Yuktyanuśāsanaṭīkā 1919
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Yuktyanuśāsanaṭīkā
Digitized print edition: Capture of the edition by Indralāl and Śrīlāl in 1919
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.
Digital text resource:
dcv/text/resources/YAT
,
February 18, 2022
The file at hand, "
YAT-IS-b
", is a transformation of the file "
YAT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Yuktyanuśāsana and the Yuktyanuśāsanaṭīkā.
"
YAT-IS-b
" contains the digitized print edition. The file is thus a resource for the specific text attested in the print edition and for the preservation of its specific editorial features, i.e., page and line breaks, footnotes, as well as the rendering of text in the center and in bold script, etc.
Main steps in the preparation:
Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013.
Transliteration with H. Lasic' programme „dev2trans“, September 2012
Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022
Integration into DCV, March 2022
Excluded in plain text:
front
,
ref
type
=
inline-note
,
ref
ana
=
foot
,
note
,
ana
=
obsolete
,
type
=
note-block-page-foot
,
type
=
note-block-container
,
oṃ
śrīvītarāgāya namaḥ
ācāryapravaraśrīmadvidyānaṃdipraṇītayā ṭīkayāvibhūṣitaṃ
śrīmatsamaṃtabhadrācāryavaryapraṇītaṃ
yuktyanuśāsanaṃ
pramāṇanayanirṇītavastutattvam abādhitaṃ
jīyāt samantabhadrasya stotraṃ yuktyanuśāsanaṃ
śrīmatsamantabhadrasvāmibhir āptamīmāṃsāyāmanyayogavyavacche
dād vyavasthāpitena bhagavatā śrīmatārhatāntyatīrthaṃkaraparamadevena
māṃ parīkṣya kiṃ cikīrṣavo bhavantaḥ iti te pṛṣṭā ivaprāhuḥ
stutigocaratvaṃ stotraviṣayatvaṃ ninīṣavo netum i
cchavo vayaṃ mumukṣavo 'dyāsmin kāle parīkṣāvasānasamaye smo
bhavāmas tvāṃ vīraṃ nānyat kiṃcit kartukāmā itiprativacanenābhi
saṃbaṃdhaḥ kutaḥ stutigocaratvaṃ netum icchavobhavanta ity āhuḥ
ṛddhamānam iti pravṛddhapramāṇatvād ity arthaḥ ṛddhaṃpravṛddhaṃ mānaṃ
pramāṇaṃ yasya sa eva varddhamāna ity ucyate
kiṃ punas tatra pramāṇaṃ pravṛddham iti cet tattvajñānameva
tattvajñānaṃ pramāṇaṃ syād iti vacanāt tasyaivapravṛddhatvopapatteḥ
syādvādanayasaṃskṛtatvāt sannikarṣāder upacārād anyatrapramāṇa
tvāyogān nirvikalpakadarśanavat pravṛddhatvāsaṃbhavāt tattvajñānaṃ
punaḥ svārthavyavasāyātmakaṃ tattvajñānatvānyathānupapatteḥ na hy avyava
sāyātmakaṃ tattvajñānaṃ nāmā kiṃcit karasyatattvajñānatvaprasaṃgāt
nākiṃcitkaraṃ tattvajñānaṃ vyavasāyakarasya tattvajñānatvāditi
cet na svayam avyavasāyātmano darśanasyavyavasāyakaratvaviro
dhāt sugatadarśanavat kṣaṇakṣayādidarśanabuddhavyavasāyavāsanā
prabodhasahakāri darśanaṃ vyavasāyakāraṇaṃ nāparam iti cet kuto
vyavasāyavāsanāprabodhaḥ darśanād iti cet tarhikṣaṇakṣayādā
v api syāt kathaṃ ca sugatadarśanaṃ na syāt tatrāvidyodayasattvā
d iti cet tarhi avidyodayasahāyādarśanāt sa ca bhavatu kṣa
ṇakṣayādau nāstīti mataṃ tadā darśanabhedaprasaṃgaḥ na hyekam eva
darśanaṃ nīlādauvyavasāyavāsanāprabodhanibaṃdhanāvidyodayasamā
krāntaṃ kṣaṇakṣayādāv anyatheti vaktuṃ yuktam syān mataṃ darśana
syāvidyodayavaicitryād vaicitryaṃ tatas tasyānyatvāttadanyatve darśa
nasya vāstavatvāvirodhād vāstavaṃ hi darśanam avāstavāvā'vi
dyā tadubhayabhedān na darśanabheda iti tad apisvasiddhāntamātraṃ
tasyā vikalpavāsanāhetutvavirodhāt vāstavaṃ hikiṃcit ka
syacit kāraṇam iṣṭaṃ nāvāstavaṃ śaśaviṣāṇaṃ na cāvidyā vā
stavikā yadi punar yathā vāstavaṃ kāraṇaṃ vāstavam evakāryam u
pajanayati tadvadavāstavam avāstavaṃ virodhābhāvāt tataścāvidyo
dayaḥ svayam avāstavo vikalpavāsanāprabodham avāstavaṃkariṣyatī
ty abhidhīyate tadā vikalpavāsanāprabodho 'py avāstavonīlādi
vyavasāyam avāstavam eva janayet vāstavadarśanahetutvātvāsta
vo 'pi nīlādivikalpa iti cet tarhi vāstavāvāstavābhyāṃ
darśanavikalpavāsanāprabodhābhyāṃ janito nīlādivikalpo vā
stavāvāstavaḥ syāt tathā ca tajjanakaṃ darśanaṃ katham ivatattva
jñānam upapadyeta saṃśayādivikalpajanakasyāpi darśanasyatattvajñāna
tvaprasaṃgāt yathaiva hi nīlādivikalpaḥ svarūpe vāstavaḥsvā
laṃbane cāvāstavas tathā saṃśayādivikalpo 'pi sarvacittacaittānā
m ātmasaṃvedanasya vāstavatvāt tadālaṃbanasyacā'nyāpohasyāvā
stavatvāt vāstavāvāstavopavattiḥ nanu darśanapṛṣṭabhāvinovi
kalpasya vastuvyavasāyakatvāt tajjanakaṃ darśanaṃtattvajñānaṃ na
punaḥ saṃśayādivikalpajanakaṃ tasyāvastuparāmarśitvāt nahi
saṃśayena viṣayīkriyamāṇaṃ calitākāradvayaṃ vasturūpaṃ nā'pi
viparyāsenālaṃbyamānaṃ viparītaṃ vasturūpaṃ yato 'syavastuparāma
rśitā syād iti kaścit so 'py evaṃ praṣṭavyaḥ kuto nīlādi
vikalpasya vastuvyavasāyitvaṃ siddhaṃ vastuvyavasāyivikalpa
vāsanāprabodhāt so 'pi vastuvyavasāyyavidyodayād iti cet
tarhy avidyodayavaṃśaprabhavo nīlādivikalpa ity etadāyātam tathā
ca tajjananān na darśanaṃ tattvajñānaṃ yuktam atiprasaṃgāt
tadavisaṃvādakatvāt tattvajñānam iti cet tad api yadyartha
kriyāprāptinimittatvaṃ tac ca pravarttakatvaṃ tad apipravṛttiviṣayo
padarśakatvam ucyate tadā na vyavatiṣṭhatedarśanasyāvyavasāyā
tmanaḥ pravṛttiviṣayopadarśakatvekṣaṇakṣayādyupadarśakatvaprasaṃgāt
nīlādyupadarśakatvavat nīlādivat kṣaṇakṣayādāv api darśana
viṣayatvāviśeṣāt kṣaṇakṣayādau viparītasamāropān natadupada
rśakatvam iti cet so 'pi kutaḥ sadṛśāparāparotpattidarśanād a
vidyodayāc ceti cet na sadṛśāparāparotpattidarśanasyasamāropa
nimittasyāparāparajalabudbudotpattidarśanena vyabhicārāttatrai
katvasamāropāsaṃbhavāt tathāntaraṃgasya cāvidyodayasyavāhyakāra
ṇarahitasyāsamarthatvāt tanmātrād evānyathā sarvatravibhramaprasaṃgāt
syān mataṃ aparāparajalabudbudeṣusadṛśāparāparotpattidarśa
ne saty apy avidyodayāsaṃbhavān naikatvasamāropaḥ tato navyabhicāra
iti tad ayuktam kṣaṇakṣayādidarśanasyābodhisattvādaprasiddheḥ
paśyann ayaṃ kṣaṇikam eva na paśyatīti vacanasyasvamanorathamātra
tvāt śakyaṃ hi vaktuṃ paśyann ayaṃ nityam eva paśyatyanādyavidyoda
yād aparāparajñānotpattiṣu kṣaṇikatvasamāropānnāvadhārayatīti
kramayaugapadyābhyām arthakriyāvirodhas tu nityasyevakṣaṇikasyāpi
vidyata eva tataḥ paśyann ayaṃ jātyantaram evaṃ paśyatidarśanamohoda
yāt tu durāgamajanitavāsanāsahāyād viparītasamāropasaṃbhavānnāva
dhārayatīti yuktam utpaśyāmaḥ tathā cākṣādijñānasyadravyapa
ryāyātmakaḥ kathaṃcit nityānityātmāsadṛśetarapariṇāmātma
kaḥ sāmānyaviśeṣātmakaḥ jātyantarabhūto 'nekāntātmārthoviṣa
yaḥ siddhaḥ suniścatāsaṃbhavadbādhakapramāṇatvāttadupadarśakatvaṃ
pravṛttiviṣayopadarśakatvaṃ tat pravarttakatvaṃtattvārthakriyāprāptini
mittatvaṃ tad apy avisaṃvāditvaṃ tallakṣaṇaṃ tattvajñānaṃkatham avikalpakaṃ
jātyādyātmakasya savikalpakasyārthasāmarthyenasamudbhūtatvā
j jātyādirahitasya svalakṣaṇārthasyasarvathā'narthakriyākāriṇo
'nupapatteḥ tatkāraṇena tattvajñānasyodbhavāsaṃbhavātnirvikalpa
katvād asiddheḥ syān matam saṃhṛtasakalavikalpāvasthāyāṃa
śvavikalpakāle godarśanaviṣayāṇāṃ nirvikalpakaṃ pratyakṣaṃpratya
kṣata eva siddhaṃ vikalpena nāmasaṃśrayeṇa pratyātmanāvedyena
rahitasya pratyakṣasya saṃvedanāt tad uktam
pratyakṣaṃ kalpanāpoḍhaṃ pratyakṣeṇaiva siddhyati
pratyātmavedyaḥ sarveṣāṃ vikalpo nāmasaṃśrayaḥ iti
tad asat vyavasāyātmakasyaiva pratyakṣasyasvasaṃvedanapratya
kṣataḥ prasiddheḥ nāmasaṃśrayasya vikalpasyatatrā'nupalaṃbhe 'py akṣādi
saṃśrayasya saṃvedyamānatvāt saṃhṛtasakalavikalpāvasthāyāmapi
stimitenāntarātmanā sthitasya cakṣuṣā rūpamīkṣamāṇasyākṣajā
yā mateḥ savikalpakātmikāyā eva pratīteḥ anyathā vyutthi
tacittāvasthāyāṃ tathaiva smaraṇānupapatteḥ etenānumānātpratyakṣe
kalpanāvirahasiddhir apāstā punaḥ kiṃcid vikalpayatoyathā'
śvakalpanā mamāsīd iti vittis tathā goniścayo 'pyaśvavikalpa
kāle mamendriyabalād āsīd iti vittir api kathamanyathopapadyeta ga
vāśvavikalpayor yugapadvirodhāt naivaṃ vittiḥ satyeti cet na
tayoḥ kramād evāśūtpatter yaugapadyābhidhānāt tattvatojñānadvayasya
sopayogasya yugapadasaṃbhavāt kvacidupayuktānupayuktajñānayauga
padyavacanepi virodhābhāvāt tarhi godarśanam anupayuktamaśvavika
lpas tūpayuktas tatas tayor yugapadbhāvo yukta eveti cet nakiṃci
d aniṣṭaṃ syādvādināṃ tathā'nupayuktavedanasyanirvikalpakatvasyā
pīṣṭatvāt kvacit kiṃcid upayuktaṃ hi jñānaṃvyavasāyātmakam i
ṣyate sarvathā'nupayuktasyāvyavasāyātmakasyatattvajñānatvaviro
dhāt na caivaṃ kevalajñānam atattvajñānaṃ prasajyetatasyāpi nityopa
yuktattvena vyavasāyātmakatvopagamāt nanu ca vītārāgāṇāṃkva
cit pravṛttyasaṃbhavāt sarvadaudāsīnyād upayogābhāvādanupayuktam eva
jñānam anumantavyam tathā ca nirvikalpakaṃ tat siddhaṃ tadvadakṣā
dijñānam api nirvikalpakaṃ sat tattvajñānaṃ bhaviṣyatītikecit
te 'pi na yuktivādinaḥ yaugajñānasyānupayuktatvesarvapadārthapra
tibhāsanasya virodhāt tasyaivopayogarūpatvād yugapatsarvārtha
grahaṇam eva hy upayogaḥ sarvajñavijñānasya na punarjihāsopāditsābhyāṃ
hānopādānalakṣaṇā pravṛttiḥ tasyārāgadveṣopayoganibaṃdhanatvāt
pralīnarāgadveṣasya sarvajñasya tadasaṃbhavāt katham evaṃsarvajñavijñānaṃ
niṣphalaṃ na bhaved iti cet na tadabhinnasya phalasyasakalājñāna
nivṛttilakṣaṇasya sadbhāvāt sarvasya jñānasya sākṣādajñānani
vṛttiphalatvād dhānopādānopekṣāviṣayasyaparaṃparājñānaphalatvapra
siddheḥ sakalavedivijñānasya paramparayāpyupekṣāmātraphalatvāt
tathā coktam
upekṣā phalam ādyasya śeṣasyādānahānadhīḥ
pūrvā vā'jñānanāśo vā sarvasyāsya svagocare
iti
nityopayuktatvāt sarvajñavijñānasyasvārthavyavasāyātmakatvam eva
yuktam anyathā tasyākiṃcitkaratvaprasaṃgāttadvadakṣādijñānānām a
pīti na kiṃcidavyavasāyātmakaṃ tattvajñānam asti yenasādhana
vyabhicāraḥ syāt atrāparaḥ prāha satyam vyavasāyātmakaṃ
tattvajñānaṃ arthavyavasāyalakṣaṇatvāt na tusvavyavasāyātmakaṃ
tasya jñānāṃtareṇa vyavasāyād iti so 'pi na prekṣāvatāmabhidhe
yavacano 'navasthānuṣaṃgatvāt kasyacid arthajñānasya hiyena jñānena
vyavasāyas tan na tāvad avyavasitam eva tasya vyavasāyakaṃparātmajñā
navat jñānāntareṇa tadvyavasāye tu tasyāpi jñānāntareṇavya
vasāya ity anavasthānaṃ durnivāraṃ nanu ca jñānasyasvaviṣaye vya
vasitijanakatvaṃ vyavasāyātmakatvaṃ tac ca jñānāntareṇa vya
vasitasyā'pi yuktaṃ sannikarṣavat na hi sannikarṣādiḥ
kenacid vyavasito vyavasitim upajanayati tadvadarthajñānaṃjñā
nāntareṇāvyavasitam eva vyavasitim utpādayatīti kaścit so
'pi na prātītikavacano 'rthajñānasyāpijñānāntareṇāvyavasita
syaivārthavyavasitijanakatvaprasaṃgātjñānajñānaparikalpanavaiya
rthyāt tathā liṃgasya jñānenāvyavasitasya svaliṃgini śabda
syābhidheye sādṛśyasyopameye vyavasitijanakatvasiddhestadvi
jñānānveṣaṇaṃ kimarthaṃ puṣṇīyāt yadi punarubhayathā darśanād a
doṣa iti mataṃ tadā'pi kiṃcil liṃgādikam ajñātaṃsvaliṃgyādiṣu
vyavasitim upajanayat katham apavāryate cakṣurādikam apikiṃcid vi
jñānam eva svaviṣaye paricchittim utpādayad ubhayathādarśanāt
syān mataṃ cakṣurādikam evājñātaṃ svaviṣayajñāptinimittaṃdṛṣṭaṃ na tu
liṃgādikaṃ tad api jñātam eva nānyathā tatonobhayatrobhayathā
prasaṃgaḥ pratītivirodhād iti tarhi yathārthajñānaṃvyavasitam artha
jñaptinimittaṃ tathā jñānajñānam api jñāne 'stu tatrā'pyubhayathā parika
lpanāyāṃ pratītivirodhasyāviśeṣāt kayā punaḥ pratītyā'tra
virodha iti cec cakṣurādiṣu kayeti samaḥ paryanuyogaḥ vivādāpannaṃ
cakṣurādikam ajñātam evārthajñaptinimittaṃ cakṣurāditvāt yad evaṃ
tad evaṃ yathā'smac cakṣurādi tathā ca vivādāpannaṃcakṣurādi ta
smāt tathā vivādādhyāsitaṃ liṃgādikaṃ jñātam eva kvacidvijñaptini
mittaṃ liṃgāditvāt yad itthaṃ tad itthaṃyathobhayavādiprasiddhaṃ dhūmādi
tathā ca vivādādhyāsitaṃ liṃgādi tasmāt tathetyanumānapratītyā
tatrobhayathākalpane virodha iti cet tarhi vivādāpannaṃjñānaṃ
jñānaṃ jñātam eva svaviṣaye jñaptinimittaṃ jñānatvāt yadevaṃ tad evaṃ ya
thārthajñānaṃ tathā ca vivādādhyāsitaṃ jñānajñānaṃ tasmāttathety anu
mānapratītyaiva tatrobhayathā kalpanāyāṃ virodho 'stusarvathā vi
śeṣābhāvāt tathā cānavasthānaṃ durnivāram eva naiyāyikaṃmanyānāṃ
syād ākūtam arthajñānam apy arthe jñānāṃtareṇājñātam evajñaptim utpāda
yati yathā viśeṣaṇajñānaṃ viśeṣye rthe na punar jñānaṃ tadvijñānotpatteḥ
prāg eva tatra jñapter abhāvaprasaṃgāt na caivaṃ tathā pratīter arthajijñāsāyāṃ
hi svahetor arthajñānam utpadyate jñānajijñāsāyān tupaścād eva
jñāne jñānaṃ pratīter evaṃ vidhatvād iti tad apy asatyam svayam arthajñānaṃ
mamedam ity apratipattau tathā pratīter asaṃbhavātpratipattau tu svata
s tatpratipattirjñānāntarāt vā svataś cet svārthaparicchedaka
tvasiddhir vedanasya vastubalaprāptā kkacid arthe jijñāsāyāṃsatyā
maham utpannam iti svayaṃ pratipadyamānaṃ hi vijñānaṃsvārthaparicche
dakam abhyanujñāyate nānyatheti jainamatasiddhiḥ yadipuna
r jñānāntarāt tathā pratipattis tadā'pitadarthajñānaprajñātam eva mayārthasya
paricchedakam iti svayaṃ jñānāntaraṃ pratipadyate cet tadeva svārtha
paricchedakaṃ siddhaṃ na pratipadyate cet kathaṃ tathāpratipattiḥ
kiṃ cedaṃ ca vicāryate jñānāntaram arthajñānam arthamātmānaṃ ca prati
padyājñātam eva mayā jñātam arthaṃ jānātītipratipādyā'pratipādya
vā prathame pakṣe 'rthasya tat jñānasya svātmanaḥsvaparicchedakatvaviṣa
yaṃ jñānāntaraṃ prasajyeta dvitīyapakṣe punar atiprasaṃgaḥsukhādikam a
jñātam evādṛṣṭaṃ mayā karotīty api jānīyād aviśeṣāt tataḥkiṃ bahuno
ktena jñānam arthaparicchedakatām icchatā svaparicchedakameṣitavyam
yatheśvarajñānaṃ svaparicchedakatvābhāverthajñānatvānupapatteḥ tathā
caivaṃ prayogaḥ karttavyaḥ vivādādhyāsitaṃ jñānaṃsvaparicchedakam artha
jñānatvāt yad arthajñānaṃ tat svaparicchedakaṃyatheśvarajñānaṃ arthajñānaṃ ca
vivādādhyāsitaṃ tasmāt svaparicchedakaṃ na cakṣurādinā he
tor vyabhicāras tasyājñānatvāt nā'pimūrcchitādijñānenārthavi
śeṣaṇatvāt sad dhi mūrcchitādijñānaṃ nārthajñānaṃpunas tadarthe sma
raṇaprasaṃgāt na ca mūrcchitādidaśāyāṃ parair jñānam iṣṭaṃyena vya
bhicāraḥ syāt yeṣāṃ tu tasyām api daśāyāṃ vedanayānidrayā
vā'bhibhūtaṃ vidyamānam eva mattadaśāyāṃ madiretyādivatmadābhi
bhūtivedanavad anyathā tadā nairātmyāpatter iti mataṃ teṣāṃvijñānasya
svavyavasāyo 'pi tadābhibhūtaprasiddha eveti kathaṃtenānaikānti
katā jñānatvasya hetoḥ syāt tato 'rthajñānatvaṃsvavyavasāyātmakatvaṃ
sādhayaty eva sādhyāvinābhāvaniyamaniścayāt nanvīśvarajñāna
m udāharaṇasādhyaśūnyaṃ tasya svavyavasāyātmakatvābhāvād iti
cen neśvarasya sarvajñatvavirodhāt jñānāntareṇātmajñānasyapari
jñānāt sarvajñatve tad api jñānāntaraṃ svavyavasāyātmakaṃcet tad evo
dāharaṇaṃ jñānāntareṇa vyavasitaṃ cedanavasthānaṃ tatrā'pyevaṃ
paryanuyogāt na ceśvarasya nānājñānaparikalpanā yuktāsaha
srakiraṇavat sākṣāt sakalapadārthaprakāśakam ekameveśvarasyaṃ meca
kajñānam iti siddhāntavirodhāt tad īśvarasya jñānamudāharaṇam eva
sādhyavaikalyānupapatteḥ sādhanavaikalyābhāvāc ca arthajñānatvaṃ hi
sādhanaṃ tadudāharaṇe vidyata eva vipakṣebādhakapramāṇasadbhāvād vā
sādhyāvinābhāvaniyamasya prasiddheḥ prakṛtasādhanaṃ sādhyaṃsādha
yaty eva svavyavasāyarahitatve jñānasyānīśvara iveśvare pipramāṇa
viruddhatvāt svavyavasāyātmakasakalārthajñānāt kathaṃcidabhinnasya
paramātmana evāptaparīkṣāyām īśvaratvam arthanāt tataḥsthitam e
tat svārthavyavasāyātmakaṃ tattvajñānaṃ pravṛddhaṃ mānaṃpramāṇam iti
paramārthataḥ svavyavasāyātmakam eva tattvajñānaṃcetanatvāt svapne
ndrajālādijñānavad ity aparas tasyāpīdam anumānajñānaṃsvavyavasā
yārthasya vyavasāyakam avyavasāyakaṃ vā vyavasāyakaṃ cetsiddhaṃ
svārthavyavasāyātmakaṃ tadvat sarvatattvajñānaṃ tathā syāt avyava
sāyakaṃ ced asādhanāṃgaṃ vyarthatvāt saṃvyavahārato'nādyavidyo
dayakalpitāt tadvyavasāyātmakam iti cet tarhi paramārthatonā
smād anumānāt svavyavasāyātmakaṃ sādhyaṃ siddhyed iti yatkiṃ
cana bhāṣī svavyavasāyātmakajñānaikāntavādīsvārthavyavasāyā
tmano jñānasyārthakriyārthibhiḥ saṃvyahāribhirādaraṇīyatvāt
prakāśyāprakāśakasya padārthasya prakāśārthibhiranādaraṇīyatvā
t tad alam atiprasaṃgena prapaṃcataḥ pramāṇaparīkṣāyāṃpramāṇasya tattvajñā
nasya svārthavyavasāyātmakasya parīkṣitatvāt
nanu ca tvāṃ varddhamānaṃ vīraṃ stutigocaratvaṃ ninīṣavaḥsmo
vayam adyeti vākyaṃ na yuktaṃ vyākhyātuṃ tvāṃ vā tvām evavīram e
veti vāśabdenāvadhāraṇārthena tato 'nyatīrthakarasamūhasyastutya
syābhimatasya stutigocaratvavyavacchedānuṣaṃgāt tathā casiddhā
ntavirodha iti kaścit so 'pi na vipaścit stoturabhiprāyā
parijñānāt tasya hy ayam abhiprāyo ntyatīrthakarasyaivaidaṃyugīnatīrthaprakā
śanapradhānasya varddhamānatvena stutigocaratvasamarthanesakalasya
stutyasya siddhāntaprasiddhasya stutigocaratvaṃ samarthitaṃbhavaty eva
varddhamānatvasya tatsādhanasyāviśeṣāt yasya yasyavarddhamānaṃ pravṛddhaṃ
mānaṃ pramāṇaṃ kevalajñānaṃ paramaguroḥ śrutajñānādi vāparaguror niścī
yate suniścitāsaṃbhavadbādhakapramāṇatvena sukhādivattasya tasya
stutigocaratvaṃ prasiddhaṃ bhavati vīraśabdena vā sarvasyastutya
syābhidhānāt nāyuktam avadhāraṇārthaṃ vāśabdavyākhyānaṃmahato
mahāsatvasyāsahāyasyāntarārātinirjayanodyatasyapuruṣaviśeṣasya
śaktiśuddhiprakarṣaṃ dadhānasya loke vīraśabdaprayogāt viśiṣṭāṃ māṃ
lakṣmīṃ muktilakṣaṇāmabhyudayalakṣaṇāṃ vā rātīti vīra itivyutpa
ttipakṣāśrayaṇād vā sarvasya stutyasya saṃgrahātprakṛtavākyavyā
khyānaṃ yuktam utpaśyāmaḥ kiṃ viśiṣṭaṃ māṃvīramṛddhamānaṃ niścinva
nti bhavanto yataḥ stutigocaratvaṃ ninīṣavodya bhavantītibhagavatā
pṛṣṭā iva sūrayaḥ prāhuḥ viśīrṇadoṣāśayapāśabandham iti atrājñā
nādidoṣas tasyāśayaḥ saṃskāraḥ pūrvo doṣa āśete 'sminn iti
vyutpatteḥ doṣahetur vājñānāvaraṇādikarmaprakṛtiviśeṣodaya iti
bhāvakarmaṇo dravyakarmaṇaś ca vacanaṃ doṣaś cāśayaś cadoṣāśayau tā
v eva pāśau tābhyāṃ bandhaḥ pārataṃtryaṃ viśīrṇodoṣāśayapāśabaṃ
ndho 'syeti vigrahaḥ tadaitenaitad uktaṃ bhavati yasmāttvāṃ viśīrṇa
doṣāśayapāśabandhaṃ vayaṃ niraṇaiṣma tasmād vardhamānaṃstutigocaratvaṃ
ninīṣavaḥ sma iti katham evaṃ vidhaṃ māṃniraṇaiṣurbhavanta ity āhur yataḥ
kīrttyā mahatyā bhuvi varddhamānaṃ tvāṃ niraṇaiṣma kīrtyante jīvā
dayas tattvārthāṃ yayā sā kīrtir bhagavato vāk mahatīyuktiśāstrā
virodhīnī tayā bhuvi samavaśaraṇa bhūmau sākṣātparaṃparayā saka
lapṛthivyāṃ paramāgamaviṣayabhūtāṃ varddhamānaḥpuṣyannikhilaprekṣāva
jjanamanāṃsi parāparāṇi vyāpnuvann ity abhidhīyate sarvatra sa
rvadā sarveṣāṃ yuktiśāstrāvirodhivāk siddha ityarthaḥ tato 'yaṃ
samudāyārthaḥ stutigocaro bhagavān vīraḥ paramātmāṛddhamānatvāt
yas tu naivaṃ sa na varddhamāno yathā rathyā puruṣas tathācāyaṃ bhaga
vān iti tadvad vardhamāno bhagavānviśīrṇadoṣāśayapāśabandhatvāt
yas tu netthaṃ sa na tathā yathā mithyādṛk tathā ca bhagavāniti
viśīrṇadoṣāśayapāśabaṃdho bhagavān kīrtyā mahatyā bhuvivarddha
mānatvāt yas tu naivaṃ vidhaḥ sa na tathā yathā prasiddhonāptaḥ kī
rttyā mahatyā bhuvi varddhamānaś ca bhagavān tasmādviśīrṇadoṣāśaya
pāśabaṃdha iti kevalavyatirekī heturanyathopapattiniyamaniścayaika
lakṣaṇatvāt svasādhyaṃ sādhayaty eva tathā''ptamīmāṃsāyāṃvyā
sataḥ samarthitatvāt kiṃlakṣaṇā stutir yad gocaratvaṃ māṃnetu
m icchanti bhavanta iti bhagavatā praśne kṛta iva sūrayaḥprāhuḥ
yāthātmyam ullaṃghya guṇodayākhyā loke stutiḥ iticaturā
śītir lakṣāṇi guṇās teṣāṃ guṇānāṃ yāthātmyaṃyathāvasthitasva
bhāvas tadullaṃghya guṇodayasyākhyā loke stutir iti lakṣyate
yady evaṃ tadā stutikarttāras tāvantaḥ kiṃ śaktāḥ bhagavatāiti
paryanuyuktāḥ prāhuḥ
bhūriguṇodadhes te aṇiṣṭham apy aṃśamaśaknuvanto vaktuṃ
jina tvāṃ kim iva stuyāma iti tarhi bhūriguṇodadher a
nantaguṇasamudrasya mamāṇiṣṭham apy aṃśaṃ sūkṣmatamam apiguṇaṃ vaktuṃ
yadi na śaknuvanti bhavantaḥ kim apy upamānam apaśyantastadā ki
m iti stotāro bhavantīti bhagavatā paryanuyuktā ivaprāhuḥ
tathā'pi vaiyātyam upetya bhaktyā stotāsmi te śaktyanu
rūpavākyaḥ tathā'pi te 'ṇiṣṭham apy aṃśaṃ vaktumaśaknuvann api vaiyā
tyaṃ dhārṣṭyam upetyopagamya bhaktyā hetubhūtayā te vīrasyastotā
'smi śaktyanurūpavākyaḥ sann aham iti saṃbandhaḥ pare 'pyevam utsaha
mānāḥ santīti darśanārtham idam uktam
iṣṭe prameye 'pi yathāsvaśakti kiṃ notsahante puruṣāḥ
kriyāmiḥ iti utsahanta evety arthaḥ yadi yathāsvaśakti
sveṣṭe prāpye rthe pravṛttyādikriyābhiḥsamutsahamānapuruṣavat bhava
ntaḥ stutiṃ vaktuṃ pravartante tadā kiyat vaktuṃ śaktā ityāha
jñānadarśanāvaraṇavigamād amalajñānadarśanāvirbhūtiḥśuddhis ta
thāntarāyavināśād vīryalabdhiḥ śaktis tayor udayasyaprakarṣasya
kāṣṭhā'vasthā tāṃ jina bhagavan avāpitha tvaṃ kiṃviśiṣṭāṃ
tulāvyatītām upamātikrāntāṃ tathā śāntirūpāṃpraśamasukhātmikāṃ
sakalamohakṣayodbhūtatvāt tato vrahmapathasya netā mahānparamātme
ti iyan mātraṃ prativaktum īśāḥ samarthā ity anena yāvatīsvaśaktiḥ
bhagavatsaṃstavane tāvatī sūribhir niveditā tatra śuddhiḥkvaci
t puruṣaviśeṣe parāṃ kāṣṭhām adhitiṣṭhatīti prakṛṣyamāṇatvātparimāṇa
vat tathā śaktiḥ kvacit puruṣaviśeṣe parāṃ kāṣṭhām avāpnotiprakṛ
ṣyamāṇatvāt parimāṇavad eveti śuddhiśaktyoḥprakarṣaparyantaṃ gamanaṃ
prativarṇyate na punarjñānaṃ kvacit parāṃ kāṣṭhāṃpratipadyata iti sādhyate
pratijñānasya śrutajñānasya ca dharmitve parasyasiddhasādhyatānuṣaṃgāt
syādvādinaś ca sveṣṭasiddher abhāvāt avadhyādijñānatrayasya dharmi
tve pareṣāṃ dharmyasiddhiḥ sarvajñavādināṃsādhanavaiphalyaṃ tatsiddhe
r iva sādhyatvāt jñānasāmānyadharmitve 'pi mīmāṃsakasya
siddhasādhanam eva codanājñānasya paramaprakarṣaprāptasyasiddhatvāt
śuddhes tu dharmitvanirdeśe noktadūṣaṇāvakāśaḥ pareṣāṃ tatravivādāt
siddhasādhyatānuṣaṃgābhāvāt vādinaḥ sveṣṭasiddherapratibaṃdhāt sarva
jñatvasāmānyasya prasiddheḥ
nanu ca yady aham eva mahān iti prativaktuṃśakyas tadā madīya
śāsanasyaikādhipatyalakṣmīḥ kim anyatīrthibhir apohyatetadapavāda
hetuḥ kaścid astīti cet so 'bhidhīyatām iti bhagavatpraśnesūrayaḥ
prāhuḥ
tava śāsanaṃ sarvam anekāṃtātmakaṃ iti mataṃtasyaikādhipati
tvaṃ sarvair avaśyāśrayaṇīyatvam arthakriyārthibhir anyathātadanupapattes ta
d eva lakṣmīḥ niḥśreyasābhyudayalakṣmīhetutvāt tasyāṃprabhutvaṃ sakalaṃ
pravāditiraskāritvaṃ tatra śaktiḥ sāmarthyaṃ paramāgamānvitāyukti
s tasyāḥ saṃpratyapavādahetur vāhyaḥ sādhāraṇaḥ kalir evakālaḥ so'
sādhāraṇas tu vaktur vacanāśaya eva antaraṃgas tu stotuḥkalu
pāśaya eva darśanamohākrāṃtacetaḥ sarvatra vāśabda eva kā
rārthī draṣṭavyaḥ pakṣāntarasūcako vā tena kalir vā kālaḥkṣetrā
dir vā tathāvidha ity avagamyate tathācāryasya pravakturvacanā
śayo vā'nuṣṭhānāśayo veti grāhyam tathā stotuḥ kaluṣāśayo
vā jijñāsānupapattir vā hetur ayavādaka itipratipattavyaḥ
kīdṛśaṃ punar madīyaśāsanam ity abhidhīyate
sākalyena deśato vā prāṇihiṃsāto viratir dayāvratam anṛ
tādivirates tatrāntarbhāvāt manojñāmanojñendriyaviṣayeṣurāga
dveṣaviratir damaḥ saṃyamaḥ vāhyābhyantaraparigrahatyajanaṃ tyāgaḥ
pātradānaṃ vā praśastaṃ dhyānaṃ śuklyaṃ dharmyaṃ vāsamādhiḥ
dayā ca damaś ca tyāgaś ca samādhiś ceti dvandvenimittanaimittika
bhāvanibaṃdhanaḥ pūrvottaravacanakramaḥ dayā hi nimittaṃdamasya
tasyāṃ satyāṃ tadupapatteḥ damaś ca tyāgasya tasmin satitadghaṭa
nāt tyāgaś ca samādhes tasmin saty evavikṣepādinivṛttisiddhe
r ekāgrasya samādhiviśeṣasyopapatteḥ anyathā tadanupapatteḥ teṣu
dayādamatyāgasamādhiṣu niṣṭhā tatparatā yasmin mate tattvadīyaṃ mataṃ
śāsanam advitīyam ekam eva sarvādhināyakam ity arthaḥ kutomadīyaṃ matam e
vaṃ vidhaṃ siddham iti cet nayapramāṇaprakṛtāṃjasārtham yasmāt
nayau ca pramāṇe ca nayapramāṇānīti dvandve pramāṇaśabdādabhya
rhitārthād api nayaśabdasyālpāctarasya chandovaśātpūrvanipāto na
viruddhyate prakarṣeṇasarvadeśakālapuruṣapariṣadapekṣālakṣaṇena
kṛto niścita ity arthaḥ aṃjasā paramārthena praṇīta
āṃjaso
'saṃ
bhavadbādhaka iti bhāvaḥ
artho
jīvādirdravyaparyāyātmā nayapra
māṇaiḥ prakṛta āṃjaso 'rtho 'sminn itinayapramāṇaprakṛtāṃjasārthaṃ
matam nayapramāṇaiḥ suniścitāsaṃbhavadbādhakaviṣayam ityarthaḥ
tathāvidham api kutaḥ siddham iti cet yasmād adhṛṣyamanyairakhilaiḥ
pravādair iti nivedyate darśanamohodayaparavaśaiḥsarvathaikāntavā
dibhiḥ prakalpitā vādāḥ pravādāḥ sarvathaikāntavādās tairakhilair a
khiladeśakālapuruṣagatair adhṛṣyam abādhyam iti niścayaḥ kasmāt taiḥ
kalpitā vādā na punaḥ paramārthāvabhāsina iti cet yasmāt
tvadīyamatād anye vāhyāḥ samyaganekāntamatābdher vāhyāmithyaikā
ntā bhavanti te ca kalpitārthāḥ prasiddhās tadvādāḥ kathamiva
paramārthapathaprasthāpakāḥ syur yatas tair abādhyaṃtvadīyaṃ mataṃ na syāt
na hi mithyāpravādaiḥ samyagvādo bādhituṃ śakyo 'tiprasaṃgāt
nanu ca dravyārthikanayena niścito rtho na pāramārthikomadīya
matasya siddhaḥ pareṣāṃ saṃbhavad bādhakatvāt paryāyārthikanayais tu
niścitārthavat tathā hi na jīvādikadravyam ekam anapāyivā
stavaṃ kramayaugapadyābhyām arthakriyāvirodhāt na hidravyasya de
śakṛtas tāvat kaścit kramaḥ saṃbhavati niṣkriyatvāt tasyadeśā
ntaragamanāyogāt sakriyatve sarvavyāpakatvavirodhāt nā'pi
kālakṛtaḥ śāśvatikatvāt sakalakālavyāpitvāt pratiniyata
kālatve nityatvavirodhāt dravyatvāghaṭanāt svayamakramasya saha
kārikāraṇakramāpekṣaḥ krama ity apy asāraṃ sahakāribhyaḥkaṃcid apy a
tiśayamanāsādayatas tadapekṣānupapatter atiprasaṃgāt sahakārikṛta
m upakāram ātmasāt kurvataḥ kāryatvaprasaṃgādanityatvāpatteḥ yadi tu
nityadravyasya kaṃcid apy upakāram akurvatām apisahakāritvam urarīkri
yate tena saha saṃbhūya kāryakaraṇaśīlānām evasahakāritvavyava
sthitir iti mataṃ tad api na nityadravyasya kramaḥ siddhyet
tasyākramatvāt sahakāriṇām eva kramavattvāt sahakāryapekṣaḥ
kramo 'pi dravyasyaiveti cet na tasyā'pi deśakṛtasyakālakṛta
sya vā virodhāt tathā krameṇa sahakāriṇam apekṣamāṇasya
kālabhedād anityatvaprasaṃgāt kāryeṇā'pi krameṇāpekṣamāṇasya
bhedāpatteḥ sahakāriviśeṣavat tato na kramaḥ sarvathādravyasya
saṃbhavati nā'pi yaugapadyaṃ yugapad ekasmin samayesakalārthakriyā
niṣpādanād dvitīyasamaye'narthakriyākāritvenā'vastutvaprasaṃgāt
niṣpāditaniṣpādanaprasaṃgād vā tad evaṃ dravyānnityātmakāt krama
yaugapadye nivartamāne svavyāpyām arthakriyāṃ nivartayataḥ sā ca
nivarttamānā vāstavatvam iti vyāpakānupalabdher bādhikāyāḥ
saṃbhavān nāsaṃbhavadbādhakatvaṃ dravyasya siddhaṃsaugatānāṃ nā'pi
paryāyasya kṣaṇikasyāsaṃbhavadbādhakatvaṃ siddhyati tatrā'pivyā
pakānupalaṃbhasya bādhakasya saṃbhavāt tathā hi paryāyo navā
stavo 'rthakriyānupalaṃbhāt na tatrārthakriyopalaṃbhaḥkramayaugapa
dyavirodhāt na tatra kramayaugapadye saṃbhavataḥpariṇāmānupala
bdheḥ na tatra pariṇāmo 'stipūrvottarākāravyāpidravyasthiter anu
palabdheḥ na tatra pūrvottarākāravyāpidravyasthitir astipratikṣa
ṇām utpādānantaraṃ niranvayavināśābhyupagamāt na ca tatraka
syacit kutaścid utpattir ghaṭate sati kāraṇekāryasyotpattau kṣa
ṇabhaṃgaprasaṃgād asati kāraṇe kāryasyodayevinaṣṭatamasya bhaviṣya
ttamasya ca kāraṇatvaprasaṃgas tasminn apy asatikāryasyodayāt e
tena svakāle sati kāraṇe kāryasyotpattir iti pakṣāntaram apyapā
stam kāraṇatvenābhimatasyāpi svākāle sattvopapatteḥ ta
ditthaṃ nayaniścito 'rtho na pāramārthikaḥ śāsanasya saṃbha
vadbādhakatvāt taimirikajñānaniścitendudvayavat tathāpramāṇaprakṛ
to 'py artho dravyaparyāyātmako nāṃjasaḥ siddhyet tata evatadvat
sa hi yenātmanā nityas tenaivātmanā'nityaś ced virodhobādhakaḥ
svabhāvāṃtareṇa ced vaiyadhikaraṇyaṃ tasya prāptaṃparasparaviruddhayor ni
tyānityātmanor ekādhikaraṇatvādarśanāt kvacid deśe śītoṣṇa
sparśavat tayor ekāśrayatve vā yugapad ekenaivātmanānityānityatva
yoḥ prasakteḥ saṃkaraḥ syāt yenātmanā nityatvam iṣṭaṃtenā
nityatvam eva yena cānityatvaṃ tena nityatvam evetiparasparagama
nāt vyatikaraḥ ayam ātmānaṃ purodhāya nityo jīvādir arthaḥka
thyate evaṃ purodhāyānityas tau yadi tato 'rthāntarabhūtau tadā
vastutrayaprasaṃgas tāni ca trīṇy api vastūni yadinityānityā
tmakāni tadā pratyekaṃ punar vastutrayaprasaṃga itianavasthā syāt
vadi tu tau tato 'narthāntarabhūtau tadā jīvādyartha eva natāvā
t prānau tadabhāvāt te na nityāś cānityāś cavyavasthāpyaṃte tāv eva
cātmānau na tato 'paro 'rthaḥ syād iti kasyacin nityatvā
nityatve tau sādhayeyātāṃ svayam eva tau nityānityausyātā
m iti cet tarhi yo nityaḥ sa nitya eva yaś cānityaḥ so'nitya
eveti prāptaṃ tathā cobhayadoṣānuṣaṃgaḥsarvathaikasya nityāni
tyātmakasyārthasyāpratipattiprasaṃgaḥ dṛśyatayopagamyamānasya ca
sarvathā'nupalabdher abhāvaprasaṃgaḥ tasyādṛśyatvapratijñānecādṛṣṭapa
rikalpanam anuṣajyetety anekabādhakopanipātān napramāṇaniścito 'rthaḥ
śāsanasyāṃjasaḥ syād ākāśakeśapāśaprakāśakaśāsanavat taimi
rikasyeti kathaṃ nayapramāṇaprakṛtāṃjasārthaṃ madīyaṃ mataṃsyād anyair a
khilaiḥ pravādaiḥ saugatādibhiḥ dhṛṣyamāṇatvāt tata eva nadayāda
matyāgasamādhiniṣṭhaṃ sarvathā saṃbhavadbādhakasya jīvasyadayādicatu
ṣṭayāsaṃbhavāt tadviṣayasya dayādiniṣṭhatvāsiddhes tathā cakatham advitī
yaṃ sarvādhināyakatvānupapatter iti vadantam iva bhagavantaṃvijñāpayantaḥ
sūrayaḥ pramāṇanayaprakṛtaṃ pāramārthikaṃ tattvaṃsādhayanti
abhedo
dravyaṃ nityaṃ
bhedaḥ
paryāyonaśvaras tā
v ātmānau yasya tadabhedabhedātmakaṃ
tava
bhagavan
arthatattvaṃ
jīvāditattvaṃ parasparataṃtraṃ dravyaparyāyātmakam ityabhidhīyate a
smābhir na punaḥ svataṃtraṃ dravyamātraṃ paryāyamātraṃ vātadubhayaṃ vā
vijñāpyate tasya khapuṣpasamatvāt pratipāditakrameṇa
saṃbhavad
bādha
kasyāsmābhir apīṣṭatvād vāstavatvānupapatteḥ naya
prakṛta
sya pramāṇa
prakṛtasya vā'rthasya jātyaṃtarasyāṃ
jasasya
tvadīyamatena svīkara
ṇād advitīyam eva tavedaṃ matam anumanyāmahe tato 'nyairakhilaiḥ pravā
dair adhṛṣyatvasiddheḥ
nanu cāstu svataṃtraṃ dravyam ekaṃ khapuṣpasamānaṃpratyakṣādibhi
r anupalabhyamānatvāt kṣaṇikaparyāyavat tadubhayaṃ tudravyaguṇakarma
sāmānyaviśeṣasamavāyarūpaṃ sattattvaṃ prāgabhāvādirūpamevāsattatvaṃ
svataṃtram api kathaṃ khapuṣpavat syāt tasyadravyādipratyayaviśeṣavi
ṣayasya sakalajanaprasiddhatvād iti cet nakāraṇakāryadravyayor gu
ṇaguṇinoḥ karmatadvatoḥ sāmānyatadvator viśeṣyatadvatoś capadārthā
ntaratayā svataṃtrayoḥ sakṛd apy apratīyamānatvātsarvadāvayavāvaya
vyātmanor guṇaguṇyātmanaḥ karmatadvadātmanaḥsāmānyaviśeṣātmana
ś cārthatattvasya jātyantarasya pratyakṣāditaḥ sarvasyanirbādham ava
bhāsanāt
syān mataṃ parasparanirapekṣam api padārthapaṃcakaṃsamavāyasaṃbaṃdha
viśeṣavaśāt parasparātmakam ivāvabhāsate'nutpannabrahmatulākhya
jñānātiśayānām asmādṛśām iti tad api na parīkṣākṣamaṃsarvadā'
