam apratibhāsanejñānāṃta
-
ĀPṬ-GL 47,01
rād api pratibhāsanavirodhāt pratibhāsata itipratibhāsaikatayā svātaṃtreṇa pratītivirodhāt pratibhāsyata
ĀPṬ-GL 47,02
ity evaṃ pratyayaprasaṃgāt || tasya pareṇa jñānenapratibhāsamānatvāt parasya jñānasya ca jñānāṃtarāpratibhāsane
ĀPṬ-GL 47,03
pratibhāsata iti saṃpratyayo na syāt || saṃvedanāṃtareṇapratibhāsyatvāt | tathā cānavasthānān na kiṃcitsaṃ
-
ĀPṬ-GL 47,04
vedanaṃ vyavatiṣṭhate || na ca jñānaṃ pratibhāsata itipratītir bhrāṃtā bādhakābhāvāt | svātmani kriyā virodho
ĀPṬ-GL 47,05
bādhaka iti cet kā punaḥ svātmani kriyā virudhyate jñaptirutpattir vā ? na tāvat prathamakalpanā svātmani
ĀPṬ-GL 47,06
jñapter virodhābhāvāt svayaṃ prakāśanaṃ hi jñaptiḥ | tac casūryyālokanādau svātmani pratīyata eva, sūryālokaḥ
ĀPṬ-GL 47,07
prakāśate' 'pradīpaḥ prakāśate' iti pratīteḥ | dvitīyakalpanā tu na vādhakāriṇī, svātmany utpattilakṣa
-
ĀPṬ-GL 47,08
ṇāyāḥ kriyāyāḥ parair anabhyupagamāt | na hi kiṃcit svasmādutpadyate iti prekṣāvaṃto 'numanyaṃte | saṃvedanaṃ
ĀPṬ-GL 47,09
svasmād utpadyata iti tu dūrāt sāritam eva | tataḥ kathaṃsvātmani kriyāvirodho bādhakaḥ syāt ? na ca sarvā
ĀPṬ-GL 47,10
kriyā vastunaḥ svātmani virudhyata iti pratītir astitiṣṭhaty āstebhavatīti dhātvarthalakṣaṇāyāḥ kriyāyāḥ
ĀPṬ-GL 47,11
svātmany eva pratīteḥ | tiṣṭhatyāder dhātor akarmakatvātkarmaṇi kriyānutpatteḥ | svātmany eva kartari sthānādi
-
ĀPṬ-GL 47,12
kriyeti cet tarhi bhāsate taddhātor akarmakatvāt karmaṇikriyāvirodhāt kartary eva pratibhāsanakriyā'stu
ĀPṬ-GL 47,13
jñānaṃ pratibhāsata iti pratīteḥ | siddhe ca jñānasya svayaṃpratibhāsamānatve sakalasya vastunaḥ svataḥ
ĀPṬ-GL 47,14
pratibhāsamānatvaṃ siddham eva | sukhaṃ pratibhāsate rūpaṃpratibhāsata ity aṃtarbahirvastunaḥ svātaṃtryeṇa kartṛtām anu
-
ĀPṬ-GL 47,15
bhavataḥ pratibhāsanakriyādhikaraṇasya pratibhāsamānasyanirākartum aśakteḥ || tato nāsiddhaṃ sādhanaṃ yataḥ
ĀPṬ-GL 47,16
puruṣādvaitaṃ na sādhayet | nāpi viruddhaṃ parataḥpratibhāsamānatvāpratīteḥ, kasyacit pratibhāsād barhirbhāva
-
ĀPṬ-GL 47,17
sādhanāt | etena parokṣajñānavādinaḥ saṃvedanasya svaya pratibhāsamānatvam asiddham ācakṣāṇāḥ sakala
-
ĀPṬ-GL 47,18
jñeyasya jñānasya ca jñānāt pratibhāsamānatvāt sādhanasyaviruddhatām abhidadhānāḥ pratidhvastāḥ jñānaṃ prakāśate
ĀPṬ-GL 47,19
bahir vastu prakāśata iti pratītyā svayaṃpratibhāsamānatvasya sādhanasya vyavasthāpanāt | ye tv ātmāsvayaṃ
ĀPṬ-GL 47,20
prakāśata phalajñāna cety āvedayaṃti teṣām ātmani phalajñānevā svayaṃ pratibhāsamānatvaṃ siddhaṃ sarvasya
ĀPṬ-GL 47,21
vastunaḥ pratibhāsamānatvaṃ sādhayaty eva | tathā hivivādādhyāsitaṃ vastu svayaṃ pratibhāsate pratibhāsa
-
ĀPṬ-GL 47,22
mānatvāt | yad yat pratibhāsamānaṃ tat tat svayaṃpratibhāsate yathā bhaṭṭamatānusāriṇām ātmā prabhākaramatānu
-
ĀPṬ-GL 47,23
sāriṇāṃ vā phalajñānaṃ | pratibhāsamānaṃ cāṃtarbahirvastujñānajñeyarūpaṃ vivādādhyāsitaṃ tasmāt svayaṃ pratibhā
-
ĀPṬ-GL 47,24
sate | na tāvad atra pratibhāsamānatvam asiddhaṃ sarvasyavastunaḥ sarvathā'py apratibhāsamānasya sadbhāvaviro
-
ĀPṬ-GL 47,25
dhāt | sākṣād asākṣāc ca pratibhāsamānasya tu siddhaṃpratibhāsamānatvaṃ tato bhavaty eva sādhyasiddhiḥ |
ĀPṬ-GL 47,26
sādhyāvinābhāvaniyamaniścayād iti niravadyaṃpuruṣādvaitasādhanaṃ saṃvedanādvaitavādino 'bhīṣṭahānaye
ĀPṬ-GL 47,27
bhavaty eva na hikāryakāraṇagrāhyagrāhakavācyavācakasādhyasādhakabādhyabādhakaviśeṣaṇaviśeṣyabhāva
-
ĀPṬ-GL 47,28
nirākaraṇāt saṃvedanādvaitaṃ vyavasthāpayituṃ śakyaṃkāryakāraṇabhāvādīnāṃ pratibhāsamānatvāt |
ĀPṬ-GL 47,29
pratibhāsamātrāṃtaḥpraviṣṭānāṃ nirākartum aśakteḥ svayamapratibhāsamānānāṃ tu saṃbhavābhāvāt saṃvṛtyāpi
ĀPṬ-GL 47,30
vyahāravirodhāt sakalavikalpavāggocarātikrāṃtatāpatteḥ | saṃvedanamātraṃ caikakṣaṇasthāyi yadi
ĀPṬ-GL 47,31
kiṃcit kāryaṃ na kuryāt tadā vastv eva na syāt | vastuno'rthakriyākāritvalakṣaṇatvāt | karoti cet kārya
-
ĀPṬ-GL 47,32
kāraṇabhāvaḥ sidhyet | tasya hetumatve ca saevākāryakāraṇabhāvaḥ kāraṇarahitatve tu nityatāpattiḥ |
ĀPṬ-GL 47,33
saṃvedanasya sato 'kāraṇavato nityatvaprasiddher itipratibhāsamānātmanaḥ puruṣatvasyaiva siddhiḥ syāt ||
ĀPṬ-GL 47,34
kiṃ ca kṣaṇikasaṃvedanamātrasya grāhyagrāhyakavaidhuryaṃyadi kenacit pramāṇena gṛhyate | tadā grāhyagrāhakabhāvaḥ
ĀPṬ-GL 47,35
kathaṃ nirākriyeta | na gṛhyate cet kutogrāhyagrāhakavaidhuryasiddhiḥ ? svarūpapasaṃvedanād eveti cettarhi saṃve
-
ĀPṬ-GL 47,36
danādvaitasya svarūpasaṃvedanaṃ grāhakaṃgrāhyagrāhakavaidhuryaṃ tu grāhyam iti sa evagrāhyagrāhakabhāvaḥ || syā
-
ĀPṬ-GL 47,37
n mataṃ "nānyo 'nubhāvyo budhdyā'sti tasyānānubhavo 'paraḥgrāhyagrāhakavaidhuryāt svayaṃ saiva prakāśata"
ĀPṬ-GL 47,38
iti vacanān na buddheḥ kiṃc
i
d grāhyam asti nāpi buddhiḥkasyacid grāhyā svarūpe 'pi grāhyagrāhakabhāvābhāvāt
ĀPṬ-GL 47,39
'svarūpasya svato gatir' ity etasyāpi saṃvṛtyābhidhānātparamārthatas tu buddhiḥ svayaṃ prakāśate cakāstī
-
ĀPṬ-GL 48,01
ty evocyate na punaḥ svarūpaṃ gṛhṇātigrāhyagrāhakavaidhuryaṃ ca svarūpād avyatiriktaṃ gṛhṇātijānātīty a
-
ĀPṬ-GL 48,02
bhidhīyate | niraṃśasaṃvedanādvaite tathābhidhānavirodhāditi | tad api na puruṣādvaitavādinaḥ pratikūlaṃ
ĀPṬ-GL 48,03
svayaṃ prakāśamānasya saṃvedanasyaiva paramapuruṣatvāt || na hi tatsaṃvedanaṃ pūrvāparakālavyavacchinnaṃ saṃtā
-
ĀPṬ-GL 48,04
nāṃtarabahirarthavyāvṛttaṃ ca pratibhāsate yataḥpūrvāparakṣaṇasaṃtānāṃtarabahirarthānām abhāvaḥ siddhyetteṣāṃ
ĀPṬ-GL 48,05
saṃvedanenāgrahaṇād abhāva iti cet svasaṃvedanasyāpisaṃvedanāṃtareṇāgrahaṇād abhāvo 'stu tasya svayaṃ prakāśa
-
ĀPṬ-GL 48,06
nān nābhāva iti cet pūrvottarasvasaṃvitkṣaṇānāṃsaṃtānāṃtarasaṃvedanānāṃ ca bahirarthānām iva svayaṃprakāśa
-
ĀPṬ-GL 48,07
mānānāṃ katham abhāvaḥ sādhyate kathaṃ teṣāṃ svayaṃprakāśamānatvaṃ jñāyata iti cet svayam aprakāśamānatvaṃteṣāṃ
ĀPṬ-GL 48,08
kathaṃ sādhyata iti samānaḥ paryanuyogaḥ || svasaṃdenasvarūpasya prakāśamānatvam eva teṣāmaprakāśamānatva
-
ĀPṬ-GL 48,09
m iti cet tarhi teṣāṃ prakāśamānatvam evasvasaṃvedanasyaivāprakāśamānatvaṃ kiṃ na syāt ? svasaṃvedanasya svaya
-
ĀPṬ-GL 48,10
m aprakāśamānatve paraiḥ prakāśamānatvābhāvaḥ sādhayitumaśakyaḥ pratiṣedhasya vidher viṣayatvāt sarvatra sarvadā
ĀPṬ-GL 48,11
sarvathā'py asataḥ pratiṣedhavirodhāt iti cet tarhisvasaṃvedanāt pareṣāṃ prakāśamānatvābhāve kathaṃ tatprati
-
ĀPṬ-GL 48,12
ṣedhaḥ sādhyata iti samānaś carcaḥ | vikalpapratibhāṣiṇāṃteṣāṃ svasaṃvedanāvabhāsitvaṃ pratiṣidhyata iti cen na
ĀPṬ-GL 48,13
vikalpāvabhāsitvād eva svayaṃ prakāśamānatvāsiddheḥ | tathāhi yady advikalpapratibhāsi tat tat svayaṃ prakāśate
ĀPṬ-GL 48,14
yathā vikalpasvarūpaṃ tathā ca svasaṃvedanapūrvottarakṣaṇāḥsaṃtānāṃtarasaṃvedanāni bahirarthāś ceti svayaṃ prakāśa
-
ĀPṬ-GL 48,15
mānatvasiddhiḥ śaśaviṣāṇādibhir vinaṣṭānutpannaiś ca bhāvairvikalpāvabhāsibhir vyabhicāra iti cen na teṣām api
ĀPṬ-GL 48,16
pratibhāsamātrāṃtarbhūtānāṃ svayaṃ prakāśamānatvasiddheḥanyathā vikalpāvabhāsitvāyogāt | so 'yaṃ
ĀPṬ-GL 48,17
saugataḥ sakaladeśakālaviprakṛṣṭān apy arthān vikalpabuddhaupratibhāsamānāt svayam abhyupagamayan svayaṃ
ĀPṬ-GL 48,18
prakāśamānatvaṃ nābhyupaitīti kim api mahādbhutaṃ ? tathābhyupagame ca sarvasya pratibhāsamātrāṃtaḥ praviṣṭatva
-
ĀPṬ-GL 48,19
siddheḥ puruṣādvaitasiddhir eva syāt na punastadbahirbhūtasaṃvedanādvaitasiddhiḥ | mā bhūnniraṃśasaṃvedanādvaitaṃ citrādvaitaṃ
ĀPṬ-GL 48,20
citrādvaitasya vyavasthāpanāt | kālatrayatrilokavartipadārthākārāsaṃviccitrāpy ekā śaśvadaśakyaviveca
-
ĀPṬ-GL 48,21
natvāt sarvasya vādinas tata eva kvacid ekatvavyavasthāpanātanyathā kasyacid ekatvenābhimatasyāpy ekatvā
-
ĀPṬ-GL 48,22
siddhir iti cen na evam api paramabrahmaṇa eva prasiddheḥsakaladeśakālākāravyāpinaḥ saṃvin mātrasyaiva parama
-
ĀPṬ-GL 48,23
brahmatvavacanāt | na caikakṣaṇasthāyinī citrā saṃvitcitrādvaitam iti sādhayituṃ śakyate tasyāḥ kāryakā
-
ĀPṬ-GL 48,24
raṇabhūtacitrasaṃvin nāṃtarīyatvaccitrādvaitaprasaṃgāt
-
tatkāryakāraṇacitrasaṃvido 'nabhyupagame sadahetukatvā
-
ĀPṬ-GL 48,25
n nityatvasiddheḥ kathaṃ na citrādvaitatamaiva brahmādvaitamiti na saṃvedanādvaitavac citrādvaitam api saugatasyavyavatiṣṭhate
ĀPṬ-GL 48,26
sarvathā śūnyaṃ tu tatvam asaṃvedyamānaṃ na vyavatiṣṭhate || saṃvedyamānaṃ tu sarvatra sarvathā sarvadā paramabrahmaṇo
ĀPṬ-GL 48,27
nātiricyate tatrākṣepasamādhānānāṃparamabrahmasādhanānukūlatvāt | tato na sugatas tatvataḥsaṃvṛtyā vā
ĀPṬ-GL 48,28
viśvatatvajñaḥ saṃbhavatīti na nirvāṇamārgasya pratipādakaḥsyāt ||
ĀPṬ-GL 48,29
paramapuruṣa eva viśvatatvajñaḥ śreyomārgasya praṇetāvvavatiṣṭhatāṃ tasyoktanyā yena sādhanāt ity a
-
ĀPṬ-GL 48,30
paraḥ so 'pi na vicārasahaḥ | puruṣottamasyāpi yathāpratipādanaṃ vicāryamāṇasyāyogāt | pratibhāsa
-
ĀPṬ-GL 48,31
mātraṃ cidrūpaṃ paramabrahmoktaṃ taś ca yathā paramārthikaṃdeśakālākārāṇāṃ bhede 'pi vyabhicārābhāvāt tatpra
-
ĀPṬ-GL 48,32
tibhāsaviśeṣāṇām eva vyabhicārād avyabhicāritvalakṣaṇatvāttasyeti tac ca vicāryate | yad etatpratibhāsamātraṃ
ĀPṬ-GL 48,33
tat sakalapratibhāsaviśeṣarahitaṃ tat sahitaṃ vā syāt ? prathamapakṣe tad asiddham eva sakalapratibhāsaviśeṣa
-
ĀPṬ-GL 48,34
rahitasya pratibhāsamātrasyānubhavābhāvāt | kenacitpratibhāsaviśeṣeṇa sahitasyaiva tasya pratibhāsanā
-
ĀPṬ-GL 48,35
t kvacit pracibhāsaviśeṣasyābhāve 'pi punar anyatra bhāvātkadācid abhāve 'pi cānyadā sadbhāvāt kenacid ākāra
-
ĀPṬ-GL 48,36
viśeṣeṇa tadasaṃbhave 'pi cākārāṃtareṇa saṃbhavād deśakālākāraviśeṣāpekṣatvāt tatpratibhāsaviśeṣāṇāṃ tathā
ĀPṬ-GL 48,37
vyabhicārābhāvād avyabhicāritvāsiddheḥtatvalakṣaṇānatikramān na tatvabahirbhāvo yuktaḥ | tathāhi yady a
-
ĀPṬ-GL 48,38
thaivāvyabhicāri tattathaiva tatvaṃ yathā pratibhāsamātraṃpratibhāsamātratayaiva vyabhicāri tathaiva tatvaṃ |
ĀPṬ-GL 48,39
aniyatadeśakālākāratayaivāvyabhicārī ca pratibhāsaviśeṣa itiprariābhāsamātravat pratibhāsaviśeṣa
-
ĀPṬ-GL 49,01
syāpi vastutvasiddheḥ | na hi yo yaddeśatayāpratibhāsaviśeṣaḥ sa taddeśatāṃ vyabhicarati | anyathā
ĀPṬ-GL 49,02
bhrāṃtatvaprasaṃgāt | śākhādeśatayā caṃdrapratibhāsavat || nāpi yo yatkālatayā pratibhāsaviśeṣaḥ sa
ĀPṬ-GL 49,03
tatkālatāṃ vyabhicarati | tavdyabhicāriṇo'satyatvavyavasthānān niśi madhyaṃdinatayāsvapnapratibhāsaviśeṣa
-
ĀPṬ-GL 49,04
vat || nāpi yo yadākāratayā pratibhāsaviśeṣaḥ satadākāratāṃ visaṃvadati tadvisaṃvādino mithyājñānatva
-
ĀPṬ-GL 49,05
