Āptaparīkṣā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Āptaparīkṣā and Āptaparīkṣāṭīkā
Creation of the digital textresource and its transformations
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 12, 2025
Printed edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/APT/APT
,
October 05, 2024
The textual quality of this file is wanting. The file at hand, "
AP-GL-b
", is a transformation of the file "
APT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Āptaparīkṣā and the Āptaparīkṣāṭīkā.
Main steps in the preparation:
2012: Diplomatic Devanagari input of Gajādharalāl's 1913 edition by Swift Technologies, Mumbai
2013: Transliteration with H. Lasic' programme „dev2trans“, xml-Markup H. Trikha
2014: Segmentation of syntagmata by spaces, S. Pajor (SP), suggestion of readings
2021: TEI-resource by H. Trikha
2022: Integration DCV by H. Trikha
2024: Review suggested readning SP by H. Trikha
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
orig
,
Excluded in plain text:
front
,
ref
,
note
,
orig
,
type
=
unclear_addition
,
type
=
note-block-page-foot
,
type
=
note-block-container
oṃ
namaḥ siddhebhyaḥ
sanātanajainagraṃthamālā
ācāryapravaraśrīvidyānaṃdisvāmiviracitā
āptaparīkṣā
prabuddhāśeṣatattvārthabodhadīdhitimāline
namaḥ śrījinacaṃdrāya mohadhvāṃtaprabhedine
śreyomārgasya saṃsiddhiḥ prasādāt parameṣṭhinaḥ
ity āhus tadguṇastotraṃ śāstrādau munipuṃgavāḥ
ity asādhāraṇaṃ proktaṃ viśeṣaṇam aśeṣataḥ
parasaṃkalpitāptānāṃ vyavacchedaprasiddhaye
anyayogavyavacchedān niścite hi mahātmani
tasyopadeśasāmarthyād anuṣṭhānaṃ pratiṣṭhitaṃ
tatrāsiddhaṃ munīṃdrasya bhettṛtvaṃ karmabhūbhṛtāṃ
ye vadaṃti viparyāsāt tān pratyevaṃ pracakṣmahe
prasiddhaḥ sarvatattvajñas teṣāṃ tāvat pramāṇataḥ
sadāvidhvastaniḥśeṣabādhakāt svasukhādivat
jñātā yo viśvatattvānāṃ sa bhettāṃ karmabhūbhṛtāṃ
bhavaty evānyathā tasya viśvatattvajñatā kutaḥ iti
nāspṛṣṭaḥ karmabhiḥ śaśvadviśvadṛśvāsti kaścana
tasyānupāyasiddhasya sarvathā'nupapattitaḥ
praṇītir mokṣamārgasya na vinā'nādisiddhataḥ
sarvajñād iti tatsirddhir na parīkṣā sahā sa hi
praṇetā mokṣamārgasya nāśarīro 'nyamuktavat
saśarīras tu nā'karmā saṃbhavaty ajñajaṃtuvat
na cecchā śaktir īśasya karmābhāve 'pi yujyate
tadicchā vā'nabhivyaktā kriyāhetuḥ kuto 'jñavat
jñānaśaktyaiva niḥśeṣakāryotpattau prabhuḥ kila
sadeśvara iti khyāne'numānam anidarśanaṃ
samīhām aṃtareṇāpi yathāvakti jineśvaraḥ
tatheśvaro 'pi kāryāṇi kuryād ity apy apeśalaṃ
sati dharmaviśeṣe hi tīrthakṛttvasamāhvaye
brūyāj jineśvaro mārgaṃ na jñānād eva kevalāt
siddhasyāpāstaniḥśeṣakarmaṇe vāgasaṃbhavāt