smadādipratyakṣasya bhrāṃtatvaprasaṃgāt tatpūrvakānumānāderapi pramāṇa
tvānupapatter apramāṇabhūtāt pratyayaviśeṣātpadārthaviṣayavyavasthāpanā
saṃbhavāt tathā'bhyupagamyāpiparyanuyuṃjmahe avayavāvayavyādīnāṃ
samavāyavṛttiḥ padārthāntarabhūtā tato vṛttimatī vā syādavṛttimatī
vā na tāvat prathamakalpanā saṃbhavati tatra saṃyogavṛtterayogāt tasyā
dravyavṛttitvād anyathā guṇatvavadvirodhāt nasamavāyavṛttiḥ samavā
ntarasyānabhyupagamāt viśeṣaṇabhāvasyāpivṛttiviśeṣasya svataṃ
trapadārthāviṣayatvād anyathātiprasaṃgāt sahyaviṃdhyayor apiviśeṣaṇa
viśeṣyabhāvānuṣaṃgāt saṃbhavaṃtī vā viśeṣaṇabhāvākhyāvṛttimadbhyo
'rthāntarabhūtā vṛttyaṃtarānapekṣā na jāghaṭītitadvṛttyaṃtarāpekṣāyām a
navasthānāt
kṛto vṛttir vyavasthitā syād yayāsamavāyavṛttir vṛtti
m atīṣyate
yadi punar avṛttimatīti kalpanottarāsamāśriyate
tadāpy avṛttimattvāt samavāyavṛtteḥ saṃsargahāniḥsakalārthānām a
nuṣajyamāṇā maheśvareṇāpi nivārayitum aśakyāpanīpadyeta yadi
punaḥ svabhāvataḥ siddhaḥ saṃsargaḥ padārthānām anyonyaṃ napunar asaṃ
spṛṣṭānāṃ samavāyavṛttyā saṃsargaḥ kriyatesamavāyasamavāyivad iti
matāṃtaram urarīkriyate tadā syādvādaśāsanam evāśritaṃ syātsvabhā
vata eva dravyasya guṇakarmasāmānyaviśeṣair aśeṣaiḥ
kathaṃcit tādā
tmyam
anubhavataḥ pratyayaviśeṣavaśād idaṃ dravyam ayaṃguṇaḥ karmedaṃ sā
mānyam etat viśeṣo 'sau tatsaṃbaṃdho 'yamaviṣvagbhāvalakṣaṇaḥ sama
vāya ity apoddhṛtya sannayanibaṃdhano vyavahāraḥ pravarttataity anekā
ntamatasya prasiddhatvāt svataḥ parato vārthānāṃsaṃsargahānau tu saka
lārthahāniḥ syāt tām anicchadbhir abhedabhedātmakamarthatattvaṃ paraspa
rataṃtraṃ prātītikam arthakriyāsamarthaṃ sāmarthyātsamarthanīyaṃ tatra viro
dhānavakāśāt tatropalaṃbhasyābādhitasya sadbhāvāttadvirodhasya vā'nu
palaṃbhalakṣaṇatvāt sudūram apy anusṛtya sarvaiḥ pravādibhirekasya
vastuno
'nekātmakasyāśrayaṇīyatvāt yogaiḥ sāmānyaviśeṣavat na hisā
mānyaviśeṣa ekaevānuvṛttivyāvṛttipratyayajananaśaktidvayātmako
neṣyate svasamayavirodhāc chaktidvayasya tato bhedonaiko 'nekā
tmaka iti
cet
na tasya niḥśaktikatvaprasaṃgāt tasya śakti
bhyāṃ saṃbaṃdhān na niḥśaktikatvam iti cet tarhi tasyaśaktibhyāṃ
saṃbandhau svīkurvataḥ katham anekātmakaṃ na syāt tatsaṃbaṃdhayor api
tato bhede tad eva niḥśaktikatvaṃ tābhyām api saṃbaṃdhābhyāmanyayo
saṃbaṃdhayoḥ parikalpanāyām anavasthā syāt tad asat tatsaṃbaṃdhātma
katvopagame śaktidvayātmakatvam evāstu śaktiśaktimatoḥkaṃthacittā
dātmyāt tathā ca sāmānyaviśeṣa evaiko 'nekāntātmake vastuni
virodhaṃ niruṇaddhīti kiṃ naścintayā tadvadvaiyadhikaraṇyādidūṣaṇa
kadaṃbakam api tato dūrataraṃ samutsārayatīti kṛtaṃprayāsena svayaṃ meca
kajñānaṃ caikān ekaṃ pratibhāsaṃ svīkurvat katham anekāntaṃnirasitum u
tsahate sacetanaḥ mecakajñānam evety ayuktaṃ tasyanānāsvabhāvatvā
bhāve 'nekārthagrāhitvavirodhāt nānārthagrahaṇasvabhāvo 'pyeka eva ta
syeṣyate sattvādisāmānyasya nānāvyaktivyāpakaikasvabhāvavaditi
cet na tathā paraṃ prati sādhyatvāt satpratyayāviśeṣādviśeṣaliṃgā
bhāvād ekaṃ sattvasāmānyam ekasvabhāvaṃ siddhaṃ tadvatdravyādisāmānyaṃ
dravyatvādipratyayāviśeṣād viśeṣaliṃgābhāvāc ceti
cet
na sattva
dravyādipratyayasya prativyaktiviśeṣasiddheḥsattvadravyatvādisāmā
nyasyānekatvavyavasthiteḥ idaṃ ca sad idaṃ ca sad itisamāne ime
satī tathā samāne dravye guṇau karmaṇī ceti samānapratyayātsamāna
pariṇāmasya prativyakti vyaktyaṃtarāpekṣayā prabhidyamānasyanirvādha
bodhādhirūḍhatvāt tatravṛttivikalpānavasthādibādhakasyānavakā
śāt nanu ca samānapariṇāmeṣu samānapratyayātsamānapariṇāmā
ntaraprasaṃgād anavasthānaṃ bādhakam atrāsty eveti cet nasamānapariṇā
mānāṃ vyaktiṣv eva sveṣv api samānapratyayahetutvādanavasthānupapatteḥ
svayaṃ vyaktayas tathā samānapratyayahetavaḥ santu kiṃsamānapariṇā
makalpanayety anālocyābhidhānaṃ karkādivyaktīnām api gopra
tyayahetutvaprasaṃgāt gorūpeṇa samānena pariṇatā evakhaṃḍādi
vyaktayo gopratyayahetava iti cet siddhaḥ samānapariṇāmo'nekaḥ
prativyaktibhedapratīteḥ na hi gotvaṃ sāmānyam ekaṃtatsamavā
yāt khaṃḍādiṣu gopratyaya iti vyavasthāpayituṃ śakyaṃkarkādi
vyaktiṣv api tatsamavāyāt gopratyayatvaprasaṃgāt na casarva
vyaktibhyaḥ sāmānyasya samavāyasya ca sarvathā bhede 'pikhaṃḍā
divyaktiṣv eva gotvaṃ samavaiti na punaḥ karkādiṣv itiyuktam u
tpaśyāmaḥ iha khaṃḍādiṣu gotvam iti satpratyayāviśeṣātkhaṃḍā
diṣv eva gotvasya samavāya iti cet tarhi nānāsamavāyaḥ
siddhaḥ pratisamavāyipratyayabhedāt samavāyina eva nānāsama
vāyas tattvaṃbhāvena vyākhyātam iti vacanāt sattāvattadekatvapra
siddher iti cet naikasya niraṃśasyadeśakālabhinnasamavāyiṣu
sarvathehedam iti pratyayahetutvavirodhāt saṃyogasyāpyekasyānaṃśasya
saṃyogiṣu saṃyuktapratyayahetutvaprasaṃgāt tathā caika evasamavā
yavat saṃyogaḥ syād iti yaugamatam ativarttate yadi punarnānā
saṃyogaḥ śithilaḥ saṃyogo niviḍaḥ saṃyoga iti viśeṣapratya
yān manyadhvaṃ tadā nityaḥ samavāyo naśvaraḥ samavāya itipratya
yabhedāt samavāyo 'pi
nānāvastusamavāyinoranityatvāt sa
cet tarhi saṃyoginoḥ śithilatvāt saṃyogaḥ śithila ity upaca
ryatāṃ paramārthatas tasya niviḍarūpatvāt nānāsaṃyogoyutasiddha
dravyāśrayatvād vibhāgavad iti cet na dravyatvenaparasparavyabhicā
rāt tathā samavāyo nānā syādayutasiddhāvayavāvayavidravyāśra
yatvād dvitvasaṃkhyāvad ity api śakyaṃ vaktuṃ samavāya
syānāśraya
tvā
d asiddho tra hetur iti cet na
ṣaṇṇām āśritatvamanyatra nitya
dravyebhya
iti vacanavirodhāt samavāyasyo
pacārādāśritatva
siddhes tathā vacanaṃ na virudhyate samavāyinoḥ satorevehedam i
ti pratyayotpādasyopacārakāraṇasya sadbhāvād iti cet katha
m evam avayavāvayavidravyāśrayatvāt iti hetur asiddhaḥ syāttasyo
pacārānupacārānapekṣayāśritatvāt sāmānyarūpatvenābhidhānāt
paramārthato 'nāśritatve 'pi etad abhidhīyate nānāsamavāyonāśri
tatvāt paramāṇuvad iti nanv evaṃ vadan samavāyaṃ dharmiṇaṃprapa
dyate cet kālātyayāpadiṣṭo hetuś cadharmigrāhakapramāṇabādhi
tatvāt na pratipadyate ced āśrayāsiddho hetur ity api nadūṣaṇaṃ
samavāyasyāviṣvagbhāvasaṃbaṃdhasya kadācittādātmyalakṣaṇasyaika
tvānekatvābhyāṃ vivādāpannasya pratipatterdhārmigrāhakapramāṇānta
raikatvāsiddhes tena bādhā'nupapatteḥkālātyayāpadiṣṭatvāyogāt
tadekatvasādhanasya ca pramāṇasyāsaṃbhavāt svapratyayaviśeṣasyāsi
ddhatvāt kālādibhir vyabhicāra iti cet na teṣām apikathaṃci
n nānātvasiddheḥ kālasyāsaṃkhyeyadravyatvātsvasyānaṃtapradeśatvāt
syādvādināṃ mate tataḥ samavāyasya nānātvaprasiddhauca sāmānyasya
prativyaktisamavāyaṃ kathaṃcittādātmyaṃ pratipadyamānasyanānātva
siddhir nānāvyaktitādāmyena sthitatvāt vyaktisvarūpavad iti
naikasvabhāvaṃ sāmānyaṃ satvaṃ dravyatvādi vā param aparaṃvā siddhaṃ yata
idam ucyate nānāvyaktivyāpakaikasvabhāvasāmānyavannānārthagrā
hakaikasvabhāvaṃ mecakajñānam iti nānāsvabhāvatve tumecakajñā
nasyaikasya tad evābhedabhedātmakaṃ vastvekānekātmakaṃnityā
nityātmakaṃ sādhayetsakalavirodhādibādhakapariharaṇasamarthatvāt
saugatānāṃ
ca vedyavedakākārasaṃvedanaṃ tattvam ekamanekātmakaṃ sādha
yaty eva vedyavedakākārayor bhrāṃtatve saṃvedanasyacābhrāntatve
bhrāntetarākāram ekaṃ saṃvedanaṃ bhrāntākārasya cāsattvesaṃvidā
kārasyābhrāntasya satve sadasadātmakam ekaṃ viṣayākāravive
kitayā parokṣatve saṃvidrūpatayā pratyakṣatveparokṣapratyakṣā
kāram ekaṃ
vijñānaṃ kathaṃ nirākuryuḥ yato 'nekāntāsiddhir na bhavet
kapi
lānāṃ
tu tattvam ekaṃ pradhānaṃ sattvarajastamorūpaṃsarvathaikāntakalpa
nāṃ śithilayaty eva tasyaivānekāntātmakavastusādhanatvāt
sattvādīnām eva sāmyamāpannānāṃ vinivṛttaprasavapravṛttīnāṃpradhāna
vyapadeśāt tadvyatiriktapradhānābhāvān naikamanekāntātmakam iti
cet naikapradhānābhyupagamavirodhāt pradhānatrayasiddheḥ sarvasaṃ
hārakāle pradhānam ekam evādvayaṃ na sattvādayas teṣāṃtatraiva līnatvā
d iti cet katham ekasmād anekākāraṃ mahatprajāyetātiprasaṃgāt
sukhaduḥkhamohaśaktitrayātmakatvāt pradhānasya na doṣa iticet
katham evam ekam anekaśaktyātmakaṃ pradhānamanekāṃtaṃ na sādhayet bho
ktṛtvādyanekadharmātmakapuruṣatattvavat bhoktṛtvādīnāmavāstavatvā
d ekam eva puruṣatattvam iti cet na vāstavāvāstatvasiddheḥ puru
ṣasyānekatvānivṛtteḥ tasyāvāstavadharmarūpeṇāsatvānnānekarūpa
tvam iti cet na tathā sadasadātmakatayā'nekāṃtasiddheḥ tato
bhagavato jinasya matam advitīyam evanayapramāṇaprakṛtāṃjasārthatvā
d akhilaiḥ pravādair adhṛṣyatvāc ca vyavasthitam itiyogamatasyaiva sa
doṣatvasiddher akhilārthahānir vyavatiṣṭhate
itaś ca sakalārthahānir yaugānām ity abhidhīyate
dikkālākāśātmamanaḥsu pṛthivyādiparamāṇudra
vyeṣu paramamahatvādiṣu guṇeṣu sāmānyaviśeṣasamavāyeṣu cabhā
veṣu nityeṣv evābhyanujñāyamāneṣu vikārasya vikriyākhyasya
hāniḥ prasajyeta vikārahāneś ca na kārakavyāpṛtaṃkartrādikā
rakavyāpārasya vikriyāpāye saṃbhavā'bhāvāt kriyāviṣṭaṃdravyaṃ
kārakam iti prasiddheḥ kārakavyāpṛtābhāve ca na kāryaṃdravyagu
ṇakarmalakṣaṇaṃ pratiṣṭhām iyarttīti tadapratiṣṭhāyāñ cana yuktir anu
mānalakṣaṇānubaṃdhe sādhye tasyāḥ
kāryaliṃgatvā
ttadabhāve cāgha
ṭanāt baṃdhābhāve ca bhogaḥ phalaṃ na bhavati nā'pi tadvimo
kṣas tasya baṃdhapūrvakatvād iti sakalārthahāniḥ syāt bhāvānām a
bhāve prāgabhāvādīnām apy asaṃbhavāt teṣāṃ bhāvaviśeṣaṇatvātsvataṃtrā
ṇām anupapatteḥ etena
mīmāṃsakānāṃ
śabdātmādiṣubhāveṣu
nityeṣu pratijñāyamāneṣu vikārahāneḥkārakavyāpṛtakāryayuktiḥ
pratyākhyātā tannibandhanau ca baṃdhabhogau tadvimokṣaścānaṃdātma
kabrahmapadāvāptirūpaḥ pratikṣiptaḥ kathaṃcidabhedabhedātmakatve tu
bhāvānām abhyupagamyamāne syādvādāśrayaṇaṃnityatvaikāṃtavirodha
prātītikam avaśyaṃ bhāvi durnivāraṃ iti samaṃtadoṣamanyadīyam anyeṣāṃ
vaiśeṣikanaiyāyikānāṃ mīmāṃsakānāñ cedam anyadīyam itiprati
pattavyam athavā
kāpilānāṃ
matam anyadīyaṃsamantadoṣam iti
vyākhyāyate samantāt deśakālapuruṣaviśeṣāpekṣayā'pi sarvataḥ
pratyakṣānumeyāgamagamyeṣu sarveṣu sthāneṣu sarvata itigrāhyaṃ sama
ntāt doṣo bādhakaṃ pramāṇaṃ yasmiṃs tatsamantadoṣaṃ taccānyadīyaṃ
mataṃ na tvadīyam iti bhāvaḥ kathaṃ tatsamantadoṣam ityucyate
yasmād bhāveṣu nityeṣu niratiśayeṣu puruṣeṣu sāṃkhyairabhimateṣu
nirvikārasya puruṣārthapradhānapravṛttivikriyālakṣaṇasyahāniḥ pra
sajyate sa hi pradhānasya vikāro mahadādiḥ puruṣārthobhavatu
puruṣasya kaṃcid upakāraṃ karoti vā na vā yadi karoti tadā
puruṣād anarthāntaram arthāntaraṃ vā tato 'narthāntaraṃcet tam eva ka
rotīti kāryatvaprasaṃgāt puṃso nityatvavirodhaḥ tato'rthāntaraṃ
cen na tasya kiṃcit kṛtaṃ syād iti kathaṃ puruṣārthaḥprakṛter vikāraḥ
syāt prakṛtikṛtavikāropakāreṇapuruṣasyopakārāntarakaraṇe '
navasthāprasaṃgāt nanu ca na puruṣasyopakārakaraṇānmahadādiḥ puru
ṣārtho 'bhidhīyate sāṃkhyair nāpi puruṣeṇatasyopakārasaṃpādanāt
sarvathā tasyodāsīnatvāt kiṃ tarhi puruṣeṇa darśanāt puru
ṣārthaḥ kathyate puruṣabhogyatvād iti kecit te 'pi naparīkṣa
kāḥ sarvathodāsīnasya puruṣasya bhoktṛtvavirodhāt dṛśyasyabhogya
tvāyogāt nanu ca vītarāgasarvajñadarśanavat puṃso viṣaya
darśanaṃ bhogaḥ sa ca śuddhasyātmanaḥ saṃbhavaty evarāgādimalābhā
vāt tadviṣayasya ca bhogyatvaṃ nirviṣayasya bhogāsaṃbhavāttataḥ
sarvathodāsīnasyāpi bhoktṛtvaṃ na virudhyate iti cet na pari
ṇāmitvaprasaṃgāt syādvādinaḥ sarvajñavat sa hi sarvajñaḥpūrvotta
rasvabhāvatyāgotpādanābhyām avasthitasvabhāvaḥ pariṇāmy evasarvā
rthān paśyati nānyathā pratisamayaṃ dṛśyasya pariṇāmitvedraṣṭur apa
riṇāmān upapatter na cāyaṃ dṛśyam artham apariṇāminaṃ vaktuṃsamarthaḥ svayaṃ
tasya pariṇāmitvopagamāt siddhāṃtaparityāgānuṣaṃgāt ci
cchaktir apariṇāminyeti cet nādarśitaviṣayatvatyāgenadarśita
viṣayatvopādānād avasthitāyā eva tasyāḥ pariṇāmitvasiddheḥ
etenāpratisaṃkramatvād apariṇāminī cetaneti pratyuktaṃ prati
viṣayaṃ darśitaviṣayatve saṃkramāt tathā buddher evapratisaṃkramo na tu
cicchakter iti cet va buddher apy apratisaṃkramaprasaṃgātviṣayasyaiva
pratisaṃkramaprasaṃgāt buddhyāvasīyamānasya viṣayasyapratisaṃkrame
buddheḥ katham apratisaṃkrama iti cet tarhi buddheḥpratidarśi
kāyāḥ pratisaṃkrame tadviṣayasya citiśaktiḥ kathamapratisaṃkra
meti cintyaṃ yathaiva hi viṣayaṃ pratiniyataṃ darśayantībuddhi
ś citiśaktaye saṃkrāmati tathā krameṇa citiśaktir apipaśyaṃtī
viśeṣābhāvāta katham anyathā krameṇā darśitaviṣayā syāt ci
cchaktir apratisaṃkramaiva sarvadā śuddhatvād iti cet naśuddhātmano
'pi svaśuddhapariṇāmaṃ pratisaṃkramāvirodhāttatrāśuddhapariṇāmasaṃkra
masyaivāsaṃbhavāt śuddhapariṇāmenāpi citiśaktirapratisaṃkra
mānaṃ tatvād iti cet na prakṛtyā vyabhicārāt sā 'pi hyanaṃtā
sāṃtatve'pi nityatvavirodhāt prakṛtermahadādipariṇāmasadbhāvā
t pratisaṃkramaḥ siddhayen na punaś cicchakter apariṇāmitvāditi cet
na tasyā api dṛśyadarśanapariṇāmasadbhāvasiddheḥ etena ci
cchakter apratisaṃkrame sādhye pariṇāmarahitatve satyanaṃtatvād iti
hetor asiddhatvaṃ vyavasthāpitam
syān mataṃ cicchāktir apariṇāminy apratisaṃkramāśuddhatve saty a
naṃtatvāt parasaṃgrahaviṣayasattāvad iti tad apy asat sattāyā gu
ṇībhūtapariṇāmasaṃkramāyā eva parasaṃgrahaviṣayāyāḥ syādvādibhir a
bhīṣṭatvāt sādhyasamatvād udāharaṇasya na hinirākṛtapariṇā
masaṃkramaṃ kiṃcid dravyaṃ dravyārthikanayaṃ pratyāpayatidurnayatvaprasaṃgāt
brahmavādavat nā'pi svapariṇāmabhinnamupacaritapariṇāmasaṃkra
mam urarīkriyate yatas tadudāharaṇīkṛtya cicchaktis tathāvidhā
sādhyeti nanu ca pareṣāṃ dṛśyasya draṣṭur atyaṃtabhedātdṛśye pariṇā
mini pratisaṃkramo draṣṭur iti cicchāktilakṣaṇe śuddhātmaniupa
caryate tayoḥ saṃsargāś cetanasyadarśitaviṣayatvopagamāt tato na
paramārthato pariṇāmapratisaṃkramaṃ taṃ praniṣeddhum ucitamiti cet
tarhi darśitaviṣayatvam yo 'caritatve darśanam anupacaritamātmanaḥ
prasajyeta atha darśanabhedas tatropacarita eva bhinnasyadarśanasya
dṛśiśaktirūpasya vāstavatvād iti mataṃ tad api na samyak dṛśi
śakteḥ svabhāvabhedam antareṇa nānāvidhadṛśyadarśanavirodhāttadda
rśitaviṣayasvabhāvabhedasya pāramārthikasyaiva siddheḥ
syān mataṃ cicchakter eka evābhinnaḥ svabhāvo'bhyupagamyate '
smābhir yena yo yadā yatra yathā dṛśyapariṇāmobuddhayādhyavasīyate
taṃ tadā tatra tathā paśyatīti darśitaviṣayatve pi tasyāḥprativiṣayaṃ
na svabhāvabheda iti tad apy asaṃbhāvyaṃ tathā buddherapy ekasvabhāvatvapra
saṃgāt śakyaṃ hi vaktuṃ buddher eka eva kramabhāvyanekaviṣayavyavasā
yasvabhāvo yena yathākālaṃ yathādeśaṃ yathāprakāraṃ caviṣayam a
dhyavasyatīti va kiṃcid anekasvabhāvaṃ sidhyettathendriyamano'haṃkā
rāṇām apiviṣayālocanasaṃkalpanābhimananaikasvabhāvatvaprasaṃgāt
tanmātrabhūtānām apinānāsvakāryakaraṇaikasvabhāvatvopapatteḥ
kasyacid anekaśo 'nekakāryahetor anekakriyāśāktisvabhāvatveci
cchakter api nānādṛśyadarśanakriyāsvabhāvanānātvaṃ kathamapā
kriyate tathā ca na cicchaktir niratiśayaikanityasvabhāvā
sidhyati tatra darśitaviṣayā yatas tadarthobahudhā'nekavikāro
mahadādiḥ syād iti nityeṣu bhāveṣu prakṛtipuruṣeṣuvikārahāniḥ
siddhā vikārahāneś ca na kārakavyāpṛtakāryayuktiḥ karoti
iti kārakaṃ kartṛpradhānaṃ tasya vyāpṛtaṃ vyāpāraḥ kāryaṃ mahadādi
vyaktaṃ yuktiryogaḥ saṃbaṃdhaḥ saṃsargaḥ kārakavyāpṛtaṃ cakāryaṃ ca
tābhyāṃ yuktiḥ puruṣasya saṃsargo na syāt tathākārakatvenābhi
mataṃ pradhānaṃ na mahadādikāryakāri nirvyāpāratvātpuruṣavat
nirvyāpāraṃ tat sarvathāvikriyāśūnyatvāt tadvat vikārarahitaṃ
pradhānaṃ nityatvād ātmavad iti na kārakavyāpṛtakāryayorvyavasthā
tadabhāve ca na tābhyāṃ yuktiḥ puruṣasya siddhyet tadasiddhau
ca na baṃdhabhogau syātāṃ muktātmavat pradhānavyāpārakāryāyoge
hi na dharmādharmābhyāṃ prakṛter baṃdhaḥ saṃbhavati tadasaṃbhave ca na tatphalaṃ
sukhaduḥkhaṃ yasya bhoge darśanaṃ puruṣasya syāt tadabhāvena tadvi
mokṣaḥ pradhānasya siddhyed baṃdhābhāve mokṣānupapatteḥ baṃdhapūrvakatvā
d vimokṣasyeti samaṃtadoṣaṃ matam anyadīyaṃ siddham syānmataṃ
nityeṣv apy ātmādiṣu bhāveṣu svabhāvata eva vikāraḥ siddhyet
tataḥ kārakavyāpāraḥ kāryaṃ ca tadyuktiś copapadyate itisakala
doṣāsaṃbhava eveti tad api na parīkṣākṣamam ity āhuḥ
svabhāvavādī tāvad evaṃ praṣṭavyaḥ kim ayaṃ svabhāvo
nirhetukatvaṃ prathitaḥ kim uta ābālasiddhervividhārthasiddhir iti
nirhetukatvaṃ prathitaḥ svabhāva iti cet tarhijñaptyutpattilakṣa
ṇāyāḥ kriyāyāḥ pratīyamānāyā vibhramaḥ syāt svabhāvata eva
bhāvānāṃ jñānād āvirbhāvāc cānyathā nirhetukatvāsiddheḥ kriyā
vibhrame ca kārakasya sakalasya pratibhāsamānasya vibhramo
bhavet kriyāviśiṣṭasya dravyasya kārakatvaprasiddheḥkriyāyāḥ
kārakānupapatteḥ na ca kriyākārakavibhramaḥsvabhāvavādibhi
r abhyupagaṃtuṃ yukto vādāntaraprasaṃgāt astusarvavibhramaikānto
vādāntaram iti cet tarhi vibhrame kim avibhramo vibhramo vā
syāt yady avibhramas tadā na vibhramaikāṃtaḥ sidhyet tatrā'pi vi
bhrame sarvatrābhrāntisiddhiḥ sarvatra vibhrame vibhramasyasarvavāstava
svarūpatvāt tato vādāntaraṃ kiṃ tad asūyatāṃ te tavabhagavataḥ syā
dvādabhānoḥ asūyatāṃ vidviṣāṃ vibhramaikāntasyāpi vādāntara
syāsaṃbhavān na kiṃcid vādāntaram astīti vākyārthaḥ athanā
hetutvaṃ prathitaḥ svabhāvo 'bhyupagamyate kiṃ tvābālasiddher vividhā
rthasiddhiḥ prathitaḥ svabhāva iti nigadyate tarhisaivābālasiddhe
r nirṇītir nityādyaikāṃ tavādāśrayaṇe na saṃbhavati yataḥsarveṣām arthā
nāṃ kāryāṇāṃ kāraṇānāṃ vā siddhiḥ syāt na ca pratyakṣā
dipramāṇato vividhārthasiddher asaṃbhave pareṣāṃ paryanuyogesvabhāva
vādāv alaṃbanaṃ yuktam atiprasaṃgāt pratyakṣādipramāṇasāmarthyāt vi
vidhārthasiddhiḥ svabhāva iti vacane kathamivasvabhāvaikāṃtavādaḥ
sidhyet svabhāvasya svabhāvata eva vyavasthites tasyapratyakṣā
dipramāṇasāmarthyāt vyavasthāpitatvāt vādāntaraṃ tu kiṃ tat
te 'sūyatāṃ syāt tava suhṛdām eva vādāntaraṃsamyaganekāṃtavā
darūpaṃ prasidhyet na tu tava pratikṣāṇāṃmithyaikāṃtavādinā
m ity arthaḥ kiṃ ca nityaikāntavādinaḥ kim ātmatattvaṃdehād ananya
deva vadeyur anyedeva vā prathamakalpanāyāṃ saṃsārābhāvaḥprasajyeta
dehātmakasyātmano deharūpādivadbhavāṃtaragamanāsaṃbhavāttadbhava eva
vināśaprasaṃgāt nityatvavirodhāccārvākamatāśrayaṇaprasaṃgaś ca sa
ca pramāṇaviruddha evātmatattvavādino 'niṣṭaś ca dvitīyakalpanāyāṃ
tu dehasyānugrahopaghātābhyām ātmanaḥ sukhaduḥkhe na syātāṃsvade
hād apy ātmano 'nyatvābhiniveśāt dehāntaravat sukhaduḥkhābhāve
ca necchādveṣau tadabhāve ca dharmādharmau na saṃbhavataiti svedehe 'nu
rāgasadbhāvād anugrahopaghātābhyām ātmanaḥ sukhaduḥkhesvagṛhādya
nugrahopaghātābhyām iva katham upapadyate
dehād ananyatvānyatvābhyām avaktavyamātmatattvamabhyupagacchatāṃ
bādhakam āhuḥ
na dehād ātmatattvasyānanyatvakḷptir nāpi pṛthaktva
kḷptir uktadoṣānuṣaṃgāt kiṃ tarhi dehādananyatvapṛthaktvakalpa
nād ātmatattvam avaktavyam eveti yeṣām abhiniveśas teṣāṃjñatattvaṃ sarvathā'
navadhāryatattvaṃ prasajyatetatsvarūpasyāvadhārayitum aśakyatvāt
dehād ananyatvena pṛthaktvena vā tasyānavadhāraṇeproktadoṣānu
ṣaṃgāt tadubhayakalpanayāpy anavadhāryatattvasya prasiddheravaktavyatvavat
tathā ca sakalavāgvijñānagocarātikrāṃtam ātmatattvam ityāyātaṃ
tatra cānavadhāryatattve jñatattve kā baṃdhamokṣasthitiraprameye sarvathā
'navadhāryatattvaṃ hy ātmatattvam aprameyam āpannaṃ tatracāprameye pratyakṣā
dipramāṇāviṣaye jñatattve kā baṃdhamokṣasthitir vāsaṃbhāvyate baṃdhyā
putravat na kāpīty arthaḥ
tad evaṃ nityaikāṃtātmavādimataṃ samaṃtadoṣaṃvyavasthāpya saṃpra
tyanityātmavādimatam api samaṃtadoṣam upadarśayitumārabhate
yo 'yaṃ kṣaṇikātmavādaḥ
saugatānāṃ
nadhvastaṃ
cittam anyatra dvitīye bhave kṣaṇe bhaved iti sa pravādaeva kevalaḥ
pramāṇaśūnyo vādaḥ pravādaḥ pralāpa ity arthaḥ kuta etat yo 'tra
kṣaṇikātmavāde hetur jñāpakaḥ kaścin na vidyate'yatsattatsarvaṃ kṣaṇikaṃ'
yathā śabdavidyudādiḥ saṃśca svātmeti svabhāvahetur jñāpako'sty eveti
cet sa tarhi svayaṃ pratipatrā dṛṣṭo vā syād adṛṣṭo vā natāvat
dṛṣṭaḥ saṃbhavati tasya darśanānantaram eva vināśādanumānakāle '
py abhāvāt tadanumātuś ca cittaviśeṣaliṃgadarśino'saṃbhavāt
na cā'py adṛṣṭo hetuḥ kalpanāropitaḥ saṃbhavati tatkalpanāyāapi
anumānakāle vināśāt vyāptigrahaṇakālaliṃgadarśanavikalpa
vināśepi tadvāsanāsadbhāvātanumānakālaliṃgadarśanaprabuddhavā
sanāsāmarthyād anumānaṃ pravarttata eveti cāyuktaṃhetuhetumadbhāva
vyāptigrāhicittād anumātṛcitte saṃtānābhinnevāsanānupapatteḥ
santānabhinnam iva santānabhinnaṃ cittaṃ tasmin na hivāsanā'sti
jinadattadevadattaṃ satānabhinne pi citte vāsanāsti tvānuṣaṃgāt
devadattacittena sādhyasādhanavyāptau gṛhītāyāṃ jinadattasyatatsā
dhanadarśanāt sādhyānumānam āsajyetāviśeṣāt tathā cavāsanā
nāsti saṃtānabhinne citte tathā na tatkāraṇakāryabhāvaḥsaṃbhava
tīti kriyādhyāhāraḥ saṃtānabhinnayor api cittayoḥkāryakāra
ṇabhāve devadattajinadattacittayor api kāraṇakāryabhāvaḥpravartteta
sāmānyarūpāṇām eva cittakṣaṇānām ekasaṃtānavartināṃ kāryakā
raṇabhāvo na tu bhinnasantānavarttinām asamānarūpāṇām iticet
na tarhi cittakṣaṇāḥ kṣaṇavinaśvarā niranvayāḥ kenasamānarūpāḥ
na kenāpi svabhāvena te samānarūpā ity arthaḥ tathāhi yadi
tāvat satsvabhāvena citsvabhāvena vā samānarūpāḥ syus tadābhi
nnasaṃtānavartino 'pi tathā bhaveyur aviśeṣāt yadi punarataddhetubhyaḥ
saṃtānāntaravarttibhyaś cittakṣaṇebhyo vyāvṛttenataddhetvapekṣitvena samā
narūpāḥ kecidevaikasaṃtānavarttinaś cittakṣaṇāḥ iṣyantepūrvapūrvasyo
pādānahetvapekṣitvād uttarottaracittasyeti mataṃtadāpi taduttaraṃ
cittam utpannaṃ satsvahetum apekṣate 'nutpannam asad vā natāvat prathamaḥ
pakṣaḥ sataḥ sarvanirāśaṃsattvād utpannasyahetvapekṣatvavirodhāt
dvitīyapakṣe tv asatkhapuṣpaṃ na hi hetvapekṣaṃ dṛṣṭaṃ etad uktaṃ bhavati
yad asat tan na hetvapekṣaṃ dṛṣṭaṃ yathā khapuṣpaṃ asaccotpatteḥ pūrvaṃ kārya
cittam iti tato na sidhyaty ubhayor asiddhaṃ na hi kiṃcidasad api
hetvapekṣaṃ vādiprativādinor ubhayoḥ siddham asti yannidarśa
nīkṛtyottaram uttaraṃ cittam anutpannam api tad dhetvapekṣaṃsādhyate
tadasādhane ca kathaṃ taddhetvapekṣatvenāpi samānarūpāścittakṣaṇāḥ
kecid evaikasaṃtānabhājaḥ siddheyur yataḥ kāraṇakāryabhāvasteṣā
m upādānopādeyalakṣaṇaḥ syāt vāsya vāsakabhāvahetur iti na
tatra vāsanā saṃbhavati bhinnasaṃtānacittakṣaṇavat tataḥsūktaṃ
sūribhir idam
khaṃḍaśo 'sya vyākhyānāt
yathā ca hetor apekṣakaṃ phalacittam asan na ghaṭatetathā hetur api
phalacittasyāpekṣaṇīyo na saṃbhavaty evety āhuḥ
abhyupagamyedam uktaṃ kāryacittaṃ sadrūpam asadrūpaṃ
vā na hetvapekṣam iti paramārthas tu kṣaṇikātmavādeheturnaivā'sti
sa hi san vā hetuḥ syād asan vā na tāvat san nevapūrvacittakṣaṇa
uttaracittakṣaṇasya hetur bhavati vibhavād vibhavaprasaṃgādity arthaḥ
satyekakṣaṇe citte cittāntarasyotpattau tatkāryasyāpitadaivo
tpattir iti sakalacittacaittakṣaṇānāmekakṣaṇavarttitvotpattau yu
gapat sakalajagadvyāpicittaprakārāsiddher vibhutvam evakṣaṇikaṃ ka
tham iva nivāryeta pūrvaṃ paścāc ca cittaśūnyaṃ jagadāpanīpadyeta
tathā ca saṃtānanirvāṇalakṣaṇo mokṣo vibhavaḥsarvasyānupāyasiddhaḥ
syāt athaitaddoṣabhayād asann eva hetur ati brūyāt tadāpyakasmā
tkāraṇam aṃtaṃreṇa kāryotpattiprasaṃgas tato 'sann api nahetuḥ saṃbhavati
syān mataṃ
yasya nāśa eva kāryotpādaḥ sa taddheturnāśo
dayayor ekakṣaṇatopapatteḥ kāraṇanāśānaṃtaraṃkāryasyodayasyāni
ṣṭer akasmātkāryodayaprasaṃgād iti cet tad apy asat yatonā
śodayaikakṣaṇatāyāḥ saṃtānabhinnakṣaṇayor abhāvāt bhinnauca
tau kṣaṇau ca bhinnakṣaṇau kālavyavahitau saṃtānasyabhinnakṣa
ṇau saṃtānabhinnakṣaṇau tayoḥ suṣuptasaṃtānejāgraccittaprabuddhaci
ttakṣaṇayor abhāvān nāśodayaikakṣaṇatāyā itivibhaktipariṇāmaḥ
na hi tatra jāgraccittasya nāśakāla evaprabuddhacittasyodayo '
sti muhūrttādikālenānekakṣaṇena vyavadhānāt tathā cajāgraccittaṃ
prabuddhacittasya hetur na syāt tannāśasyaivaprabuddhacittodayatvābhā
vāt jāgraccittaprabuddhacittanāśodayayor ekakṣaṇatāpāyāt atha
vā saṃtāne pradīpāder niranvayanāśini nāśodayayorekakṣaṇatāyā
asaṃbhavāt bhinnakṣaṇateti vyākhyeyaṃ tato 'satyeva hetau
kālāntareṇa svayam utpadyamāno 'rthaḥ pralaya ivākasmikaḥsyāt
tatra cedaṃ dūṣaṇam āvedayanti sūrayaḥ
yathā kāraṇam antareṇaiva bhavanpralayaḥ syādākasmikaḥ
saugatasya tathā kāryodayo 'pīti pralayasvabhāvo 'rthaḥpramāṇa
balād āyātaḥ pariharttum aśakyatvāt tasmiṃś cākasmike 'rthepralayasva
bhāve yuktyā pūrvacittena kṛtaṃ karma śubham aśubhaṃ vātasya tatphala
bhogābhāvāt kṛtapraṇāśaḥ syāt taduttarabhāvinā cacittenākṛta
syaiva karmaṇo bhogaḥ syād ekasya karmaṇāṃ kartustatphalabho
ktuś cāvasthitasyābhāvād iti kṛtapraṇāśākṛtakarmabhogausyātāṃ
tathā yena cittena saṃcetitaṃ karma tasya niranvayapralayātyenā
saṃcetitam uttaracittena tasyaiva karma bhavedity ato 'saṃcetitaṃ ca karma
syāt tathā ca sakalāsravanirodhalakṣaṇamokṣasyacittasaṃtati
nāśarūpasya vā śāṃtanirvāṇasya mārgoheturnairātmyabhāvanālakṣaṇo
na yuktaḥ syān nāśakasya kasyacidvirodhāt tathākasyacitprā
ṇinaḥ kaścidvadhako 'pi syāt tadvadhakasyapralayasvabhāvasyā
kasmikatvāt
kiñcānyat syā
d ity ācāryā
vyācakṣate
kṣaṇikam ekaṃ yac cittaṃ tatsaṃsthau baṃdhamokṣau nasyātāṃ
yasya cittasya baṃdhastasya niranvayapraṇāśāttaduttaracittamyā
baddhasyaiva mokṣaprasaṃgāt yasyaiva bandhastasyaiva mokṣaity eka
cittasaṃsthau baṃdhamokṣau saṃvṛtyātadekatvāropavikalpalakṣaṇāyā
syātām iti cet tarhi sāpi saṃvṛtir mṛṣāsvabhāvā syāt gauṇa
vidhirvā tatra tāvan na saṃvṛtiḥ mṛṣāsvabhāvābaṃdhamokṣayoḥ
kṣaṇikaikacittasaṃsthayoḥ mṛṣātvaprasakteḥ gauṇavidhir evasaṃvṛti
r iti cet tarhi mukhyau baṃdhamokṣau kvaciccittesaṃtiṣṭhamānau
pratipattavyau yato mukhyādṛte gauṇavidhir na dṛṣṭaḥpuruṣasiṃhavat
na hi mukhyasiṃhādṛte gauṇasya puruṣe siṃhavidher darśanamasti
tad evaṃ vibhrāntadṛṣṭis tava dṛṣṭito 'nyā tavavīrasya syādvādā
mṛtasamudrasya yā dṛṣṭir abādhitā tato 'nyākṣaṇikātmavādidṛ
ṣṭir vibhrāntadṛṣṭir eva samaṃtadoṣatvād iti sūrerabhiprāyaḥ
tam evāhuḥ
kṣaṇaṃ kṣaṇaṃ prati bhaṃgavatsu padārtheṣupratijñāya
māneṣu na mātṛghātī kaścitputrotpattikṣaṇa eva mātuḥ svayaṃnāśāt
tadanaṃtare kṣaṇe putrasyāpi pralayād aputrasyaivaprādurbhāvāt lokavya
vahārato mātaraṃ dūrataraṃ hantuṃ pravṛtto 'pi na mātṛghātībhaved i
ty arthaḥ tathā na svapatiḥ kulayoṣito 'pi kaścit syāt
tadvoḍhuḥ patyur vināśād anyasyotpādāt tadūḍhāyā yoṣitaśca vinā
śāt tadanyasyā evotpādāt pāradārikatvaprasaṃga ity arthaḥ tathā
svajāyā'pi na syāt tata eva tathā dattagraho na syāt dhani
nā dattasya dhanasyādhamarṇāt grahaṇaṃ na syāt dāturniranvayanāśa da
dhamarṇasyāpy anyasya prādurbhāvāt sākṣilikhitāder apiparidhvaṃ
sād ity arthaḥ tathā'dhigatasya śāstrārthasya smṛtir apina syād iti
śāstrābhyāsasya vaiphalyam āsajyeta tathā naktvārthasatyaṃ pūrvo
ttarakriyayor ekakartṛkayoḥ pūrvakāle ktvārthasatyenaparamārthena pramā
ṇopapannena nyāyena ktvārthaś ca satyaṃ caktvārthasatyaṃ rājadaṃtādiṣu
paraṃ iti satyapadasya paranipātaḥ tad api pratikṣaṇaṃbhaṃgiṣu viṣaya
viṣayiṣu nopapadyeta tathā na kulaṃ sūryavaṃśādikaṃ bhavetkṣatri
yasya yatra kule 'sau jātas tasya niranvayavināśāttajjanmani
kulābhāvāt tathā na jātiḥ kṣatriyatvādiḥ tadavyaktivyati
r ekeṇa tadasaṃbhavāt anekavyakter atadvyāvṛttigrāhiṇaścitta
syaikasyāsaṃbhavāt tadanyāpohalakṣaṇāyāś ca jāteranupapatteḥ
kiñca
śāstā
sugataḥ
śiṣyas tadvineyas tayor vidhiḥsva
bhāvas tasya vyavasthā viśeṣeṇānyavyavacchedenāvasthā sāpina
syāt pratikṣaṇaṃ bhaṃgiṣu citteṣv iti sambandhanīyam tattv adarśa
naṃ parānugrahatattvapratipipādayiṣātattvapratipādanakālavyāpinaḥ
kasyacid ekasya śāsakasyānupapatteḥ śiṣyasya caśāsanaśuśrūṣā
śravaṇagrahaṇadhāraṇābhyāsanādikālavyāpinaḥ kasyācidaghaṭanāt
ayaṃ śāstā'haṃ śiṣya iti pratipatteḥ kasyacid ayogāt tathādi
śabdena svāmibhṛtyavidhivyavasthā janakatanayavidhivyavasthānaptṛ
pitāmahādividhivyavasthā ca na syād iti grāhyaṃ nanu cavahir anta
ś ca pratikṣaṇaṃ vinaśvareṣu svalakṣaṇeṣuparamārthato mātṛghātīty ādi
śāstṛśiṣyādividhivyavasthāvyavahāro na saṃbhavati kiṃtarhi vi
kalpabuddhir iyam akhilānādivāsanāsamudbhūtāmātṛghātyādivya
vasthāhetur vitathaiva sarvanirviṣayatvād iti yadyabhimanyaṃ te saugatās ta
dā teṣām atattvatattvādivikalmamohe nimajjatāṃ kā nāmavītavikalpa
dhīrarthavatī tathyā kathyeta mātṛghātyādisakalam atattvameva tato '
nyattu tattvaṃ iti vyavasthiter apivikalpabāsanāvalāyātatvāt saṃvṛ
tir atattvaṃ paramārthatas tattvam ity apivikalpaśilpighaṭitam eva syāt
nanu vastuvalād iti vikalpamoho mahāmbhodhir iva duṣpāraḥ
prasajyeta dve satye samupāśritya buddhānāṃ dharmadeśanā loka
saṃvṛtisatyaṃ ca paramārthataḥ ity etasyāpi vibhāgasyavikalpa
mātratvāt tāttvikatvānupapatteḥ vītasakalavikalpā dhīḥsvalakṣa
ṇamātraviṣayā tāttvikīty api na saṃbhāvyaṃ tasyāścaturvidhāyā
indriyamānasasvasaṃvedanayogipratyakṣalakṣaṇāyāḥparamārthato vya
vasthāpayitum aśakteḥ pratyakṣaṃ kalpanāpoḍham abhrānta m iti
pratyakṣasāmānyalakṣaṇasya pratyakṣaviśeṣalakṣaṇasya cavikalpa
mātratvād avāstavatvopapatteḥ na cāvāstavaṃ lakṣaṇaṃvastubhūtaṃ lakṣyaṃ
lakṣayitum alam atiprasaṃgād iti kiṃ kena lakṣyeta
atrāpare prāhuḥ na vahiḥ svalakṣaṇālaṃbanakalpanāvikalā
kācid buddhir asti sarvasyā buddher ālaṃbane bhrāntatvātsvapnabu
ddhivat svāṃśamātrarūpaparyavasitatvād vijñānamātrasyaivatasya prasiddhe
r iti so 'py evaṃ praṣṭaḥ spaṣṭam ācaṣṭāṃ vijñānamātrasyasiddhiḥ
sasādhanā niḥsādhanā vā sasādhanā cetsādhyasādhanabuddhiḥ
siddhā sā cānarthikā'rthavatī vā syāt prathamapakṣedvitīya
pakṣe ca dūṣaṇāny abhidadhate sūrayaḥ
vijñānamātraṃ hi tattvaṃ paravādino 'numānād eva
pratyāyayeyuḥ svasaṃvedanapratyakṣeṇa teṣāṃ pratyāyayitumaśakteḥ
tac cānumānaṃ yatpratibhāsate tadvijñānamātram eva yathāvijñānasvarūpaṃ
pratibhāsate ca nīlasukhādikam iti na cāvijñānaṃpratibhāsate
jaḍasya pratibhāsāyogād iti pakṣe bādhakapramāṇamanumānasamarthana
m asamarthitasyāsādhanatvād iti tatredam anumānaṃ sādhanaṃvijñānamātraṃ
sādhyam iti sādhyasādhanadhīr yady anarthikā tadāvijñānamātrasya tattva
sya yo hetuḥ sādhanaṃ tasya siddhir na syātsvapnopālaṃbhasādhanavat
athārthavattvam eva tasyāḥ sādhyasādhanabuddhes tadā'nayaivavyabhicāraḥ
prakṛtahetoḥ sarvaṃ jñānaṃ nirālaṃbanaṃ jñānatvādity etatparaṃ prati vaktuṃ
yuktaṃ na syāt sa ca mahān doṣaḥ parihartum aśakyatvāt yathai
va hīdam anumānajñānaṃ svasādhyenāvalaṃbanena sālaṃbanaṃtathā