siddheḥ | kāmalādyupahatacakṣuṣaḥ śukle śaṃkhepītākāratāpratibhāsaviśeṣavat || na ca vitathair deśakālā
-
ĀPṬ-GL 49,06
kāravyabhicāribhiḥ pratibhāsaviśeṣaiḥ sadṛśā evadeśakālākārāvyabhicāriṇaḥ pratibhāsaviśeṣāḥ
ĀPṬ-GL 49,07
pratilakṣayituṃ yujyaṃte yata idaṃ vedāṃtavādināṃ vacanaṃśobheta "ādāvaṃte ca yan nāsti vartamāne 'pi tat tathā |
ĀPṬ-GL 49,08
vitathaiḥ sadṛśāḥ saṃto 'vitathā eva lakṣitāḥ" iti teṣāmavitathānām ādāvaṃte cāsatve 'pi vartamāne
ĀPṬ-GL 49,09
sattvaprasiddher bādhakapramāṇābhāvāt || na hi yathāsvapnādibhrāṃtapratibhāsaviśeṣeṣu tatkāle 'pi bādhakaṃ
ĀPṬ-GL 49,10
pramāṇamudeti tathā jāgraddaśāyām abhrāṃtapratibhāsaviśeṣeṣutatra sādhakapramāṇasyaiva sadbhāvāt | samya
-
ĀPṬ-GL 49,11
ṅmayā tadā dṛṣṭo 'rtho 'rthakriyākāritvāt tasya mithyātve'rthakriyākāritvavirodhāt iṃdrajālādipari
-
ĀPṬ-GL 49,12
dṛṣṭārthavad iti na ca bhrāṃtetaravyavasthāyāṃ cāṃḍālādayo'pi vipratipadyaṃte tathā coktam akalaṃkadevaiḥ "iṃdra
-
ĀPṬ-GL 49,13
jālādiṣu bhrāṃtam īrayaṃti na cāparaṃ | apicāṃḍālagopālabālalolavilocanā" iti || kiṃca
ĀPṬ-GL 49,14
tatpratibhāsamātraṃ sāmānyarūpaṃ dravyarūpaṃ vā ? prathamapakṣe sattāmātram eva syāt tasyaiva parasāmānyarūpa
-
ĀPṬ-GL 49,15
tayā pratiṣṭhānāt tasya svayaṃ pratibhāsamānatvepratibhāsamātram eva tattvam anyathā tadavyavasthiter iti cenna
ĀPṬ-GL 49,16
sat sad ity anvayajñānāviṣayatvāt sattāsāmānyasyavyavasthiteḥ svayaṃ pratibhāsamānatvāsiddheḥ | sattā
ĀPṬ-GL 49,17
pratibhāsata iti tu viṣaye viṣayidharmasyopacārātpratibhāsamānaṃ hi viṣayiṇo jñānasya dharmaḥ sa viṣaye
ĀPṬ-GL 49,18
sattāsāmānye 'dhyāropyate tadadhyāropanimittaṃ tupratibhāsamānaṃ kriyādhikaraṇatvaṃ | yathaiva hi saṃvi
-
ĀPṬ-GL 49,19
tpratibhāsate iti kartṛsthā pratibhāsanakriyā tathātadviṣayasthāpy upacaryyate sakarmakasya ghātoḥkartṛkarmastha
-
ĀPṬ-GL 49,20
kriyārthatvāt yathaudanaṃ pacatīti pacanakriyā pācakasthāpācyamānasthā ca pratīyate tadvadakarmakasya dhātoḥ
ĀPṬ-GL 49,21
kartṛsthakriyāmātrārthatvāt paramārthataḥkarmasthakriyā'saṃbhavāt kartṛsthā kriyā karmaṇy upacaryyate || nanu ca
ĀPṬ-GL 49,22
sati mukhye svayaṃ pratibhāsamāne kasyacit pramāṇataḥ siddheparatra tadviṣaye tadupacārakalpanā yuktā yathā
-
ĀPṬ-GL 49,23
'gnau dāhapākādyarthakriyākāriṇi taddharmadarśanān māṇavaketadupacārakalpanā'gnir māṇavaka iti | na ca
ĀPṬ-GL 49,24
kiṃcit saṃvedanaṃ svayaṃ pratibhāsanaṃ siddhaṃsaṃvedanāṃtarasaṃvedyatvāt | saṃvedanasya kvacidavasthānābhāvāt |
ĀPṬ-GL 49,25
sudūram api gatvā kasyacit saṃvedanasya svayaṃpratibhāsamānasyānabhyupagamāt kathaṃ taddharmasyopacārastadviṣaye
ĀPṬ-GL 49,26
ghaṭeteti kaścit | so 'pi jñānāṃtaravedyajñānavādinamupālabhatāṃ parokṣajñānavādinaṃ vā || nanu ca parokṣa
-
ĀPṬ-GL 49,27
jñānavādī bhaṭṭas tāvan nopalaṃbhārhaḥ svayaṃpratibhāsanānasyātmanas tenābhyupagamāt taddharmasyapratibhāsamānasya
ĀPṬ-GL 49,28
viṣayeṣūpacāraghaṭanāt || ghaṭaḥ pratibhāsate, ghaṭādayaḥpratibhāṃsata iti ghaṭapaṭādipratibhāsanān yathānupa
-
ĀPṬ-GL 49,29
patyā ca karaṇabhūtasya parokṣasyāpi jñānasya pratipatteravirodhāt rūpapratibhāsanāc cakṣuḥ pratipattivat ||
ĀPṬ-GL 49,30
tathā karaṇajñānam ātmānaṃ cāpratyakṣaṃ vadan prābhākaro 'pinopālaṃbham arhati phalajñānasya svayaṃ pratibhāsamānasya
ĀPṬ-GL 49,31
tena pratijñānāt taddharmasya viṣayeṣūpacārasya siddheḥ | phalajñānaṃ ca kartṛkaraṇābhyāṃ vinā nopapadyata iti |
ĀPṬ-GL 49,32
tad eva kartāraṃ karaṇajñānaṃ cāpratyakṣam api vyavasthāpayati yathā rūpe pratibhāsanakriyā phalarūpācakṣuṣmaṃtaṃ
ĀPṬ-GL 49,33
cakṣuś ca pratyāpayatīti kecin manyaṃte teṣām apibhaṭṭamatānusāriṇām ātmanaḥ svarūpaparicchede'rthapariccheda
-
ĀPṬ-GL 49,34
syāpi siddheḥ | svārthaparicchedakapuruṣaprasiddhau tato'nyasya parokṣajñānasya kalpanā na kiṃcid arthaṃ puṣṇāti |
ĀPṬ-GL 49,35
prabhākaramatānusāriṇāṃ phalajñānasyasvārthaparicchittirūpasya prasiddhau karaṇajñānakalpanāvat | kartuḥ karaṇam aṃta
-
ĀPṬ-GL 49,36
reṇa kriyāyāṃ vyāpārānupapatteḥ parokṣajñānasya karaṇasyakalpanānānārthiketi cen na manasaś cakṣurādeś cāṃtarbahiḥ
-
ĀPṬ-GL 49,37
paricchittau karaṇasya sadbhāvāt tato bahirbhūtasyakaraṇāṃtarasya kalpanāyām anavasthāprasaṃgāt tataḥsvārtha
-
ĀPṬ-GL 49,38
paricchedakasya puṃsaḥ phalajñānasya vāsvārthaparicchittisvabhāvasya prasiddhau syādvādidarśanasyaivaprasiddhaiḥ |
ĀPṬ-GL 49,39
svayaṃ pratibhāsamānasyātmano jñānasya vā dharmaḥ kvacittadviṣaye kathaṃcid upacaryyata iti sattāsāmānyaṃ prati
-
ĀPṬ-GL 50,01
bhāsate pratibhāsaviṣayo bhavatīty ucyate na caivaṃpratibhāsamātre tasyānupraveśaḥ sidhyet paramārthataḥ saṃve
-
ĀPṬ-GL 50,02
danasyaiva svayaṃ pratibhāsamānatvāt || syān mataṃ nasattāsāmānyaṃ pratibhāsamātraṃ tasya dravyādimātravyāpaka
-
ĀPṬ-GL 50,03
tvāt sāmānyādiṣu prāgabhāvādiṣu cābhāvāt kiṃ tarhisakalabhāvābhāvavyāpakaṃ pratibhāsasāmānyaṃ prati
-
ĀPṬ-GL 50,04
bhāsamātramabhidhīyate iti | tad api na samyakpratibhāsasāmānyasya pratibhāsaviśeṣanāṃtarīyakatvātpratibhā
-
ĀPṬ-GL 50,05
sādvaitavirodhāt saṃto 'pi pratibhāsaviśeṣāḥ satyatāṃ napratipadyaṃte saṃvādakatvābhāvāt svapnādipratibhāsaviśe
-
ĀPṬ-GL 50,06
ṣavad iti cen na pratibhāsasāmānyasyāpy asatyatvaprasaṃgātśakyaṃ hi vaktuṃ pratibhāsasāmānyam asatyaṃ visaṃvāda
-
ĀPṬ-GL 50,07
katvāt svapnādipratibhāsasāmānyavad iti || na hisvapnādipratibhāsaviśeṣā eva visaṃvādino na punaḥ prati
-
ĀPṬ-GL 50,08
bhāsasāmānyaṃ tadvyāpakam iti vaktuṃ yuktaṃśaśaviṣāṇagaganakusumakūrmaromādīnām asatve 'pitadvyāpaka
-
ĀPṬ-GL 50,09
sāmānyasya sattvaprasaṃgāt | katham asatāṃ vyāpakaṃkiṃcit sat syād iti cet katham asatyānāṃ pratibhāsaviśe
-
ĀPṬ-GL 50,10
ṣāṇāṃ vyāpakaṃ pratibhāsasāmānyaṃ satyam iti samo vitarkaḥ | tasya sarvatra sarvadā vā vicchedāt
ĀPṬ-GL 50,11
satyaṃ tad iti cen na evaṃ deśakālākāraviśiṣṭasyaiva tasyasatyatvasiddheḥ | sarvadeśaviśeṣarahitasya sarvakāla
-
ĀPṬ-GL 50,12
viśeṣarahitasya ca sarvākāraviśeṣarahitasyaiva sarvatrasarvathā sarvadeti viśeṣayitum aśakteḥ | tathā ca
ĀPṬ-GL 50,13
pratibhāsasāmānyaṃ sakaladeśakālākāraviśeṣaviśiṣṭamabhyupagacchann eva vedāṃtavādī svayam ekadravyam anaṃta
-
ĀPṬ-GL 50,14
paryāyaṃ pāramārthikam iti pratipattum arhatipramāṇabalāyātatvāt tad evāstu paramapuruṣasyaivabodhamayaprakāśa
-
ĀPṬ-GL 50,15
viśadasya mohāndhakārāpahasyāṃryāminaḥ sunirṇītatvāt tatrasaṃśayānāṃ pratighātāt sakalalokodyotanasa
-
ĀPṬ-GL 50,16
martthasya tejonidher aṃśumālino 'pi tasmin satyevapratibhāsanāt, asati cāpratibhāsanāditi kaścit
ĀPṬ-GL 50,17
tad uktaṃ "yo lokān jvalayaty analpamahimā so'py eṣa tejonidhir yasmin saty avabhāti nāsati punar devo 'ṃśu
-
ĀPṬ-GL 50,18
mālī svayaṃ | tasmin bodhamayaprakāśaviśade mohāṃdhakārāpaheye 'ṃtaryāmini pūruṣe pratiṃhatāḥ saṃśerate te
ĀPṬ-GL 50,19
hatāḥ" iti | tad api napuruṣādvaitavyavasthāpanaparamābhāsate tasyā'ṃtaryāminaḥpuruṣasya bodhamayaprakāśa
-
ĀPṬ-GL 50,20
viśadasyaiva bodhyamayaprakāśyasyāsaṃbhavānupapatteḥ | yadipunaḥ sarvaṃ bodhyaṃ bodhamayam eva prakāśamānatvā
-
ĀPṬ-GL 50,21
d bodhas vātmavad iti manyate tadā bodhasyāpibodhyamayatvāpattir iti puruṣādvaitam icchatobodhyādvaitasiddhiḥ |
ĀPṬ-GL 50,22
bodhābhāve kathaṃ bodhyasiddhir iti ced bodhyābhāve 'pibodhasiddhiḥ kathaṃ ? bodhyanāṃtarīyakatvād bodhasya |
ĀPṬ-GL 50,23
svapnedrajālādiṣu bodhyābhāve 'pi bodhasiddher nabodhyanāṃtarīyakobodha iti cen na tatrāpibodhyasāmānyasadbhāva
ĀPṬ-GL 50,24
eva bodhopapatteḥ | na hi saṃśayasvapnādibodho 'pibodhyasāmanyaṃ vyabhicarati bodhyaviśeṣesv eva tasya
ĀPṬ-GL 50,25
vyabhicārād bhrāṃtatvasiddheḥ || na ca sarvasya bodhyasyasvayaṃ prakāśamātraṃ siddhaṃ svayaṃ prakāśamānabodhaviṣaya
-
ĀPṬ-GL 50,26
tayā tasya tathopacārāt svayaṃprakāśamānāṃśumāliprabhābhāraviṣayabhūtānāṃ lokānāṃprakāśamānopacāra
-
ĀPṬ-GL 50,27
vat tato yathā lokānāṃ prakāśyānām abhāve na tān aṃśumālījvalayitum alaṃ tathā bodhyānāṃ nīlasukhādīnām a
-
ĀPṬ-GL 50,28
bhāve na bodhamayaprakāśaviśado 'ṃtaryāmī tān prakāśayitumīśa iti pratipattavyaṃ | tathā cāṃtaḥ prakāśa
-
ĀPṬ-GL 50,29
mānān aṃtaparyāyaikapuruṣadravyavat, bahiḥprakāśyānaṃtaparyāyaikācetanadravyam apipratijñātavyam iti cetanācetana
-
ĀPṬ-GL 50,30
dravyadvaitasiddhiḥ | na puruṣādvaitasiddhiḥsaṃvedanādvaitasiddhivat | cetanadravyasya ca sāmānyādeśādekatve 'pi
ĀPṬ-GL 50,31
viśeṣādeśād anekatvaṃ saṃsārimuktavikalpāt | sarvathaikatvesakṛttadvirodhāt | acetanadravyasya sarvathaikatve
ĀPṬ-GL 50,32
mūrtāmūrtadravyavirodhavat | mūrtimadacetanadravyaṃ hipudgaladravyam anekabhedaṃ paramāṇuskaṃdhavikalpāt pṛthivyā
-
ĀPṬ-GL 50,33
divikalpāc ca dharmādharmākāśakālavikalpam amūrtim addravyaṃcaturdhā caturvidhakāryaviśeṣānumeyam iti dravyasya
ĀPṬ-GL 50,34
ṣaṅvidhasya pramāṇabalāt tatvārthālaṃkāraiḥ samarthanāt | tatparyāyāṇāṃ cātītān āgatavartamānān aṃtārthavyaṃjana
-
ĀPṬ-GL 50,35
vikalpānāṃ sāmānyataḥ suniścitāsaṃbhavadbādhakapramāṇātparamāgamāt prasiddheḥ | sākṣāt kevalajñānaviṣaya
-
ĀPṬ-GL 50,36
tvāc ca na dravyaikāṃtasiddhiḥ paryāyaikāṃtasiddhir vā | nacaiteṣāṃ sarvadravyaparyāyāṇāṃ kevalajñāne pratibhāsamā
-
ĀPṬ-GL 50,37
nānām api pratibhāsamātrāṃtaḥ praveśaḥ sidhyetviṣayaviṣayibhedābhāve sarvābhāvaprasaṃgāt nirviṣayasya
ĀPṬ-GL 50,38
pratibhāsasyāsaṃbhavān niḥpratibhāsasya viṣayasyavā'vyavasthānāt | tataś cādvaitaikāṃte kārakāṇāṃ karmādīnāṃ
ĀPṬ-GL 50,39
kriyāṇāṃ parispaṃdalakṣaṇānāṃ dhātvarthalakṣaṇānāṃ ca dṛṣṭobhedo virudhyata eva tasya pratibhāsamānasyāpi
ĀPṬ-GL 51,01
pratibhāsamātrāṃtaḥ praveśābhāvat | svayaṃpratibhāsamānajñānaviṣayatayā pratibhāsamānatopacārāt svayaṃ
-
ĀPṬ-GL 51,02
pratibhāsyamānatvena vyavasthānāt | na ca pratibhāsamātrameva tadbhedaṃ pratibhāsaṃ janayati tasya tadaṃtaḥ
ĀPṬ-GL 51,03
praviṣṭasya janyatvavirodhāt | pratibhāsamātrasya cajanakatvāyogāt | naikaṃ svasmāt prajāyata ity api
ĀPṬ-GL 51,04
sūktaṃ | tathā karmadvaitasya phaladvaitasya lokadvaitasyaca vidyāvidyādvayavad baṃdhamokṣadvayavac ca pratibhāsamāna
-
ĀPṬ-GL 51,05
pramāṇaviṣayatayā vyavasthiteḥ pratibhāsamānasyāpiprameyatayā vyavasthiteḥ pratibhāsamātrāṃtaḥ praveśānu
-
ĀPṬ-GL 51,06
papatter abhāvāpādanaṃ vedāṃtavādinām aniṣṭaṃ | sūktam evasamaṃtabhadrasvāmibhiḥ tathā, hetor advaitasiddhiḥ yadi
ĀPṬ-GL 51,07
pratibhāsamātravyatirekiṇaḥ pratibhāsamānād api yadīṣyatetadā hetusādhyayor dvaitaṃ syād ity api sūktam eva
ĀPṬ-GL 51,08