vinā tīrthakarattvena nāmnā nārthopadeśanā
tathā dharmaviśeṣo 'sya yogaś ca yadi śāśvataḥ
tadeśvarasya deho 'stu yogyaṃtaravad uttamaḥ
nigrahānugrahau dehaṃ svaṃ nirmāyānyadehināṃ
karotīśvara ity etan naparīkṣākṣamaṃ vacaḥ
dehāṃtarād vinā tāvat svadehaṃ janayed yadi
tadā prakṛtakārye 'pi dehādhānam anarthakaṃ
dehāṃtarāt svadehasya vidhāne cānavasthitiḥ
tathā ca prakṛtaṃ kāryaṃ kuryād īśo na jātucit
svayaṃ dehāvidhāne tu tenaiva vyabhicāritā
kāryatvādeḥ prayuktasya hetor īśvarasādhane
yathā'nīśaḥ svadehasya kartā dehāṃtarān mataḥ
pūrvasmād ity anāditvān nānavasthā prasajyate
tatheśasyāpi pūrvasmād dehād dehāṃtarodbhavāt
nānavastheti yo brūyāt tasyā'nīśatvam īśituḥ
anīśaḥ karmadehenā'nādisaṃtānavartitā
yathaiva hi sakarmānas tadvan na katham īśvaraḥ
tato neśasya deho 'sti proktadoṣānuṣaṃgataḥ
nāpi dharmaviśeṣo 'sya dehābhāve virodhataḥ
yenecchām aṃtareṇāpi tasya kārye pravartanaṃ
jineṃdravad ghaṭeteti nodāharaṇasaṃbhavaḥ
jñānam īśasya nityaṃ ced aśarīrasya na kramaḥ
kāryāṇām akramād dhetoḥ kāryakramavirodhataḥ
tadbodhasya pramāṇatve phalābhāvaḥ prasajyate
tataḥ phalāvabodhasyānityasyeṣṭau matakṣatiḥ
phalatve tasya nityatvaṃ na syān mānāt samudbhavāt
tato 'nudbhavane tasya phalatvaṃ pratihanyate
anityatve tu tajjñānasyānena vyabhicāritā
kāryatvāder maheśenākaraṇe 'sya svabuddhitaḥ
budhdyaṃtareṇa tadbuddheḥ karaṇe cānavasthitiḥ
nānādisaṃtatir yuktā karmasaṃtānato vinā
avyāpi na yadi jñānam īśvarasya tadā kathaṃ
sakṛtsarvatra kāryāṇām utpattir ghaṭate tataḥ
yady ekatra sthitaṃ deśe jñānaṃ sarvatra kāryakṛt
tadā sarvatra kāryāṇāṃ sakṛt kiṃ na samudbhavaḥ
kāraṇāṃtaravaikalyāt tathā'nutpattir ity api
kāryāṇām īśvarajñānāhetukatvaṃ prasādhayet
sarvatra sarvadā tasya vyatirekāprasiddhitaḥ
anvayasyāpi saṃdehāt kāryaṃ taddhetukaṃ kathaṃ
etenaiveśvarajñānaṃ vyāpinityam apākṛtaṃ
tasyeśavat sadā kāryakramahetutvahānitaḥ
asvasaṃviditaṃ jñānam īśvarasya yadīṣyate
tadā sarvajñatā na syāt svajñānasyāpravedanāt
jñānāṃtareṇa tadvittau tasyāpy anyena vedanaṃ
vedanena bhaved evam anavasthā mahīyasī
gatvā sudūram apy evaṃ svasaṃviditavedane
iṣyamāṇe maheśasya prathamaṃ tādṛg astu vaḥ
tatsvārthavyavasāyātmajñānaṃ bhinnaṃ maheśvarāt
kathaṃ tasyeti nirdeśyam ākāśādivad aṃjasā
samavāyena tasyāpi tadbhinnasya kuto matiḥ
ihedam iti vijñānād abādhyād vyabhicāri tat
iha kuṃḍe dadhīty ādi vijñānenāstavidviṣā
sādhye saṃbaṃdhamātre tu pareṣāṃ siddhasādhanaṃ
satyām ayutasiddhau cen nedaṃ sādhuviśeṣaṇaṃ
śāstrīyāyutasiddhatvavirahāt samavāyinoḥ
dravyaṃ svāvayavāghāraṃ guṇo dravyaśrayo yataḥ
laukikyayutasiddhis tu bhaved dugdhāṃbhasor api
