Patraparīkṣā 1913
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Patraparīkṣā
Digital textresource initally created in 2012 by
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 13, 2025
Print edition: Vidyānandasvāmi-viracitā ... Āptaparīkṣā Patraparīkṣā ca Gajādharalālajainaśāstriṇā sampādite. (Sanātanajainagranthamālā 1). Kāśī 1913.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/PaP/PaP
, Version:
July 28, 2025
The file at hand, "
PaP-GL-b
", is a transformation of the file "
PaP
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the work.
Main steps in the preparation:
2012: Diplomatic capture of Gajādharalāl's 1913 edition by SwiftTechnologies, Mumbai; transliteration with H. Lasic' programme „dev2trans“; small corrections H. Trikha
2017: Creation of the xml resource
2020: Application of the conventions of the Text Encoding Initiative
2022: Integration into DCV
In the odd-resource the specific features of the print edition are indicated with the attribute value "GL". Corrections of the text are indicated by a tag with the attribute value "HT" or by the corr- and orig-tags respectively. The respective individual attestations are produced by processes of extractions of elements, attributes and values:
Excluded in attestation GL:
corr
,
resp
=
HT
,
type
=
HT
Excluded in attestation HT:
orig
,
resp
=
GL
,
type
=
GL
Excluded in plain text:
front
,
ref
,
type
=
note-block-page-foot
,
type
=
note-block-container
Basic divisional units (
p
,
lg
,
head
and
trailer
) contain within the attribut
n
:
a numerus currens for these units before transformation ("u_number")
śrīparamātmane namaḥ
sanātanajainagraṃthamālā
syādvādavidyāpatiśrīvidyānaṃdasvāmiviracitā
patraparīkṣā
śrīvarddhamānam ānutya syādvādanyāyanāyakaṃ
prabuddhāśeṣatattvārthaṃ patravākyaṃ vicāryate
kasmāt
punaḥ śrīvarddhamānam arhaṃtaṃ bhagavaṃ taṃ syādvādanyāyanāyakaṃ prakarṣeṇa sākṣādbuddhāśeṣadravyaparyāyātmajīvā
dipadārtham evānutya patravākyam ācāryaparaṃparayā vicarat vicāryate
nanv akṣapādādyekāṃtavādinām anyatamam ity atrocyate
naikāṃtavādināṃ patravākyaṃ saṃbhavadarthakaṃ
tattattvādhigamopāyaprakāśarahitatvataḥ
yat tu saṃbhavadarthātmā na tat tādṛkṣam īkṣitaṃ
yathā syādvādabhṛdvākyaṃ tadṛkvedaṃ na tat tathā
nanv
akṣapādādīnāṃ patravākyaṃ tāvan
nety
ayuktaṃ
tasya prasiddhāvayavatvena prasiddhatvāt devadattādivākyavat
nāpi tadasaṃbhavadarthakaṃ sveṣṭasyārthasya sādhakatvāt
na cā
'
sādhugūḍhapadaprāyam api patram āsajyate
sādhugūḍhapadaprā
yasyaiva nirākulasya tasya tair āveditatvāt
tad ucyate
prasiddhāvayavaṃ vākyaṃ sveṣṭasyārthasya sādhakaṃ
sādhugūḍhapadaprāyaṃ patram āhur anākulaṃ
kathaṃ
punaḥ prasiddhāvayavatvādiviśeṣaṇaviśiṣṭaṃ vākyaṃ patraṃ nāma
tasya śrutipathasamadhigamyapadasamudāya
viśeṣarūpatvāt patrasya tadviparītākāratvāt
na ca yad yato 'nyat tat tena vyapadiśyate 'tiprasaṃgāt
nīlādayo pi
hi kaṃbalādibhyo 'nye na te nīlādivyapadeśahetavaḥ
teṣāṃ tadyapadeśahetutayā pratīyamānatvāt kirīṭādīnāṃ
puruṣe tadvyapadeśahetutvavat tadyogāt tatra matvarthīyavidhānāt
nīlādayaḥ saṃti yeṣāṃ te nīlādayaḥ kaṃbalādaya
iti
guṇavacanebhyo matvarthīyasyābhāvaprasiddher
iti cet
upacaritopacārād
iti kramaḥ
śrotrapathaprasthāyino hi śabdā
tmakasya padasamudāyaviśeṣarūpasya lipyām upacāraḥ tatra tasya janair āropyamāṇatvāt lipyupacaritavākyasyāpi
patre samupacaryamāṇatvāt tatra likhitasya patrasthatvāt tadupacaritopacārāt patravyapadeśasiddheḥ na ca yad yato
'nyat tat tenopacārād upacāropacārāt vā vyapadeṣṭum aśakyaṃ śakrād anyatra vyavahartṛjane śakrābhiprāye sphuṭam upacāra
darśanāt tato 'nyatrāpi kāṣṭādāv upacāropacārāt śakravyapadeśasiddheḥ tad uktaṃ
mukhyaṃ śabdātmakaṃ vākyaṃ lipyām āropyate janaiḥ patrasthatvāt tu tat patram upacāropacārataḥ
athavā prakṛtavākyasya mukhyata eva patravyapadeśa iti nigadāmaḥ padāni trāyaṃte gopyaṃte rakṣyaṃte parebhyaḥ
prativādibhyaḥ svayaṃ vijigīṣuṇā yasmin vākye tat patram iti patraśabdasya nirvacanasiddheḥ tathā loke
vyavaharttari śāstre ca guruparvakramāyāte pratīteḥ na ca padāni viniścitapadasvarūpatadabhidheyatattvebhyaḥ parebhya
s trātum aśakyāny eva kutaścid varṇaviparyāsanādeḥ prakṛtipratyayādigopanād vā tattrāṇasaṃbhavāt padagūḍhādikāvyavattad uktaṃ
trāyaṃte vā padāny asmin parebhyo vijigīṣuṇā kutaścid iti patraṃ syāl loke śāstre ca rūḍhitaḥ
na caivamasādhupadāspadamapi vākyaṃ patramāsajyatesuspaṣṭapadameva vā sādhugūḍhapadaprāyamitivacanāttaduktaṃ
nacāsādhupadaṃ vākyaṃ praspaṣṭapadameva vā sādhugūḍhapadaprāyamiti tasya viśeṣaṇāt
padapādādigūḍhakāvyamevaṃ patraṃ prāpnoti iti cennaprasiddhāvayavatvena viśiṣṭasya patratvavacanāt na hipadagūḍhādikāvyaṃ
pramāṇasiddhapratijñādyavayavaviśeṣaṇatayākiṃcitprasiddhaṃ tasya tathā prasiddhaupatravyapadeśasiddheravādhitatvāttaduktaṃ
padagūḍhādikāvyaṃ ca naivaṃ patraṃ prasajyate prasiddhāvayavatvena viśiṣṭasyābhidhānataḥ
svayamiṣṭasyārthasyāsādhakamapi tādṛgvākyaṃpatramevamāsaktamiti cenna sveṣṭārthasādhanasyaivehapatravicāre patratva
vacanāt tadapyabhihitaṃ
sveṣṭhārthāsādhanasyāpi naivaṃ patratvamāpatet sveṣṭārthasādhanasyaiva patratvavacanādiha
tato nākṣapādādīnāmekāṃtavādināṃpatravākyamasaṃbhavadarthakaṃ iti kecittadasatyathoktalakṣaṇasya patra
vākyasya teṣāṃvicāryamāṇasyāvyavasthiteḥ tathāhi nākṣapādasyatāvadyathoktalakṣaṇaṃ patravākyaṃ saṃbhavati prasi
ddhāvayavatvasya virahātsugatādīnāmiva tadavayavāhipratijñādayaḥ paṃcākṣapādenābhidhīyaṃtepratijñāhetūdāharaṇopa
nayanigamanānyavayavā itisūtrapraṇayanāt tatrāgamaḥ pratijñā viśvataścakṣuritiviśvato mukho viśvato bāhu
riti viśvataḥ pātsaṃbāhubhyāṃ dhamati saṃpatattrairdyāvābhūmī janayandevaeka iti yathā āgamārtho vā pratijñā