pakṣahetudṛṣṭāṃtānāṃ kutaścit pratibhāsamānānām apipratibhāsamātrānupraveśāsaṃbhavāt | etena hetunā vino
-
ĀPṬ-GL 51,09
paniṣadvākyaviśeṣāt puruṣādvaitasiddhau vāṅmātrātkarmakāṃḍapratipādakavākyādvaitasiddhir api kiṃ na bhavet |
ĀPṬ-GL 51,10
tasyopaniṣadvākyasya paramabrahmaṇo 'ṃtaḥpraveśāsiddheḥ | etena vaiśeṣikādibhiḥ pratijñātapadārthabhedapratītyā
ĀPṬ-GL 51,11
puruṣādvaitaṃ bādhyata eva tadbhedasya pratyayaviśeṣātpratibhāsamānasyāpi pratibhāsamātrātmakatvāsiddheḥ | kutaḥ
ĀPṬ-GL 51,12
paramapuruṣa eva viśvatattvānāṃ jñānā mokṣamārgasya praṇetāvyavatiṣṭhate | tad evam īśvarakapilasugatabrahmaṇāṃ
ĀPṬ-GL 51,13
viśvatatvajñatāpāyān nirvāṇamārgapraṇayanānupapatter yasyaviśvatattvajñatā karmabhūbhṛtāṃ bhettṛtā mokṣamārgapraṇetṛtā
ĀPṬ-GL 51,14
ca pramāṇabalāt siddhā |
ĀP-GL 87ab
so 'rhann eva munīṃdrāṇāṃ vaṃdyaḥ samavatiṣṭhate |
ĀP-GL 87cd
tatsadbhāve pramāṇasya nirbādhyasya viniścayāt || 87 ||
ĀPṬ-GL 51,17
kiṃ punas tatpramāṇam ity āha —
ĀP-GL 88ab
tato 'ṃtaritatattvāni pratyakṣāṇy arhato 'ṃjasā |
ĀP-GL 88cd
prameyatvād yathāsmādṛk pratyakṣārthāḥ suniścitāḥ || 88 ||
ĀPṬ-GL 51,20
kāni punaraṃtaritatattvāni deśādyaṃtaritatattvānāṃ sattvepramāṇābhāvān || na hy asmadādipratyakṣaṃ tatra
ĀPṬ-GL 51,21
pramāṇaṃ deśakālasvabhāvāvyabahitavastuviṣayatvāt | satsaṃprayoge puruṣasyeṃdriyāṇāṃ yad buddhijanma tat pra
-
ĀPṬ-GL 51,22
tyakṣam iti vacanāt || nāpy anumānaṃ tatra pramāṇaṃtadavinābhāvino liṃgasyābhāvāt || nāpy āgamas tadasti
-
ĀPṬ-GL 51,23
tve pramāṇaṃ tasyāpauruṣeyasya svarūpe prāmāṇyasaṃbhavāt | pauruṣeyasyāsarvajñapraṇītasya prāmāṇyāsaṃbhavāt |
ĀPṬ-GL 51,24
pauruṣeyasya sarvajñapraṇītasya tu sarvajñasādhanāt pūrvamasiddheḥ || nāpy arthāpattiḥ deśādyaṃtaritatatvairvinā'nupapadyamā
-
ĀPṬ-GL 51,25
nasya kasyacid arthasya pramāṇaṣaṭkaprasiddhasyāsaṃbhavāt || na copamānam aṃtaritatattvāstitve pramāṇaṃ tatsadṛśasya
ĀPṬ-GL 51,26
kasyacid upamānabhūtasyārthasyāsiddherupameyabhūtāṃtaritatattvavat | tadupalaṃbhakapramāṇapaṃcakābhāve ca kuto 'ṃta
-
ĀPṬ-GL 51,27
ritatattvāni sidhyeyur yato dharmyasiddhir na bhavet ? dharmiṇaś cāsiddhau hetur āśrayāsiddha iti kecit te 'tra na
ĀPṬ-GL 51,28
parīkṣakāḥ | keṣāṃcit sphaṭikādyaṃtaritārthānāmasmadādipratyakṣato 'stitvasiddheḥ pareṣāṃ kuḍyādideśavyavahi
-
ĀPṬ-GL 51,29
tānām agnyādīnāṃ tadavinābhāvino dhūmādiliṃgād anumānātkālāṃtaritānām api bhaviṣyatāṃ vṛṣṭyādīnāṃ
ĀPṬ-GL 51,30
viśiṣṭameghonnatidarśanād astitvasiddheḥ | atītānāṃpāvakādīnāṃ bhasmādiviśeṣadarśanāt prasiddheḥ | svabhā
-
ĀPṬ-GL 51,31
vāṃtaritānāṃ tu karaṇaśaktyadīnām arthāpattyāstitvasiddheḥ | dharmiṇām aṃtaritatattvānāṃ prasiddhatvād dheto
-
ĀPṬ-GL 51,32
ś cāśrayāsiddhatvānupapatteḥ || nanv evaṃ dharmisiddhāv apihetoś cāśrayāsiddhatvābhāve 'pi pakṣo 'prasiddhaviśe
-
ĀPṬ-GL 51,33
ṣaṇaḥ syāt || arhapratyakṣatvasya sādhyadharmasya kvacidaprasiddher iti na maṃtavyaṃ puruṣaviśeṣasyārhataḥ saṃbaddhava
-
ĀPṬ-GL 51,34
rtamānārtheṣu pratyakṣatvapravṛtter avirodhādarhatpratyakṣasya viśeṣaṇasya siddhau virodhābhāvāt | tadvirodhe kvaci
-
ĀPṬ-GL 51,35
j jaiminyādipratyakṣavirodhāpatteḥ || nanu casaṃvṛttyāṃtaritatatvāny arhataḥ pratyakṣāṇīti sādhanesiddhasādhana
-
ĀPṬ-GL 51,36
m eva nipuṇaprajñe tathopacārapravṛtter anivāraṇād ity apināśaṃkanīyam aṃjaseti vacanāt | paramārthato hy aṃtarita
-
ĀPṬ-GL 52,01
tattvāni pratyakṣāṇy arhataḥ sādhyaṃte na punarupacārato yataḥ siddhasādhanam anumanyate || tathāpi hatorvipakṣa
-
ĀPṬ-GL 52,02
vṛtter anaikāṃtikatvam ity āśaṃkāyām idam āha —
ĀP-GL 89ab
hetor na vyabhicāro 'tra dūrārthair maṃdarādibhiḥ |
ĀP-GL 89cd
sūkṣmair vā paramāṇvādyais teṣāṃ pakṣīkṛtatvataḥ || 89 ||
ĀPṬ-GL 52,05
na hi kānicid deśāṃtaritāni kālāṃtaritāni vā tatvānipakṣabahirbhūtāni saṃti yatas tatra vartamānaḥ
ĀPṬ-GL 52,06
prameyatvād iti hetur vyabhicārī syāt tādṛśāṃ sarveṣāṃpakṣīkaraṇāt | tathā hi —
ĀP-GL 90ab
tattvānyaṃtaritānīha deśakālasvabhāvataḥ |
ĀP-GL 90cd
dharmādīni hi sādhyaṃte pratyakṣāṇi jineśinaḥ || 90 ||
ĀPṬ-GL 52,09
yathaiva hi dharmādharmatattvāni kānicid deśāṃtaritānideśāṃtaritapuruṣāśrayatvāt | kānicit kālāṃ
-
ĀPṬ-GL 52,10
taritāni kālāṃtaritaprāṇigaṇādikaraṇatvāt | kānicitsvabhāvāṃtāni deśakālāvyavahitānām api
ĀPṬ-GL 52,11
teṣāṃ svabhāvato 'tīṃdriyatvāt | tathāhimavanmaṃdaramakarākarādīny api deśāṃtaritāninaṣṭānutpannānaṃtaparyāya
-
ĀPṬ-GL 52,12
tattvāni ca kālāṃtaritāni, svabhāvāṃtaritāni caparamāṇvādīni, jineśvarasya pratyakṣāṇi sādhyaṃte na ca
ĀPṬ-GL 52,13
pakṣīkṛtair eva vyabhicārodbhāvanaṃ yuktaṃ sarvasyānumānasyavyabhicāritvaprasaṃgāt || nanu mā bhūd vyabhicārī
ĀPṬ-GL 52,14
hetuḥ dṛṣṭāṃtas tu sādhyavikala ity āśaṃkām apahartumāha —
ĀP-GL 91ab
na cāsmādṛksamakṣāṇām evam arhatsamakṣatā |
ĀP-GL 91cd
na sidhyed iti maṃtavyam avivādād dvayor api || 91 ||
ĀPṬ-GL 52,17
ye hy asmādṛśāṃ pratyakṣāḥ saṃbaddhāṃ vartamānāś cārthāste katham arhataḥ puruṣaviśeṣasya pratyakṣāḥ na syus taddeśa
-
ĀPṬ-GL 52,18
kālavartinaḥ puruṣāṃtarasyāpi tadapratyakṣatvaprasaṃgāt tato na syādvādina iva sarvajñābhāvavādino 'py atra vi
-
ĀPṬ-GL 52,19
vadaṃte | vādiprativādinor avivādāc casādhyasādhanadharmayor dṛṣṭāṃtena ca na sādhyavaikalyaṃsādhanavaikalyaṃ
ĀPṬ-GL 52,20
vā yato 'nanvayahetuḥ syāt || nanv atīṃdriyapratyakṣato'ṃtaritatattvāni pratyakṣāṇyarhataḥ sādhyateṃ kiṃceṃdriya
-
ĀPṬ-GL 52,21
pratyakṣata iti saṃpradhāryaṃ | prathamapakṣe sādhyavikalodṛṣṭāṃtaḥ syāt | asmādṛkpratyakṣāṇām arthānām atīṃdriya
-
ĀPṬ-GL 52,22
pratyakṣato 'rhatpratyakṣatvāsiddheḥ | dvitīyapakṣepramāṇabādhitaḥ pakṣaḥ iṃdriyapratyakṣato dharmādharmādīnāmaṃtarita
-
ĀPṬ-GL 52,23
tattvānām arhatpratyakṣatvasya pramāṇabādhitatvāt | tathā hinārhadiṃdriyapratyakṣaṃ dharmādīny aṃtaritatatvāni
ĀPṬ-GL 52,24
sākṣāt kartuṃ samartham iṃdriyapratyakṣatvādasmadādīṃdriyapratyakṣavat ity anumānaṃ pakṣasya bādhakaṃna cātra hetoḥ
ĀPṬ-GL 52,25
sāṃjanacakṣuḥpratyakṣeṇānaikāṃtikatvaṃ | tasyāpidharmādharmādisākṣātkāritvābhāvāt nāpīśvareṃdriyapratyakṣeṇa
ĀPṬ-GL 52,26
tasyāsiddhatvāt syādvādinām iva mīmāṃsakānām apitadaprasiddher iti ca na codyaṃ | pratyakṣasāmānyato 'rhat pra
-
ĀPṬ-GL 52,27
yakṣatvasādhanāt | siddhe vāṃtaritatvānāṃ sāmānyato
'
rhatpratyakṣatve dharmādisākṣātkāriṇaḥ pratyakṣasya sāma
-
ĀPṬ-GL 52,28
rthyād atīṃdriyapratyakṣatvasiddheḥ | tathā dṛṣṭāṃtasyasādhyavaikalyadoṣānavakāśāt katham anyathābhipretānumāne'
ĀPṬ-GL 52,29
py ayaṃ doṣo na bhavet | tathā hi nityaḥ śabdaḥpratyabhijñāyamānatvāt puruṣavad iti | atra kūṭasthanityatvaṃsādhyate
ĀPṬ-GL 52,30
kālāṃtarasthāyinityatvaṃ vā ? prathamakalpanāyāmaprasiddhaviśeṣaṇaḥ pakṣaḥ kūṭasthanityatvasya kvacidanyatrāpra
-
ĀPṬ-GL 52,31
siddhes tatra pratyabhijñānasyaivāsaṃbhavātpūrvāparapariṇāmaśūnyatvāpratyabhijñānasyapūrvottarapariṇāmavyāpiny eka
-
ĀPṬ-GL 52,32
tra vastuni sadbhāvāt | puruṣe ca kūṭasthanityatvasyasādhyasyābhāvāt tasya sātiśayatvāt sādhyaśūnyo dṛṣṭāṃtaḥ
ĀPṬ-GL 52,33
dvitīyakalpanāyāṃ tu svamatavirodhaḥ | śabdekālāṃtarasthāyinityatvasyānabhyupagamāt | yadi punarnityatva
-
ĀPṬ-GL 52,34
sāmānyaṃ sādhyate sātiśayetaranityatvaviśeṣasya sādhayitumanupakrāṃtatvād iti mataṃ tadāṃtaritatattvānāṃ
ĀPṬ-GL 52,35
pratyakṣasāmānyato 'rhat pratyakṣatāyāṃ sādhyāyāṃ na kiṃciddoṣam utpaśyāmaḥ iti nāprasiddhaviśeṣaṇaḥ pakṣaḥ
ĀPṬ-GL 52,36
sādhyaśūnyo vā dṛṣṭāṃtaḥ prasajyate | sāṃprataṃ hetoḥsvarūpāsiddhatvaṃ pratiṣedhayann āha —
ĀP-GL 92ab
na cāsiddhaṃ prameyatvaṃ kārtsnyato bhāgato 'pivā |
ĀP-GL 92cd
sarvathāpy aprameyasya padārthasyāvyavasthiteḥ || 92 ||
ĀP-GL 93ab
yadi ṣaṅbhiḥ pramāṇaḥ syāt sarvajñaḥ kena vāryate |
ĀP-GL 93cd
iti bruvann aśeṣārthaprameyatvam ihecchati || 93 ||
ĀP-GL 94ab
codanātaś ca niḥśeṣapadārthajñānasaṃbhave |
ĀP-GL 94cd
siddham aṃtaritārthānāṃ prameyatvaṃ samakṣavat || 94 ||
ĀPṬ-GL 53,07
so 'yaṃ mīmāṃsakaḥ pramāṇavalāt sarvasyārthasyavyavasthām abhyupayan ṣaṅbhi pramāṇaiḥ samastārthajñānaṃ
ĀPṬ-GL 53,08
vā nivārayan codanāto hi bhūtaṃ bhavaṃtaṃ bhaviṣyaṃtaṃsūkṣmaṃ vyavahitaṃ viprakṛṣṭam ity evaṃ jātīyakam arthamavagama
-
ĀPṬ-GL 53,09
yitum alam iti svayaṃ pratipādyamānaḥsūkṣmāṃtaritadūrārthānāṃ prameyatvamasmatpratyakṣārthānām iva katham apahnuvīta
ĀPṬ-GL 53,10
yataḥ sākalyena prameyatvaṃ pakṣavyāpakam asiddhaṃ brūyāt | nanu ca pramātary ātmani, karaṇe ca jñāne, phale ca
ĀPṬ-GL 53,11
pramitikriyālakṣaṇe, prameyatvāsaṃbhavāt karmatāmāpanneṣvevārtheṣu prameyeṣu bhāvād bhāgāsiddhaṃ sādhanaṃ pakṣā
-
ĀPṬ-GL 53,12
vyāpakatvād iti cen naitad eva pramātur ātmanaḥ sarvathāpyaprameyatve pratyakṣata ivānumānād api pramīyamāṇatvā
-
ĀPṬ-GL 53,13
bhāvaprasaṃgāt pratyakṣeṇa hi karmatayā''tmā na pratīyateiti prabhākaradarśanaṃ | na punaḥ sarveṇāpi pramāṇena,
ĀPṬ-GL 53,14
tadvyavasthāpanavirodhāt | karaṇajñānaṃ ca pratyakṣataḥkarmatvenāpratīyamānam api ghaṭādyarthaparicchittyanyathā
-
ĀPṬ-GL 53,15
nupapatyānumīyamānaṃ na sarvathāpy aprameyaṃ jñātetyanumānād avagacchati buddhim itibhāṣyakārasaṃvaravacanavirodhāt
ĀPṬ-GL 53,16
phalajñānaṃ ca pramitilakṣaṇaṃ svasaṃvedanapratyakṣamicchataḥ kāryānumeyaṃ ca katham aprameyaṃ siddhayet | etena
ĀPṬ-GL 53,17
karaṇajñānasya phalajñānasya ca parokṣatvam icchato 'pibhaṭṭhasyānumeyatvaṃ siddhaṃ boddhavyaṃ | ghaṭādyarthaprākaṭye
-
ĀPṬ-GL 53,18
nānumīyamānasya sarvasya jñānasya kathaṃcitprameyatvasiddheḥ | tato nāṃtaritatattveṣu dharmiṣuprameyatvaṃ sādha
-
ĀPṬ-GL 53,19
nam asiddhaṃ | vādina iva prativādino 'pi kathaṃcit tatraprameyatvaprasiddheḥ saṃdigdhavyatirekam apy etan na bhavatītyāha
-
ĀP-GL 95ab
yan nārhataḥ samakṣaṃ tan naprameyaṃ bahirgataḥ |
ĀP-GL 95cd
mithyaikāṃto yathety evaṃ vyatireko 'pi niścitaḥ || 95 ||
ĀPṬ-GL 53,22
mithyaikāṃtajñānāni hi niḥśeṣāṇy apiparamāgamānumānābhyām asmadādīnāṃ prameyāṇi ca pratyakṣāṇi
ĀPṬ-GL 53,23
cārhata iti na vipakṣatāṃ bhajaṃte tadviṣayās tu parairabhimanyamānāḥ sarvathaikāṃtā niranvayakṣaṇikatvādayo
ĀPṬ-GL 53,24
nārhatpratyakṣā iti te vipakṣā eva na ca te kutaścitpramāṇāt pramīyaṃta iti na prameyās teṣām asattvāt | tato
ĀPṬ-GL 53,25
ye nārhataḥ pratyakṣās te na prameyā yathāsarvathaikāṃtajñānaviṣayā iti sādhyavyāvṛttausādhanavyāvṛttiniścayā
-
ĀPṬ-GL 53,26
n niścitavyatirekaṃ prameyatvaṃ sādhanaṃ niścitānvayaṃ caprameyatvaṃ samarthitaṃ tato bhavaty eva sādhyasiddhir ityāha —
ĀP-GL 96ab
suniścitānvayād dhetoḥ prasiddhavyatirekataḥ |
ĀP-GL 96cd
