Yuktyanuśāsana 1919
+
Identification
+
Original line breaks
−
References to notes
Vidyānandin's Yuktyanuśāsanaṭīkā
Creation of the digital textresource
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
October 30, 2021
Print edition: Samantabhadra-praṇītaṃ Yuktyanuśāsanam. Vidyānanda-viracitayā ṭīkayā samanvitam Indralālaiḥ Śrīlālaiś ca sampāditaṃ saṃśodhitaṃ ca. (Māṇikacandra Digambara Jaina Granthamālā 15). Bombay 1919.
Digital text resource:
dcv/text/resources/YAT
,
February 18, 2022
The file at hand, "
YA-IS-t
", is a transformation of the file "
YAT
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Yuktyanuśāsana and the Yuktyanuśāsanaṭīkā.
Main steps in the preparation:
Diplomatic capture of the 1919 print edition by SwiftTechnologies, Mumbai, January 2013.
Transliteration with H. Lasic' programme „dev2trans“, September 2012
Application of the conventions of the Text Encoding Initiative by V. Angermeier, January 2020, and H. Trikha March 2022
Integration into DCV, March 2022
Excluded in plain text:
front
,
ref
type
=
inline-note
,
ref
ana
=
foot
,
note
,
ana
=
obsolete
,
type
=
note-block-page-foot
,
type
=
note-block-container
,
YA 1a
kīrtyā mahatyā bhuvi varddhamānaṃ
YA 1b
tvāṃ varddhamānaṃ stutigocaratvaṃ |
YA 1c
ninīṣavaḥ smo vayam adya vīraṃ
YA 1d
viśīrṇadoṣāśayapāśabandhaṃ ||
1
||
YA 2a
yāthātmyam ullaṅghya guṇodayākhyā
YA 2b
loke stutir bhūriguṇodadhes te |
YA 2c
aṇiṣṭham apy aṃśam aśaknuvanto
YA 2d
vaktuṃ jina tvāṃ kim iva stuyāma ||
2
||
YA 3a
tathāpi vaiyātyam upetya bhaktyā
YA 3b
stotā'smi te śaktyanurūpavākyaḥ |
YA 3c
iṣṭe prameye 'pi yathāsvaśakti
YA 3d
kin notsahante puruṣāḥ kriyābhiḥ ||
3
||
YA 4a
tvaṃ śuddhiśaktyor udayasya kāṣṭhāṃ
YA 4b
tulāvyatītāṃ jina ! śāntirūpām |
YA 4c
avāpitha vrahmapathasya netā
YA 4d
mahān itīyat prativaktum īśāḥ ||
4
||
YA 5a
kālaḥ kalir vā kaluṣāśayo vā
YA 5b
śrotuḥ pravaktur vacanāśayo vā |
YA 5c
tvacchāsanaikādhipatitvalakṣmī
-
YA 5d
prabhutvaśakter apavādahetuḥ ||
5
||
YA 6a
dayādamatyāgasamādhiniṣṭhaṃ
YA 6b
nayapramāṇaprakṛtāṃjasārtham |
YA 6c
adhṛṣyamanyair akhilaiḥ pravādai
-
YA 6d
r jina ! tvadīyaṃ matam advitīyam ||
6
||
YA 7a
abhedabhedātmakam arthatattvaṃ
YA 7b
tava svataṃtrānyatarat khapuṣpam |
YA 7c
avṛttimattvāt samavāyavṛtteḥ
YA 7d
saṃsargahāneḥ sakalārthahāniḥ ||
7
||
YA 8a
bhāveṣu nityeṣu vikārahāne
-
YA 8b
r na kārakavyāpṛtakāryayuktiḥ |
YA 8c
na baṃdhabhogau na ca tadvimokṣaḥ,