vivādādhyāsitamupalabdhimatkāraṇakamiti yathāheturanumānaṃ tena pratijñātārthasyānumīyamānatvāt kāryatvāditi
yathā udāharaṇaṃ pratyakṣaṃ vādiprativādinoryatrabuddhisāmyaṃ tadudāharaṇamiti vacanāt vastrādivaditi yathā
upanayamupamānaṃ dṛṣṭāṃtaḥ dharmisādhyadharmiṇoḥ sādṛśyāt prasiddhasādharmyāt sādhyasādhanamupamānamiti vacanāt
yatkāryaṃ tadupalabdhimatkāraṇakaṃ dṛṣṭaṃ yathā vastrāditathā ca vivādādhyāsitamiti yathāsarveṣāmekaviṣayatvaprada
rśanaphalaṃ nigamanaṃtasmādupalabdhimatkāraṇakamiti yathāāgamānumānapratyakṣopamānavat phalasamudāyarūpa
tvātpaṃcānāmavayavānāmiti vyākhyānāt na caitepaṃcāvayavāḥ pramāṇato vicāryamāṇā vipaściccetasi suniści
tāścakāsati patravākyābhāse'pi saṃbhavāt teṣāṃpakṣadharmatvasapakṣesatvavipakṣāsatvamātrāṇāmivatrayāṇāmavayavānāṃ
sugatasaṃmatānāṃ vītādīnāmivakapilavikalpitānāṃ tadabhāve'pi patravākyasya svārthasādhanasyadarśanāt
sādhyāvinābhāvaniyamaniścayalakṣaṇādeva hetoḥsādhyaprasiddheḥ taduktaṃ
na caivaṃ lakṣaṇaṃ patramakṣapādasya yujyate prasiddhāvayavatvasya virahātsugatādivat
patrasyāvayavāḥ paṃca pratijñādaya ityasat patrābhāse'pi sadbhāvātteṣāṃ trairūpamātravat
tadabhāve'pi patrasya svārthasādhanatekṣaṇāt hetoḥsādhyāvinābhāvaniyamātmakato yathā
satsatsaditisaṃkṣepātsādhyasādhanadarśanaṃ vyāptyāḥsāmarthyataḥ sarvanāmābhāve'pi niścitaṃ
nanu ca yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭa ityādausati sarvanāmaprayoge vyāptyā sādhyasādhanavacana
mupalabdhaṃ na punarasati yataḥ satsadityatrasarvanāmaprayogābhāve'pi saṃkṣepatastatsiddhyetdharmiṇaścāvacanamihā
yuktaṃ agniratradhūmādityādiṣudharmivacanadarśanāditi kaścit so'pyanālocitavacanapathaḥsāmarthyādgamyamānasya
sarvanāmno prayogevirodhavaidhuryāt paṃcāvayavavādinaḥsādharmyāvayavavyākhyānādarthatogamyamānānāṃ vaidharmyā
vayavānāmiva kvacidavaśyaṃ tatprayoge paṃcāvayavavacanenyūnatānuṣaṃgāt avayavavādināṃ bauddhānāṃ tryaṃśasya heto
rbhāṣaṇāt sāmarthyato gamyamānānāṃ pratijñādīnāmivatatprayoge svayamasādhanāṃgavacanasya nigrahādhikaraṇasya
tairabhidhānāt tata eva dharmiṇo'pyavacanamitisaṃkṣiptapatravākyena viruddhyate tasyaparīkṣādakṣairakṣūṇatayopa
lakṣitatvāttaduktaṃ
vaidharmyāvayavā yadvatpaṃcāvayavavādinaḥ sādharmyāvayavākhyānādgamyaṃte'rthādabhāṣitāḥ
pratijñāyāśca keṣāṃciddhetostryaṃśasya bhāṣaṇāt sāmarthyādgamyamānatvānna prayojyā yathaiva tu
tathā sāmarthyagamyatvātsarvanāmnopyabhāṣaṇaṃ kvacidiṣṭaṃ parīkṣāyāṃ dakṣairddharmiṇa eva ca
nanvevaṃ kvacidapi pratijñādiprayoge na syādvādināṃyuktarūpobhavet tasya sāmarthyādgamyamānatvātsarva
nāmavaditi na manīṣibhirmanasi nidheyaṃ teṣāṃpratipādyānurodhena prayogopagamāt yathaiva hikasyacitpratibo
dhyasyānurodhena sādhanavākyesaṃdhābhidhīyate dṛṣṭāṃtādikamapi na caivaṃsādhanasyaikalakṣaṇatvaṃ svayaṃ parīkṣita
mapakṣipyate tato'nyāṃśānāṃ satāmapitallakṣaṇatvāpāyātsādhanābhāsepitatsaṃbhavādasādhāraṇatāvirahāt tathaiva
hikumāranaṃdibhaṭṭārakairapi svavādanyāyenigaditatvāttadāha
pratipādyānurodhena prayogeṣu punaryathā pratijñāprocyate tajjñaistathodāharaṇādikaṃ
na caivaṃ sādhanasyaikalakṣaṇatvaṃ virudhyate hetulakṣaṇatāpāyādanyāṃśasya tathoditaṃ
anyathānupapattyekalakṣaṇaṃ liṃgamaṃgyate prayogaparipāṭī tu pratipādyānurodhataḥ
nanu cātisaṃkṣiptapatravākye hetureva prayoktavyaḥtāvanmātrātsādhyamavaboddhuṃ samarthān narānprati sādhyā
bhidhānasya nirarthakatvāt prapaṃcatāratamyāt sādhyaṃniścetumīśān prati dvau cāvayavau prayoktavyau pakṣohetuśceti
trayaścāvayavāḥ kāṃścana pratipakṣoheturdṛṣṭāṃtaśceti catvāro vā taevāvayavāḥsopanayāḥ parānugrahapravaṇaiḥ
sadbhiḥ prayoktavyāḥ paṃca vā pratijñāhetūdāharaṇopanayanigamanabhedāt anyathā tatpratipatterayogādityanye
prāhuḥ tadāha
hetureva prayoktavyastāvanmātrātpravedituṃ samarthānpratibodhyān nṝn sādhyaṃ saṃkṣepato nanu
dvau ca trayaśca catvāraḥ paṃca cāvayavāḥ pare prayoktavyāḥ prapaṃcena sadbhirityapare viduḥ
te'pyevaṃ pṛṣṭavyāḥ hetustāvatkevalaḥ prayujyamānaḥkathaṃ prayujyata iti yadi prathamāṃtaḥ satsadityeva
tadāsya kutaḥ sādhyatvavyavacchedaḥsādhyalakṣaṇavaikalyāt satsattvasya prasiddhatvātsādhyasyāprasiddhalakṣaṇatvāt kiṃ
punaḥ satsadityucyateyatastatsakalajanaprasiddhaṃ sādhyavyavacchedenasādhanatvenaiva buddhyāmahe na punaḥ sādhyanirdeśa
tvena śaṃkāmahe satsaditi cet ime brūmahe sadanaṃsaditi pramā yato'trābhipretā sarvairgatyarthatvātgatyarthasya ca
jñānārthatvātsarve gatyarthā jñānārthe varttaṃte itivacanātsatī vidyamānā sā yasmin tatsatsadvidyamānapramaṃprameyamiti
yāvanna kasyacitpramāṇavādinaḥprameyamaprasiddhaṃ saṃvitamātrapramāṇavādinaḥtadaprasiddhamiti na maṃtavyaṃ tasyāpi
saṃvitsvarūpeprameyatvaprasiddheḥ svarūpasya svato gatiritisvayamabhidhānātsaṃvṛtyā tadabhidhāne paramārthataḥ svarū
pādigativirodhātsaṃvidadvaitasiddherayogāt yadipunarutpādādisvabhāvatvaṃ satvaṃ tadā tatsatsatsādhyamitiyuktaṃ
vidyamānotpādādisvabhāvatvasya satsattvasyakeṣāṃcidaprasiddhatvāt sādhyalakṣaṇasaṃpratipatterityevaṃye bruvaṃte teṣāṃ
satsadityukte satsatvasya prasiddhatayāsādhyavyavacchedasiddhāvapi sādhanasya dharmiṇo vyavacchedaḥsiddhyet tasyāpi
prasiddhatvena saṃmatatvātprasiddhodharmīti vacanāt yadi punarviduṣāṃsādhyasiddhyarthaṃ dharmiṇo prayojyatvāttasya
sādhyāvinābhāvābhāvādeva vyavacchedasiddhiriti mataṃtadā hetuḥ kevalaḥ kathaṃ teṣāṃ prayojyaḥ syāt sveṣṭasi
ddhyarthaṃ sādhyasyānabhidhāne tenatasyāvinābhāvāprasiddheḥ prastāvādgamyamānenasādhyenānuktenāpi hetoravinā
bhāvastāvadvidbhiravadhāryate iti cet nacaitatparīkṣākṣamaṃprastāvasyeṣṭāniṣṭayorarthayoraviśeṣātkatarasminnarthehetuḥ
prayuktoyamiti jñātumaśakteḥ kimanityaḥ śabdo nityovetyubhayāṃśāvalaṃvini śaṃsaye sati hetuprayogasyeṣṭa