jñātārhan viśvatattvānām evaṃ sidhyed abādhitaḥ || 96 ||
ĀPṬ-GL 53,29
nanu ca sūkṣmāṃtaritadūrārthānāṃ viśvatattvānāṃsākṣātkartā'rhan na siddhyaty evāsmād anumānāt pakṣasya
ĀPṬ-GL 53,30
pramāṇabādhitatvād dhetoś ca bādhitaviṣayatvāt | tathā hi deśakālasvabhāvāṃtaritārthā dharmādharmādayo 'rhataḥpratyakṣā
ĀPṬ-GL 53,31
iti pakṣaḥ sa cānumānena bādhyate dharmādayo na kasyacitpratyakṣāḥ śaśvadatyaṃtaparokṣatvāt ye tu kasyaci
-
ĀPṬ-GL 53,32
t pratyakṣās te nātyaṃtaparokṣāḥ yathā ghaṭādayo 'rthāḥatyaṃtaparokṣāś ca dharmādayas tarasmān na kasyacit pratyakṣā
ĀPṬ-GL 53,33
iti | na tāvad atyaṃtaparokṣatvaṃ dharmādīnām asiddhaṃkadācit kvacit kathañcit kasyacit pratyakṣatvāsiddheḥ sarva
-
ĀPṬ-GL 53,34
sya pratyakṣasya tadviṣayatvābhāvāt | tathā hivivādādhyāsitaṃ pratyakṣaṃ na dharmādyarthaviṣayaṃpratyakṣaśabdavācya
-
ĀPṬ-GL 54,01
tvād yad itthaṃ tad itthaṃ yathāsmadādipratyakṣaṃpratyakṣaśabdavācyaṃ ca vivadādhyāsitaṃ tatpratyakṣaṃ tasmān nadharmādyartha
-
ĀPṬ-GL 54,02
viṣayaṃ ity anumānena dharmādyarthaviṣayasya pratyakṣasyanirākaraṇāt na cedam asmadādipratyakṣāgocaraviprakṛṣṭārtha
-
ĀPṬ-GL 54,03
grāhi gṛddhravarāhapipīlikādicakṣuḥśrotraghrāṇapratyakṣairvyabhicāri sādhanaṃ teṣām api dharmādisūkṣmādyarthāviṣaya
-
ĀPṬ-GL 54,04
tvād asmadādipratyakṣaviṣayasajātīyārthagrahaṇānatikramātsvaviṣayasyaiveṃdriyeṇa grahaṇād iṃdriyāṃtaraviṣayasyāpari
-
ĀPṬ-GL 54,05
cchitteḥ | nanu caprajñāmeghāsmṛtiśrutyūhāpohaprabodhaśaktīnāṃpratipuruṣam atiśayadarśanāt kasyācit sātiśayaṃ
ĀPṬ-GL 54,06
pratyakṣaṃ sidhyatparāṃ kāṣṭhām āpadyamānaṃdharmādisūkṣmādyarthasākṣātkāri saṃbhāvyata eva | ity apina maṃtavyaṃ |
ĀPṬ-GL 54,07
prajñāmedhādibhiḥ puruṣāṇāṃ stokastokāṃtaratvenasātiśayatvadarśanāt | kasyacidatīṃdriyārthadarśanānupalabdheḥ |
ĀPṬ-GL 54,08
tad uktaṃ bhaṭṭena "ye 'pi sātiśayā dṛṣṭāḥ prajñāmeghādibhirnarāḥ | stokastokāṃtaratvena na tv atīṃdriyadarśanā
-
ĀPṬ-GL 54,09
d iti" | nanu ca kaścit prajñāvān puruṣaḥ śāstraviṣayānsūkṣmānarthānupalabdhuṃ prabhur upalabhyate tadvatpratyakṣa
-
ĀPṬ-GL 54,10
to 'pi dharmādisūkṣmānarthān sākṣāt kartuṃ kṣamaḥ kim iti nasaṃbhāvyate ? jñānātiśayānāṃ niyamayitum a
-
ĀPṬ-GL 54,11
śakter ity api na cetasi nidheyaṃ | tasyasvajātyanatikrameṇaiva niratiśayopapatteḥ | na hi sātiśayaṃvyāka
-
ĀPṬ-GL 54,12
raṇam atidūram api jānānonakṣatragrahacakrāticārādinirṇayena jyotiḥśāstravido'tiśete tadbuddheḥ śabdāpa
-
ĀPṬ-GL 54,13
śabdayor eva prakarṣopapatteḥ | vaiyākaraṇāṃtarātiśāyanasyaiva saṃbhavāt | jyotirvido'pi caṃdrārkagrahaṇādiṣu
ĀPṬ-GL 54,14
nirṇayena prakarṣaṃ pratipadyamānasyāpi na bhavatyādiśabdasādhutvajñānātiśayena vaiyākaraṇātiśāyitvamutprekṣate
ĀPṬ-GL 54,15
tathā vedetihāsādijñānātiśayavato 'pi kasyacin nasvargadevatādharmādharmasākṣātkaraṇam upapadyate etadabhya
-
ĀPṬ-GL 54,16
dhāyi "ekaśāstraparijñāne dṛśyate 'tiśayo mahān | nanuśāstrāṃtarajñānaṃ tanmātreṇaiva labhyate | jñātvā
ĀPṬ-GL 54,17
vyākaraṇaṃ dūraṃ buddhiḥ śabdāpaśabdayoḥ | prakṛṣyate nanakṣatratithigrahaṇanirṇaye | jyortivic ca prakṛṣṭo 'pi
ĀPṬ-GL 54,18
caṃdrārkagrahaṇādiṣu | na bhavaty ādiśabdānāṃ sādhutvaṃjñātum arhati | tathā vedetihāsādijñānātiśayavān api |
ĀPṬ-GL 54,19
na svargadevatā'pūrvapratyakṣīkaraṇe kṣama" iti | etena yaduktaṃ sarvajñavādinā jñānaṃ kvacit pararaṃ kāṣṭhāṃ prati
-
ĀPṬ-GL 54,20
padyate prakṛṣyamāṇatvāt yad yat prakṛṣyamāṇaṃ tat tatkvacit parāṃkāṣṭāṃ pratipadyamānaṃ dṛṣṭaṃ yathā parimāṇamāpara
-
ĀPṬ-GL 54,21
māṇoḥ prakṛṣyamāṇaṃ nabhasi, prakṛṣyamāṇaṃ ca jñānaṃ tasmātkvacit parāṃ kāṣṭhāṃ pratipadyata iti | tad api pratyā
-
ĀPṬ-GL 54,22
khyātaṃ jñānaṃ hi dharmitvenopādīyamānaṃ pratyakṣajñānaṃ, śāstrārthajñānam anumānādijñānaṃ, vā bhaved gatyaṃtarābhāvāt
ĀPṬ-GL 54,23
tatreṃdriyapratyakṣaṃ pratiprāṇiviśeṣaṃ prakṛṣyamāṇam apisvaviṣayānatikrameṇaiva parāṃ kāṣṭā pratipadyate gṛddhravarāhā
-
ĀPṬ-GL 54,24
dīṃdriyapratyakṣajñānavat | na punaratīṃdriyārthaviṣayatveneti pratipādanāt | śāstrārthajñānam api vyākaraṇādi
-
ĀPṬ-GL 54,25
viṣayaṃ prakṛṣyamāṇaṃ parāṃ kāṣṭhām upavrajan naśāstrāṃtaraviṣayatayā dharmādisākṣātkāritayā vātāmāstidhnute
ĀPṬ-GL 54,26
tathā'numānādijñānam api prakṛṣyamāṇam anumeyādiviṣayatayāparāṃ kāṣṭhām āskaṃdet | na punas tadviṣayasakṣā
-
ĀPṬ-GL 54,27
tkāritayā | etena jñānasāmānyaṃ dharmi kvacit paramaprakarṣam iyarti prakṛṣyamāṇatvāt paramāṇuvad iti
ĀPṬ-GL 54,28
vadann api nirastaḥ | pratyakṣādijñānavyaktiṣvanyatamajñānavyakter eva paramaprakarṣagamanasiddhestadvyatirekeṇa jñāna
-
ĀPṬ-GL 54,29
sāmānyasya prakarṣagamanānupapattes tasya niratiśayatvāt | yady api kenacid abhidhīyate śrutajñānam anumāna
-
ĀPṬ-GL 54,30
jñānaṃ vā'bhyasyamānam abhyāsas ātmībhāvetadarthasākṣātkāritayā parāṃ daśām āsadayati tad apisvakīyamanoratha
-
ĀPṬ-GL 54,31
mātraṃ kvacid abhyāsasahasreṇāpi jñānasyasvaviṣayaparicchittau viṣayāṃtaraparacchitter anupapatternāhi gagana
-
ĀPṬ-GL 54,32
talotplavanam abhyasyato 'pi kasyacit puruṣasyayojanaśatasahasrotplavanaṃ lokāṃtotplavanaṃ vā saṃbhāvyatetasya
ĀPṬ-GL 54,33
daśahastāṃtarotplavanamātradarśanāt tad apy uktaṃ "daśahastāṃtaraṃ vyomni yonāmoslutya gacchati na yojanamasau
ĀPṬ-GL 54,34
gantuṃ śakto 'bhyāsaśatair api" ity atrābhidhīyate yat tāvaduktaṃ vivādādhyāsitaṃ ca pratyakṣaṃ na dharmmādi
-
ĀPṬ-GL 54,35
sūkṣmādyarthaviṣayaṃ pratyakṣaśabdavācyatvādasmadādipratyakṣavad iti tatra kim idaṃ pratyakṣaṃ, satsaṃprayoge puruṣa
-
ĀPṬ-GL 54,36
syeṃdriyāṇāṃ buddhijanmapratyakṣam iti cet tarhivivādādhyāsitasya pratyakṣasyaitatpratyakṣavilakṣaṇatvātpratyakṣa
-
ĀPṬ-GL 54,37
śabdavācyatve 'pi na dharmādisūkṣmādyarthaviṣayatvābhāvaḥsidhyati yādṛśaṃ hīṃdriyapratyakṣaṃ pratyakṣaśabdavācyaṃ
ĀPṬ-GL 54,38
dharmādyarthāsākṣātkāri dṛṣṭaṃ tādṛśam eva deśāṃtarekālāṃtare ca vivādādhyāsitaṃ pratyakṣaṃ tathā sādhayituṃyuktaṃ
ĀPṬ-GL 54,39
tathāvidhapratyakṣasyaiva dharmādyaviṣayatvasya sādhanepratyakṣaśabdavācyasya hetor gamakatvopapatteḥ || tasya
ĀPṬ-GL 55,01
tenāvinābhāvaniyam aniścayāt na punastadvilakṣaṇasyārhatpratyakṣasyadharmādisūkṣmādyarthāviṣayatvābhāvaḥ
ĀPṬ-GL 55,02
sādhayituṃ śakyas tasya tadagamakatvād avinābhāvaniyamaniścayānupapatteḥ śabdasāmye 'py arthabhedāt katham a
-
ĀPṬ-GL 55,03
nyathā viṣāṇinī vāg gośabdavācyatvāt paśuvad ity anumānaṃgamakaṃ na syāt | yadi punar gośabdavācyatva
-
ĀPṬ-GL 55,04
syāviśeṣo 'pi paśor eva viṣāṇisvaṃ tataḥ sidhyati tatraivatatsādhane tasya gamakatvān na punar vāgādau tasya
ĀPṬ-GL 55,05
tadvilakṣaṇatvād iti mataṃ tadā pratyakṣaśabdavācyatvāviśeṣe'pi nārhatpratyakṣasya sūkṣmādyarthaviṣayatvāsiddhi
-
ĀPṬ-GL 55,06
r arthabhedāt | akṣṇoti vyāpnoti jānātīty akṣaḥ ātmā tam evapratigataṃ pratyakṣam iti hi bhinnārtham eveṃdriya
-
ĀPṬ-GL 55,07
pratyakṣāt tasyāśeṣārthagocaratvāt mukhyapratyakṣatvasiddheḥ | tathā hi vivādādhyasitam arhatpratyakṣaṃ mukhyaṃ
ĀPṬ-GL 55,08
niḥśeṣadravyaparyāyaviṣayatvāt yat tu na mukhyaṃ tan natathā yathā'smadādipratyakṣaṃ, sarvadravyaparyāyaviṣayaṃ
ĀPṬ-GL 55,09
cārhatpratyakṣaṃ tasmān mukhyaṃ | na cedam asiddhaṃ sādhanaṃ | tathā hi sarvadravyaparyāyaviṣayam arhatpratyakṣaṃkramātikrāṃta
-
ĀPṬ-GL 55,10
tvāt kramātikrāṃtaṃ tanmanokṣānapekṣatvān manokṣānapekṣaṃtatsakalakalaṃ kavikalatvāt sakalāpraśamājñānā
-
ĀPṬ-GL 55,11
darśanāvīryalakṣaṇakalaṃ kavikalaṃ tat, prakṣīṇakāraṇamohajñānādarśanāvaraṇavīryāṃtarāyatvāt | yan netthaṃ tan naivaṃ
ĀPṬ-GL 55,12
yathā'smadādipratyakṣaṃ | itthaṃ ca tat tasmād evam itihetusiddhiḥ | nanu ca prakṣīṇamohādicatuṣṭayatvaṃ kuto
ĀPṬ-GL 55,13
'rhataḥ siddhaṃ ? tatkāraṇapratipakṣaprakarṣadarśanāt | tathā hi mohādicatuṣṭayaṃ kvacid atyaṃtaṃ prakṣīyate tatkā
-
ĀPṬ-GL 55,14
raṇapratipakṣaprakarṣasadbhāvāt | yatra yatkāraṇapratipakṣaprakarṣasadbhāvas tatra tad atyaṃtaṃprakṣīyamāṇaṃ dṛṣṭaṃ yathā
ĀPṬ-GL 55,15
cakṣuṣi timiraṃ tathā ca kevalini mohādicatuṣṭayasyakāraṇapratipakṣaprakarṣasadbhāvaḥ tasmād atyaṃtaṃ prakṣīyate |
ĀPṬ-GL 55,16
kiṃ punaḥ kāraṇaṃ mohādicatuṣṭayasyeti ced ucyate | mithyādarśanamithyājñānamithyācāritratrayaṃ tasya
ĀPṬ-GL 55,17
tadbhāva eva bhāvāt yasya yadbhāva eva bhāvastasyatatkāraṇaṃ yathā śleṣmaviśeṣas timirasya, mithyādarśanā
-
ĀPṬ-GL 55,18
ditrayasadbhāva eva bhāvaś ca mohādicatuṣṭayasya tasmāttatkāraṇaṃ | kaḥ punas tasya pratipakṣa iti cet samya
-
ĀPṬ-GL 55,19
gdarśanāditrayaṃ tattprakarṣe tadapakarṣadarśanāta | yasyaprakarṣe yad apakarṣas tasya sa pratipakṣo yathā śītasyāgniḥ |
ĀPṬ-GL 55,20
samyagdarśanāditrayaprakarṣe 'pakarṣaś camithyādarśanāditrayasya tasmāt tasya pratipakṣaḥ | kutaḥpunas tatpratipakṣasya
ĀPṬ-GL 55,21
samyagdarśanāditrayasya prakarṣaparyaṃtagamanaṃprakṛṣyamāṇatvāt yat prakṛṣyamāṇaṃ tat kvacitprakarṣaparyaṃtaṃ gacchati
ĀPṬ-GL 55,22
yathā parimāṇam āparamāṇoḥ prakṛṣyamāṇaṃ nabhasi, prakṛṣyamāṇaṃ ca samyagdarśanāditrayaṃ tasmātkvacitprakarṣa
-
ĀPṬ-GL 55,23
paryaṃtaṃ gacchati yatra yat prakarṣagamanaṃ tatra tatpratipakṣamithyādarśanāditrayam atyaṃtaṃ prakṣīyate yatra yatprakṣayaḥ,
ĀPṬ-GL 55,24
tatra tatkāryasya mohādikarmacatuṣṭayātyaṃtikaḥ kṣaya ititat kāryāpraśamādikalaṃkacatuṣṭayavaikalyāt siddhaṃ
ĀPṬ-GL 55,25
sakalakalaṃkavikalatvam arhatpratyakṣasyamanokṣanirapekṣatvaṃ sādhayati | tac cākramavatvaṃ tad apisarvadravyaparyāya
-
ĀPṬ-GL 55,26
viṣayatvaṃ tato mukhyaṃ tatpratyakṣaṃ prasiddhaṃ | sāṃvyavahārikaṃ tu manokṣāpekṣaṃ vaiśadyasya deśataḥsadbhāvāt iti
ĀPṬ-GL 55,27
na pratyakṣaśabdavācyatvasādharmyamātrātdharmādisūkṣmādyarthāviṣayatvaṃ vivādādhyāsitasyapratyakṣasya
ĀPṬ-GL 55,28
sidhyati yataḥ pakṣasyānumānabādhitatvāt kālātyayāpādiśaṣṭohetuḥ syāt tad evaṃ niravadyād dhetor viśvatattvānāṃ
ĀPṬ-GL 55,29
jñātā'rhann evāvatiṣṭhate sakalabādhakapramāṇarahitatvāc catathā hi |
ĀP-GL 97ab
pratyakṣam aparicchiṃdatttrikālaṃ bhuvanatrayaṃ |
ĀP-GL 97cd
rahitaṃ viśvatvajñair na hi tadbādhakaṃ bhavet || 97 ||
ĀP-GL 98ab
nānumānopamānārthāpattyāgamabalād api |
ĀP-GL 98cd
viśvajñābhāvasaṃsiddhis teṣāṃ sadviṣayatvataḥ || 98 ||
ĀP-GL 99ab
nārhan niḥśeṣatatvajño vaktṛtvapuruṣatvataḥ |
ĀP-GL 99cd
brahmādivad iti proktam anumānaṃ na bādhakaṃ || 99 ||
ĀP-GL 100ab
hetor asya vipakṣeṇa virodhābhāvaniścayāt |
ĀP-GL 100cd
vaktṛtvādeḥ prakarṣe 'pi jñānānirhrāsasiddhitaḥ || 100 ||
ĀP-GL 101ab
nopamānam aśeṣāṇāṃ nṛṇām anupalaṃbhataḥ |
ĀP-GL 101cd