YA 8d
samaṃtadoṣaṃ matam anyadīyaṃ ||
8
||
YA 9a
ahetukatvaṃ prathitaḥ svabhāva
-
YA 9b
s tasmin kriyākārakavibhramaḥ syāt |
YA 9c
ābālasiddher vividhārthasiddhi
-
YA 9d
r vādāntaraṃ kiṃ tad asūyatāṃ te ||
9
||
YA 10a
yeṣām avaktavyam ihātmatattvaṃ
YA 10b
dehād ananyatvapṛthaktvakḷpteḥ |
YA 10c
teṣāṃ jñatatve 'navadhāryatattve
YA 10d
kā baṃdhamokṣasthitir aprameye ||
10
||
YA 11a
hetur na dṛṣṭo 'tra na cāpy adṛṣṭo
YA 11b
yo 'yaṃ pravādaḥ kṣaṇikātmavādaḥ |
YA 11c
na dhvastam anyatra bhave dvītīye
YA 11d
saṃtānabhinne na hi vāsanā'sti ||
11
||
YA 12a
tathā na tatkāraṇakāryabhāvā
YA 12b
niranvayāḥ kena samānarūpāḥ |
YA 12c
asat khapuṣpaṃ na hi hetvapekṣaṃ
YA 12d
dṛṣṭaṃ na sidhyaty ubhayor asiddham ||
12
||
YA 13a
naivāsti hetuḥ kṣaṇikātmavāde
YA 13b
na sann asan vā vibhavād akasmāt |
YA 13c
nāśodayaikakṣaṇatā ca dṛṣṭā
YA 13d
saṃtānābhinnakṣaṇayor abhāvāt ||
13
||
YA 14a
kṛtapraṇāśākṛtakarmabhogau
YA 14b
syātām asaṃcetitakarmma ca syāt |
YA 14c
ākasmike 'rthe pralayasvabhāvo
YA 14d
mārgo na yukto badhakaś ca na syāt ||
14
||
YA 15a
na bandhamokṣau kṣaṇikaikasaṃsthau
YA 15b
na saṃvṛtiḥ sā'pi mṛṣāsvabhāvā |
YA 15c
mukhyādṛte gauṇavidhir na dṛṣṭo
YA 15d
vibhrāntadṛṣṭis tava dṛṣṭito 'nyā ||
15
||
YA 16a
pratikṣaṇaṃ bhaṃgiṣu tatpṛthaktvā
-
YA 16b
n na mātṛghātī svapatiḥ svajāyā |
YA 16c
dattagraho nādhigatasmṛtir na
YA 16d
na ktvārthasatyaṃ na kulaṃ na jātiḥ ||
16
||
YA 17a
na śāstṛśiṣyādividhivyavasthā
YA 17b
vikalpabuddhir vitathā'khilā cet |
YA 17c
atattvatattvādivikalpamohe
YA 17d
nimajjatāṃ vītavikalpadhīḥ kā ||
17
||
YA 18a
anarthikā sādhanasādhyadhīś ce
-
YA 18b
d vijñānamātrasya na hetusiddhiḥ |
YA 18c
athārthavattvaṃ vyabhicāradoṣo
YA 18d
na yogigamyaṃ paravādisiddham ||
18
||
YA 19a
tattvaṃ viśuddhaṃ sakalair vikalpai
-
YA 19b
r viśvābhilāpāspadatām atītam |
YA 19c
na svasya vedyaṃ na ca tan nigadyaṃ
YA 19d
suṣuptyavasthaṃ bhavaduktibāhyam ||
19
||
YA 20a
mūkātmasaṃvedyavad ātmavedyaṃ,
YA 20b
tanmliṣṭabhāṣāpratim apralāpam |
YA 20c
anaṃgasaṃjñaṃ tadavedyam anyaiḥ
YA 20d
syāt, tvaddviṣāṃ vācyam avācyatattvam ||
20
||
YA 21a
aśāsadañjāṃsi vacāṃsi śāstā,
YA 21b
śiṣyāś ca śiṣṭā vacanairna te taiḥ |
YA 21c
aho idaṃ durgatamaṃ tamo 'nyat
YA 21d
tvayā vinā śrāyasamārya kiṃ tat ||
21
||
YA 22a
pratyakṣabuddhiḥ kramate na yatra
YA 22b
talliṃgagamyaṃ na tadarthaliṃgam |
YA 22c
vāco na vā tadviṣayeṇa yogaḥ
YA 22d
kā tadgatiḥ kaṣṭam aśṛṇvatāṃ te ||