tvāt saṃdigdhe'rthe hetuvacanāditi kaiścitsvayamabhidhānāt athayadaikamukhaeva prastāvastryātmakaṃ jagat kathameta
ditikasyacitpraśne tadā hetustatraivāyamiti jñātuṃ śakyatvātprastāvādgamyamānena sādhyena hetoravinābhāvaḥ
siddhyatyevetyapi na saṃgataṃ pṛṣṭaviparītārthehetorvacanasadbhāvadarśanāt atryātmakamidaṃ sarvamitisvayamabhīpsatāṃ
tatraiva hetuprayogopapatteḥ yadipunastatra prayuktasya hetorviruddhatvaniścayāt tathā catryātmakasyaiva siddheratryā
tmakatvasya sādhyatvāyogātna tena hetoravinābhāvasiddhiriti mataṃ tadā tryātmakatvasyāpikutaḥ sādhyatvaṃ
prasiddhasya sādhyatvavirodhātsādhanavat kasyaciddhetoratryātmakatve sādhyeviruddhatāmavabuddhyamānasya sāmarthyāt
tryātmakatvesādhye samyagdhetutvanirṇayaghaṭanāttattryātmakaprasiddhatvopapatteḥ yo hyanagnau sādhyedhūmavattvasya
hetorviruddhatāmavabudhyate sa tasyāgnausādhye samyagdhetutvamapi budhyata eva na caivaṃbudhyamānasya pratipādyatā
ghaṭate pratipādakavat tatona taṃ prati hetuḥ kevalaḥ prayoktavyaḥ syāt atha yatpṛṣṭaṃpratipādyena tatra hetu
ryadācāryeṇa prayujyate tadātasya tenāvinābhāvāvagatirbhavatyeveti mataṃ tadapi nasamīcīnaṃ sādhyanirddeśasyaiva
samāgateḥpratipādyakṛtapraśnaviśeṣasyānyathā tatrānupapatteḥutpādādyātmakaṃ sarvaṃ kuta etaditi praśne prameyatvā
diti hetorvacane'pi saṃbaṃdhātsādhyanirddeśaprasiddheḥekanirddeṣṭuriva bhinnanirddeṣṭurapi tasya tenasaṃbaṃdhāviśeṣāt
yathaiva hyekasya vaktuḥsādhyanirdeśānaṃtaraṃ sādhanasya nirdeśe tasyatenāvinābhāvasaṃbaṃdhasādhyasiddheḥ sādhyavyāpta
sādhanopadarśanaṃ sphuṭamavasīyate tathā pratipādyenasādhyapraśnavacane kṛte pratipādakena sādhanāmidhāne'pi
bhinnavaktṛnirdiṣṭayorapisādhyasādhanayoravinābhāvāvirodhātkathamanyathaikavākyasya nānāvaktṛbhirudīryamāṇasya
saṃbadhatā siddhyet tataḥ sarveṣāṃ vādināṃ avigānenasiddhaṃ saṃkṣepataḥ sādhyasādhananirdeśamātraṃ na punaḥ kevalaṃ
hetuvacanaṃ viduṣāmapi tadayogāt kiṃvat sarveṣāṃ vādināṃavigānena saṃkṣepataḥ sādhyasādhanadarśanaṃ prasiddha
miticeducyate śrīmadakalaṃkadevasya pratyakṣaṃ viśadaṃ jñānaṃpramāṇamityādivat dharmakīrteḥ pratyakṣaṃ kalpanā
poḍhamabhrāṃtamityādivat yogasyasadakāraṇavannityamityādivat sāṃkhyasya caitanyaṃpuruṣasya svarūpamityādivat
satsatsaditipatravākyamanākulameva saṃbhāvayāmaḥsvasādhyārthāvinābhāvisādhanasyābhidhānāt yathaiva hiviśada
jñānātmakatvamaṃtareṇa pratyakṣamanupapannaṃjñānātmakatvena ca vinā pramāṇatvaṃ keṣāṃcitpareṣāṃkalpanāpoḍhābhrāṃtābhyāṃ
vinā pratyakṣatvaṃ anyeṣāṃnityatvādṛte sadakāraṇavatvamitareṣāṃ puruṣasvarūpābhāvecaitanyaṃ tathotpādāditrayā
tmakatvalakṣaṇasatvamaṃtareṇa satsatvākhyāprameyatāpi nopapadyata eva pramāṇabalataḥ prasiddhāyāstasyāḥanyatra
kvacitsadbhirniścayāt ātmādidravyamutpādavyayanirmuktaṃ prameyaṃ siddhaṃparyāyaśca dhrauvyanirmuktaḥ prameyo'stīti
cāyuktaṃdravyaparyāyayorbhedābhedaikāṃte'navasthānāt tathācaitatsakalamabhyadhāyi
te'pi prayuṃjate hetuṃ satsatvaṃ yadi kevalaṃ satsadityeva sādhyatvavyavacchedo'sya tatkṛtaḥ
sādhyalakṣaṇavaikalyātsatyatvasya prasiddhitaḥ sadanaṃsatpramā hyatra satī sā yatra tanmataṃ
satsatprameyametacca prasiddhaṃ mānavādinaḥ saṃvinmātre'pi mānasya svarūpesti prameyatā
utpādādisvabhāvatvaṃ sattvaṃ sādhyaṃ tu yujyate tasyāprasiddhitaḥ sādhyalakṣaṇaṃ pratipattitaḥ
evamācakṣate ye'pi teṣāṃ syāddharmiṇaḥ kutaḥ sādhanasyavyavacchedaḥ prasiddhatvena saṃmatāt
viduṣāmaprayojyatvāddharmiṇaḥ sādhyasiddhaye tasyasādhyāvinābhāvābhāvādeveti tanmataṃ
hetuḥ kathaṃ prayojyaḥ syātkevalaḥ sveṣṭasiddhaye sādhyasyāvacane tenāvinābhāvāprasiddhitaḥ
prastāvādgamyamānena hetoḥ sādhyena buddhyate vidvadbhiravinābhāvo'nuktenāpīti cenna vai
prastāvasyārthayoriṣṭāniṣṭayoraviśeṣataḥ kvārthe hetuḥprayukto'yamiti jñātumaśaktitaḥ
yadyekamukhaeva syāt prastāvastryātmakaṃ jagat kathametaditi praśne tadā hetuḥ sa tatra cet
na pṛṣṭaviparītārthe hetorvacanasaṃbhavāt atryātmakamidaṃ viśvāmiti svayamabhīpsatāṃ
tatra hetorviruddhatvaniścayātsādhyatā na cet tathātryātmakaṃ siddhestasya syātsādhyatā kutaḥ
yo hyagnau viruddhatvaṃ dhūmavattvasya budhyate so'gnausādhye kathaṃ tasya na vidyātsatyahetutāṃ
na caivaṃ budhyamānasya ghaṭate pratipādyatā pratipādakavadyena hetustaṃ prati kevalaḥ
yatpṛṣṭaṃ pratipādyena tatra hetuḥ prayujyate yadācāryeṇa tenāsyāvinābhāvagatistathā
bhavatyeveti cetsādhye nirddeśopyevamāgataḥ pratipādakṛtaḥ praśnaviśeṣaḥ kvānyathāsya sa
utpādādyātmakaṃ viśvaṃ kuta etaddhi niścitaṃ iti praśneprameyatvāditi hetorvacasyapi
prasiddhaḥ sādhyanirdeśaḥ saṃbaṃdhādupavarṇitaḥ etenaivaikanirdeṣṭuriva bhinnādapi sphuṭaṃ
tataḥ saṃkṣepataḥsiddhaḥ sarveṣāmavigānataḥ sādhyasādhananirdeśamātrakaṃ na tu hetuvāk
pratyakṣaṃ viśadaṃ jñānaṃ pramāṇaṃ jñānamityapi akalaṃkavacoyadvatsādhyasādhanasūcakaṃ
pratyakṣaṃ kalpanāpoḍhamabhrāṃtamiti kīrtivāk sadakāraṇavannityamiti yogavaco'pi ca
caitanyaṃ puruṣasya syātsvarūpamiti sāṃkhyavāk evamādiparairiṣṭaṃ sveṣṭasiddhinibaṃdhanaṃ
satsatsaditi tadvatsyātpatravākyamanākulaṃ svasādhyarthāvinābhāvisādhanasyābhidhānataḥ
utpādāditrayātmatvamaṃtareṇa prameyatā na hikvacitprasiddhāsti pramāṇavalataḥ satāṃ
notpādavyayanirmuktamātmādidravyamasti naḥ prameyaṃnāpi paryāyo dhrauvyamukto'sti kaścana
dravyaparyāyayorbhedābhedaikāṃte'navasthiteḥ śrīmatsamaṃtabhadrāryaiyuktividbhistathoktitaḥ
dravyaparyāyayoraikyaṃ tayoravyatirekataḥ pariṇāmaviśeṣācca śāktimacchaktibhāvataḥ
saṃjñāsaṃkhyāviśeṣācca svalakṣaṇaviśeṣataḥ prayojanādibhedācca tannānātvaṃ na sarvathā
tatra dravyaṃ tāvadanvayitadevedamityavādhitapratyabhijñāsamadhigamyaṃ paryāyovyāvṛtākārasvabhāvaḥ sa bheda
pratyayasamadhigamyaḥkathaṃcittayoraikyamavyatirekāt yayostu naikyaṃ natayoravyatirekaḥ yathā himavadviṃdhyayoravya
tirekaścadravyaparyāyayostasmāttayoraikyamiti kevalavyatirekī hetuḥnanu caikyamavyatireka eva sa eva hetuḥ