pṛthagāśrayavṛttitvaṃ yutasiddhir na cānayoḥ
sāstīśasya vibhutvena paradravyāśriticyuteḥ
jñānasyāpīśvarād anyadravyavṛttitvahānitaḥ
iti ye 'pi samādadhyus tāṃśca paryanuyuṃjmahe
vibhudravyaviśeṣāṇām anyāśrayavivekataḥ
yutasiddhiḥ kathaṃ tu syād ekadravyaguṇādiṣu
samavāyaḥ prasajyetāyutasiddhau parasparaṃ
teṣāṃ taddvitayāsatve syād vyāghāto duruttaraḥ
yutapratyayahetutvād ayutīsiddhir itīraṇe
vibhudravyaguṇādīnāṃ yutasiddhiḥ samāgatā
yato nāyutasiddhiḥ syād ity asiddhaṃ viśeṣaṇaṃ
hetor vipakṣatas tāvadvyavacchedaṃ na sādheyat
siddhe 'pi samavāyasya samavāyiṣu darśanāt
ihedam iti saṃvitteḥ sādhanaṃ vyabhicāri tat
samavāyāṃ
'
ntarād vṛttau samavāyasya tatvataḥ
samavāyiṣu tasyāpi parasmād ity aniṣṭhitiḥ
tadbādhā'stīty abādhatvaṃ nāma neha viśeṣaṇaṃ
hetoḥ siddham anekāṃto yato 'neneti ye viduḥ
teṣām iheti vijñānād viśeṣaṇaviśeṣyatā
samavāyasya tadvatsu tata eva na sidhyati
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'py anyato yadi
svasaṃbaṃdhiṣu varteta tadā bādhā'navasthitiḥ
viśeṣaṇaviśeṣyatvapratyāyād avagamyate
viśeṣaṇaviśeṣyatvam ity apy etena dūṣitaṃ
tasyānaṃtyāt pratṝṇām ākākṣākṣayato 'pi vā
na doṣa iti ced evaṃ samavāyādināpi kiṃ
guṇādidravyayor bhinnadravyayoś ca parasparaṃ
viśeṣaṇaviśeṣyatvasaṃbaṃdho 'stu niraṃkuśaḥ
saṃyogaḥ samavāyo vā tadviśeṣo 'stv anekadhā
svātaṃtrye samavāyasya sarvathaikye ca doṣataḥ
svataṃtrasya kathaṃ tāvad āśritatvaṃ svayaṃ mataṃ
tasyāśritatve vacane svātaṃtryaṃ pratihanyate
samavāyiṣu satsv eva samavāyasya vedanāt
āśritatve digādīnāṃ mūrtadravyāśritir na kiṃ
kathaṃ cānāśritaḥ sidhyet saṃbaṃdhaḥ sarvathā kvacit
svasaṃbādhiṣu yenātaḥ saṃbhaven niyatasthitiḥ
eka eva ca sarvatra samavāyo yadīṣyate
tadā mehaśvare jñānaṃ samavaiti na khe kathaṃ
iheti pratyayo 'py eṣa śaṃkare na tu khādiṣu
iti bhedaḥ kathaṃ sidhyen niyāmakam apaśyataḥ
na cācetanatā tatra saṃbhāvyeta niyāmikā
śaṃbhāv api tadāsthānāt khādes tadaviśeṣataḥ
neśo jñātā na cājñātā svayaṃ jñānasya kevalaṃ
samavāyāt sadā jñātā yady ātmaiva sa kiṃ svataḥ
nāyam ātmā ca cānātmā svātmatvasamavāyataḥ
sadātmaiveti ced evaṃ dravyam eva svato 'sidhat
neśo dravyaṃ na cādravyaṃ dravyatvasamavāyataḥ
sarvadā dravyam eveti yadi sann eva sa svataḥ
na svataḥ sannasan nāpi satvena samavāyataḥ
sann eva śaśvad ity uktau vyāghātaḥ kena vāryate
svarūpeṇāsataḥ satvasamavāye ca khāṃbuje
sa syāt kiṃ na viśeṣasyābhāvāt tasya tato 'ṃjasā
svarūpeṇa sataḥ satvasamavāyepi sarvadā
sāmānyadau bhavet satvasamavāyo 'viśeṣataḥ
svataḥ sato yathā sattvasamavāyas tathāstu saḥ
dravyatvātmatvaboddhṛtvasamavāyo 'pi tattvataḥ