22
||
YA 23a
rāgādyavidyānaladīpanaṃ ca
YA 23b
vimokṣavidyāmṛtaśāsanaṃ ca |
YA 23c
na bhidyate saṃvṛtivādivākyaṃ
YA 23d
bhavatpratīpaṃ paramārthaśūnyam ||
23
||
YA 24a
vidyāprasūtyai kila śīlyamānā,
YA 24b
bhavaty avidyā guruṇopadiṣṭā |
YA 24c
aho tvadīyoktyanabhijñamoho,
YA 24d
yajjanmane yat tadajanmane tat ||
24
||
YA 25a
abhāvamātraṃ paramārthavṛtteḥ
YA 25b
sā saṃvṛtiḥ sarvaviśeṣaśūnyā |
YA 25c
tasyā viśeṣau kila baṃdhamokṣau
YA 25d
hetvātmaneti tvadanāthavākyam ||
25
||
YA 26a
vyatītasāmānyaviśeṣabhāvā
-
YA 26b
d viśvābhilāpārthavikalpaśūnyam |
YA 26c
khapuṣpavatsyād asad eva tattvaṃ
YA 26d
prabuddhatattvādbhavataḥ pareṣām ||
26
||
YA 27a
atatsvabhāve 'py anayor upāyād
YA 27b
gatir bhavet tau vacanīyagamyau |
YA 27c
sambandhinau cen na virodhi dṛṣṭaṃ
YA 27d
vācyaṃ yathārthaṃ na ca dūṣaṇaṃ tat ||
27
||
YA 28a
upeyatattvānabhilāpyatāva
-
YA 28b
d upāyatattvānabhilāpyatā syāt |
YA 28c
aśeṣatattvānabhilāpyatāyāṃ
YA 28d
dviṣāṃ bhavadyuktyabhilāpyatāyāḥ ||
28
||
YA 29a
avācyam ity atra ca vācyabhāvā
-
YA 29b
d avācyam evety ayathāpratijñam |
YA 29c
svarūpataś cet pararūpavāci
YA 29d
svarūpavācīti vaco viruddham ||
29
||
YA 30a
satyānṛtaṃ vā'py anṛtānṛtaṃ vā'
-
YA 30b
py astīha kiṃ vastvatiśāyanena |
YA 30c
yuktaṃ pratidvaṃdvyanubaṃdhimiśraṃ
YA 30d
na vastu tādṛk tvadṛte jinedṛk ||
30
||
YA 31a
sahakramād vā viṣayālpabhūri
YA 31b
bhede 'nṛtaṃ bhedi na cātmabhedāt |
YA 31c
ātmāntaraṃ syād bhiduraṃ samaṃ ca
YA 31d
syāc cānṛtāt mānabhilāpyatā ca ||
31
||
YA 32a
na sac ca nāsac ca na dṛṣṭam eka
-
YA 32b
m ātmāntaraṃ sarvaniṣedhagamyam |
YA 32c
dṛṣṭaṃ vimiśraṃ tadupādhibhedā
-
YA 32d
t svapne 'pi naitattvadṛṣeḥ pareṣām ||
32
||
YA 33a
pratyakṣanirdeśavad apy asiddha
YA 33b
m akalpakaṃ jñāpayituṃ hy aśakyam |
YA 33c
vinā ca siddher na ca lakṣaṇārtho
YA 33d
na tāvakadveṣiṇi vīra ! satyam ||
33
||
YA 34a
kālāntarasthe kṣaṇike dhruve vā'
-
YA 34b
pṛthakpṛthaktvāvacanīyatāyām |
YA 34c
vikārahāner na ca karttṛkārye
YA 34d
vṛthā śramo 'yaṃ jina ! vidviṣāṃ te ||
34
||
YA 35a
madyāṃgavad bhūtasamāgame jñaḥ
YA 35b
śaktyantaravyaktir adaivasṛṣṭiḥ |
YA 35c
ity ātmaśiśnodarapuṣṭituṣṭai
-
YA 35d
r nirhrībhayair hā ! mṛdavaḥ pralabdhāḥ ||
35
||
YA 36a
dṛṣṭe 'viśiṣṭe jananādihetau
YA 36b
viśiṣṭatā kā pratisattvam eṣām |
YA 36c
svabhāvataḥ kiṃ na parasya siddhi
-
YA 36d
r atāvakānām api hā prapātaḥ ||
36
||
YA 37a
svacchandavṛtterjagataḥ svabhāvā