kathamupapannaḥsyātsādhyasamatvāditi na maṃtavyaṃ kathaṃcittādātmyasyaikyasyasādhyatvāt parasparamaśakyavivecana
tvasyāvyatirekasyasādhanatvāt tasyā sādhyasamatvābhāvāt parasparaṃvyatirecanaṃvyatirekaḥ tadabhāvastvavyatirekaḥ
sacaśakyavivecanameveti kathaṃ sādhyasamatvaṃ nacaivamasiddhohetuḥ kasyacijjīvādidravyasya svaparyāyebhyo jñānādibhyaḥ
paradravyaparyāyāṃtarāṇi svaparyāyāṇāṃca jñānādīnāṃdravyāṃtaraṃ netumaśakyatvasyaparasparamaśakyavivecanatvasya dravyapa
ryāyayoḥsuprasiddhatvāt anyathā jñānādiparyāyāṇāṃ jīvaparyāyatvāyogātjīvādidravyatvasya ca taddravyatvavirodhāt
nanu satyapidravye tatparyāyāṇāmutpādāt utpannānāṃ ca vināśātkathamaśakyavivecanatvaṃ siddhamiti tu na śaṃ
kanīyaṃparyāyāṇāmutpādavināśābhāve paryāyatvāyogātteṣāmutpādavyayalakṣaṇatvāt dravyasyadhrauvyalakṣaṇatvavat
samudeti vilayamṛcchati bhāvo niyamena paryayanayasyanodeti no vinaśyati bhāvanayāliṃgito nityaṃ
iti vacanāt na ca kālābhedo'śakyavivecanatvaṃekakālavartināṃ nānārthānāmatiprasaṃgāt tataḥ
kālābhedesatyapi dravyaparyāyornāśakyavivecanatvaṃ yathoktalakṣaṇaṃviruddhyate deśābhedo'śakyavivecana
mityapi vārtaṃvātātapādīnāmapi tatprasaṃgāt śāstrīyodeśābhedo'śakyavivecanatvamiti cettarhi dravyaparyāyayo
statkathamasiddhaṃ nanu paryāyāṇāṃ rūpādīnāṃghaṭādidravyadeśatvāt ghaṭādidravyasya tusvāraṃbhakāvayavadeśatvāt
tatpadārthāntaratvasiddhiriti cenna pramāṇābhāvātguṇaguṇinau kriyākriyāvaṃtau jātitadvaṃtau viśeṣatadvaṃtau
avayavāvāyavinau ca parasparataḥ padārthāṃtarabhūtaubhinnapratibhāsatvāt yau yau bhinnapratibhāsau tau tauparasparataḥ
padārthāṃtarabhūtau yathā ghaṭapaṭaubhinnapratibhāsau tau ityanumānasadbhāvānna pramāṇābhāva iticenna asyānumānasya
viruddhatvāt iṣṭaviruddhasyakathaṃcidārthāṃtarasya sādhanātkathaṃcidbhinnapratibhāsatvasya kathaṃcidārthāṃtareṇavyāptatvāt
sarvathā bhinnapratibhāsatvasya hetutvepunarasiddho hetuḥ dṛṣṭāṃtaśca sādhyasādhanavikalaḥ pratīyateghaṭapaṭayoḥ sarvathā
rthāṃtaratvasya sādhyasyasarvathābhinnapratibhāsatvasya casādhanadharmasyāprātītikatvāt saddravyādyātmanā tayo
rabhinnatvādabhinnapratibhāsamānatvācca nanu casaddravyādyātmano'pi ghaṭapaṭābhyāṃ bhinnatvāt kathaṃ tenatayo
rabhedaḥ syāt abhinnapratibhāsatvaṃ vā satvaṃ hiparasāmānyaṃ satsvabhāvaḥ dravyatvaṃ cāparasāmānyaṃdravyasvabhāvaḥ
tathā pārthivasvabhāvopi iti kathamasautatonārthāṃtarabhūta syāditi kaścit so'pi na yuktavādīsatvādarthī
taratve tayorasatvaprasaṃgātdravyādisvabhāvāccātyaṃtabhede tayoradravyādiprasakteḥ sattāsaṃbadhāt tayoḥ satvaṃ
dravyatvasaṃbaṃdhātdravyatvopapatteḥpārthivatvādisaṃbaṃdhātpārthivatvādivyavasthānānnadoṣaiti cet kathamasataḥ
svayamadravyasyāpārthivādeśca tadatyaṃtabhinnasatvādisaṃbaṃdhādapi sadādirūpatā yuktāsvaraviṣāṇāderapi tatprasaṃ
gāt prāgasadādeḥsattādisaṃbaṃdhāt sadādirūpatve pradhvaṃsābhāvasyasvakāraṇavyāpārātprāgabhūtasya tadanaṃtaraṃ
bhavataḥsattādiprasaṃgaḥ tasya tadāpi sattādisaṃbaṃdhāsaṃbhavāt natatprasaṃga iticettadidaṃ jāḍyavijṛṃbhitaṃ
ākṣepasyaivaparihāratayā vyavahārāt prāgasataḥ sattāsaṃbaṃdhātsatve'pipradhvaṃsābhāvasya sattāsaṃbaṃdhaḥ kasmānna
bhavati tataḥsatvaṃ cetyākṣepaḥ tasya sattāsaṃbaṃdhāsaṃbhavāt iti sa evaparihāraḥ kathamajaḍairabhidhīyate sādhya
meva ca sādhanaṃkutastasya sattāsaṃbaṃdhābhāvaḥ sattāsaṃbaṃdhābhāvāditi kutaḥsattāsaṃbaṃdhalakṣaṇasatvābhāvaḥ sattā
saṃbaṃdhābhāvāditivā yadiḥ punaḥ prāgasatvādaviśeṣe'pi ghaṭapaṭayorevasattāsaṃbaṃdhaḥ tannimittaṃ ca sattvaṃ tathā
pratīteḥ na punaḥ pradhvaṃsābhāvasya tadabhāvāditimataṃ tadā kathaṃcitsattāditādatmyāt sattādivyavahāro ghaṭa
paṭayoriti naikāṃtena satvādi tato bhinnaṃ yenasaddravyātmanā ghaṭapaṭayorabhedaḥkathaṃcidabhinnapratibhāsatvaṃ vā na
syātsādhyasādhanavaikalyaṃ vā dṛṣṭāṃtasya tato nadravyaparyāyorbhedaikāṃtasādhanaṃ niravadyamasti yatastayoḥpadārthaṃ
taratvasiddhauśāstrīyadeśabhedalakṣaṇaśakyavivecanatvopapatteḥaśakyavivecanatvamavyatireko heturasiddhaḥ śakyeta
nacāyamanaikāṃtiko viruddho vā sarvadā vipakṣevṛttyabhāvāt iti siddhatyevāto hetoḥkathaṃciddravyaparyāyayoraikyaṃ
tathā dravyaparyāyayorekyaṃ pariṇāmaviśeṣāt yayostu naikyaṃ natayoḥ pariṇāmaviśeṣaḥ yathā sahyaviṃdhyayoḥ
pariṇāmaviśeṣaśca dravyaparyāyayoḥtasmādaikyamityapi vyatirekīhetuḥ nanu ca koyaṃpariṇāmaviśeṣonāma yadi
pūrvavināśāduttarotpādastadā vādyasiddhaḥniranvayavināśātyaṃtāpūrvotpādayoḥ syādvādināmaniṣṭatvāt athapūrvasya
tirobhāvāduttarasyāvirbhāvastadāpi vādyasiddhaḥsarvathāsatastirobhāvāvirbhāvamātrānabhyupagamāt etenasvāśrayā
dbhinnasvabhāvaḥ samavāyāttatra vartamānaḥpariṇāmaviśeṣa iti vādyasiddhaḥ pratipāditaḥ teṣāṃtathāpyanabhyupagamāt
athapūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇastadāprativādyasiddhaḥ saugatasāṃkhyayaugānāṃ tathābhūta
pariṇāmaviśeṣāsiddheḥ iti kaścitsopi na yuktavādīpūrvāparasvabhāvatyāgopādānānvitasthitilakṣaṇasya pariṇā
maviśeṣasya pramāṇataḥ siddhatvāt tathā hi sarvaṃ vastuyathoktapariṇāmaviśeṣabhāk satvāt sarvathāpyapariṇāmini
saugatādīṣṭapariṇāmena pariṇāmini ca satvavirodhāttadvirodhaśca arthakriyāvyāghātāt tadvyāghātaśca krama
yaugapadyāsambhavāt tadasaṃbhavaścaniranvayavinaśvaraniraṃśaikāṃte deśakālakṛtakramasyanānākāryakaraṇaśaktinānā
tvanibaṃdhanayaugapadyasya cavirodhāt sarvathā sadātmakakūṭasthavatparasparato'tyaṃtabhinnadharmadharmimātravacca nahyatra
deśakṛtaḥ kramaḥ pipīlikādivat nāpi kālakṛto vābījāṃkurādivat saṃbhavatyekasyānekadeśakālavartinora
nabhyupagamāt yo yatraiva sa tatraiva yo yadaiva tadaivasaḥ na deśakālayorvyāptirbhāvānāmiha vidyate itivacanāt
nanu ca kṣaṇikaikasvalakṣaṇāpekṣayā deśakālavyāptyabhāvātbhāvānāṃ mābhūt deśakālakṛtaḥ kramaḥ sakṛdeka