vivādādhyāsitam api jñānaṃ sālaṃbanaṃ kiṃ na bhaved iti
saṃśayakaratvāt yadāpi vijñānamātraṃ sarvasya vastunaḥpratibhā
samānatvena hetunā sādhyate tadāpīdam anumānaṃvacanātmakaṃ
parārthapratibhāsamānam api na vijñānamātraṃ tato 'nyatvāditi vyabhi
cāradoṣaḥ prakṛtahetoḥ syād eva sādhyevijñānamātrātmakatve
sādhanasya sādhyatamatvānuṣaṃgāt tata eva samādhyavasthāyāṃpratibhā
samānaṃ saṃvedanādvaitaṃ tattvam astu svarūpasya svatogateriti ca na
subhāṣitaṃ tasya paravādinām asiddhatvāt
na hi yogino gamyaṃ paravādināṃ siddhaṃ nāmeti svagṛha
mānyam etat kiṃ cedaṃ saṃvedanādvaitaṃ nānāsaṃvedanavat nasvasya
siddhaṃ na ca parasmai pratipādyam iti nivedayanti
kāryakāraṇagrāhyagrāhakavāsyavāsakasādhyasādhanavā
dhyabādhakavācyavācakabhāvādivikalpaiḥ sakalair viśuddhaṃśūnyaṃ tadvi
jñānādvaitaṃ tattvaṃ na svasya vedyaṃ saṃhṛtasakalavikalpāvasthāyām api
yogino grāhyagrāhakākāravikalpātmanaḥ saṃvedanasyapratibhāsanāt
nāpi taṃ nigadituṃ śakyaṃ viśvābhilāpāspadatām atītatvādviśve
ca te 'bhilāpāś ca viśvābhilāpā viśvābhilāpā jātiguṇadravya
kriyāyadṛcchā śabdās teṣām āspadam āśrayo viśvābhilāṣāspadaṃtasya
bhāvo viśvābhilāpāspadatā tām atītaṃ tattvaṃ katham ivanigadyaṃ parasmai
syāt nahi jātyādiśabdais tan nigadyatejātidravyaguṇakriyādi
kalpanābhir api śūnyatvāt nāpi yadṛcchāśadbena tatra tasyasaṃketa
yitum aśakteḥ saṃketahetuvikalpenā'pi śūnyatvād iti suṣuptau
yā'vasthā saṃvedanasya sā syāt tattvasya tataḥsuṣuptyavastham etat
sarvathā vikalpābhilāpaśūnyatvābhyupagamād bhavaduktivāhyaṃbhavato
vīrasyoktiḥ syādvādas tato vāhyaṃ sarvathaikāntatattvam ityucyate
vijñānārthaparyāyādeśād dhi vijñānārthatattvaṃsakalavikalpābhilā
pavikalam ṛjusūtranayāvalaṃbibhir abhinyatevyavahāranayāśrayibhir vi
kalpābhilāpāspadam iti syādvādāśrayaṇe tattvaṃ nabhavadukti
to vāhyaṃ syād ity arthād namyate
punar api paramatam anūdya dūṣayitum āhur ācāryāḥ
yathā mūkasyātmasaṃvedyaṃ svasaṃvedanaṃtathātmasaṃvedyameva
saṃvidadvaitaṃ na cātmasaṃvedyam iti śabdenā'pi tattvamabhilapyate
tat kuto yato mliṣṭā aspaṣṭā bhāṣā mūkabhāṣeva tatpratimaḥ
pralāpo nirarthako yasmiṃs tanmliṣṭabhāṣāpratim apralāpaṃ napunar a
bhilāpyaṃ tatas tadavedyam evānyaiḥ pratipādyair iti manyaṃte kecit
yathā cābhilāpās tadavedyam anyais tathāṃgasaṃjñayā'pisūcīhastalakṣa
ṇayā'navedyam anaṃgasaṃjñatvāt yad dhisarvathā'nabhilāpyaṃ tatrāṃga
saṃjñāsaṃketo 'pi na pravarttate na cāsaṃketitāṃgasaṃjñākvacid vitti
nimittaṃ śabdavad iti ca ye pratipadyaṃ te teṣāṃ tvaddviṣāṃsaṃvidadvai
tavādinām avācyam eva tattvaṃ vācyaṃ syāt naiva syād iti kākvā
vyākhyātavyam teṣāṃ maunam eva śaraṇaṃ syād iti yāvat
tad evaṃ saugatamatam upahāsāspadam evetinivedayaṃti
śāstā
sugata
evāśāsadanavadyāni vacāṃsiyathā
rthadarśanādiguṇayuktatvān na ca tair vacanaiḥ śiṣyās tepratipāditā
itīdam aho durgatamaṃ sāścaryamanyatamaḥ syātkṛcchratamenādhigamya
tvāt tattvānuśāsanaṃ hi sati śāstari guṇavati pratipādye
bhyas tattvapratipattiyogebhyaḥ satyair eva vacanaiḥprasiddhaṃ tatra su
gate śāstari prasiddhepi saugatānāṃ tadvacaneṣu ca satyeṣusaṃbhavatsu
śiṣyāḥ santo 'pi praṇihitamanaso na śiṣṭā iti katham amohaḥ
pratipadyeteti prekṣāvatām upahāsāspadam idaṃ darśanamābhāsate
syān mataṃ
saṃvṛtyāśāstṛśiṣyaśāsanatadupāyavacanasadbhā
vān nopahāsāspadam etatparamārthataḥ saṃvidadvaitasyaniḥśreyasalakṣaṇa
sya prasiddher iti tad apy asat tvayāsyādvādanyāyanāyakena
vinā bhagavan ārya vīrabhaṭṭāraka me naivaśrāyasaṃ kiṃcit
saṃbhavati yataḥ pramāṇena parīkṣyamāṇām iti pratyeyaṃ
tadvisaṃvidadvaitarūpaṃ nirvāṇaṃ pratyakṣabuddhibodhyaṃliṃgagamyaṃ
vā parārthānumānavacanapratipādyaṃ vā syād gatyaṃtarābhāvānna ca
tatra pratyakṣādipramāṇaṃ saṃbhavatīti pratipattyabhāvam evasādhaya
nty ācāryāḥ
yatra saṃvidadvaite tattve pratyakṣabuddhir nakramate na pravarttate
kasyacit tathā niścayānutpattes talliṃgagamyaṃ syātsvargaprāpaṇaśaktyā
divat na ca tatrārtharūpaṃ liṃgaṃ saṃbhavatitatsvabhāvaliṃgasya tadvat
pratyakṣabuddhyatikrāntātvāl liṃgāntaragamyatve'navasthānuṣaṃgāttatkārya
liṃgasya vā saṃbhavāt saṃbhave vā dvaitaprasaṃgāt na cavācaḥ parā
rthānumānarūpāyās tadviṣayeṇa saṃvidadvaitarūpeṇa yogaḥparaṃparayā'pi
saṃbaṃdhāyogāt tataḥ kā tasya tattvasya gatir na kācit pratyakṣā
laiṃgikī śābdī vā pratipattir astīti kaṣṭaṃ darśanaṃ te tavaśāsana
m aśṛṇvatāṃ tāthāgatānām iti grāhyaṃ saṃvṛtyātatpratipattir na kaṣṭam iti
anyamānān pratyāhuḥ
yathaiva hi rāgādyavidyānalasya dīpanaṃ ca vākyaṃ
agniṣṭomena yajeta svargakāmaḥ ity ādikaṃ saṃvṛtivādināṃ
saugatānāṃ paramārthaśūnyaṃ tathā vimokṣavidyāmṛtasyaśāsanam api
vākyaṃ samyagjñānavaitṛṣṇābhāvanāto niḥśreyasam ityādyapi
tato na bhidyate paramārthaśūnyatvāviśeṣāt paramārthaśūnyatvaṃ tu
tadvākyasya bhavatpratīpatvātsarvathaikāntaviṣayatayaivopagatatvāt
bhavato hi vīrasyānekāntaśāsanasya na kiṃcid vākyaṃ sarvathā
paramārthaśūnyaṃ rāgādyaṃ vidyānaladīpanasyāpi vākyasyabaṃdha
kāraṇalakṣaṇena paramārthenāśūnyatvāt vimokṣavidyāmṛta
śāsanasyeva vākyasya mokṣakāraṇarūpeṇa paramārtheneti
tātparyārthaḥ
nanu ca saṃvṛtivādino 'pi śrutamayī cintāmayī ca bhāvanā
prakarṣaparyantaṃ prāptā yoginaḥ pratyakṣasaṃvidadvayaṃprasūte guruṇopadi
ṣṭāyāḥ kasyāścid avidyāyāḥ prakṛṣṭavidyāprasūtyai svayaṃśīlya
mānāyāḥ saṃbhavāvirodhād iti ca pratipadyamānān pratiprāhuḥ
sakalā hyavidyā tāvad avidyāntaraprasūtyai prasiddhā
loke sā guruṇāpy upadiṣṭā bhāvyamānā vidyāprasūtyaibhavatīti
vadataḥ saugatasya kathamaho bhagavan vīra tvadīyoktyana
bhijñasya moho na bhavet darśanamohodayāpāyeviruddhābhinive
śāsaṃbhavāt yad dhi nimittam avidyālakṣaṇam avidyājanmanetad eva
tasyāḥ punarajanmane prasiddhaṃ syād iti viruddho'bhiniveśaḥ
syāt nahi madirāpānaṃ madajanmane prasiddhaṃ madājanmanani
mittaṃ bhavitum arhati nanu ca yathā viṣabhakṣaṇaṃviṣavikāra
kāraṇaṃ prasiddham api kiṃcid viṣavikārājanmane dṛṣṭaṃ tathākāci
d avidyā'pi bhāvyamānā svayam avidyājanmābhāvāya bhaviṣya
ti virodhābhāvād iti kaścit so 'py aparyālocitavacanaḥ
anyad dhi jaṃgamaviṣaṃ bhramadāhamūrcchādivikārasya janmaneprasiddhaṃ
tadajanmane punar anyad eva sthāvaraviṣaṃtatpratipakṣabhūtam iti viṣamam u
dāharaṇaṃ tarhy avidyāpi saṃsāraheturanādivāsanāsamudbhūtā'nyaivā
vidyānukūlā mokṣahetuḥ punaranādyavidyājanmanivṛttikarīvidyā'
nukūlā cānyā tatpratipakṣabhūtatvād iti sāmyamudāharaṇasyāstu
viśeṣābhāvād iti vacanaṃ na parīkṣākṣamaṃavidyāpratipakṣabhūtāyā
evāvidyāyāḥ saṃbhavābhāvād vidyātvānuṣaṃgāt nanv evaṃviṣapratipa
kṣabhūtasya viṣāntarasyāpi viṣatvaṃmābhūttasyāmṛtatvānuṣaṃgāt
ity etad api na pratikūlaṃ naḥ jaṃgamaviṣapratipakṣabhūtaṃhi sthāvara
viṣamata eva viṣamamṛtam iti prasiddhaṃ sarvathā tasyaviṣatve vi
ṣāntarapratipakṣatvavirodhāt kathaṃcid viṣatvaṃ kṣīrāderapi na
nivāryate tadabhyavaharaṇānaṃtaram api kasyacinmaraṇadarśanāt
kācid avidyā tu vidyānukūlā yadi kathaṃcid vidyā nigadyetā
nyathānādyavidyāpratipakṣatvāyogāt tadā na kiṃcid aniṣṭaṃsyādvā
dimatāśrayaṇāt saṃvṛtivādimatavirodhāt syādvādināṃ hi ke
valajñānarūpāṃ paramāṃ vidyāmapekṣya kṣāyikīṃ kṣāyopaśamikī
matijñānādirūpāpakṛṣṭavidyāpy avidyā'bhipretā nānādimithyā
jñānadarśanalakṣaṇāvidyāpekṣayā tasyāstatpratipakṣabhūtatvād vidyā
tvasiddher iti na sarvathā'py avidyātmikābhāvanāguruṇopadiṣṭāpi
vidyāprasūtyai vyāghātād guror api tadupadeṣṭuragurutvaprasaṃgād vidyo
padeśina eva gurutvaprasiddheḥ tato 'nupāyam evasaṃvidadvaitaṃ ta
ttvaṃ sarvapramāṇagocarātikrāṃtatvāt puruṣādvaitavad itisthitam
saṃpratyavasaraprāptam abhāvaikāṃtavādimatam anūdyanirākarttum āra
bhante sūrivaryāḥ
na ca vahirantaś caniranvayakṣaṇikaparamāṇumātraṃ
tattvaṃ
sautrāntika
nirākaraṇāt nāpyantaḥsaṃvitparamāṇumātraṃ
saṃvidadvaitamātraṃ vā yogācāramatanirasanāt kiṃ tarhyabhāva
mātraṃ tattvaṃ
mādhyamika
matam eva paramārthavṛtterabhyupagamyate sā tu
paramārthavṛttiḥ saṃvṛtiḥ na punaḥ śūnyasaṃvittis tāttvikīyataḥ
śūnyasaṃvido vipratiṣedhaḥ syāt tathāhi sāparamārthavṛttiḥ
saṃvṛtiḥ sarvaviśeṣaśūnyatvāt sarveṣāṃ viśeṣāṇāṃpadārthasadbhāva
vādibhir abhyupagamyamānānāṃ tadabhyupagamenaivabādhyamānānāṃ vya
vasthānāsaṃbhavād avidyāyā eva prasiddheḥ baṃdhamokṣāv apitasyā eva
saṃvṛter avidyātmikāyāḥ sakalatāttvikaviśeṣaśūnyāyā api vi
śeṣau sāṃvṛtau sāṃvṛtenaivahetusvabhāvenātmātmīyābhiniveśena nairā
tmyabhāvanābhyāsena ca vidhīyamānau na viruddhau kileti
śūnyavādimatasūcanaṃ tad etad tvadanāthānāṃ sarvathāśūnyavādināṃ
vākyaṃ na punas tvaṃ bhagavān vīro nātho yeṣāmanekāntavādi
nāṃ teṣām etad vākyaṃ taiḥ svarūpādicatuṣṭayena satāmevākalpitā
tmakānāṃ pararūpādicatuṣṭayenārthānāṃ śūnyatvavacanāt tadabhāva
mātrasyāpi svarūpeṇāsattve pāramārthikatvavirodhāt saṃvi
nmātrasya śūnyasya svarūpeṇa sattve pararūpeṇagrāhyagrāhakabhāvā
dinā cāsattve sadasadātmakasya kathaṃcic chūnyasya siddheḥsyā
dvādivākyasyaiva vyavasthānāt tatas tvadanāthavākyamavyavasthi
tam eva mṛṣety arthaḥ
yathā na śūnyavādināṃ śūnyaṃ tattvam anupapannaṃtathā'nekānta
vādinas tvattaḥ pareṣām api śūnyam anupapannam apisaṃprāptam iti prati
pādayanti śrīsūrayaḥ
ye tāvad vyatītasāmānyabhāvāt sarvato vyāvṛ
ttānarthānācakṣate bhedavādinaḥ
saugatāḥ
prabuddhatattvād bhavato vīrā
t pare teṣāṃ sāmānyāpahnave viśeṣāṇām abhāvaḥ prasajyetateṣāṃ sāmā
nyanāṃtarīyakatvāt tadabhāve tadbhāvāyogāt sarvathānirupākhya
m evāyātaṃ ye'pi ca sāmānyameva pradhānamekaṃ pravadaṃtimahadahaṃkā
rādiviśeṣāṇāṃ tadvyatirekeṇāsattvāt teṣām api bhavataḥpareṣāṃ
sakalaviśeṣābhāve sāmānyasyā'pi tadavinābhāvino 'sattvapra
saṃgāt vyaktāvyaktātmanaś ca bhogyasyābhāve bhokttur apyātmano 'saṃ
bhava iti sarvaśūnyatvam anicchato 'pi sidhyet vyaktāvyaktayoḥ
kathaṃcidbhedapratijñāne tu syādvādanyāyānusaraṇān natvadanāthavā
kyaṃ syāt tathā parasparanirapekṣasāmānyaviśeṣabhāvavādino
yaugāḥ kathaṃcitsāmānyaviśeṣabhāvānabhyupagamāt vyatītasā
mānyaviśeṣabhāvāḥ prasiddhā eva bhavataḥ pare teṣām apikhapuṣpa
vad asad eva tattvam āyātaṃ viśvābhilāpārthavikalpaśūnyatvātvya
tītasāmānyabhāvavādivat vyatītaviśeṣabhāvavādivac ca sarvathā
śūnyavādivad veti vākyabhedena vyākhyātavyaṃ paraṃhi sāmānyaṃ
sattvaṃ dravyaguṇakarmabhyo bhinnam abhidadhatāṃ dravyādīnāmasattvaṃ
syāt sattvād bhinnatvāt prāgabhāvādivat nanu dravyādīnāmaprati
pattau hetor āśrayāsiddhiḥ pratipattaudharmigrāhakapramāṇabādhitaḥ
pakṣaḥ kālātyayāpadiṣṭaś ca hetur iti cet na dravyādīnāṃ
dharmiṇāṃ kathaṃcitsattvād abhinnānāṃ pratyakṣādipramāṇataḥsiddhes ta
dbhedaikāṃtasādhanāyaiva prayuktasya hetoḥkālātyayāpadiṣṭatvasiddheḥ
nanu ca sattvād bhinnatvād ity etasya hetor apratipattausyād asiddhatvaṃ
pratipattau tu dharmigrāhakapramāṇabādhitaḥ pakṣo hetuś cakālātyayo
ditaḥ syād dravyādīnāṃ sattvād abhedagrahaṇasyadravyādyastitvaprati
pattināntarīyakatvāt tadasattve tadabhedapratipatter ayogāditi ca na
samīcīnaṃ vacanaṃ prasaṃgasādhanaprayogāt iti cet na sattvādbhinnatvaṃ
hi prāgabhāvādiṣu paraiḥ svayamasattvena vyāptaṃ pratipannaṃdravyādiṣu
pratipadyamānam asattvaṃ sādhayatīti sādhyasādhanayorvyāpyavyāpaka
bhāvaniścaye sati vyāpyābhyupagamasyavyāpakābhyupagamanāntarī
yakasya pradarśanaṃ prasaṃgasādhanam anumanyatām nanu cakiṃ sattvā
samavāyo 'sattvaṃ sādhyate kiṃ vā nāstitvam itipakṣadvitayaṃ na
tāvad uttaraḥ pakṣaḥ śreyān nāstitvena sattvādbhinnatvasyāvyāptatvāt
prāgabhāvādīnāṃ sattvād bhinnatve 'pi sadbhāvādanyathodāharaṇa
tvavirodhāt prathamapakṣe tu pramāṇabādhaḥsattvasamāvāyasya
dravyādiṣu pramāṇataḥ pratīteḥ sattvāsamavāyasya tayābādhyamā
natvaṃ tathā hi dravyādīni sattāsamavāyabhāṃjisatpratyaya
viṣayatvāt yat tu na sattāsamavāyabhāktan nasatpratyayaviṣayo
yathā prāgabhāvādyasattattvaṃ satpratyayaviṣayāś cadravyādīni
tasmāt sattāsamavāyaṃbhāṃjīti dravyādiṣu sattvasyasamavāyapratītiḥ
sattvāsamavāyasya bādhikāsti tato na dravyādīnām asattvaṃ
sattvāsamavāyalakṣaṇaṃ sādhayituṃ śakyaṃnāstitvalakṣaṇāsattvavad i
ti kecit te 'pi na parīkṣakāḥ satpratyayaviṣayatvasyahetoḥ
pareṣāṃ sāmānyādibhir vyabhicārāt teṣusattvasamavāyāsaṃbhave 'pi
bhāvāt yadi punarmukhyasatpratyayaviṣayatvasya hetutvānnopaca
ritasatpratyayaviṣayatvena vyabhicārodbhāvanaṃ yuktamatiprasaṃgād iti
nigadyate tadā sāmānyādiṣu kutaḥ satpratyayaviṣayatvamupacari
tam iti vaktavyaṃ svarūpasattvanimittattvād iti kecit vyāha
tam etat svarūpasattvanimittaṃ copacaritaṃ ceti ko hy abā
liśaḥ svarūpasattvanimittaṃ satpratyayaviṣayatvam upacaritamarthāntara
bhūtasattāsaṃbaṃdhatvān mukhyam iti brūyād anyatrajaḍātmanaḥ yaṣṭi
svarūpanimittaṃ hi yaṣṭau yaṣṭipratyayaviṣayatvaṃ mukhyaṃloke
prasiddhaṃ yaṣṭisaṃbaṃdhāt tu puruṣe gauṇam itimukhyopacaritavyavasthā
tikramād anādeyavacanatā'sya syāt syād ākūtaṃ te sattāsa
mavāyanimittaṃ satpratyayaviṣayatvaṃ dravyādiṣu mukhyaṃtadviśeṣaṇasa
ttvagrahaṇapūrvakatvād viśeṣaṇapratyayanimittasyaviśeṣapratyayasya mu
khyatvasiddheḥyaṣṭitvaviśeṣaṇagrahaṇanimittakaviśeṣyayaṣṭipratya
yavat sattvaviśeṣaṇagrahaṇam aṃtareṇa sāmānyādiṣusatpratyaya
syopacaritatvasiddheḥ puruṣe yaṣṭitvagrahaṇamantareṇa yaṣṭipratyayava
d iti tad apy asamyak tata eva vyabhicārasiddheḥsatpratya
paviṣayatvasya sattvasamavāyāsaṃbhave 'pi bhāvāt tatodravyādīnāṃ
sattāto 'tyaṃtabhedopagame satvāsamavāyalakṣaṇam asattvaṃsiddham eva
tathā pṛthivyādīnām adravyatvaṃ dravyātvād bhinnatvādrūpādivat rūpā
dīnāṃ cāguṇatvaṃ guṇatvād anyatvād utkṣepaṇādivat utkṣepaṇā
dīnām akarmakatvaṃ karmatvād arthāntaratvād dharādivad itivyatītasā
mānyatvaṃ dravyaguṇakarmaṇām asattvaṃ sādhayativyatītaviśeṣatvavat
tat sūktaṃ sūribhiḥ sadasattattvaṃ yaugānām asad evavyatītasāmānya
viśeṣabhāvāt khapuṣpavad iti sāmānyaviśeṣasamavāyānāṃ hisva
yam asāmānyaviśeṣatvābhyupagamāt prāgabhāvādivan nāsiddhaṃvyatī
tasāmānyaviśeṣatvavattvaṃ sādhanaṃ nā'pidravyaguṇakarmaṇāṃ sāmā
nyādyabhāve prasiddhe teṣāṃvyatītasāmānyaviśeṣatvasyāprisiddhi
r athavā dravyādīnāṃ nāstitvam eva sādhyaṃ khapuṣpavad itidṛṣṭāṃta
sāmarthyāt tato viśvābhilāpārthavikalpaśūnyaṃ tattvamāyātaṃ
abhilāpaḥ padaṃ tasyārthaḥ abhilāpārthaḥ padārtha itiyāvat
tasya vikalpā bhedāḥ ṣaṭdravyādayor vaiśeṣikāṇāṃ pramāṇādayaḥ
ṣoḍaśa naiyāyikānāṃ viśve ca te 'bhilāpārthavikalpāś ceti
svapadārthavṛttis taiḥ śūnyaṃ tattvaṃ syāt khapuṣpavad asadeva prabuddhata
tvād bhavataḥ pareṣām iti vacanād bhavatovīrasyānekāṃtatattvavādino
nāsattattvaṃ syād iti pratīyate kathaṃcitsāmānyaviśeṣabhāvasya
dravyādiṣu pratīyamānatvāt pramāṇādiṣu bādhakābhāvāt dravyā
t kathaṃcid abhedo guṇakarmaṇor aśakyavivecanatvātsiddhas tathā sā
mānyaviśeṣasamavāyānāṃ prāgabhāvādīnāṃ ca viśeṣābhāvāttadva
tpramāṇaprameyasaṃśayaprayojanadṛṣṭāṃtasiddhāṃtāvayavatarkanirṇayavādaja
lpavitaṃḍāhetvābhāsachalajātinigrahasthānānāṃ cadravyaparyāya
viśeṣāṇāṃ dravyāt kathaṃcid bhedasya saṃpratyayān nāsattvaṃparyāyānta
ravat na hi yata eva 'paryāyā dravyasya' iti niyamovyavati
ṣṭhate viparyayānadhyavasāyayor apipramāṇādiṣoḍaśapadārthebhyo
'rthāntarabhūtayoḥ pratīteḥ padārthasaṃkhyāniyamānabhyupagame vāne
kāntavādānatikrama eva siddhaḥ yathā ca bhavataḥ pareṣāṃvaiśe
ṣikanaiyāyikānāṃ sakalapadārthabhedaśūnyaṃ tattvam asad evasyāt kha
puṣpavat tathā sāṃkhyādīnām apivyatītasāmānyaviśeṣatvāviśeṣa
tvāt tataḥ sarveṣām api sarvethaikāṃtavādinām asad evatattvam iti
saṃkṣepataḥ pratipattavyam
sāṃprataṃ paramatam āśaṃkya punar api nirākarttumārabhate
tadabhāvamātraṃ svabhāvo 'syeti tatsvabhāvaṃśūnyasvabhāva
tattvaṃ na tatsvabhāvam atatsvabhāvaṃ aśūnyasvabhāvaṃsatsvabhāvam ity arthaḥ
tasminn atatsvabhāve 'pi tattve 'bhyupagabhyamāne 'nayorbaṃndhamokṣayo
r upāyāt kārakarūpād gatiḥ pratipattiḥ syān nānyathājñāyaka
rūpāc copāyād gatiḥ pratipattiḥ syān nānyatheti niścetavyaṃ
sa ca pratipattyupāyaḥ parārthas tāvad vacanaṃ svārthaś capratyakṣamanumānaṃ
vā tatra yadā vacanaṃ baṃdhamokṣayor gater upāyās tadāvacanīyau tau
yadā punar anumānam upāyas tadā gamyau tāv anumeyau yadā tupratya
kṣam upāyas tadā pratyakṣeṇa gamyau paricchedyau tausaṃbaṃdhinau para
sparāvinābhūtau baṃdhena vinā mokṣasyānupapatterbaṃndhapūrvakatvān mo
kṣasya mokṣeṇa ca vinā na baṃdhaḥ saṃbhavati prāgabaddhasyapaścād va
ndhopapatter anyathā śāśvatikabaṃdhaprasakteḥ anādibaṃdhasaṃtānā
pekṣayā bandhapūrvakatve 'pi baṃdhasya baṃdhaviśeṣāpekṣayātasyābaṃdhapū
rvakatvasiddheḥ prāgabaddhasyaiva deśato mokṣarūpatvānmokṣavinābhāvī
vaṃdha ity avinābhāvibaṃdhena saṃbaṃdhinau tau baṃdhamaukṣoced iti para
matasya sūcakaśabdas tan nety anena pratiṣidhyate naivaṃsatsvabhāvaṃ
tattvaṃ dṛṣṭaṃ sarvathā kṣaṇikam akṣaṇikaṃ vā virodhitvāttadvirodhi dṛṣṭaṃ
pratyakṣato vahir aṃtaś ca nityānityātmano jātyaṃtarasyaṃsarvathā kṣa
ṇikākṣaṇikaikāṃtavirodhino nirvādhaṃ viniścayāt samyaganu
mānato 'pi tasyaivānumeyatvāt sarvam anekāṃtātmakaṃ vastuvastutvā
nyathā'nupapatter iti svabhāvaviruddhopalaṃbhaḥparamatatattvaṃ viruṇaddhi
nāsti paramate sattattvaṃ sarvathā kṣaṇikam akṣaṇikaṃ vātato jā
tyaṃtarasyānekāṃtasya darśanād iti svabhāvānupalaṃbho vātadvipra
tiṣedha iti nāsti sarvathaikāṃtātmakaṃ sattattvaṃpratyakṣādyanupala
bdher iti mābhūtsvayaṃ pratyakṣādipramāṇataḥ satattvasyadarśanaṃ para
pakṣadūṣaṇatvāt tatsiddhir eveti cāyuktaṃ yasmādvācyaṃ yathārthaṃ na ca
dūṣaṇaṃ tat yad dṛṣaṇaṃ parapakṣe svayam ucyatekṣaṇikaikāṃtavādinā
tatra ca yathārthaṃ vācyaṃ tac ca na samyag dūṣaṇaṃ vaktuṃśakyam ity arthaḥ
na nityaṃ vastu sadanarthakriyākāritvātkramayaugapadyarahitatvāt
khapuṣpavad iti dūṣaṇasyāyathārthatvād dūṣaṇābhāsatvasiddheḥparapa
kṣavat svapakṣe 'pi bhāvān na tatpratyanayoḥ pakṣayoḥkvacidviśeṣo '
sti tābhyāṃ hi sarvathaikāṃtābhyām anekānto nivarttatevirodhā
t tannivṛttau tu kramākramau nivarttate tayos tenavyāptatvāt eka
syānekadeśakālavyāpino deśakramakālakramadarśanāt tathai
kasyānekaśaktyātmakasya nānākāryakaraṇe yaugapadyasiddheḥ
kramākramayoś ca nivṛttau tato 'rthakriyāyā nivṛttis tasyāstābhyāṃ
vyāptatvāt kramakramābhyāṃ vinā kvacid arthakriyānupalabdhesta
nnivṛttau ca vastutattvaṃ na vyavatiṣṭhate tasyārthakriyayāvyāpta
tvāt na ca svapakṣaṃ parapakṣavat nirākurvaddūṣaṇaṃyathārthaṃ bhavi
tum arhati na sarvathā'py asattattvaṃ tata eva nobhayamanubhayaṃ cārthakri
yāvirodhāt
kiṃ tarhi sakalam avācyam evety ekāntavāde 'pi dūṣaṇam ā
vedayanti
bhavato vīrasya yuktir nyāyaḥ syādvādanītis tasyā
abhilāpyatā kathaṃcit sad evāśeṣaṃ tattvaṃsvarūpādicatuṣṭayāt kathaṃ
cidasad eva viparyāsād ityādivacanaviṣayatā tasyā dviṣāṃ śa
trūṇām aśeṣasyāpi tattvasyānabhilāpyatāyām abhipretāyāṃ kiṃ
syād upāyatattvasyānabhilāpyatā syād upeyatattvasyevāviśeṣāt
tataś ca yathopeyaṃ tattvaṃ niḥśreyasaṃ sarvathābhilāpitumaśakyaṃ tatho
pāyatattvam api tatprāpteḥ kārakaṃ jñāyakaṃ cetisarvathā'py anabhilā
pyaṃ tattvam ity api nābhilapituṃ śakyeta pratijñātavirodhādity a
bhiprāyam āviḥkurvanti svāminaḥ
sarvathā'py aśeṣaṃ tattvam avācyaṃ syāt svarūpato vā
pararūpato vā gatyaṃtarābhāvāt prathamapakṣe tāvad avācyamayathā
pratijñaṃ prasajyeta iti kriyādhyāhāraḥ kuta etat avācya
m ity atra vācyabhāvād avācyam ity asyaiva vācyatvād ityarthaḥ sapta
bhyāḥ ṣaṣṭhyarthatvāc ca śabdasyaiva śabdārthatvāt svarūpeṇāvācya
m iti dvitīyapakṣe svarūpavāci sarvaṃ vaca itiviruddhavacanam ā
sajyeta pararūpeṇāvācyatattvam iti tṛtīyapakṣe 'pipararūpavāci
sarvaṃ vaca iti virudhyate sarvatra svapratijñāvyatikramādayathā
pratijñam iti sambandhanīyam tad evaṃ na bhāvamātraṃnābhāvamātraṃ
nobhayaṃ nāvācyam iti catvāro mithyāpravādāḥ pratiṣiddhāḥ
sāmarthyān na sad avācyaṃ tattvaṃ nāsad avācyaṃnobhayāvācyaṃ nānu
bhayāvācyam iti niveditaṃ bhavati nyāyasya samānatvāt
kathañcidvācyatvapratijñāyāṃ tattvasya pratipādakaṃvacanaṃ
satyam evānṛtam eva vetyādyekāntanirāsārtham āhuḥ
kiṃcidvacana satyānṛtam evā'sti pratidvandvimiśraṃ
satyetarajñānapūrvakatvāc chākhāyāṃ candramasaṃ paśyeti yathā tatra
hi candramasaṃ paśyeti satyaṃ candramaso darśanātsaṃvādakaprādurbhā
vāt śākhāyām iti vacanam anṛtaṃśākhāpratyāsannatvadarśanasya
candramasi visaṃvādakattvāttannibaṃdhanavacanasyānṛtatvasiddheḥ satyaṃ
ca tadanṛtaṃ ceti satyānṛtam avatiṣṭhate pradidvandvibhyāṃsatyānṛ
tābhyāṃ vastvaṃśābhyāṃ miśraṃ yutam iti saṃbaṃdhanīyaṃ paravacanama
nṛtānṛtam evāsti tac cānubaṃdhimiśraṃ yathā candradvayaṃgirau paśye
ti tatra hi yathā candradvayavacanam anṛtaṃ tathāgirau candravacanam api
visaṃvādijñānapūrvakatvāt ekasmād anṛtād aparam anṛtamanubaṃdhi sa
mabhighīyate tenānubaṃdhinā miśramanubaṃdhimiśram itipratyeyaṃ prati
dvandvi cānubaṃdhi ca pratidvandvyanubaṃdhinī tābhyāṃ miśraṃsatyānṛtaṃ
cāpy anṛtānṛtaṃ ceti yathāsaṃkhyam abhisaṃbadhādvāśabdasyaivakārārthatvā
d eva vyākhyātavyam tac cedṛk bhagavan jina nātha tvadṛte tvatto
vinā vastuno 'tiśāyanenābhidheyasyātiśayena vacanaṃpravartamānaṃ
kiṃ yuktaṃ naiva yuktam ity arthāt tavaiva yuktam etaditigamyate tādṛgane
kāntamekaṃ nāvāstavaṃ bhavati tvadṛtesarvathaikāntasyāvastutva
vyavasthānāt
kathaṃ punaḥ kiṃcid anṛtam api satyaṃ satyam apy anṛtaṃkiṃci
d anṛtam anṛtam eveti bhedo 'nṛtasya syād ity āvedayanti
viṣayasyābhidheyasyālpabhūribhedolpānalpavikalpa
s tasmin sati syād evānṛtaṃ bhedavat yasya hivacanasyābhidhe
yam alpam asatyaṃ bhūri satyaṃ tatsatyānṛtam iti satyaviśeṣaṇenānṛtaṃ
bhedi pratipādyate yasya tu vacanasyābhidheyam alpaṃsatyam anṛtaṃ bhūri
tadanṛtānṛtam iti antaviśeṣaṇenānṛtaṃ nacātmabhedādanṛtaṃ
bhedi bhavatum arhati tasyānṛtātmanā sāmānyenabhedābhāvāt
ātmāntaraṃ tu tasyānṛtasyātmaviśeṣalakṣaṇaṃ syāt bhiduraṃbhe
dasvabhāvaṃ viśeṣaṇabhedāt syāt samamabhedasvabhāvaṃviśeṣaṇabhedā
bhāvāt caśabdād ubhayaṃ hetudvayārpaṇākrameṇetiyathāsaṃbhavam abhi
saṃbadhyate na tu yathāsaṃkhyaṃ chandovaśāt tathābhidhānātsahadvayā
rpaṇāt syāc cānṛtātmānabhilāpyatā ca sahobhābhyāṃ dharmā
bhyām abhilapitum aśakyattvāc caśabdo'nabhilāpyāṃtarābhilāpyāṃtara
bhaṃgatrayasamuccayaḥ syād bhiduraṃ cānabhilāpyaṃ ca syātsamaṃ cā'na
bhilāpyaṃ ceti syād ubhayaṃ cā'nabhilāpyaṃ ceti saptabhaṃgī
pratyayā
nanu ca na vastuno 'tiśāyanaṃ saṃbhavati sadekarūpatvādi
ty eke asadekāntātmakatvād ity apare sattvāsattvādyaśeṣa
dharmapratiṣedhād iti cetare tannirākaraṇapuraḥsaraṃvastuno 'nekā
tiśayasadbhāvam āvedayanti
na tāvat sattādvaitaṃ tattvaṃ daṣṭam itisvabhāvānupalaṃ
bhena sanmātraṃ nirākriyate tathā hi nāsti sanmātraṃsakala
viśaṣaṇarahitaṃ dṛśyasya sata jātucidadarśanāt asanmātravadi
ty anena nāsad eva tattvaṃ dṛṣṭam iti vyākhyātaṃcaśabdasya samucca
yārthatvāt parasparanirapekṣaṃ sattattvam asattattvaṃ nadṛṣṭam iti ghaṭanā
t tena na parasparanirapekṣaṃ sadasattattvaṃ saṃbhavatisarvapramāṇato
dṛṣṭatvāt sanmātratattvavad asanmātrattvavad vetipratipāditaṃ pratipa
ttavyaṃ tathā na sannāpy asannobhayaṃ naikaṃ nānekamityādya
śeṣadharmapratiṣedhagamyam ātmāntaraṃ paramabrahmātattvamity api na saṃbhavati
kadācit tathaivādarśanād iti na dṛṣṭam ekam ātmāntaraṃsarvaniṣedhaga
myam iti vyākhyātavyaṃ tad evaṃ sattvāsattvavimiśraṃparasparāpekṣaṃ
tattvaṃ dṛṣṭam ity anena sadasadādyekāṃtavyavacchedenasadāsadādya
nekāntatvaṃ sādhyate tadupādhibhedāt upādhir viśeṣaṇāṃsva
dravyakṣetrakālabhāvāḥ paradravakṣetrakālabhāvāś catadbhedād ity arthaḥ
tenedam uktaṃ bhavati syāt sad eva sarvaṃ tattvaṃsvarūpādicatuṣṭayāt
syād asad eva sarvaṃ tattvaṃ pararūpādicatuṣṭayāt syādubhayaṃ svapara
rūpādicatuṣṭayadvaitakramārpitāt syād avācyaṃ sahārpitataddvaitāt
syāt sadavācyaṃ svarūpādicatuṣṭayād aśakteḥ syādasadavācyaṃ pa
rarūpādicatuṣṭayād aśakteḥ syāt sadasadavācyaṃkramārpitasvapararū
pādicatuṣṭayadvaitāt sahārpitataddvaitāc ca ityevaṃ tadeva sadasadādi
vimiśraṃ tattvaṃ dṛṣṭam iti vastuno 'tiśāyanena kiṃcitsatyānṛtaṃ
kiṃcid anṛtānṛtaṃ vacanaṃ tavaiva yuktam tvatto maharṣeranyeṣāṃ
sadādyekāntavādināṃ svapnepi naitat saṃbhavatīti vākyārthaḥ
pratipattavyaḥ
nanu ca nirvikalpakaṃ pratyakṣaṃniraṃśavastupratibhāsyeva na
dharmidharmāttmakavastupratibhāsitapṛṣṭabhāvivikalpanajñānotthaṃdharmo
dharmo 'yam iti dharmidharmavyavahārasya pravṛttes tena casakalakalpa
nāpoḍhena pratyakṣeṇa niraṃśasvalakṣaṇāsyādarśanam asiddhaṃkathaṃ tada
bhāvaṃ sādhayed iti vadantaṃ pratyāhuḥ
pratyakṣeṇa nirdeśaḥ pratyakṣanirdeśaḥ pratyakṣato
dṛṣṭvā nīlādikam idam iti vacanam antareṇāṃgulyā pradarśanamity a
rthaḥ sa pratyakṣanirdeśo 'syāstīti pratyakṣanirdeśavat tad apy a
siddhaṃ kuta etat yasmād akalpakaṃ jñāpayituṃ kutaścidapy a
śakyaṃ hi yasmād arthe tenedam uktaṃ bhavati yasmādakalpakaṃ kalpa
nāpoḍhaṃ na vidyate kalpaḥ kalpanā'sminn iti vigrahāt tadjñāpa
yituṃ saṃśayitebhyo vineyebhyaḥ pratipādayituṃ na śakyaṃ tasmā
t pratyakṣanirdeśavad api tattvam idam asiddham iti taddhi pratyakṣam aka
lpakaṃ na tāvat pratyakṣato jñāpayituṃ śakyaṃ tasyaparāsaṃvedyatvāt
nā'py anumānāt tatpratibaddhaliṃgapratipatter asaṃbhavātpareṣām agṛhītaliṃ
galiṃgisambaṃdhānām anumānajñānena jñāpayitum aśakteḥ svayaṃ prati
pannakalpanāpoḍhapratyapratibaddhaliṃgānāṃ tutajjñāpanānarthakyāt
ko hi svayam akalpakaṃ pratyakṣaṃ tadavinābhāviliṃgaṃca pratipadyamānaḥ
pratyakṣam akalpakaṃ na pratipadyeta pratipadyamānasyāpiviparītasamāro
pasaṃbhavāt tajjñāpanam anumānena nānarthakam iti cet na samāropavya
vacchede pi paryanuyogasya samānatvāt kiṃpratipannasādhyasādha
nasaṃbaṃdhasyānumānena saṃmāropavyavacchedaḥ sādhyate svayam apratipanna
sādhyasādhanasaṃbaṃdhasya veti na tāvat prathamaḥ pakṣaḥ samāropasyai
vāsaṃbhavāt svayaṃ pratyakṣam akalpakaṃtadavinābhāvisādhanaṃ ca prati
padyamānasya samārope pareṇā pratyāyane 'pi tasyasamāropaprasaṃ
gāt nā'py apratipannasādhyasādhanasaṃbaṃdhasyasādhanapradarśanena
samāropavyavacchedanaṃ yuktam atiprasaṃgāt yadipunargṛhītavismṛ
tasaṃbaṃdhasya sādhyasādhanasaṃbaṃdhasmaraṇakāraṇāt samāropovyava
cchidyata iti mataṃ tad apy ayuktam saṃbaṃdhagrahaṇasyaivāsaṃbhavāt
svayamavikalpakapratyakṣāniścaye tatsvabhāvakāryāniścaye catatsaṃ
baṃdhasya niścetum aśattkeḥ parato niścayāt tanniścayetatsvarūpa
syāpi niścayāntarān niścayaprasaṃgād anavasthānāt niścayasva
rūpāniścaye tato kalpakapratyakṣavyavasthānānupapatteḥsarvathā tasya
jñāpayitum aśakteḥ kutaḥ siddhiḥ syāt vinā ca siddher naca
lakṣaṇārthaḥ saṃbhavati kalpanāpoḍham abhrāntaṃ pratyakṣa m iti la
kṣaṇam asyārthaḥ pratyakṣapratyāyanaṃ na ca pratyakṣasyasiddher vinā
tatpratyāyanaṃ karttuṃ śakyam iti naiva lakṣaṇārthaḥ kaścitsaṃgacchate
tato na tāvakadveṣiṇi vīra satyaṃ sarvathā saṃbhavati tavā'yaṃ
tāvakaḥ sa cāsau dveṣī ceti tāvakadveṣī tāvakaśatrur ity a
rthaḥ tasmin na satyaṃ vīra bhagavann itivyākhyānaṃ athavā
tavedaṃ mataṃ tāvakaṃ tad dveṣitī tāvakadveṣīsadādyekāntavāda
s tasmin na satyam ekāṃtataḥ sādhayituṃ śakyata itivyākhyeyaṃ
yathā satyaṃ na saṃbhavati tathā karttā śubhasyāśubhasyavā karmaṇaḥ
kāryaṃ ca śubham aśubhaṃ vā taddviṣāṃ na ghaṭata itipratipādayaṃti
vastuno janmakālād anyaḥ kālaḥ kālāntaraṃ tatra
tiṣṭhatīti kālāṃtarasthaṃ tasmin vastuni pratijñāyamāne 'pina karttā
kaścid upapadyate kṣaṇike dhruve vā vāśabda ivārthastenedam uktaṃ
bhavati yathā kṣaṇike niranvayavināśini vahirantaś cavastuni
na karttā'sti kramayaugapadyavirodhāt kriyāyā evāsaṃbhavāt
yathā ca dhruve kūṭasthe nitye niratiśaye puruṣe sati nakarttā
vidyate tathā kālāṃtarasthe pi apariṇāmini padārthe nakaścit ka
rttā saṃbhavati karturabhāve ca na kāryaṃ svayaṃ samīhitaṃsidhyati
kartṛnāntarīyakatvāt kāryasyeti kuta etad iti cet vikāra
hāner vikāraḥ pariṇāmaḥ svayam avasthitasya dravyasyapūrvākāra
parityāgājahaduttarottarākārotpādas tasya hānir abhāvas tato
vikārahāner iti hetunirdeśaḥ vikāro hi vinivarttamānaḥ
kramākramau nivartayati tayos tena vyāptatvāt tannivṛttau tanni
vṛttisiddhes tau ca nivartamānau kriyāṃ nivartayatas tasyāstābhyāṃ
vyāptattvāt kriyāpāye ca na karttā kriyādhiṣṭhasyadravyasya
svataṃtrasya kartṛtvasiddheḥ kartur abhāve ca na kāryaṃsvargāpavargala
kṣaṇam iti vṛthā śramo 'yaṃ tapolakṣaṇās tadarthaṃkriyamāṇaḥ syāt
jina svāmin vīra tava dviṣāṃ sarvathaikāntavādināṃsarve
ṣām iti saṃkṣepato vyākhyeyam
nanu ca vastuni kṣaṇike vikārasya hānir avasthitasya
dravyasyābhāvāt dhruve ca pūrvākāravināśottarākārotpādābhā
vāt kālāntarasthe tu kathaṃ tatrobhayasaṃbhavād iti kecit te 'pi
na prāmāṇikāḥ prāgasata evotpannasya kālāntarasthasyāpi
paścād asattvaikānte sarvathaikakṣaṇasthādviśeṣābhāvādananvayatvasya
tadavasthatvāt nanu nityasyātmano ntastattvasyapūrvānubhūta
smṛtihetoḥ pratyabhijñātur arthakriyāyāṃ vyāptiyamāṇasyakarttuḥ
kāryasya ca tena kriyamāṇasya ghaṭanād viśeṣaḥkālāntarasthasya
kṣaṇikād iti kecit nātmano 'pinityasyaikakarttṛtvānupapatteḥ
buddhyādyatiśayasadbhāvāt karttātmeti cet na buddhī
cchādveṣaprayatnasaṃskārāṇām ātmano 'rthāntaratvekhādivatkarttṛtvā
nupapatteḥ idaṃ me sukhasādhanaṃ duḥkhasādhanaṃ cetibuddhyā khalu
kiṃcidātmā jighṛkṣati vā jihāsati vā grahaṇāya hānāya vā
prayatamānaḥ pūrvānubhavasaṃskārāt kāryasyopādātā hātā vākartto
cyate sukhaduḥkhe ca yadātmano bhinne syātāṃ svāder iva natadā
sukhaduḥkhe puṃsa eveti niyamaḥ sidhyet tayoḥ puṃsisamavā
yāt puṃsa eva sukhaduḥkhe na punaḥ khāder iti cet kutastayoḥ
puṃsyeva samavāyaḥ syāt mayi sukhaṃ duḥkhaṃ ceti buddheriti
cet sā tarhi buddhiḥ punarātmanyeveti kutaḥ sidhyet samavā
yād iti cet kutas tasyās tatraiva samavāyo na ca gaganādāviti
niścetavyaṃ mayi buddhir iti buddhyaṃtarād iti cet tadapi
buddhyaṃtaram ātmanyeveti kutaḥ samavāyād iti cet kutastasyā
s tatraiva samavāya ityādi punar āvarttata iticakrakaprasaṃgaḥ yasya
yadbuddhipūrvakāvicchādveṣau tatra tadbuddheḥ samavāya iticet kutaḥ
puṃsa eva buddhipūrvakāvicchādveṣau na punaḥ khāderitiniścayaḥ
puṃsa eva prayatnād iti cet prayatno 'py ātmana eveti kutaḥsaṃpra
tyayaḥ pravṛtter iti cet sā tarhipravṛttirūpādānaparityāga
lakṣaṇā kuśalā vā'kuśalā vā manovākkāyanimittā prayatna
viśeṣaṃ buddhipūrvakam anumāpayaṃtī puṃsa eveti kutaḥsādhayet
śarīrādāv acetane tadasaṃbhavāt pāriśeṣyād ātmana eva seticet