-
YA 37b
d uccair anācārapatheṣv adoṣam |
YA 37c
nirghuṣya dīkṣāsamam uktimānā
-
YA 37d
s tvaddṛṣṭivāhyā vata vibhramaṃti ||
37
||
YA 38a
pravṛttiraktaiḥ śamatuṣṭiriktai
-
YA 38b
r upetya hiṃsā'bhyudayāṅganiṣṭhā |
YA 38c
pravṛttitaḥ śāṃtir api prarūḍhaṃ
YA 38d
tamaḥ pareṣāṃ tava suprabhātam ||
38
||
YA 39a
śīrṣopahārādibhir ātmaduḥkhai
-
YA 39b
r devān kilārādhya sukhābhigṛddhāḥ |
YA 39c
siddhyanti doṣāpacayānapekṣā
YA 39d
yuktaṃ ca teṣāṃ tvam ṛṣir na yeṣām ||
39
||
YA 40a
sāmānyaniṣṭhā vividhā viśeṣāḥ
YA 40b
padaṃ viśeṣāṃtarapakṣapāti |
YA 40c
antarviśeṣāntaravṛttito 'nya
-
YA 40d
t samānabhāvaṃ nayate viśeṣam ||
40
||
YA 41a
yad eva kāropahitaṃ padaṃ ta
-
YA 41b
d asvārthataḥ svārtham avacchinatti |
YA 41c
paryāyasāmānyaviśeṣasarvaṃ,
YA 41d
padārthahāniś ca virodhivat syāt ||
41
||
YA 42a
anuktatulyaṃ yad anevakāraṃ
YA 42b
vyāvṛttyabhāvān niyamadvaye 'pi |
YA 42c
paryāyabhāve 'nyatarāprayoga
-
YA 42d
s tat sarvam anyacyutam ātmahīnam ||
42
||
YA 44a
virodhi cābhedyaviśeṣabhāvāt
YA 44b
taddyotanaḥ syād guṇato nipātaḥ |
YA 44c
vipādyasandhiś ca tathāṃgabhāvā
-
YA 44d
d avācyatā śrāyasalopahetuḥ ||
44
||
YA 45a
tathā pratijñāśayato prayogaḥ
YA 45b
sāmarthyato vā pratiṣedhayuktiḥ |
YA 45c
iti tvadīyā jinanāga ! dṛṣṭiḥ
YA 45d
parāpradhṛṣyā paradharṣiṇī ca ||
45
||
YA 46a
vidhir niṣedho 'nabhilāpyatā ca
YA 46b
trirekaśāstridviśa eka eva |
YA 46c
trayo vikalpās tava saptadhāmī
YA 46d
syācchabdaneyāḥ sakale 'rthabhede ||
46
||
YA 47a
syād ity api syād guṇamukhyakalpai
-
YA 47b
kānto yathopādhiviśeṣavīkṣyaḥ |
YA 47c
tattvaṃ tv anekāṃtam aśeṣarūpaṃ
YA 47d
dvidhā bhavārthavyavahāravattvāt ||
47
||
YA 48a
na dravyaparyāyapṛthagvyavasthā
-
YA 48b
dvaiyātmyam ekārpaṇayā viruddham |
YA 48c
dharmaś ca dharmī ca mithas tridhemau
-
YA 48d
na sarvathā te 'bhimatau viruddhau ||
48
||
YA 49a
dṛṣṭāgamābhyām aviruddham artha
-
YA 49b
prarūpaṇaṃ yuktyanuśāsanaṃ te |
YA 49c
pratikṣaṇaṃ sthityudayavyayātma
-
YA 49d
tattvavyavasthaṃ sad ihārtharūpam ||
49
||
YA 50a
nānātmatām aprajahat tad eka
-
YA 50b
m ekātmatām aprajahac ca nānā |
YA 50c
aṃgāṃgibhāvāt tava vastu tad yat
YA 50d
krameṇa vāg vācyam anaṃtarūpam ||
50
||
YA 51a
mitho 'napekṣāḥ puruṣārthahetu
-
YA 51b
r nāṃśā na cāṃśī pṛthag asti tebhyaḥ |
YA 51c
parasparekṣāḥ puruṣārthahetu
-
YA 51d
r dṛṣṭā nayās tadvad asi kriyāyām ||
51
||
YA 52a
ekāntadharmābhiniveśamūlā
YA 52b
rāgādayo 'haṃkṛtijā janānām |