syānekasvabhāvāpekṣayā yaugapadyavat saṃtānāpekṣayā tusyāt tasyānekasahakārikālāpāpekṣayā anekakāryakaraṇa
yaugapadyavat iti cenna saṃtānasamudāyayorevakramayaugapadyābhyāmarthakriyākāritvāt vastutvasiddhiprasaṃgātsvalakṣa
ṇasyāvastutāpatteḥ syādākūtaṃyadanvayavyatirekānuvidhānātkramaśaḥkāryotpattistatsvalakṣaṇaṃ kramaśaḥ kāryakāri
yathākasyacijjāgradvijñānaṃ kramaśaḥsvapnajñānaprabodhajñānādikāraṇaṃ kiṃcittuyugapatkāryakāri yadanvayavyati
rekābhyāṃ yaugapadyenakāryotpattiḥ yathā pradīpasvalakṣaṇaṃtailaśoṣaṇāṃdhakārāpanayaṃkāraṇaṃ nacaivamekasyāneka
svabhāvāpattistasyatādṛśaikasvabhāvatvāt iti tadasat kūṭasthasyāpyevaṃkramākramakāryakāritvopapatteḥ śakyaṃ hi
vaktuṃ śāśvatikobhāvaḥ svānvayavyatirekābhyāṃ krameṇākrameṇa vānekaṃ kāryaṃprādurbhāvayan tathā tannimittaṃ
nacānekasvabhāvatvaṃtasya tathāvidhaikasvabhāvatvāt nityasya kathaṃvyatireka iti cet kṣaṇikasya kathaṃ
sakalakālakalāvyāpteriti cet nityasyāpisakaladeśāvyāptervyatireko'stu nanunityādbhinnakāryasyotpattau
deśavyatirekasyāpi na saṃbhavaḥ tadanutpattau tutaddeśasyaiva kāryasya sarvadotpatteḥ pratītivirodha iti cettarhi
kṣaṇikādbhinnakālasya kāryotpādevyatirekābhāvastadabhāvaeva tadbhāvāt tadabhinnakālasyotpāde kāryatvavirodhaḥ
samasamayavartitvātsvātmavat kṣaṇikalakṣaṇe svakālesati bhavataḥ kālāṃtare'pi kāryasyānvayavat tadā tasminna
satyabhavato vyatirekaḥ siddhyatīti cet tarhi nitye'pisvadeśe sati deśāṃtare'pi bhavataḥ kāryasyānvayavat
tatrāpyasati tasyābhavato vyatirekaḥ siddhyet nacaivamanabhimatadeśasyāpi kāryasya janma prasajyatenityavādinaḥ
kṣaṇikavādino'pi tadanabhimatakālasyajanmaprasaṃgāt tataḥ svayogyabhinnakālasyotpattau nityādapisvayogya
bhinnadeśasyotpatteralaṃ prabaṃdhena sarvathākṣaṇiketaravādinoḥ parasparamanatiśayāt kṣaṇikaikāṃtasyatasyānyatra
prapaṃcato nirākaraṇācca napūrvāparasvabhāvavināśotpādamātreṇa pariṇāmena pariṇāmisarvaṃ vastu nāpyāvinābhāva
mātreṇa nityaikāntetadanupapatteḥ kūṭasthasyāvirbhāvatirobhāvotpattautadavasthāvirodhāt anityatānuṣaṃgāt
tadavasthayostadupapattau tatastayorbhedakalpānatikramātbhede nityasyāvastheti vyapadeśasiddhiḥ saṃbaṃdhābhāvāt
avasthāvasthāvadbhāvaeva saṃbaṃdhaiticet na tasyabhedaikāṃte sahyaviṃdhyavadaghaṭanāt etena dravyasyabhinnena guṇā
dinā pariṇāmena pariṇāmitvaṃ pratyākhyātaṃguṇādidravyayoḥ samavāyasyāpi bhedaikāṃtetadvadanupapatteraviśeṣāt
deśābhedāttayoḥ saṃbaṃdha iticenna vātātapayorātmākāśayorvā tatprasaṃgātkālabhedādubhayābhedācca sa tayo
rityasyāpyanenāpāstaṃ tayoraviśvagbhāvādupapannaḥ saṃbaṃdhaḥ iti cet sa yadideśakālābheda eva tadā saeva
doṣaḥ tatonyaścetsvabhāvābhedaḥ pratibhāsābhedo vyapadeśābhedo vā natāvatsvabhāvābhedaḥ saṃbhavati dravyasya
guṇādeścabhinnasvabhāvatvopagamāt pratibhāsavyapadeśābhedo'pi nayuktaḥ tasyāsiddhatvāt kathaṃcidekadravya
tādātmyamaviśvagbhāva iti cet syādvādamatasiddhiḥsaivāstu gatyaṃtarābhāvāt iti yathoktapariṇāmenaiva pariṇā
mitvaṃ sattvasya vyāpakaṃ siddhaṃ tatastasyaiva sādhanamitisiddhaḥ pariṇāmaviśeṣo hetuḥ dravyaparyāyayoḥ kathaṃcidaikyaṃ
sādhayati yathaiva hi dravyasya dravyarūpatayā sthitiḥ pūrvāparaparyāyarūpatayā tu nāśotpādau pariṇāmaviśeṣastathā
paryāyasyāpi svarūpeṇātmalābho vināśaśca dravyarūpatayā tusthitiriti tallakṣaṇaḥ pariṇāmaviśeṣo'styeva
tathādravyaparyāyayoḥ kathaṃcidaikyaṃ śaktimacchaktibhāvāt yayostunaikyaṃ na tayoḥ śaktimacchaktibhāvaḥ yathā
sahyavindhyayoḥśaktimacchaktibhāvaśca dravyaparyāyayoriti vyatirekīheturanyathānupapattilakṣaṇaḥ sādhyaṃ sādhayati
śaktimaddhi dravyaṃ śaktayaḥ paryāyāḥ pratītāeva tadbhāvaḥśaktimacchaktibhāvaḥ siddhonyathānupapattyātmako hetuḥ
nacānyathānupapattirasiddhā kathaṃcidaikyamaṃtareṇadravyaparyāyayorbhedaikāṃte tadabhedaikāṃte caśaktimacchaktibhāvasyā
saṃbhavāt aśakyavivecanalakṣaṇapariṇāmaviśeṣavat tathādravyaparyāyayoḥ kathaṃcinnānātvaṃ saṃjñāsaṃkhyālakṣaṇa
prayojanapratibhāsabhedātkuṭapaṭavatśakrapuraṃdarādisaṃjñābhedena kalatraṃ dārāityādisaṃkhyābhedena jñānādisva
lakṣaṇabhedenatāpodyotādiprayojanabhedena spaṣṭāspaṣṭādipratibhāsabhedenaca vyabhicārī heturiticenna tasyāpi
kathaṃcidbhedamaṃtareṇānupapadyamānatvātsarvasyaikānekasvabhāvatābiniścayātsaṃjñeyasaṃkhyeyasvalakṣyaprayojyapratibhāsya
svabhāvabhedārpaṇāyāmevasaṃjñādibhedavyavahārasiddheranyathātiprasaṃgāttato'navadyaṃ dravyaparyāyayoḥ kathaṃcidbhedasādhanaṃ
kathaṃcidaikyasādhanavat nacaivaṃvirodhavaiyadhikaraṇyādidūṣaṇaṃ pramāṇasiddhayoḥkathaṃcidbhedābhedayostadagocaratvāt
kvacitsarvathābhedābhedayoreva virodhādiviṣayatayāvasāyāt nanu cadravyaparyāyayoryamātmānamāśritya bhedo yaṃcāśri
tyābhedastau yadi tato bhinnau tadā bhedaeva na hibhinnādabhinnamabhinnaṃnāmanānābhājanasthakṣīrādabhinnakṣīrāṃtaravat
athābhinnau tathāpi na bhedaḥ taduktaṃ
yāvātmānau samāśritya bhedābhedaudvayostayoḥ tāvabhinnau tataḥ syātāṃ yadi bhedastadā na kim
kiṃ bhinnau yadi tau bhedaḥ sarvathākena vāryate bhinnādabhinnayorbhedā bhinnārthādabhedavat
iti sa evamapyupālaṃbho vastuni na bhavatyevasvamithyāvikalpayoreva tatsaṃbhavāt vastuno dravyaparyāyā
tmanorjātyaṃtarasya tadaṃśayordravyaparyāyayoḥkathaṃcidbhedābhedātmanoḥ pratītisiddhatvāt naca tathāpratītiḥ mithyā
bādhakasya tadviparītagrāhiṇaḥ pramāṇasyakasyacidapyasaṃbhavāt tatrānavasthāderanavatārāt tathā hidravyaparyāyayo
ryamātmānaṃ dravyasvabhāvamāśrityābhedaḥsyādvādināṃ saṃmataḥ sa evābhedo na punaranyotrāyaṃparyāyamātmānamāśritya
tayorbhedo vyavahriyate saevaparyāyātmā bhedaḥ tatonāpara ityāhuranekāṃtavādinaḥ tatonaivābhedaikāṃtaḥ prasajyate
bhedaikāṃto vā tathābhyadhāyiityevamapyupālaṃbho na saṃbhavati vastuni tathāpratītisiddhatvādvādhakasyāpyasaṃbhavāt
dravyaparyāyoścātra bhedaḥsyādvādināṃ mataḥ dravyātmānaṃ yamāśritya sa evābhedaityapi