nātmano 'pi svayam acetanatvābhyupagamāt cetanāsamavāyādātmā
cetana iti cet na svato 'cetanasya cetanāsamavāye khādi
ṣv api tatprasaṃgāt svataś cetanatvecetanāsamavāyavaiyarthyāt
svarūpacetanayā sādhāraṇarūpayā cetanasyasādhāraṇacetanāsamavāya
iti cet nāsādhāraṇacetanāyāḥ puṃso 'narthāntaratvesādhāraṇa
cetanāyā apy anarthāntaratvam atiprasaṃgāccetanāviśeṣasāmānyayoḥ
puṃsas tādātmyasiddhau ca paramatānusaraṇaṃ durnivāraṃ cetanāvi
śeṣasyāpi cetanāsāmānyavad ātmano 'rthāntaratve kutona gaganā
der viśeṣo 'cetanatvād iti śarīrādāv iva puṃsy api pravṛttirna si
dhyet tadasiddhau na tatraiva prayatnasiddhiricchādveṣasiddhir vā sukha
duḥkhabuddhiś ceti na kartā'tmā sidhyet kāryaṃ vā yataḥkālāṃtarasthe
buddhyādau kartṛkārye na virudhyete kṣaṇasthitibuddhyādivat
athavā mahadādiḥ kālaṃtarasthāyī nityāt pradhānādapṛthagbhūtaḥ
pṛthagbhūto vā prathamapakṣe na kartṛkārye vikārasyahāneḥ kartṛ
pradhānaṃ kāryaṃ mahadādivyaktaṃ tayoścāpṛthagbhāve yathāpradhānāmavi
kāri tathā mahadādi vyaktam api tadapṛthaktvātpradhānasvarūpavat
tathā ca na kāryaṃ pradhānavat kāryābhāve ca kasya kartṛpradhānaṃ
syād vikārasya kāryasyābhāvāt tato nāpṛthaktve vyaktāvyakta
yoḥ kartṛkārye vyaktāvyakte syātāṃ dvitīyapakṣe 'pi nakartṛkārye
tathā hi na pradhānaṃ kartṛ mahadādikāryāt pṛthagbhūtatvāt
puruṣavat viparyayaprasaṃgo vā mahadādi ca na kāryaṃkarttur abhā
vāt puruṣavat na hi pradhānaṃ mahadādeḥ kartṛtasyāvikāritvāt puru
ṣavad iti nāsiddhaḥ kartur abhāvaḥ yadipunarvyaktāvyaktayor apṛtha
ktvapṛthaktvabhyām avācyatā svīkriyate tadā'pyapṛthaktvapṛthaktvā
vacanīyatāyāṃ na kartṛkārye vikārasya hāneḥpuruṣabhoktṛtvādi
vat puruṣād dhi bhokttṛtvādirapṛthaktvapṛthaktvābhyāmavaca
nīyo 'nyathā tadapṛthaktvena bhoktā nityaḥ sarvagato 'kriyo
nirguṇo 'karttā śuddho vā sidhyet puruṣa eva bhoktṛtvanitya
tvasarvagatatvākriyatvanirguṇatvākartṛttvaśuddhatvadharmāṇāmantarbhāvā
t teṣāṃ puruṣāt pṛthagbhāve vā sa eva doṣaḥ syātbhoktṛtvādi
bhyo 'nyasya bhoktṛtvādivirodhāt pradhānavadapṛthaktvapṛthakttva
bhyām avacanīyatve ca na karttātmā bhoktṛtvāder nāpibhoktṛtvādiḥ
kāryaṃ puruṣasyeti nodāharaṇaṃ sādhyasādhanavikalaṃkartṛkāryatvābhā
vasādhanasya vikārābhāvasya sādhyasyapṛthaktvāpṛthaktvāvacanīyatva
sya ca sādhanasya sadbhāvāt tato yatrānanyatvānyatvābhyāmavaca
nīyatā tatra vikārahāniḥ sādhyate yatra ca vikārahānistatra
kartṛkāryatvābhāva iti kālāntarasthe 'pi mahadādau nakartṛkārye
pṛthaktvāpṛthaktvāvacanīyatāyā vikārahāner itivākyabhedenāpṛtha
ktve pṛthaktve ca vyaktāvyaktayor apṛthaktvapṛthaktvābhyāmavacanī
yatāyāṃ ceti pakṣatraye 'pi dṛṣaṇaṃ yojanīyam tathā casāṃkhyā
nām api jina tava vidviṣāṃ vṛthā śramaḥ sakaloyamaniyamāsa
naprāṇāyāmapratyāhāradhyānadhāraṇāsamādhilakṣaṇayogāṃgānuṣṭhāna
prayāsaḥ khedo vṛthaiva syād vaiśeṣikanaiyāyikānām ivetivākyā
rthaḥ tad evaṃ samaṃtadoṣaṃ matam anyadīyam itisamarthitaṃ jina
tvadīyaṃ matam advitīyam iti prakāśitaṃ ca tatas tvam evamahā
n itīyatprativaktum īśā eva vayam iti prakṛtasiddhiḥ
sāmprataṃ
cārvākamata
m anūdya dūṣayanti
madyāṃgāni piṣṭodakaguḍadhātakyādīni teṣv iva
taddhetubhūtāni pṛthivyaptejovāyutattvāni teṣāṃ samāgamaḥsamudāya
s tasmin sati jñaś cetanaḥ pariṇāmaviśeṣaḥsukhadukhaharṣaviṣādādi
vivarttātmako garbhādimaraṇaparyantaḥ prādurbhavatyāvirbhavati vā
kāryavādābhivyaktivādāśrayiṇām iti bhāvaḥ pṛthivyaptejo
vāyur iti tattvāni tatsamudaye śarīrendriyaviṣayasaṃjñāstebhyaś cai
tanyam ity atra sūtre kāryavādibhir aviddhakarmādibhirutpadyate iti
kriyādhyāhārāt tathā'bhivyaktivādibhiḥ puraṃdarādibhirabhi
vyajyata iti kriyādhyāhārāt bhūtasamāgame jña itibhūtasamu
dāyasya paraṃparayā kāraṇatvam abhivyaṃjakatvaṃ vā pratyeyaṃ sākṣā
c charīrendriyaviṣayasaṃjñebhya evajñasyotpādābhivyaktivacanāt
ahaṃ cakṣaṣā rūpaṃ jānāmīti jñātuḥ pratītes teṣāmanyatamasyāpy a
pāye jñasyāpratīter jñānakriyāyāḥkartṛkaraṇakarmanāntarīyakatvāt
tatra śarīrasaṃjñasya kartṛtvāccaitanyaviśiṣṭakāyavyatirekeṇāparasyā
tmanas tattvāṃtarasya kutaścit pramāṇād apratipatteścakṣurādīṃdriyasaṃjñasya
karaṇatvāc caitanyaviśiṣṭendriyavyatirekeṇakaraṇāsyā'saṃpratyayāt
viṣayasaṃjñasya vā karmatvāt tasya jñeyatayā'vasthitatvāt na ca
mṛtaśarīrendriyaviṣayebhyaś caitanyasyānudayadarśanāttebhyaś caitanyam iti
duḥsādhanaṃ caitanyaviśiṣṭānām evajīvaśarīrendriyaviṣayasaṃjñānāṃ
saṃjñānanibaṃdhanatvavacanāt kutaḥ punarbhūtānāṃ sarveṣāmapi samāgame
śarīrendriyaviṣayasaṃjñā asaṃbhavaṃtyaḥpratiniyamyaṃte śarīrādhyāraṃ
bhakabhūtānām eva samudāye sati saṃbhavaṃti na punaḥpiṭharādibhūta
samudāya iti na codyaṃ teṣāṃ śaktyantaravyakteḥ yathaivahi madyāṃ
ganāṃ piṣṭodakādīnāṃ samāgame madahetoḥ śaktyaṃrasya vyakti
s tathā pṛthivyādibhūtānāṃ jñānahetoḥ śaktyaṃtarasya vyaktiḥ
syāt tarhi śaktyaṃtaravyaktipratiniyateṣv eva bhūteṣusamuditeṣu
saṃbhavantī daivanimittā syāt dṛṣṭākāraṇavyabhicāraditi ca na
śaṃkanīyaṃ daivasya tatsṛṣṭinimittasya kādācitkatayādaivānta
rāt sṛṣṭiprasaṃgāt yadi punardaivavyaktiḥ kādācitky apisvā
bhāvikīti na tasyā daivatsṛṣṭiḥ parasmādanyathānavasthāprasaṃgā
d iti mataṃ tadā śaktyaṃtaravyaktir apy adaivasṛṣṭiḥ siddhāsudūram a
pi gatvā svabhāvasyāvaśyam āśrayaṇīyatvāt śaktyaṃtaraṃ hi
śaktiviśeṣo 'ntaraśabdasya viśeṣavācinaḥ prayogāt tato yathā
madyāṃgānāṃ samāgame kālaviśeṣaviśiṣṭe pātrādiviśeṣaviśiṣṭe
cā'vikale 'nupahate ca madajananaśaktiviśeṣavyaktiradaivasṛṣṭi
rdṛṣṭā madyāṃgānām asādhāraṇānāṃ sādhāraṇānāṃ ca samāgamesati
svabhāvata eva bhāvāt tathā jñānahetuśaktiviśeṣavyaktir apya
daivasṛṣṭireva jñānāṃgānāṃ bhūtānām asādharaṇānāṃ casamāgame sati
svabhāvata eva bhāvāt jñānajananasamarthasyaivakalalādiśarīra
syāsādhāraṇasya śarīrasaṃjñatvavacanāt tathā jñānakriyāyāṃsādhaka
tamasyaivendriyasyāsādharaṇasyendriyasaṃjñatvasiddherviṣayasya ca jñā
nakriyāśrayasyaivāsādhāraṇasya viṣayasaṃjñatvopapatter nasarve śa
rīrādayaḥ śarīrādisaṃjñātvaṃ labhante yataḥpratiniyamo na syā
t kālāhārāder eva sādhāraṇasyāniyāmāttato dṛṣṭaniyatāniyata
kāraṇasṛṣṭitvāc caitanyaśaktyabhivyakter na sā daivasṛṣṭirmadaśaktya
bhivyaktivad virecanaśaktyabhivyaktivad vā harītakyādisamudaye na
hi devatāṃ prāpya harītakī virecayatīti yuktaṃ vaktuṃkadāci
t tataḥ kasyacid avirecane 'pi harītakyādiyogasyapurāṇatvādinā
śakttivaikalyasyaiva siddher upayoktuḥprakṛtiviśeṣasya cāpratī
ter iti yair abhimanyate tair mṛdavaḥ pralabdhāḥsukumāraprajñānām eva
mṛdūnāṃ vipralaṃbhayituṃ śakyatvāt kīdṛśais tairnirhvībhayaiḥ śiśno
darapuṣṭatuṣṭair iti ye hi strīpānādivyasanino nirlajjānirbha
yās ta eva mṛdūn vipralabhaṃte paralokino 'bhāvāt paralokā
bhāvaḥ puṇayapāpakarmaṇas tu daivasyābhāvāt tatsādhanasyaśubhā
śubhānuṣṭhānasyābhāva iti yatheṣṭaṃ pravarttitavyaṃ tapaḥsaṃyamādīnāṃ
ca yātanābhogavaṃcamātratvād agnihotrādikarmaṇo 'pi bālakrī
ḍopamatvāt tad uktam
tapāṃsi yātanāś citrāḥ saṃyamo bhogavaṃcakaḥ
agnihotrādikaṃ karma bālakrīḍeva lakṣyate
iti nānāvidhavipralaṃbhanavacanasadbhāvāt paramārthato'nādinidha
nasyopayogalakṣaṇasyātmano jñasya pramāṇataḥ prasiddhaḥbhūtasamāgame
jña iti vyavasthāpayitum aśakteḥ tāni hi pṛthivyādīnibhūtāni
kāyākārapariṇatāni saṃgatāny api avikalānupahatavīryāṇi
caitanyaśaktiṃ satīm eva prāgasatīm eva vā'bhivyaṃjayeyuḥsadasatīṃ
vā gatyaṃtarābhāvāt prathamakalpanāyāmanāditvasiddhir anaṃtatva
siddhiś ca cetanāśakteḥ sarvadā satyā evābhivyaktisiddheḥ tathā
hi kathaṃcin nityā caitanyaśaktiḥ sadakāraṇatvatpṛthivyādi
sāmānyavat na pṛthivyādivyaktyānekāntas tasyās tatsattve 'pi
sakāraṇatvāt nā'pi prāgabhāvena vyabhicāras tasyākāraṇatve'
pi sadrūpatvāsiddhes tataḥ samudito hetur na vyabhicārīsarvathā vi
pakṣāvṛttitvāt tata eva na viruddho nāpy asiddhaḥ sato'bhivyaṃ
gyasya sadakāraṇatvasiddher abhibyaṃjakasyākāraṇatvāt nanuca
madyāṃgaiḥ piṣṭodakādibhir abhivyajyamānā'pi madaśaktiḥprāksatī
na nityābhyupeyate tatas tayā sadakāraṇayā vyabhicāra evahetor iti
cet na tasyā api kathaṃcin nityatvasiddheścetanadravyasyaiva mada
śaktisvabhāvatvāt sarvathā'py acetaneṣu madaśakterasaṃbhavāt manaso
madaśaktir iti cet na tasyāpy acetanatvād bhāvamanasa evacetanasya
madaśaktisaṃbhavāt etenedriyāṇām acetanānāṃ madaśakterasaṃbhavaḥ
pratipāditaḥ bhāvendriyāṇāṃ tu cetanānām evamadaśaktisaṃbhā
vanāyāṃ ca kiṃcid acetanadravyaṃ mādyati nāmamadyabhājanasyāpi
madaprasaṃgāt na caivaṃ muktānām api madaśaktiḥ prasajyateteṣāṃ
tadabhivyaktikāraṇāsaṃbhavāt madaśaktir hivahiraṃgakāraṇam abhi
vyaktau madyādi cetanasyātmanas tasyāniyatatvāt antaraṃgaṃtu
kāraṇaṃ mohanīyākhyaṃ na ca muktānāṃ tadubhayakāraṇam astiyata
s teṣāṃ madaśakter abhivyaktiḥ syāt tatrānabhivyaktāmadaśakti
r astv iti cet sā yadi caitanyadravyarūpā tadāsty eva moho
dayarupātu na saṃbhavati mohasyātyaṃtaparikṣayātkarmāntaravat tan na
madaśaktyā vyabhicāraḥ sādhanasya madajananasya śaktyāmadyāṃga
samāgamenābhivyajyamānayā satyā kāraṇayā vyabhicāra iti cet
na tasyāḥ surāṃgasamāgamakāryatvāt tataḥ pūrvaṃ pratyekaṃpiṣṭā
diṣu tatsadbhāvāvedakapramāṇābhāvāt etena mohodayanimi
ttayā''tmano madaśaktyā parābhyupagatayā vyabhicārodbhāvanamapā
staṃ tasyāś ca mohodayakāryatvāt kṣīṇāmohasyāsaṃbhavāt tato
niravadyo hetuś caitanyaśakter nityatvasādhanesadakāraṇatvād iti
siddhaḥ paralokitvam anicchatāṃ na satī caitanyaśaktirabhivya
jyata iti vaktavyaṃ yadi punaḥ prāgasatī caitanyaśaktirabhivya
jyate tadā pratītivirodhaḥ sarvathāpy asataḥ kasyacida
bhivyaktyadarśanāt kathaṃcit satī vāsatī vā'bhivyajyataiti
cet paramatasiddhiḥ kathaṃcid dravyataḥ satyāścaitanyaśakteḥ paryā
yataś cāsatyāḥ kāyākārapariṇatapudgalair abhivyakterabhīṣṭatvāt syā
dvādibhis tato vipralabdhā evacaitanyaśaktyabhivyaktivādibhiḥ
sukumāraprajñāḥ sarvathā caitanyābhivyakteḥpramāṇabādhitatvāt
yeṣāṃ tu bhūtasamāgamakāryaṃ caitanyaśaktis teṣāṃsarvacaitanyaśaktī
nām aviśeṣaprasaṃgāt pratiprāṇi buddhyādicaitanyaviśeṣo na
syāt
pratisattvaṃ bhūtasamāgamasya viśiṣṭatvāttadviśeṣasiddhir iti
vadantaṃ prati prāhuḥ sūrayaḥ
dṛṣṭa evāviśiṣṭe hetau pṛthivyādisamudaye tanni
mitte vā śarīrendriyaviṣayasaṃjñe 'bhyupagamyamānedaivasṛṣṭer anabhyupa
gamāt kā nāma viśiṣṭatā sattvaṃ sattvaṃ pratibhūtasamāgamasya
syāt na kācid viśiṣṭatā saṃbhavatīty arthaḥ svabhāvataeva
viśiṣṭabhūtānām iti cet parasyā'pi pṛthivyādi
bhūtebhyo 'nyasyāpi paṃcamasyātmatattvasya siddhiḥ kiṃ nasyāt
kiṃ bhūtakāryacaitanyavādena
syān mataṃ kāyākārapariṇatabhūtakāryatvāc caitanyasyasvabhā
vataḥ siddhis tarhi bhūtāni kim upādānakāraṇaṃ caitanyasyasaha
kārikāraṇaṃ vā yady upādānakāraṇaṃ tadā caitanyasyabhūtānvaya
prasaṃgaḥ suvarṇopādāne kirīṭādau suvarṇanvayavat pṛthivyādyu
pādāne vā kāye pṛthivyādyanvayavat pradīpopādānenakajjalena
pradīpānanvitena vyabhicāra iti cet na kajjalasya pradīpo
pādānatvāsiddheḥ pradīpajvālā hipradīpajvālāntarasyopādānaṃ
na kajjalasya tasya tailavartyupādānatvāt pradīpakalikāṃsahakā
riṇīm āsādya tailaṃ kajjalarūpeṇa pariṇamadūrdhvaṃ gacchadupalabhyate
na ca tattailānvitaṃ rūpādibhiḥ samanvayadarśanāt ekasya
pudgaladravyasya tailarūpatāṃ parityajyakajjalarūpatāpāsādayataḥ
pradīpasahakāriviśeṣavaśād rūpādinānvitasyapratītisiddhasyānya
thā vaktum aśakteḥ tyaktātyaktātmarūpasya pūrvāpūrveṇavarttamānasya
kālatraye 'pi viṣayasya dravyasyopādānatvasiddheḥ taduktam
tyaktātyaktātmarūpaṃ yatpūrvāpūrveṇa varttate
kālatraye 'pi taddravyam upādānam iti smṛtam
na caivaṃ bhūtasamudāyaḥ pūrvam acetanākāraṃ parityajyacetanā
kāraṃ gṛhṇan dhāraṇereṇa dravoṣṇatālakṣaṇenabhūtasvabhāvenānvitaḥ
saṃlakṣyate caitanyasya dhāraṇādisvabhāvarahitasyasaṃvedanāt
na cātyaṃtavijātīyaṃ kāryaṃ kurvāṇaḥ kaścid arthaḥ pratiyatepāra
dādiḥ pāradīyaṃ kurvann api nātyaṃtavijātīyaṃ kuruterūpāditvena
sajātīyatvāt tarhi caitanyam api nātyaṃtavijātīyaṃbhūtasamu
dāyaḥ kurute tasya sattvārthakriyākāritvādibhir dharmaiḥsajātīya
tvād iti cet kim idānīṃ jalānalādīnāṃ parasparam upādā
nopādeyabhāvo na bhavet tata eva teṣāṃ tattvāntaratvāt dhāraṇā
dyasādhāraṇaparasparavilakṣaṇatvān nopādānopādeyabhāva iticet
kim evaṃ bhūtacaitanyayor asādhāraṇalakṣaṇayoḥparasparavilakṣaṇayo
r upādānopādeyabhāvo 'bhyanujñāyate dhāraṇādilakṣaṇaṃ hibhūta
catuṣṭayam upalabhyate na caitanyaṃ tad apijñānadarśanopayogalakṣaṇam upa
lakṣyate na bhūtacatuṣṭayam iti naparasparavilakṣaṇalakṣaṇatvaṃ
bhūtacaitanyayor asiddhaṃ tato nopādānopādeyabhāvo yuktaḥ sā
dhāraṇasattvādidharmasādharmyamātrāt tayor upādānopādeyatve'tiprasaṃ
gasya durnivāratvāt yadi punaḥ sahakārikāraṇaṃbhūtasamudaya
ś caitanyotpattau pratipādyate tadopādānakāraṇamanyadvācyaṃ niru
pādānasya kasyacit kāryasyānupalabdheḥ śabdavidyutpradīpādi
vannirupādānaṃ caitanyam iti cet na tasyāpi svopādānatva
siddheḥ tathā hi svopādānakāraṇapūrvakaḥ śabdādiḥkāryatvā
t paṭādivat kiṃ punas tasyopādānaṃ tālvādisahakārivyati
riktaṃ dṛṣṭam iti cet śabdādipudgavyam iti brūmas tathā hi
śabdādiḥ pudgaladravyopādāna eva vāhyendriyapratyakṣatvātghaṭavat
sāmānyena vyabhicāra iti cet na tasyāpimūrttadravyādhārasya
sadṛśapariṇāmalakṣaṇasya vāhyendriyagrāhyasyapudgaladravyopā
dānatvasiddheḥ tathā sati sāmānyasyānityatvaprasaṃgaḥ iti
cet kathaṃcid iṣṭatvād adoṣa iti sarvathā nityasya sāmānya
sya svapratyayahetutvavirodhāt dravyeṇasaṃgrahanayaviṣayeṇa sā
mānyenānekāṃta iti cet na tasyāpy atīndriyasyavāhyendirayā
pratyakṣatvāt tena vyabhicārābhāvāt yatra vāhyendrigrāhyaṃ
pudgalaskaṃdhadravyaṃ vyavahāranayasiddhaṃtatsūkṣmapudgalopādānam eveti
kathaṃ tenānekāṃta iti ca tato nānupādānaṃ śabdādikam asti
yatas tadvatsahakārimātrāc caitanyam anupādānam utpadyateiti prapadyemahi
na copādānasahakāripakṣadvayavyatir ekeṇa kiṃcit kāraṇamasti yena
bhūtacatuṣṭayaṃ caitanyasya janakam urarīkriyate tataḥsvabhāvata eva
caitanyasya siddhir astu pṛthivyādibhūtaviśeṣavad ititattvāntara
siddhis tām apanhavānām atāvakānāṃdarśanamohodayākulitacetasāṃ
jīvikāmātrataṃtrāṇāṃ vicārayatām api hā kaṣṭaṃprakṛṣṭaḥ
pātaḥ saṃsārasamudrāvarttapatanalakṣaṇaḥ saṃjāta iti sūrayaḥkaru
ṇāviṣayatvaṃ darśitavantaḥ
dīkṣāta eva muktir iti manyamānān maṃtriṇaḥpratyāhuḥ
hiṃsā'nṛtasteyābrahmaparigrahā uccair anācārapathāḥ
paṃca mahāpātakāni teṣv anuṣṭhīyamāneṣv apy adoṣaṃnirghoṣayanti ke
cit svabhāvata eva jagataḥ svacchandena vṛtter ityupapattim ācakṣate
tathā hi jagato 'nācārapathā mahānto 'pi na doṣahetavaḥ sva
bhāvato yathecchavarttamānatvāt prasiddhajīvanmuktavad itinirghu
ṣya dīkṣāsamakālāṃ muktiṃ manyante dīkṣayā samā samakālā
dīkṣāsamā sā cāsau muktiś ca sā dīkṣāsamam uktis tasyāṃmāno'
bhimāno yeṣāṃ te dīkṣāsamam uktimānā iti padaghaṭanā te catva
ddṛṣṭerbaṃdhamokṣatatkāraṇāniścayanibaṃdhanasyādvādadarśanātvāhyāḥ
sarvathaikāṃtavāditvāt vibhramaṃty eva kevalaṃ vata kaṣṭaṃ punas tattvaniścayaṃ
nāsādayantīty arthaḥ dīkṣā hi maṃtraviśeṣāropaṇam upasannamanasī
ṣyate sā ca yadi yamaniyamasahitā tadā tvadṛṣṭir evetibhaga
vaddarśanād avāhyā eva dīkṣāvādinas tathātattvaviniścayaprāpteḥ
atha yamaniyamarahitā dīkṣā kakṣīkriyate tadā na sādoṣavipakṣa
bhūtā'nācārapratipakṣabhūtā vā yato 'nācārakṣayakāriṇī syāt
na cānācārakṣayakāraṇam antareṇa dīkṣāsamakālam eva muktiryukti
m avataraty atiprasaṃgāt syān matir eṣā bhavatāṃ samarthādīkṣoccair a
nācārapatham atha na paṭīyasī na punar asamarthā yatodīkṣāsamaye evā
'nācāranirākaraṇam upasann ajanānām anuṣajyata iti sā'pi na
śreyasī dīkṣāyāḥ sāmarthye 'pi tatsamakālaṃ muktyanavalo
kanāt tathā hi sāmarthyaṃ dīkṣāyāḥ svabhāvabhūtamarthāntara
bhūtaṃ vā svabhāvabhūtaṃ cet kathaṃ kadācit kvacitkasyāści
d eva syāt dīkṣāto 'rthāntarabhūtaṃ sāmarthyam iti cet
tat kiṃ kālaviśeṣarūpaṃ deśaviśeṣarūpaṃ dakṣiṇādiviśeṣarūpaṃ
vā kālaviśeṣarūpaṃ cet na tithivāranakṣatravelādikāla
viśeṣasyāviśeṣe 'pi kasyacid dīkṣāsamakāle muktyadarśanāt
kṣetraviśeṣasāmarthyam iti cet natīrthasnānadevatālayamaṃḍa
lādiviśeṣasāmye 'pi kasyācin muktyabhāvāt dakṣiṇādivi
śeṣarūpaṃ sāmarthyam iti cet na gurudakṣiṇāyāṃ yathoktāyāṃ
satyām api vinayapraṇamananamaskārātmasamarpaṇasadbhāve 'pico
ccair anācārapathapravṛttidarśanāt sakalā sāmagrīśraddhāviśeṣo
pagṛhītadravyaguṇakarmalakṣaṇā nivarttakadharmaviśeṣajanikādīkṣāyāḥ
sāmarthyam iti cet kaḥ punaḥ śraddhāviśeṣo nāma heyejihāsā
śaśvadupādeye copāditsā śraddhāviśeṣa iti cet tarhi heyaṃ
duḥkham anārataṃ tatkāraṇaṃ ca mithyādarśanaṃ rāgādidoṣapaśceti
katham anācārapatheṣv adoṣo nirghuṣyate śraddhāviśeṣaś ca samyagda
rśanaṃ tadanugṛhītā dīkṣā samyagjñānapūrvikā samyakcāritrāmiti
samyagdarśanajñānacāritratrayād eva sātmībhāvam āpannānmuktir uktā
syāt tathā ca tvaddṛṣṭir eva śreyasī tadvāhyās tuvibhramanty eveti
sūktam
athavā dīkṣāsaṃ yathā bhavaty evam amuktimānā mīmāṃsa
kās tvaddṛṣṭivāhyā vata kaṣṭaṃ vibhramaṃti kiṃ kṛtvāuccair anā
cārapatheṣv adoṣaṃ nirghuṣya
na māṃsabhakṣaṇe doṣo na madye na ca maithune
iti vacanāt
kutaḥ ity upapattim ācakṣate svacchaṃdavṛtter ja
gataḥ svabhāvād iti pravṛttir eva bhūtānām iti vacanāt nakadā
cid anīdṛśaṃ jagad ity abhyupagamāc ca kutas teṣāṃvibhrama iti cet
doṣe 'py adoṣanirghoṣaṇāt vedavihiteṣūccair anācārapatheṣupaśuvadhā
diṣv adoṣo nirghuṣyate na punar vedavāhyeṣu brahmahatyādiṣutatra doṣa
syaiva nirghoṣaṇāt
brāhmaṇo na hantavyaḥ surā napātavyeti
niṣedhavacanāt
svacchandavṛtter api jagataḥ svabhāvādvedena śreyaḥ
pratyavāyasādhanaprakāśinā niyamitatvāt tathāvedavihitadīkṣā
yāś cāpratikṣepāt pākhaṃḍidīkṣāyā eva nirasanāt nāmuktimānāḥ
śrotriyāḥ paramabrahmapadāvāptilakṣaṇasyamokṣasyānaṃdarūpasya taiḥ
svayam abhyupagamāt anaṃtajñānādirūpāyā eva mukternirākara
ṇād iti kecit te 'pi svagṛhamānyā eva vedavihiteṣv apy a
nācāreṣu doṣābhāvasya vyavasthāpayitum aśakteḥ khārapaṭikaśā
stravihiteṣu sadhanagarbhiṇīvadhādiṣudoṣābhāvānuṣaṃgāt khāra
paṭikāgamajñānasyāpy apramāṇatvān na tadvihiteṣv anācāreṣudoṣā
bhāvaprasaṃga iti cet vedajñānasya kutaḥ prāmāṇyaṃ yenatadvi
hiteṣu paśuvadhādiṣu doṣābhāvo vyavatiṣṭhate doṣavarjitaiḥ
kāraṇair janyamānatvād iti cet na svarūpe 'pi vedajñānasyaprāmā
ṇyaprasaṃgāt doṣāśrayapuruṣeṇākṛtasya svarūpavādasyāpisiddheḥ
tatrāpūrvārthavijñānaṃ niścitaṃ bādhavarjitam
aduṣṭakāraṇārabdhaṃ pramāṇaṃ lokasammatam
kāryavādavat doṣavarjitaiḥ kāraṇair janyamānatvāviśeṣāt
bādhavarjitatvāc codanājñānasya prāmāṇyam iti cet nāsi
ddhatvād anācāravidhāyinaś codanājñānasya bādhasadbhāvāt tathā
hi paśubadhādayaḥ pratyavāyahetava eva pramattayogātprāṇātipātā
ditvāt kharapaṭāgamavihitasadhanavadhādivat pramattayogo'siddha
iti cet na kāmyānuṣṭhānasya rāgādipramādapūrvakasyapramatta
yoganibaṃdhanatvāt saty api rāgādipramādayogepaśuvadhādiṣu
pratyavāyāsaṃbhave sadhanavadhādiṣv api kutaḥ pratyavāyaḥsaṃbhāvyate
sarvathā viśeṣābhāvāt paśuvadhādīnāṃsvargādiśreyaḥsādhana
tvān na pratyavāyasādhanatvam iti cet na sadhanavadhādīnāmapi dhanai
śvaryādiśreyaḥsādhanatvāt pratyavāyahetutvaṃ mā bhūt tadātv a
stokaśreyaḥsādhanatve 'pi sadhanavadhādīnāṃpāratrikabṛhatpra
tyavāyasādhanatvam api viruddham eveti cet tarhipaśuvadhādīnām api
paśulābhārthalābhādisvalpaśreyaḥsādhanatve 'pipāratrikabṛhatpratya
vāyasādhanatvād eva svargādiśreyaḥsādhanatvaṃ mā bhūdvirodhāt
ṛtvigādidakṣiṇāviśeṣād dīnānāthasakalajanānaṃdidānaviśe
ṣāc ca śraddhāpūrvakavrataniyamābhisaṃbaṃdhāc ca yajamānasyasvargā
diśreyaḥsādhanatvaṃ paśuvadhe 'pi na virudhyata iti cet kimevaṃ
paśuvadhādinā dakṣiṇādibhya eva śreyaḥsaṃprāptes tadabhāve
pratyavāyasyaiva siddhes tasya śreyaḥsādhanatvāsaṃbhavāt kathaṃ
cāyaṃ sadhanavadhakādīnām api dānādividhāyināṃ dharmādyabhi
saṃdhiśraddhāviśeṣaśālināṃ svāgamavihitamārgādigāmināṃ sva
rgādiśreyaḥprāptipratiṣedhasamarthaḥ nanu cadharmābhisaṃdhīnāṃ
sadhanavadhādir adharmahetur viruddha iti cet paśuvadhādistādṛk katha
m aviruddhaḥ tathā vedavihitatvād iti cetkharapaṭaśāstravihita
tvāt sadhanavadhādir api viruddho mā bhūt dhanalobhādinibaṃdhana
tvāt sadhanavadhāder dharmābhisaṃdhivirodhesvargādilobhanimittattvā
t paśuvadhāder dharmābhisaṃdhivirodho 'stu viśeṣābhāvāt dṛṣṭārthadhana
lobhāder adṛṣṭārthasvargādilobhādīnāṃ mahattvāc catannibaṃdhanasyaiva
paśuvadhāder dharmavirodho mahāneveti ca yuktaṃ vaktuṃ nanv anaṃta
nirvāṇasukhalobhanibaṃdhanasya svaparakāyaparitāpanasyāpyevaṃ dha
rmavirodhaḥ kathaṃ mahattamo na syād iti cet na yogināṃnirvā
ṇasukhaśraddhāyām api lobhābhāvād iti brūmas teṣāmātmasvarūpa
pratibaṃdhikarmamalavigamāyaiva samādhiviśeṣapravṛtteḥkvacil lobhamā
tre 'pi nirvāṇaprāptivirodhāt tad uktam mokṣe 'pi nayasya
kāṃkṣā sa mokṣam adhigacchatīti tarhi yājñikānām apipratya
vāyajihāsayā nityanaimittikayor vedavihitayoḥpravṛtter na sva
rgādilobhanibaṃdhanatvam iti cet kim evaṃ khārapaṭikānāṃdaurgatya
jihāsayā sadhanavadhādiṣu pravṛttirdhanalobhanibaṃdhanā'bhidhīyate
daurgatyajihāsaiva dhanalobha iti cet pratyavāyajihāsaiva
svargādiśreyolobhaḥ kathaṃ na syāt na caivaṃ yogināṃ
saṃsārakāraṇakrodhalobhādinirācikīrṣaiva niśreyaso lobha
iti vaktuṃ yuktaṃ vyāghātāt mokṣārthināṃ sarvatrāpravṛtterna
lobhanibaṃdhanā pravṛttir iti viṣamo 'yam upanyāsaḥ tataḥsūkta
m ida paśuvadhādiyajñavādināṃ vedavākyānāṃ bādhakamanumānaṃ paśu
vadhādayaḥ pratyavāyahetavaḥ pramattayogāt prāṇātipātāditvāt
sadhanavadhādivad iti caityālayakaraṇādiṣunānāprāṇigaṇaprā
ṇātipātādibhir anekāṃta iti cet na pramattayogād iti vaca
nāt na ca caityālayakaraṇādiṣu pramattayogo 'sti samya
ktvavardhanakriyāyāḥ samīhitatvāt tatrā'pi nidānakaraṇepratya
vāyahetutvasyābhyanujñānāt pakṣāntaravarttitvān na tairenaikāṃtika
todbhāvayituṃ yuktā tan na vādhavarjitatvenā'picodanāpramāṇaṃ
bādhakasya vyavasthiteḥ khārapaṭikaśāstravat apramāṇakaṃ
coccair anācārapatheṣv adoṣaṃ nirghoṣayantaḥ kathaṃ navibhramayaṃti
mīmāṃsakāḥ
iti tvaddṛṣṭibāhyānāṃ kaṣṭam anivāryaṃ tatas tama evaprarūḍhaṃ
yājñikānāṃ sarvaceṣṭitam iti sūrayo nivedayanti
hiṃsānṛtasteyābrahmaparigraheṣu niyamam aṃtareṇapraka
rṣeṇa vṛttiḥ pravṛttis tatra raktā mīmāṃsakāstathā'bhiniveśāt
tair upetya pravṛttiṃ svayaṃ pratipadya hiṃsābhyudayakasyasvargāder aṃgaṃ
kāraṇaṃ niṣṭhā kiṃ bhūtais taiḥ śamatuṣṭiriktair itihetuvacanaṃ tena śama
tuṣṭiriktatvād ity arthaḥ krodhādiśāntiḥ śamaḥ tuṣṭiḥ santoṣaḥ
śamena tuṣṭiḥ śamatuṣṭis tayā riktair iti pratyeyaṃ tadetat prarūḍhaṃ
vṛhattamaṃ tamaḥ pareṣāṃ yajñavādinām ajñānatvam ity arthaḥ tathāpravṛ
ttitaḥ śāntir api prarūḍhaṃ tamaḥ pareṣāṃ tasyāḥśāṃtipratipakṣi
tvāt pravṛttir hi rāgādyudrekasya kāraṇaṃ na punārāgādiśā
nter vyāghātāt
syān mataṃ teṣāṃ pravṛttir dvedhā rāgādihetuḥśāṃtihetuś ca
tatra yā vedavākyenāvihitā sā rāgādyudayanimittaṃ yathā brā
hmaṇavadhasurāpānādi vedavihitā tu śāṃtihetur yathā yajñepaśu
vadhādis tasyā adṛṣṭārthatvātkrodhādyudayanibaṃdhanatvābhāvād iti
tad apy asat vedavihitāyāḥ pravṛtteḥśāṃtihetutvaniyamānupapatteḥ
anyathā mātaram upaihi svasāram upaihīti vedavākyavihitāyāmātṛ
svasṛgamanalakṣaṇāyāḥ pravṛtteḥ śāṃtihetutvaprasaṃgāt vedāvihi
tāyāś ca pravṛtteḥ satpātradānādilakṣaṇāyāḥśāṃtipratipakṣatvā
patteḥ atha matam etat paraṃparayā pravṛttir apiśāṃtihetur upapadyata eva
yathā devatārādhanādipravṛttir iti tad apy asaṃbhāvyaṃ vedavihi
tahiṃsādipravṛtteḥ paraṃparayā śāṃtihetutvānupapatteḥ naca śāntya
rthinaḥ śāṃtipratikūleṣu hiṃsādiṣu vartamānāḥprekṣāpūrvakāriṇaḥ
syur madābhāvāya madyapāne pravarttamānajanavat satpātradānadevatārca
nādiṣu svayam anabhisaṃdhitasūkṣmaprāṇivadhādipravṛttis tuparaṃparayā
śāṃtihetur upapadyata evadarśanaviśuddhiparigrahaparityāgapradhānatayā
tasyāḥ samavasthitatvād anyathā tadabhāvavirodhāt itisūkta
m etat pravṛttitaḥ śāṃtir iti vacanaṃ mahātamovijṛmbhitaṃpareṣā
m iti tatas tavaiva mataṃ suprabhātaṃsakalatamonirasanapaṭīyastvā
d iti siddham
sāmprataṃ matāntaraṃ nirācikīrṣavaḥ prāhuḥ
śīrṣopahāraḥ svaśirovaliś chāgādiśirovalir vā sa
ādir yeṣāṃ gugguladhāraṇamakarabhojanabhṛgupatanaprakārāṇāṃte śī
rṣopahārādayas tair ātmaduḥkhair jīvaduḥkhanimittair devānyakṣamaheśvarādī
n ārādhya sidhyanti doṣāpacayānapekṣā doṣāpacayamanapekṣamāṇāḥ
sukhābhigṛddhāḥ kāmasukhādilolupāḥ kileti sūrayaḥ pramā
ṇānupapannatvena ruciṃ prakāśayanti keṣāṃ punaridaṃ yuktam ity abhi
dhīyate yuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām iti yeṣāṃ natva
m ṛṣir gurur vītadoṣaḥ sarvajñasvāmī na bhavasi teṣām evamithyādṛśāṃ
yuktaṃ upapannam evaitat prarūḍhaṃ tamo na punar yeṣāṃ tvaṃguruḥ śuddhi
śaktyoḥ parāṃ kāṣṭhām adhitiṣṭhann abhimato 'si teṣāṃsabhyagdṛṣṭī
nāṃ hiṃsādiviraticetasāṃ dayādam atyāgasamādhiniṣṭhaṃtvadīyaṃ ma
tam advītīyaṃ pratipadyamānānāṃnayapramāṇaviniścitaparamārthayathāva
tārijīvāditattvārthapratipattikuśalamanasāṃ pramādato'śaktito vā
kvacit pravṛttim ācaratām api teṣāṃtatrābhiniveśapāśānavakāśāt
tad itthaṃ samaṃtadoṣaṃ matam anyadīyaṃ saṃkṣepato darśitam vistara
to devāgame tasya samantabhadrasvāmibhiḥ pratipādanāt bhāvaikā
nte padārthānā mityādinā tata eva tvadīyaṃ matamadvitīyam iti
ca samāsato vyavasthitaṃ vyāsato devāgame eva tasya ta
thā vyavasthāpitatvāt kathañcit te sadeveṣṭaṃ kathaṃcidasad eva
tad ityādinā tathaiva svāmibhir abhidhānāt
stotre yuktyanuśāsane jinapater vīrasya niḥśeṣataḥ
saṃprāptasya viśuddhiśaktipadavīṃ kāṣṭhāṃ parāmāśritām
nirṇītaṃ matam advitīyam amalaṃ saṃkṣepato 'pākṛtaṃ
tad vāhyaṃ vitathaṃ mataṃ ca sakalaṃ saddhīdhanair budhyatām
iti yuktyanuśāsane parameṣṭhistotre prathamaḥ prastāvaḥ
atha bhedābhedātmakaṃ sāmānyaviśeṣātmakamarthatattvaṃ madīyaṃ
matam advitīyaṃ nayapramāṇaprakṛtāṃjasārthatvād astu nāmakevalaṃ sāmā
nyaniṣṭhāḥ viśeṣāḥ syur viśeṣaniṣṭhaṃ vā sāmānyaṃ syādubhayaṃ vā
parasparaniṣṭham iti bhagavatparyanuyoge sūrayaḥ prāhuḥ
sāmānyaniṣṭhā vividhā viśeṣāḥ iti sāmānyaṃ
dvividham ūrdhvatāsāmānyaṃ tiryaksāmānyaṃ ceti tatrordhvatāsāmānyaṃ
kramabhāviṣu paryāyeṣv ekatvānvayapratyagrāhyaṃ dravyaṃ tiryaksāmānyaṃ
nānādravyeṣu paryāyeṣu ca sādṛśyapratyayagrāhyaṃsadṛśapariṇāmarūpaṃ
tatra sāmānye niṣṭhā parisamāptir yeṣāṃ te sāmānyaniṣṭhāḥ ke te
viśeṣāḥ paryāyāḥ kiṃ prakārāḥ vividhāḥ kecit kramabhuvaḥ
kecit sahabhuva ekadravyavṛttayaḥ tatra kramabhuvaḥparispaṃdarūpā
utkṣepaṇādayaḥ aparispaṃdātmakāḥ sādhāraṇāḥ sādhāraṇāsādhā
raṇāś ca asādhāraṇāś ceti trividhāḥ sādhāraṇadharmāḥsattvaprame
yatvādayaḥ sādhāraṇāsādhāraṇāḥ dravyatvajīvatvādayaḥ asādhā
raṇāḥ pratidravyaṃ prabhidyamānāḥ pratiniyatā arthaparyāyāiti
vividhaprakārā viśeṣā ekadravyaniṣṭhatvādūrdhvatāsāmānyaniṣṭhā
s tadvyatirekeṇāsaṃbhāvyamānatvāt nanv evaṃ vidhaṃviśeṣaniṣṭhaṃ sā
mānyaṃ kasmān na syād iti cet na kasyacid viśeṣasyāpāye'pi
sāmānyasya viśeṣāntareṣūpalabdheḥsarvaviśeṣaniṣṭhatvavirodhāt
katipayaviśeṣaniṣṭhatve tu sāmānyasya tadanyaviśeṣāṇāṃ niḥ
sāmānyatvaprasaṃgāt vinaṣṭānutpannaviśeṣaniṣṭhatvesāmānyasya vi
nāśānutpādaprasaṃgo vyāhataḥ prasajyeta viśeṣāṇāṃ vināśe'pi
sāmānyasyāvināśenāgatatve 'pi varttamānatve caviruddhadharmādhyā
sāt bhedaprasaṃgān na viśeṣaniṣṭhatvaṃ sāmānyasyaprasajyetātipra
saṃgāt viśeṣeṣu vyaktirūpeṣu dravyaguṇakarmasu sāmānyasyasama
vāyād viśeṣaniṣṭhaṃ sāmānyam iti cet na tasyatiryaksāmānyarūpa
tvāt na caitad api viśeṣaniṣṭhaṃ dravyatvasyasakaladravyavyaktiniṣṭhatve
kāryadravyavyaktivināśaprasaṃgātkatipayadravyavyaktiniṣṭhatve dravya
vyaktyaṃtarāṇāṃ niḥsāmānyatvaprasaṃgasya tadavasthatvāt nitya
sarvagatatvāt sāmānyasyāyamadoṣa iti cet na sarvavyaktīnāṃ
nityatvaprasaṃgāt tatra nityasāmānyasya niṣṭhanāt yadipuna
r vyāpakaṃ sāmānyaṃ vyāpyās tu vyaktayas tatovyāpyā
bhāve 'pi vyāpakasya sadbhāvāvirodhāt saty api nitye sāmānye
vyaktīnām abhāvāvirodhān na nityatāpattir iti matam tadā
sāmānyaniṣṭhā eva viśeṣāḥ syur avasthite sāmānye viśeṣāṇāmu
tpādād vināśāc ceti siddhāḥ sāmānyaniṣṭhā vividhā viśeṣāḥ
na punarviśeṣaniṣṭhaṃ sāmānyaṃ etena parasparaniṣṭhamubhayam ity api
pakṣaḥ pratikṣiptaḥ
yadi sāmānyaniṣṭhā viśeṣās tadā padaṃ kiṃ viśeṣaṃ nayate
sāmānyaṃ vā tad ubhayaṃ vā'nubhayaṃ veti śaṃkāyām idamabhidhīyate
sūribhiḥ padaṃ viśeṣāntarapakṣapāti viśeṣaṃ nayata iti
viśeṣo dravyaguṇakarmabhedāt trividhaḥ tatra dnavyepravarttamānaṃ
padaṃ dravyadvāreṇa viśeṣāṃtaraṃ guṇaṃ karma vā svīkarotītiviśe
ṣāntarapakṣapāti pakṣapāto hi svīkāraḥ parigrahaḥ so'syāstīti
pakṣapāti viśeṣāṃtare pakṣapāti viśeṣāntarapakṣapāti yathā daṃḍī
tipadaṃ saṃyogidravyadvāreṇa dravye devadattādaupravartamānaṃ guṇam api
daṃḍapuruṣasaṃyogalakṣaṇaṃ parigṛhṇāti karma ca daṃḍagataṃpuruṣagataṃ ca
parispandalakṣaṇaṃ viśeṣāntaraṃ svīkarotīti tadasvīkāraṇedaṃ
ḍītipadasya dravye pravṛttivirodhāt tathā viṣāṇīti padaṃsamavā
yidravyaviṣayaṃ samavāyiviṣāṇidvāreṇa gavādisamavāyiniprava
rtamānatvāt tatra ca viṣāṇidravye pravarttamānaṃtadguṇamapi viśe
ṣāṃtaraṃ dhavalādi gṛhṇāty eva kriyāṃ ca viśeṣāṃtaraṃgavādigataṃ
viṣāṇagataṃ vā svīkāroty eveti viśeṣāṃtarapakṣapātīty ucyate
tathā śukla iti padaṃ guṇadvāreṇa dravye pravarttamānaṃguṇaviṣayatāṃ
svīkurvat tadanvayadravyaṃ viśeṣāṃtaraṃ parigṛhṇātītiviśeṣāntarapakṣa
pāti tatā caratīti padaṃ kriyādvāreṇa dravyepravarttamānaṃ kri
yāviṣayatāṃ pratipadyamānam api viśeṣāṃtaraṃtadādhāradravyaṃ tadekā
rthasamavāyi karma ca svīkarotīti viśeṣāṃtarapakṣapātisiddhaṃ
viśeṣaṃ nayata iti dravyaṃ guṇaṃ karma ca nayate prāpayatītyarthaḥ
caturvidhaṃ hi padaṃ nāmākhyātanipātopasargabhedāt keci
d amaṃsata karmapravacanīyaṃ ca padam itipacaṃvidham anye tatra nāma
padaṃ kiṃcid dravyamabhidhatte guṇaṃ vā tadvannipātapadaṃ ākhyā
tapadaṃ tu kriyam abhidadhāti tathā copasargapadaṃ tasyakriyo
dyotakatvāt karmapravacanīyapadaṃ tu pāribhāṣikaṃ karmetisaṃ
pratipadyate tad evaṃ suptiṅantavikalpād vividham apipadaṃ cāturvidhyaṃ
pāṃcavidhyaṃ vā samāskandadviśeṣāṃtaravṛttisadviśeṣaṃ nayatesamāna
bhāvaṃ samānatvam iti nayater dvikarmakatvādabhisabaṃdhaḥ karttavyas tad a
nena pradhānabhāvena dravyādivyaktirūpaṃ viśeṣaṃ guṇībhūtaṃsāmānyaṃ
padaṃ pratipādayatīty abhihitam anyatpadaṃ jātiviṣayaṃsamānabhāvaṃ
sāmānyaṃ viśeṣaṃ nayate yathā gaur iti padaṃgotvajātidvāreṇa