dravyasyaivātmano boddhuḥ svayaṃ siddhasya sarvadā
na hi svato tathābhṛtas tathātvasamavāyabhāk
svayaṃ jñatve ca siddhe 'sya maheśasya nirarthakaṃ
jñānasya samavāyena jñatvasya parikalpanaṃ
tatsvārthavyavasāyātmajñānatādātmyamṛcchataḥ
kathaṃ cidīśvarasyā'sti jineśatvam asaṃśayaṃ
sa eva mokṣamārgasya praṇetā vyavatiṣṭhate
sadehaḥ sarvavinaṣṭamoho dharmaviśeṣabhāk
jñānād anyas tu nirdehaḥ sadeho vā na yujyate
śivaḥ kartopadeśasya so 'bhettā karmabhūbhṛtāṃ
etenaiva prativyūḍhaḥ kapilo 'py upadeśakaḥ
jñānād arthāṃtaratvasyā'viśeṣāt sarvathā svataḥ
jñānasaṃsargato jñatvam ajñasyāpi na tattvataḥ
vyomavac cetanasyāpi nopapadyeta muktavat
pradhānaṃ jñatvato mokṣamārgasyā'stūpadeśakaṃ
tasyaiva viśvaveditvādbhetṛtvāt karmabhūbhṛtāṃ
ity asaṃbhāvyam evāsyā'cetanatvāt paṭādivat
tadasaṃbhavato nūnam anyathā niṣphalaḥ pumān
bhoktā''tmā cet sa evāstu kartā tadavirodhataḥ
virodhe tu tayor bhoktuḥ syād bhujau kartṛtā kathaṃ
pradhānaṃ mokṣamārgasya praṇetṛ stūyate pumān
mumukṣubhir iti brūyāt ko 'nyo 'kiṃcitkarātmanaḥ
sugato 'pi na nirvāṇamārgasya pratipādakaḥ
viśvatattvajñatāpāyāt tattvataḥ kapilādivat
saṃvṛttyā viśvatattvajñaḥ śreyomārgopadeśy api
buddho vandyo na tu svapnas tādṛg ity ajñaceṣṭitaṃ
yat tu saṃvedanādvaitaṃ puruṣādvaitavan na tat
siddhyet svato 'nyato vāpi pramāṇāt sveṣṭahānitaḥ
so 'rhann eva munīṃdrāṇāṃ vaṃdyaḥ samavatiṣṭhate
tatsadbhāve pramāṇasya nirbādhyasya viniścayāt
tato 'ṃtaritatattvāni pratyakṣāṇy arhato 'ṃjasā
prameyatvād yathāsmādṛk pratyakṣārthāḥ suniścitāḥ
hetor na vyabhicāro 'tra dūrārthair maṃdarādibhiḥ
sūkṣmair vā paramāṇvādyais teṣāṃ pakṣīkṛtatvataḥ
tattvānyaṃtaritānīha deśakālasvabhāvataḥ
dharmādīni hi sādhyaṃte pratyakṣāṇi jineśinaḥ
na cāsmādṛksamakṣāṇām evam arhatsamakṣatā
na sidhyed iti maṃtavyam avivādād dvayor api
na cāsiddhaṃ prameyatvaṃ kārtsnyato bhāgato 'pivā
sarvathāpy aprameyasya padārthasyāvyavasthiteḥ
yadi ṣaṅbhiḥ pramāṇaḥ syāt sarvajñaḥ kena vāryate
iti bruvann aśeṣārthaprameyatvam ihecchati
codanātaś ca niḥśeṣapadārthajñānasaṃbhave
siddham aṃtaritārthānāṃ prameyatvaṃ samakṣavat
yan nārhataḥ samakṣaṃ tan naprameyaṃ bahirgataḥ
mithyaikāṃto yathety evaṃ vyatireko 'pi niścitaḥ
suniścitānvayād dhetoḥ prasiddhavyatirekataḥ
jñātārhan viśvatattvānām evaṃ sidhyed abādhitaḥ
pratyakṣam aparicchiṃdatttrikālaṃ bhuvanatrayaṃ
rahitaṃ viśvatvajñair na hi tadbādhakaṃ bhavet
nānumānopamānārthāpattyāgamabalād api
viśvajñābhāvasaṃsiddhis teṣāṃ sadviṣayatvataḥ
nārhan niḥśeṣatatvajño vaktṛtvapuruṣatvataḥ
brahmādivad iti proktam anumānaṃ na bādhakaṃ
hetor asya vipakṣeṇa virodhābhāvaniścayāt