paryāyātmānamāśritya paṃcabhedaḥprakīrtyate sa eva bheda ityāhustattadekāṃtatā kutaḥ
iti tata eva ca pratītisiddhatvādbādhakābhāvādapiśītoṣṇasparśavat dravyaparyāyorvirodho dhvastaḥ syāt
tadvadvaiyadhikaraṇyaṃ ca dhvastaṃ syāt tata evānavasthādhvastā syāt dravyarūpeṇābhedasyaiva paryāyarūpeṇa bhedasyaivo
bhayasvabhāve vastuni vyavasthitatvātsunayārpitaikāṃtāvadhāraṇasyāpi anekāṃtāpratighātatvāt nanu ca pramāṇā
rpaṇādanekāṃtaevanayāryaṇāccaikāṃtaevetyapyekāṃtaeva prasakta iti cennatasyāpyaparanayapramāṇaviṣayatāyāmekāṃ
tātmakatvātavyavasthitānekāṃtopagamāt ākāṃkṣākṣayādevavyavasthānasiddheranavasthādoṣābhāvāt saṃkaraśca
dhvastaḥ syāt tayoryugapatprāptyabhāvāt vyatirekaścaparasparaviṣayagamanābhāvāt pratiniyatasvarūpatvātsaṃśī
tirapi dhvastā tathānayornayapramāṇābhyāṃ suniścitatvāttathaivāpratipattirabhāvaśca dhvastaḥ syāt yaugābhimata
sāmānyaviśeṣavat citrādvaitavādinaścitravedanavat sāṃkhyasya satvarajastamomayaikapradhānavatcitrapaṭavaccāpareṣāṃ
naikasyānekatvaṃ virodhaṃ bhajatenāpi vaiyadhikaraṇyādidoṣamiti pratipattavyaṃ taduktaṃ
tata eva virodho'travibhinnāśrayatāpi vā anavasthādyapi dhvastaṃsyātsāmānyavirodhavat
citravedanavaccāpisatvādyātmapradhānavat citravastravadekasyānekatvaṃ navirodhabhāk
iti
evaṃ ca na satsattvalakṣaṇaṃ prameyatvaṃ nityaikāṃtādiṣukvacidapi sarvathaikāṃte saṃbhavati pramāṇeneva nayairapi
jātyaṃtarasyānekāṃtātmano vastunaḥ pravedanāt nityatvādyekāṃtapravedanetatpratipakṣā'nityatvādidharmāṇāmanirā
karaṇāttatra teṣāmapi guṇībhūtānāṃ sadbhāvāt etāvataiva vipakṣevyāvṛttiniścayena hetoḥ prakṛtasyānyathānupa
pannatāpradhānalakṣaṇabhūtā siddhā tato yuktaṃsādhyasādhanavacanaṃ saṃkṣepataḥ patravākye kevalasyahetorati
saṃkṣepato prayogāprayogāt sarvathāvicārāsahatvāt sādhyanirdeśasahitasyaiva hetoḥprayogārhatvasamarthanāt taduktaṃ
tathā ca na prameyatvaṃdhrauvyaikāṃtādiṣu kvacit nayairapi guṇībhūtānekāṃtasyapravedanāt
siddhā caitāvatāhetoranyathānupapannatā pradhānalakṣaṇaṃ yuktāsādhyasādhanabāk tataḥ iti
viśeṣāśrayaṇātkasya kasyāvayavasya vacanaṃ patreprayogayogyamiti udāhriyate
sādhyadharmaviśiṣṭasya dharmiṇaḥsādhanasya ca vacaḥ prayujyate patre viśeṣāśrayato yathā
svāṃtabhāsitabhūtyādyatryaṃtātmatadubhāṃtabhāk parāṃtadyotitoddīptamitītaḥ svātmakatvataḥ iti
aṃta eva hyāṃtaḥ svārthike'ṇi bhavati vānaprasthādivatprādipāṭhāyekṣayā sorāṃtaḥ svāṃtaḥ ut tena
bhāsitādyotitā bhūtirudbhūtirityarthaḥ sā ādyā yeṣāṃ tesvāṃtabhāsitabhūtyādyāsteca te aṃtāśca te udrū
tivināśadhrauvyadharmā ityarthaḥ ta evātmānaḥ tān tanotiiti svāṃtabhāsitabhūtyādyatryaṃtātmataditi sādhya
dharmaḥubhāṃtā vāk yasya tadubhāṃtabhāk viśvamiti dharmo tasyasādhyadharmaviśiṣṭasya nirdeśaḥ utpādāditrisva
bhāvavyāpisarvamiti yāvat parāṃto yasyeti parāṃtaḥ praḥsaeva dyotitaṃdyotanamupasarga ityarthaḥ tenoddīptā sā
cāsau mitiścatāmitaḥ svātmā yasya tatparāṃtādyetitoddīptamitīḥ tatsvātmakaṃpramitiḥ prāptasvarūpamiti yāvat
tasya bhāvastattvaṃprameyatvaṃ tasmāttataḥ prameyatvāt ityarthaḥ pramāṇaviṣayasyaprameyatvāditi etasya sādhanasya cā
nyathānupapannatvaniyamaniścayalakṣaṇasyoktanyāyenasamarpitasya vacanaṃ yatreti viśeṣāśrayeṇa prayujyate dṛṣṭāṃto
padarśanābhāve'pihetorgamakatvasamarthanāt tathā trayaścatvāraḥ paṃca ṣaḍādayovā patravākye'vayavāḥsyuḥ niya
masyāvyavasthānādityetadabhidhīyate
citrādyadaṃtarāṇīyamārekāṃtātmakatvataḥ yaditthaṃ na taditthaṃ na yathā kiṃciditi trayaḥ
tathācedamiti proktāścatvāro'vayavāmatāḥ tasmāttatheti nirdeśe paṃca patrasya kasyacit
ṣaḍādayo'pi caivaṃsyurniyamasyāvyavasthiteḥ sādharmyetaradṛṣṭāṃtābhidhāne cayathā kvacit
citramekānekarūpaṃ tadatatīticitrātekānekarūpavyāpyanekātātmakamityarthaḥ sarvaviśvayadityādisarva
nāmapāṭhāpekṣayā yadaṃto viśvaśabdaḥ yadaṃtosyetiyadaṃta itivṛtteḥ yadaṃtena rāṇīyaṃ śabdanīyaṃ viśvamityarthaḥ
tadanenānekāṃtātmakaṃ viśvamiti pakṣanirdeśaḥ kṛtaḥ ārekāsaṃśayaḥ sāṃtosyetyārekāṃtaḥ prameyaḥ pramāṇaprame
yasaṃśayetyādipāṭhāpekṣayā sa ātmā svabhāvo yasyatadārekāṃtātmakaṃ tasya bhāvastattvaṃ tasmāditisādhanadharmani
rdeśaḥ yaditthaṃ na bhavati yaccitrānnabhavati taditthaṃ na bhavati ārekāṃtātmakaṃ na bhavati yathākiṃcinna kiṃcit
yathācākiṃcit sarvathaikāṃtātmakaṃtattvaṃ parābhyupagatamiti trayo'vayavāḥ patre prayujyaṃtetathā cedaṃ prameyātmakaṃ
cedaṃ viśvamitipakṣadharmopasaṃhāravacane catvarovayavāḥ prayoge'mīdṛṣṭāḥ tasmāttathānekāṃtavyāpīti nirdeśe
paṃcāvayavāḥ patravākyasya kasyacit ṣaḍādayopi caivaṃpratipādyāḥ pratipādyāśayavaśāt syuḥ teṣāmiyatta
yācāvadhāraṇasyābhāvāt tanna sādharmyadṛṣṭāṃtasyavaidharmyadṛṣṭāṃtasya ca gamyamānasyāpi vacaneṣaḍavayavāḥ syuḥ
yathānityaḥ śabdaḥ kṛtakatvātyatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭaḥ yatpunarnityaṃtadakṛtakaṃ dṛṣṭaṃ yathākāśaṃ kṛta
kaśca śabdaḥtasmādanitya iti atraiva sādharmyopanaye vaidharmyopanaye cakṛtakaḥ śabdaḥ akṛtakastu na bhava
tīti prayujyamānesaptāvayavāḥ syuḥ tasmādanityo nityastu na bhavati itinigamanavacane'ṣṭau anityaḥ śabdo
na tu nityaḥ itipratijñādvayavacane navāvayavāḥ syuḥkṛtakatvādakṛtakatvābhāvāditi hetuprayoge daśāpi
śrūyaṃte gamyamānāvayavaprayoge punaruktadoṣābhāvāt pratijñādyavayavaprayogavat pakṣadharmopasaṃhāravadvādurāśaṃkā
vyavacchedasya phalasya sadbhāvāviśeṣāt sarvatra niṣphalatvāyogāt tathāvidhapratipādyāśayaviśeṣasaṃbhavācca yataścaivaṃ
tasmātsādhyāvinābhūtasya sādhanasyopadarśanaṃ pramāṇasiddhaṃtadabhāve sādhyaprasiddheḥ paṃcāvayavādyupadarśanaṃ tu
pareṣāṃ na pramāṇasiddhaṃbodhyānurodhamātrādetadupadarśanāt evaṃ ca naikāṃtavādināṃprasiddhāvayavaṃ vākyaṃ saṃbhavati
yat patrākhyāṃ labhetataduktaṃ
tataḥsādhyāvinābhūtasādhanasyopadarśanaṃ pramāṇāsiddhametasyābhāve sādhyāprasiddhitaḥ