dravye pravarttamānaṃ jātipadaṃ svāśrayabhūtadravyaviśeṣamapi sāmānya
rūpaṃ prāpayati tathā guṇatvajātipadaṃ guṇatvajātidvāreṇaguṇe
varttamānaṃ guṇam api svāśrayaṃ viśeṣaṃ jātirūpatāṃ nayate tathā
karmatvajātipadaṃ karmatvajātidvāreṇa karmaṇi pravartamānaṃkarmāpi
svādhikaraṇaṃ viśeṣaṃ samānabhāvaṃ nayate kuta ity ucyate a
ntarviśeṣāntaravṛttitaḥ iti antargataṃ viśeṣāṃtaram asyetyaṃtarvi
śeṣāntaraḥ samānabhāvaḥ samānapariṇāmas tatra vṛtteḥpravarttanā
t padasyety arthavaśād vibhaktipariṇāmaḥ tad etenapradhānabhūtasāmā
nyaṃ guṇībhūtaṃ viśeṣaṃ padaṃ prakāśayatīti nigaditaṃ tatonirvi
śeṣam eva pada na nayate sāmānyaṃ nirapekṣaṃ tasyāsaṃbhāvātkhara
viṣāṇavad iti na vyaktivāde padārthaḥ sagacchate tatratasyāsa
tyatvaprasaṃgāt nā'pi sāmānyaṃ kevalaṃ viśeṣanirapekṣaṃpadaṃ
prakāśayati tasyā'py asaṃbhavāt kūrmarogādivad iti najātir vā
vyaktir vā'sya padārthaḥ samavatiṣṭhate tasyāpi tanmātrepravarttamāna
syāsatyatāpatteḥ na ca parasparānirapekṣam ubhayaṃpadārthas tasyā
py apratīyamānatvāt vaṃdhyāputrādivat tatrapravarttamānasya pada
syāyathārthatvaprasakteḥ na cāpy anubhayaṃ padam āvedayatitasyāpy anya
thā vṛttimātrasyāvastubhūtasya pratipādane padātpravṛttivirodhāt
jātyantaraṃ tu sāmānyaviśeṣātmakaṃ vastupradhānaguṇabhāvena padaṃ
prakāśayat yathārthatāṃ nātikrāmati pratipattuḥpravṛttiprāptighaṭanāt
pratyakṣādipramāṇād iveti devāgamapadyavārtikālaṃkārenirūpi
taprāyam tadyathā
iti vṛttaṃ khaṃḍaśo vyākhyātam
athavā padaṃ kiṃcid viśeṣaṃ saṃketakālavartinaṃsamānabhāvaṃ
nayate kuto yasmād viśeṣāntarapakṣapāti saṃketakālavartinovi
śeṣād avyavahārakālavartiviśeṣo 'nyo viśeṣāṃtaraṃtatpakṣapāti
tvād ity arthaḥ anyatpadaṃ samānabhāvam api viśeṣaṃ nayatekasmā
d antarviśeṣāntaravṛttitaḥ viśeṣāntarāṇām antaḥantarviśeṣā
ntaraṃ aṃtaḥśabdasya pūrvanipāto antarādeṣṭhaṇ itijñāpakā
d antarmuhūrttavat antarviśeṣāntare vṛttirantarviśeṣāntaravṛttis tato
viśeṣāntarāṇāṃ saṃketasamayavarttisāmānyaviśeṣaṇaviśeṣebhyo'
nyeṣāṃ viśeṣāṇām antarvṛttittvād viśeṣāntarādvahirbhāvād ity arthaḥ
kutaḥ punaḥ kiṃcit padaṃ viśeṣe dravyādau pravarttamānaṃtaṃ viśeṣaṃ
sāmānyarūpatāṃ nayate parantu sāmānye pravarttamānaṃdravyatvādau
sāmānyam api viśeṣarūpatāṃ prāpayatīti cet yataḥ sāmānya
niṣṭhā vividhā viśeṣā ity upapattir abhihitā yasmātsāmānye
niṣṭhā viśeṣāṇāṃ tasmāt padaṃ viśeṣaṃ sāmānyarūpatāṃ nayateya
smāc ca sāmānyam api padaṃ viśeṣaṃ nayata ity arthaḥ
kiṃ punas tatpadaṃ vahirbhūtaṃ varṇātmakamantarbhūtaṃ vā cidātma
kim iti śaṃkāyāṃ padasya viśeṣaṇam antar iti tenaivaṃvyākhyā
yate yad antaḥpadaṃ jñānātmakaṃ tad anyad evavarṇātmakapadāt viśe
ṣāṃtaravṛttito viśeṣāntarapakṣapāti sadviśeṣaṃ samānabhāvaṃnayate
na punar varṇasamūhalakṣaṇaṃ varṇānām utpannāpavargitvātsamūhānupapatteḥ
padasyaivāsaṃbhavāt varṇanityatāyām api tadabhivyakteranityatvād a
bhivyaktavarṇasamūhātmakaṃ padaṃ na saṃbhāvayituṃ śakyaṃ gaur iti pade
gakārābhivyaktikāle tadavayavabhūtayor aukāravisargayorabhivya
ktyabhāvāt tadabhivyaktikāle ca gakārābhivyakter vināśāt na
cābhivyaktān abhivyaktavarṇānāṃ samūhaḥ saṃbhavati yadipunaḥ krame
ṇotpannānām abhivyaktānāṃ vā buddhau viparivartamānānāṃkramaviśe
ṣātmakaḥ samūhaḥ padam ity abhidhīyate tadā'pyekavarṇabuddhikāle
varṇāntarabuddher anutpatter uttaravarṇabuddher utpattikāleca pūrvavarṇabuddheḥ
pradhvaṃsānnekabuddhau varṇānāṃ nānātmanāṃ viparivarttanaṃsaṃbhavati na
caikā buddhir nānākraṃmavarttyaikavarṇakālavyāpinīsaṃbhavati tasyāḥ
kālāntarasthāyitvāsaṃbhavāt buddhijanitasaṃskāraḥkālāntara
sthāyīti cet na nānāvarṇavijñānajanitasaṃskārāṇāṃ krama
bhuvāṃ varṇasmaraṇajanayatām asatkalpatvāt janayatāṃ tu nayugapat
smaraṇaṃ saṃbhavati kramato varṇasmaraṇasaṃbhave 'pinaikavarṇasmaraṇakā
le varṇāntarasmaraṇam asti virodhāt kutaḥsmaryamāṇānām api
varṇānāṃ samūhaḥ tata eva padasphoṭaḥpadārthapratipattinimittaṃ
varṇānāṃ pratyekam arthapratipattinimittatvevarṇāntaravaiyarthyaprasaṃgāt sa
mūhasyāsaṃbhavāt tadbuddhismaraṇasamūhavad ity apare teṣāmapi pada
sphoṭo nityo niraṃśaḥ sarvagato 'mūrtaḥ kim anabhivyaktaevārthaprati
pattihetur abhivyakto vā prathamapakṣevarṇoccāraṇānarthakyaṃ sarva
dā sarvatra sarvathā'pratihatārthapratipattiḥ prasajyeta kadācit kva
cit kathaṃcid asaṃbhavābhāvāt dvitīyapakṣe tu padasphoṭo'bhivya
jyamānaḥ pratyekaṃ varṇenābhivyajyate varṇasamūhena vā yadi pratyekaṃ
varṇenābhivyajyate tadaikavarṇena sarvātmanāṃtasyābhivyaktatvāt
sarvatra sarvathā varṇāntaroccāraṇavaiyarthyaṃ kathaṃvinivāryeta
padārthāntarapratipattivyavacchedārthatvādvarṇāntaroccāraṇasya na vai
yarthyam iti cet na varṇāntaroccāraṇād apipadārthāntaraprati
patter evānuṣaṃgāt yathā hi gaur iti padasyārthogakāroccāraṇā
t pratīyeta tathaukāroccāraṇadauśanasa iti padasyārthaḥpratipadyetā
dyena gakāreṇa gaur iti padasyeva prathamamaukāreṇauśanasaiti
padasya sphoṭasyābhivyakteḥ tathā ca gaur iti padād evagaur au
śanasa iti vākyārthapratipattiḥ prasajyeta saṃśayo vā syāt
kim ekapadasphoṭābhivyaktaye gakārādyanekavarṇoccāraṇaṃpadāṃ
tarasphoṭavyavacchedena kiṃvā'nekapadasphoṭābhivyaktayegakā
rādyanekavarṇoccāraṇam iti tato naikenaiva varṇenapadasphoṭasya sa
rvātmanā'bhivyaktir ghaṭate nā'py ekadeśenasāṃśatvaprasaṃgāt
sāṃśasya ca svāṃśebhyo 'narthāntaratvenānātvaprasaṃgo nānā
vayavebhyonarthāntarasyaikatvavirodhāt ekasmādanarthāntarabhūtānāṃ
nānāvayavānāṃ nānātvavirodhavat svāṃśebhyo 'rthāntaratve
tasyānabhivyaktiprasaktis tato bhinnānām evāṃśānāṃnānāvarṇair a
bhivyaktitvāt yadi punarnānāvarṇābhivyaktaiḥpaṭasphoṭasyāṃ
śair abhivyaktir abhidhīyatetadaikavarṇābhivyaktapadasphoṭāvayavena
sarvātmanā padasphoṭasyābhivyaktauvarṇāntarābhivyaktatadavayava
vaiyarthyam āsajyeta tasyaikadeśenā'bhivyaktaunānāvayavatvam avayavā
ntarair iti tebhyo 'pitasyānarthāntaratvārthāntaratvavikalpayos tad e
va dūṣaṇam anavasthā ca durnivārā syāt yadi varṇasamūhenapada
sphoṭo 'bhivyajyata iti mataṃ tadāpi kṣaṇapradhvaṃsināṃvarṇānāṃ
kathaṃ samūhaḥ siddhyet yo 'bhivyaṃjakaḥ syāt nityānām api
varṇānām anabhivyaktānāṃ samūho na vyaṃjakaḥsarvadābhivyakti
prasaṃgāt abhivyaktānāṃ tu samūho na saṃbhavaty evatadekavarṇābhi
vyaktisamaye varṇāntarābhivyaktyayogāt vyaktāvyaktātmakānāṃ
tu varṇānāṃ samūho na padasphoṭasyābhivyaṃjakaḥ syāt tadu
bhayadoṣānuṣaṃgāt
syān mataṃ pūrvapūrvavarṇaśravaṇajñānāhitasaṃskārasyātmano'
ntyavarṇaśravaṇajñānānaṃtaraṃ padasphoṭasyābhivyakteḥpadārthapratipatti
r iti tad apy asat tathaiva padārthapratipattisiddheḥsphoṭaparikalpa
nānarthakyāt cidātmavyatir ekeṇa tattvāṃtarasyasphoṭasyārthaprakā
śanasāmarthyānupapatteḥ sa eva cidātmā viśiṣṭaśaktiḥ spho
ṭo 'stu sphoṭati prakaṭībhavatyartho 'sminn itisphoṭa ś cidātmā
padārthajñānāvaraṇavīryāntarāyakṣayopaśamaviśiṣṭaḥpadasphoṭo vā
kyārthajñānāvaraṇavīryāntarāyakṣayopaśamaviśiṣṭo vākyasphoṭaiti
prakaraṇāhnikādhyāyaśāstramahāśāstrādiraṃgapraviṣṭāṃgavāhyavikalpaḥ
sphoṭaḥ prasiddho bhavati bhāvaśrutajñānapariṇatasyātmanastathābhi
dhānāvirodhāt na hi niratiśayanityaikāntasvabhāvo 'yamātmā
nānārthagrahaṇapariṇāmavirodhānniranvayavinaśvarakṣaṇikacittavat
kramayaugapadyavirodhāt nāpisātiśayanityaikāntasvabhāvotya
ntārthāntarabhūtair atiśayaiḥ saṃbaṃdhānupapatteḥ jñānādipariṇāmānām ā
tmani samavāyasaṃbaṃdha iti cet na tasyakathaṃcittādātmyavyatir eke
ṇa padārthāntarasyāsaṃbhavāt pariṇāmin astu pramāṇabalādeva sthita
syātmano nānārthagrahaṇapariṇāmopapatter antaḥsvarūpaṃ padaṃcidātma
kam iti vyavatiṣṭhate tasmin sati vaktuḥkramaviśeṣaviśiṣṭavarṇa
samūhalakṣaṇaṃ vāhyaṃ padaṃ śrotrajñānaviṣayabhāvamāpadyamānam anumanyā
mahe tasyaivaśrotrijanapadārthajñānajanananibaṃdhanatvanirṇayāt tata
s tad eva viśeṣaṃ samānabhāvaṃ nayateviśeṣāṃtarapakṣapātitvāt sā
mānyaṃ ca viśeṣaṃ nayate viśeṣāntaravṛtteḥ svayaṃ sāmānyaniṣṭhavi
vidhaviśeṣaviṣayīkaraṇasamarthatvāt
etenāṃtaraṃgaṃ vākyaṃ prakaraṇamānhikam adhyāyaḥ śāstrādi
bhāvaśrutaviśeṣaṃ vividhaṃ samānabhāvaṃ nayate sāmānyaṃ vānaikaprakāraṃ
viśeṣaṃ nayata iti pratipattavyam
athā'sti jīva ity atrā'sty eva jīva ityavadhāryate vā
na veti prathamakalpanāyāṃ dūṣaṇam āvedayaṃti sūrayaḥ
eva kāreṇāvadhāraṇārthena nipātenopahitaṃ viśiṣṭaṃ
yat padaṃ tat svārtham asvārthād vyavacchinatti yathā tathāsvārthapa
ryāyān vyavacchinatty eva tadyathā jīva eveti padasyajīvatvaṃ
svārthas tadvirodhī cāsvārthaḥ syād ajīvatvaṃ tac cayathaiva jīvatvaṃ
vyavacchinatti tathā jīvaparyāyān api suravajñānādīn vyava
cchinatty evānyathā sukhādipadopanyāsavaiyarthyātjīvapadenaiva
teṣāṃ viṣayīkṛtatvāt tathā cāhaṃ sukhīty ādiprayogo na
bhavet sāmānyam api dravyatvacetanatvādi sarvaṃvyavacchiṃdyāt
anyathā dravyamahaṃ cetano 'ham iti prayogo virudhyatejīvapade
naiva dravyatvāder abhidhānāt tathā viśeṣān apyarthaparyāyān anaṃtāna
bhidhānāviṣayān vyavacchiṃdyād anyathātadviṣayīkaraṇaprasaṃgāt
tathā ca paryāyāṇāṃ kramabhuvāṃ dharmāṇāṃ sāmānyānāṃ casahabhuvāṃ
viśeṣāṇāṃ cānabhidheyānāṃ vyavacchede padārthasyajīvapadābhidhe
yasya jīvatvasyā'pi hāniḥ syāt tadvirodhyajīvatvavat teṣāmabhāve
py ajīvatvavat teṣām abhāve tadasaṃbhavāt pratiyoginam evājīvapadaṃ
vyavacchinatti na punar apratiyoginastatparyāyasāmānya viśeṣān
teṣām aprastutatvād iti cet naivaṃsyādvādānupraveśaprasaṃgāt
tarhi dvitīyakalpanās tu sarvaṃ padam anevakāram itivadaṃtaṃ pratyāhuḥ
asti jīva ity atrāstīti yat padam anevakāraṃ tada
nuktatulyaṃ nāstitvavyavacchedābhāvānnāstitvasyāpratipādanāt
tathā jīva iti padam anevakāram ajīvatvasyāpi tenākathanāt niya
madvaye 'pi vyāvṛttyabhāvāt asty eveti pūrvāvadhāraṇaṃ jīva eve
ty uttarāvadhāraṇaṃ niyamadvayaṃ tasminn iṣṭhe 'pyevakārābhāve vyāvṛ
ttyabhāvāt pratipakṣanivṛttyasaṃbhavād ity arthaḥ tathācāstināsti
padayor jīvājīvapadayoś ca paryāyabhāvaḥ syāddhaṭakuṭaśabdavat astī
ti padena nāstitvasyāpi pratipādanān nāstīti padenacāstitva
syāpi pratipādanāt tathā jīvapadenājīvārthasyāpi vacanāt a
jīvapadenāpi jīvārthasyāpīti paryāyabhāve caparasparapratiyogipa
dayor api sakalajanasyānyatarāprayogaḥ syāt ghaṭakuṭapadavadeva tada
nyatarāprayoge ca sarvam abhidheyaṃ vastujātam anyenapratiyoginā cyutaṃ
tyaktaṃ syād astitvaṃ nāstitvarahitaṃ bhaved itisattādvaitam āpadyeta
nāstitvābhāve ca sattādvaitam ātmahīnaṃ prasajyeta pararūpāpohanā
bhāve svarūpopādānānupapatteḥ kuṭasyākuṭāpohanābhāvesvātmopā
dānāsaṃbhavāt nāstitvasya cāstitvacyutau śūnyavādānuṣaṃgaḥ
na cābhāvo bhāvam antareṇa saṃbhavatīti śūnyam apy ātmahīnameva syāt
śūnyasya svarūpeṇā'py abhāve pararūpāpohanāsaṃbhavāt paṭasya
svarūpopādānābhāve śaśvadapaṭarūpāpohanāsaṃbhavāt svapararūpopā
dānāpohanavyavasthāpādyatvād vastuno vastutvasya nanv evaṃvastuno '
py avastupohanena bhavitavyaṃ vastutvopādānavat tathācāvastu kiṃ
cid abhyupagantavyam iti cet na vastuna evaparadravyakṣetrakāla
bhāvacatuṣṭayāpekṣāyām avastutvasiddheḥsakalasvarūpaśūnyasyāvastu
no 'py asaṃbhavāt
tathā coktam
vasv evāvastutāṃ yāti prakriyāyā viparyayād iti
tato na kiṃcid vastupratipakṣabhūtāvastuvarjitam ātmānaṃlabhate yataḥ
sarvam anyacyutam ātmahīnaṃ bhavet sudūram apy anusṛtyakasyacid iṣṭasya
tattvasyātmahīnatvam anabhyupagacchatānyahīnatvaṃnānumantavyaṃ tad a
py ananumanyamānena nānyatarāprayogo 'numantavyaḥ taṃcānanuga
cchatā na paryāyabhāvaḥ pratyeyas tam apratīyatā niyamadvaye'pi vyāvṛtya
bhāvo nābhyanujñātavyaḥ tam apy anabhyanujānatānānevakāraṃ pada
m aṃgīkarttavyam iti sarvaṃ padam evakāropahitam evavaktavyaṃ tatra cokto
doṣaḥ nanv evakāraprayogābhāve 'pi pratipatturarthaprakaraṇaliṃgaśa
bdāṃtarasannidhisāmarthyāt sāmānyavācinām api viśeṣe sthitirbha
viṣyatīti tathaiva vyavahārasya pravṛtteḥ
taduktam
arthaḥ prakaraṇaṃ liṃgaṃ śabdasyānyasya sannidhiḥ
sāmānyavāciśabdānāṃ viśeṣe sthitihetavaḥ iti
tad apy anālocitābhidhānaṃ arthaprakaraṇādibhir apiyady evakā
rārthe viśeṣe sthitiḥ kriyatetadaivakāropahitapadaprayogapakṣabhā
vidūṣaṇagaṇaḥ parihartum aśakyaḥ atha tato 'nyatra viśeṣesthi
tihetavo 'rthaprakaraṇādayas tadā'nevakārapadaprayoga evasamarthitaḥ
syāt tatra cokto doṣaḥ
syān mataṃ kvacid evakāropahitaṃ padaṃ kvacid anevakāraṃyathā
pūrvāvadhāraṇe pūrvaṃ padam evakāropahitam uttaramanevakāraṃ uttarāvadhā
raṇe punar uttaraṃ padam evakāropalakṣitaṃ pūrvam anevakāramiti tad apy a
sat pakṣadvayākṣiptadoṣanuṣaṃgāt yadi punar astīti padenā
bhidheyam astitvam anevakāreṇāpi nānyenatatpratipakṣabhūtena nāsti
tvena cyutaṃ bhavati tasya tadabheditvāt sattvādvaitavādino '
stitvavyatirekeṇa nāstitvāsaṃbhavādanyatrānādyavidyopaplavāt
tat sarvathā śūnyavādino nāstitvavyatirekeṇāstitve ca
varttanenātmahīnaṃ prasaṃjanayituṃ śakyam iti mataṃ tadāpidūṣaṇa
m āhuḥ svāminaḥ
nāstitvam astitvāt sarvathāpy abhedi yenābhidhīyate tasya
tadvirodhasya bhedavad bhavet sattādvaite'bhidhānābhidheyayor virodhāt
kasmād aviśeṣabhāvād aviśeṣatvāt sakalaviśeṣāṇām abhāvā
d ity arthaḥ anādyavidyāvaśād viśeṣasadbhāvādadoṣa iti cet na
vidyāvidyāviśeṣayor apy ayogāt anyathā dvaitaprasaṃgāt athavā
nāstitvam astitvād abhedīti virodhi ca syān na kevalamātmahīnam i
ti caśabdārthaḥ kasmāt aviśeṣabhāvādviśeṣasyabhedasyāstitva
nāstitvayorabhāvāt yo hi brūyādidamasmādabhedīti tenatayoḥ
kathaṃcidbhedo'bhyupagataḥ syādanyathā tadvacanāyogāt kathaṃcidapi
bhedinorabhāve tatpratiṣedhavirodhāt athaśabdādvikalpabhedādbhe
dinoḥ svarūpabhedaḥ pratiṣidhyate tadāpiśabdayorvikalpayośca bhedaṃ
svayamanicchanneva saṃjñino bhedaṃ kathamapākurvīta parābhyupagamādeva
śabdavikalpabhedasyeṣṭerna doṣa iti cet na svaparabhedānabhyupa
game parābhyupagamāsiddheḥ vicārāt pūrvaṃ svaparabhedaḥprasiddha eveti
cet na tadā'pi pūrvāparakālabhedasyāsiddheḥ tatsarvathābhedā
yahnave syādevābhedīti vaco virodhi viśeṣābhāvāditi sthitaṃ
nanvem astitvavirodhān nāstitvaṃ vastuni kathamabhidhīyate
syādvādibhir evakāropahitenāstītipadena tasya vyavacchedāda
nevakāreṇa tasya vaktum aśakyatvād anuktasamatvāt tataścāvācya
taivāpatet prakārāṃtarābhāvād ity āśaṃkāyām idam ucyate
tasya virodhino dharmasya dyotanaḥ syād itini
pātaḥ syādvādibhiḥ saṃprayujyate yady evaṃ vidhyarthinaḥpratiṣedhe
'pi pravṛttir bhavet dvayor api prakāśanapratipādanād iti namantavyaṃ
guṇa iti vacanāt vidhau prayujyamānaṃ padam astītipratiṣedhaṃ
guṇabhāvena prakāśayati syād iti nipātena tathaiva dyotanāt tathā
vipādyasya vipakṣabhūtasya dharmasya saṃdhiś ca syādaṃgabhāvād aṃgasyāva
yavasya bhāvād avayavatvād ity arthaḥ sarvathā'py avācyatātu na yuktā
tasyāḥ śrāyasalopahetutvān niśreyasatattvasyāpyavācyatvāt tadupā
yatattvavat na copeyasyopāyasya vacanābhāve tadupadeśaḥsaṃbhavati
na copadeśābhāve śrāyasopāyānuṣṭhānaṃ saṃbhavati nāpyupāyā
nuṣṭhānānupapattau śrāyasamityavācyatā śrāyasalopahetuḥ syāttataḥ
syātkāralāñchanaṃ padam evakāropahitam arthavatpratipattavyam iti
tātparyārthaḥ
nanv evaṃ sarvatra syād iti nipātasya prayogaprasaṃgātprati
padaṃ tadaprayogaḥ śāstre loke ca kutaḥ pratīyata iti śaṃkāṃ
pratighnaṃti sūrayaḥ
tathā syāj jīva eveti prakāreṇa yā pratijñā
tasyām āśayo 'bhiprāyas tathā pratijñāśayaḥpratipādayitur abhiprā
yas tasmāt pratipadaṃ syād iti nipātasyāprayogaḥ śāstre loke
ca pratīyate evakārāprayogavat śāstre tāvatsamyagdarśanajñāna
cāritrāṇi mokṣamārga ity ādau na kvacit syātkāra evakāro vā
prayujyate śāstrakārair aprayukto 'pi vijñāyate teṣāṃ tathāprati
jñāśayasadbhāvāt sāmarthyato vā pratiṣedhasyasarvathaikāntavyavacche
dasya yuktiḥ syādvādinām anyathā tadayogāt na hi syātkā
raprayogam antareṇānekāntātmakatvasiddhirevakāraprayogamantareṇa sa
myagekāntāvadhāraṇasiddhivat sad eva sarvaṃ ko necchetsvarū
pādicatuṣṭayād ity ādau syātkārāprayoga iti na mantavyaṃ
svarūpādicatuṣṭayād iti vacanāt syātkārārthapratipatteḥ kathaṃ
cit te sad eveṣṭaṃ' ityādau kathaṃcid iti vacanāttatprayogavat
tathā loke ghaṭamānayetyādiṣu tadaprayogaḥ siddha eva ityevaṃ
jinanāga jinakuṃjara tvadīyā dṛṣṭiḥ paraiḥsarvathaikāntavā
dibhir apradhṛṣyā pramāṇanayasiddhārthatvāt pareṣāṃbhāvaikāntavā
dināṃ pradharṣiṇī ca tvadīyā dṛṣṭir iti saṃbaṃdhaḥ teṣāṃsarvathā'
vicāryamāṇānām aprayogaḥ yathā cābhāvaikāntādipakṣā nyakṣeṇa
pratikṣiptā devāgamāptamīmāṃsāyāṃ tatheha pratipattavyā ityalam iha
vistareṇa
kathaṃ punarvipādyasaṃdhiś ca padasyābhidheyaḥ syād itisvayaṃ
sūrayaḥ prakāśayanti
syād asty eveti vidhiḥ syān nāsty eveti niṣedhaḥ
syād anabhilāpyam eva sarvam arthajātam ity anabhilāpyatā te 'mī trayo
vikalpāḥ ekaśastrir iti vacanāt padasyety arthavaśādvibhaktipari
ṇāmaḥ eṣāṃ vipādyena vipakṣeṇa saṃdhiḥ saṃyojanā syād asti
nāsty eva syād asty avaktavyam eva syān nāsty avaktavyameveti trir dviśo
bhavati dvābhyāṃ dviśa iti dvisaṃyogajā vikalpās trir ititripra
kārā bhavanti syād asti nāsty avaktavyam evety eka evavikalpo
bhavati tad evaṃ vipādyasaṃdhiprakāreṇa trayo 'mīmūlavikalpāḥ
saptadhā bhavaṃti kiṃ kvacid evārthe kiṃ vā sarvatretiśaṃkāyām i
dam ucyate sakale 'rthabhede niravaśeṣejīvāditattvārthaparyāye na
punaḥ kvacid evārthaparyāyabhede pratiparyāyaṃsaptabhaṃgīti vacanāt
vikalpāḥ saptadhā bhavaṃti taveti vacanāt na ca pareṣām apyamī
nanv astitvaṃ prati vipratipannamanasāṃ tatpratyāyanāyayathā syād a
sty eveti padaṃ prayogam arhati tathā syān nāsty evetyādipadāny api
prayogam arheyuḥ saptadhāvacanamārgasya vyavasthiter itiparākūtaṃ ni
rācikīrṣavaḥ syācchabdaneyā iti pratipādayaṃti yathāvidhivi
kalpasya prayogas tadvivādavinivṛttaye syādvādibhirvidhīyate tadā
niṣedhādivikalpāḥ śeṣāḥ ṣaḍ api syācchabdena neyāḥ syuḥ na
punaḥ prayogam aṃrhati tadarthe vivādābhāvāttadvivāde tu kramaśas tatpra
yoge 'pi na kaścid doṣaḥ pratibhāti pratipādyasyaikasyāpisaptadhāvi
pratipattisadbhāvāt tāvat kṛtvaḥ saṃśayopajananāt tāvajjijñāso
papattes tāvad eva ca praśnavacanapravṛtteḥ praśnavaśādekavastunyavirodhena
vidhipratiṣedhakalpanā saptabhaṃgīti vārttikakāravacanāt nānā
pratipādyajanānivaikapratipādyajanam api pratipādayitumanasāṃ sapta
vikalpavacanaṃ na virudhyata eva nanu ca syād iti nipāto'ne
kāṃtasya dyotako vācako vā guṇabhāvena bhavetpradhānabhāvena vā
tatra yadi guṇakalpanayā dyotako 'bhidhīyate tadātadvācakapadā
ntareṇā'pi guṇakalpanayaiva vācyatvaprasaṃgaḥ sarvatrapadābhidheyasyai
va nipātena dyotayituṃ śakyatvāt tadanuktasyārthasya tenadyotane
tasya vācakatvaprasaktes tatprayogasāmarthyāttadarthapratipatteḥ
syān matam etat astīti padena nipātena tāvad astitvaṃpra
dhānakalpanayocyate syād iti padena nipātena nāstitvādayo
dharmā dyotyaṃta itipradhānaguṇakalpanayā'nekāntapratipattir eva
kāraprayogād anyavyavacchedasiddher iti tad apy asamyak astī
ti padenānuktānāṃ nāstitvādidharmāṇāṃ syāc chabdena dyotane
sarvārthadyotanaprasaṃgāt sarvārthānām evakāreṇavyavacchedān na tad
dyotanaprasaṃga iti vacanaṃ na yuktimat nāstitvādīnām apitena
vyavacchedād anudyotanaprasaṃgāt tato na dyotakaḥ syācchabdo 'ne
kāṃtasya yujyate nā'pi vācakaḥ syād iti nipātaprayogād eva
tatpratipatter astītyādipadaprayogānarthakyāt
sarvārthapratipādane tenaiva paryāptatbātpadāntarasya prayogo vā
punaruktatvam anivāryam iti kecit tān prati sūrayaḥprāhuḥ
asyāyam arthaḥ syād ity api nipāto guṇamukhya
kalpaikāntaḥ syāt guṇaś ca mukhyaś ca guṇamukhyau svabhāvau
tābhyāṃ kalpyanta iti guṇamukhyakalpāḥ guṇumakhyakalpā
ekāntā yasya so 'yaṃ guṇamukhyakalpaikāntaḥ syād bhavennayādeśā
d ity abhiprāyaḥ śuddhadravyārthikapradhānabhāvādastitvaikānto
mukhyaḥ śeṣā nāstitvādyaikāntā guṇāḥ pradhānabhāvenānarpaṇā
d anirākaraṇāc ca nāstitvādinirapekṣasyāstitvasyāsaṃbhavāt
kharaviṣāṇavat syācchabdas tu taddyotanaḥpradhānaguṇabhāvenaiva
bhavet tathaivāstīti padenābhidhānāt padāntareṇayathābhidhānaṃ
nipātapadena dyotayituṃ śakyatvāt vyavahāranayādeśāt tunā
stitvaikāntā mukhyāḥ syur astitvaikāṃtas tu guṇaḥprādhānyenā
vivakṣitatvāt tadapratikṣepāc ca tatrāstitvanirākaraṇe tunāsti
tvādidharmāṇām anupapatteḥ kūrmaromādivat nāstitvādibhirapekṣa
māṇaṃ tu vastuno 'stitvaṃ syācchabdena dyotyata itipradhānagu
ṇabhāvenaiva syād iti nipātaḥ kalpayaty ekāṃtāc chuddhanayādeśā
n nānyathā kuta iti cet yathopādhi yathāviśeṣaṇaṃviśeṣasya
bhedasya bhāvāt sadbhāvāt dharme dharme 'nya evā'rthodharmiṇo
'naṃtadharmiṇaḥ ity anyatrāpi vacanāt nayādeśo hivastuno
dharmabhedād viśeṣo na pramāṇadeśa iti jīvādi tattvam apitarhi
pradhānaguṇabhūtaikāntamāyātam iti na śaṃkanīyaṃ tattvaṃtv ane
kāntam aśeṣarūpaṃ iti vacanāt tattvaṃ jīvādipramāṇārpitaṃ
sakalādeśāt sakalādeśaḥ pramāṇādhīnaḥ iti vacanāt
tadanekāntam eva syād anekānto 'py anekāṃto na punar ekāntasta
sya nayārpaṇayoktatvāt kutas tadanekāṃtam ity ucyate yato'śe
ṣarūpaṃ aśeṣaṃ sakalaṃ rūpaṃ yasya tadaśeṣarūpaṃvikalarūpasya tattvai
kadeśatvāt
katham idānīṃ syāj jīva eva syād ajīva evetyādinā
pramāṇavākyenābhidhīyata iti śaṃkāyām idam ucyate
dvidhā bhavārthavyavahāravattvād iti
tattvaṃ dvābhyāṃ prakārābhyāṃ vyavasthitaṃ dravyarūpaṃbhavārtha
vattvāt paryāyarūpaṃ vyavahāravattvāt bhavārtho hisaddravyaṃ vidhi
r vyavahāro 'saddravyaṃ guṇaḥ paryāyaḥ pratiṣedhaḥ tattattvam eva vastuna
iti dviprakāraṃ tattvaṃ prakārāntarābhāvāt tatra yadā yadāsaddravyaṃ
jīvo dharmāstikāyo 'dharmāstikāya ākāśaṃ kālaḥ pudgalo
manuṣyādir iti vā vidhilakṣaṇabhavārthaprarūpaṇāyāṃ sad itiśabdaḥ
prayujyate tadākālātmarūpasaṃsargaguṇideśārthasaṃbaṃdhopakāra
śabdair abhedenābhedātmakasya vastuno 'bhidhānātsakalādeśasya
pramāṇādhīnasya prayogādaśeṣarūpaṃ tattvamabhidhīyate sad iti
śabdo hi sakalasadviśeṣātmakaṃ saditarātmakāsadviśeṣātmakaṃ
ca tattvaṃ pratipādayati kālādibhir abhedāt tathā dravyamiti
śabdo niḥśeṣadravyaviśeṣātmakaṃ dravyatattvaṃsakalaparyāyaviśeṣā
tmakam adravyaguṇādyātmakaṃ ca prakāśayati tathaiva jīvaiti śabdo
jīvatattvaṃ sakalajīvaviśeṣātmakaṃ jīvaparyāyarūpaṃjīvājīvavi
śeṣātmakaṃ ca kathayati tathaiva dharma ity adharma ityākāśa iti
kāla iti ca śabdo dharmam adharmam ākāśaṃ kālaṃ casakalasvaviśe
ṣātmakaṃ nivedayati pudgala iti śabdo'khilapudgalaviśeṣātmakaṃ
pudgaladravyam eveti pratipattavyaṃ vidhirūpasyabhavārthasya prādhānyāt
yadā punar asaditiśabdaḥ prayujyate tadā'py asattattvaṃpararūpādi
catuṣṭayāpekṣaṃ kālādibhir abhedenābhedopacāreṇasakalāsadviśe
ṣātmakaṃ tattvaṃ khyāpayati vyavahārasya bhedaprādhānyāt tathaivā
dravyam ajīva ityādi pratiṣedhaśabdaḥ sakalāsadviśeṣātmakamadravya
tvam ajīvāditattvaṃ ca pratyāyayati syād iti nipātenatathā
tasyodyotanād evakāreṇānyathābhāvanirākaraṇāt vastutvamiti
śabdas tu syātkāralāṃchanaḥ saivakāraḥsakalavastuviśeṣasadasadā
dirūpaṃ tattvaṃ kālādibhir abhedenābhedopacāreṇaprakhyāpayati tasya
bhavārthavyavahāravattvād vidhiniṣedhaprādhānyenayugapadabhidhānāt
yatkāle vastuno vastutvaṃ tatkāla evasakalavastuviśeṣāstasya
tadvyāpakatvād iti kālenābhedas tebhyodravyārthikaprādhānyāt
yathā ca vastuno vastutvam ātmarūpaṃ tathā sarvevastuviśeṣāḥ
ity ātmarūpeṇābhedaḥ yathā ca vastutvena vastunaḥsaṃsargas tathā
vastuviśeṣair api saviśeṣasyaiva tasya samyak sṛṣṭau vyāpā
rāt tataḥ saṃsargeṇāpy abhedaḥ yas tu vastutvasya guṇasya
vastuguṇideśaḥ sa eva vastuviśeṣāṇām iti guṇideśenā'pi
tadabhedaḥ ya eva cārtho vastutvasyādhikaraṇalakṣaṇovastvātmā sa
eva sakalavastudharmāṇām ity arthato 'pi tadabhedaḥ yaś cavastuni
vastutvasaṃbaṃdhaḥ samavāyo 'viṣvagbhāvalakṣaṇaḥ sa evasakaladharmā
ṇām iti saṃbaṃdhena tadabhedaḥ ya eva copakāro vastunovastu
tvena kriyate 'rthakriyāsām arthyalakṣaṇaḥ sa evasakaladharmair ity u
pakāreṇaiva tadabhedaḥ yathā ca vastuśabdo vastutvaṃpratipādayati
tathā sakalavastudharmān api tair vinā tasyavastutvānupapatter iti śa
bdenā'pi tadabhedaḥ paryāyārthikaprādhānyena tuparamārthataḥ kā
lādibhir bheda eva dharmadharmiṇor abhedopacārāt vastuśabdena sakala
dharmaviśiṣṭasya vastuno 'bhidhānāt sakalādeśo na virudhyate
tataḥ syād vastv evety ādiśabdaḥ tattvam aśeṣarūpaṃpratipādayatīti nā
nātvarūpasyāpi vastuno vācakasaṃbhavaḥ sakalādeśavākyenatasya
tathā vaktuṃ śakyatvāt nanu ca dravyamātraṃ tattvaṃ tasyadravyapadenā
bhidhānāt padāntarāṇāmapi tatraiva vyāpārāt tadvyatirekeṇa
padārthāsaṃbhavād ity eke paryāyamātram eva tattvaṃdravyasya sakalapa
ryāyavyāpino vicāryamāṇasyāyogāt dravyādipadenāpi paryā
yamātrasyaiva kathanāt tatra pravṛttiprāptidarśanāc cetyanye dravyaṃ pa
ryāyaś ca pṛthag eva tattvaṃ tayos tādātmyavirodhātdravyapadena dravya
syaivābhidhānāt paryāyapadena paryāyasyaivanivedanād anyathāsaṃkaravya
tikaraprasaṃgād ity apare dravyaparyāyadvayātmakaṃtattvaṃ dravyapadena pa
ryāyapadena vā tasyaivābhidhānāt sarvatrāparyāyātmakasyadravyasyā
saṃbhavāt sakalaparyāyaśūnyasya ca dravyasyāpratīter itītare
tān prati sūrayo vaktum ārabhante
na tāvat dravyam eveti dravyasya vyavasthāsakalaparyāya
rahitasya pramāṇāgocaratvāt na hi pratyakṣaṃ dravyaviṣayaṃtasya va
rtamānaviṣayatvāt dravyasyatrikālagocarānaṃtavivartavyāpitvāt
na ca vartamānamātraviṣayatve pratyakṣasya sarvātmanātrikālavi
ṣayadravyagrāhitvaṃ yuktaṃ yogipratyakṣatvaprasaṃgāt tarhiyogipra
tyakṣam eva dravyaviṣayam iti cet na asmadādipratyakṣasya
nirviṣayatvaprasaṃgāt nanu asmadādipratyakṣasyāpividhātṛtvāt
sarvadā niṣeddhṛtve vidhiviṣayatvavirodhātniṣedhyānāmānaṃtyāda
naṃ tenāpi kālena niṣedhasya kartum aśaktestatraivopakṣīṇaśaktika
tvāt kadācit kasyacid vidhau pravṛttyanupapattervidhiviṣayatvasyaiva
yuktimattvam iti cet naitatsāraṃ saddravyamātrepratyakṣasya pravṛttau
śaśvadasattve pravṛttyabhāvāt tadavyavacchedaprasaṃgāt yadi punaḥ
sanmātre vidhau pravartamānaṃ pratyakṣaṃtadviruddham asattvaṃ vyavacchina
ttīti kathyate tadā'pi niṣeddhṛ pratyakṣaṃ kathaṃ na syāt yadi pu
naḥ prathamākṣasannipātavelāyāṃ nirvikalpaṃ pratyakṣaṃsanmātram eva
sākṣātkurute paścād anādyavidyāvāsanāsāmarthyād asat nivṛtti
vikalpotpatteḥ pratiṣedhavyavahāro 'smadādeḥ pravarttata itimataṃ
tadā paramārthato nāsattvanivṛttir itisadasadātmakavastuviṣayaṃ
pratyakṣaṃ prasajyeta sanmātrasya vidhirevāsattvapratiṣedha iti cet
katham evaṃ vidhātreva pratyakṣaṃ niṣeddhṛtvasyāpitatreṣṭeḥ kathaṃ ca
svayam eva na niṣeddhṛ pratyakṣam iti bruvāṇaḥ pratiṣedhaṃsarvathā nirā
kurvīta na cedasvasthaḥ athāvidyābalān na niṣeddhṛpratyakṣam iti
niṣedhavyavahāraḥ kriyate paramārthatas tasyāpy anabhidhānātkim e
vam avācyaṃ pratyakṣam iṣyate tatheṣṭau sanmātram apyavācyaṃ syāt
tattvayuktataraṃ parapratyāyanāyogāt sanmātraṃ hi tattvaṃparaṃ
pratyāyayen na saṃvinmātreṇa parāpratyakṣeṇa pratyāyayitumīśaḥ
paramārthataḥ pratyāyyapratyāyakabhāvābhāvāt na kvacitkiṃcit
kathaṃcit pratyāyayati sarvasya svata evasanmātratattvapratipatter iti
cet na vipratipattyabhāvaprasaṃgāt yadi punaḥ sanmātretattve
svaparavibhāgābhāvāt sarvasya bhedasya tatraivānupraveśān nakaści
t kutaścit kathaṃcit kadācid vipratipadyata iti cet na syādetad e
vaṃ yadi svaparavibhāgābhāvaḥ siddhyet sa hi na tāvatpratyakṣataḥ
siddhas tasyābhāvaviṣayatvaprasaṃgāt nā'py anumānātpakṣahetudṛṣṭāṃta
bhedābhāve 'numānānupapatteḥ kalpitasyāpy anumānasyavidhivi
ṣayatvaniyamāt tasya pratiṣedhaviṣayatvepratyakṣasyāpi pratiṣedhavi
ṣayatvasiddheḥ kutaḥ sanmātratvasiddhiḥ āgamātsvaparavibhāgābhā
vaḥ sādhyata iti cet na svaparavibhāgābhāve kvacid āgamā
nupapatteḥ āgamo hy āptavacanam apauruṣeyaṃ vā vacanaṃsyāt na
tāvad āptasya tatpratipādyasya ca vineyasyābhāve vacanamāptasya pra
varttate tatsadbhāve ca siddhaḥ svaparavibhāga iti kathamāgamāt ta
dabhāvaḥ sidhyet yadi punar apauruṣeyaṃ vacanam āgamastadā'pi
svaparavibhāgaḥ siddhas tadvyākhyātuḥ śrotuś ca sieddheḥsvaparavibhā
gopapatteḥ syān mataṃ svaparavibhāgābhāvo 'pi na kutaścitpramā
ṇāt sādhyate pratyakṣataḥ sanmātrasiddher evasvaparavibhāgābhāvasya
sādhanāt kevalam avidyāvilāsamātraṃpratipādyapratipādakabhāvaḥ saṃ
vedyasaṃvedakabhāvavad iti tad apy asamyak saṃvedyasaṃvedakabhāvapra
tipādyapratipādakabhāvābhāve svaparapratipattivirodhātsarvathā
śūnyavādāvakāśaprasaṃgāt
tad uktam
sarvathā sadupāyānāṃ vādamārgaḥ pravarttate
adhikāro 'nupāyatvān na vāde śūnyavādinaḥ
iti
tad etad atrāpi saṃprāptaṃ tathā hi
sarvathā sadupāyānāṃ vādamārgaḥ pravartate
adhikāro 'nupāyatvān na vāde sattvavādinaḥ
nanu ca vicārātpūrvaṃ tattvābhyupagamaḥ paścād vā yadipūrvaṃ tadā
niṣphalo vicāraḥ syāt tattvābhyupagamaphalatvād vicārasya
tasya vicārāt prāg eva siddheḥ paścāc cetsarvasyāvicāraramaṇīyena
lokavyavahāreṇa vicārasya pravṛtter na paryanuyogo yuktaḥ vicā
rakāle hi na kaścid api śūnyavādī sattādvaitavādī vā yena
sarvathā'nupāyatvād vāde 'nadhikāraḥ prasajyeta anekāntavādi
nām api tadvicārottarakālam eva sarvam anekāntātmakaṃtattvam iti
pratipattavyaṃ katham anyathā parasparāśrayākhyo doṣo nasyāt
prasiddhe 'nekāntatve vicārapravṛttis tasyāṃ ca satyāmanekāntapra
siddhir iti gatyaṃtarābhāvāt kiṃcid api tattvamanabhyupagamya
parīkṣāpravṛttau tu na kaścid doṣaḥ parīkṣottarakālaṃ yadviniścitaṃ
tat tattvam iti vyavasthānāt tathā ca sattādvaitavādino'pi vi
cārasāmarthyāt sattādvaitatattvavyavasthitau yathādarśanaṃsaṃvedyasaṃveda
kabhāvasya pratipādyapratipādakabhāvasya vāsvaparavibhāgabhāva
nādhīnasya pratibaṃdhakabhāvāt sarvam anavadyam iti kecit tad apy ati
mugdhabuddhivijṛṃbhitaṃ kiṃcin nirṇītam anāśrityavicārasthaivāpra
vṛttes tasya saṃśayapūrvakatvāt saṃśayasya canirṇayanibaṃdhanatvāt pū
rvam anirṇītaviśeṣasya paścāt kvacit saṃśayasyānupalabdheḥsthā
ṇupuruṣasaṃśayavat ya eva hipūrvaniścitasthāṇupuruṣaviśeṣaḥ pra
tipattā tasyaivānyatrordhvatāsāmānyaṃ pratyakṣatoniścitavatasta
dviśeṣayoḥ smarataḥ saṃśayotpattidarśanāt na caivaṃsattādvaitatattvaṃ
kiṃ vā sarvathā śūnyam iti saṃśaya utpadyate pūrvaṃtadviṣayanirṇa
yānupapatteḥ kvacit tannirṇayotpattau vā nasattādvaitavādinaḥ śūnya
vādino va sveṣṭasiddhiḥ yadi punaḥ sarvam abhyupagabhyasattā
dvaitaśūnyavādayor api kvacit kadācit tannirṇayātpunar anyatra tattva
sāmānyam upalabdhavatas tayoś cānusmarataḥ saṃśayapravṛttervicāraḥ prava
rttata eveti mataṃ tadāpi yenātmanā sattādvaitaṃ pūrvaṃnirṇītaṃ tenaiva