vaktṛtvādeḥ prakarṣe 'pi jñānānirhrāsasiddhitaḥ
nopamānam aśeṣāṇāṃ nṛṇām anupalaṃbhataḥ
upamānopameyānāṃ tadbādhakam asaṃbhavāt
nārthāpattir asarvajñaṃ jagat sādhayituṃ kṣamā
kṣīṇatvād anyathābhāvābhāvāt tat tad abādhikā
nāgamo 'pauruṣeyo 'sti sarvajñābhāvasādhanaḥ
tasya kārye pramāṇatvād anyathā'niṣṭasiddhitaḥ
pauruṣeyo 'py asarvajñapraṇīto nāsya bādhakaḥ
tatra tasyāpramāṇatvād dharmādāv iva tattvataḥ
abhāvo 'pi pramāṇaṃ te niṣedhyādhāravedane
niṣedhyasmaraṇe ca syān nāstitā jñānam aṃjasā
nacāśeṣajagajjñānaṃ kutaścid upapadyate
nāpi sarvajñasaṃvittiḥ pūrvaṃ tatsmaraṇaṃ kutaḥ
yenāśeṣajagat yasya sarvajñasya niṣedhanaṃ
paropagamatas tasya niṣedhe sveṣṭabādhanaṃ
mithyaikāṃtaniṣedhas tu yukto 'nekāṃtasiddhitaḥ
nāsarvajñajagatsiddheḥ sarvajñapratiṣedhanaṃ
evaṃ siddhaḥ sunirṇetāsaṃbhavadbādhakatvataḥ
sukhavadviśvatattvajñaḥ so 'rhann eva bhavān iha
sa karmabhūbhṛtāṃ bhettā tadvipakṣaprakarṣataḥ
yathā śītasya bhetteha kaścid uṣṇaprakarṣataḥ
teṣām āgāmināṃ tāvad vipakṣaḥ saṃvaromataḥ
tapasā saṃcitānāṃ tu nirjarā karmabhūbhṛtāṃ
tatprakarṣaḥ punaḥ siddhaḥ paramaḥ paramātmani
tāratamyaviśeṣasya siddher uṣṇaprakarṣavat
karmāṇi dvividhānyatra dravyabhāvavikalpataḥ
dravyakarmāṇi jīvasya pudgalātmānyanekadhā
bhāvakarmāṇi caitanyavivarttātmāni bhāṃti nuḥ
krodhādīni svavedyāni kathaṃcic cidabhedataḥ
tatskaṃdharāśayaḥ proktā bhūbhṛto 'tra samādhitaḥ
jīvād viśleṣaṇaṃ bhedaḥ saṃtānātyaṃtasaṃkṣayaḥ
svātmalābhas tato mokṣaḥ kṛtsnakarmakṣayātmataḥ
nirjjarāsaṃvarābhyāṃ tu sarvasadvādinām iha
nāstikānāṃ na naivāsti pramāṇaṃ tannirākṛtau
pralāpamātrakaṃ teṣāṃ nāvadheyaṃ mahātmanāṃ
mārgo mokṣasya vai samyagdarśanāditrayātmakaḥ
viśeṣeṇa prapattavyo nānyathā tadvirodhataḥ
praṇetā mokṣamārgasyābādhyamānasya sarvathā
sākṣād ya eva sa jñeyo viśvatattvajñatāśrayaḥ
vītaniḥśeṣadoṣo 'taḥ pravaṃdyo 'rhan guṇāṃbudhiḥ
tadguṇaprāptaye sadbhir iti saṃkṣepato 'nvayaḥ
mohākrāṃtān na bhavati guror mokṣamārga praṇīti
narte tasyāḥ sakalakaluṣadhvaṃsajā svātmalabdhiḥ
tasyai vaṃdyaḥ paragurur iha kṣīṇa mohas tvam arhan
sākṣāt kurvann amalakam ivāśeṣatattvāni nātha
nyakṣeṇāptaparīkṣāpratipakṣaṃ kṣapayituṃ kṣamā sākṣāt
prekṣāvatām abhīkṣṇaṃ vimokṣalakṣmīkṣaṇāyaṃ saṃlakṣyā
śrīmattatvārthaśāstrādbhutasalilanidheriddharatnodbhavasya
protthānāraṃbhakāle sakalamalabhide śāstrakāraiḥ kṛtaṃyat
stotraṃ tīrthopamānaṃ prathitapṛthupathaṃsvāmimīmāṃsitaṃ tat
vidyānaṃdaiḥ svaśaktyā katham api kathitaṃsatyavākyārthasiddhyai
iti tattvārthaśāstrādau munīṃdrastotragocarā
praṇītāptaparīkṣeyaṃ kuvivādanivṛttaye
ity āptaparīkṣā samāptā