bodhyānurodhamātrāttuśeṣāvayavadarśanāt pareṣāṃ na pramāṇena prasiddhāvayavaṃvaca iti
kiṃca yanmate varṇā api na vyavatiṣṭhaṃte padānyapi catasya vākyaṃ kutaḥ pramāṇāt siddhyet yat
patralakṣaṇenayathoktena samanvitaṃ syāt nanu yaugānāṃ varṇādayovyavatiṣṭhaṃta eva ākāśaguṇatvena śabdā
nāmabhyupagamāt tadbādhakābhāvāditi na saṃbhāvyaṃ tathābādhakasadbhāvāt kiṃ tāvadbādhaka iti ceducyate
nākāśaguṇaḥ śabdaḥ bāhyeṃdriyajñānajñānaviṣayatvātya evaṃ saevaṃ yathā sparśa tathā ca śabdastasmānnākāśa
guṇaḥ śabdaḥ iti nānyathānupapattiśūnyaṃ sādhanaṃ gaganaguṇatve śabdasya tadanupapatteḥ paramaṃmahatvādivat
ghaṭākāśasaṃyogādinā vyabhicārīdaṃ sādhanamiti cennabāhyeṃdriyajñānaviṣayatvāsiddheḥ atīṃdriyayorivātīṃ
dviyeṃdriyakayorapi saṃyogasya vibhāgādeśca vātadaghaṭanāt anyathātiprasaṃgāt taduktaṃ
varṇā na vyavatiṣṭhaṃte padānyapi cayanmate tasya vākyaṃ kutaḥ siddhyet yatpatraṃ lakṣaṇānvitaṃ
na śabdaḥ khaguṇobāhyakaraṇajñānagatvataḥ sparśavat khaguṇasyaivaṃpramāṇavyāhatatvataḥ iti
na ca mīmāṃsakasyāpi sarvagatāmūrtadravyanityaikātmakovarṇo yujyate tasya bāhyendriyagrāhyasvabhāvatvāt
ghaṭādivat nākāśena hetorvyabhicāraḥ tasyabāhyeṃdriyāgrāhyasvabhāvatvāt kālādivatśuṣirasyāpyākāśasyā
numeyatvāt tatramūrtadravyasyābhāve kasyacidamūrtadravyasya siddheḥtucchasyābhāvasyāghaṭanāt nirāśrayasya guṇā
deranupapatteḥ pariśeṣādākāśasya sādhanāt śubhramākāśaṃśyāmalaṃ cedamiti pratyayāccakṣurgrāhyamākāśamiti
cennaālokāṃdhakārayorākāśatvopacārāt tathā pratyayasya bhāvān tatraghanadravyābhāve'sya tadupacārahetu
tvāttayorevākāśadravyatvopagame svamatavirodhāt nacānyatkiṃcitsarvagatāmūrtanityaikātmakaṃ dravyaṃbāhyeṃdriyagrā
hyasvabhāvaṃ dṛṣṭaṃ yena vyabhicārīdaṃsādhanaṃ syāt tataḥ paṭavanna tathā śabdaḥ taduktaṃ
na casarvagatāmūrtanityaikātmātra yujyate varṇobāhyeṃdriyagrāhyasvabhāvatvād ghaṭādivat iti
varṇavyatiriktaṃ padaṃ vākyaṃ vā sphoṭākhyamityapi nasaṃbhavati grāhakābhāvāt arthapratipattyanyathānupapa
ttigrāhiketi cenna tasyāstattvataḥkathaṃcidvarṇātmakapadavākyahetutvopapatteḥparopagatasphoṭasyānabhivyaktasyārtha
pratipattihetutvavirodhāt varṇaistadabhivyakterapipratyekamayogāt varṇāṃtaroccāraṇavaiyarthyāt paunaḥpunyenavākyārtha
bodhanānuṣaṃgāt samuditairapitadabhivyakterasaṃbhavāt varṇānāṃ samudāyāghaṭanāt pūrvavarṇaśravaṇāhitasaṃskārasya
pratipatturaṃtyavarṇaśravaṇānaṃtaraṃ tadabhivyaktautathārthapratipattereva siddheḥ sphoṭaparikalpanā vaiyarthyāt pratītyatilaṃgha
nācca kramaviśiṣṭavarṇaviśeṣebhyaevārthapratītisadbhāvāt teṣāmeva padavākyarūpatvopapatteḥ nacāgamamātrāt pada
vākyasphoṭapratipattistasyapramāṇyasiddheḥ na cānyadgrāhakamasti yatastadvyavasthātatvataḥ syāt taduktaṃ
narte varṇātpadaṃ nāma naca vākyaṃpadādṛte sphoṭākhyaṃ grāhakābhāvāt pareṣṭasyāsya tattvataḥ
yasya punaḥ syādvādinaḥ śabdātmakaṃ bāhyaṃ vākyaṃpudgalarūpaṃ cidātmakaṃ cāṃtaraṃgamātmasvabhāvaṃ pramāṇā
tsiddhyati tasya vākyaṃ patraṃ bhavetproktalakṣaṇenānvitaṃ siddhe dharmiṇi vākyetaddharmasyoditalakṣaṇasya parīkṣā
viṣayatvaghaṭanāt nanu cānekāṃtavādino'pi vākyasya grāhakaṃ kiṃ pramāṇaṃyatastatsiddhiriti cet cidātma
noṃ'taraṃgasyasvasaṃvedanapratyakṣaṃ tadātmarūpatvātvarṇapadavākyajñānapariṇato hyātmā bhāvato varṇaḥ padaṃvākyaṃ
ca gīyate tataevārthapratipattighaṭanātliṃgajñānātmakabhāvaliṃgālliṃgipratipattivat cakṣurādijñānādrūpādiprati
pattivacca sarvasyācetanasyārthapratipattihetuvirodhāt anyatropacārāttatkāraṇatvāt tatkāryatvācca tadupacā
rasiddheḥ tathābāhyasyeṃdriyapratyakṣaṃ grāhakaṃ tata eva tatpudgalātmakaṃtadanātmakasyeṃdriyapratyakṣagrāhyatvānupapatteriti
vicāritamanyatra prapaṃcena taduktaṃ
bāhyaṃ śabdātmakaṃ vākyamaṃtaraṃgaṃcidātmakaṃ pudgalātmasvarūpaṃ tu pramāṇādyasya siddhyati
tatra vākyaṃ bhavet patraṃ tattvatolakṣaṇānvitaṃ siddhe dharmiṇi dharmasya parīkṣāviṣayatvataḥ iti
svābhyupagamamātrāt sarvathaikāṃtavādināṃ vidyamānamapivākyaṃ dharmiṇaḥ sveṣṭārthasādhanatvadharmādhikaraṇaṃ
svasādhyārthāvinābhāviliṃgasya kasyacidapi anupapatteḥtadabhidhānāt sarvasya hetorasiddhatvācca taducyate
vākyaṃ sadapi naikāṃtapakṣesveṣṭārthasādhanaṃ svāsādhyārthāvinābhāviliṃgasyānupapattitaḥ
asiddhatvācca sarvasyahetostadabhidhānataḥ kvārthasiddhistathācoktaṃtattvārthaślokavārtike
tatra svarūpato'siddho vādinaḥśūnyasādhane sarvo heturyathā brahmatattvopaplavasādhane
sattvādiḥ sarvathā sādhyeśabdabhaṃguratādike syādvādinaḥ kathaṃcittusarvathaikāṃtavādinaḥ
śabdāvinaśvaratve tu sādhyekṛtakatādayaḥ hetavo'siddhatāṃ yāṃti bauddhādeḥprativādinaḥ
jainasya sarvathaikāṃtedhūmavattvādayo'gniṣu sādhyeṣu hetavo'siddhāḥ parvatādautathā mitaḥ
śabdādau cākṣuṣatvādirubhayāsiddhaiṣyate niśśeṣo'pi tathāśūnyabrahmādvaitapravādinoḥ
vādyasiddhobhayāsiddhau tatrasādhyāprasādhanau samarthanavihīnaḥ syādasiddhaḥprativādinaḥ
heturyasyāśrayo na syādāśrayāsiddhaeva saḥ svasādhyena vinābhāvābhāvādagamako mataḥ
pratyakṣādeḥ pramāṇatvesaṃvāditvādayo yathā śūnyopaplavaśabdādyadvaitavādāvalaṃbināṃ
saṃdehaviṣayaḥ sarvaḥ saṃdigdhāsiddhaucyate yathāgamapramāṇatve rudroktatvādirāsthitaḥ
sannapyajñāyamāno'trājñātāsiddhovibhāvyate saugatāderyathā sarvaḥ sattvādiḥ sveṣṭasādhane
na nirvikalpakādhyakṣādastihetorviniścayaḥ tatpṛṣṭhajādvikalpāccāvastugocarataḥ kvacit
anumānāṃtarāddhetuniścayevānavasthitiḥ parāparānumānānāṃ pūrvapūrvatra vṛttitaḥ
jñānaṃ jñānāṃtarādhyakṣaṃvedatānenadarśitaḥ sarvo heturavijñāto'navasthānāviśeṣataḥ
arthāpattiparicchedyaṃparokṣajñānamādṛtāḥ sarve ye tepyanenoktāsvājñātāsiddhihetavaḥ
pratyakṣaṃ tu phalajñānamātmānaṃ vāsvasaṃvidaṃ prāhurye karaṇajñānaṃ vyarthaṃ teṣāṃ niveditaṃ
pradhānapariṇamitvādacetanamitīritaṃ jñānaṃyaiste kathaṃ na syurajñātāsiddhahetavaḥ
pratijñārthaikadeśastu svarūpāsiddhaeva naḥ śabdo nāśī vināśitvādityādiḥ sādhyasaṃnnibhaḥ