sarvaśūnyatvaṃ rūpāntareṇā vā na tāvat prathamaḥ pakṣovyādhātāt
rūpāntareṇa tu tannirṇaye syādvādam āśritya vicāraḥpravarttata
ity etad āyātaṃ tathā ca nānekāṃtavādināṃ vicārāt pūrvamanekāṃta
tvāprasiddhis tadaprasiddhau vicārāpravṛtteḥ na ca vicārādevānekāṃ
tatvasiddhiḥ pratyakṣataḥ paramāgamāc casuniścitāsaṃbhavadbādhakapra
māṇād anekāṃtatvasiddher apratibaṃdhāt na caivaṃvicārānarthakyaṃ tadba
lād eva tattvasiddher abhyupagamāt pratyakṣād āgamāc capratipannatattvasyā
pi kutaścid dṛṣṭādṛṣṭānimittavaśāt kasyacit kvacit kathaṃcitsaṃśa
yotpattau vicārasyāvakāśātsarvatrā'hetuvādahetuvādābhyāmājñā
pradhānayuktipradhānayos tattvapratipattividhānāt tato'nekāntavā
dina eva vāde 'dhikāraḥ sadupāyatvāt kvacit kadācitkathaṃ
cit kutaścit kasyacin niścayasadbhāvāt kiṃcin nirṇītam ā
śritya kvacid anyatrānirṇīte vicārapravṛtteḥ sarvatravipratipadyamānā
nāṃ nirāśrayavicāraṇānupapatteḥ
tathā coktaṃ
tattvārthālaṃkāre
kiṃcin nirṇītam āśritya vicāro 'nyatra varttate
sarvavipratipattau tu kvacin nāsti vicāraṇā iti
tato na vicārasāmarthyāt saddravyatattvavyavasthā nā'piparyāya
tattvavyavasthā dravyavikalasya paryāyamātrasyasakalapramāṇāvi
ṣayatvāt dravyaikāntavat pratyakṣatovarttamānaparyāyaḥ pratibhā
sata eva sarvasyedānīṃtanatayā pratibhāsamānatvāt naṣṭānutpanna
yor idānīṃtanatayā pratibhāsābhāvād iti cet nedānīṃtanatāyā
eva dravyābhāve pratibhāsavirodhāt naṣṭānutpannāvasthādvitayamanape
kṣamāṇasya vartamānatāpratīter ayogāt nityatvasādhanāccedānīṃtana
tāpratīteḥ śaśvadavicchedādātmano 'haṃtāpratītivat yathaivahy ātmā
sukhy ahaṃ duḥkhy aham iti sarvadā'py avacchinnāhaṃpratyayaviṣayabhāvam a
nubhavan na kadācid ahaṃtāṃ saṃtyajatīti nityaḥ tathāvahirvastv api
satatam idānīṃtanatāṃ na jahāti prāg api idānīṃ paśyāmipaścā
d apīdānīṃ paśyāmīti na sakalo deśo vā kaścid vidyate yatre
dānīṃtanatāpratītir nāstīti tadavyavacchedaḥ siddhaḥ tataḥ
samastaṃ vastu vivādāpannaṃ nityam evedānīntanatayāpratīyamāna
tvāt pratikṣaṇavināśitve tadvirodhāt
syānmataṃ pūrvedānīṃtanatānyā pāścātyā cavarttamānedānīṃta
natā na tatas tayoḥ saṃtānāvicchedaḥ pratikṣaṇaṃtadvicchedād i
ti tad asat tadvicchedagrāhiṇaḥ kasyacid asaṃbhavāt nahi tā
vat sāṃpratikam idanīṃtanatāyāḥ saṃvedanaṃpūrvāparedānīṃtanatāsaṃve
danavicchedaṃ grahītum alaṃ tadā svayam abhāvāt nāpyanumānaṃ ta
dvicchedāvinābhāviliṃgagrahaṇāsaṃbhavāt yo hi kadācit
kvacit pūrvāparedānīṃtanavicchedam upalabhate sa evatatsvabhāvasya
tatkāryasya vā liṃgasya tenāvinābhāvaṃ sākalyena tarkayet
na punar anyo 'tiprasaṃgāt na ca svayaṃpūrvāparakālamavyāpnuvan
pūrvāparedānīṃtanatāsaṃvadenayor vicchedamupalabdhuṃ samarthaḥ santāna
s tādṛk samartha iti cet na tasyāvastutve sakalasāmarthyā
nupapatteḥ vastutve punar ātmana eva saṃtāna itināmakaraṇā
n nityātmasiddheḥ syān matir eṣā te pūrvāpūrvedānīṃtanatāsaṃveda
nāhitavāsanāprabodhāt tadvicchedaniścayotpatter nanityātmasaṃsi
ddhir iti sā'pi na samyak pūrvāparedānīṃtanatāniścayasyaiva
tatsaṃvedanāhitavāsanāprabodhād utpatteryathānubhavaniścayopajananasaṃ
bhavāt na pūrvāpūrvavicchedo 'nubhūtaḥ nanu pratyakṣataḥsvarūpā
nubhava eva saṃvedanasya pūrvāparasaṃvedanavicchedānubhavaiti cen na
tadavicchedānubhavasyāpi svarūpānubhavarūpatvasiddherapratibaṃdhāt
pūrvasmāt parasmāc ca saṃvedanād idaṃ saṃvedanaṃ vicchinnamiti niśca
yotpatteḥ saṃvedanasvarūpānubhavas tadvicchedānubhava eveticet
nāvicchinnam aham āmuhūrttāder anvabhavam ityavicchedaniścayaprādurbhāvā
t tadavicchedānubhavasyaiva siddhes tato niraṃtaramidānīṃtanatayā
vahirantaś ca vastunaḥ pratīyamānatvaṃ kathaṃcinnityatvam eva sādha
yatīti nātaḥ kṣaṇasthitiparyāyamātrasiddhiḥ nāpy anumānālliṃ
gābhāvāt yat sat tat sarvaṃ kṣaṇasthitīti paryāyamātraṃnityadra
vyamātre kramayaugapadyābhyāmarthakriyāvirodhātsarvānupapatter ity anu
mānaṃ paryāyamātravastusādhanam iti cet na viruddhasādhanād asya
viruddhatvāt tathā hi yat sat tat sarvaṃdravyaparyāyarūpaṃ
jātyaṃtaraṃ paryāyamātre sarvathā'rthakriyāvirodhātdravyamātravat
sattvāyogād iti nirūpitaprāyaṃ tataḥ sūktaṃ naparyāyaikāṃta
vyavasthā pramāṇābhāvāt dravyaikāṃtavid iti pṛthagbhūtaparaspara
nirapekṣadravyaparyāyavyavasthā'py anena pratyuktā tatrā'pipramāṇā
bhāvāviśeṣāt na hi pratyakṣataḥ sarvathā pṛthagbhūtayordravyapa
ryāyayoḥ pratītir asti tayor aviṣvagbhūtayor eva sarvadāsaṃvedanāt
samavāyāt tathā pratītir iti cet so 'pi samavāyas tābhyāṃ
padārthāntarabhūto na pratyakṣataḥ siddhas tadātmakasyaivakathaṃcit tasya
pratīteḥ atha samavāyasamavāyinoḥ parasparam ātmanoś catābhyā
m abhedapratyayahetur ity abhidhīyate na tarhi pratyakṣatobhedaprati
bhāso nā'py anumānāt dravyaparyāyayor bhedaikāntaḥ siddhastathāvi
dhahetvabhāvāt nanu dravyaparyāyau mitho bhinnaubhinnapratibhāsa
tvāt yau yau bhinnapratibhāsau tau tau bhinnau yathāghaṭapaṭau tathā
ca dravyaparyāyau bhinnapratibhāsau tasmād bhinnāv ityanumānāt mitho
bhinnadravyaparyāyavyavasthā bhavaty eveti cet na hetorasiddhatvā
t bhinnapratibhāsatvaṃ hi dravyaparyāyayor na pratyakṣataḥsarvathā'stī
ti samarthitaṃ prāk anumānād bhinnapratibhāsatvam iti cetkim a
smād evānumānād anumānāntarād vā na tāvadādyaḥ pakṣaḥparasparā
śrayānuṣaṃgāt siddhe hy ato 'numānād bhinnapratibhāsitvesatīdam anu
mānaṃ sidhyati siddhe vā'sminn anumāne bhinnapratibhāsatvamiti
gatyantarābhāvāt anumānāntarād bhinnapratibhāsatvasiddhautad eva
vācyaṃ dravyaparyāyau bhinnapratibhāsauviruddhadharmādhikaraṇātvāt
yau yau viruddhadharmādhikaraṇau tau tau sarvathābhinnapratibhāsau yathā
jalānalau tathā ca dravyaparyāyau tasmād bhinnapratibhāsāvity anumā
nasya pratyakṣaviruddhapakṣatvātkālātyayāpadiṣṭatvāc ca hetor nātaḥ
sādhyasiddhiḥ etenāvayavāvayavinor guṇaguṇinoḥ kriyākri
yāvatoḥ sāmānyatadvatoḥ viśeṣatadvatoś ca parasparataḥsarvathā bhede
sādhye prayujyamānasya hetoḥ kālātyayāpadiṣṭatvaṃprativarṇitaṃ
pakṣasya pratyakṣabādhitatvāt kathaṃcit tādātmyavarttinorevāvi
ṣvagbhūtayos tayoḥ pratyakṣabuddhau pratibhāsanāt kathaṃcidbhede sādhye
siddhasādhyatāpattis tatra pratyakṣasya bhrāṃtatvādabādhakatve vahiraṃ
taś ca na kiṃcit pratyakṣataḥ sidhyet bhrāṃtād apipratyakṣāt
kasyacit siddhau pratyakṣatadābhāsavyavasthā kim arthamāsthīyeta
na ca bhrāṃtaṃ pratyakṣaṃdharmidṛṣṭāntahetuvyavasthāpanāyālaṃ yato '
numānam atyaṃtabhedam avayavāvayavyādīnāṃvyavasthāpayadabhedapratibhā
sinaḥ pratyakṣasya bādhakam anumanyemahi tato 'numānaṃkasyacid bā
dhakaṃ sādhakaṃ vā svayam anurucyamānena pratyakṣamabhrāntaṃ dharmidṛṣṭāṃ
tahetuviṣayam urarīkarttavyaṃ tac corarīkurvatā nadravyaparyāyau para
sparam atyaṃtabhinnau pratijñātavyau pratyakṣabuddhau sakṛdapi tathā
pratibhāsābhāvāt tato na dravyaparyāyapṛthagvyavasthāyuktimatī
dravyavyavasthāvat paryāyavyavasthāvac ceti prapaṃcato'nyatra parīkṣitaṃ
pratipattavyam
atrā
paraḥ
prāha dvayātmakam ekaṃ tattvaṃvyavatiṣṭhate dravyamātrasya
paryāyamātrasya ca pṛthagbhūtadravyaparyāyamātravatvyavasthānupapatter iti
so 'py evaṃ praṣṭavyaḥ kiṃ sarvathā dvaiyātmakamekasyārpyate kathaṃcid vā
prathamapakṣe dvaiyātmyam ekārpaṇayā viruddhaṃ navyavatiṣṭhata eva yo hy ātma
dravyapratītahetur yaś ca paryāyapratītinimittaṃ taucet parasparaṃ bhinnāv ā
tmānau kathaṃ tadātmakam ekaṃ tattvaṃ sarvathāvyavatiṣṭhate bhinnābhyāmātma
bhyām abhinnasyaikatvavirodhāt yadā tv ekasmād abhinnautāvātmānau
syātāṃ tadāpy ekam evāvatiṣṭhate sarvathaikasmād abhinnayostayor ekatva
siddher iti na dvaiyātmyaṃ viruddhatvāt ko hy abāliśaḥpramāṇam aṃgī
kurvan dvāvātmānau sarvathaikasya vastuno bhinno svayamarpayet tato dvaiyā
tmyaṃ dvyātmakatvaṃ tattvaṃ sarvathaikārpaṇayā viruddhameveti mantavyam
katham idānīm aviruddhaṃ tattvaṃ sidhyed iti cet ucyate
dharmī ca dharmaś ca mithas tridhemau na sarvathā te'bhimatau viruddhau
te tavaḥ bhagavato 'rhataḥ syādvādina imau pratyakṣataḥpratibhāsamānau
sarvathā sarveṇā'pi prakāreṇānumānādipratibhāsaviśeṣeṇa vi
ruddhau neti saṃbaṃdhaḥ kau tāv imau dharmī ca dharmaśceti dharmidharmāv i
ty arthaḥ kiṃ tau sarvathā mitho bhinnāv evābhinnāv evabhinnābhi
nnāv eva tridhā vā kalpyete na tāvat prathamaḥ pakṣaḥpramāṇavirodhāt
nā'pi dvitīyaḥ sahānavasthāvirodhāt nā'pi tṛtīyo vikalpaḥ
bhinnau cābhinnau cety ubhayadoṣānuṣaṃgeṇa viruddhatvād itikatham avi
ruddhau tau yatas te 'bhimatāv iti na mantavyam tridhāpitayor abhimata
tvāt tathā hi dharmidharmau syād abhinnaudravyārthikaprādhānyāt
syād bhinnau paryāyārthikaprādhānyāt syān mitho bhinnaucābhinnau
ca kramārpitadvayād iti tribhiḥ prakāraiḥsyādvādanyāyavādibhi
r vyavasthāpyate na punaḥ sarvathā'rpitau tridhāpidharmadharmiṇau pratya
kṣādipramāṇaviruddhau te 'bhimatau tato vākyaṃna dharmamātraṃ na dha
rmimātraṃ vā pratipādayatīti na sarvathāpy abhinnaudharmadharmiṇau na
sarvathā bhinnau nā'pi sarvathā bhinnābhinnaupratītivirodhāt
dravyaikāntasya paryāyaikāntasya caparasparanirapekṣapṛthagbhūtadra
vyaparyāyaikāntavat vyavasthānupapatteḥ samarthanāt tatrayuktyanuśā
sanāyogāt kiṃ punar yuktyanuśāsanam ity āhuḥ
darśanaṃ dṛṣṭaṃ pratyakṣaṃ āptavacanam āgamaḥ dṛṣṭaṃ cāgamaś ca
dṛṣṭāgamau tābhyām aviruddham abādhitaviṣayaṃ yad arthātsādhanarūpād a
rthasya sādhyasya prarūpaṇaṃ tad eva yuktyanuśāsanaṃyuktivacanaṃ te tava
bhagavato 'bhimatām iti padaghaṭanā tatrārthasyaprarūpaṇaṃ yuktyanuśā
sanam iti vacane pratyakṣam api yuktyanuśāsanaṃ prasajyetatadvya
vacchedārtham arthāt prarūpaṇam iti vyākhyāyate sāmarthyādarthasya ta
d iti pratīteḥ tathā'pi śīto 'gnir dravyatvāj jalavad iti pre
tyāsukhaprado dharmaḥ karmatvād adharmavad iti capratyakṣaviruddham āgamavi
ruddhaṃ cārthaprarūpaṇaṃ yuktyanuśāsanaṃ prāptam iti naśaṃkanīyam dṛṣṭā
gamābhyām aviruddham ity ābhidhānāt tathācānyathā'nupapannatva
niyamaniścayalakṣaṇāt sādhanāt sādhyārthaprarūpaṇaṃyuktyanuśāsana
m iti prakāśitaṃ bhavati dṛṣṭāgamābhyāmavirodhasyānyathānupapatte
r iti devāgamādau nirṇītaprāyam atrodāharaṇāmucyate prati
kṣaṇaṃ sthityudayavyayātmārtharūpaṃ sattvād iti na tāvatpratyakṣa
viruddhaḥ pakṣaḥ sthityudayavyayātmano 'rtharūpasyavahirghaṭāder ivāṃta
rātmano 'pi sākṣādanubhavāt sthitimātrasyasarvatrāsākṣātkara
ṇād udayavyayamātravat na cāyaṃ sthityudayavyayātmano'rtharūpa
syānubhavaḥ suniścitāsaṃbhavad bādhakapramāṇāt pratikṣaṇamanupapannaḥ
kālāntare sthityudayavyayadarśanāt tatpratītisiddher anyathāsakṛd api
tadayogāt kharaviṣāṇādivad iti na pratyakṣavirodhaḥ nā'pyāga
mavirodho 'sya yuktyanuśāsanasya saṃbhāvyate utpādavyayadhrauvya
yuktaṃ sad iti paramāgamasya prasidghatvātsarvathaikāntāgamasyā
prasiddher dṛṣṭeṣṭaviruddhārthābhidhāyitvātpratārakapuruṣavacanavad iti ni
ravadyaḥ pakṣaḥ pratikṣaṇaṃ sthityudayavyayātmakasyavivādādhyā
sitasya sādhyadharmasya jīvāder artharūpasya casādhyadharmiṇaḥ pra
siddhasyābhidhānāt tathā hetuś ca sattvād iti nāsiddhaḥsarva
trārtharūpe tadabhāve sarvābhāvaprasaṃgāt nā'pi saṃdigdhaḥsarvatra
sattvasya saṃdehe saṃdehasyā'pi sattvaniścayaviruddhatvāt nāpy a
jñātāsiddho hetuḥ sarvasya vādinaḥ sattvaparijñānābhāvevāditva
virodhāt nāpy anaikāntikaḥ kārtsnyato deśato vā vipakṣāvṛ
ttitvāt dravyeṇa sthitimatā janmavyayarahitena satāparyāyamā
treṇa cotpādavyayavatā sthitiśūnyena hetor anekānta iti cet na
sattvasya vastutvasvarūpasya hetutvāt sattvadharmasyanayaviṣayasya
hetutvānabhyupagamāt na ca dravyamātraṃ vastuparyāyamātraṃ vā tasya
vastvekadeśatvāt dravyaparyāyātmano jātyaṃtarasya vastunaḥpramāṇa
siddhatvāt na ca dravyasya paryāyasya vāvastutvābhāvādavastu
tvaprasaṃgas tasya vastvekadeśatvena vastutvāvastutvābhyāmavyavasthā
nāt samudraikadeśasya samudratvāsamudratvābhyāmavyavasthānavat
na ca vastutvasya sattvasya hetutve tadekadeśenadravyasattvena paryā
yasattvena vā vyabhicārodbhāvanā yuktā sarvasya hetorvyabhicārapra
saṃgāt sakalajanaprasiddhasya vahnyādisiddhaudhūmādisādhana
syāpi tadekadeśena pāṃḍutvādinā vyabhicāram udbhāvayankatha
m anenāpākriyeta dhūmasya hetutve tadekadeśenapāṃḍutvādinā na
vyabhicāras tanmātrasyāhetutvād iti cet tarhi sattvasyavastu
tvarūpasya hetutvena tadekadeśena dravyasattvenaparyāyasattvena vā
katham anaikāṃtikatvam udbhāvayet na ced asvasthaḥ nanu casattvaṃ
vastutvaviruddhaṃ viparyayasyaiva sādhanād iti na mantavyam
sthitimātra ivodayavyayamātre 'pi tadasaṃbhavāt tathāhi sattva
m idam arthakriyayā vyāptaṃ tadabhāve tadvirodhātkhapuṣpavat sā ca
kramayaugapadyābhyāṃ vyāptā tadabhāve tadabhāvāt tadvat teca
kramayaugapadye pratikṣaṇaṃ sthityudayavyayātmakatvenavyāpte tadsthi
tyekāntād udayavyayaikāntād iva nivarttamānaṃ tataḥkramayaugapadye
nivarttayet te ca nivarttamāne svavyāpyām arthakriyāṃnivarttayataḥ
sā ca nivarttamānā svavyāpyaṃ sattvaṃ nivarttayatīti tato
nivarttamānaṃ sattvaṃ tīrādarśiśakuninyāyena pratikṣaṇaṃsthityu
dayavyayātmanyevārtharūpe byatiṣṭhata iti kathaṃviparyayaṃ sādha
yed yato viruddham abhidhīyeta sapakṣe sattvābhāvādasādhāraṇānai
kāntiko hetur iti cet ko 'yam asādhāraṇo nāma sapakṣavi
pakṣayor asann asādhāraṇa iti cet sa kiṃ tatraniścitāsadbhāvaḥ
saṃdigdhāsadbhāvo vā prathamapakṣe nānaikāṃtikaḥ syāt sarvathā
vipakṣe niścitāsattvasya samyagdhetutvāt samyaghetorvipakṣāsattva
niyamaniścayalakṣaṇatvāt tadabhāve sapakṣe sato 'pigamakatvāyo
gāt sapakṣasattvaniyamasya hetulakṣaṇatvāvyavasthitestadabhāve
'pi hetor gamakatvasiddheḥ yadi punardvitīyaḥ pakṣaḥsapakṣavipa
kṣayoḥ saṃdigdhāsadbhāvo 'naikāṃtika iti cet tadā na sattvāditi
hetur asādhāraṇānaikāṃtikaḥ pramāṇabalād vipakṣetasyāsadbhāvani
ścayāt saṃśayāsaṃbhavād anaikāṃtikatvavirodhāt saṃśayahetur a
naikāṃtika iti sāmānyato 'naikāntikalakṣaṇaprasiddheḥ
tato 'siddhaviruddhānaikāṃtikatvavimuktatvāt sūktam idaṃyuktyanuśā
sanodāharaṇaṃ pratikṣaṇaṃ sthityudayavyayātmakamartharūpaṃsattvād i
ti nanu ca yena rūpeṇa sthitir vastunas tena sthitir evayenoda
yas tenodaya eva yena vyayas tena vyaya eveti vyavasthāyāṃnāne
kāntātmakavastusiddhiḥ sthityādyekāntasyaiva prasiddheḥ itina
mantavyaṃ tattvavyavastham iti vacanāt tatrasthityudayavyayātmārtha
rūpaṃ pratikṣaṇam avyavasthaṃ na vidyate vyavasthā'syetivyākhyānāt
yena hi rūpeṇa vastu tiṣṭhati tenotpadyate naśyati ca sthitaṃ
sthāsyati ca utpannam utpatsyate ca naṣṭaṃ naṃkṣyati ca yena
cotpadyate tena tiṣṭhati naśyati ca utpannaṃ sthitaṃnaṣṭaṃ ca utpa
tsyamānaṃ sthāsyannaṃkṣyaṃś ca yena ca naśyatitenotpadyate tiṣṭhati
ca tathā naṣṭam utpannaṃ sthitaṃ ca naṃkṣyaty utpatsyatesthāsyati ceti na
kvacid vyavasthā yenaikāntaprasaṃgaḥ kathaṃcidavyavasthitasyaiva
tattvasyārthakriyākāritvaprasiddheḥ paṭam udāharaṇīkṛtyasarvam eta
d vaktavyaṃ tathā hi paṭaḥ prāraṃbhakṣaṇāpekṣayotpadyatetiṣṭhati vinaśyati
cānāraṃbhasamayāpekṣayā dvitīyakṣaṇāpekṣayā tūtpatsyatesthāsyati
naṃkṣyati ca nirvṛttasvarūpāpekṣayotpannaḥ sthito naṣṭaś capūrvāvi
nirvṛttarūpeṇeti prātītikam etat
nanu caikam eva vastu nānāsvabhāvam evam āyātaṃ tac caviruddhaṃ
kuto 'vatiṣṭhata ity āhuḥ
yad ekaṃ vastu sattvaikatvapratyabhijñānāt siddhaṃ
tan nānātmatām aparityajad eva vastutvaṃ labhate samīcīnanānāpra
tyayaviṣayatvāt yat tu nānātmatāṃ jahāti na tad vastu yathāpara
parikalpitātmādyadvaitaṃ vastu ca vivādāpannaṃ jīvāditasmān nā
nātmatām aprajahad eva pratipattavyaṃ tathā yadabādhitanānāpratyayaba
lān nānā prasiddhaṃ tad ekātmatām ajahad eva tava vastusammataṃ tasyā
nyathā vastutvavirodhātparābhyupagataniranvayanānākṣaṇavat
tato jīvādipadārthajātaṃ parasparājahadvṛttyekānekasvabhāvaṃvastu
tvānyathānupapatter iti yuktyanuśāsanaṃ tat kathaṃ vācāvaktuṃ
śakyata iti na śaṃkanīyaṃ krameṇa tasya vāgvācitvāt na hi
yugapad ekātmatayā nānātmatayā ca vastūcyate vācā tādṛśyā
vāco 'saṃbhavāt na caivaṃ krameṇa pravarttamānāyā vāco'satyatva
prasaṃgas tasyāḥ svaviṣaye nānātve caikatve cāṃgāṃgibhāvātpravṛ
tteḥ syād ekam eveti vācā hi pradhānabhāvenaikatvaṃ vācyaṃguṇa
bhāvena nānātvaṃ syān nānaiva vastv iti vācā pradhānyenanānātvaṃ
vācyaṃ guṇabhāvenaikatvam iti katham evamekatvanānātvavācora
satyatā syāt sarvathaikatvavācā nānātvanirākaraṇāt nānā
tvanirākaraṇe hi tathaikatvasyāpi tadavinābhāvinonirākaraṇa
prasaṃgād asatyatvapariprāpter abhīṣṭatvāttathā'nupalabhyamānatvāt
nānātvavācā caikatvasya nirākaraṇāt tannirākaraṇe tadavinā
bhāvinānātvanirākṛtiprasaṃgāt satyatvavirodhāt tataḥkrame
ṇānaṃtarūpaṃ yad vastu tat tavāṃgāṃgibhāvād eva vāgvācyaṃboddhavyam
aṃgaṃ hy apradhānamaṃgi pradhānaṃ tadbhāvoguṇapradhānabhāvas tam ā
śritya nānātvaikatvavacane yathārthābhidhāyitvam eva vācyaṃvyava
tiṣṭhate
nanu ca bhavatu nāmānaṃtadharmaviśiṣṭaṃ vastu te tudharmāḥ para
sparanirapekṣā eva pṛthagbhūtaś ca tebhyo dharmīti matamapācikī
rṣavaḥ prāhuḥ
aṃśā dharmā vastuno 'vayavāste ca parasparanirape
kṣāḥ puruṣārthasya hetavo na saṃbhavantitathā'nupalabhyamānatvāt
yad yathā'nupalabhyamānaṃ tat tathā na vyavatiṣṭhateyathā'gniḥ śītata
yā'nupalabhyamānas tadrūpatayā'nupalabhyamānāś capuruṣārthahetutayā
parasparanirapekṣāḥ sattvādayo dharmāḥ kvacid avayavā vātasmān na
puruṣārthahetutayā vyavatiṣṭhanta iti yuktyanuśāsanaṃdṛṣṭāgamābhyā
m aviruddhatvāt tathāṃśāḥ parasparāpekṣāḥpuruṣārthahetutayā vyava
tiṣṭhaṃte tathaiva dṛṣṭatvāt yad yathā dṛṣṭaṃ tat tathaivavyavatiṣṭhate yathā
dahano dahanatayā dṛṣṭaḥ tatsvabhāvatayā dṛṣṭāś capuruṣārthahetu
tayāṃ'śāḥ parasparāpekṣāḥ tasmāt tathaiva vyavatiṣṭhaṃta itisvabhāvo
palabdhiḥ svabhāvaviruddhopalabdhir vāsvaparapakṣavidhānapratiṣedhayo
r boddhavyā tathā nāṃśebhyo 'ṃśī pṛthag astitathā'nupalabhyamāna
tvāt yad yathā'nupalabhyamānaṃ tat tathā nāsty eva yathātejaḥ śīta
tayā sarvadā'nupalabhyamānaś cāṃśebhyaḥ pṛthagaṃśī tasmānnā
stīti svabhāvānupalabdhiḥ na cātra dṛṣṭivirodhaḥparasparavibhi
nnānām arthānāṃ sahyaviṃdhyādīnām aṃśāṃśibhāvasyādṛṣṭatvāt na
cāgamavirodhas tatpratipādakāgamābhāvāt parasparavibhinnāṃśāṃ
śibhāvapratipādakāgamasya yukti viruddhatvādāgamābhāsatvasiddheḥ
syān matam aṃśebhyo 'ṃśī pṛthagevapṛthakpratyayaviṣayatvāt yo
yataḥ pṛthakpratyayaviṣayaḥ sa tataḥ pṛthagevayathāstambhebhyaḥ ku
ḍyaṃ pṛthakpratyayaviṣayaś cāṃśebhyo 'ṃśī tasmāt pṛthageveti tad apy a
samyak sarvathā pṛthakpratyayaviṣayatvasya hetorasiddhatvāt kathaṃci
d apṛthakpratyayaviṣayatvāt samavāyād apṛthakapratyaya iticet
na sarvathā bhinnayoḥ samavāyāsaṃbhavāt sahyaviṃdhyavat saṃbhava
nn api samavāyaḥ padārthāntarabhūtaḥ katham ihāṃśeṣv aṃśītipratyaya
hetur upapadyate sahye biṃdhya itipratyayahetutvaprasaṃgāt pratyā
sattiviśeṣādihāṃśeṣv aṃśīti pratyayam upajanayati samavāyona
punar iha sahye viṃdhya iti pratyayam utpādayatipratyāsattiviśe
ṣābhāvād iti cet kaḥ punaḥ pratyāyasattiviśeṣaḥsamavāyasamavā
yinoḥ saṃbhāvyeta viśeṣaṇaviśeṣyabhāva iti cet tarhi
samavāyinoḥ samavāyo viśeṣaṇaṃ kim arthāntarabhūtamanarthāntabhūtaṃ
vā yady arthāntarabhūtaṃ viśeṣaṇaṃ tadāṃśāṃśinor ivasahyaviṃdhyayo
r api samavāyo viśeṣaṇaṃ syād arthāntarabhūtatvāviśeṣāt yadi
punar anarthāntarabhūtaṃ viśeṣaṇaṃ samavāyaḥ samavāyinoragner auṣṇayavad u
pavarṇyate tadā kathaṃcittādātmyam eva samavāya itināṃśebhyo
'ṃśī sarvathā pṛthag avatiṣṭhatetatsamavāyasyāviṣvagbhāvalakṣaṇasya
kathaṃcittādātmyasyaiva prasiddhes tataḥ parasparāpekṣāevāṃśāṃśinaḥ
puruṣārthahetur iti niścitaprāyaṃ tadvad eva nayānaigamādayaḥ para
sparāpekṣā evāsikriyāyāṃ dṛṣṭā iti ghaṭanīyaṃ tathā hi
naigamādayo nayāḥ parasparāpekṣāḥ puruṣārthahetavastathādṛṣṭatvā
d aṃśāṃśivat tad anena sthitigrāhiṇo dravyārthikabhedānaigama
saṃgrahavyavahārāḥ pratikṣaṇam utpādavyayagrāhiṇāś caparyāyārthika
bhedā ṛjusūtraśabdasamabhirūḍhaivaṃ bhūtāḥ parasparāpekṣāeva vastu
sādhyārthakriyālakṣaṇapuruṣārthanirṇayahetavo nānyathetidṛṣṭāga
mābhyām aviruddham arthaprarūpaṇaṃ yat sat tat sarvaṃpratikṣaṇaṃ sthityudaya
vyayātmakam anyathā sattvānupapatter iti yuktyanuśāsanamudāhṛtaṃ
pratipattavyam
nanu ca parasparanirapekṣāḥ nayāḥ kvacid api puruṣārthamasā
dhayanto 'pi sattāmātreṇa vyavasthitiṃ pratipadyaṃta evasāṃkhyā
bhimatapuruṣavad iti na mantavyam teṣām asikriyāyām apihetu
tvānupapattes tadvat yathaiva hi parasparanirapekṣā nayāḥpuruṣārtha
kriyāyāṃ dharmārthakāmamokṣalakṣaṇāyāṃ hetavo na saṃbhavaṃtitathā
sikriyāyām api sattālakṣaṇāyāṃ kharaviṣāṇādivat tataḥ
parasparāpekṣā eva pratikṣaṇaṃ sthityutpattivyayāḥ sattvaṃvastula
kṣaṇaṃ pratipadyaṃta ity anekāṃtasiddhiḥ syād ākūtaṃ jīvādiva
stuno 'nekāṃtātmakatvena niścaye svātmanīva parātmanyapirāgaḥ
syāt kathaṃcit svātmaparātmanor abhedāt tathā parātmanīvasvātmany api
dveṣaḥ syāt tayoḥ kathaṃcidbhedāt rāgadveṣanibaṃdhanāścerṣyāsū
yāmadamānādayo doṣāḥ saṃsārahetavaḥ sakalavikṣepakāriṇaḥ
svargāpavargapratibaṃdhakāriṇaḥ pravarttante te capravartamānāḥ
samatvaṃ manaso nivarttyayanti tadvinivartanaṃ samādhiṃniruṇaddhīti
samādhihetukaṃ nirvāṇaṃ kasyacin na syāt tatomokṣakāraṇaṃ manaḥ
samatvaṃ samādhilakṣaṇam icchatā nānekāṃtātmakatvaṃjīvādivastu
no 'bhyupagantavyam iti tad api na samīcīnam ity āhuḥ
ekānto niyamo 'vadhāraṇaṃ dharmo nityatvādisva
bhāvaḥ ekāntena niścito dharma ekāntadharma itimadhyamapada
lopī samāsaḥ 'tṛtīyāntāt kta uttarapade' ity upasaṃkhyānāt
guḍena saṃskṛtā dhānā guḍadhānāḥ ityādivat ekāntadharme'
bhiniveśa ekāntadharmābhiniveśaḥ nityam eva sarvathā nakathaṃ
cid anityam ityādi mithyātvaśraddhānaṃ mithyādarśanam itiyāvat
ekāṃtadharmābhiniveśo mūlaṃ kāraṇaṃ yeṣāṃ teekāntadharmābhinive
śamūlāḥ rāgādayo rāgadveṣamāyāmānā anaṃtānubandhino'pratyā
khyānāvaraṇāḥ pratyākhyānāvaraṇāḥ saṃjvalanāś ca kaṣāyāḥ
tathā hāsyādayo nava nokaṣāyāś cādigrahaṇena gṛhyante nanu
ca rāgo lobhas tadādayo doṣāḥ kathaṃ mithyādarśanamūlāḥ
syur asaṃyatasamyagdṛṣṭyādiṣu sūkṣmasāṃparāyāṃ teṣumithyādarśanā
bhāve 'pi bhāvāt iti na mantavyam teṣām anantasaṃsārakāra
ṇānāṃ mithyādarśanābhāve saṃbhavābhāvāt mithyādṛśāṃ mithyā
darśanasadbhāva eva bhāvātmithyādarśanamūlatvasiddheḥ pareṣāṃ
punar asaṃyatasamyagdṛṣṭyādiṣu lobhādīnāmasaṃyamapramādakaṣāyapari
ṇāmamūlatve 'pi mithyādṛśi mithyādarśanasadbhāva eva bhāvā
n mithyādarśanamūlatvasiddhiḥ yady evam udāsīnāvasthāyāmapi
mithyādarśanānām ekāṃtavādināṃ rāgādayo jāyerann iti naśaṃka
nīyam ahaṃkṛtijā iti vacanāt ahaṃkṛtir ahaṃkāro 'hamasya
svāmīti jīvapariṇāmaḥ sāmarthyād idaṃ mama bhogyam ity ātma
pariṇāmo mamakāraḥ pratipādito bhavati ahaṃkṛter jātā ahaṃ
kṛtijā mamakārāhaṃkārajā ity arthaḥ tena mithyādarśanapa
riṇāma eva yadā mamakāro 'haṃkārasacivo bhavati tadaivarāgā
dīnupajanayati na punar udāsīnadaśāyām ity ekāntābhinive
śamahāmoharājajanitā eva rāgādayaḥ
tathā coktam
mamakārāhaṃkārau sacivāv iva mohanīyarājasya
rāgādisakalaparikaraparipoṣaṇatatparau satatam
iti
nanu ca bhavaṃtu nāma rāgādayo 'haṃkārajanmāno jānānāṃmohavatāṃ
vītamohānāṃ tu saty apy ahaṃkāre rāgādyabhāvāt kathaṃ tetajjāḥ
syur iti na codyaṃ mithyādarśanādisahakāriṇa evāhaṃkārasyarāgā
dijanane sāmarthyāt tadvikalasyāsāmarthyāt na cāvaśyaṃkāraṇā
ni kāryaṃ janayaṃti murmurāṃgāṃgārāvasthāgnivat nanucaikāntābhini
veśo mithyādarśanam iti kuto niścīyata iti cet anekāṃ
tātmakasyaiva vastunaḥ pramāṇato niścayāt sannayāc casamyag e
kāntasya pratipakṣāpekṣasya vyavasthāpanāccaikāntābhiniveśasya
mithyādarśanatvaprasiddher iti nirṇītaprāyaṃ tataḥsamyagdṛṣṭer e
kāṃtahāne tadvirodhino 'nekāṃtasya niścayāttasyaivaikāṃtahānāc ca
sa ekāṃtadharmābhiniveśo yat tad eva syāt yat kiṃcit syān na
syād ity arthaḥ sati hy ekāṃtadharme kasyacittadabhiniveśaḥ saṃbhā
vyate tasya tadviṣayatvāt tadabhāve tu yad vāstavaṃ rūpamātmano
yathārthadarśanaṃ tad eva syād ekāṃtābhiniveśābhāvasyasamyagdarśa
nabhāvarūpatvāt tasyaiva svābhāvikatvaṃ siddhyed ātmanaḥsvābhā
vikatvāc ca samaṃ manaste tava bhagavato 'rhatoyuktyanuśāsane
saddṛṣṭer bhavatīti vākyārthaḥ darśanamohodayamūle hicāritramo
hodaye jāyamānā rāgādayo janānām asvābhāvikā eva te
ṣām audayikatvāt dṛṅmohahānāc ca cāritramohodayahāne
rāgādīnām abhavāt samyagdarśanajñānacāritrapariṇāmānāṃ svā
bhāvikatvaṃ tatsamyagdarśanasyaupaśamikatvaṃkṣāyopaśamikatvaṃ
kṣāyikatvaṃ vā svābhāvikatvam ātmarūpatvāt samyagjñānasyaca
kṣāyopaśamikatvaṃ kṣāyikatvaṃ vā saccāritrasya tusaddarśanavadau
paśamikatvāditrayaṃ svābhāvikatvaṃ na punaḥ pāriṇāmikatvaṃ
tasya karmopaśamādinirapekṣatvāt kathamasaṃyatasamyagdṛṣṭeḥ samaṃ
manaḥ syādaptaṃyamasya rāgadveṣātmanaḥ sadbhāvād iti cet kvaci
d ekāṃte rāgābhāvāt paratra dveṣābhāvāc cavivakṣitāvivakṣitayor e
kāntayor udāsīnatvasiddher avivakṣitasyāpy anirākaraṇāt tanmā
trasya manaḥsamasya sadbhāvād iti brūmaḥ nanv evamasaṃyatasamyagdṛ
ṣṭer api saṃyatatvaprasaṃgo manasaḥ samatvasyaivasaṃyamarūpatvād iti
cet ka evam āha sarvathā saṃyamasyābhāvo'saṃyatasamyagdṛṣṭer iti
tasyānaṃtānubaṃdhikaṣāyātmano 'saṃyamasyābhāvātsaṃyatatvasiddheḥ
katham asyāsaṃyatatvam iti cet mohadvādaśakātmano'saṃyamasya sa
dbhāvāt tata evānaṃtānubaṃdhyapratyākhyānakaṣāyātmano'saṃyamasyā
bhāvāt pratyākhyānasaṃjvalanakaṣāyātmano 'saṃyamasyasadbhāvāt saṃ
yatāsaṃyatasamyagdṛṣṭiḥ samabhidhīyate nanv evaṃpramattasaṃyatādi
sūkṣmasāmparāyāntaḥ saṃyatāsaṃyataḥ prasajyetasaṃjvalanakaṣāyā
tmano nokaṣāyātmanaś cāsaṃyamasya sadbhāvād iti cet na
saṃjvalanakaṣāyāder asaṃyamatvenāvivakṣitatvādudakarājisamānatvena
mohadvādaśakābhāvarūpasaṃyamāvirodhitvātparamasaṃyamānukūlatvāc ceti
kaṣāyaprābhṛtād avaboddhavyam yathā cāsaṃyatasamyagdṛṣṭeḥsvānurūpa
manaḥsābhyāpekṣayā samaṃ manaḥ siddhaṃ tathāsaṃyatāsaṃyatasya ca
navavidhasyeti na kiṃcid asaṃbhāvyaṃ tato'nekāntayuktyanuśā
sanaṃ na rāgādinimittaṃ tasya manaḥ samatvanimittatvāt
nanv anekāntavādino 'py anekānte rāgāt sarvathaikānte ca
dveṣāt katham iva samaṃ manaḥ syāt yato mokṣa upapadyate sarvadā
manaḥsamatve vā na baṃdha iti svamatādvāhyau baṃdhamokṣausyātāṃ
manasaḥ samatve cāsamatve ca tadanupapatter iti vadantaṃpratyāhuḥ
pratipakṣaṃ pratidvaṃdvinaṃ dṛṣayati nirākaroty evaṃśīlaḥ
pratipakṣadūṣī pratidvāndvinirākārī nityatvaikāntavādīkṣaṇikā
dyekāntavādī ca sa pramucyate ca pramucyataevānekāṃtavādinā na
punas tatra dveṣaḥ kriyate sāmarthyāt pratipakṣasvīkārīvā'nekāṃtavādī
svīkṛta eva na punas tatra rāgaḥ kriyata iti caśabdasyaivakārārtha
tvād vyākhyāyate kaiḥ punar hetubhūtair ity ucyate jina tvadīyaiḥ
paṭusiṃhanādaiḥ kiṃ rūpatayety abhidhīyate ekasyanānātmatayeti
syād ekam eva vastu syān nānātmety ādāyaḥ śabdāḥ siṃhanādāḥ
siṃhanādā iva siṃhanādā iti samādhiḥ śabdāntarairnyakkartumaśa
kyatvāt yathaiva hi siṃhanādā kuṃjarādinādair natiraskartuṃ śa
kyante tathā jinanāthasya nādāḥ samyaganekāntapratipādakāḥ
kṣaṇikādyekāntapratipādakaiḥ sugatādiśabdair na kathaṃcinnirākri
yante ity uktaṃ bhavati paṭavaś caite niḥsaṃśayatvātsiṃhanādā
ś cābādhyatvāt paṭusiṃhanādās tair eva hetubhūtaiḥpratipakṣadūṣī pramu
cyate vyavacchidyate yuktiśāstrāvirodhibhiḥparamāgamavākyair nā
nātmakaikavastuniścayasyaiva sarvathaikāntapramocanasyasiddhes tatra
dveṣāsaṃbhavād anekāntarāgāsaṃbhavavat na hi tattvaniścayaeva
rāgaḥ kṣīṇamohasyāpi rāgaprasaṃgāt nāpy atattvavyavacchedaeva
dveṣaḥ śakyaḥ pratipādayituṃ yato 'nekāṃtavādinaḥ samaṃ manona
bhavet tan nimittaś ca mokṣaḥ kathaṃ na syāt na casarvathā sama
tvameva manasaḥ sarvatra sarvadotpadyate yatorāgadveṣābhāvād baṃdhābhāvaḥ
prasajyeta kathaṃcit kvacit kiṃcit kadācit guṇasthānāpe
kṣayā puṇyabaṃdhasyopapattes tatas tau baṃdhamokṣau svamatādanaṃtātmakata
ttvaviṣayādavāhyau tatraiva bhāvāt tayor jñavṛtteḥ jānātīti jña
ātmā jñe vṛttir jñavṛttis tata iti pradhāne naikātmamanyapi tau
tasyājñatvād iti niveditaṃ bhavati
syān mataṃ naikasya nānātmano 'rthasya pratipādakāḥśabdāḥ
ṣaṭusiṃhanādāḥ prasiddhāḥ saugatānām anyāpohasāmānyasyavāgā
spadatvād vācāṃ vastuviṣayatvāsaṃbhavād iti tad asad evayasmāt
goḥ svabhāvādanyaḥ svabhāvaḥ svabhāvāntaram ātmānta
ramagavātmā tasyābhāvo vyāvṛttiḥ sa eva samānatā sāmā
nyaṃ sā vācām āspadaṃ na bhavaty eva kīdṛśī sā navāgāspadaṃ
svāśrayabhedahīnā svasthā ātmāntarābhāvasamānatāyā āśrayāḥ
svāśrayāḥ svāśrayās te ca bhedāś ca tair hīnāanyāpohasāmā
nyaviśeṣavākśūnyeti yāvat kutaḥ sā na tādṛśī vāgāspada
m iti sādhyate bhāvasya vastunaḥ sāmānyaviśeṣavattvāt nanu
ca samānyaviśeṣavattve 'pi bhāvasya sāmānyasyaivavāgāspadatvaṃ
yuktaṃ viśeṣasya tadātmakatvāt sāmānyaviśeṣayoraikyasiddhir iti
vacane dūṣaṇam ucyate aikye tayoḥ sāmānyaviśeṣayoranyataratsā
mānyarūpaṃ viśeṣarūpaṃ vā nirātma syāt tatra viśeṣarūpasya
nirātmatve tadavinābhāvinaḥ sāmānyarūpasyāpinirātmatvāpatteḥ
sarvaṃ nirātmakatvaṃ prasajyeta sāmānyarūpasya canirātmatve
viśeṣarūpasyāpi tadavinābhāvino nirātmatvānuṣaṃgān na tayorai
kyam abhyupagantavyam
nanu ca sarvagataṃ sāmānyaṃ viśeṣair aśliṣṭam evavāgāspadaṃ
na punarātmāntarāpohasāmānyaṃ tasyāvastutvād iti vadaṃtaṃprati
vadanti
niyatadeśakālākāratayā na mīyata ity ameyaṃ sarva
vyāpi nityaṃ nirākāraṃ sattvādisāmānyaṃ tadaśliṣṭaṃ viśeṣaira
meyam evāprameyam eva pramāṇataḥ pramātum aśakteḥ pratyakṣatas tatpramiti
r aprasiddhā tatra tadapratibhāsanāt brahmavat nāpyanumānatas tat pra
mīyate tadavinābhāviliṃgābhāvāt sat sadityādyanuvṛttipratya
yo liṃgam iti cet na asad asad ityādyanuvṛttipratyayenavyabhicā
rāt tasyāsattvasāmānyābhāve 'pi bhāvātpadārthatvasāmānyābhā
ve 'pi ṣaṭsu padārtheṣu padārthaḥ padārtha ityanuvṛttipratyayasya siddheḥ
syādākūtaṃ prāgasadādiṣv asad asad ity anuvṛttipratyayenana vyabhi
cāras tasya mithyātvāt na hi sabhyaganuvṛttipratyayasyamithyātvānu
vṛttipratyayena vyabhicāro yukto 'tiprasaṃgād iti tad apyasamyak
tasya mithyātvāsiddheḥ prāgasadādiṣu mithyaivāsad ityanuvṛtti
pratyayo bādhakasadbhāvād iti cet kiṃ tadbādhakaṃ prāgabhāvādayo
na sāmānyavaṃto dravyaguṇakarmabhyo 'nyatvātsāmānyaviśeṣasamavā
yavad ity anumānaṃ tadbādhakaṃ tadaviṣayasya sāmānyasyatena nirākara
ṇād iti cet na asyānumānasya sādhyāvinābhāvaniyamaniśca
yāsattvāt yas tu sāmānyavān na sa dravyaguṇakarmabhyo 'nyoyathā'
yam artha iti vyatirekāśrayāsiddhiḥ syān matir eṣādravyādipadārtha