upamānopameyānāṃ tadbādhakam asaṃbhavāt || 101 ||
ĀP-GL 102ab
nārthāpattir asarvajñaṃ jagat sādhayituṃ kṣamā |
ĀP-GL 102cd
kṣīṇatvād anyathābhāvābhāvāt tat tad abādhikā || 102 ||
ĀP-GL 103ab
nāgamo 'pauruṣeyo 'sti sarvajñābhāvasādhanaḥ |
ĀP-GL 103cd
tasya kārye pramāṇatvād anyathā'niṣṭasiddhitaḥ || 103 ||
ĀP-GL 104ab
pauruṣeyo 'py asarvajñapraṇīto nāsya bādhakaḥ |
ĀP-GL 104cd
tatra tasyāpramāṇatvād dharmādāv iva tattvataḥ || 104 ||
ĀP-GL 105ab
abhāvo 'pi pramāṇaṃ te niṣedhyādhāravedane |
ĀP-GL 105cd
niṣedhyasmaraṇe ca syān nāstitā jñānam aṃjasā || 105 ||
ĀP-GL 106ab
nacāśeṣajagajjñānaṃ kutaścid upapadyate |
ĀP-GL 106cd
nāpi sarvajñasaṃvittiḥ pūrvaṃ tatsmaraṇaṃ kutaḥ || 106 ||
ĀP-GL 107ab
yenāśeṣajagat yasya sarvajñasya niṣedhanaṃ |
ĀP-GL 107cd
paropagamatas tasya niṣedhe sveṣṭabādhanaṃ || 107 ||
ĀP-GL 108ab
mithyaikāṃtaniṣedhas tu yukto 'nekāṃtasiddhitaḥ |
ĀP-GL 108cd
nāsarvajñajagatsiddheḥ sarvajñapratiṣedhanaṃ || 108 ||
ĀP-GL 109ab
evaṃ siddhaḥ sunirṇetāsaṃbhavadbādhakatvataḥ |
ĀP-GL 109cd
sukhavadviśvatattvajñaḥ so 'rhann eva bhavān iha || 109 ||
ĀP-GL 110ab
sa karmabhūbhṛtāṃ bhettā tadvipakṣaprakarṣataḥ |
ĀP-GL 110cd
yathā śītasya bhetteha kaścid uṣṇaprakarṣataḥ || 110 ||
ĀPṬ-GL 56,23
yasya dharmādisūkṣmādyarthāḥ pratyakṣā bhagavato 'rhataḥsarvajñasyānumānasāmarthyāt tasya bādhakaṃ pramāṇaṃ
ĀPṬ-GL 56,24
pratyakṣādīnām anyatamaṃ bhavet gatyaṃtarābhāvāt tatra natāvad asmadādibhiḥ pratyakṣaṃ sarvatra sarvadā sarvajñasya
ĀPṬ-GL 56,25
bādhakaṃ tena trikālabhuvanatrayasyasarvajñarahitasyāparicchedāt tatparicchedetasyāsmadādipratyakṣatvavirodhāt
ĀPṬ-GL 56,26
nāpi yogipratyakṣaṃ tadbādhakaṃ tasya tatsādhakatvātsarvatajñabhāvavādināṃ tadanabhyupagamāc ca | nāpy anumāno
-
ĀPṬ-GL 56,27
pamānārthāpattyāgamānāṃ sāmarthyātsarvajñasyābhāvasiddhiḥteṣāṃ sadviṣayatvāt pratyakṣavat | syān mataṃ nārhanniḥ
-
ĀPṬ-GL 56,28
śeṣatattvavedī vaktṛtvāt puruṣatvātbrahmādivadityādyanumānāt sarvajñatvanirākṛtiḥ sidhyaty evasarvajñaviru
-
ĀPṬ-GL 56,29
ddhasyāsarvajñasya kāryaṃ vacana hi tadabhyupagamyamānaṃsvakāraṇaṃ kiṃcij jñatvaṃ sādhayati tac ca sidhyatsvaviruddhaṃ
ĀPṬ-GL 56,30
niḥśeṣajñānaṃ nivartayatīti viruddhakāryopalabdhiḥ śītābhāvesādhye dhūmavadviruddhavyāptopalabdhir vā sarva
-
ĀPṬ-GL 57,01
jñatvena hi viruddhamasarvajñatvaṃ tena ca vyāptaṃvaktṛtvam iti | etena puruṣatvopalabdhirviruddhavyāptopalabdhi
-
ĀPṬ-GL 57,02
r uktā sarvajñatvena hi viruddham asarvajñatvaṃ tena cavyāptaṃ puruṣatvam iti | tathā ca sarvajño yadi vaktā'bhyupa
-
ĀPṬ-GL 57,03
gamyate yadi vā puruṣas tathāpi vaktṛtvapuruṣatvābhyāṃtadabhāvaḥ sidhyatīti kecid ācakṣate ? tad etad apy anumā
-
ĀPṬ-GL 57,04
nadvitayaṃ tritayaṃ vā paraiḥ proktaṃ na sarvajñasyabādhakam avinābhāvaniyamaniścayasyāsaṃbhavāt | hetor vipakṣe
ĀPṬ-GL 57,05
bādhakapramāṇābhāvād asarvajñe hi sādhye tadvipakṣaḥsarvajña eva tatra ca prakṛtasya hetor na bādhakam asti |
ĀPṬ-GL 57,06
virodho bādhaka iti cen na sarvajñasya vaktṛtvenavirodhāsiddheḥ | tasya tena virodho hi sāmānyato viśe
-
ĀPṬ-GL 57,07
ṣato vā syāt | na tāvat sāmānyato vaktṛtvena sarvajñatvaṃvirudhyate, jñānaprakarṣe vaktṛtvasyāpakarṣaprasaṃgāt |
ĀPṬ-GL 57,08
yad dhi yena viruddhaṃ tatprakarṣe tasyāpakarṣo dṛṣṭo yathāpāvakasya prakarṣe tadvirodhino himasya | na ca jñāna
-
ĀPṬ-GL 57,09
prakarṣe vaktṛtvasyāpakarṣo dṛṣṭas tasmān na tat tadviruddhaṃ vaktā ca syāt sarvajñaś ca syād itisaṃdigdhavipakṣavyā
-
ĀPṬ-GL 57,10
vṛttiko hetur na sarvajñābhāvaṃ sādhayet | yadi punarvaktṛtvaviśeṣeṇa sarvajñasya virodho 'bhidhīyate, tadā
ĀPṬ-GL 57,11
hetur asiddha eva na hi paramāttmano yuktiśāstraviruddhovaktṛtvaviśeṣaḥ saṃbhavati yaḥ sarvajñavirodhī tasya
ĀPṬ-GL 57,12
yuktiśāstrāviruddhārthavaktṛtvaniścayāt | na cayuktiśāstrāvirodhi vaktṛtvaṃ jñānātiśayam aṃtareṇa dṛṣṭaṃtataḥ
ĀPṬ-GL 57,13
sakalārthaviṣayaṃ vaktṛtvaṃ yuktiśāstrāvirodhisiddhyatsakalārthaveditvam eva sādhayet iti vaktṛtvaviśeṣo
ĀPṬ-GL 57,14
viruddho hetuḥ sādhyaviparītasādhanāt | tathā puruṣatvam apisāmānyataḥ sarvajñābhāvasādhanāyopādīya
-
ĀPṬ-GL 57,15
mānaṃ saṃdigdhavipakṣavyāvṛttikam eva sādhyaṃ na sādhayetvipakṣeṇa virodhāsiddheḥ puruṣaś ca syāt kāścit sa
-
ĀPṬ-GL 57,16
rvajñaś ceti | nahi jñānātiśayena tattpuruṣatvaṃ virudhyatekasyacit sātiśayajñānasya mahāpuruṣatvasiddheḥ | puruṣatva
-
ĀPṬ-GL 57,17
viśeṣo hetuś cet sa yady ajñānādidoṣadūṣitapuruṣatvam ucyatetadā hetur asiddhaḥ parameṣṭhini tathāvidhapuruṣa
-
ĀPṬ-GL 57,18
tvāsaṃbhavāt | atha nirdoṣapuruṣatvaviśeṣo hetus tadāviruddhaḥ sādhyaviparyayasādhanāt sakalājñānādidoṣa
-
ĀPṬ-GL 57,19
vikalapuruṣatvaṃ hi paramātmani sidhyatsakalajñānādiguṇaprakarṣaparyaṃtagamanam eva sādhayettasya tena
ĀPṬ-GL 57,20
vyāptatvād iti nānumānaṃ sarvajñasya bādhakaṃ budhyāmahe | nāpy upamānaṃ tasyopamānopameyagrahaṇapūrvakatvāt
ĀPṬ-GL 57,21
prasiddhe hi gogavayayor upamānopameyabhūtayoḥ sādṛśyedṛśyamānād gor gavaye vijñānām upamānaṃ sādṛśyopā
-
ĀPṬ-GL 57,22
dhyupameyaviṣayatvāt | tathoktam | "dṛśyamānād yad anyatravijñānam upajāyate | sādṛśyopādhitaḥ kaiści
-
ĀPṬ-GL 57,23
d upamānam iti smṛtaṃ" | na copamānabhūtānām asmadādīnāmupameyabhūtānāṃ cāsarvajñatvena sādhyānāṃ puruṣa
-
ĀPṬ-GL 57,24
viśeṣāṇāṃ sākṣātkaraṇaṃ saṃbhavati | na ca teṣvasākṣātkaraṇeṣu tatsādṛśyaṃ prasidhyati | nacāprasiddhata
-
ĀPṬ-GL 57,25
tsādṛśyaḥ sarvajñābhāvavādi sarve 'py asarvajñāḥ puruṣāḥkālāṃtaradeśāṃtaravartino yathāsmad ādaya ity upamānaṃ
ĀPṬ-GL 57,26
kartum utsahate jātyaṃdha iva dugdhasya bakopamānaṃ tatsākṣātkaraṇe vā sa eva sarvajña iti | katham upamānaṃ
ĀPṬ-GL 57,27
tadabhāvasādhanāyālaṃ | tathārthāpattir api nasarvajñarahitaṃ jagat sarvadā sādhayituṃ kṣamā kṣīṇatvāttasyāḥ
ĀPṬ-GL 57,28
sādhyāvinābhāvaniyamābhāvāt sarvajñena rahitaṃ jagattatkṛtadharmādyupadeśāsaṃbhavānyathānupapatter ityarthāpattir api
ĀPṬ-GL 57,29
na sādhīyasīsarvajñakṛtadharmādyupadeśāsaṃbhavasyārthāpattyutthāpakasyārthasyapratyakṣādyanyatamapramāṇena vijñātum a
-
ĀPṬ-GL 57,30
śakteḥ | nanv apauruṣād vedād eva dharmādyupadeśasiddheḥ | dharme codanaiva pramāṇām iti vacanān na dharmādisākṣātkarī
ĀPṬ-GL 57,31
kaścit puruṣaḥ saṃbhavati yato 'sau dharmādyupadeśakārī syāt | tataḥ siddha eva sarvajñakṛtadharmādyupadeśāsaṃbhava iti
ĀPṬ-GL 57,32
cen na | vedād apauruṣeyād dharmādyupadeśaniścayāyogāt sahivedaḥ kenacid vyākhyāto dharmasya pratipādakaḥ
ĀPṬ-GL 57,33
syād avyākhyāto vā ? prathamapakṣe tadvyākhyātā rāgādimānvirogā vā ? rāgādimāṃś cen na tadvyākhyānā
-
ĀPṬ-GL 57,34
d vedārthaniścayas tadasatyatvasya saṃbhavāt | vyākhyātā hirāgād dveṣād ajñānād vā vitathārtham api vyācakṣāṇo
ĀPṬ-GL 57,35
dṛṣṭa iti vedārthaṃ vitatham api vyācakṣīta, avitatham apivyācakṣīta niyāmakābhāvāt | guruparvakrāmāyāta
-
ĀPṬ-GL 57,36
vedārthavedī mahājano niyāmaka iti cen na tasyāpirāgādimatve yathārthaveditvānirṇayānupapatteḥ guruparvakra
-
ĀPṬ-GL 57,37
māyāt asya vitathārthasyāpi vede saṃbhāvyamānatvād upaniṣadvākyārthavad īśvarādyarthavad vā na hi saguruparvakramā
-
ĀPṬ-GL 57,38
yāto na bhavati vedārtho vā na cāvitathaḥ pratipadyatemīmāṃsakais tadvadagniṣṭomena yajeta svargakāma ity ādi
ĀPṬ-GL 57,39
vedavākyasyāpy arthaḥ kathaṃ vitathaḥ puruṣavyākhyānān naśakyeta vaktuṃ | yadi punar vītarāgadveṣamoho vedasya vyā
-
ĀPṬ-GL 58,01
khyātā pratijñāyate tadā sa eva puruṣaviśeṣaḥsarvajñaḥ kim iti na kṣamyate vedārthānuṣṭhānaparāyaṇa eva
ĀPṬ-GL 58,02
vītarāgadveṣaḥ puruṣo 'bhyupagamyate vedārthavyākhyānaviṣayaeva rāgadveṣābhāvāt na punar vītasakalaviṣaya
-
ĀPṬ-GL 58,03
rāgadveṣaḥ kaścit kasyacit kvacid viṣayavītarāgadveṣasyāpiviṣayāṃtare rāgadveṣadarśanāt tathāvedārthaviṣaya eva
ĀPṬ-GL 58,04
vītamohapuraṣas tadvyākhyātā'bhyanujñāyate na sakalaviṣayekasyacit kvacit sātiśayajñānasadbhāve 'pi viṣa
-
ĀPṬ-GL 58,05
yāṃtureṣu ajñānadarśanāt na ca sakalaviṣayarāgadveṣaprakṣayojñānaprakarṣo vā vedārthaṃ vyācakṣāṇasyopayogī
ĀPṬ-GL 58,06
yo hi yadvyācaṣṭe tasya tadviṣayarāgadveṣājñānābhāvaḥprekṣāvadbhir anviṣyate rāgādimato vipralaṃbhasaṃbhavāt na
ĀPṬ-GL 58,07
punaḥ sarvaviṣaye kasyacic chāstrāṃtareyathārthavyākhyānanirṇayavigedhāt tathāpi tadanveṣaṇe casarvajñavītarāga
ĀPṬ-GL 58,08
eva sarvasya śāstrasya vyākhyātābhyupagaṃtavya ityasarvajñaśāstravyākhyānavyavahāro nikhilajanaprasiddho 'pi
ĀPṬ-GL 58,09
na bhavet | na caidaṃ yugīnaśāstravyākhyātā kaścitprakṣīṇāśeṣarāgadveṣaḥ sarvajñaḥ pratīyate itiniyataviṣaya
-
ĀPṬ-GL 58,10
śāstrārthaparijñānaṃ tadviṣayarāgadveṣarahitatvaṃ cayathārthavyākhyānanibaṃdhanaṃ tadvyākhyātur abhyupagaṃtavyaṃtac ca
ĀPṬ-GL 58,11
vedārthavyācakṣāṇasyāpibrahmaprajāpatimanupramukhajaininyāder vidyate eva tasyavedārthaviṣayājñānarāgadveṣa
-
ĀPṬ-GL 58,12
vikalatvād anyathā tadvyākhyānasya śiṣṭaparamparayāparigrahavirodhāt tato vedasya vyākhyātā tadarthajña eva
ĀPṬ-GL 58,13
na punaḥ sarvajñaḥ tadviṣayarāgadveṣarahita eva na punaḥsakalaviṣayarāgadveṣaśūnyo yataḥ sarvajño vītarāgaś ca
ĀPṬ-GL 58,14
puruṣaviśeṣaḥ kṣamyate iti kecit te 'pi na mīmāṃsakā, sakalasamayavyākhyānasya yathārthabhāvānuṣaṃgāt |
ĀPṬ-GL 58,15
syān mataṃ samayāṃtarāṇāṃ vyākhyānaṃ na yathārthaṃbādhakapramāṇasadbhāvāt prasiddhamithyopadeśavyākhyānavat
ĀPṬ-GL 58,16
iti tad api na vicārakṣamaṃ vedavyākhyānasyāpibādhakasadbhāvāt yathaiva hi sugatakapilādisamayāṃtarāṇāṃ
ĀPṬ-GL 58,17
parasparaviruddhārthābhidhāyitvaṃ bādhakaṃ tathā bhāvanāniyogavidhidhātvarthādivedavākyārthavyākhyānānā
-
ĀPṬ-GL 58,18
m api tatprasiddham eva | na caiceṣāṃ madhye bhāvanāmātrasyaniyogamātrasya vā vedavākyārthasyānyayogavyavacche
-
ĀPṬ-GL 58,19
dena nirṇayaḥ kartuṃ śakyate sarvathā viśeṣābhāvāttatrākṣepasamādhānānāṃ samānatvād iti devāgamālaṃkṛtau
ĀPṬ-GL 58,20
tattvārthālaṃkāre vidyānandamahodaye ca vistarato nirṇītaṃpratipattavyaṃ tato na kenacit puruṣeṇa vyākhyātā
-
ĀPṬ-GL 58,21
d vedād dharmādyupadeśaḥ samavatiṣṭhate, nāpy avyākhyātāt, tasya svayaṃ svārthapratipādakatvenatadarthavipratipattyabhāva
-
ĀPṬ-GL 58,22
praṃsagāt | dṛśyate ca tadarthavipratipattir vedavādinām itina vedād dharmādyupadeśasya saṃbhavaḥ | puruṣaviśeṣād eva
ĀPṬ-GL 58,23
sarvajñavītarāgāt tasya saṃbhavāt tato nadharmādyupadeśāsaṃbhavaḥ puruṣaviśeṣasya siddheḥ yaḥsarvajñarahitaṃ jaga
-
ĀPṬ-GL 58,24
t sādhayed iti kuto 'rthāpattiḥ sarvajñasya bādhikā | yadipunar āgamaḥ sarvajñasya bādhakaḥ tadāpy asāvapauruṣeyaḥ