yaḥ sādhyaviparītārthāvyabhicārīsuniścitaḥ sa viruddhovaboddhavyastathaiveṣṭavighātakṛt
satvādiḥ kṣaṇikatvādau yathāsyādvādividviṣāṃ anekāṃtātmakatvasya niyamāttena sādhanāt
pārārthyaṃ cakṣurādīnāṃ saṃghātatvaṃprasādhayet teṣāṃ dravyavivartatvamevamiṣṭavighātakṛt
viruddhānna ca bhinnosausvayamiṣṭādviparyaye sāmarthyasyāviśeṣeṇa bhedevātiprasaṃgataḥ
vivādādhyāsitaṃ dhīmaddhetukaṃkṛtakatvataḥ yathā śakaṭamityādiviruddho'nena darśitaḥ
yathā hi buddhimatpūrvaṃ jagadetaprasādhayet tathā buddhimato hetoranekatvaṃ śarīritāṃ
svaśarīrasya kartātmā nāśarīro'stisarvathā kārmaṇena śarīreṇānādisaṃbaṃdhasiddhitaḥ
yataḥ sādhye śarīritve dhīmatovyabhicāritāṃ jagatkartuḥ prapadyeta tena hetuḥ kutārkikaḥiti
yataścaivamakṣapādādeḥ sarvathaikāṃtavādinaḥsādhyārthāvinābhāviliṃgaṃ sarvathā na saṃbhavatyasiddhatādidoṣa
dūṣitatvāt tasmānna tasya patraṃsaṃbhavadarthake pratiṣṭhāpayituṃ śakyaṃ kadācijjainān pratitaduktaṃ
tato naivākṣapādādeḥ patraṃsaṃbhavadarthakaṃ pratiṣṭhāpayituṃ śakyaṃ jātu syādvādinaḥprati
kuta iti cet
tattatvādhigamopāyaprakāśarahitatvataḥ ityetasya prasiddhatvāddhetoravyabhicārataḥ
kaḥ punarasau tattvasyādhigamo nāmetisvārthākāraviniścayaḥ sunirvādha iti brūmaḥnirvikalpakadarśanasya
viniścayasya saṃśayasyevatattvādhigamatvānupapatteḥ kṣaṇakṣayapradarśanavatsvākāramātraviniścayasyāpi tadbhāvā
yogātvedyākāraviniścayavirahe svākāraviniścayasyānanubhavātsvasaṃvedanasyāpi vedyavedakākārātmanaḥ pratīteḥ
tathārthākāramātraviniścayasyāpitattvādhigamattvāghaṭanātsvākāraviniścayamaṃtareṇārthākāraviniścayavirodhāt
svārthākāraviniścayasyāpi kālāṃtarādau sabādhasyatadvirodhāt marīcikāviniścaye toyaviniścayavat deśakālāṃ
tarāpekṣayāpi suṣṭhu nirbādhasya tathābhāvasiddheritiprapaṃcitatvādanyatra taduktaṃ
tattvasyādhigamastāvatsvārthākāraviniścayaḥ sunirbādhonyathā tasya vyavasthānupapattitaḥ
tarhi kastasyopāya iti cet kathyate sākalyena pramāṇaṃdeśato nayaḥ pratipattustattvādhigamopāyaḥ
pratīyata evatasya śāstre vistarataḥ samarthitatvāt nacāsausarvathaikāṃtavādināmakṣapādādīnāmupapattimāskaṃdati
teṣāṃ sveṣṭasya dṛṣṭeṣṭabādhitatvāt iticiṃtitaprāyaṃprapaṃcato'nyatra parīkṣādakṣabuddhibhirlakṣaṇīyaṃ ta eva hisaṃkṣepe
ṇāpyuktaṃ lakṣayituṃ kṣamaṃte taduktaṃ
tasyopāya punaḥ kārtsyenaikadeśena vāmataḥ pratipattuḥ pramāṇaṃ vā sannayo vā pratīyate
na cāsausarvathaikāṃtavādināmupapadyate dṛṣṭeṣṭavādhanātteṣāṃsveṣṭasyetyapi ciṃtitaṃ
lakṣyaṃ prapaṃcatonyatraparīkṣādakṣabuddhibhiḥ saṃkṣepatopyupakṣiptaṃ te hilakṣayituṃ kṣamāḥ
kaḥ punastattvādhigamopāyasya prakāśa iti cet pratipādyaṃprati sādhuśabdaistasya sphuṭaṃ pradarśanaṃ
prakāśaḥ nacākṣapādādīnāṃ sarvathā tadvyavasthāsti pramāṇavākyāsaṃbhavāt tadapyabhāṇi
prakāśastasya sadvācā pratipādyaṃprati sphuṭaṃ darśanaṃ na caiteṣāṃ tadvyavasthāsti sarvathā
tadanenaikāṃtavādināṃ patravākyaṃ na saṃbhavadarthakaṃ tattattvādhigamopāyaprakāśarahitatvāt ityanumānaṃ
samarthitaṃ pratipattavyaṃ tathā patravākyaṃgūḍhamanyaccārthagūḍhādi vādinā tribhirabhihitaṃ saptakṛtvovā tathaikaviṃśati
vā pariṣatprativādibhyāmavijñātārthaṃyadā tadā tadevāvijñātārthaṃ nāma nigrahasthānamāyātaṃtallakṣaṇasyānvayāt
tata eva cāpratipattinigrahasthānaṃtattvato bhavedetasya yadā svapatravākyasyārthaṃ vyācaṣṭevādiprativādipari
ṣatpratyāyanāya tadāpivakturvipratipattirnāma nigrahasthānaṃ tenamithyārthapratipādanāt tatpratipāditārthasya visaṃ
vāditvasiddheranekāṃtena bādhanāt syādvādibhiḥpaścātpatravākyasyānekāṃtārthasya sādhanemithyātvapratītirviprati
pattiriti lakṣaṇasyabhāvāt vākchalaṃ vāsaṃbhavadarthaparityāgenāsaṃbhavato'rthasya parikalpanātna hi pramā
ṇabalānnaiyāyikādiparikalpitaḥ patravākyesaṃbhavannarthaḥ siddhaḥ pratyakṣāṃdibalādanekāṃtasyaivaprasiddheḥ pratyaṃkṣaṃ
hi tāvat bahiraṃtaśca tattvaṃbhāvābhāvātmakaṃ vyavasyati sarvathā virodhābhāvātbādhakarahitaṃ jātucit ekāṃ
tasyāsākṣātkaraṇāttathābhūtānekadharmādhiṣṭhānaṃ bhāvaḥviśeṣaṇaviśeṣyādivyavahārānyathānupapatterityanumānācca
sarvaṃ bhāvābhāvātmakaṃ siddhaṃ āgamāc casunirbādhakapramāṇād iti prapaṃcato 'nyatra tattvārthālaṃkāredevāgame ca
proktam iha patraparīkṣāyāṃ sadbhir avagataṃvyamity alaṃ prapaṃcena tad apy uktaṃ
tathā triḥsaptakṛtvo'pipatravākyamudīritaṃ vādināgūḍhamanyaccāvijñātārthamupāgataṃ
pariṣatprativādibhyāmavijñātatvasaddhitaḥ tataścāpratipattiḥ syānnigrahasthānamaṃjasā
vakturvipratipattirvāmithyārthapratipādanāt visaṃvādakatāyogāt taduktārthasyatattvataḥ
syādvādibhiḥ punaḥpatrasyānekāṃtasādhane bhavedvipratipattirvākchalaṃ vālakṣaṇānvayāt
taddhi saṃbhavato'rthasya parityāgenakalpanaṃ yadasaṃbhavatorthasya pramāṇabalataśchalaṃ
na ceha saṃbhavannarthoyaugādiparikalpitaḥ pratyakṣādibalātsiddhastatonekāṃtasiddhitaḥ
bhāvābhāvātmakaṃ vastu bahiraṃtaścatatvataḥ pratyakṣaṃ niścinotyeva sarvathā bādhavarjitaṃ
vāstavānekadharmādhiṣṭhānaṃ bhāvoviśeṣataḥ viśeṣaṇaviśeṣyādivyavahāraprasiddhitaḥ
siddhamityanumānāccānaṃtadharmasamāśritaṃ samastaṃ vastu nirbādhādāgamācca pramāṇataḥ
iti prapaṃcataḥproktamanyatrehāvagamyatāṃ sarvaṃ patraparīkṣāyāṃsadbhirityuparamyate
tadevaṃ patravicāraprakaraṇaparisamāptau vijigīṣoḥsyādvādino vacanaṃ caturaṃgaṃ nirākṛtāśeṣamidhyāpravādaṃ
prasaraṃ śriyāsamyagdarśanādilakṣaṇayopāyabhūtayopameyānaṃtajñānādilakṣaṇalakṣmīparyaṃtatayāsadā jayatviti jaya
vādenāsaṃśayati
jīyānnirastaniśśeṣasarvathaikāṃtaśāsanaṃ
sadā śrīvarddhamānasya vidyānaṃdasya śāsanaṃ
sūktābhāso bhavatibhavatastāvaduttārahetuḥ
svasyānyeṣāṃ gurutamatamaśchicca mādhyasthabhājāṃ
tanmatvaivaṃ vipulamatibhistatrayatno vidheyo
nānaṃdāyākhilakhaladhiyāṃ taṃ hi kaḥ kartumīśaḥ
itiśrīsyādvādapatividyānaṃdasvāmiviracitā
patraparīkṣā samāptā
śubhaṃ bhūyāt