tvena sāmānyavattvaṃ vyāptaṃ viniścitya prāgabhāvādiṣudravya
guṇakarmapadārthatvasya vyāpakatvasyābhāvāt tadvyāpyasyasāmā
nyatvasyābhāvaḥ sādhyate tato nāvinābhāvaniyamo 'siddha iti
sā'pi na sādhvī dravyādipadārthatvena sāmānyavat tv asyavyāptya
siddhes teṣām api sāmānyaśūnyatvāt tathā hi sāmānyaśūnyāni
dravyaguṇakarmāṇi tattvātmakatvāt prāgabhāvādivat nehasādha
naśūnyo dṛṣṭāntaḥ prāgabhāvāder asadvargasyatattvarūpatvābhyanu
jñānāt sadasadvargas tattvam iti vacanāt tasyātattvarūpatvesarvatrā
satpratyayasya mithyātvāpatteranādyanaṃtasarvātmatattvānuṣaṃgāt
tathā coktam
kāryadravyam anādi syāt prāgabhāvasya nihnave
pradhvaṃsasya ca dharmasya pracyave 'naṃtatāṃvrajet
sarvātmakaṃ tadekaṃ syād anyāpohavyatikrame
anyatra samavāyena vyapadiśyeta sarvathā
iti
dravyaguṇakarmāṇi sāmānyavaṃti mukhyasadvargatvāt ye
tu na sāmānyavaṃtas te na mukhyasadvargāṃ yathāsāmānyaviśeṣasa
mavāyā iti kevalavyatirekiṇānumānena pratipakṣeṇa satpra
tipakṣatvāt sāmānyavattvābhāvasādhanasya tattvātmakatvā
d ity etasya hetor na gamakatvam iti cet nā'syapratipakṣānumā
nasya pratyakṣabādhitaviṣayatayā kālātyayāpādiṣṭatvāt nahi
pratyakṣabuddhau dravyādiṣu sāmānyam ekaṃ padārthāntaraṃpratibhāsate
samānāni dravyāṇīmāni guṇā vā karmāṇi veti pratibhāsa
nāt sadṛśapariṇāmasyaiva pratītes tad ayam anuvṛttipratyayastad evedam i
ty ākāro 'siddha eveti na sāmānye liṃgaṃ yataḥ sāmānyamanu
mānato meyaṃ syāt tata eva nāgamato meyaṃyuktyananugṛhīta
syāgamasyāpramāṇatvād anyathā'tiprasaṃgāt na copamānatomeyaṃ
sāmānyasadṛśasya kasyacid vastuno 'saṃbhavād iti na sāmānyaṃ
tadvato bhinnam aniyatadeśakālākāraṃ prameyam avatiṣṭhate tathā bhe
de py abhyupagamyamāne sāmānyasya svāśrayebhyo na tatprameyaṃ tadvṛ
ttyapavṛttibhāvāt teṣu dravyādiṣu vṛttis tadvṛttis tasyāapavṛ
ttir vyāvṛttis tasyā bhāvaḥ sadbhāvas tasmāttadvṛttyapavṛttibhā
vān na sāmānyaṃ prameyaṃ bhede 'pīty arthaḥ sāmānyasyasvāśrayeṣu
vṛttir na tāvat saṃyogaḥ kuṃḍe vadaravat saṃbhavatitasyādravyatvāt
saṃyogānāśrayatvāt saṃyogasya dravyaniṣṭhatvāt nā'pi sama
vāyo vṛttistasyāyutasiddhiviṣayatvāt na ca sāmānyatadvatora
yutasiddhiḥ saṃbhavati sā hi śāstrīyā vā syāl laukikī vā na
tāvat śāstrīyā tayoḥ pṛthagāśrayāśrayitvena yutasiddher evasaṃbhavāt
pṛthagāśrayāśrayitvaṃ yutasiddhir iti vacanāt yathaiva hikuṃḍe
paramāṇur ity atra paramāṇoḥ pṛthagbhūteṣu kuṃḍāvayaveṣusvāśrayeṣu kuṃḍa
syāśrayitvaṃ pṛthagāśrayitvaṃ tathā sāmānyātpṛthagbhūteṣusvāśrayeṣu
dravyāder āśrayitvaṃ pṛthagāśrayitvaṃ yutasiddhilakṣaṇaṃvidyata eva
yadi punaḥ kuṃḍasya svāśrayeṣu svāvayaveṣu vadarasya casvāvaya
veṣv āśrayeṣv āśrayitvam iti kuṃḍavadarayoḥpṛthagāśrayāśrayitvaṃ pṛtha
gāśrayayor āśrayaṇī pṛthagāśrayaṇī tayor bhāvaḥpṛthagāśrayāśrayitvaṃ
caturāśrayam evābhidhīyate tadā katham iha kuṃḍe paramāṇuriti paramā
ṇukuṃḍayor yutasiddhiḥ syāt tallakṣaṇābhāvāt atha matametat na
paramāṇoḥ kuṃḍe vṛttis tasya niravayavatvād ākāśādivat tada
py asāraṃ bhavadabhyupagatasya sāmānyasya niravayavinoguṇādeś ca
kvacid vṛttyabhāvaprasaṃgān niraṃśatvāviśeṣāt paramāṇukuṃḍayor yutasi
ddhyabhāve cāyutasiddhiprasaṃgāt saṃyogavirodhātsamavāyaprasaṃgo du
rnivāra iti tayoḥ saṃyogam icchatā pṛthagāśrayāśrayitvaṃyutasi
ddhilakṣaṇaṃ tryāśrayam api pratipattavyaṃ nityānāṃ capṛthaggati
mattvam iti lakṣaṇāṃtarasyāsaṃbhavād ātmākāśādīnāmayutasiddhi
prasaṃgāt tadvatsāmānyatadvator api tatsiddham iti naśāstrīyā'yuta
siddhiḥ nā'pi laukikī deśakālābhedalakṣaṇā dugdhāṃbhasora
py ayutasiddhiprasaṃgāt tato na sāmānyasyadravyādiṣu vṛttiḥ saṃbha
vati 'vṛttiś ca kutsnāṃśavikalpato na'vṛttirabhyupagamyamānāpi
sāmānyasya tadvastuneti saṃbaṃdhaḥ caśabdasyāpiśabdārthatvāt
tathā hi kutsnavikalpe vṛttiḥ syād aṃśavikalpe vā na tāvat
kutsnavikalpe kṛtsnasya sāmānyasya deśakālākārabhinnāsu
vyaktiṣu sakṛdvṛttiḥ sādhayituṃ śakyāsāmānyabahutvaprasaṃgāt
tasyaikasyānaṃśasya tadayogāt sāmānyaṃyugapadbhinnadeśakālavya
ktisaṃbaṃdhi sarvagatanityāmūrtatvād ākāśavad ity anumānamapi na
samyak sādhanasyeṣṭavighātakāritvāt yathaiva hy ayaṃhetuḥ sā
mānyasya yugapadbhinnadeśakālavyaktisaṃbaṃdhitvaṃ sādhayatitathā
sāṃśatvam api vyomavad eva niraṃśesakṛtsarvagatatvavirodhād ekapara
māṇuvat nanu niraṃśam evākāśam akāryadravyatvātparamāṇuvat yat tu
sāṃśaṃ tatkāryadravyaṃ dṛṣṭaṃ yathā paṭādikam akāryadravyaṃcākāśaṃ
tasmān niraṃśam eva tadvat sāmānyam iti neṣṭavighātakārīhetuḥ sarva
gatatvādi sveṣṭasādhyasādhanatvād iti cet kimanenākāryadra
vyatvenāraṃbhakābhāvān niraṃśatvaṃ sādhyate svātmabhūtapradeśābhāvā
d vā prathamavikalpe siddhasādhyatā syādākāśasyāraṃbhakāvaya
vānabhyupagamāt niravayavatvasiddheḥ dvitīyavikalpe tusādhya
śūnyo dṛṣṭāṃtaḥ paramāṇor api svātmabhūtenaikena pradeśenasāṃśatva
vyavasthiteḥ syādvādināṃ mate sādhanaśūnyaś ca dṛṣṭāṃtaḥparamāṇo
r akāryadravyatvāsiddheḥ
syān mataṃ te 'kāryadravyaṃ paramāṇur āraṃbhakarahitatvādākāśava
d iti tad apy atathyaṃ hetor asiddhatvāt āraṃbhakarahitatvaṃ hi
yady utpādakakāraṇarahitvaṃ hetus tadā paramāṇordvyaṇukavināśā
d utpattiḥ kathaṃ sidhyet dvyaṇukavināśo na paramāṇorutpādakaḥ
saṃbhavati dvyaṇukotpādāt pūrvam api sadbhāvāt kālādivaditi
cet na tasya dvyaṇukotpāde vināśād avināśe tu dvyaṇukā
dikāle 'pi pratītiprasaṃgāt tathā ca ghaṭapratītikāle 'pigha
ṭāraṃbhakaparamāṇūpalabdhiḥ kathaṃ vāryeta
syān mataṃ paṭapratītau tadāraṃbhakās taṃtavaḥ pratīyantaeva sā
kṣāt paraṃparayā tu tadāraṃbhakāḥ paramāṇavo'smadādyapratyakṣatvān na
pratīyante 'smadādibhir anadhyakṣatas teṣām anumeyatvāt tathā hi
dvyaṇukāvayavi dravyaṃ svaparimāṇād aṇuparimāṇakāraṇārabdhaṃkā
ryadravyatvāt paṭādivat yad dvyaṇukaparimāṇakāraṇaṃ tauparamāṇū sa
manumīyete paramāṇoḥ kāraṇasyāsaṃbhavān natadārabhaṃkatvaṃ saṃbhāvyate
yatas tasya kāryadravyatvaṃ syāt tato nākāśāder anaṃśatvesādhye
paramāṇuvad iti dṛṣṭāṃtaḥ sādhanaśūnya iti tad etad apisvadarśa
naruciprakāśanamātraṃ paramāṇor apy anumānātkāryadravyatvasiddheḥ
tathā hi paramāṇavaḥ svaparimāṇānmahāparimāṇāvayaviskaṃdhavi
nāśakāraṇakās tadbhāvabhāvitvāt kuṃbhavināśapūrvakakapālavatya
d vināśāt paramāṇavaḥ prādurbhavaṃti tat dvyaṇukādi dravyamity anumā
nasiddhaṃ paramāṇoḥ kāryadravyatvaṃ tataḥ sādhanaśūnyamevodāharaṇaṃ
na ca paramāṇūnāṃ skandhavibhedanabhāvabhāvitvam asiddhaṃdvayaṇukā
divināśasya bhāve sadbhāvābhyupagamāt sarvadāsvataṃtraparamā
ṇūnāṃ skandhabhedam antareṇābhāvād asiddhovyatirekas tatas tadbhāva
eva bhavanaśīlatvābhāvād asiddhaṃ sādhanam iti cet na sadā
svataṃtraparamāṇūnām asaṃbhavāt tathā hi vivādāpannāḥparamāṇavaḥ
skaṃdhabhedapūrvakāḥ paramāṇutvātdvyaṇukādibhedapūrvakaparamāṇu
vad iti na te sarvadā svataṃtrās tatas tadbhāvabhāvittvaṃsādhanaṃ siddha
m eva etena kapālānāṃ kuṃbhabhedakāraṇatvaṃ sādhitaṃtadbhāvabhāvi
tvāviśeṣāt nanu ca paṭabhedapūrvakāṇāṃ keṣāṃcit tantūnāmupalaṃbhā
t tadbhāve bhāvasya prasiddhāv api pareṣāṃpaṭapūrvakālabhāvināṃ paṭabhe
dābhāve 'pi bhāvān na tadbhāva eva bhāvaḥ sidhyed iti cetna
teṣām api kārpāsapraveṇībhedapūrvakatvenopālaṃbhātskaṃdhabhedapūrvaka
tvasiddheḥ syān mataṃ mahāparimāṇapraśithilāvayavakārpāsapiṃ
ḍasaṃghātapūrvakasyālpaparimāṇaghanāvayavakārpāsapiṃḍasyaskaṃdhabhe
dam antareṇa bhāvāt kathaṃ paramāṇūnāṃskaṃdhabhedapūrvakatvasiddhi
r iti tad apy asat paramāṇūnām evaskaṃdhabhedapūrvakatvaniyamasādha
nāt pareṣāṃ skaṃdhānāṃ skaṃdhāntarasaṃghātapūrvakatvasyā'piprasi
ddheḥ yad dhi yadbhāvabhāvyeva prasiddhaṃ tatkāraṇam itisyādvādināṃ
mataṃ tato ye skaṃdhabhedabhāvabhāvina eva teskaṃdhabhedapūrvakā eva
yathā paramāṇavo 'bhedādaṇur' iti vacanāt ye tusaṃghātabhāva
bhāvina eva te saṃghātapūrvakā eva yathā ghanaḥ kārpāsapiṃḍaiti
sarvam anavadyaṃ paramāṇor api kāryadravyatvasiddheḥ tadevam ākāśa
m anaṃśam akāryadravyatvāt paramāṇuvad ity anumānaṃ nasādhyasiddhi
nibaṃdhanam udāharaṇasya sādhanavikalatvād dhetoścāsiddhatvāt paryā
yārthādeśād ākāśasyāpi kāryadravyatvasiddheḥsyādvādināṃ sarvathā
nityasya kasyacid arthasyābhāvāt khasyānaṃśatvāprasiddhaucānaṃ
śaṃ sāmānyaṃ sarvagatatvād ākāśavad ity atra sādhyaśūnyatvādudā
haraṇasya nātaḥ sāmānyasya niraṃśatvasiddhiḥ sarvagatatvādity asya
hetor asiddhatvāc ca na hi sāmānyaṃ sarvaṃ sarvagataṃpramāṇataḥ
siddhaṃ sattāmahāsāmānyaṃ sarvaṃ sarvagataṃ siddham evasarvatra satpra
tyayahetutvād iti cet na tasyānaṃtavyaktisamāśrayasyaikasya
grāhakapramāṇābhāvāt tad evāhuḥ
sūrayaḥ
mānaṃ ca nānaṃtasamāśrayasya iti
na hy anaṃtasadvyaktigrahaṇam antareṇa tatra sakṛt sanniti pratyayasyo
tpattir asarvavidāṃ saṃbhavati yataḥ sarvatrasatpratyayahetutvaṃ siddhye
t tadasiddhau ca na tadanumānaṃ pramāṇaṃ sāmānyasyānaṃta
samāśrayasyāstīti na kṛtsnavikalpato vṛttiḥ sāmānyasya
sāmānyabahutvaprasaṃgād iti sthitaṃ etena vyaktisarvagataṃsāmā
nyaṃ kutsnataḥ svāśrayeṣu pravarttata iti vadann apinirastaḥ tasyā
py anaṃtavyaktisamāśrayasya mānābhāvāviśeṣāt etena deśataḥ
sāmānyasya svāśrayeṣu vṛttir ity api vikalpo dūṣitaḥ deśato
'naṃteṣu svāśrayeṣu yugapatsāmānyasya vṛttir ity atrapramāṇābhā
vāt tato 'sminn api pakṣe mānaṃ ca nānaṃtasamāśrayasya iti
saṃbaṃdhanīyaṃ sapradeśatvaprasaṃgāc ca sāmānyasya nacaivam abhyupagantuṃ
yuktaṃ svasiddhāntavirodhāt tasya niraṃśatvavacanāt tatonaikaṃ
sāmānyam ameyarūpaṃ kutaścit pramāṇāt siddhaṃ yatas tadameyam eva na syāt
saṃprati sāmānyam anaṃtasamāśrayam apramāṇakamavasthāpya pakṣāṃ
taram anūdya dūṣayaṃti
nānā ca tāni saṃti ca nānāsaṃti vividhadra
vyaguṇakarmāṇi teṣāṃ nānāsatām ekātmā sadātmā vā dravyā
tmā vā guṇātmā vā karmātmā vā sa evāśrayo yasya sāmā
nyasya tannānāsadekātmasamāśrayaṃ eko hi sadātmā samā
śrayaḥ sattāsāmānyasya sa caikasadvyaktipratibhāsakāle
pramāṇataḥ pratīyata evatadanyadvitīyādisadvyaktipratipatti
kāle 'pi sa evābhivyaktatām iyartīti tanmātrāśrayasya sāmā
nyasya pramāṇaṃ grahaṇanimittam asty evatasyānaṃtasvabhāvāsamāśrayasyaiva
mānaṃ nāstiti vyavasthiteḥ tathaiko dravyātmā samāśrayodravya
tvasāmānyasya guṇātmā guṇatvasāmānyasya karmātmākarmatvasā
mānyasyeti tasyaikāṃ dravyavyaktiṃ dvitīyāṃ ca pratīyandravyasva
bhāvam ekam eva pratyeti tatsamāśrayaṃ ca dravyatvasāmānyamiti sa
dātmā samāśrayaḥ na tasyāmānatā evaṃ guṇavyaktīḥkarmavyaktīr vā
dvivāḥ paśyan guṇasvabhāvaṃ karmasvabhāvaṃ capaśyatīti guṇaikā
tmasamāśrayaṃ karmaikātmasamāśrayaṃ vā guṇatvasāmānyaṃkarmatvasā
mānyaṃ vā pratyetuṃ pramāṇataḥ śaknotīti natasyāpramāṇatā
śakyā samāpādayitum anaṃtasamāśrayasyaiva sāmānyasyamānatā'gha
ṭanād iti yadi manyante sāmānyavādinas tadaivaṃpraṣṭavyāḥ
kim etat sāmānyaṃ svavyaktibhyo 'nyad ananyad vā na tāvadanyatva
m asya sadekasvabhāvāśrayasāmānyasya svavyaktibhyo bhedetāsām a
sadātmakatvaprasaṃgāt prāgabhāvādivat vyakter asadātmakatveca satsā
mānyasyāpy asadātmakatvāpattir asadvyaktitvād abhāvāmātravat tata
ś cānātmanor vyaktisāmānyayor anyatvaṃ kva syān naiva syādity arthaḥ ta
d adviṣṭham iha prasiddhaṃ dvayor abhāve punaradviṣṭhamanyatvaṃ kveti saṃbaṃdhanīyaṃ
evaṃ dravyavyakter dravyaikātmasamāśrayasyadravyatvasāmānyasya bhede '
py adravyatvaprasaṃgo guṇādivat tadadravyatve cadravyatvasāmānya
syānātmatvāpattir ity anātmanordravyavyaktidravyatvasāmānyayor a
nyatvaṃ kva syāt tasyādviṣṭhatvena ca dvayor abhāvekvādviṣṭhamanyatvam iti
ghaṭanīyaṃ tathā guṇatvasāmānyasya karmatvasāmānyasyacaikagu
ṇātmasamāśrayasyaikakarmātmasamāśrayasya ca guṇavyakteḥkarmavya
kter vā bhede guṇavyakter aguṇatvaprasaṃgaḥ karmavyakteścākarmatvaprasaṃga
s tadanātmakatve ca guṇatvasāmānyasya karmatvasāmānyasyacā'
nātmakatvāpattir ity anātmanor guṇavyaktiguṇatvasāmānyayoḥkarma
vyaktikarmatvasāmānyayoś cānyatvaṃ kva syāt dvayor abhāvecā
dviṣṭham anyatvaṃ kveti pratipattavyaṃ tato nānyat sāmānyaṃsvavyaktibhyo
vyavatiṣṭhate nā'py ananyat sāmānyasya vyaktau praveśevyaktir eva
syān na ca sāmānyābhāve sā saṃbhavatīty anātmā syāttadanātmatve
sāmānyasyāpy anātmatvam ity anātmanorvyaktisāmānyayor ananyatvaṃ
kveti yojanīyaṃ na ca taddviṣṭham ananyatvam astītikvānanyatvaṃ
etenobhayam api nirastam ubhayadoṣānuṣaṃgāt nanu cavastubhūtasya
sāmānyasyānabhyupagamād avastuna eva sāmānyasyānyāpohalakṣa
ṇasyeṣṭatvāt tasya cānyatvānanyatvādivikalpaśūnyatvaṃkharaviṣā
ṇavad iti cet tarhi tasminn avastuni sāmānye kva khalupramāṇaṃ
saṃpravartteta naiva kiṃcit pramāṇaṃ syāt tasyāmeyatvādanyāpohasya
sarvapramāṇātikrāntatvāt tathāhi na tāvat pratyakṣamavastuni prava
rttate tasya vastuviṣayatvāt nāpy anumānaṃ liṃgābhāvāt na hi
tatra svabhāvaliṃgaṃ niḥsvabhāvasyāvastunaḥsvabhāvavirodhāt sva
bhāvasya kasyacit sadbhāve vastutvaprasaṃgāt nā'pikāryaliṃgaṃ saka
lakāryaśūnyatvād avastunaḥ kasyacit kāryasya bhāvetasyāvastutva
virodhāt tatrānupalaṃbho liṃgam iti cet so 'pi kvacidagnau
tadanyasyānagner abhāvo hy anyāpohaḥ sāmānyaṃ tasyacānagneḥ ka
syacid evopalabdhilakṣaṇaprāptasya jalāder anupalaṃbhaḥ syātsarvasya
vā prathamavikalpe na sarvasmād anagner apohaḥ sidhyet dvitīya
vikalpe deśakālasvabhāvaviprakṛṣṭasyadvīpāntararāvaṇaparamāṣvā
der anagner anupalabdhilakṣaṇaprāptasyānupalaṃbhaḥ kathamabhāvaṃ kvacid agnau
sādhayed abhāvavyavahāraṃ vā svābhyupagamavirodhād iti nāvastu
sāmānyaṃ kenacit pramāṇena meyaṃ tasmiṃś cāmeye kva khalupramāṇaṃ
pravarttate parābhyupagatavastubhūtasāmānyavad iti na kiṃcitsāmānyaṃ
pareṣāṃ vyavatiṣṭhate pramāṇābhāvāt
nanu cānuvṛttipratyayaliṃga sāmānyaṃ kathamapramāṇam ity apare
atadvyāvṛttipratyayasādhyamanyāpohasāmānyam ity anye svasvasaṃ
vedanamātraṃ sādhyaṃ sanmātraṃ śarīraṃ vrahmeti kecitsaṃpratipadyante
tān prati prāhur ācāryāḥ
yeṣāṃ tāvat dvividhaṃ sāmānyaṃ paramaparaṃ cetiteṣāṃ
ca na paraṃ sāmānyaṃ sattākhyaṃ sādhyaṃ sad ity anvayādasadvyāvṛtti
hīnād eva siddhyet sadasatoḥ saṃkareṇa siddhiprasaṃgāt sadanvaya
evāsadvyāvṛttir ity ayuktam anuvṛttivyāvṛttyorbhāvābhāvasvabhāvayo
r bhedābhyupagamāt sāmarthyāt sadanvaye 'sadvyāvṛttiḥsiddhye
d iti cet tarhi na vyāvṛttihīnād anvayataḥ sādhyaṃ sidhyet
etenāparaṃ sāmānyaṃ dravyatvādi dravyam ity ādyanvayādadravyādivyā
vṛttihīnān na sidhyed iti niveditaṃ sāmarthyasiddhādadravyādivyā
vṛttisahitād eva dravyādyanvayāt dravyatvādisāmānyasyasiddheḥ
tata eva tasya sāmānyaviśeṣākhyatvavyavasthāpanāt ye 'pike
ṣāṃcid viparyaye tadvyāvṛtter evānvayahīnāyāḥ sāmānyaṃpratīyanta
iti tasmin viparyaye 'pi sādhyaṃ na siddhyetsarvathānvayarahitā
d atadvyāvṛttipratyayād anyāpohasiddhāv api tadvidherasiddhes tatra pravṛ
ttivirodhāt tadarthakriyālakṣaṇasya sādhyasyasiddhyabhāvāt dṛ
śyavikalpyayor ekatvādhyavasāyāt pravṛttau sādhyaṃsiddhyatīti
cet na tadekatvādhyavasāyasyāsaṃbhavāt na hi darśanaṃtadeka
tvam adhyavasyati tasya vikalpāviṣayatvāt nāpitatpṛṣṭhabhāvivika
lpas tasya dṛśyāviṣatvān na cobhayaviṣayaṃ jñānāntaram ekaṃsaṃbha
vati yatas tadekatvādhyavasāyāt vyāvṛttimātrād anvayahīnāda
nyāpohasāmānyaṃ siddhyet svalakṣaṇeṣv iti na sādhyasiddhiḥ
tathānvayavyāvṛttihīnād advitayād eva sanmātrapratibhāsātsattādvaita
siddhir ity api na samyak sarvathā'py advitayesādhyasādhanayor bhe
dāsiddhau kutaḥ sādhanāt sādhyaṃ siddhyed asiddhaucādvitayavi
rodhāt yadi punar advitaye 'pi saṃvinmātre'sādhanavyāvṛttyā sā
dhanam asādhyavyāvṛttyā ca sādhyam ityatadvyudāsābhiniveśavādaḥ sa
māśrīyate tadā'pi parābhyupetārthavirodhavādaḥ saugatasyasyāt
parābhyupagato hi saṃvidadvaitalakṣaṇo 'rthas tāthāgataiḥ sacāta
dvyudāsābhiniveśavādenātadvyāvṛttimātrāgrahavacanarūpeṇa vi
rudhyate kasyacid asādhanasyāsādhyasya cārthābhāvetadavyāvṛttyā
sādhyasādhanavyavahārānupapatter bhāve ca dvaitasiddherapratikṣepārhatvā
d iti saugatānāṃ pūrvābhyupetārthavirodhavādaḥ prasajyeta
yadi tu sādhanam anātmakam eva na vāstavaṃ saugatairabhyupeyate
nā'pi sādhyaṃ tasya saṃvṛtyā kalpitākāratvāt tato naparābhyu
petārthavirodhavādaḥ syād iti nigadyate tadā dūṣaṇam āve
dayanti
iti anātmanā niḥsvabhāvena sāṃvṛtenāsādhanavyāvṛtti
mātrarūpeṇa sādhanena sādhyasyāpi tathāvidhasyānātmano yā
gatiḥ pratipattis tasyāḥ sarvathāpy ayuktir ayoga eva
atra parihāram āśaṃkya nirākurvanti
iti vastuni saṃvidadvaitarūpe sādhanenānātmanā sā
dhyasyānātmano gater ayukteḥ pakṣasiddher evaṃsaṃvidadvaitavādinaḥ
sādhyasādhanabhāvaśūnyasya saṃvedanamātrasya pakṣatvātsiddhaṃ nasta
ttvam iti yadi manyate paras tadāpy avastuni vikalpitākāresā
dhyasādhanayor ayukteḥ pratipakṣasya dvaitasya siddhiḥ syāt na
hy avastu sādhanaṃ sādhayati sādhyam advaitatattvamatiprasaṃgāt
sādhanād vinā svata eva saṃvidadvaitasādhyasiddhir itiparama
tam apākurvanti
sādhanena riktā śūnyā siddhiḥ svayaṃ saṃvidadvaitasya na
pujyate puruṣādvaitasyāpi svayaṃ siddhiprasaṃgāt kasyacittatra
vipratipattyabhāvaprasaṃgāc ca
tad evam
parapakṣadūṣaṇapradhānair vaitaṇḍikaiḥsaṃvedanādvaitavādibhir yaiḥ
kusṛtiḥ kutsitā gatiḥ pratītiḥ praṇītā mune bhagavan
bhavataḥ śāsanasya syādvādasya dṛśi pramūḍhais taiḥsvamūrdhni ni
rbhedabhayasyānabhijñair nirbhedabhayam ajānadbhiḥ paraghnaḥparaśur niśāyita
iti vākyārthaghaṭanā yathaiva hi kaiścit paraśuḥparaghātāya ni
śāyitaḥ svamūrdhni bhedāya ca pravarttata ititadbhayānabhijñās te ta
thaiva vaitaṇḍikaiḥ parapakṣanirākaraṇāyamānaiḥ praṇīyamānonyāyaḥ
svapakṣam api nirākarotīti te 'pi svapakṣaghātabhayānabhijñāeva
te hi syādvādanyāyanāyakasya guroḥ śāsanadṛkpramūḍhāḥ kiṃjā
naṃte darśanamohodayākrāntāntaḥkaraṇatvād iti vistaratastattvā
rthālaṅkāra pratipattavyaṃ
nanu ca yad uktaṃ na ca svayaṃ sādhanariktasiddhiḥ iti
tatra saṃvidadvaitasyāpi siddhir mā bhūt sarvābhāvasyaśūnyatālakṣaṇasya
vicārabalād āgatasya pariharttum aśakyatvād iti kecidācakṣate
tān pratyāhuḥ
na hi vahirantaś ca vastuno 'saṃbhave tadabhāvaḥsarva
śūnyatālakṣaṇaḥ saṃbhavati tasya vastudharmatvāt svadharmiṇo 'saṃbhave
kasyacid dharmasyāpratīteḥ sa hy abhāvaḥ svarūpeṇa bhavatina vā
bhavati ced abhāve 'pi vastudharmasiddheḥ kasyaciddharmasyābhāve dharmā
ntaram eva sa ca kathaṃ vastudharmo na siddhyet na bhavaticed abhāva
eva na syād abhāvasyābhāve bhāvasya vidhānāt athadharmiṇo
'bhāvās tadā bhāvāntaraṃ syādbhāvavat kuṃbhasyābhāvo hibhūbhāgo
bhāvāntaram evārhato bhagavatas te na punas tucchaḥsakalaśaktivi
rahalakṣaṇo yaugasyeveti pratyetavyaṃ kuta etat yasmātpramīyate
cābhāvo vyapadiśyate ca vastuvyavasthāṃgaṃ ca nigadyate abhāvo
hi dharmasya dharmiṇo vā yadi kutaścit pramāṇān na pramīyatetadā
kathaṃ vyavatiṣṭhate pramīyate cet tadā sa ca vastudharmobhāvāntaraṃ
vā dharmadharmisvabhāvabhāvavat tathā yady abhāvo navyapadiśyate tadā
kathaṃ pratipadyate vyapadiśyate cet vastudharmovastvaṃtaraṃ vā
syād anyathā vyapadeśānupapatteḥ tathā vastuno ghaṭādervyavasthāyām aṃ
gam abhāvo 'naṃgaṃ vā yady anaṃgaṃ kiṃ tatparikalpanayā ghaṭe paṭāder a
bhāva iti paṭādiparihāreṇa ghaṭavyavasthākāraṇamabhāvaḥ pari
kalapyate 'nyathā vastusaṃkaraprasaṃgād itivastuvyavasthāṃgamabhāvo '
bhyupagantavyaḥ tato vastu dharma evābhāvovastuvyavasthāṃgatvād bhāva
vat nanu ca yathā pramāṇaṃ prameyavyavasthāṃgamapi na prameyadharma
s tathā vastuvyavasthāṃgam apy abhāvo na vastudharmaḥ syāt yo yad vya
vasthāṃgaṃ sa tad dharma iti niyamābhāvāt vyabhicāradarśanāt na
hy abhāvavyasthāṃgaṃ ghaṭadir bhāga iti tasyābhāvadharmatvaṃpratīye
teti kaścit so 'py anālocitavacanaḥ pramāṇasyāpi prameya
dharmatvāvirodhāt pramāṇaṃ hi jñānam avisaṃvādakam iṣyatetac ca
prameyasyātmano dharmaḥ karaṇasādhanatāpekṣāyāṃ pratīyate evaṃ pra
mitiḥ pramāṇam iti bhāvasādhanāpekṣāyāṃ tupramāṇasyātmārthasya
dharmatvam apīti siddhaṃ prameyadharmatvam ātmanaḥ pramitirarthasya pramiti
r iti saṃpratyayāt tathā ghaṭāder bhāvasyābhāvadharmatvamapi na
viruddhyate mṛdo ghaṭa iti yathā mṛddharmo ghaṭa iti tathāsuvarṇādya
bhāvasya mṛdo dharma ity api prayujyata evasuvarṇādyabhāvasyāsuva
rṇamṛdādisvarūpatvāt tato na vyabhicāraḥ kiṃ ca hetorvipakṣe kā
rtsnyenābhāvo hetudharma iti svayam icchan kathaṃhetulakṣaṇavastuvya
vastāṃgasyābhāvasya heturūpavastudharmatvaṃ necchet yattuna vastu
vyavasthāṃgam abhāvatattvaṃ tad ameyam evaṃbhāvaikāntatattvavat
tad evaṃ paraparikalpitaṃ sāmānyaṃ vasturūpam arūpaṃ vāyathā
na vākyārthas tathā vyaktimātraṃ parasparanirapekṣam ubhayaṃvā na vā
kyārthaḥ samavatiṣṭhate tasyāmeyatvātsakalapramāṇagocarātikrāṃ
tattvāt
kiṃ tarhi vākyam abhidadhātīti sūribhir avasthāpyate
visadṛśapariṇāmo viśeṣaḥ sadṛśapariṇāmaḥ sā
mānyaṃ tābhyāṃ viṣaktāś ca te ca te bhedāś cadravyaparyāyavyaktirū
pās teṣāṃ vidhivyavacchedau tadvidhāyi vākyam iti ghaṭanā tatra
ghaṭamānayeti vākyaṃ nāghaṭānayanavyavacchedamātravidhāyītigha
ṭānayanavidher api tenābhidhānāt anyathā tadvidhānāyavākyā
ntaraprayogaprasaṃgāt tasyāpy atadvyavacchedavidhāyitvetadvidhānā
yāparavākyaprayoga ity anavasthānuṣaṃgāt na kadācidghaṭānayana
vidhipratipattiḥ syād iti pradhānabhāvena vyavacchedavidhāyyapi
vākyaṃ guṇabhāvena vidhividhāyi pratipattavyaṃ vidhimātravidhā
yy eva vākyam ity apy ayuktaṃ tadanyavyacchedena vināvidhiprati
patter ayogāt taditaravyavacchedāya vākyāntaraprayogāpattesta
syāpi tadvidhimātravidhāyitve 'tadvyavacchedāyavākyāntaraprayo
gād anavasthitiprasaṃgāt tataḥ pradhānabhāvenavidhipratipādakaṃ
vākyaṃ guṇabhāvena vyavacchedavidhāyi pratipādanīyaṃ
jāter eva vidhivyavacchedobhayaṃ pradhānaguṇabhāvena vākyamabhi
dhatte ghaṭānayanasāmānyasya vidhānādaghaṭānayanādisāmānyasya
tatpratipakṣasya vyavacchedād iti matāntaram api na yuktimat
bhedavidhivyavacchedavidhāyitvād vākyasya bhedo hi vyaktirdraṃ
vyaguṇakarmalakṣaṇā tatra dravyaguṇayor guṇabhāvenakriyāyāḥ prādhā
nyena vidhivyavacchedavidhāyitvapratīter vākyasya na jātereva vi
dhivyavacchedavidhāyi vākyaṃ vyavatiṣṭhate etena karotyarthasya kri
yāsāmānyasyārthabhāvanārūpasya vidhāyakaṃ vākyaṃśabdabhāvanārū
pasya vā śabdavyāpāralakṣaṇasyeti pratikṣiptaṃ yajyādikriyā
viśeṣasyāpi vākyenābhidhānān niyogaviśeṣavad anyathā tadvi
śeṣe pravṛttyabhāvaprasaṃgāt lakṣitalakṣaṇayā tatrapravṛttau śabdapravṛ
ttivirodhāt śabdapratipannasāmānyaliṃgādeva viśeṣepravarttanāt
śabdamūlatvāt tatpravṛtteḥ śābdatve paraṃparayāśrotreṃdriyapūrvakatvāt
tatpravṛtteḥ akṣajajñānanimittatvaprasaṃgāt etenaivasanmātrasāmānya
sya vidhāyakaṃ vākyam ity api vyudastaṃ sadviśeṣasyāpivākyenā
bhidhīyamānasya pratīter dhātvarthaviśeṣavat bhedasyaivavidhivyavacche
davidhāyi vākyam iti matam api na śreyaḥ sāmānyaviṣaktabheda
vidhivyavacchedavidhāyitvād vākyasyasadṛśapariṇāmalakṣaṇāsā
mānyaviśiṣṭasyaiva hi bhedasya dravyaguṇakriyākhyasyavidhivya
vacchedavidhāyitāyāṃ vākyasya saṃketavyavahārakālānvayaḥsyā
n nānyathā'tiprasaṃgāt sāmānyaviṣaktabhedasyaivavidhivyavacche
davidhāyi vākyam iti darśanam api svaruciviracitam eva viśe
ṣasāmānyaviṣaktabhedavidhivyavacchedavidhāyitvād vākyasyasā
dṛśyasāmānyaviśiṣṭasyeva visadṛśapariṇāmalakṣaṇaviśeṣaviśi
ṣṭasyāpi bhedasya vidhivyavacchedavidhānapratīterabādhyamānāyāḥ
prekṣāvadbhir āśrayaṇīyatvāt tatra bhedasyadravyādivyaktirūpasyā
viśiṣṭatā samānatā sāmānyaviṣaktatā syādabhedabuddheḥ samā
nabuddhes tena samāno 'yam anena samānaḥ sa ityabhedabuddhiḥ sadṛśapari
ṇāmātmakasāmānyam aṃtareṇānupapadyamānā tad eva sādhayatītikiṃ
naścintayā nanv ekasāmānyayogāt samānabuddhir anvāyinī napunaḥ
samānapariṇāmayogād iti cet na sāmānyavān iti pratyaya
prasaṃgāt sāmānyatadvator bhedāt tayor abhedopacārātsamānapratyaya iti
cet na tathā'pi sāmānyam iti pratyayaprasaṃgāt yathaivahi
yaṣṭiyogāt puruṣo yaṣṭir iti pratīyate tadabhedopacārāttathā
sāmānyayogāt dravyādiḥ sāmānyam iti syān na tu samāna iti
bhāvapratyayalopalakṣaṇābhāvāt
syān mataṃ sāmānyasya vācakaḥ samānatāśabdo 'stīti
tena samānena yogāt sāmāno dravyādir iti pratyayaḥ syād iti
tad apy asad eva sāmānyaśabdavācyasya vastunaḥsamānaśabdavā
cyatvāpratīteḥ samānānāṃ bhāvaḥ sāmānyaṃ jātir na punaḥsamāna
eva sāmānyam iti svārthikaṣṭyaṇpratyayaḥ kriyate yenasamāna
śavdavācyaṃ sāmānyaṃ syāt na ca dravyādibhyo bhinnaṃsāmānya
m anvayapratyayāt siddhyati nāma parāparasāmānyeṣusāmānyāntara
siddhiprasaṃgāt tathā cānavasthā syāt sudūram apigatvā'nvayapra
tyayāt sāmānyāntarasyāsiddhau prathamato 'pitadanvayapratyayāt sā
mānyaṃ mā bhavatu sarvathā viśeṣābhāvāt dravyādiṣv anva
yabuddhir abādhitatayā'nupacaritā sāmānyeṣv anvayabuddhirupacaritā
'navasthā prasaṃgena bādhitatvād iti viśeṣābhyupagamo 'pi nayuktaḥ
sarvavyaktiṣu sāmānyasyaikasyāneśasyadeśakālādibhinnāsu yuga
padvṛttivirodhena bādhitasyānvayabuddhayāviṣayīkriyamāṇasyāsaṃ
bhavād asyāpy anvayapratyayasyānupacaritatvāsiddheḥsamarthanāt nanv e
vaṃ sadṛśapariṇāmarūpasyāpi sāmānyasyānvayabuddheḥ kutaḥprasiddhiḥ
samānapariṇāmeṣv apy anvayabuddheḥsamānapariṇāmāntaraprasaṃgād anava
sthāyāḥ bādhikāyāḥ saṃbhavatā samānapariṇāmasyaikaikatrabhede
bādhāsaṃbhavāt tasyānekasthatvād iti cet na samānapariṇā
mānām api samānapariṇāmāntarapratītes teṣām anantatvādanavasthāna
vakāśāt yathaiva hi ghaṭeṣu ghaṭākārasamānapariṇāmaḥpratyeka
m aparaghaṭapariṇāmāpekṣaḥ pratīyate samānā ete ghaṭāḥ ititathā
ghaṭasamānapariṇāmeṣv api mṛdākārasamānapariṇāmāntaraṃpratibhā
sata eva 'mṛdākāreṇa samānā ete ghaṭasamānapariṇāmāḥ' iti
teṣv api mṛdākārasamānapariṇāmāntareṣupārthivākārasamānapari
ṇāmāntarāṇi pārthivākāreṇa samānā ete mṛdākārasamānapa
riṇāmā iti pratibhāsanāt pārthivākārasamānapariṇāmeṣv api
mūrttatvākārasamānapariṇāmāntarāṇi teṣv apidravyatvākārasa
mānapariṇāmāntarāṇi teṣv api sattvapariṇāmāntarāṇi teṣvapi
vastutvapariṇāmāntarāṇi teṣv api prameyatvapariṇāmāntarāṇi
teṣv api vācyatvapariṇāmāntarāṇi teṣv apijñeyatvapariṇāmānta
rāṇi teṣv api punaḥ sattvādipariṇāmāntarāṇi praticakāsaṃti
bhedanaya prādhānyān na teṣāṃ valayavadādir aṃto vā vidyateyato 'navasthā
bādhikā syāt nāpy ekaikatra bhede samānapariṇāmo virudhya
te tasya saṃyogavadanekasthatvābhābāt biśeṣavadanekāpekṣa
yaiva tadabhivyakteḥ kṛśatvādyapekṣayā sthūlatvādivat naca sa
mānapariṇāmo 'rthānām apāramārthika evāpekṣikatvād itiniścetuṃ
śakyaṃ saṃvidvaiśadyena vyabhicārāt na hivṛddhākṣasaṃvedanāpe
kṣayā kumārasaṃvedanānāṃ viśadataratvam āpekṣikaṃ na bhavatitadaviśe
ṣaprasaṃgāt nā'pi tadapārimārthikaṃ yena na vyabhicāraḥsyāt
yadā tu pariṇāmapariṇāminor abhedanayaprādhānyāt kathaṃcittādātmyaṃ
pratipādyate tadā dravyeṣu dravyatvasamānapariṇāmodravyasvarūpa
m eva tasya ca dravyatvapariṇāmasya sattvādisamānapariṇāmā
ntaraṃ dravyasyaiva pratīyate tato 'rthāntarabhūtasyadravyatvapariṇāma
syāsaṃbhavād iti kuto 'navasthā'vakāśaṃ labhate yadi vāyeṣv eva
dravyeṣu dravyatvasamānapariṇāmas teṣv evasattvādipariṇāmāntarāṇi
vyavatiṣṭhaṃte kevalaṃ tair ivaikārthasamavāyabalātdravyatvasamānapari
ṇāmo vyapadiśyate saṃkhyādiguṇāntarair iva rūpādiguṇā itisarvaṃ
niravadyaṃbhedābhedobhayanayapradhānabhāvārpitasamānapariṇāmala
kṣaṇāsāmānyaviṣaktabhedavidhivyavacchedavidhāyitvaniścayādvākya
syānyathā nirviṣayatvaprasaṃgāt yathā cābhedabuddherdravyatvādi
vyakter aviśiṣṭatā syāt tathā vyāvṛttibuddheś ca viśiṣṭatāte bhagavataḥ
syād vādadivākarasyeti saṃpratīyate visadṛśapariṇāmalakṣaṇohi
viśeṣas tadviṣaktatāviśiṣṭatā sā cedam asmādvyāvṛttam itivyā
vṛttibuddher adhyavasīyate nanu cāyaṃ viśeṣo'smādviśeṣāntarād
vyāvṛtta iti vyāvṛttibuddher api viśeṣeṣuviśeṣāṃtarasiddhiprasaṃ
gād anavasthā syāt tatra viśeṣāntarābhāve 'pivyāvṛttibuddheḥ saṃbha
ve sarvatra tato viśeṣasiddhir na bhaved iti kecit te 'pina
samīcīnabuddhayaḥ samānapariṇāmadbhedābhedanayaprādhānyādanava
sthānupapatteḥ bhedanayād ānaṃtyasiddher viśeṣāṇāmabhedanayāc ca
dravyeṣv eva viśeṣāntarāṇām api saṃbhavāt bhedābhedanayāttu tade
kārthasamavāyibhir viśeṣāntarair viśeṣasyavivakṣitavyapadeśasiddheḥ
vyāvṛttibuddher viśiṣṭatāsādhanaṃ sādhīya evānvayabuddheḥsamāna
tāsādhanavat tatoviśeṣasāmānyaviṣaktabhedavidhivyavacchedavi
vāyi vākyam iti sūribhir abhidhīyate prātītikatvāt
yathā ca viśeṣasāmānyaviṣaktabhedavidhivyavacchedātmako
viṣayaḥ pratītibalād vākyasya vyavasthāpitas tathā vākyamapi
paramāgamalakṣaṇaṃ tadātmakam eveti pratipādayanti
sarve ca te 'ntāś ceti svapadārthavṛttermatvarthīyaḥ pratyayo
yujyate 'nyapadārthavṛtteḥ paratve 'pi sarvaśadbādautadapavādāj jātya
rthādivat sarve 'ntāḥ yasya tatsarvāntam iti paratvādbahubrīhau sati
tenaiva mattvarthasya pratipādanāt matvarthīyo nasyād vīrapuruṣako
grāma iti yathā sarvaśabdādes tu padād anyatrabahubrīhir ity apa
vādavacanāt sarvaśabdādeḥ padasya karmadhāraya eva bhavatiyathā sarva
vījī karṣakaḥ sarvakeśī naṭa iti tena sarvāntāḥ saṃtyasminniti
sarvāntavattīrtham idaṃ paramāgamavākyam iti saṃbaṃdhanīyaṃ tarati
saṃsāramahārṇavaṃ yena nimittena tat tīrtham iti vyutpatteḥ sarvā
ntāḥ punaraśeṣadharmāviśeṣasāmānyātmakadravyaparyāyavyaktivi
dhivyavacchedāḥ pratipattavyāḥ samāsatas tair evānaṃtānāmapi dharmā
ṇāṃ saṃgrahāt tatra syād asty eva vākyaṃsvarūpādicatuṣṭayā
d iti vidhidharmavākyaṃ syān nāsty eva pararūpādicatuṣṭayāditi
vyavacchedadharmavākyaṃ svarūpaṃ tu vahirvākyasyaparasparāpekṣayā
padasamūho nirākāṃkṣaḥ sahabhuvām iva nānāpravaktṛkāṇāṃkramabhuvā
m api samūhasya vyavahārasiddheḥ pratyāsattiviśeṣasadbhāvāt a
ntarvākyasya tu pūrvapūrvapadajñānāhitasaṃskārasyātmano'ntyapadajñā
nāt samudāyārthapratibhāsas tadvyatiriktasya sphoṭasya prāgeva pra
tikṣiptatvāt tad etat dvividham api vākyaṃ svarūpata evāstina punaḥ
pararūpataḥ sarvātmakatvaprasaṃgāt pararūpata eva ca nāstina punaḥ
svarūpataḥ sarvābhāvaprasaṃgāt tato vastutvasiddhiḥspapararūpo
pādānāpohanātmakatvād vastunaḥ tathā svadravyaṃ śabdasya tadyogya
pudgaladravyaṃ śabdātmano vākyasyaśudgalaparyāyatvavyavasthiteḥ
paryāyo hi kāryadravyarūpo guṇarūpaḥ kriyārūpovānādyaparyantadra
vyasya syādvādibhir abhidhīyate tatrapudgaladravyasyānādinidha
nasya paryāyaḥ śabdo dravyam anityam iti tāvan niścīyate dravyaṃ śabdaḥ
kriyāguṇayogitvāt pṛthivyādivat kriyāvāṃś ca śabdaḥ prava
ktṛdeśād deśāntaraprāptidarśanāt sāyakādivat tathāsaṃkhyāsaṃyoga
vibhāgādiguṇāśrayatvena pratīyamānatvāt guṇavān api śabdaḥ