ĀPṬ-GL 58,25
pauruṣeyo vā, na tāvad apauruṣeyas tasya kāryād arthādanyatra paraiḥ pramāṇyāniṣṭer anyathāniṣṭāsiddhiprasaṃgāt, nāpi
ĀPṬ-GL 58,26
pauruṣeyas tasyāsarvajñapuruṣapraṇītasya pramāṇyānupapatteḥsarvajñapraṇītasya tu pareṣām asiddher anyathā sarvajñasiddheḥ
ĀPṬ-GL 58,27
tatas tadabhāvāyogād iti na prabhākaramatānusāriṇāṃpratyakṣādipramāṇānām anyatamam api pramāṇaṃ sarvajñābhā
-
ĀPṬ-GL 58,28
vāsādhanāyālaṃ yataḥ sarvajñabādhakam abhidhīyate | bhaṭṭamatānusāriṇām api sarvajñasyābhāvasādhanam abhāva
-
ĀPṬ-GL 58,29
pramāṇaṃ nopapadyata eva tad dhisadupalaṃbhapramāṇapaṃcakanivṛttirūpaṃ sā casarvajñaviṣayasadupalaṃbhaka
-
ĀPṬ-GL 58,30
pramāṇapaṃcakanivṛttir ātmanaḥ pariṇāmo vā vijñānaṃvānyavastuni syād gatyaṃtarābhāvāt | na tāva
-
ĀPṬ-GL 58,31
t sarvajñaviṣayapratyakṣādipramāṇarūpeṇātmanaḥ pariṇāmaḥsarvajñasyābhāvasādhakaḥ saty api sarvajñe tatsaṃbhavāt
ĀPṬ-GL 58,32
tadviṣayasya jñānasyāsaṃbhavāt tasyātīṃdriyatvātparacetovṛttiviśeṣavat | nāpi niṣedhyāt sarvajñād anyavastuni
ĀPṬ-GL 58,33
vijñānaṃ, tadekajñānasaṃsargiṇaḥ kasyacid vastuno 'bhāvātghaṭaikajñānasaṃsargibhūtalavat na hi yathā ghaṭa
-
ĀPṬ-GL 58,34
bhūtalayoś cākṣuṣaikajñānasaṃsargāt kevalabhūtalepratiṣedhyād ghaṭād anyatra vastuni vijñānaṃghaṭābhāvavyava
-
ĀPṬ-GL 58,35
hāraṃ sādhayati tathā pratiṣedhyāt sarvajñād anyatra vastunivijñānaṃ na tadabhāvasādhanasamarthaṃ saṃbhavati
ĀPṬ-GL 58,36
sarvajñasyātīṃdriyatvāt tadviṣayajñānasyāsaṃbhavāttadekajñānasaṃsargiṇo 'smadādipratyakṣasya kasyacid vastuno'bhyu
-
ĀPṬ-GL 58,37
pagamād anumānādyekajñānena sarvajñatadanyavastunoḥsaṃsargāt sarvajñaikajñānasaṃsargiṇi kvacid anumeye 'rthe'nu
-
ĀPṬ-GL 59,01
mānajñānaṃ saṃbhavaty eveti cetra tathā kvacitsarvajñasya siddhiprasaṃgāt sarvatra sarvadā sarvasyasarvajñasyābhāve
ĀPṬ-GL 59,02
kasyacid vastunas tenaikajñānasaṃsargāyogāttadanyavastuvijñānalakṣaṇād abhāvapramāṇātsarvajñābhāvasādhanavirodhāt |
ĀPṬ-GL 59,03
kiṃ ca gṛhītvā niṣedhyādhāravastusadbhāvaṃ smṛtvā catatpratiyoginaṃ niṣedhyam arthaṃ nāstīti jñānaṃ
ĀPṬ-GL 59,04
mānasam akṣānapekṣaṃ jāyata iti yeṣāṃ darśanaṃ teṣāṃniṣedhyasarvajñādhārabhūtaṃ trikālaṃ bhuvanatrayaṃ ca
ĀPṬ-GL 59,05
kutaścit pramāṇād grāhyaṃ tatpratiyogī ca pratiṣedhyaḥsarvajñaḥ smarttavya evānyathā tatra nāstitājñānasya
ĀPṬ-GL 59,06
mānasasyānupapatter na caniṣedhyādhāratrikālajagatrayasadbhāvagrahaṇaṃ kutaścitpramāṇān mīmāṃsakasyāsti
ĀPṬ-GL 59,07
nāpi pratiṣedhyasarvajñasya smaraṇaṃ tasyaprāgananubhūtatvāt pūrvaṃ tadanubhave vā kvacit sarvatrasarvadā sarvajñā
-
ĀPṬ-GL 59,08
bhāvasādhanavirodhāt, nanu ca parābhyupagamāt sarvajñaḥsiddhas tadādhārabhūtaṃ ca trikālaṃ bhuvanatrayaṃ siddhaṃ, tatra
ĀPṬ-GL 59,09
śrutasarvajñasmaraṇanimittaṃ tadādhāravastugrahaṇanimittaṃca sarvajñe nāstitājñānaṃ mānasam akṣānapekṣaṃ yukta
-
ĀPṬ-GL 59,10
m eveti cen na | sveṣṭabādhanaprasaṃgāt parābhyupagamasya hipramāṇasiddhatve tena siddhaṃ sarvajñaṃ pratiṣedhato 'bhāva
-
ĀPṬ-GL 59,11
pramāṇasya tadbādhanaprasaṃgāt tasyāpramāṇatve na tatoniṣedhyādhāravastugrahaṇaṃ niṣedhyasarvajñasmaraṇaṃ vā
ĀPṬ-GL 59,12
tathyaṃ syāt tadabhāve tatra sarvajñe 'bhāvapramāṇaṃ naprādur bhaved iti tad eva sveṣṭabādhanaṃ durvāram āyātaṃ | nanvekaṃ
ĀPṬ-GL 59,13
mithyaikāṃtasya pratiṣedhaḥ syādvādibhiḥ kathaṃ vidhīyatetasya kvacit kathaṃcit kadācid anubhavābhāve smaraṇā
-
ĀPṬ-GL 59,14
saṃbhavāt tasyānanusmaryamāṇasya pratiṣedhāyogāt kvacidācittadanubhave vā sarvathā tatpratiṣedhavirodhāt
ĀPṬ-GL 59,15
parābhyupagamāt prasiddhasya mithyaikāṃtasya smaryamāṇasyapratiṣedhe 'pi sa parābhyupagamaḥ pramāṇam apramāṇaṃ vā,
ĀPṬ-GL 59,16
yadi pramāṇaṃ tadā tenaiva mithyaikāṃtasyābhāvasādhanāyapravartamānaṃ pramāṇaṃ bādhyate iti syādvādinām api
ĀPṬ-GL 59,17
sveṣṭabādhanaṃ, yadi punar apramāṇaṃ parābhyupagamas tadāpitataḥ siddhasya mithyaikāṃtasya smaryamāṇasya nāstīti jñānaṃ
ĀPṬ-GL 59,18
prajāyamānaṃ mithyaiva syād iti tad eva sveṣṭabādhanaṃpareṣām iveti na maṃtavya syādvādinām anekāṃtasiddher eva
ĀPṬ-GL 59,19
mithyaikāṃtaniṣedhanasya vyavasthānāt pramāṇataḥ prasiddhehi bahiraṃtar vā vastuny anekāṃtātmani tatrādhyāropya
-
ĀPṬ-GL 59,20
māṇasya mithyaikāṃtasya darśanamohodayākulitacetasāṃ buddhauviparītābhiniveśasya pratibhāsamānasya prati
-
ĀPṬ-GL 59,21
bedhaḥ kriyate pratiṣedhavyavahāro vā pravartatevipratipannapratyāyanāya sannayopanyāsāt | na caivam asarvajña
-
ĀPṬ-GL 59,22
jagatsiddher eva sarvajñapratiṣedho yujyate tasyāḥ kutaścitpramāṇād asaṃbhavasya samarthanāt tad evam abhāvapramāṇasyā
-
ĀPṬ-GL 59,23
pi sarvajñabādhakasyasadupalaṃbhakapramāṇapaṃcakavadasaṃbhavādeśāṃtarakālāṃtarapuruṣāṃtarāpekṣayā'pi tadbādhakaśaṃ
-
ĀPṬ-GL 59,24
kānavakāśāt siddhaḥ sunirṇītāsaṃbhavadbādhakapramāṇaḥsarvajñaḥ svasukhādivat sarvatra vastusiddhau sunirṇītā
-
ĀPṬ-GL 59,25
saṃbhavadbādhakapramāṇatvam aṃtareṇāśvāsanibaṃdhanasyakasyacid abhāvāt | sa ca viśvatatvānāṃ jñātārhann eva parame
-
ĀPṬ-GL 59,26
śvarāder viśvatatvajñatāniṃrākaraṇād evāvasīyate | sa evakarmabhūbhṛtāṃ bhettā niścīyate 'nyathā tasya viśvatatva
-
ĀPṬ-GL 59,27
jñatānupapatteḥ | syād ākūtaṃ karmaṇāṃ kāryakāraṇasaṃtānenaprarvatamānānām anāditvād vināśahetor abhāvāt kathaṃ
ĀPṬ-GL 59,28
karmabhūbhṛtāṃ bhettā viśvatattvajño 'pi kaścidvyavasthāpyate iti tad apy asat vipakṣaprakarṣaparyaṃtagamanātkarmaṇāṃ
ĀPṬ-GL 59,29
saṃtānarūpatayānāditve 'pi prakṣayaprasiddheḥ na hyanādisaṃtatir api śītasparśaḥ kvacid vipakṣasyoṣṇasparśasyapraka
-
ĀPṬ-GL 59,30
rṣaparyaṃtagamanān nirmūlaṃ pralayam upabrajannopalabdho nāpi kāryakāraṇarūpatayā bījāṃkurasaṃtāno vānādirapi prati
-
ĀPṬ-GL 59,31
pakṣabhūtadahanān nirdagdhakījo nirdagdhāṃkuro vā napratīyata iti vaktuṃ śakyaṃ, yataḥ karmabhūbhṛtāṃ saṃtānonādirapi
ĀPṬ-GL 59,32
kvacit pratipakṣas ātmībhāvān na prakṣīyate tato yathāśītasyoṣṇasparśaprakarṣaviśeṣeṇa kaścid bhettā tathākarmabhū
-
ĀPṬ-GL 59,33
bhṛtāṃ tadvipakṣaprakarṣaviśeṣeṇa bhettā bhagavānviśvatatvajña iti suniścitaṃ naścetaḥ kaḥ punaḥ karmabhūbhṛtāṃ
ĀPṬ-GL 59,34
vipakṣa iti ced ucyate |
ĀP-GL 111ab
teṣām āgāmināṃ tāvad vipakṣaḥ saṃvaromataḥ
ĀP-GL 111cd
tapasā saṃcitānāṃ tu nirjarā karmabhūbhṛtāṃ || 111 ||
ĀPṬ-GL 59,37
dvividhā hi karmabhūbhṛtaḥ kecid āgāminaḥ parepūrvabhavasaṃtānasaṃcitās tatrāgāmināṃ karmabhūbhṛtāṃ vipakṣa
-
ĀPṬ-GL 59,38
s tāvat saṃvaras tasmin sati teṣām anutpatteḥ saṃvaro hikarmaṇāmāśravanirodhaḥ sacāśravo mithyādarśanāvirati
-
ĀPṬ-GL 60,01
pramādakaṣāyayogavikalpāt paṃcavidhas tasmin satikarmaṇāmāsravāt karmāgamanahetor āsrava iti vyapa
-
ĀPṬ-GL 60,02
deśāt karmāṇy āsravaṃty āgacchaṃti yasmād ātmani saāsrava iti nirvacanāt sa eva hi vaṃdhahetur viniścitaḥ
ĀPṬ-GL 60,03
prāgviśeṣeṇa | mithyājñānasya mithyādarśane 'ṃtarbhāvāttannirodhaḥ punaḥ kārtsnyato deśato vā tatra kā
-
ĀPṬ-GL 60,04
rtsnyato guptibhiḥ samyagyoganigrahalakṣaṇābhir vidhīyate | samitidharmānuprekṣāparīṣahajayacāritrais tu deśata
-
ĀPṬ-GL 60,05
s tannirodhaḥ siddhaḥ samyagyoganigrahas tu sākṣādayogakevalinaścaram akṣaṇaprāptasya procyate tasyaivasakalakarma
-
ĀPṬ-GL 60,06
bhūbhṛnnirodhanivaṃdhanatvasiddheḥ samyagdarśanāditrayasyacaramakṣaṇapariprāptasya sākṣān mokṣahetos tathābhidhānāt
ĀPṬ-GL 60,07
pūrvatra guṇasthāne tadabhāvād yogasadbhāvātsayogakevalikṣīṇakaṣāyopaśāṃtakaṣāyaguṇasthāne tato
'
pi pūrvatra
ĀPṬ-GL 60,08
sūkṣmasāṃparāyānivṛttivādarasāṃ parāye cāpūrvakaraṇecāpramatte ca kaṣāyayogaviśiṣṭasadbhāvāt tato
'
pi pū
-
ĀPṬ-GL 60,09
rvatra pramattaguṇasthāne pramādakaṣāyayoganirṇītesaṃyatāsaṃyatasamyagdṛṣṭīguṇasthāne pramādakaṣāyaviśiṣṭa
-
ĀPṬ-GL 60,10
yogānāṃ tato
'
pi pūrvasmin guṇasthānatrayekaṣāyapramādāviratamithyādarśanaviśiṣṭayogasadbhāvaniścayāt |
ĀPṬ-GL 60,11
yogo hi trividhaḥ kāyādibhedāt ' kāyavāṅmanaḥkarma yogaḥ, iti sūtrakāravacanāt kāyavargaṇālaṃ
-
ĀPṬ-GL 60,12
bano hy ātmapradeśaparispaṃdaḥ kāyayogo vāgvargaṇālaṃbanovāgyogo manovargaṇālaṃbano manoyogaḥ 'sa āsrava,
ĀPṬ-GL 60,13
iti vacanāt mithyādarśanāviratipramādakaṣāyāṇām āsravatvaṃna syād iti na maṃtavyaṃ yogasya sakalāśrava
-
ĀPṬ-GL 60,14
vyāpakatvāt tadgrahaṇād eva teṣāṃ parigrahāt tannigraheteṣān nigrahāprasiddheḥ yoganigrahe mithyādarśanādīnāṃnigra
-
ĀPṬ-GL 60,15
haḥ siddha evāyogakevalini, tadabhāvāt kaṣāyanigrahetatpūrvāsravanirodhavat kṣīṇakaṣāye, pramādanigrahe
ĀPṬ-GL 60,16
pūrvāsravanirodhavadapramattādau | sarvāviratinirodhetatpūrvāsravamithyādarśananirodhavac ca, pramattesaṃyatāsaṃyate
ĀPṬ-GL 60,17
ca | mithyādarśananirodhe tatpūrvāsravanirodhavac casāsādanādau | pūrvapūrvāsravanirodhe hy uttarāsravanirodhaḥ
ĀPṬ-GL 60,18
sādhya eva na punar uttarāsravanirodhe pūrvāsravanirodhastatra tasya siddhatvāt kāyādiyoganirodhe 'py evaṃ vakta
-
ĀPṬ-GL 60,19
vyaṃ tatrāpy uttarayoganirodhepūrvayoganirodhasyāvaśyaṃbhāvāt kāyayoganirodhe hitatpūrvavāṅmānasa
-
ĀPṬ-GL 60,20
nirodhaḥ siddha eva vāgyoganirodhe ca manoyoganirodhaḥpūrvayoganirodhe tūttarayoganirodho bhājyata
ĀPṬ-GL 60,21
iti sakalayoganirodhalakṣaṇayā paramaguptyāsakalāsravanirodhaḥ paramasaṃvaraḥ siddhaḥ | samityādibhiḥ puna
-
ĀPṬ-GL 60,22
r aparaḥ saṃvaro deśata evāsravanirodhasadbhāvāt tatra hi yoyadāsravapratipakṣaḥ sa tasya saṃvara iti yathāyo
-
ĀPṬ-GL 60,23
gam āgamāvirodhenābhidhānīyaṃ karmāgamanakāraṇasyāsravasyanirodhe karmabhūbhṛtām āgāminām anutpattisiddhe
-
ĀPṬ-GL 60,24
r anyathā teṣām ahetukatvāpatteḥ sarvasya saṃsāriṇaḥsarvakarmāgamanaprasakteś ca tataḥ saṃvaro vipakṣaḥkarmabhūbhṛ
-
ĀPṬ-GL 60,25
tām āgāminām iti sthitaṃ saṃcitānāṃ tu nirjjarā vipakṣaḥ sāca dvividhānupakramopakramikī ca tatra pūrvā
ĀPṬ-GL 60,26
yathākālaṃ saṃsāriṇaḥ syāt upakramakī tu tapasādvādaśavidhena sādhyate saṃvaravat, yathaivahi tapasā saṃci
-
ĀPṬ-GL 60,27
tānāṃ karmabhūbhṛtāṃ nirjjarā vidhīyate yathā''gāmināṃsaṃvaropīti saṃcitānāṃ karmaṇāṃ nirjarā vipakṣaḥ
ĀPṬ-GL 60,28
pratipādyate | athaitasya karmaṇāṃ vipakṣasyaparamaprakarṣaḥ kutaḥ prasiddho yatas teṣām ātyaṃtikaḥkṣayaḥ syād ity āha
ĀP-GL 112ab
"tatprakarṣaḥ punaḥ siddhaḥ paramaḥ paramātmani |
ĀP-GL 112cd
tāratamyaviśeṣasya siddher uṣṇaprakarṣavat || 112 ||
ĀPṬ-GL 60,31
yasya tāratamyaprakarṣas tasya kvacit paramaḥ prakarṣaḥsiddhyati yathoṣṇasya, tāratamyaprakarṣaś ca karmaṇāṃ
ĀPṬ-GL 60,32