YA 52c
ekāntahānāc ca sa yat tad eva
YA 52d
svābhāvikatvāc ca samaṃ manaste ||
52
||
YA 53a
pramucyate ca pratipakṣadūṣī
YA 53b
jina ! tvadīyaiḥ paṭusiṃhanādaiḥ |
YA 53c
ekasya nānātmatayājñavṛtte
-
YA 53d
s tau baṃdhamokṣau svamatādavāhyau ||
53
||
YA 54a
ātmāntarābhāvasamānatā na
YA 54b
vāgāspadaṃ svāśrayabhedahīnā |
YA 54c
bhāvasya sāmānyaviśeṣavattvā
-
YA 54d
d aikye tayor anyatarannirātma ||
54
||
YA 55a
ameyam aśliṣṭam ameyam eva
YA 55b
bhede 'pi, tadvṛttyapavṛttibhāvāt |
YA 55c
vṛttiś ca kṛtsnāṃśavikalpato na,
YA 55d
mānaṃ ca nānantasamāśrayasya ||
55
||
YA 56a
nānāsadekātmasamāśrayaṃ ce
-
YA 56b
d anyatvam adviṣṭhamanātmanoḥ kva |
YA 56c
vikalpaśūnyatvam avastunaś ce
-
YA 56d
t tasminn ameye kva khalu pramāṇam ||
56
||
YA 57a
vyāvṛttihīnānvayato na siddhye
-
YA 57b
d viparyaye 'py advitaye 'pi sādhyam |
YA 57c
atadvyudāsābhiniveśavādaḥ
YA 57d
parābhyupetārthavirodhavādaḥ ||
57
||
YA 58a
anātmanānātmagater ayuktiḥ,
||
58a
||
YA 58b
vastunyayukter yadi pakṣasiddhiḥ |
YA 58bc
avastvayukteḥ pratipakṣasiddhiḥ,
||
58bc
||
YA 58d
na ca svayaṃ sādhanariktasiddhiḥ
||
58
||
||
58d
||
YA 59a
niśāyitas taiḥ paraśuḥ paraghnaḥ
YA 59b
svamūrdhni nirbhedabhayānabhijñaiḥ |
YA 59c
vaitaṇḍikair yaiḥ kusṛtiḥ praṇītā
YA 59d
mune ! bhavacchāsanadṛkpramūḍhaiḥ ||
59
||
YA 60a
bhavatyabhāvo 'pi ca vastudharmo
YA 60b
bhāvāntaraṃ bhāvavad arhatas te |
YA 60c
pramīyate ca vyapadiśyate ca
YA 60d
vastuvyavasthāṃgam ameyam anyat ||
60
||
YA 61a
viśeṣasāmānyaviṣaktabheda
-
YA 61b
vidhivyavacchedavidhāyi vākyam |
YA 61c
abhedabuddher aviśiṣṭatā syād
YA 61d
vyavṛttibuddheś ca viśiṣṭatā te ||
61
||
YA 62a
sarvāntavat tadguṇamukhyakalpaṃ
YA 62b
sarvāntaśūnyaṃ ca mithonapekṣam |
YA 62c
sarvāpadām antakaraṃ nirantaṃ
YA 62d
sarvodayaṃ tīrtham idaṃ tavaiva ||
62
||
YA 63a
kāmaṃ dviṣann apy upapatticakṣuḥ
YA 63b
samīkṣatāṃ te samadṛṣṭir iṣṭam |
YA 63c
tvayi dhruvaṃ khaṃḍitamānaśṛṃgo
YA 63d
bhavaty abhadro 'pi samantabhadraḥ ||
63
||
YA 64a
na rāgān naḥ stotraṃ bhavati bhavapāśacchidi munau
YA 64b
na cānyeṣu dveṣād apaguṇakathābhyāsakhalatā |
YA 64c
kimu nyāyānyāyaprakṛtaguṇadoṣajñamanasā
YA 64d
hitānveṣopāyas tava guṇakathāsaṃgagaditaḥ ||
64
||
YA 65a
iti stutyaḥ stutyais tridaśamunimukhyaiḥ praṇihitaiḥ
YA 65b
stutaḥ śaktyā śreyaḥpadam adhigatas tvaṃ jina mayā |
YA 65c
mahāvīro vīro duritaparasenābhivijaye
YA 65d
vidheyā me bhaktiḥ pathi bhavata evāpratinidhau ||
65
||