prasiddhaḥ pṛthivyādivad eva na hi śabdeṣu saṃkhyā napratibhāsate
kasyacid ekaṃ vākyaṃ dve vākye trīṇi vākyānītyādisaṃkhyā
pratyayasyābādhyamānasya pratīyamānatvāt tathā kṣakārādīnāṃ
saṃyuktākṣarāṇāṃ pratīteḥ saṃyogo pi śabdānāṃ pratīyataeva
kṣakārāder jātyantarasyotpatterasaṃyogātmakatvaparikalpanāyāṃ daṃḍa
puruṣasaṃyogo 'pi mā bhūt tathā daṃḍino jātyaṃtarasyadravyasya prādu
rbhāvād iti sarvaṃ pratitibādhitam anuṣajyate tataḥpratītim a
bādhitām icchadbhiḥ śabdaḥ kriyāguṇayogī tathā pratīterabhyupagaṃ
tavyaḥ etena na kriyāguṇayogī śabdo 'varaguṇatvāttanmahattvava
d ity anumānaṃ pratyuktaṃ pakṣasya pratyakṣānumānabādhitvātkālātya
yāpadiṣṭatvāc ca hetoḥ śabdasyākāśaguṇatvāsiddheś ca ākāśavi
śeṣaguṇaḥ śabdaḥ sāmānyaviśeṣavattvesatyākāśātmakakaraṇagrāhya
tvāt yo padātmakakaraṇagrāhyaḥ sa tadviśeṣaguṇo dṛṣṭoyathā pṛthi
vyātmakakaraṇagrāhyo gaṃdhaḥ pṛthivīviśeṣaguṇaḥ ākāśātmakaśro
tragrāhyaś ca śabdas tasmād ākāśaviśeṣaguṇa ityanumānādākāśavi
śeṣaguṇatvasiddhir ity api na samyak satpratipakṣatvādanumānasya
tathā hi nākāśaviśeṣaguṇaḥ śabdaḥ sāmānyaviśeṣavattve sati
vāhyondriyapratyakṣatvād gaṃdhādivad itipratipakṣānumānasya satyasya
sadbhāvaḥ tathā na guṇaḥ śabdaḥ saṃskāravattvād vāṇādivadity anumā
nasya ca pratidvaṃdvinaḥ saṃpratyayāt saṃskāravattvamasiddhaṃ śabdasyeti
cet na vegasya saṃskārasya śabdeṣu bhāvāt vaktṛvyāpārād u
tpannasya śabdasya yāvad vegaṃ prasarpaṇāt śabdasyaprasarpaṇam asiddhaṃ
śabdāntarāraṃbhakatvād iti cet sa tarhi vaktṛvyāpārādekaḥśabdaḥ
prādur bhavaty aneko vā yady ekas tarhi kathaṃ nānādikkānnānāśabdā
n ārabheta sakṛd iti ciṃtanīyaṃ sarvadikkanānātālvādiṃsaṃyogaja
nitavāyvākāśasaṃyogānām asamavāyikāraṇānāṃ bhāvāt sama
vāyikāraṇasya cākāśasya sarvagatatvāt sarvādikkanānāśabdā
n ārabhate sakṛd eko 'pi śabda iti cet naivaṃ teṣāṃśabdasyāraṃbha
katvasyāpy anupapatteḥ yathaiva hy ādyaḥ śabdo naśabdāntarajastā
lvādyākāśasaṃyogād evāsamavāyikāraṇād utpattes tathāsarvadikka
śabdāntarāṇy api na śabdārabdhāni tālvādivyāpārajanitavā
yvākāśasaṃyogebhya evāsamavāyikāraṇebhyas teṣāmutpattighaṭanā
t tathopagame ca saṃyogād vibhāgāc chabdāc caśabdāsyotpattir iti
siddhāṃtavyāghātaḥ śabdāntarāṇāṃ prathamaḥ śabdo'samavāyikāraṇaṃ
tatsadṛśatvād anyathā tadvisadṛśaśabdāntarotpattiprasaṃgoniyāmakā
bhāvād iti cet na prathamaśabdasyaśabdāntarasadṛśasyānya
śabdād asamavāyikāraṇād utpattiprasaṃgāt tasyāpyaparapūrvaśabdād iti
śabdasaṃtānasyānāditvāpattiḥ yadi punaḥ prathamaḥ śabdaḥpravaktṛ
vyāpārād eva pratiniyatād evotpannaḥ svasadṛśāniśabdāntarāṇy ā
rabhata iti mataṃ tadā tata eva pravaktṛvyāpārātpratiniyatavāyvākā
śasaṃyogebhyas tatsadṛśāni śabdāntarāṇi prādurbhavantu kimādyena
śabdenāsamavāyikāraṇeneti na śabdāc chabdasyotpattirghaṭate
naikaḥ śabdaḥ śabdāntarāṇām āraṃbhakaḥ saṃbhavati athā'nekaḥ śabdaḥ
prathamata utpannaḥ śabdāntarāṇi nānādikkānyārabhate itidvitī
yaḥ pakṣaḥ kakṣīkriyate tatrā'py ekasmāttālvādyākāśasaṃyogāt ka
tham anekaḥ śabdaḥ prādurbhaved ahetukatvaprasaṃgād ekasmādekasyaivotpatteḥ
śeṣasya hetvabhāvāt na cānekatālvādyākāśasaṃyogaḥ sakṛd e
kasya vaktuḥ saṃbhavati prayatnaikatvāt na ca prayatnamantareṇa tālvā
dikriyāpūrvako 'nyatarakarmajas tālvādyākāśasaṃyogaḥprasūyate
yato 'nekaḥ śabdaḥ syāt prādurbhavan vā kutaścid ādyaḥśabdo
'nekaḥ svadeśa śabdāntarāṇy ārabhate deśāntare vā na tāva
t svadeśe deśāntareṣu tacchravaṇavirodhātbhinnadeśasthaśrotṛjana
śrotreṣu samavāyābhāvāt tatrāsamavetasyāpy anekasyaśabdāntarasya
śravaṇo śrotrasyāprāpyakāritvāpatteḥśabdāntarāraṃbhaparikalpanā
vaiparthyāc cādyasyaiva śabdasya nānādikkairyaugyadeśasthaiḥ śrotṛbhiḥ
śravaṇasyotpatteḥ anekādyaśabdaparikalpanāvaiyarthyāc catasyaikasyai
va svadeśe prādurbhūtasya nānāśrotṛbhir upalaṃbhāt svadeśesato
rūpasya nānādṛṣṭibhir upalaṃbhavat syān mataṃ nāyanaraśamayaḥ prāpya
rūpam ekadeśavartty api nānādraṣṭṛjanānāṃ rūpopalaṃbhaṃjanayaṃti na
punar aprāpya yena rūpopalaṃbho dṛṣṭāntaḥśabdopalaṃbhasyāprāpter eva
śrotraiḥ sādhyata iti tad api na śreyaḥ śrotravivattaviśeṣaiḥ prā
ptasyaiva śabdasyopalaṃbhaprasaṃgāt śakyaṃ hivaktuṃ nānādeśastha
janakaraṇāni prāpya śabdam ekam upalaṃbhayanti sakṛnnānādigdeśa
vartibhiḥ pratipattṛbhir upalabhyamānatvāt rūpavad iti gaṃdhena vya
bhicāra iti cet na tasyāpi pakṣīkṛtatvāt so 'pi kastūri
kādidravyavarttī nānādigdeśavartibhir janair upalabhyamānaḥsvasva
ghrāṇakaraṇaiḥ kathaṃcit saṃprāpta evopalaṃbhahetur ghaṭategaṃdhasya deśānta
rasthajanaghrāṇeṣu gamanāsaṃbhavād guṇasya niṣkriyatvādgaṃdhaparamā
ṇūnāṃ gamane 'pi tatsamavetagaṃdhasyānupalabhyamānatvāt anekadravye
ṇa samavāyādrupaviśeṣāc ca rūpopalabdhir ity anuvarttamāne etena gaṃdha
rasasparśeṣu jñānaṃ vyākhyātam iti vaiśeṣikair abhidhānāt gandha
dravyāvayavinām upalabdhilakṣaṇaprāptānāṃ deśāntareṣu gamanetu maula
kastūrikādidravyavyayaprasaṃgas tasyaiva sarvadikkaṃkhaṃḍāvayavirūpā
vayavānāṃ tadāraṃbhakānāṃ gamanāt yadi punane kastūrikādi
dravyasya paramāṇavo gaṃdhasamavāyino gacchaṃti nā'pikhaṃḍāvaya
vinas tadāraṃbhakāvayavās tato gandhadravyāntarāṇām utpatteriti mataṃ
tadā'pi tadāraṃbhakaiḥ pārthivaiḥ paramāṇubhir bhavitavyaṃdvyaṇukādi
bhir vā'nupalaṃbhair evopalabdhilakṣaṇaprāptānāṃpārthivāvayavinām upa
labdhiprasaṃgāt na cānupalabdhilakṣaṇaprāptaiḥpārthivadravyair ārabdheṣu
dravyāṃtareṣu samavetasya gaṃdhasyopalabdhir yujyateparamāṇusamavetagaṃ
dhavad iti na gandhadravyāntarāṇi kastūrikādigandhadravyāmārabhante
yataḥ prāptāny eva dūrasthapratipattṛghrāṇatadviṣayatāmanubhaveyur ghrāṇendri
yavivṛtibhis tu gatvā gandhasya grahaṇe proktadoṣānavakāśaiti
śrotraghrāṇarasanasparśanāni gatvā svaviṣayajñānaṃjanayanti vā
hyendriyatvāc cakṣurvadanyathā teṣām aprāpyakāritvaprasaṃgāt tato na
vyabhicāraḥ śabdasya nānādikkajanakaraṇairgrahaṇāsādhanasyoktahe
tor iti nādyād anekasmād api śabdāc chābdāntarotpattiḥsaṃbhava
tīti sarvadikkaparāparaśabdaprasarpaṇaṃ yāvad vegamabhyupagantavyaṃ tathā ca
saṃskārākhyaguṇayogitvaṃ nāsiddhaṃ yataḥ sūktam idaṃ na syāt'na
guṇaḥ śabdaḥ saṃskāravattvād vāṇādivad iti 'pudgaladravyaparyāyātma
katve tu gaṃdhādivad ity abhyanujñāyamāne na kiṃcid bādhakamasti nanu
ca na sparśavat dravyaguṇaḥ śabdo 'smadādipratyakṣatvesatyakāraṇagu
ṇapūrvakatvāt sukhādivad iti bādhakasadbhāvān napudgaladravyaparyāyatvaṃ
śabdasya vyavatiṣṭhate sukhāder api tathābhāvaprasaṃgād itikaścit so '
pi svadarśanapakṣapātī parīkṣyamāṇasyākāraṇaguṇapūrvakatvasyāsiddha
tvāt kāraṇaguṇapūrvakaḥ śabdaḥ pudgalaskandhaparyāyatvācchāyāta
pādivat pudgalaskaṃdhaparyāyaḥ śabdo'smadādivāhyendriyapratyakṣatvā
t tadvat na ghaṭatvādisāmānyena vyabhicāras tasyāpisamānapariṇā
malakṣaṇasya pudgaladravyaparyāyatvasiddheḥ tadasiddhamevākāraṇaguṇa
pūrvakatvaṃ śabdasya na sādhyasiddhinibaṃdhanaṃkāraṇaguṇapūrvakatvena
sādhanāt hetuviśeṣaṇaṃ cāsmadādipratyakṣatve satītivyartham eva
paramāṇurūpādivyabhicāranivṛttyarthaṃ tad iti cet na paramāṇu
rūpādīnām api kāraṇaguṇapūrvakatvasiṃddheḥ paramāṇūnāṃ skaṃdhabhe
dakāryatvāt tadaguṇapūrvakavyavasthiteḥ paramāṇu rūpādīnāmiti
nirṇītaprāyaṃ yad apy uktaṃ na sparśavaddravyaguṇaḥ śabdo'smadādi
pratyakṣatve satyayāvaddravyabhāvitvāt sukhādivaditi tad apy ayuktaṃ
viruddhatvāt sādhanasya tathā hi sparśavaddravyaguṇaḥśabdo 'smadā
dipratyakṣatve satyayāvaddravyabhāvittvād rūpādiviśeṣavat nātra
sādhanivikalam udāharaṇaṃ rūpādiviśeṣāṇāṃyāvatpudgaladravyam a
bhāvāt pūrvarūpādivināśād uttararūpādiviśeṣaprādurbhāvāt
nā'pi sādhyavikalaṃ rūpādiviśeṣāṇāṃ sparśavaddravyaguṇatvāva
sthiteḥ sukhādibhir vyābhicāraḥ sādhanasyeti cet nāsmadā
dipratyakṣatve satīti viśeṣaṇāt na ca sukhādayaḥśabdavad'sma
dādīnāṃ bahūnāṃ pratyakṣāḥ svasaṃvedanapratyakṣeṇa tukasyacit
sukhādayaḥ svasyaiva pratyakṣā na punar nānāsmadādīnām itina tai
r vyabhicāraḥ svasyāpy asmadādigrahaṇena gṛhītatvātsvapratyakṣa
tvam apy asmadādipratyakṣatvaṃ sukhādīnāṃpratyakṣasāmānyāpekṣayāsma
dādipratyakṣatvavacanād iti cet tathā'pi na sukhādibhirvya
bhicāraḥ syādvādibhiḥ sāṃsārikasukhādīnāṃ kathaṃcitsparśavad
dravyaguṇatvasya pratijñānāt yathaiva hy ātmaparyāyāḥsukhādayaś cidrū
pasamanvayās tathā sadvedyādipaudgalikakarmadravyaparyāyāśca svaparataṃ
trīkaraṇarūpasamanvayād audayikabhāvānāṃkarmadravyasvabhāvatvasiddheḥ
muktasukhajñānadarśanādibhis tu guṇairasparśavaddravyātmaguṇair na vya
bhicāras teṣām asmadādyapratyakṣatvādasmadādiviśiṣṭayogipratyakṣa
viṣayatvāt teṣām ayāvadūdravyabhāvitvābhāvāc cānaṃtatvenayāvad ātma
dravyaṃ bhavanaśīlatvāt tato niravadyam evaviruddhasādhanatvam etasya
hetor iti sparśavad dravyaparyāya eva śabdaḥ pratītibalātsiddhiḥ
śabdayogyapudgalānāṃ sarvatra bhāvād anyathākacittalvādikāraṇa
sadbhāve 'pi śabdapariṇāmānutpattiprasaṃgāt na caśabdapariṇā
manimittasannidhau kvacit kadācic chabdānutpattiḥ syāt sa caśa
bdapariṇāmo naika eva nānāśrotṛbhiḥ śravaṇavirodhāt śrotrasyā
prāpyakāritvān na tadvirodha iti cet na tasyāprāpyakāritve
karṇaśaṣkulyantaḥ praviṣṭamaśakaśabdagrahaṇayogāt cakṣuṣo'prā
pyakāriṇaḥ tārakāprāptāṃjanādigrahaṇadarśanāt tathā cedamabhidhī
yate nāprāpyakāri śrotraṃ prāptaśabdagrahaṇāt sparśanādivat yat pu
nar aprāpyakāri tan na prāptaviṣayagrāhi dṛṣṭaṃ yathā cakṣuriti ni
ścitavyatirekād anumānād aprāpyakāritvapratiṣedhaḥ śrotrasyaśreyā
n eva nanu cāprāpyakāriṇā manasā prāptasya sukhādergrahaṇād
vyabhicāra iti cen na sukhāder ātmani samavetasya manasāprāptya
bhāvāt manasā saṃyukte puṃsi sukhādeḥ samavāyātsaṃyuktasa
mavāyāprāptir iti cet na dūrasthair api manasaḥprāptiprasaṃgāt
manasā saṃyuktasyātmanas taiḥ saṃyogāt saṃyuktasaṃyogasyaprāpti
tvāt sākṣāt tair aprāptir manasa iti cet sukhādibhir apisākṣā
tprāptiḥ kim asti paraṃparayā tair bhanasaḥ prāptis tu naprāpyakāritvaṃ
sādhayati dūrārthair iveti sarvatrā'py aprāpyakāritvemanasas tato
na tena vyabhicāra iti śreyān eva śrotrasyaprāpyakāritvasādhano
hetuḥ ye tv āhuḥ śabdo 'prāpta eveṃdriyeṇa gṛhyatedūrāditvena
gṛhyamāṇatvād rūpavad iti te 'pi na parīkṣakāḥ gaṃdhenavyabhicā
rāt sādhanasya gandhadravyasya gandhādhiṣṭhānasyadūrāditvāt
gaṃdhasya dūrāditvena gṛhyamāṇatvān na tenavyabhicāra iti cet
na śabdasyāpi tadadhiṣṭhānabheryādidūrāditvena dūre śabdodūratare
dūratame veti grahaṇād upacārāt dūrāditvena gṛhyamāṇatvasyahetoḥ
paramārthato 'siddhatvāpatteḥ tataḥ prāpta eva śabdovivādā
pannaḥ parigṛhyate śabdatvātkarṇaśaṣkulyantaḥpraviṣṭamaśakaśabda
vad iti prāpyakāri śrotraṃ siddhaṃ tathā caikasya śabdasyayuga
nnānādeśasthajanaśrotraiḥ prāptyasaṃbhavānnānāśabdapariṇāmāḥ sarva
dikkāḥ prajāyante svapratibandhakakuḍyādyasaṃbhavesvāvarodhakanali
kādyasaṃbhave ca svapratighātakaghanatarakuḍyādivirahe casati gaṃdha
pariṇāmavat samānāś ca sarve gavādiśabdavivarttāḥsamānatālvā
dikāraṇaprabhavatvāt samānakastarikādidravyaprabhavagandhavivarttavat
śabdopādānapudgalānāṃ sarvaśabdapariṇāmasamarthānāṃ sarvatrasadbhā
ve 'pi pratiniyatahetuvaśāt prativiśiṣṭaśabdapariṇāmāś caniścī
yante gandhopādānapudgalānāṃ sarveṣāṃ sarvatrasarvagandhapariṇāma
samarthānāṃ saṃbhave 'pi pratiniyatahetugandhavaśātprativiśiṣṭagandha
pariṇāmavat
nanu ca vāyava eva śabdopādānaṃ teṣāṃ sarvatra sarvadāsadbhā
vād anyathā vyaṃjanādinā tadabhivyakter ayogādvegavadvāyvantareṇā
bhighātāc ceti kecit te 'pi vāyavīyaṃ śabdam ācakṣāṇāḥśro
tragrāhyaṃ katham ācakṣīran tasya sparśanagrāhyatvaprasaṃgātsparśavat
tathā hi vāyavīyasparśanendriyagrāhyaḥ śabdovāyvasādhāraṇagu
ṇatvāt yo yadasādhāraṇaguṇaḥ sa tadindriyagrāhyaḥ siddhoyathā
pṛthivyaptejo 'sādhāraṇaguṇogaṃdharasarūpaviśeṣaguṇaḥ pārthivāpya
taijasaghrāṇarasananayanendriyagrāhyaḥ vāyvasādhāraṇaguṇaśca śabda
s tasmād vāyavīyasparśanendriyagrāhya itiśrotraparikalpanāvaiyarthya
m āpadyate yadi punar ākāśasahakārikaraṇātvācchabdasyākāśa
samavāyena śrotreṇa grahaṇam urarīkriyate tadā sparśasyā'piśrotra
grāhyatvaprasaṃga stasyāpy ākāśasahakārivāyūpādānatvācchabdavat
gandhādīnāṃ ca śrotravedyatvaṃ syādākāśasahakāripṛthivyādyupā
danatvāt na hyākāśaṃ kasyacid utpattau svopādānāt sahakārina
bhavet sarvotpattimatāṃ nimittakāraṇāt kālādivat syānmataṃ
nā'yaṃ niyamo 'sti yo yadasādhāraṇaguṇaḥ sa tadindriya
grāhya iti pārthivasya paṃcaprakārasya varṇasyaṣaṭprakārasya rasasyā
nuṣṇāśītasya pākajasya sparśasya capārthivaghrāṇeṃdriyagrāhyatva
prasaṃgāt tathā śītasparśasya śītasya ca rūpasyāpyarasanendriyavedya
tvaṃ taijasasya coṣṇasparśasya taijasacakṣur vedyatvaṃkathaṃ vinivāryeta
tanniyamakalpanāyām iti yasya yasmād iṃdriyād vijñānamutpadyate tasya
tadiṃdriyagrāhyatvaṃ byavatiṣṭhate tathā pratīteratilaṃghayitum aśakteḥ keva
lamiṃdriyasya pratiniyatadravyopādānatvaṃ sādhyatepratiniyataguṇa
grāhayakatvād iti tad etad asāraṃ pratiniyatadravyopādanatva
sya ghrāṇādīnāṃ sādhayitum aśakyatvāt pārthivaṃ ghrāṇaṃrūpā
diṣu sannihiteṣu pārthivagandhasyaivābhivyaṃjakatvānnāgakarṇi
kāvimardakakaratalavad ity anumānasya sūryaraśmibhir udakasekena
cānekāntāt dṛśyate hi tailābhyaktasya sūryamarīci
bhir gandhābhivyaktir bhūmes tūdakas ekeneti tathārasaneṃdriyam āpya
m eva rūpādiṣu sannihiteṣu rasasyaivābhivyaṃjakatvāl lālāvadi
ty atrā'pi hetor lavaṇena vyabhicārāt tasyānāpyatvenarasābhivyaṃ
jakatvasiddheḥ tathā cakṣus taijasam eva rūpādiṣusannihiteṣu rūpa
syaivābhivyaṃjakatvāt pradīpādivad ity atrā'pi hetormāṇikyodyo
tena vyabhicārāt na ca māṇikyaprabhā taijasīmūloṣṇadravya
vatī prabhā tejastadviparītā bhūr iti vacanāt tathāvāyavyaṃ sparśanaṃ
rūpādiṣu sannihiteṣu sparśasyaivābhivyaṃjakatvāttoyaśītasparśavyaṃja
kavāyvavayavivad ity atrā'pi karpūrādināsalilaśītasparśavyaṃjakena
hetor vyabhicārāt pṛthivyaptejaḥsparśābhivyaṃjakatvāc casparśanendriyasya
pṛthivyādikāryatvaprasaṃgāc ca vāyusparśābhivyaṃjakatvādvāyukāryatvavat
etena cakṣuṣas tejorūpābhivyaṃjakatvāt tejaḥkāryatvavatpṛthivyapsa
mavāyirūpavyaṃjakatvāt pṛthivyapkāryatvaprasaṃgaḥpratipāditaḥ rasa
nasya cāpy arasābhivyaṃjakatvādapakāryatvavatpṛthvīrasābhivyaṃjaka
tvāt pṛthivīkāryatvaprasaṃgaś ca tathā nābhasaṃ śrotraṃrūpādiṣu sannihi
teṣu śabdasyaivābhivyaṃjakatvāt yat punar na nābhasaṃ tatraśabdābhi
vyaṃjakaṃ yathā ghrāṇādi śabdasyābhivyaṃjakaṃ ca śrotraṃta
smān nābhasam ity anumānasyāpy aprayojakatvātnabhoguṇatvāsiddheḥ
śabdasya samarthanāt nabhasi samavetasya grahaṇasaṃbhavāt tato
nendriyāṇi pratiniyatabhūtaprakṛtīni vyavatiṣṭhantepramāṇābhā
vāt pratiniyateṃdriyayogyapudgalārabdhāni tu dravyeṃdriyāṇiprati
niyatabhāvendriyopakaraṇatvānyathā'nupapatter bhāvendriyāṇāmeva spa
rśanādīnāṃsparśādijñānāvaraṇavīryāntarāyakṣayopaśamaviśeṣalakṣa
ṇānāṃ sparśādiprakāśakatvasiddher iti paudgalikaḥ śabdaḥpaudgali
kadravyendriyābhivyaṃgyatvāt sparśarasagandhavarṇavat napunarvāyavīyo
nabhoguṇo vā sarvagatamūrttanityadravya vā pramāṇābhāvāt prapaṃ
cataḥ pratipāditaṃ caitat tattvārthālaṃkāre pratipattavyaṃ tena
śabdasya dravyaṃ pudgalākhyaṃ vbahiraṃgasya niścīyate tathā ca svadra
vyataḥ śabdātmakaṃ vākyam asti na paradravyataḥsarvātmakatvaprasaṃ
gāt paradravyataś ca nāsti vākyaṃ na punaḥ svadravyatastasyādra
vyātmakatvaprasaṃgād iti vidhipratiṣedhātmakaṃ vākyaṃsiddham
tathā svakṣetrakālābhyām asti vākyaṃ na parakṣetrakālābhyāṃsarva
kṣetrakālātmakatvaprasaṃgāt parakṣetrakālābhyām eva nāstina punaḥ
svakṣetrakālābhyāṃ tasyākṣetrakālatvāpatteḥ tad evaṃsāmānyato
vidhiniṣedhātmakaṃ vākyaṃ sarvāntavat kathyate sarvāntānāṃvidhini
ṣedhābhyāṃ saṃgrahāt tadanātmakasya kasyacidantasyāsaṃbhavāt vi
śeṣatas tu bhedābhedātmakaṃ dravyaparyāyavyaktyātmakatvāt tatra dravyaṃ
śabdaḥ kriyāvattvād vāṇādivad itiśabdayogyapudgaladravyārthādeśād
dravyatvasiddhiḥ tathā paryāyaḥ śabdaḥprādurbhāvapradhvaṃsavattvād gaṃdhādiva
d iti śravaṇajñānagrāhyaśabdaparyāyārthādeśād itiparyāyatvasiddhiḥ
tathā visadṛśapariṇāmaviśeṣātmakaṃsadṛśapariṇāmasāmānyātmakaṃ
ca vākyaṃ śabdadravyāṇāṃ śabdaparyāyāṇāṃ ca nānātvātparasparā
pekṣayā samānetarapariṇāmasiddher gandhādidravyaparyāyavaditi sarvā
ntavadvākyaṃ siddhaṃ dravyaparyāyasāmānyaviśeṣeṣusarvāntānām antarbhā
vāt sarvasyāntasya tatsvabhāvānatikramāt
nanv evaṃ dravyaparyāyasāmānyaviśeṣātmakasyasarvāntavattve
vākyasya yugapat tathā vyavahāraprasaṃga iti na śaṃkanīyaṃ tadgu
ṇamukhyakalpam iti vacanāt dravyasya hi guṇatvakalpanāyāṃ
paryāyasya mukhyatvakalpanāt paryāyo vākyam iti vyavahāraḥprava
rttate paryāyasya tu guṇakalpanatve mukhyakalpaṃ dravyam itivākye
dravyatvavyavahāraḥ pratīyate tathā sāmānyasya guṇakalpatveviśe
ṣasya mukhyakalpatvād viśeṣo vākyam iti vyavahriyate viśeṣasya
ca guṇakalpatve sāmānyasya mukhyakalpanāt sāmānyaṃ vākyamiti
vyavahārāt sunirṇītāsaṃbhadbādhakapramāṇātsarvāntavadvākyaṃ ni
ścīyate saṃkaravyatikaravyatir ekeṇa sarvāntānāṃ tatravyavasthā
nād virodhādīnāṃ tatrānavakāśāt parasparāpekṣatvāt nacaivaṃ para
sparanirapekṣam api sarvāntavad vākyaṃ kalpayituṃ śakyaṃ sarvāntaśūnyaṃ
ca mitho 'napekṣam iti vacanāt na hi vidhinirapekṣoniṣedho
sti kasyacit kathaṃcit kvacidvidhīyamānasyaivānyatrā'nyadānyathā
niṣedhyamānatvadarśanāt nā'pi niṣedhanirapekṣovidhirasti sarvasya
sarvātmakatvaprasaṃgāt tathā na dravyaparyāyau mitho'napekṣau tatta
dbhāvānyathānupapatteḥ nāpi sāmānyaviśeṣau mitho 'napekṣauvidyete
tadbhāvavirodhād iti sarvāntaśūnyaṃ na mithonapekṣaṃ vākyaṃsiddhaṃ
tadviṣayatvāt parasparanirapekṣāṇāṃ sarveṣām antānāmekatvādīnāṃ ni
rūpyamāṇānāṃ sarvathā'py asaṃbhavāt
tena yad uktaṃ dharmakīrtinā
bhāvā yena nirūpyante tadrūpaṃ nāsti tattvataḥ
yasmād anekam ekaṃ ca rūpaṃ teṣāṃ na vidyate iti
tat syādvādinām abhimatam eva
tad etat tu samāyātaṃ yad vadanti vipaścitaḥ
yathā yathārthāś ciṃtyante viśīryante tathā tathā
ityādivat parasparanirapekṣāṇāṃ kenacid rūpeṇārthānāṃ
vyavasthāpayitum aśakyatvāt tataḥ sarvāpadām antakaraṃtavaiva
paramāgamalakṣaṇaṃ tīrthaṃ sakaladurnayānām aṃtakaratvāttatkāraṇaśā
rīrikamānasikavividhaduḥkhalakṣaṇānām āpadāmantakaratvopapattaḥ
mithyādarśananimittā hi sarvāḥ prāṇinām āpada iti sarvami
thyādarśanānām antakaraṃ tīrthaṃ sarvāpadām antakaraṃsiddhaṃ tata eva
niraṃtaṃ kenacin mithyādarśanena vicchettum aśakteravicchedatva
siddheḥ tathā sarvodayaṃ tīrtham idaṃ tavaitra sarveṣāmabhyudayakāra
ṇānāṃ samyagdarśanajñānacāritrabhedānāṃ hetutvādabhyudayahetutvopa
patteḥ sarva udayo 'bhyudayo 'smād iti sarvodayaṃ tīrthamidaṃ tavai
veti vacanāt pareṣāṃ tadasaṃbhavaḥ siddha eva
nanu paro 'py evaṃ brūyān nairātmyavādina eva tīrthaṃsarvodayaṃ
sarvāpadāmantakaraṃ na punaḥ pareṣām iti tad uktam
sāhaṃkāre manasi na śamaṃ yāti janmaprabaṃdho
nāhaṃkāraś calati hṛdayād ātmadṛṣṭau ca satyām
anyaḥ śāstā jagati ca yato nāsti nairātmyavādā
n nānyas tasmād upaśamavidhes tvanmatād asti mārgaḥ iti
tathā'nyaḥ paramātmavādī brūyāt paramabrahmaṇa evatīrthaṃ sa
rvodayaṃ na pareṣāṃ nairātmyavādyādīnāṃ tatrasaṃśayahetutvāt
tathā coktam
yo lokāñjvalayaty analpam ahimā so 'py eṣa tejonidhi
r yasmin saty avabhāti nāsati punar devo 'ṃśumālī svayam
tasmin bodhamayaprakāśaviśade mohāndhakārāpahe
ye 'ntaryāmini pūruṣe pratihatāḥ saṃśerate te hatāḥ
evam anyopiśvaravādīśvarāder eva tīrthaṃ sarvodayam itisyā
dvāditīrtham anekadhā dveṣṭi so 'pi
kāmaṃ yatheṣṭaṃ svadurāgamavāsanāvaśīkṛtāntaḥka
raṇaḥ sarvathaikāntavādī dviṣann apitavānekāntāmṛtasamudrasya tīrthaṃ
darśanamohodayākulitabuddhis te taveṣṭam anekāntātmakamantarvahiś ca
jīvāditattvaṃ samīkṣatāṃ parīkṣatāṃ samadṛṣṭiḥsanmadhyasthavṛttirūpapa
tticakṣur bhūtvā mātsaryacakṣuṣas tattvasamīkṣāyāmanadhikārād asamadṛ
ṣṭeś ca rāgadveṣakaluṣitātmana ity ubhayaviśeṣeṇavacanamupapatticakṣuḥ sa
madṛṣṭir iti sa tathā samīkṣamāṇas taveṣṭaṃ śāsanaṃ tvayyeva bhagavati
khaṃḍitamānaśṛṃgo bhavati dhruvam iti saṃbaṃdhaḥ māno hi sarvathai
kāntābhimānaḥ sa eva śṛṃgaṃ svāśrayasya vivekaśūnyatayāpaśukara
ṇāt khaṃḍitaṃ pratidhvastaṃ mānaśṛṃgaṃ yasya sakhaṃḍitamānaśṛṃgaḥ
parityaktasarvathaikāntābhimāna ity arthaḥ tathā cā'bhadro'pi
mithyādṛṣṭir api samaṃtabhadraḥ samantataḥ samyagdṛṣṭirbhavatīti
tātparyaṃ abhadraṃ hi saṃsāraduḥkham anaṃtaṃ tatkāraṇatvānmithyāda
rśanam abhadraṃ tadyogān mithyādṛṣṭir abhadra iti kathyatesa ca samadṛṣṭi
r bhūtvopapatticakṣuṣā samīkṣamāṇas tavaiveṣṭaṃśraddhatte sarvathaikānta
vādīṣṭasyopapattiśūnyatvāt tatropapattīnāṃ mithyātvāttadabhimā
navināśāt tathā taveṣṭaṃ śraddadhānaś ca samyagdṛṣṭiḥ syātsamantād bha
drasya kalyāṇasyānaṃtasukhakāraṇasya samyagdarśanasyaprādurbhāvā
t samantabhadro bhavaty eva sati darśanamohavigameparīkṣāyās tatkā
raṇatvāt tattvaparikṣā hi kutaścitparīkṣyajñānāvaraṇavīryāntarā
yakṣayopaśamaviśeṣāt kasyacit kvadācit kathaṃcitpravartteta sā ca
pravartamānā tattvaniścayam atattvavyavacchedena ghaṭayati taddhaṭanā ca
darśanamohopaśamakṣayakṣayopaśamasadbhāve tattvaśraddhānaṃsamyagdarśanaṃ
prādurbhāvayati tenopapatticakṣuṣā samīkṣāṃ vidadhānaḥsamyagdṛṣṭiḥ
samaṃtabhadraḥ syād iti pratipadyemahi bādhakābhāvāt na hiparī
kṣāyām upapattibalān nairātmyam evopaśamavidher mārga itivyavatiṣṭhate
syān mataṃ janmaprabaṃdhasya kāraṇam ahaṃkāras tadbhāvebhāvāt tada
bhāve cābhāvāt tasya cāhaṃkārasya kāraṇamātmadṛṣṭiḥ sāca
nairātmyabhāvanayā tadviruddhayā praśamyate tadupaśamāccāhaṃkāraś ce
tasi samūlatalam upaśāmyati tadupaśamāc ca dehināṃjanmaprabaṃdha
syopaśamo niścīyate tena tatkāraṇābhāvāt tenopapattivalādevo
paśamavidher nairātmyabhāvanaiva mārgaḥ samavatiṣṭhate tadasad eva ā
tmadarśanasyaiva janmaprabaṃdhopaśamavidhimārgatvopapattestathā hi ja
nmaprabaṃdhasya hetur ahaṃkāro mohodayanimitto'haṃtāmātranimitto
vā prathamapakṣe nātmadṛṣṭihetukaḥ syād avidyātṛṣṇākṣaye'pi ci
ttamātranibaṃdhanatvaprasaṃgāt saty evāvidyātṛṣṇodayecittam ahaṃkā
rasya hetur iti cet tarhi satyeva mohodaye 'haṃkāraheturātmadṛṣṭi
r iti kim anupapannaṃ dvitīyapakṣe tu yuktivirodhaḥsaṃsārasyāhaṃ
tāmātranimittatve muktasyāpi saṃsāraprasaṃgāt tatonāhaṃtāmātraṃ
janmaprabaṃdhahetur avidya tṛṣṇāśūnyātvātsugatacittāhaṃtāmātravad ity u
papattyā'haṃtāmātrahetutvaṃ saṃsārasya bādhyata eva na casugataci
ttasyāhaṃtāmātram api nāstīti yuktaṃ vaktuṃ svasaṃvedanasyāhaṃ su
gata iti pratibhāsamānasyābhāvaprasaṃgāt na hy aham itivika
lpo 'haṃtāmātraṃ sakalavikalpaśūnyasya yoginastadasaṃbhavāt nā
'py aham asya svāmīti mamedabhāvo 'haṃtāmātraṃ tasyamohodayani
ttasya kṣīṇamohe yogini saṃbhavābhāvāt tato na sādhyaśūnyo
dṛṣṭāntaḥ sādhanaśūnyo vā sugatacitte svayamavidyātṛṣṇāśūnya
tvasya saugatair abhīṣṭatvāt nanv ātmadṛṣṭeravidyātṛṣṇāśūnyatvāsaṃ
bhavād ātmadṛṣṭer evāvidyātvād avidyāyā eva ca tṛṣṇāhetutvādavidyā
tṛṣṇāśūnyatvam asiddham eveti cet nātmadṛṣṭeravidyātvāsiddheś citta
kṣaṇadṛṣṭivat yathaiva hi pratikṣaṇaṃ cittadarśanaṃ vidyātadantareṇa
buddhisaṃcaraṇānupapattes tathānādyanaṃtātmadṛṣṭirapi tadabhāve 'haṃtāpra
tyabhijñānasyānupapatteḥ cittasaṃtāno'haṃtāpratyabhijñānahetur iti
cet na tasyāvastutvāt vastutve vā sa evātmā syān nāma
mātrabhedāt tataḥ kathaṃcin nityasya kṣaṇikasya cātmanodarśa
rahaṃkāranibaṃdhanajanmapranyasyamāhahetukāhaṃkāranivṛttihetutvasiddhe
nasyāvidyātṛṣṇāśūbaṃdhasyopaśamopapatter nanairātmyabhāvanopaśama
vidher mārgaḥ sidhyet puruṣādvaitabhāvanāvat
na hi puruṣādvaite saṃsāramokṣatatkāraṇasaṃbhavodvaitaprasaṃgāt
nā'pi kecil lokāḥ santi tejonidhir vā yas tān jvālayati
bhāti ca paramātmani saty eva nāsatīti mohāndhakārāpahobodha
mayaprakāśaviśado 'ntaryāmī puruṣaḥ siddhyet tasmiṃś ca yesaṃśe
rate te hatāḥ syuḥ sarvasyāsya prapaṃcasyānādyavidyāvalātparika
lpane ca na paramārthataḥ kaścid upaśamavidher mārgaḥ syānnairātmyadarśa
navat eteneśvarādir evopaśamavidher mārga itibruvannirastaḥ tasyā
py upapattivādhitatvāt sugatādivad ity āptaparīkṣāyāṃvistaratas ta
ttvārthālaṃkāre ca nirūpitaṃ tataḥ pratipattavyaṃ
nanv evaṃ bhagavati varddhamāne rāgād eva bhavatāṃstotraṃ dveṣād eva
vānyeṣu doṣodbhāvanaṃ na punaḥ paramārthata ity āśaṃkāṃnirākurvanto
vṛttam āhuḥ
na rāgān no 'smākaṃ parīkṣāprādhānānaṃ bhavati va
rddhamāne 'stotraṃ pravṛttaṃ kīrtyā mahatyā bhuvivardhamānam ity ādikaṃ
bhavato muner bhavapāśaccheditvāt tadarthitayāstotrasyopapattaḥ ' na cā
nyeṣv anekāntavādiṣu dveṣādevāpaguṇakathābhyāsena khalatāna
stata eva kimuta nyāyānyāyajñamanasāṃprakṛtaguṇadoṣajñamanasāṃ ca
ca hitāhitānveṣaṇopāyas tava guṇakathāsaṃgenagadita iti nā
prekṣāpūrvakāritā sūreḥ śraddhāguṇajñatayor evaparamātmastotre yuktya
nuśāsane prayojakatvāt sāmprataṃ stotraphalaṃ sūrayaḥprārthayanti
bhavato jinasya pathi mārge samyagdarśanajñānacāri
tralakṣaṇo 'pratinidhau praninidhir ahite'nyayogavyavacchedena ni
rṇīte bhaktim ārādhanāṃ vidheyās tvaṃ jina me bhagavanniti sto
traphalaprārthanā paramanirvāṇaphalasya tanmūlatvāt kutaḥsvapathi
bhaktiṃ vidheyās tvam iti cet yato dūritaparasenābhivijayevī
ras tvaṃ yataś ca mahāvīraḥ śreyaḥpadam adhigatatvāt yataśca stutaḥ
śaktyā mayeti kasmāt tvaṃ stuta iti cet stutyo yasmāt
svayaṃ stutyair api tridaśamukhyaiḥ surendrairmunimukhyaiś ca gaṇadharadevā
dibhiḥ praṇihitair ekāgramanaskair iti hetuhetusadbhāvenapadaghaṭanā
vidheyā na hi duritaparasenābhivijayo vīratvam antareṇasaṃbhava
ti avīreṣu vīryātiśayaśūnyeṣu tadaghaṭanāt yato 'yaṃvīratve
nānatavīryatvalakṣaṇe sādhye hetur na syāt na cāyaṃkarmaripuse
nābhivijayo jinasyāsiddha eva
tvaṃ śuddhiśaktyor udayasya kāṣṭhāṃ tulāvyatītāṃ jina
śāntirūpām avāpitha brahmapathasya netā mahānitīyat prati
baktum īśāḥ
ity anena tasya sādhitatvāt tathā mahāvīratve sakala
vīrādhipatitvalakṣaṇe sādhye śreyaḥpadādhigatasyāpi hetutvamupa
pannam eva tadaṃtareṇa tadanupapatteḥ na ca bhagavataḥśreyaḥpadādhi
gatatvam asiddhaṃ brahmāpathasya netenyanena tasya sādhanāt tathā'
nyeṣāṃ stutyais tridaśamukhyair munimukhyaiś ca prāṇihitairananyamanovṛtti
bhiḥ stutyatve sādhye mahīvīratvaṃ hetur upapadyataevānyasya tair a
stutyasya mahāvīratvānupapatter iti yaḥ stutigocaratvaṃninīṣurā
cāryo bhagavaṃtaṃ vīram āsīt tena stuto bhagavān evetibhagavata eva
pathi bhaktiṃ prārthitavān tasyāpratinidhitvāttadārādhanāprāptau
karmaripusenābhivijayasya tatkāryasya saṃprāptisiddheś caśreyaḥpa
dādhigamopapatter jinatvasyopameyasyāvaśyaṃbhāvitvāt kathaṃ puna
r asau bhagavataḥ panthāḥ samyagdarśanajñānacāritrātmako'pratini
dhiḥ siddha iti cet tadaparasya jñānamātrasyavairāgyamātrasya
vā tadubhayamātrasya vā paramātmopāyasyāsaṃbhavāt sakalasaṃsā
rakāraṇaṃ hi mithyādarśanajñānacāritralakṣaṇaṃ tat kathaṃjñānamā
trān nivarttate mithyājñānasyaiva tato nivṛtteḥ na camithyājñānani
vṛttau rāgādidoṣādikaṃ mithyācāritraṃ nivarttate samutpannatattva
jñānasyāpi rāgādidoṣasadbhāvasiddheḥ prakṣīṇamohāttattvajñānā
nnivṛttir iti cet sa eva mohaprakṣayaḥ kutaḥ syāt tattvajñā
nātiśayād eveti cet kaḥ punas tattvajñānātiśayaḥ prakṣīṇamohatva
m iti cet parasparāśrayaḥ sati mohaprakṣayetattvajñānātiśayaḥ
sati vā'tiśaye mohaprakṣaya iti sākṣātsakalapadārthaparicche
ditvaṃ tattvajñānātiśaya iti cet tat kutaḥ siddhyet dharmavi
śeṣād iti cet so 'pi kutaḥ syāt samādhiviśeṣād iti
cet sa eva samādhiviśeṣas tattvajñānād anyo vā tattvajñānam eva
sthirībhūtaṃ samādhir iti cet tat kim āgamajñānaṃyogijñānaṃ vā
yady āgamajñānaṃ duḥkhajanmapravṛttidoṣamithyājñānānāṃkāryakāraṇa
bhāvaviṣayaṃ tadā nyāyadarśanavidāṃ tad astīti dharmaviśeṣaṃjana
yet sa ca yogijñānam iti tadbhava eva muktiprasaṃgaḥ atha
yogijñānaṃ samādhiviśeṣas tad evetaretarāśrayaḥ syāt satiyogijñāne
sthirībhūte samādhiviśeṣe dharmaviśeṣaḥ tasmāc ca yathoktaḥsamā
dhiviśeṣa iti naikasyāpi prasiddhiḥ yadi punastattvajñānād anya
eva samādhiviśeṣastadā sa ko 'nyo 'nyatra samyakcāritrāt
samyakcāritropahitād eva tattvajñānāttattvaśraddhānāvinābhāvinaḥ
saṃsārakāraṇatrayasya parikṣayaḥ siddhyet na tattvajñānādeva kevalā
dato na tatsakalasaṃsārahetupratipakṣaḥ nā'pivairāgyaṃ tatpratipakṣaḥ
kasyacin mūrkhasya tapasvinaḥ saty api vairāgyemithyājñānasya sa
dbhāvāt tattvajñānam eva vairāgyaṃ tasmin satimithyājñānasya saṃsā
rakāraṇasya nivṛttes tad eva saṃsārakāraṇapratipakṣabhūtamiti cet
kiṃ punas tatparaṃ tattvajñānaṃ rāgādidoṣarahitaṃtattvajñānam iti
cet tarhi samyakcāritraṃ tattvajñānasahitaṃtattvaśraddhānāvinā
bhāvi saṃsārakāraṇapratidvandvi siddhaṃ na punarvairāgyamātraṃ etena
tadubhayamātrasya saṃsārakāraṇapratidvandvitvam apāstaṃtattvaśraddhānaśū
nyasya tadubhayasyāpi saṃsārahetutvadarśanāt satiśraddhāviśeṣe
tattvajñānapūrvakaṃ vairāgyaṃ na punas tattvaśradvānaśūnyaṃtasya vairāgyā
bhāsatvād iti cet tarhi samyagdarśanajñānacāritratrayam evasaṃsā
rakāraṇasya mithyādarśanamithyājñānamithyācāritrarūpasyatrayā
tmakasya trayātmakenaiva pratidvandvinā nivarttayituṃśakyatvāt
mithyājñānasyaivaviparītatvābhiniveśaviparītācaraṇākaraṇaśakti
yuktasyaikasya saṃsārakāraṇatvavyavasthāyāṃ tu tattvajñānameva tattva
śraddhānasamyagācaraṇaśaktiyuktaṃ tannivarttakam iti yuktamutpaśyā
mas tattvajñānasya tattvaprakāśanaśaktirūpatvāt tattvaśraddhānaśakteḥ
samyagdarśanatvāt samyagācaraṇāśakteḥ samyakcāritratvāttrayātma
katvānatikramāt saṃsārakāraṇasya mithyājñānasyaviparītatattva
prakāśanaviparītābhiniveśaviparītācaraṇaśaktyātmanastathātmaka
tvānatikramavat
tataḥ samyagdarśanajñānacāritrātmaka eva paramātmatvasya
paṃthāḥ samavatiṣṭhate na jñānamātrādir iti sa evāpratinidhiḥ
siddhaḥ
tatas tatraiva bhaktiṃ prārthayamānaḥ samantabhadrasvāmīna prekṣā
pūrvakāritāṃ parityajatīti pratipattavyam
stheyāj jātajayaghvajāpratinidhiḥ prodbhūtabhūriprabhuḥ
pradhvastākhiladurnayadviṣadibhaḥ sannītisāmarthyataḥ
sanmārgastribidhaḥ kumārgam athano'rhanvīranāthaḥ śriye
śaśvatsaṃstutigocaro 'naghadhiyāṃ śrīsatyavākyādhipaḥ
śrīmadvīrajineśvarāmalaguṇastotraṃ parīkṣekṣaṇaiḥ
sākṣāt svāmisamantabhadragurubhis tattvaṃ samīkṣayākhilam
proktaṃ yuktyanuśāsanaṃ vijayibhiḥ syādvādamārgānugai
r vidyānaṃdabudhair alaṃkṛtam idaṃ śrīsatyavākyādhipaiḥ
iti 'śrīmadvidyānaṃdyācāryakṛto' yuktyanuśāsanālaṅkāraḥsamāptaḥ
samāpto 'yaṃ graṃthaḥ