vipakṣasyasaṃvaranirjarālakṣaṇasyāsaṃyatasamyagdṛṣṭyādiguṇasthānaviśeṣeṣupramāṇato niścīyate tasmā
-
ĀPṬ-GL 60,33
t paramātmani tasya paramaḥ prakarṣaḥ siddhyatīty avagamyate | duḥkhādiprakarṣeṇa vyabhicāra iti cen na duḥkhasya
ĀPṬ-GL 60,34
saptamanarakabhūmau narakāṇāṃ paramaprakarṣāsiddheḥsarvārthasiddhau devānāṃ sāṃsārikasukhaparamaprakarṣavat | etena
ĀPṬ-GL 60,35
krodhamānamāyālobhānāṃ tāratamyena vyabhicāraśaṃkā nirastāteṣām abhavyeṣu mithyādṛṣṭiṣu ca paramaprakarṣa
-
ĀPṬ-GL 60,36
siddhes tatprakarṣo hi paramo 'naṃtānubaṃdhitvalakṣaṇassa ca tatra prasiddhaḥ krodhādīnām anaṃtānubaṃdhināṃ tatrasa
-
ĀPṬ-GL 60,37
dbhāvāt | jñānahāniprakarṣeṇa vyabhicāra iti cen na tasyāpikṣāyopaśamikasya hīyamānatayā prakṛṣyamāṇa
-
ĀPṬ-GL 61,01
sya prasiddhasya kevalini paramaprakarṣasiddheḥkṣāyikasya tu hāner evānupalabdheḥ kutas tatprakarṣo yenavyabhi
-
ĀPṬ-GL 61,02
cāraḥ śakyate | ke punaḥ karmabhūbhṛto eṣāṃ vipakṣaḥparamaprakarṣabhāk sādhyata ity ārekāyām idam āha
ĀP-GL 113ab
karmāṇi dvividhānyatra dravyabhāvavikalpataḥ |
ĀP-GL 113cd
dravyakarmāṇi jīvasya pudgalātmānyanekadhā || 113 ||
ĀP-GL 114ab
bhāvakarmāṇi caitanyavivarttātmāni bhāṃti nuḥ |
ĀP-GL 114cd
krodhādīni svavedyāni kathaṃcic cidabhedataḥ || 114 ||
ĀP-GL 115ab
tatskaṃdharāśayaḥ proktā bhūbhṛto 'tra samādhitaḥ |
ĀP-GL 115cd
jīvād viśleṣaṇaṃ bhedaḥ saṃtānātyaṃtasaṃkṣayaḥ || 115 ||
ĀPṬ-GL 61,09
jīvaṃ parataṃtrīkurvaṃti sa parataṃtrīkriyate vā yaistāni karmāṇi, jīvena vā mithyādarśanādipariṇāmaiḥ kriyaṃta
ĀPṬ-GL 61,10
iti karmāṇi tāni dviprakārāṇi dravyakarmāṇi bhāvakarmāṇi catatra dravyakarmāṇi jñānāvaraṇādīn yaṣṭau mūla
-
ĀPṬ-GL 61,11
prakṛtibhedāt tathā'ṣṭacatvāriṃśaduttaraśatamuttaraprakṛtivikalpāt tathottaroprakṛtibhedād anekaprakārāṇitāni
ĀPṬ-GL 61,12
ca pudgalapariṇāmātmakāni jīvasya pārataṃtryanimittatvānnigaḍādivat, krodhādibhir vyabhicāra iti cen na
ĀPṬ-GL 61,13
teṣāṃ jīvapariṇāmānāṃ pārataṃtryasvarūpāt, pāraṃtatryaṃ hijīvasya krodhādipariṇāmo na punaḥ pārataṃtryanimi
-
ĀPṬ-GL 61,14
ttaṃ | nanu ca jñānāvaraṇadarśanāvaraṇamohanīyāṃtarāyāṇāmevānaṃtajñānadarśanasukhavīryyalakṣaṇajīvasvarūpa
-
ĀPṬ-GL 61,15
ghātitvāt pāraṃtatryanimittatvaṃ punarnāmagotrasadvedyāyuṣāṃ teṣām ātmasvarūpāghātitvātpārataṃtryanimittatvā
-
ĀPṬ-GL 61,16
siddher iti pakṣāvyāpako hetur vanaspaticaitanye svāpavaditi cen na teṣām api jīvasvarūpasiddhatvapratibaṃdhi
-
ĀPṬ-GL 61,17
tvāt pārataṃtryanimittatvopapatteḥ katham evaṃ teṣāmaghātikarmatvam iti cej jīvanmuktilakṣaṇaparamārhaṃtyalakṣmī
-
ĀPṬ-GL 61,18
ghātikatvābhāvād iti brūmahe tato na pakṣāvyāpako hetuḥ, nāpy anyathānupattiniyamaniścayavikalaḥ pudgala
-
ĀPṬ-GL 61,19
pariṇāmātmakasādhyam aṃtareṇa pārataṃtryatimittatvasyasādhanasyānupapattiniyamanirṇayāt tāni ca svakāryeṇa
ĀPṬ-GL 61,20
yathānāma pratīyamānenānumīyaṃtedṛṣṭakāraṇavyabhicāradadṛṣṭakāraṇasiddheḥ | bhāvakarmāṇi punaś caitanya
-
ĀPṬ-GL 61,21
pariṇāmātmakāni krodhādyātmapariṇāmānāṃkrodhādikarmodayanimittānām audayikatve 'pi kathaṃcid ātma
-
ĀPṬ-GL 61,22
no 'narthāṃtaratvāc cidrūpatvāvirodhāt jñānarūpatvaṃ tuteṣāṃ vipratiṣiddhaṃ jñānasyaudayikatvābhāvāddharmādharmayoḥ
ĀPṬ-GL 61,23
karmarūpayor ātmaguṇatvān naudayikatvaṃ nāpipudgalapariṇāmātmakatvam iti kecit te
'
pi nayuktivādinaḥ karma
-
ĀPṬ-GL 61,24
ṇām ātmaguṇatve tatpārataṃtryanimitatvāyogāt sarvadā''tmanovaṃdhānupapatter muktiprasaṃgāt | na hi yo yasya
ĀPṬ-GL 61,25
guṇaḥ sa tasya pāraṃtatryanimittaṃ yathā pṛthivyādeḥrūpādiḥ, ātmaguṇaś ca dharmādharmasaṃjñakaṃ karma parairabhyu
-
ĀPṬ-GL 61,26
pagamyata iti na tadātmanaḥ pāraṃtatryanimittaṃ syāt tataeva ca 'pradhānavivarttaḥ śuklaṃ kṛṣṇaṃ ca karma, ity api
ĀPṬ-GL 61,27
mithyā tasyātmapārataṃtryanimittatvābhāve karmatvāyogādanyathāviprasaṃgāt | pradhānapāraṃtatryanimittatvā
-
ĀPṬ-GL 61,28
t tasya karmatvam iti cen na pradhānasya tena vaṃdhopagamemokṣopagame ca puruṣakalpanāvaiyarthyāt | vaṃdhamokṣa
-
ĀPṬ-GL 61,29
phalānubhavanasya puruṣe pratiṣṭhānān napuruṣakalpanāvaiyarthyām iti cetad etadasaṃvaddhābhidhānaṃpradhānasya vaṃdhamokṣau,
ĀPṬ-GL 61,30
puruṣas tatphalam anubhavatītikṛtanāśākṛtābhyāgamaprasaṃgāt, pradhānena hi kṛtauvaṃdhamokṣau na ca tasya tatpha
-
ĀPṬ-GL 61,31
lānubhavanam iti kṛtanāśaḥ puruṣeṇa tu tau na kṛtautatphalānubhavanaṃ ca tasyety akṛtābhyāgamaḥ kathaṃ parihartuṃ
ĀPṬ-GL 61,32
śakyaḥ | puruṣasya cetanatvāt phalānubhavanaṃ, napradhānasyācetanatvād iti cen na muktātmano 'pipradhānakṛtakarmapha
-
ĀPṬ-GL 61,33
lānubhavanānuṣaṃgāt | muktasya pradhānasaṃsargābhāvān natatphalānubhavanam iti cet tarhi saṃsāriṇaḥ pradhānasaṃsa
-
ĀPṬ-GL 61,34
rgād vaṃdhaphalānubhavanaṃ siddhaṃ tathā ca puruṣasyaivavaṃdhaḥ siddhaḥ pradhānena saṃsargasyavaṃdhaphalānubhavananimitta
-
ĀPṬ-GL 61,35
sya baṃdharūpatvād baṃdhasyaiva saṃsargga iti nāmakaraṇāt sacātmanaḥ pradhānasaṃsargakāraṇam aṃtareṇa na saṃbhava
-
ĀPṬ-GL 61,36
tīti puruṣasya mithyādarśanādipariṇāmas tatkāraṇam itipratyetavyaṃ | pradhānapariṇāmasyaiva tatsaṃsargakāraṇa
-
ĀPṬ-GL 62,01
tve muktātmano
'
pi tatsaṃsargakāraṇatvaprasakteriti mithyādarśanādīni bhāvakarmāṇi puruṣapariṇāmātmakā
-
ĀPṬ-GL 62,02
ny eva puruṣasya pariṇāmitvopapattes tasyāpariṇāmitvevastutvavirodhān niranvayavinaśvarakṣaṇikacittavat |
ĀPṬ-GL 62,03
dravyakarmāṇi tu pudgalapariṇāmātmakāny eva pradhānasyapudgalaparyāyatvāt pudgalasyeva pradhānam iti nāma
ĀPṬ-GL 62,04
karaṇāt, na ca pradhānasya pudgalapariṇāmātmakatvam asiddhaṃpṛthivyādipariṇāmātmakatvāt puruṣasyāpudgaladravyasya
ĀPṬ-GL 62,05
tadanupalabdhir buddhyahaṃkārādipariṇāmātmakatvāt na hipradhāne buddhyādipariṇāmo ghaṭate, tathā hi na pradhānaṃ
ĀPṬ-GL 62,06
buddhyādipariṇāmātmakaṃ pṛthivyādipariṇāmātmakatvād yat tubuddhyādipariṇāmātmakaṃ tan na pṛthivyādi
-
ĀPṬ-GL 62,07
pariṇāmātmakaṃ dṛṣṭaṃ yathā puruṣadravyaṃ tathā ca pradhānaṃtasmān na buddhyādipariṇāmātmakaṃ | puruṣasya
ĀPṬ-GL 62,08
buddhyādipariṇāmātmakatvāsiddher na vaidharmyadṛṣṭāṃtateticen na tasya tatsādhanāt tathā hi buddhyādipariṇā
-
ĀPṬ-GL 62,09
mātmakaḥ puruṣaś cetanatvād yas tu nabuddhayādipariṇāmātmakaḥ sa na cetano dṛṣṭo yathā ghaṭādiścetanaś ca puruṣa
-
ĀPṬ-GL 62,10
s tasmād buddhyādipariṇāmātmaka iti samyaganumānāt, tathākāśapariṇāmātmakatvam api pradhānasya na
ĀPṬ-GL 62,11
ghaṭatemūrtimatpṛthivyādipariṇāmātmakasyāmūrtākāśapariṇāmātmakatvavirodhādghaṭādivat | śabdādi
-
ĀPṬ-GL 62,12
tanmātrāṇāṃ tu pudgaladravyapariṇāmātmakatvam evakarmeṃdriyadravyamanovat bhāvamanobuddhīṃdriyāṇāṃ tupuruṣapa
-
ĀPṬ-GL 62,13
riṇāmātmakatvasādhanān na jīvapudgaladravyavyatiriktaṃdravyāṃtaram anyatra dharmādharmākāśakāladravyebhya iti
ĀPṬ-GL 62,14
na pradhānaṃ nāma tattvāṃtaram asti sattvarajastamasām apidravyabhāvarūpāṇāṃ pudgaladravyapuruṣadravyapariṇāmatvo
-
ĀPṬ-GL 62,15
papatter anyathā tadaghaṭanād iti dravyakarmāṇipudgalātmakāny eva siddhāni bhāvakarmaṇāṃjīvapariṇāmatvasiddhe
-
ĀPṬ-GL 62,16
s tāni ca dravyakarmāṇi pudgalaskaṃdharūpāṇi paramāṇūnāṃkarmatvānupattes teṣāṃ jīvasvarūpapratibaṃdhakatvābhāvā
-
ĀPṬ-GL 62,17
d iti karmaskaṃdhasiddhis te ca karmaskaṃdhā bahava itikarmaskaṃdharāśayaḥ siddhās te ca bhūbhṛta iva bhūbhṛta iti
ĀPṬ-GL 62,18
vyapadiśyaṃte samādhivacanāt teṣāṃ karmabhūbhṛtāṃ bhedoviśleṣaṇam eva na punar atyaṃtasaṃkṣayaḥ satodravyasyāṃtyaṃta
-
ĀPṬ-GL 62,19
vināśānupapatteḥ prasiddhatvāt tata eva karmabhūbhṛtāṃbhettā bhagavān prokto na punar vināśayiteti niravadyām idaṃ
ĀPṬ-GL 62,20
bhettāraṃ karmabhūbhṛtāṃ jñātāraṃ viśvatattvānām itiviśeṣaṇādvitayaṃ mokṣamārgasya netāram iti viśeṣaṇavat ||
ĀPṬ-GL 62,21
kaḥpunarmokṣa ity āha |
ĀP-GL 116ab
svātmalābhas tato mokṣaḥ kṛtsnakarmakṣayātmataḥ
ĀP-GL 116cd
nirjjarāsaṃvarābhyāṃ tu sarvasadvādinām iha || 116 ||
ĀPṬ-GL 62,24
yata evaṃ tataḥ svātmalābho jīvatya mokṣaḥ kṛtsnāṃnāṃkarmaṇām āgāmināṃ saṃcitānāṃ ca saṃvaranirjjarā
-
ĀPṬ-GL 62,25
bhyāṃ kṣayād viśleṣāt sarvasadvādināṃ mata iti sarveṣāmāstikānāṃ mokṣasvarūpe vivādābhāvaṃ darśayati teṣām ātmasva
-
ĀPṬ-GL 62,26
rūpe karmasvarūpe ca vivādāt sa ca prāg eva nirasto
'
naṃtajñānādicatuṣṭayasya siddhatvasya cātmanaḥ svarūpasyapramā
-
ĀPṬ-GL 62,27
ṇaprasiddhatvān na hy acetanatvam ātmanaḥ svarūpaṃ tasyajñānasamavayitvavirodhād ākāśāditatkāraṇādṛṣṭaviśeṣā
-
ĀPṬ-GL 62,28
saṃbhavāc ca tadvat tasyāṃtaḥkaraṇasaṃyogasyāpi durghaṭatvātpratīyate ca jñānam ātmani tatas tasya nācaitanyaṃ svarūpaṃ |
ĀPṬ-GL 62,29
jñānasya caitanyasyānityatvāt katham ātmano nityasyatatsvarūpam iti cen nānaṃtasya jñānasyānādeś cānityatvaikāṃtā
-
ĀPṬ-GL 62,30
bhāvāt | jñānasya nityatve na kadācid jñānam ātmanaḥ syāditi cen na tadāvaraṇodaye tadavirodhāt etena sama
-
ĀPṬ-GL 62,31
stavastuviṣayajñānaprasaṃgo 'pi vinivāritastadghātikarmodaye sati saṃsāriṇas tadasaṃbhavāt tatkṣaye tukeva
-
ĀPṬ-GL 62,32
linaḥ sarvadravyaparyāyaviṣayasya jñānasya pramāṇataḥprasiddheḥ sarvajñatvasya sādhanāt | caitanyamātram evātmanaḥ
ĀPṬ-GL 62,33
svarūpam ity anena nirastaṃ jñānasvabhāvarahitasyacetanatvavirodhād ganādivat | prabhāsvaram idaṃ cittam iti sva
-
ĀPṬ-GL 62,34
saṃvedanamātraṃ cittasya svarūpaṃ vadann apisakalārthaviṣayajñānasādhanān nirastaḥ svasaṃvinmātreṇavedanena sarvārya
-
ĀPṬ-GL 62,35
sākṣātkāraṇavirodhāt | tad evaṃprativādiparikalpitātmasvarūpasya pramāṇabādhitatvātsyādvādinigadita
-
ĀPṬ-GL 62,36
m evānaṃtajñānādisvarūpam ātmano vyavatiṣṭhate tatastasyaiva lābho mokṣaḥ siddhyen na punaḥ svātmaprahāṇam iti
ĀPṬ-GL 62,37
pratipadyemahi pramāṇasiddhatvāt tathā karmasvarūpe cavipratipatiḥ karmavādināṃ kalpanābhedāt sā ca pūrvaṃ nira
-
ĀPṬ-GL 62,38
stety alaṃ vivādena | nanu ca saṃvaranirjarāmokṣāṇāṃbhedābhāvaḥ karmābhāvasvarūpatvāviśeṣād iti cen na saṃvara
-
ĀPṬ-GL 63,01
syāgāmikarmānutpattilakṣaṇatvād āstravanirodhaḥsaṃvara iti vacanāt nirjarāyās tu saṃcitakarmavipramokṣa
-
ĀPṬ-GL 63,02
lakṣaṇatvād deśataḥ karmavipramokṣonirjjareti pratipādanātkṛtsnakarmavipramokṣasyaiva mokṣatvavacanāt tataḥ saṃci
-
ĀPṬ-GL 63,03
ttānāgatadravyabhāvakarmaṇāṃ vipramokṣasyasaṃvaranirjjarayor abhāvāt tābhyāṃ mokṣasya bhedaḥ siddhaḥ | nanu ca
ĀPṬ-GL 63,04
nāstikān prati mokṣasvarūpe 'pi vivāda iti cen na teṣāmatrānadhikārāt tadevāha |
ĀP-GL 117ab
nāstikānāṃ na naivāsti pramāṇaṃ tannirākṛtau |
ĀP-GL 117cd
pralāpamātrakaṃ teṣāṃ nāvadheyaṃ mahātmanāṃ || 117 ||
ĀPṬ-GL 63,07
yeṣāṃ pratyakṣam eva pramāṇaṃ nāstikānāṃ te kathaṃmokṣanirākaraṇāya pramāṇāṃtaraṃ vadeyuḥ sveṣṭahāniprasaṃ
-
ĀPṬ-GL 63,08
gāt parābhyupagatena pramāṇena mokṣābhāvam ācakṣāṇāṃmokṣasadbhāvam eva kin nācakṣate na ced vikṣiptamanasaḥ
ĀPṬ-GL 63,09
paraparyanuyogaparatayā pralāpamāṃtre tu mahātmanāṃnāvadheyaṃ teṣām upekṣārhatvāt tato nirvivāda eva mokṣaḥpratipa
-
ĀPṬ-GL 63,10
ttavyaḥ | kas tarhi mokṣamārga ity āha |
ĀP-GL 118ab
mārgo mokṣasya vai samyagdarśanāditrayātmakaḥ |
ĀP-GL 118cd
viśeṣeṇa prapattavyo nānyathā tadvirodhataḥ || 118 ||
ĀPṬ-GL 63,13
mokṣasya hi mārggaḥ sākṣāt praptyupāyo viśeṣapratyāyanīyo'sādhāraṇakāraṇasya tathābhāvopapatter na
ĀPṬ-GL 63,14
punaḥ sāmānyataḥ sādhāraṇakāraṇasyadravyakṣetrakālabhavabhāvāviśeṣasya sadbhāvāt sa ca trayotmaka eva
ĀPṬ-GL 63,15
pratipattavyaḥ tathā hi samyagdarśanāditrayātmakomokṣamārgaḥ sākṣān mokṣamārgatvād yas tu na samyagda
-
ĀPṬ-GL 63,16
rśanāditrayātmakaḥ sa na sākṣān mokṣamārgo yathājñānamātrādi sākṣānmokṣamārgaś ca vividādhyāsita
-
ĀPṬ-GL 63,17
s tasmāt samyagdarśanāditrayātmaka ity atra nāprasiddhodharmī mokṣamārgamātrasya sakalamokṣavādinām avivā
-
ĀPṬ-GL 63,18
dasya dharmmitvāt tata eva nāprasiddhaviśeṣyaḥ pakṣo nāpyaprasiddhaviśeṣaṇaḥ samyagdarśanāditrayātmakatvasya
ĀPṬ-GL 63,19
vyādhivimokṣamārgarasāyanādau prasiddhatvāt | na hirasāyanaśraddhānamātraṃ samyagjñānācaraṇarahitaṃ saka
-
ĀPṬ-GL 63,20
lāmayavināśanāyālaṃ nāpi rasāyanajñānamātraṃśraddhānācaraṇarahitaṃ na ca rasāyanācaraṇamātraṃśraddhāna
-
ĀPṬ-GL 63,21
jñānaśūnyaṃ teṣām anyatamāpāyesakalavyādhivipramokṣalakṣaṇasyarasāyanaphalasyāsaṃbhavāt tadvat sakalakarmma
-
ĀPṬ-GL 63,22
mahāvyādhivipramokṣo 'pitattvaśraddhānajñānācaraṇatrayātmakād evopāyādanapāyam upapadyate tadanyatamāpāye
ĀPṬ-GL 63,23
tadanupapatteḥ | nanu cāyaṃ pratijñārthaikadeśāsiddho hetuḥśabdānityatve śabdatvavad iti na maṃtavyaṃ pratijñārthaika
-
ĀPṬ-GL 63,24
deśatvena hetor asiddhatvāyogāt pratijñā hidharmmidharmasamudāyalakṣaṇā tadekadeśas tu dharmī dharmo vātatra na
ĀPṬ-GL 63,25
dharmī tāvad aprasiddhaḥ prasiddho dharmmīti vacanāt nacāyaṃ dharmitvavivakṣāyām aprasiddha iti vaktuṃ yuktaṃpramā
-
ĀPṬ-GL 63,26
ṇatas tatstaṃpratyayasyāviśeṣāt nanu mokṣamārgo dharmīmokṣamārgatvaṃ hetus tac ca na, dharmisāmānyarūpatvātsādhana
-
ĀPṬ-GL 63,27
dharmatvena pratipādanād ity aparaḥ so
'
py anukūlamācarati sādhanadharmasya dharmirupatvābhāvepratijñārthekadeśatvanirā
-
ĀPṬ-GL 63,28
karaṇāt viśeṣaṃ dharmiṇaṃ kṛtvā sāmānyaṃ hetuṃ bruvato nadoṣaṃ iti paraiḥ svayam abhidhānāt, prayatnānaṃtarīyakaḥ
ĀPṬ-GL 63,29
kṣaṇikaḥ śabdaḥ prayatnānaṃtarīyakatvād ity ādivat kaḥpunar atra viśeṣo dharmī mokṣamārga iti brūmaḥ kuto 'sya
-
ĀPṬ-GL 63,30
viśeṣaḥ svāsthyamārgāt na hy atra mārgasāmānyaṃ dharmmi kiṃtarhi mokṣaviśeṣaṇo mārgaviśeṣaḥ katham evaṃ mokṣa
-
ĀPṬ-GL 63,31
mārgatvaṃ sāmānyaṃ mokṣamārgāṇām anekavyaktiniṣṭhasvāt kvacin mānasaśārīravyādhiviśeṣāṇāṃ mokṣamārgaḥ
ĀPṬ-GL 63,32
kvacid dravyabhāvasakalakarmāṇām iti mokṣamārgatvaṃ sāmānyaṃśabdatvavat śabdatvaṃ hi yathā śabdaviśeṣe varṇa
-
ĀPṬ-GL 63,33
padavākyātmake vivādāspade tathā tatavitataghanasuṣiraśabde'pi śrāvaṇajñānajananasamarthatayā
ĀPṬ-GL 63,34
iti śabdaviśeṣaṃ dharmmiṇaṃ kṛtvā śabdatvaṃsāmānyaṃ hetuṃ bruvāṇo na kaṃcid doṣam āstighnute
ĀPṬ-GL 63,35
tathānanvayadoṣasyāpy abhāvāt tadvanmokṣamārgaviśeṣaṃdharmmiṇam abhidhāya mokṣamārgatvaṃ samānyaṃ sādhanam abhi
-
ĀPṬ-GL 63,36
dadhāno nopalabdhavyaḥ | tathā sādhyadharmo 'pipratijñārthaikadeśo hetutvenopādīyamāno napratijñārthaikadeśa
-
ĀPṬ-GL 63,37
tvenāsiddhas tasya dharmiṇā vyabhicārātpratijñārthaikadeśasyāpi dharmiṇo 'siddhatvānupapatteḥ kiṃtarhi sādhyatve
-
ĀPṬ-GL 64,01
nāsiddha iti na pratijñārthaikadeśo nāmāsiddho heturasti vipakṣe bādhakaprabhāṇābhāvāt | anyathānupapanna
-
ĀPṬ-GL 64,02
tvaniyamāniścayād agamako 'yaṃ hetur iti cen najñānamātrādau vipakṣe mokṣamārgatvasya hetoḥpramāṇabādhitatvāt |
ĀPṬ-GL 64,03
samyagdarśanāditrayātmakatve hi mokṣamārgasya sādhyejñānamātrāditripakṣas tatra ca na mokṣamārgatvaṃ siddhaṃ
ĀPṬ-GL 64,04
bādhakasadbhāvāt tathā hi jñānamātraṃ na karmamahāvyādhimokṣamārgaḥ śraddhānācaraṇaśūnyatvāt śārīra
-
ĀPṬ-GL 64,05
mānasavyādhivimokṣakāraṇarasāyanajñānamātravat nāpyācaraṇamātraṃ tatkāraṇaṃ śraddhānajñānaśūnyatvāt
ĀPṬ-GL 64,06
rasāyanācaraṇamātravat nāpi jñānavairāgye tadupāyastatvaśraddhānavidhuratvād rasāyanajñānavairāgyamātrava
-
ĀPṬ-GL 64,07
d iti siddho 'nyathānupapattiniyamaḥ sādhanasya tatomokṣamārgasya samyagdarśanāditrayātmakatvasiddhiḥ |
ĀPṬ-GL 64,08
paraṃparayā mokṣamārgasya samyagdarśanamātrātmakatvasiddhervyabhicārī hetur iti cen na sākṣād iti viśeṣaṇāt sā
-
ĀPṬ-GL 64,09
kṣān mokṣamārgatvaṃ samyagdarśanāditrayātmakatvaṃ navyabhicarati kṣīṇakaṣāyacaram akṣaṇavarttiparamārhaṃtyalakṣa
-
ĀPṬ-GL 64,10
ṇajīvanmokṣamārga iveti supratītaṃ tathaivāyogakevalicaramakṣaṇavartikṛtsnakarmakṣayalakṣaṇamokṣamārgaḥ
ĀPṬ-GL 64,11
sākṣān mokṣamārgatvaṃ samyagdarśanāditrayātmakatvaṃ navyabhicarati tapoviśeṣasya paramaśukladhyānalakṣaṇasya
ĀPṬ-GL 64,12
samyakcāritre 'ṃtarbhāvād iti vistaratas taratastatvārthālaṃkāre yuktyāgamavirodhanaṃ parīkṣitamavaboddhavyaṃ tad evaṃ
ĀPṬ-GL 64,13
vidhasya mokṣamārgasya praṇetā viśvatattvajñaḥ sākṣātparaṃparayā veti śaṃkāyām idam āha |
ĀP-GL 119ab
praṇetā mokṣamārgasyābādhyamānasya sarvathā |
ĀP-GL 119cd
sākṣād ya eva sa jñeyo viśvatattvajñatāśrayaḥ || 119 ||
ĀPṬ-GL 64,16
na hi paraṃparayā mokṣamārgasya praṇetāguruparvakramāvicchedād adhigavatattvārthaśāstrārtho 'pyasmadādibhiḥ
ĀPṬ-GL 64,17
sākṣād viśvattvajñatāyāḥ samāśrayaḥ sādhyate pratītivirodhātkiṃ tarhi sākṣān mokṣamārgasya sakalabādhakapramāṇa
-
ĀPṬ-GL 64,18
rahitasya yaḥ praṇetā sa eva viśvatattvajñatāśrayastatvārthasūtrakārair umāsvābhiprabhṛtibhiḥ pratipādyatebhagavadbhiḥ
ĀPṬ-GL 64,19
sākṣātsarvatatvajñatām antareṇa sākṣādabādhitamokṣamārgasyapraṇayanānupapatter iti vaṃde tadguṇalabdhaya ity eta
-
ĀPṬ-GL 64,20
d vyākhyātum anāḥ prāha
ĀP-GL 120ab
vītaniḥśeṣadoṣo 'taḥ pravaṃdyo 'rhan guṇāṃbudhiḥ |
ĀP-GL 120cd
tadguṇaprāptaye sadbhir iti saṃkṣepato 'nvayaḥ || 120 ||
ĀPṬ-GL 64,23
yataś ca yaḥ sākṣān mokṣamārgasyābādhitasya praṇetā saeva viśvatattvānāṃ jñātā karmabhūbhṛtāṃ bhettā'
-
ĀPṬ-GL 64,24
ta evārhan pravaṃdyo muneṃdrais tasyavītaniḥśeṣajñānādidoṣatvāttasyānaṃtajñānādiguṇāṃbudhitvāc ca yo hi
ĀPṬ-GL 64,25
guṇāṃbudhiḥ sa eva tadguṇalabdhaye sadbhir ācāryairvaṃdanīyaḥ syān nānya iti mokṣamārgasya netāraṃ bhettāraṃ
ĀPṬ-GL 64,26
karmabhūbhṛtāṃ jñātāraṃ viśvatattvānāṃ bhagavaṃtam arhaṃtamevānyayogavyavacchedena nirṇītam ahaṃ vaṃde tadguṇa
-
ĀPṬ-GL 64,27
labdhyartham iti saṃkṣepataḥ śāstrādauparameṣṭhiguṇastotrasya munipuṃgavairvidhīyamānasyānvayaḥ saṃpradāyāvya
-
ĀPṬ-GL 64,28
vacchedalakṣaṇaḥ padārthaghaṭanālakṣaṇo vā lakṣaṇīyaḥprapaṃcatas tadanvayasyākṣepasamādhānalakṣaṇasya śrīmatsvā
-
ĀPṬ-GL 64,29
misamaṃtabhadrair devāgamākhyāptamīmāṃsāyāṃ prakāśanāttattvārthavidyānaṃ mahodayālaṃkāreṣu ca tadanvayasya
ĀPṬ-GL 64,30
vyavasthāpanād alaṃ prasaṃgaparaṃparayā atra samāsatastadviniścayāt kasmāt punar evaṃ vidhobhagavān sakalaparīkṣāla
-
ĀPṬ-GL 64,31
kṣitamohakṣayaḥ sākṣīkṛtaviśvatattvārtho vaṃdyate sadbhirity āvedyate |
ĀP-GL 121a
mohākrāṃtān na bhavati guror mokṣamārga praṇīti
ĀP-GL 121b
narte tasyāḥ sakalakaluṣadhvaṃsajā svātmalabdhiḥ |
ĀP-GL 121c
tasyai vaṃdyaḥ paragurur iha kṣīṇa mohas tvam arhan
ĀP-GL 121d
sākṣāt kurvann amalakam ivāśeṣatattvāni nātha || 121 ||
ĀPṬ-GL 65,01
mohas tāvad ajñānaṃ rāgādiprapaṃcas tenākrāṃtādguror mokṣamārgasya yathoktasya praṇītir nopapadyate yasmā
-
ĀPṬ-GL 65,02
d rāgadveṣājñānaparavaśīkṛtamānas asyasamyaggurutvenābhimanyamānasyāpiyathārthopadeśitvaniścayāsabha
-
ĀPṬ-GL 65,03
vāt tasya vitathārthābhidhānaśaṃkānatikramāt dūremokṣamārgapraṇītir yataś ca tasyā mokṣamārgapraṇīter vinā
ĀPṬ-GL 65,04
mokṣamārggaṃ bhāvanāprakarṣaparyaṃtagamanenasakalakarmalakṣaṇakaluṣapradhvaṃsajanyānaṃtajñānādilakṣaṇāsvātmala
-
ĀPṬ-GL 65,05
bdhiḥ paramanirvṛttiḥ kasyacin na ghaṭate tasmāt tasyai svātmātmalabdhaye tvam evārhan paramagururiha śāstrādauvaṃdyaḥ
ĀPṬ-GL 65,06
kṣīṇamohatvāt karatalanihitasphaṭikamaṇivatsākṣātkṛtāśeṣatattvārthatvāc ca na hy akṣīṇamohaḥsākṣād aśeṣa
-
ĀPṬ-GL 65,07
tattvāni dṛṣṭuṃ samarthaḥ kapilādivan nāpisākṣādaparijñātāśeṣatattvārtho mokṣamārgapraṇītayesamartho na ca
ĀPṬ-GL 65,08
tadasamarthaḥ paramagurur abhidhātuṃ śakyas tadvede veti namohākrāṃtaḥ paramaniḥśreyasārthibhir abhivaṃdanīyaḥ | katha
-
ĀPṬ-GL 65,09
m evam ācāryyādayaḥ pravaṃdanīyāḥ syur iti cetparamaguruvacanānusāritayā teṣāṃ pravarttamānatvād deśato moha
-
ĀPṬ-GL 65,10
rahitatvāc ca teṣāṃ vaṃdanīyatvam iti pratipadyāmahe tataeva parāparaguruguṇastotraṃ śāstrādau munīṃdrair vihita
-
ĀPṬ-GL 65,11
m iti vyākhyānam anuvartanīyaṃ, paṃcānām api parameṣṭhināṃgurutvopapatteḥ kārtsnyato deśataś ca kṣīṇamohatva
-
ĀPṬ-GL 65,12
siddher aśeṣatattvārthajñānaprasiddheś cayathārthābhidhāyitvaniścayād vitathārthābhidhānaśaṃkāpāyānmokṣamārgapraṇī
-
ĀPṬ-GL 65,13
tau gurutvopapattes tatprasādād abhyudayaniśreyasasaṃprāpteravaśyaṃbhāvāt tad evam āptaparīkṣaiṣā vihitā hitaparī
-
ĀPṬ-GL 65,14
kṣādakṣair vicakṣaṇaiḥ punaḥ punaś cetasi parimalanīyetyācakṣmahe |
ĀP-GL 122ab
nyakṣeṇāptaparīkṣāpratipakṣaṃ kṣapayituṃ kṣamā sākṣāt |
ĀP-GL 122cd
prekṣāvatām abhīkṣṇaṃ vimokṣalakṣmīkṣaṇāyaṃ saṃlakṣyā || 122 ||
ĀP-GL 123a
śrīmattatvārthaśāstrādbhutasalilanidheriddharatnodbhavasya
ĀP-GL 123b
protthānāraṃbhakāle sakalamalabhide śāstrakāraiḥ kṛtaṃyat |
ĀP-GL 123c
stotraṃ tīrthopamānaṃ prathitapṛthupathaṃsvāmimīmāṃsitaṃ tat
ĀP-GL 123d
vidyānaṃdaiḥ svaśaktyā katham api kathitaṃsatyavākyārthasiddhyai || 123 ||
ĀP-GL 124ab
iti tattvārthaśāstrādau munīṃdrastotragocarā |
ĀP-GL 124cd
praṇītāptaparīkṣeyaṃ kuvivādanivṛttaye || 124 ||
ĀPṬ-GL 65,23
vidyānaṃdahimācalamukhapadmavinirgatā sugaṃbhīrā
ĀPṬ-GL 65,24
āptaparīkṣāṭīkā gaṃgāvaccirataraṃ jayatu || 1 ||
ĀPṬ-GL 65,25
bhāsvadbhāsiradoṣā kumatimatadhvāṃtabhedane paṭvī |
ĀPṬ-GL 65,26
āptaparīkṣālaṃkṛtir ācaṃdrārkaṃ ciraṃ jayatu || 2 ||
ĀPṬ-GL 65,27
sa jayatu vidyānaṃdo ratnatrayabhūribhūṣaṇas sabalaṃ |
ĀPṬ-GL 65,28
tattvārthārṇavatareṇa sadupāyaḥ prakaṭito yena || 3 ||
ĀP-GL 65,29
ity āptaparīkṣā samāptā |